*1
paṭṭam, pālniṟa matiyam, paṭarcaṭaic cuṭarviṭu pāṇi,
naṭṭam naḷ_iruḷ _āṭum nātaṉ naviṉṟu _uṟai kōyil,
puḷ-taṉ pēṭaiyoṭu _āṭum pūm pukalūr, toṇṭar pōṟṟi
vaṭṭam cūḻntu _aṭi paravum varttamāṉīccurattārē.

*2
muyal vaḷāviya tiṅkaḷ vāḷmukattu _arivaiyil-terivai
_iyal vaḷāviyatu _uṭaiya _iṉ_amutu, _entai, _emperumāṉ---
kayal vaḷāviya kaḻaṉik karuniṟakkuvaḷaikaḷ malarum
vayal vaḷāviya pukalūr varttamāṉīccurattārē.

*3
toṇṭar taṇkayam mūḻkit tuṇaiyalum cāntamum pukaiyum
koṇṭukoṇṭu _aṭi paravi, kuṟippu _aṟi murukaṉ cey kōlam
kaṇṭukaṇṭu, kaṇ kuḷirak kaḷi parantu, _oḷi malku kaḷ _ār
vaṇṭu paṇceyum pukalūr varttamāṉīccurattārē.

*4
paṇṇa vaṇṇattar_āki, pāṭaloṭu _āṭal _aṟāta
viṇṇa vaṇṇattar_āya viri pukalūrar, _orpākam
peṇṇa vaṇṇattar_ākum peṟṟiyoṭu, _āṇ _iṇaipiṇainta
vaṇṇa vaṇṇattu _emperumāṉ---varttamāṉīccurattārē.

*5
_īcaṉ, _ēṟu _amar kaṭavuḷ, _iṉ_amutu, _entai, _emperumāṉ,
pūcum mācu _il veṇnīṟṟar---polivu _uṭaip pūm pukalūril,
mūcu vaṇṭu _aṟai koṉṟai murukaṉ muppōtum cey muṭimēl
vācamāmalar _uṭaiyār, varttamāṉīccurattārē.

*6
taḷir _iḷaṅ koṭi vaḷara, taṇkayam _iriya vaṇṭu _ēṟik
kiḷar _iḷam(m) _uḻai nuḻaiya, kiḻitaru poḻil pukalūril,
_uḷar _iḷañ ciṉai malarum _oḷitaru caṭaimuṭi_ataṉmēl
vaḷar_iḷampiṟai _uṭaiyār---varttamāṉīccarattārē.

*7
teṉcol, viñcu _amar vaṭacol,-ticaimoḻi, _eḻil narampu _eṭuttut
tuñcu neñcu _iruḷ nīṅkat toḻutu _eḻu tol pukalūril,
_añcaṉam pitirntaṉaiya, _alaikaṭal kaṭaiya _aṉṟu _eḻunta,
vañca nañcu _aṇi kaṇṭar---varttamāṉīccurattārē.

*8
cāmavētam _ōr kītam _ōti _at tacamukaṉ paravum
nāmatēyam_atu _uṭaiyār, naṉku _uṇarntu, _aṭikaḷ _eṉṟu _ētta;
kāmatēvaṉai vēvak kaṉal_eri koḷuviya kaṇṇār;
vāmatēvar---taṇ pukalūr varttamāṉīccurattārē.

*9
cīr _aṇaṅku _uṟa niṉṟa ceru _uṟu ticaimukaṉōṭu
nāraṇaṉ karuttu _aḻiya nakaiceyta caṭaimuṭi nampar;
_ār _aṇaṅku _uṟum _umaiyai _añcuvittu, _aruḷutalporuṭṭāl,
vāraṇattu_uri pōrttār---varttamāṉīccurattārē.

*10
kaiyil _uṇṭu _uḻalvārum, kamaḻ tuvar_āṭaiyiṉāl-tam
meyyaip pōrttu _uḻalvārum, _uraippaṉa mey _eṉa virumpēl!
ceyyil vāḷaikaḷōṭu ceṅkayal kutikoḷum pukalūr,
mai koḷ kaṇṭattu _emperumāṉ---varttamāṉīccurattārē.

*11
poṅku taṇpuṉal cūḻntu pōtu _aṇi poḻil pukalūril,
maṅkul mā mati tavaḻum varttamāṉīccurattārai,
taṅku cīr tikaḻ ñāṉacampantaṉ taṇtamiḻpattum
_eṅkum _ētta vallārkaḷ, _eytuvar, _imaiyavar_ulakē.