*1
tuñca varuvārum, toḻuvippārum, vaḻuvip pōy
neñcam pukuntu _eṉṉai niṉaivippārum---muṉai naṭpu_āy
vañcappaṭuttu _orutti vāḻnāḷ koḷḷum vakai kēṭṭu,
_añcum paḻaiyāṉūr _ālaṅkāṭṭi _em _aṭikaḷē.

*2
kēṭum piṟaviyum _ākkiṉārum, kēṭu _ilā
vīṭumāneṟi viḷampiṉār, _em vikirtaṉār---
kāṭum cuṭalaiyum kaikkoṇṭu, _ellik kaṇappēyōṭu
_āṭum paḻaiyaṉūr _ālaṅkāṭṭu _em _aṭikaḷē.

*3
kantam kamaḻkoṉṟaikkaṇṇi cūṭi, kaṉal_āṭi,
ventapoṭi-nīṟṟai viḷaṅkap pūcum vikirtaṉār---
kontu _aṇ poḻil-cōlai _araviṉ tōṉṟik kōṭal pūtta,
_am taṇ paḻaiyaṉūr _ālaṅkāṭṭu _em _aṭikaḷē.

*4
pālamati ceṉṉi paṭarac cūṭi, paḻi _ōrāk
kālaṉ _uyir ceṟṟa kālaṉ_āya karuttaṉār---
kōlam poḻil-cōlaip peṭaiyōṭu _āṭi maṭamaññai
_ālum paḻaiyaṉūr _ālaṅkāṭṭu _em _aṭikaḷē.

*5
_īrkkum puṉal cūṭi, _iḷaveṇtiṅkaḷ mutiravē
pārkkum _aravam pūṇṭu _āṭi, vēṭam payiṉṟārum---
kārk koḷ koṭimullai kuruntam _ēṟi, karuntēṉ moyttu,
_ārkkum paḻaiyaṉūr _ālaṅkāṭṭu _em _aṭikaḷē.

*6
paṟaiyum ciṟu kuḻalum yāḻum pūtam payiṟṟavē,
maṟaiyum pala pāṭi, mayāṉattu _uṟaiyum maintaṉār,
piṟaiyum perumpuṉal cēr caṭaiyiṉārum---pēṭaivaṇṭu
_aṟaiyum paḻaiyaṉūr _ālaṅkāṭṭu _em _aṭikaḷē.

*7
nuṇaṅkumaṟai pāṭi _āṭi vēṭam payiṉṟārum,
_iṇaṅkum malaimakaḷōṭu _iru kūṟu _oṉṟu_āy _icaintārum---
vaṇaṅkum ciṟuttoṇṭar vaikal _ēttum vāḻttum kēṭṭu,
_aṇaṅkum paḻaiyaṉūr _ālaṅkāṭṭu _em _aṭikaḷē.

*8
kaṇaiyum varicilaiyum _eriyum kūṭik kavarntu _uṇṇa,
_iṇai _il _eyilmūṉṟum _erittiṭṭār, _em _iṟaivaṉār---
piṇaiyum ciṟumaṟiyum kalaiyum _ellām kaṅkul cērntu
_aṇaiyum paḻaiyaṉūr _ālaṅkāṭṭu _em _aṭikaḷē.

*9
kaviḻa malai, taraḷak kaṭakak kaiyār _eṭuttāṉ tōḷ
pavaḻanuṉaiviralāl paiya _ūṉṟip parintārum---
tavaḻum koṭimullai puṟavam cēra naṟavam pūttu
_aviḻum paḻaiyaṉūr _ālaṅkāṭṭu _em _aṭikaḷē.

*10
pakalum _iravum cēr paṇpiṉārum, naṇpu _ōrātu
_ikalum _iruvarkkum _eri_āyt tōṉṟi nimirntārum---
pukalum vaḻipāṭu vallārkku _eṉṟum tīya pōy
_akalum paḻaiyaṉūr _ālaṅkāṭṭu _em _aṭikaḷē.

*11
pōḻampala pēcip pōtu cāṟṟit tirivārum,
vēḻam varum_aḷavum veyilē tuṟṟit tirivārum,
kēḻal viṉai pōkak kēṭpippārum kēṭu _ilā
_āḻvar---paḻaiyaṉūr _ālaṅkāṭṭu _em _aṭikaḷē.

*12
cāntam kamaḻ maṟukil caṇpai ñāṉacampantaṉ
_ām taṇ paḻaiyaṉūr _ālaṅkāṭṭu _em _aṭikaḷai,
vēntaṉ _aruḷālē, viritta pāṭal_ivai vallār
cērnta _iṭam_ellām tīrttam_ākac cērvārē.