*1
mai _āṭiya kaṇṭaṉ, malaimakaḷ pākam_atu _uṭaiyāṉ,
kai_āṭiya kēṭu_il kari _uri mūṭiya _oruvaṉ,
cey _āṭiya kuvaḷai(m)malar nayaṉattavaḷōṭum
ney_āṭiya perumāṉ, _iṭam neyttāṉam _eṉīrē!
*2
paṟaiyum, paḻipāvam; paṭu tuyarampala tīrum;
piṟaiyum, puṉal, _aravum, paṭu caṭai _emperumāṉ _ūr---
_aṟaiyum, puṉal varu kāviri _alai cēr vaṭakaraimēl,
niṟaiyum puṉai maṭavār payil---neyttāṉam _eṉīrē!
*3
pēy_āyiṉa pāṭa, perunaṭam_āṭiya perumāṉ,
vēy _āyiṉa tōḷikku _orupākam mika _uṭaiyāṉ,
tāy _ākiya _ulakaṅkaḷai nilaipēṟucey talaivaṉ,
nē_āṭiya perumāṉ, _iṭam neyttāṉam _eṉīrē!
*4
cuṭunīṟu _aṇi _aṇṇal, cuṭar cūlam(m) _aṉal _ēnti
naṭunaḷ_iruḷ naṭam_āṭiya nampaṉ(ṉ), _uṟaivu_iṭam_ām---
kaṭu vāḷ _iḷa _aravu _āṭu _umiḻ kaṭalnañcam_atu _uṇṭāṉ,
neṭuvāḷaikaḷ kutikoḷ(ḷ)---_uyar neyttāṉam _eṉīrē!
*5
nukar _āramoṭu _ēlam maṇi cempoṉ nurai _unti,
pakarā varupuṉal kāviri paravip paṇintu _ēttum,
nikarāl maṇal _iṭu taṇ karai nikaḻvu_āya, neyttāṉa-
nakarāṉ _aṭi _ētta(n), namai naṭalai _aṭaiyāvē.
*6
viṭai _ār koṭi _uṭaiya(v) _aṇal, vīntār veḷai_elumpum
_uṭaiyār, naṟumālai caṭai _uṭaiyār_avar, mēya,
puṭaiyē puṉal pāyum, vayal poḻil cūḻnta, neyttāṉam
_aṭaiyātavar _eṉṟum _amarulakam _aṭaiyārē.
*7
niḻal _ār vayal kamaḻcōlaikaḷ niṟaikiṉṟa neyttāṉattu
_aḻal_āṉavaṉ, _aṉal _aṅkaiyil _ēnti, _aḻaku_āya
kaḻalāṉ _aṭi nāḷum kaḻalātē, viṭal _iṉṟit
toḻalār_avar nāḷum tuyar _iṉṟit toḻuvārē.
*8
_aṟai _ār kaṭal _ilaṅkaikku _iṟai _aṇi cēr kayilāyam
_iṟai _āra muṉ _eṭuttāṉ, _irupatutōḷ _iṟa _ūṉṟi,
niṟai _ār puṉal neyttāṉaṉ naṉniḻal cēvaṭi parava,
kaṟai _ār katir vāḷ _īntavar kaḻal _ēttutal katiyē.
*9
kōlam muṭi neṭumāloṭu, koy tāmaraiyāṉum,
cīlam(m) _aṟivu _aritu_āy _oḷi tikaḻvu_āya neyttāṉam,
kālam peṟa, malarnīr_avai tūvit toḻutu _ēttum
ñālam pukaḻ _aṭiyār _uṭal _uṟu nōy naliyāvē.
*10
mattam mali cittattu _iṟai mati_illavar camaṇar,
puttar_avar, coṉṉa(m) moḻi poruḷā niṉaiyēṉmiṉ!
nittam payil nimalaṉ(ṉ) _uṟai neyttāṉam_atu _ēttum
cittam(m) _uṭai _aṭiyār _uṭal ceṟu nōy _aṭaiyāvē.
*11
talam malkiya puṉal kāḻiyuḷ tamiḻ ñāṉacampantaṉ
nilam malkiya pukaḻāl mikum neyttāṉaṉai nikar _il
palam malkiya pāṭal(l) _ivaipattum mika vallār,
cila malkiya celvaṉ(ṉ) _aṭi cērvar, civakatiyē.