{1=(2282)} tiru kaṇṭēṉ, poṉ mēṉi kaṇṭēṉ, tikaḻum arukkaṉ aṇi niṟamum kaṇṭēṉ, ceru kiḷarum poṉ āḻi kaṇṭēṉ, puri caṅkam kai kaṇṭēṉ, eṉ āḻi vaṇṇaṉ pāl iṉṟu. {2=(2283)} iṉṟē kaḻal kaṇṭēṉ, ēḻ piṟappum yāṉ aṟuttēṉ, poṉ tōy varai mārvil pūm tuḻāy aṉṟu tiru kaṇṭu koṇṭa tirumālē uṉṉai maru kaṇṭu koṇṭēṉ maṉam. {3=(2284)} maṉatt‘ uḷḷāṉ, mā kaṭal nīr uḷḷāṉ, malarāḷ taṉatt‘ uḷḷāṉ taṇ tuḻāy mārpaṉ, ciṉattu cerunar uka ceṟṟ‘ ukanta tēṅk’ ōta vaṇṇaṉ varu narakam tīrkkum maruntu. {4=(2285)} maruntum poruḷum amutamum tāṉē tiruntiya cem kaṇ māl, āṅkē poruntiyum niṉṟ‘ ulakam uṇṭ‘ umiḻntum nīr ēṟṟu mū aṭiyāl aṉṟ‘ ulakam tāyōṉ aṭi. {5=(2286)} aṭi vaṇṇam tāmarai aṉṟ‘ ulakam tāyōṉ, paṭi vaṇṇam pār kaṭal nīr vaṇṇam, muṭi vaṇṇam ōr āḻi veyyōṉ oḷiyum, aḵt‘ aṉṟē ār āḻi koṇṭāṟk‘ aḻaku? {6=(2287)} aḻak‘ aṉṟē āḻiyāṟk‘ āḻi nīr vaṇṇam? aḻak‘ aṉṟē aṇṭam kaṭattal? aḻak‘ aṉṟē aṅkai nīr ēṟṟāṟk‘ alar-mēlōṉ kāl kaḻuva kaṅkai nīr kāṉṟa kaḻal? {7=(2288)} kaḻal toḻutum vā neñcē, kār kaṭal nīr vēlai poḻil aḷanta puḷ ūrti celvaṉ eḻil aḷant‘ aṅk‘ eṇṇaṟk‘ ariyāṉai ep poruṭkum cēyāṉai naṇṇaṟk‘ ariyāṉai nām. {8=(2289)} nāmam pala colli nārāyaṇā eṉṟu nām aṅkaiyāl toḻutum, nal ṉeñcē, vā, maruvi maṇ ulakam uṇṭ‘ umiḻnta vaṇṭ‘ aṟaiyum taṇ tuḻāy kaṇṇaṉaiyē kāṇka nam kaṇ. {9=(2290)} kaṇṇum kamalam, kamalamē kai talamum, maṇ aḷanta pātamum maṟṟ‘ avaiyē, eṇṇil karu mā mukil vaṇṇaṉ, kār kaṭal nīr vaṇṇaṉ, tiru mā maṇi vaṇṇaṉ tēcu. {10=(2291)} tēcum tiṟalum tiruvum uruvamum māc‘ il kuṭi piṟappum maṟṟ‘ avaiyum pēcil valam purinta vāṉ caṅkam koṇṭāṉ pēr ōta nalam purintu ceṉṟ‘ aṭaiyum naṉku. {11=(2292)} naṉk’ ōtum nāl-vētatt’ uḷḷāṉ, naṟav’ iriyum poṅk’ ōt’ aruvi puṉal vaṇṇaṉ, caṅk’ ōtam pāl kaṭalāṉ, pāmp’ aṇaiyiṉ mēlāṉ, payiṉṟ’ uraippār nūl kaṭalāṉ, nuṇ aṟiviṉāṉ. {12=(2293)} aṟiv’ eṉṉum tāḷ koḷuvi aim-pulaṉum tammil ceṟiv’ eṉṉum tiṇ katavam cemmi - maṟai eṉṟum naṉk’ ōti naṉk’ uṇarvār kāṇparē nāḷ-tōṟum paim(-k-) ōtam vaṇṇaṉ paṭi. {13=(2294)} paṭi vaṭṭam tāmarai paṇṭ’ ulakam nīr ēṟṟu aṭi vaṭṭattāl aḷappa, nīṇṭa muṭi vaṭṭam ākāyam ūṭ’ aṟutt’ aṇṭam pōy nīṇṭatē mā kāyam āy niṉṟa māṟku. {14=(2295)} māl-pāl maṉam cuḻippa maṅkaiyar tōḷ kaiviṭṭu nūl-pāl maṉam vaikka noyvit’ ām nāl-pāla vētattāṉ vēṅkaṭattāṉ viṇṇōr muṭi tōyum pātattāṉ pātam paṇintu. {15=(2296)} paṇint’ uyarnta pauvam paṭu tiraikaḷ mōta paṇinta paṇi maṇikaḷālē aṇintaṅk’ aṉantaṉ aṇai kiṭakkum ammāṉ aṭiyēṉ maṉam taṉ aṇai kiṭakkum vantu. {16=(2297)} vant’ utaitta veṇ tiraikaḷ cem pavaḷam veṇ muttam anti viḷakkum aṇiviḷakk’ ām - entai oru valli tāmaraiyāḷ oṉṟiya cīr mārvaṉ tiruvallikkēṇiyāṉ ceṉṟu. {17=(2298)} ceṉṟa nāḷ cellāta cem kaṇ māl eṅkaḷ māl eṉṟa nāḷ en-nāḷum nāḷ ākum. eṉṟum iṟavāta entai iṇai aṭikkē āḷ āy maṟavātu vāḻttuka eṉ vāy. {18=(2299)} vāy moḻintu vāmaṉaṉ āy māvali-pāl mū aṭi maṇ nī aḷantu koṇṭa neṭumālē, tāviya niṉ eñcā iṇai aṭikkē ēḻ piṟappum āḷ āki añcāt’ irukka aruḷ. {19=(2300)} aruḷāt’ oḻiyumē āl ilai-mēl aṉṟu teruḷāta piḷḷai āy cērntāṉ, iruḷāta cintaiyar āy cēv aṭikkē cem malar tūy kai toḻutu muntaiyar āy niṟpārkku muṉ? {20=(2301)} muṉ ulakam uṇṭ’ umiḻntāykku av vulakam īr aṭiyāl piṉ aḷantu kōṭal perit’ oṉṟē? - eṉṉē, tirumālē, cem kaṇ neṭiyāṉē, eṅkaḷ perumāṉē? nī itaṉai pēcu. {21=(2302)} pēcuvār ev-vaḷavu pēcuvar av-vaḷavē vācam malar tuḻāy mālaiyāṉ - tēc’ uṭaiya cakkarattāṉ caṅkiṉāṉ cārṅkattāṉ poṅk’ aravam vakkaraṉai koṉṟāṉ vaṭivu. {22=(2303)} vaṭiv’ ār muṭi kōṭṭi vāṉavarkaḷ nāḷum kaṭi ār malar tūvi kāṇum paṭiyāṉai cemmaiyāl uḷ uruki cevvaṉē neñcamē meymmaiyē kāṇa virumpu. {23=(2304)} virumpi viṇ maṇ aḷanta am ciṟaiya vaṇṭ’ ār curumpu, toḷaiyil, ceṉṟ’ ūta arumpum puṉam tuḻāy mālaiyāṉ poṉṉam kaḻaṟkē maṉam tuḻāy mālāy varum. {24=(2305)} varum-kāl iru nilaṉum māl vicumpum kāṟṟum neruṅku tī nīr uruvum āṉāṉ - poruntum cuṭar āḻi oṉṟ’ uṭaiyāṉ cūḻ kaḻalē nāḷum toṭar āḻi neñcē toḻutu. {25=(2306)} toḻutāl paḻut’ uṇṭē tū nīr ulakam muḻut’ uṇṭu moy kuḻalāḷ āycci - viḻut’ uṇṭa vāyāṉai, māl viṭai ēḻ ceṟṟāṉai, vāṉavarkkum cēyāṉai, neñcē, ciṟantu? {26=(2307)} ciṟanta eṉ cintaiyum, cem kaṇ aravum, niṟainta cīr nīḷ kacci-uḷḷum uṟaintatuvum, vēṅkaṭamum veḵkāvum vēḷukkai pāṭiyumē tām kaṭavār taṇ tuḻāyār. {27=(2308)} ārē tuyar uḻantār, tuṉp’ uṟṟār āṇṭaiyār, kārē malinta karum kaṭalai nērē kaṭaintāṉai, kāraṇaṉai, nīr aṇai-mēl paḷḷi aṭaintāṉai nāḷum aṭaintu? {28=(2309)} aṭaintat’ arav’ aṇai-mēl, aivarkk’ āy aṉṟu miṭaintatu pārata vem pōr, uṭaintatuvum āycci-pāl mattukkē, ammaṉē, vāḷ eyiṟṟu pēycci pāl uṇṭa pirāṉ. {29=(2310)} pēycci pāl uṇṭa perumāṉai pērnt’ eṭuttu āycci mulai koṭuttāḷ añcātē, vāytta iruḷ ār tiru mēṉi iṉ pavaḷam cem vāy teruḷā moḻiyāṉai cērntu. {30=(2311)} cērnta tiru māl kaṭal, kuṭantai, vēṅkaṭam, nērnta eṉ cintai, niṟai vicumpu, vāynta maṟaiyāṭakam, aṉantaṉ, vaṇ tuḻāy kaṇṇi iṟai pāṭi āya ivai. {31=(2312)} ivai avaṉ kōyil: iraṇiyaṉat’ ākam avai ceyt’ ari uruvam āṉāṉ, cevi teriyā nākattāṉ, nāl-vētatt’ uḷḷāṉ, naṟav’ ēṟṟāṉ pākattāṉ, pāl kaṭal uḷāṉ. {32=(2313)} pāl kaṭalum, vēṅkaṭamum, pāmpum, paṉi vicumpum, nūl kaṭalum, nuṇ nūla tāmarai-mēl pāṟpaṭṭ’ iruntār maṉamum, iṭam āka koṇṭāṉ kurunt’ ocitta kōpālakaṉ. {33=(2314)} pālakaṉ āy āl ilai-mēl paiya ulak’ ellām mēl oru nāḷ uṇṭavaṉē, meymmaiyē, mālavaṉē mantirattāl mā nīr kaṭal kaṭaintu vāṉ amutam antarattārkk’ īntāy nī aṉṟu. {34=(2315)} aṉṟ’ iv ulakam aḷanta acaivē kol, niṉṟ’ iruntu vēḷukkai nīṇakar-vāy - aṉṟu kiṭantāṉai, kēṭ’ il cīrāṉai, muṉ kañcai kaṭantāṉai neñcamē kāṇ. {35=(2316)} kāṇ kāṇ eṉa virumpum kaṇkaḷ. katir ilaku pūṇ tār akalattāṉ poṉ mēṉi – pāṇkaḷ toḻil pāṭi vaṇṭ’ aṟaiyum toṅkalāṉ cem poṉ kaḻal pāṭi yām toḻutum kai. {36=(2317)} kaiya kaṉal āḻi, kār kaṭal-vāy veṇ caṅkam, veyya katai, cārṅkam, vem cuṭar vāḷ, ceyya paṭai, parava pāḻi paṉi nīr ulakam aṭi aḷanta māyaṉ avaṟku. {37=(2318)} avaṟk’ aṭimai paṭṭēṉ. akattāṉ puṟattāṉ uvakkum karum kaṭal nīr uḷḷāṉ tuvarkkum pavaḷa vāy pū-makaḷum pal maṇi pūṇ āram tikaḻum tirumārvaṉ tāṉ. {38=(2319)} tāṉē taṉakk’ uvamaṉ. taṉ uruvē evvuruvum. tāṉē tava[m] uruvum. tārakaiyum - tāṉē. eri cuṭarum, māl varaiyum, eṇ ticaiyum, aṇṭatt’ iru cuṭarum āya iṟai. {39=(2320)} iṟai āy nilaṉ āki eṇ ticaiyum tāṉ āy maṟai āy maṟai poruḷ āy vāṉ āy - piṟai vāynta veḷḷatt’ aruvi viḷaṅk’ oli nīr vēṅkaṭattāṉ uḷḷattiṉ uḷḷē uḷaṉ. {40=(2321)} uḷaṉ, kaṇṭāy nal neñcē. uttamaṉ eṉṟum uḷaṉ kaṇṭāy. uḷḷuvār uḷḷatt’ uḷaṉ kaṇṭāy. viṇ oṭuṅka kōṭ’ uyarum vīṅk’ aruvi vēṅkaṭattāṉ, maṇ oṭuṅka tāṉ aḷanta maṉ. {41=(2322)} maṉṉu maṇi muṭi nīṇṭ’ aṇṭam pōy eṇ ticaiyum tuṉṉu poḻil aṉaittum cūḻ kaḻalē - miṉṉai uṭai āka koṇṭ’ aṉṟ’ ulak’ aḷantāṉ kuṉṟum kuṭai āka ā kātta kō. {42=(2323)} kōvalaṉ āy ā niraikaḷ mēyttu kuḻal ūti māvalaṉ āy kīṇṭa maṇi vaṇṇaṉ mēvi ari uruvam āki iraṇiyaṉat’ ākam teri ukirāl kīṇṭāṉ ciṉam. {43=(2324)} ciṉam mā mata kaḷiṟṟiṉ tiṇ maruppai cāyttu puṉam mēya pūmi ataṉai - taṉam āka pēr akalatt’ uḷ oṭukkum pēr āram mārvaṉār ōr akalatt’ uḷḷat’ ulaku. {44=(2325)} ulakamum ūḻiyum āḻiyum oṇ kēḻ alar katirum cem tīyum āvāṉ, pala katirkaḷ pāritta paim poṉ muṭiyāṉ aṭi iṇaikkē pūritt’ eṉ neñcē puri. {45=(2326)} purintu mata vēḻam mā piṭiyōṭ’ ūṭi tirintu ciṉattāl porutu virinta cīr veṇ kōṭṭu mutt’ utirkkum vēṅkaṭamē mēl oru nāḷ maṇ kōṭṭu koṇṭāṉ malai. {46=(2327)} malai mukaṭu mēl vaittu vācukiyai cuṟṟi talai mukaṭu tāṉ oru kai paṟṟi alai mukaṭṭ’ aṇṭam pōy nīr teṟippa aṉṟu kaṭal kaṭaintāṉ piṇṭam āy niṉṟa pirāṉ. {47=(2328)} niṉṟa perumāṉē nīr ēṟṟu ulak’ ellām ceṉṟa perumāṉē cem kaṇṇā - aṉṟu turaka vāy kīṇṭa tuḻāy muṭiyāy, nāṅkaḷ naraka vāy kīṇṭāyum nī. {48=(2329)} nī aṉṟē nīr ēṟṟ’ ulakam aṭi aḷantāy, nī aṉṟē niṉṟu nirai mēyttāy, – nī aṉṟē mā vāy uram piḷantu mā marutiṉ ūṭu pōy tēvācuram porutāy ceṟṟu. {49=(2330)} ceṟṟatuvum cērā iraṇiyaṉai ceṉṟ’ ēṟṟu peṟṟatuvum mā nilam piṉṉaikk’ āy - muṟṟal muri ēṟṟiṉ muṉ niṉṟu moymp’ oḻittāy mūri curi ēṟu caṅkiṉāy cūḻntu. {50=(2331)} cūḻnta tuḻāy alaṅkal cōti maṇi muṭi māl tāḻnta aruvi taṭa varai vāy - āḻnta maṇi nīr cuṉai vaḷarnta mā mutalai koṉṟāṉ aṇi nīla vaṇṇatt’ avaṉ. {51=(2332)} avaṉē aru varaiyāl ā niraikaḷ kāttāṉ avaṉē aṇi marutam cāyttāṉ - avaṉē kalaṅkā peru nakaram kāṭṭuvāṉ kaṇṭīr ilaṅkā puram erittāṉ eytu. {52=(2333)} eytāṉ marā maram ēḻum irāmaṉ āy eytāṉ am māṉ maṟiyai ēnt’ iḻaikk’ āy - eytatuvum teṉ ilaṅkai kōṉ vīḻa ceṉṟu kuṟaḷ uru āy muṉ nilam kai koṇṭāṉ muyaṉṟu. {53=(2334)} muyaṉṟu toḻu, neñcē mūri nīr vēlai iyaṉṟa maratt’ āl-ilaiyiṉ-mēlāl - payiṉṟ’ aṅk’ ōr maṇ nalam koḷ veḷḷattu māya kuḻavi āy taṇ alaṅkal mālaiyāṉ tāḷ. {54=(2335)} tāḷāl cakaṭam utaittu, pakaṭ’ unti, kīḷā marut’ iṭai pōy, kēḻal āy - mīḷātu maṇ akalam kīṇṭ’ aṅk’ ōr māt’ ukanta mārvaṟku peṇ akalam kātal peritu. {55=(2336)} periya varai mārvil pēr āram pūṇṭu kariya mukil iṭai miṉ pōla – tiriyum-kāl pāṇ oṭuṅka vaṇṭ’ aṟaiyum paṅkayamē maṟṟ’ avaṉ taṉ nīḷ neṭum kaṇ kāṭṭum niṟam. {56=(2337)} niṟam veḷitu ceytu pacitu karit’ eṉṟu iṟai uruvam yām aṟiyōm eṇṇil - niṟaiv’ uṭaiya nā maṅkai tāṉum nalam pukaḻa vallaḷē pū maṅkai kēḷvaṉ polivu. {57=(2338)} polint’ iruṇṭa kār vāṉil miṉṉē pōl tōṉṟi malintu tiru irunta mārvaṉ - polintu karuṭaṉ mēl-koṇṭa kariyāṉ kaḻalē teruḷ taṉ mēl kaṇṭāy teḷi. {58=(2339)} teḷinta cilātalattiṉ mēl irunta manti aḷinta kaṭuvaṉaiyē nōkki - viḷaṅkiya veṇ matiyam tā eṉṉum vēṅkaṭamē mēl oru nāḷ maṇ matiyil koṇṭ’ ukantāṉ vāḻvu. {59=(2340)} vāḻum vakai aṟintēṉ mai pōl neṭu varai-vāy tāḻum aruvi pōl tār kiṭappa - cūḻum tiru mā maṇi vaṇṇaṉ, cem kaṇ māl, eṅkaḷ perumāṉ aṭi cēra peṟṟu. {60=(2341)} peṟṟam piṇai marutam pēy mulai mā cakaṭam muṟṟa kātt’ ūṭu pōy uṇṭ’ utaittu - kaṟṟu kuṇilai viḷam kaṉikku koṇṭ’ eṟintāṉ veṟṟi paṇilam vāy vaitt’ ukantāṉ paṇṭu. {61=(2342)} paṇṭ’ ellām vēṅkaṭam pāl kaṭal vaikuntam koṇṭ’ aṅk’ uṟaivārkku kōyil pōl - vaṇṭu vaḷam kiḷarum nīḷ cōlai vaṇ pūm kaṭikai iḷam kumaraṉ taṉ viṇ nakar. {62=(2343)} viṇ nakaram veḵkā, viri tirai nīr vēṅkaṭam, maṇ nakaram mā māṭa vēḷukkai, maṇ akatta teṉ kuṭantai, tēṉ ār tiruvaraṅkam, teṉ kōṭṭi taṉ kuṭam kai nīr ēṟṟāṉ tāḻvu. {63=(2344)} tāḻ caṭaiyum nīḷ muṭiyum oḷ maḻuvum cakkaramum cūḻ aravum poṉ nāṇum tōṉṟum-āl cūḻum tiraṇṭ’ aruvi pāyum tiru-malai-mēl entaikku iraṇṭ’ uruvum oṉṟ’ āy icaintu. {64=(2345)} icainta aravamum veṟpum kaṭalum pacaint’ aṅk’ amutu paṭuppa - acaintu kaṭainta varuttam-ō kacci veḵkāvil kiṭant’ iruntu niṉṟatuvum aṅku? {65=(2346)} aṅkaṟk’ iṭar iṉṟi anti poḻutattu maṅka iraṇiyaṉat’ ākattai poṅki ari uruvam āy piḷanta ammāṉ avaṉē kari uruvam komp’ ocittāṉ kāyntu. {66=(2347)} kāynt’ iruḷai māṟṟi katir ilaku mā maṇikaḷ ēynta paṇak katir-mēl vev uyirppa - vāynta matu-kaiṭavarum vayiṟ’ uruki māṇṭār atu kēṭ’ avarkk’ iṟuti āṅkē. {67=(2348)} āṅku malarum kuviyumāl unti vāy ōṅku kamalattiṉ oṇ pōtu - āṅkai tikiri cuṭar eṉṟum veṇ caṅkam vāṉil pakarum mati eṉṟum pārttu. {68=(2349)} pārtta kaṭuvaṉ cuṉai nīr niḻal kaṇṭu pērtt’ ōr kaṭuvaṉ eṉa pērntu - kārtta kaḷam kaṉikku kai nīṭṭum vēṅkaṭamē mēl nāḷ viḷaṅkaṉikku kaṉṟ’ eṟintāṉ veṟpu. {69=(2350)} veṟp’ eṉṟu vēṅkaṭam pāṭum, viyal tuḻāy kaṟp’ eṉṟu cūṭum karum kuḻal mēl, mal poṉṟa nīṇṭa tōḷ māl kiṭanta nīḷ kaṭal nīr āṭuvāṉ pūṇṭa nāḷ ellām pukum. {70=(2351)} puku matattāl vāy pūci kīḻ tāḻntu aruvi uku matattāl kāl kaḻuvi kaiyāl miku matam tēṉ viṇṭa malar koṇṭu viṟal vēṅkaṭavaṉaiyē kaṇṭu vaṇaṅkum kaḷiṟu. {71=(2352)} kaḷiṟu mukil kuttak kai eṭutt’ ōṭi oḷiṟu marupp’ oci kai āḷi - piḷiṟi viḻa koṉṟu niṉṟ’ atirum vēṅkaṭamē mēl nāḷ kuḻak kaṉṟu koṇṭ’ eṟintāṉ kuṉṟu. {72=(2353)} kuṉṟ’ oṉṟiṉ āya kuṟamakaḷir kōl vaḷaik kai ceṉṟu viḷaiyāṭum tīm kaḻai pōy - veṉṟu viḷaṅku mati kōḷ viṭukkum vēṅkaṭamē mēlai iḷam kumarar kōmāṉ iṭam. {73=(2354)} iṭam valam ēḻ pūṇṭa iravit tēr ōṭṭi vaṭa muka vēṅkaṭattu maṉṉum - kuṭam nayanta kūttaṉ āy niṉṟāṉ kurai kaḻalē kūṟuvatē nā taṉṉāl uḷḷa nalam. {74=(2355)} nalamē valitu-kol. nañc’ ūṭṭu vaṉ pēy nilamē puraṇṭu pōy vīḻa – calamē tāṉ vem koṅkai uṇṭāṉai mīṭṭ’ āycci ūṭṭuvāṉ taṉ koṅkai-vāy vaittāḷ cārntu. {75=(2356)} cārnt’ akaṭu tēyppa taṭāviya kōṭṭ’ ucci-vāy ūrnt’ iyaṅkum veṇ matiyiṉ oṇ muyalai - cērntu ciṉa vēṅkai pārkkum tirumalaiyē āyaṉ puṉa vēṅkai nāṟum poruppu. {76=(2357)} porupp’ iṭaiyē niṉṟum puṉal kuḷittum aintu nerupp’ iṭaiyē niṟkavum nīr vēṇṭā – virupp’ uṭaiya veḵkāvē cērntāṉai mey malar tūy kai toḻutāl aḵkāvē tī viṉaikaḷ āyntu. {77=(2358)} āynta aru maṟaiyōṉ nāṉ mukattōṉ nal kuṟaṅkil vāynta kuḻavi āy vāḷ arakkaṉ - ēynta muṭi pōtu mūṉṟ’ ēḻ eṉṟ’ eṇṇiṉāṉ ārnta aṭi pōtu naṅkaṭk’ araṇ. {78=(2359)} araṇ ām namakk’ eṉṟum. āḻi valavaṉ, muraṉ nāḷ valam cuḻinta moympaṉ - caraṇ ām ēl ētu kati ētu nilai ētu piṟapp’ eṉṉātē ōtu kati māyaṉaiyē ōrttu. {79=(2360)} ōrtta maṉattar āy aint’ aṭakki ārāyntu pērttāl piṟapp’ ēḻum pērkkal ām - kārtta virai ār naṟum tuḻāy vīṅk’ ōtam mēṉi nirai āram mārvaṉaiyē niṉṟu. {80=(2361)} niṉṟ’ etir āya nirai maṇi tēr vāṇaṉ tōḷ oṉṟiya īr-aiññuṟ’ uṭaṉ tuṇiya - veṉṟ’ ilaṅkum ār-paṭu vāṉ nēmi arav’ aṇaiyāṉ cēv’ aṭikkē nērpaṭuvāṉ tāṉ muyalum neñcu. {81=(2362)} neñcāl niṉaipp’ ariyaṉēlum nilai peṟṟ’ eṉ neñcamē, pēcāy niṉaikkum-kāl neñcattu pērātu niṟkum perumāṉai eṉ-kolō ōrātu niṟpat’ uṇarvu? {82=(2363)} uṇaril uṇarv’ ariyaṉ uḷḷam pukuntu puṇarilum kāṇp’ ariyaṉ uṇmai - iṇar aṇaiya koṅk’ aṇaintu vaṇṭ’ aṟaiyum taṇ tuḻāy kōmāṉai eṅk’ aṇaintu kāṇṭum iṉi? {83=(2364)} iṉi avaṉ māyaṉ eṉa uraipparēlum iṉi avaṉ kāṇp’ ariyaṉēlum - iṉi avaṉ kaḷḷattāl maṇ koṇṭu viṇ kaṭanta paim kaḻalāṉ uḷḷattiṉ uḷḷē uḷaṉ. {84=(2365)} uḷaṉ āya nāl maṟaiyiṉ-uḷ poruḷai uḷḷatt’ uḷaṉ āka tērnt’ uṇarvarēlum - uḷaṉ āya vaṇ tāmarai neṭum kaṇ māyavaṉai yāvarē kaṇṭār ukappar kavi? {85=(2366)} kaviyiṉār kai puṉaintu kaṇṇār kaḻal pōy ceviyiṉār kēḷviyar āy cērntār - puviyiṉār pōṟṟi uraikka poliyumē - piṉṉaikk’ āy ēṟṟ’ uyirai aṭṭāṉ eḻil. {86=(2367)} eḻil koṇṭu miṉṉuk koṭi eṭuttu vēkat toḻil koṇṭu tāṉ muḻaṅki tōṉṟum - eḻil koṇṭa nīr mēkam aṉṉa neṭumāl niṟam pōla kār vāṉam kāṭṭum kalantu. {87=(2368)} kalantu maṇi imaikkum kaṇṇā niṉ mēṉi malarntu marakatamē kāṭṭum. nalam tikaḻum kontiṉ-vāy vaṇṭ’ aṟaiyum taṇ tuḻāyk kōmāṉai anti vāṉ kāṭṭum atu. {88=(2369)} atu naṉṟ’ itu tīt’ eṉṟ’ aiyappaṭātē matu niṉṟa taṇ tuḻāy mārvaṉ - potu niṉṟa poṉṉam kaḻalē toḻumiṉ. muḻu viṉaikaḷ muṉṉam kaḻalum muṭintu. {89=(2370)} muṭinta poḻutil kuṟavāṇar ēṉam paṭint’ uḻu cāl paim tiṉaikaḷ vitta - taṭint’ eḻunta vēyṅ-kaḻai pōy viṇ tiṟakkum vēṅkaṭamē mēl oru nāḷ tīm kuḻal vāy vaittāṉ cilampu. {90=(2371)} cilampum ceṟi kaḻalum ceṉṟ’ icaippa viṇ āṟ’ alampiya cēv aṭi pōy aṇṭam – pulampiya tōḷ eṇ ticaiyum cūḻa iṭam pōtāt’ eṉ-kolō vaṇ tuḻāy māl aḷanta maṇ? {91=(2372)} maṇ uṇṭum pēycci mulai uṇṭum āṟṟāt’ āy veṇṇey viḻuṅka vekuṇṭu āycci - kaṇṇi kayiṟṟiṉāl kaṭṭa tāṉ kaṭṭ’ uṇṭ’ iruntāṉ vayiṟṟiṉōṭ’ āṟṟā makaṉ. {92=(2373)} makaṉ oruvarkk’ allāta mā mēṉi māyaṉ makaṉ ām avaṉ makaṉ taṉ kātal - makaṉai ciṟai ceyta vāṇaṉ tōḷ ceṟṟāṉ kaḻalē niṟai ceyt’ eṉ neñcē niṉai. {93=(2374)} niṉaitt’ ulakil ār teḷivār? nīṇṭa tirumāl aṉaitt’ ulakum uḷ oṭukki āl-mēl - kaṉaitt’ ulavu veḷḷatt’ ōr piḷḷai āy meḷḷat tuyiṉṟāṉai uḷḷattē vai neñcē uyttu. {94=(2375)} uytt’ uṇarv’ eṉṉum oḷi koḷ viḷakk’ ēṟṟi vaitt’ avaṉai nāṭi valaippaṭuttēṉ - metteṉavē niṉṟāṉ iruntāṉ kiṭantāṉ eṉ neñcattu poṉṟāmai māyaṉ pukuntu. {95=(2376)} pukunt’ ilaṅkum anti poḻutattu ari āy ikaḻnta iraṇiyaṉat’ ākam cukirnt’ eṅkum cinta piḷanta tirumāl tiruvaṭiyē vantitt’ eṉ neñcamē vāḻttu. {96=(2377)} vāḻttiya vāyar āy vāṉōr maṇi makuṭam tāḻtti vaṇaṅka taḻump’ āmē - kēḻtta aṭi tāmarai malar-mēl maṅkai maṇāḷaṉ aṭi tāmarai ām alar. {97=(2378)} alar eṭutta untiyāṉ āṅk’ eḻil āya malar eṭutta mā mēṉi māyaṉ - alar eṭutta vaṇṇattāṉ mā malarāṉ vār caṭaiyāṉ eṉṟ’ ivarkaṭk’ eṇṇattāṉ āmō imai? {98=(2379)} imam cūḻ malaiyum iru vicumpum kāṟṟum amam cūḻnt’ aṟa viḷaṅki tōṉṟum – namam cūḻ narakattu nammai naṇukāmal kāppāṉ turakattai vāy-piḷantāṉ toṭṭu. {99=(2380)} toṭṭa paṭai eṭṭum tōlāta veṉṟiyāṉ aṭṭa puya karattāṉ aññāṉṟu - kuṭṭattu kōḷ mutalai tuñca kuṟitt’ eṟinta cakkarattāṉ tāḷ-mutalē naṅkaṭku cārvu. {100=(2381)} cārvu namakk’ eṉṟum cakkarattāṉ taṇ tuḻāy tār vāḻ varai mārpaṉ tāṉ muyaṅkum – kār ārnta vāṉ amarum miṉ imaikkum vaṇ tāmarai neṭum kaṇ tēṉ amarum pū-mēl tiru.