{1=(2182)}
aṉpē takaḷi ā ārvamē ney āka
iṉp’ uruku cintai iṭu tiri ā naṉp’ uruki
ñāṉac cuṭar viḷakk’ ēṟṟiṉēṉ nāraṇaṟku
ñāṉat tamiḻ purinta nāṉ.
{2=(2183)}
ñāṉattāl naṉk‘ uṇarntu nāraṇaṉ taṉ nāmaṅkaḷ
tāṉattāl maṟṟ‘ avaṉ pēr cāṟṟiṉāl vāṉatt‘
aṇi amarar ākkuvikkum aḵt‘ aṉṟē naṅkaḷ
paṇi amarar kōmāṉ paricu?
{3=(2184)}
paricu naṟu malarāl pāl kaṭalāṉ pātam
purivār pukaḻ peṟuvar pōlām purivārkaḷ
tol amarar kēḷvi tulaṅk‘ oḷi cēr tōṟṟattu
nal amarar kōmāṉ nakar.
{4=(2185)}
nakar iḻaittu nittilattu nāḷ malar koṇṭu āṅkē
tikaḻum maṇi vayiram cērttu nikar illā
paim kamalam ēnti paṇintēṉ paṉi malarāḷ
aṅkam valam koṇṭāṉ aṭi.
{5=(2186)}
aṭi mūṉṟil iv ulakam aṉṟ‘ aḷantāy pōlum
aṭi mūṉṟ‘ irant‘ avaṉi koṇṭāy paṭi niṉṟa
nīr ōtam mēṉi neṭu mālē niṉ aṭiyai
yār ōta vallār aṟintu?
{6=(2187)}
aṟint‘ aintum uḷ‘ aṭakki āy malar koṇṭu ārvam
ceṟinta maṉattar āy cevvē aṟintavaṉ taṉ
pēr ōti ēttum perum tavattōr kāṇparē
kār ōtam vaṇṇaṉ kaḻal.
{7=(2188)}
kaḻal eṭuttu vāy maṭittuk kaṇ cuḻaṉṟu māṟṟār
aḻal eṭutta cintaiyar āy añca taḻal eṭutta
pōr āḻi ēntiṉāṉ poṉ malar cē‘ aṭiyai
ōr āḻi neñcē ukantu.
{8=(2189)}
ukant‘ uṉṉai vāṅki oḷi niṟam koḷ koṅkai
akam kuḷira uṇ eṉṟāḷ āvi ukantu
mulai uṇpāy pōlē muṉint‘ uṇṭāy nīyum
alai paṇpāl āṉamaiyāl aṉṟu.
{9=(2190)}
aṉṟ‘ atu kaṇṭ‘ añcāta āycci uṉakk‘ iraṅki
niṉṟu mulai tanta iṉ nīrmaikku aṉṟu
varaṉ muṟaiyāl nī aḷanta mā kaṭal cūḻ ñālam
peru muṟaiyāl eytumō pērttu?
{10=(2191)}
pērttaṉai mā cakaṭam piḷḷaiyāy maṇ irantu
kāttaṉai pal uyirum kāvalaṉē ēttiya
nā uṭaiyēṉ pū uṭaiyēṉ niṉ uḷḷi niṉṟamaiyāl
kā aṭiyēṉ paṭṭa kaṭai.
{11=(2192)}
kaṭai niṉṟ‘ amarar kaḻal toḻutu nāḷum
iṭainiṉṟa iṉpattar āvar puṭai niṉṟa
nīr ōtam mēṉi neṭumālē, niṉ aṭiyai
yār ōta vallār avar?
{12=(2193)}
avar ivar eṉṟ‘ illai. arav‘ aṇaiyāṉ pātam
evar vaṇaṅki ēttātār? eṇṇil palarum
ceḻum katirōṉ oṇ malarōṉ kaṇ nutalōṉ aṉṟē
toḻum takaiyār nāḷum toṭarntu?
{13=(2194)}
toṭar eṭutta māl yāṉai cūḻ kayam pukk‘ añci
paṭar eṭutta paim kamalam koṇṭu aṉṟ‘ iṭar aṭukka
āḻiyāṉ pātam paṇintaṉṟē? vāṉavar kōṉ
pāḻi tāṉ eytiṟṟu paṇṭu.
{14=(2195)}
paṇṭ‘ ip perum patiyai ākki paḻi pāvam
koṇṭu iṅku vāḻvārai kūṟātē - eṇ ticaiyum
pērtta karam nāṉk‘ uṭaiyāṉ pēr ōti pētaikāḷ
tīrttakarar āmiṉ tirintu.
{15=(2196)}
tirintatu vem camattu tēr kaṭavi aṉṟu
pirintatu cītaiyai māṉ piṉ-pōy - purintatuvum
kaṇ paḷḷi koḷḷa aḻakiyatē, nākattiṉ
taṇ paḷḷi koḷvāṉ taṉakku.
{16=(2197)}
taṉakk‘ aṭimai paṭṭatu tāṉ aṟiyāṉēlum
maṉatt‘ aṭaiya vaippat‘ ām mālai. vaṉam tiṭarai
ēri ām vaṇṇam iyaṟṟumitu allāl
māri yār pey-kiṟpār maṟṟu?
{17=(2198)}
maṟṟār iyal āvar. vāṉavar kōṉ mā malarōṉ
cuṟṟum vaṇaṅkum toḻilāṉai - oṟṟai
piṟai irunta cem caṭaiyāṉ piñ-ceṉṟu mālai
kuṟai irantu tāṉ muṭittāṉ koṇṭu.
{18=(2199)}
koṇṭat‘ ulakam kuṟaḷ uru āy kōḷ ari āy
oṇ tiṟalōṉ mārvatt‘ ukir vaittatu - uṇṭatuvum
tāṉ kaṭanta ēḻ ulakē tāmarai kaṇ māl oru nāḷ
vāṉ kaṭantāṉ ceyta vaḻakku.
{19=(2200)}
vaḻakk‘ aṉṟu kaṇṭāy, vali cakaṭam ceṟṟāy
vaḻakk‘ oṉṟu nī matikka vēṇṭā - kuḻak kaṉṟu
tī viḷaviṉ kāykk‘ eṟinta tīmai tirumālē,
pār viḷaṅka ceytāy paḻi.
{20=(2201)}
paḻi pāvam kai akaṟṟi pal kālum niṉṉai
vaḻi vāḻvār vāḻvar ām-mātō - vaḻuv‘ iṉṟi
nāraṇaṉ taṉ nāmaṅkaḷ naṉk‘ uṇarntu naṉk‘ ēttum
kāraṇaṅkaḷ tām uṭaiyār tām.
{21=(2202)}
tām uḷarē, tam uḷḷam uḷ uḷatē, tāmaraiyiṉ
pū uḷatē, ēttum poḻut‘ uṇṭē. - vāmaṉ
tiru maruvu tāḷ maruvu ceṉṉiyarē cevvē
aru narakam cērvat‘ aritu.
{22=(2203)}
ariyat‘ eḷit‘ ākum āṟṟalāl māṟṟi
peruka muyalvārai peṟṟāl. kariyat‘ ōr
veṇ kōṭṭu māl yāṉai veṉṟu muṭittaṉṟē
taṇ kōṭṭu mā malarāl tāḻntu.
{23=(2204)}
tāḻntu varam koṇṭu takka vakaikaḷāl
vāḻntu kaḻivārai vāḻvikkum - tāḻnta
viḷaṅkaṉikku kaṉṟ‘ eṟintu vēṟṟ‘ uru āy ñālam
aḷant‘ aṭi kīḻk koṇṭa avaṉ.
{24=(2205)}
avaṉ kaṇṭāy nal neñcē. ār aruḷum kēṭum
avaṉ kaṇṭāy aimpulaṉ āy niṉṟāṉ avaṉ kaṇṭāy
kāṟṟu tī nīr vāṉ karu varai maṇ kār ōtam
cīṟṟam tī āvāṉum ceṉṟu.
{25=(2206)}
ceṉṟat‘ ilaṅkai-mēl cevvē taṉ cīṟṟattāl
koṉṟat‘ irāvaṇaṉai, kūṟum-kāl, - niṉṟatuvum
vēy ōṅku taṇ cāral vēṅkaṭamē viṇṇavar tam
vāy ōṅku tol pukaḻāṉ vantu.
{26=(2207)}
vantitt‘ avaṉai vaḻi niṉṟa aim-pūtam
aintum akatt‘ aṭakki ārvam-āy - unti
paṭi amarar vēlaiyāṉ paṇṭ‘ amararkk‘ īnta
paṭi amarar vāḻum pati.
{27=(2208)}
pati amaintu nāṭi parutt‘ eḻunta cintai
mati uriñci vāṉ mukaṭu nōkki kati mikutt‘ am
kōl tēṭi ōṭum koḻuntatē pōṉṟatē
māl tēṭi ōṭum maṉam.
{28=(2209)}
maṉatt‘ uḷḷāṉ vēṅkaṭattāṉ mā kaṭalāṉ maṟṟum
niṉaipp‘ ariya nīḷ araṅkatt‘ uḷḷāṉ eṉai palarum
tēvātitēvaṉ eṉappaṭuvāṉ muṉ oru ṉāḷ
mā vāy piḷanta makaṉ.
{29=(2210)}
makaṉ āka koṇṭ‘ eṭuttāḷ māṇp‘ āya koṅkai
akaṉ āra uṇpaṉ eṉṟ‘ uṇṭu - makaṉai tāy
tēṟāta vaṇṇam tiruttiṉāy teṉ ilaṅkai
nīṟ‘ āka eytaḻittāy nī.
{30=(2211)}
nī aṉṟ’ ulak’ aḷantāy nīṇṭa tirumālē
nī aṉṟ’ ulak’ iṭantāy, eṉparāl, - nī aṉṟu
kār ōtam muṉ kaṭaintu piṉ aṭaittāy mā kaṭalai
pēr ōtam mēṉi pirāṉ.
{31=(2212)}
pirāṉ eṉṟu nāḷum perum pulari eṉṟum
kurā nal ceḻum pōtu koṇṭu – varākatt’
aṇi uruvaṉ pātam paṇiyum avar, kaṇṭīr,
maṇi uruvam kāṇpār makiḻntu.
{32=(2213)}
makiḻntatu cintai tirumālē, maṟṟu
makiḻntat’ uṉ pātamē pōṟṟi, - makiḻntat’
aḻal āḻi caṅkam avai pāṭi, āṭum
toḻil ākam cūḻntu tuṇintu
{33=(2214)}
tuṇintatu cintai tuḻāy alaṅkal aṅkam
aṇintavaṉ pēr uḷḷattu pal kāl - paṇintatuvum
vēy piṟaṅku cāral viṟal vēṅkaṭavaṉaiyē
vāy tiṟaṅkaḷ collum vakai.
{34=(2215)}
vakaiyāl avaṉi irant’ aḷantāy pātam
pukaiyāl naṟu malarāl muṉṉē – mika vāynta
aṉp’ ākki ētti aṭimaip paṭṭēṉ uṉakku
eṉ pākkiyattāl iṉi.
{35=(2216)}
iṉit’ eṉpar kāmam ataṉilum āṟṟa
iṉit’ eṉpar taṇṇīrum entāy - iṉit’ eṉṟu
kāmam nīr vēḷātu niṉ perumai vēṭparēl
cēmam nīr ākum ciṟitu.
{36=(2217)}
ciṟiyār perumai ciṟitiṉ-kaṇ eytum
aṟiyārum tām aṟiyār āvar - aṟiyāmai
maṇ koṇṭu maṇ uṇṭu maṇ umiḻnta māyaṉ eṉṟu
eṇ-koṇṭ‘ eṉ neñcē iru.
{37=(2218)}
irum taṇ kamalat tiru malariṉ uḷḷē
tiruntu ticai-mukaṉait tantāy – poruntiya niṉ
pātaṅkaḷ ētti paṇiyāvēl pal piṟappum
ētaṅkaḷ ellām emakku.
{38=(2219)}
emakk’ eṉṟ’ iru nitiyam ēmānt’ irātē
tamakk’ eṉṟum cārvam aṟintu – namakk’ eṉṟum
mātavaṉē eṉṉum maṉam paṭaittu maṟṟ’ avaṉ pēr
ōtuvatē nāviṉāl ōttu.
{39=(2220)}
ōttiṉ poruḷ muṭivum ittaṉaiyē uttamaṉ pēr
ēttum tiṟam aṟimiṉ ēḻaikāḷ. ōtt’ ataṉai
vallīrēl naṉṟ’ ataṉai māṭṭīrēl mātavaṉ pēr
colluvatē ōttiṉ curukku.
{40=(2221)}
curukk’ āka vāṅki culāvi niṉṟu aiyār
nerukkā muṉ nīr niṉaimiṉ kaṇṭīr, - tirup polinta
ākattāṉ pātam aṟintum aṟiyāta
pōkattāl illai poruḷ.
{41=(2222)}
poruḷāl amarulakam pukk’ iyalal ākāt‘
aruḷāl aṟam aruḷum aṉṟē - aruḷālē
mā maṟaiyōrkk’ īnta maṇivaṇṇaṉ pātamē
nī maṟavēl neñcē niṉai.
{42=(2223)}
niṉaippaṉ tirumālai nīṇṭa tōḷ kāṇa
niṉaippār piṟapp’ oṉṟum nērār - maṉaip pāl
piṟantār piṟant’ eytum pēr iṉpam ellām
tuṟantār toḻutār at tōḷ.
{43=(2224)}
tōḷ iraṇṭ’ eṭṭ’ ēḻu mūṉṟum muṭi aṉaittum
tāḷ iraṇṭum vīḻac caram turantāṉ - tāḷ iraṇṭum
ār toḻuvār. pātam avai toḻuvat’ aṉṟē eṉ
cīr keḻu tōḷ ceyyum ciṟappu?
{44=(2225)}
ciṟantārkk’ eḻu tuṇai ~ām cem kaṇ māl nāmam
maṟantārai māṉiṭamā vaiyēṉ aṟam tāṅkum
mātavaṉē eṉṉum maṉam paṭaittu maṟṟ’ avaṉ pēr
ōtuvatē nāviṉāl uḷḷu.
{45=(2226)}
uḷat’ eṉṟ’ iṟumāvār uṇṭ’ illai eṉṟu
taḷartal ataṉ arukum cārār - aḷav’ ariya
vētattāṉ vēṅkaṭattāṉ viṇṇōr muṭi tōyum
pātattāṉ pātam payiṉṟu
{46=(2227)}
payiṉṟat’ araṅkam tirukkōṭṭi pal nāḷ
payiṉṟatuvum vēṅkaṭamē pal nāḷ - payiṉṟat’
aṇi tikaḻum cōlai aṇi nīr malaiyē
maṇi tikaḻum vaṇ taṭa+ kai māl
{47=(2228)}
mālai ari uruvaṉ pātam-malar aṇintu
kālai toḻut’ eḻumiṉ kai kōli - ñālam
aḷant’ iṭant’ uṇṭ’ umiḻnta aṇṇalai maṟṟ’ allāl
uḷam kiṭanta āṟṟāl uṇarntu
{48=(2229)}
uṇarntāy maṟai nāṉkum ōtiṉāy nīti
maṇantāy malar makaḷ tōḷ mālē - maṇantāy pōy
vēy irum cāral viyal iru ñālam cūḻ
māyiruñcōlai malai.
{49=(2230)}
malai ēḻum mā nilaṅkaḷ ēḻum atira
kulai cūḻ kurai kaṭalkaḷ ēḻum – mulai cūḻnta
nañc’ urattu+ peṇṇai naviṉṟ’ uṇṭa nāvaṉ eṉṟu
añcāt’ eṉ neñcē aḻai.
{50=(2231)}
aḻaippaṉ tirumālai āṅk’ avarkaḷ coṉṉa
piḻaipp’ il perum peyarē pēci - iḻaipp’ ariya
āyavaṉē yātavaṉē eṉṟavaṉai yār mukappum
māyavaṉē eṉṟu matittu.
{51=(2232)}
matik kaṇṭāy neñcē maṇi vaṇṇaṉ pātam
matik kaṇṭāy maṟṟ’ avaṉ pēr taṉṉai – matik kaṇṭāy
pēr āḻi-niṉṟu peyarntu kaṭal kaṭainta
nīr āḻi vaṇṇaṉ niṟam.
{52=(2233)}
niṟam kariyaṉ ceyya neṭu malarāḷ mārvaṉ
aṟam periyaṉ ār at’ aṟivār - maṟam purinta
vāḷ arakkaṉ pōlvāṉai vāṉavar kōṉ tāṉattu
nīḷ irukkaikk’ uyttāṉ neṟi.
{53=(2234)}
neṟiyār kuḻaṟkaṟṟai muṉṉiṉṟu piṉ tāḻnt’
aṟiyāt’ iḷam kiri eṉṟ’ eṇṇi - piriyātu
pūm koṭikaḷ vaikum poru puṉal kuṉṟ’ eṉṉum
vēṅkaṭamē yām virumpum veṟpu.
{54=(2235)}
veṟp’ eṉṟ’ iruñcōlai vēṅkaṭam eṉṟ’ iv iraṇṭum
niṟp’ eṉṟu nī matikkum nīrmai pōl - niṟp’ eṉṟ’
uḷam kōyil uḷḷam vaitt’ uḷḷiṉēṉ veḷḷatt’
iḷaṅkōyil kai viṭēl eṉṟu.
{55=(2236)}
eṉṟum maṟant’ aṟiyēṉ. ēḻ piṟappum eppoḻutum
niṉṟu niṉaipp’ oḻiyā nīrmaiyāl - veṉṟi
aṭal āḻi koṇṭa aṟivaṉē iṉpak
kaṭal āḻi nī aruḷik kāṇ.
{56=(2237)}
kāṇa+ kaḻi kātal kaimikku+ kāṭṭiṉāl
nāṇa+ paṭum eṉṟāl nāṇumē - pēṇi+
karu mālai+ poṉ mēṉi kāṭṭā-muṉ kāṭṭum
tirumālai naṅkaḷ tiru
{57=(2238)}
tirumaṅkai niṉṟ’ aruḷum teyvam nā vāḻttum
karumam kaṭaippaṭumiṉ kaṇṭīr - urimaiyāl
ēttiṉōm pātam irum taṭak kai ~entai pēr
nāl ticaiyum kēṭṭīrē nām?
{58=(2239)}
nām peṟṟa naṉmaiyum nā maṅkai nal neñcatt’
ōmpi irunt’ emmai ~ōtuvittu - vēmpiṉ
poruḷ nīrmai ~āyiṉum poṉ +āḻi pāṭ’ eṉṟu
aruḷ nīrmai tanta ~aruḷ.
{59=(2240)}
aruḷ purinta cintai ~aṭiyār mēl vaittu
poruḷ terintu kāṇk’ uṟṟa ~appōt’ - iruḷ tirintu
nōkkiṉēṉ nōkki niṉaintēṉ at’ oṇ kamalam
ōkkiṉēṉ eṉṉaiyum aṅk’ ōrntu.
{60=(2241)}
ōr uruvaṉ allai ~oḷi ~uruvam niṉ +uruvam
īr uruvaṉ eṉpar iru nilattōr ōr uruvam
āti ~ām vaṇṇam aṟintār avar kaṇṭīr
nītiyāl maṇ kāppār niṉṟu.
{61=(2242)}
niṉṟat’ ōr pātam nilam putaippa nīṇṭa tōḷ
ceṉṟ’ aḷantat’ eṉpar ticai ellām - aṉṟu
karu māṇi ~āy iranta kaḷvaṉē ~uṉṉai+
piramāṇittār peṟṟa pēṟu.
{62=(2243)}
pēṟ’ oṉṟu muṉ +aṟiyēṉ peṟṟ’ aṟiyēṉ pētaiyāṉ
māṟ’ eṉṟu colli vaṇaṅkiṉēṉ ēṟiṉ
perutt’ eruttam kōṭ’ ociya+ peṇ nacaiyiṉ piṉ pōy
erutt’ iṟutta nal +āyar ēṟu.
{63=(2244)}
ēṟ’ ēḻum veṉṟ’ aṭartta entai eri uruvatt’
ēṟ’ ēṟi+ paṭṭa viṭu cāpam - pāṟ’ ēṟi
uṇṭa talai vāy niṟaiya+ kōṭṭ’ aṅkai ~oḷ kuruti
kaṇṭa poruḷ colliṉ katai.
{64=(2245)}
kataiyiṉ perum poruḷum kaṇṇā niṉ pērē
~itayam iruntavaiyē ~ēttil - kataiyum
tiru moḻi ~āy niṉṟa tirumālē ~uṉṉai
paru moḻiyāl kāṇa paṇi.
{65=(2246)}
paṇintēṉ tiru mēṉi. paim kamalam kaiyāl
aṇintēṉ uṉ cēv’ aṭi-mēl aṉp’ āy - tuṇintēṉ
purint’ ētti uṉṉai+ pukal iṭam pārttu āṅkē
~irunt’ ētti vāḻum itu.
{66=(2247)}
itu kaṇṭāy nal neñcē ~ip piṟavi ~āvatu.
itu kaṇṭāy ellām nām uṟṟatu – itu kaṇṭāy
nāraṇaṉ pēr ōti narakatt’ aruk’ aṇaiyā
kāraṇamum. vallaiyēl kāṇ.
{67=(2248)}
kaṇṭēṉ tiru mēṉi yāṉ kaṉavil. āṅk’ avaṉ kai
kaṇṭēṉ kaṉalum cuṭar āḻi. - kaṇṭēṉ
uṟu nōy viṉai ~iraṇṭum ōṭṭuvittu piṉṉum
maṟu nōy ceṟuvāṉ vali.
{68=(2249)}
vali mikka vāḷ eyiṟṟu vāḷ avuṇar māḷa
vali mikka vāḷ varai matt’ āka vali mikka
vāḷ nākam cuṟṟi maṟuka+ kaṭal kaṭaintāṉ
kōḷ nākam komp’ ocitta kō.
{69=(2250)}
kō ~āki mā nilam kāttu nam kaṇ mukappē
mā ~ēki+ celkiṉṟa maṉṉavarum – pū vēkum
cem kamalam nāpiyāṉ cēv’ aṭikkē ~ēḻ piṟappum
taṇ kamalam ēyntār tamar.
{70=(2251)}
tamar uḷḷam tañcai talai ~araṅkam taṇkāl
tamar uḷḷum taṇ poruppu vēlai – tamar uḷḷum
māmallai kōval matil kuṭantai ~eṉparē
~ē valla entaikk’ iṭam.
{71=(2252)}
iṭam kai valampuri niṉṟ’ ārppa eri kāṉṟ’
aṭaṅkār oṭuṅkuvittat’ āḻi - viṭam kālum
tī vāy arav’ aṇai-mēl tōṉṟal ticai aḷappāṉ
pū vār aṭi nimirnta pōtu.
{72=(2253)}
pōt’ aṟintu vāṉaraṅkaḷ pūm cuṉai pukk’ āṅk’ alarnta
pōt’ arintu koṇṭ’ ēttum. pōt’ uḷḷam - pōtu
maṇi vēṅkaṭavaṉ malar aṭikkē cella
~aṇi vēṅkaṭavaṉ pēr āyntu.
{73=(2254)}
āynt’ uraippaṉ āyiram pēr āti naṭu ~anti-vāy
vāynta malar tūvi vaikalum - ēynta
piṟai kōṭṭu+ cem kaṇ kari viṭutta pemmāṉ
iṟaikk’ āṭpaṭa+ tuṇinta yāṉ.
{74=(2255)}
yāṉē tavam ceytēṉ ēḻ piṟappum eppoḻutum,
yāṉē tavam uṭaiyēṉ em perumāṉ - yāṉē
~irum tamiḻ nal mālai ~iṇai ~aṭikkē coṉṉēṉ
perum tamiḻaṉ nallēṉ peritu.
{75=(2256)}
peruku mata vēḻam mā+ piṭikku muṉṉiṉṟu
iru kaṇ iḷa mūṅkil vāṅki – ~aruk’ irunta
tēṉ kalantu nīṭṭum tiruvēṅkaṭam kaṇṭīr
vāṉ kalanta vaṇṇaṉ varai.
{76=(2257)}
varai cantaṉa+ kuḻampum vāṉ kalaṉum paṭṭum
virai polinta veḷ mallikaiyum – niraittu+ koṇṭ’
āti+ kaṇ niṉṟa ~aṟivaṉ aṭi ~iṇaiyē
~ōti+ paṇivat’ uṟum.
{77=(2258)}
uṟum kaṇṭāy nal neñcē ~uttamaṉ nal pātam.
uṟum kaṇṭāy oḷ kamalam taṉṉāl - uṟum kaṇṭāy
ētti paṇint’ avaṉ pēr īr ai+ ñūṟ’ eppoḻutum
cāṟṟi uraittal tavam.
{78=(2259)}
tavam ceytu nāl mukaṉē peṟṟāṉ taraṇi
nivant’ aḷappa nīṭṭiya poṉ pātam. – civanta taṉ
kai ~aṉaittum āra+ kaḻuviṉāṉ kaṅkai nīr
peyt’ aṉaittu+ pēr moḻintu piṉ.
{79=(2260)}
piṉṉiṉṟu tāy irappa kēḷāṉ perum paṇai+ tōḷ
muṉṉiṉṟu tāṉ irappāḷ moy+ malarāḷ - col niṉṟa
tōḷ nalam tāṉ nēr illā+ tōṉṟal avaṉ aḷanta
nīḷ nilam tāṉ attaṉaikkum nēr.
{80=(2261)}
nērntēṉ aṭimai, niṉaintēṉ at’ oḷ kamalam,
ārntēṉ uṉ cēv’ aṭi-mēl aṉpāy. - ārnta
~aṭi kōlam kaṇṭavarkk’ eṉ-kolō muṉṉai+
paṭi+ kōlam kaṇṭa pakal?
{81=(2262)}
pakal kaṇṭēṉ. nāraṇaṉai kaṇṭēṉ. kaṉaviṉ
mika kaṇṭēṉ mīṇṭ’ avaṉai meyyē. – mika+ kaṇṭēṉ
ūṉ tikaḻum nēmi ~oḷi tikaḻum cēv aṭiyāṉ
vāṉ tikaḻum cōti vaṭivu.
{82=(2263)}
vaṭi+ kōla vāḷ neṭum kaṇ mā malarāḷ cevvi+
paṭi+ kōlam kaṇṭ’ akalāḷ pal nāḷ. - aṭikkōli
ñālattāḷ piṉṉum nalam purintat’ eṉ-kolō
kōlattāl illai kuṟai.
{83=(2264)}
kuṟai ~āka vem coṟkaḷ kūṟiṉēṉ. kūṟi
maṟai ~āṅk’ eṉa ~uraitta mālai - ~iṟaiyēṉum
īyum-kol eṉṟē ~iruntēṉ eṉai+ pakalum
māyaṉ-kaṇ ceṉṟa varam.
{84=(2265)}
varam karuti+ taṉṉai vaṇaṅkāta vaṉmai
uram karuti mūrkkattavaṉai – naram kalanta
ciṅkam āy kīṇṭa tiruvaṉ aṭi ~iṇaiyē
am kaṇ mā ñālatt’ amutu.
{85=(2266)}
amut’ eṉṟum tēṉ eṉṟum āḻiyāṉ eṉṟum
amut’ aṉṟu koṇṭ’ ukantāṉ eṉṟum – amut’ aṉṉa
col mālai ~ētti toḻutēṉ colappaṭṭa
nal mālai ētti naviṉṟu.
{86=(2267)}
naviṉṟ’ uraitta nāvalarkaḷ nāḷ malar koṇṭ’ āṅkē
payiṉṟataṉāl peṟṟa payaṉ eṉ-kol. - payiṉṟār tam
mey tavattāl kāṇp’ ariya mēka maṇi vaṇṇaṉai yāṉ
et tavattāl kāṇpaṉ-kol iṉṟu?
{87=(2268)}
iṉṟ’ ā ~aṟikiṉṟēṉ allēṉ. iru nilattai+
ceṉṟ’ āṅk’ aḷanta tiru ~aṭiyai - ~aṉṟu
karu+ kōṭṭi ~uḷ kiṭantu kai toḻutēṉ. kaṇṭēṉ
tirukkōṭṭi entai tiṟam.
{88=(2269)}
tiṟampiṟṟ’ iṉi aṟintēṉ teṉ araṅkatt’ entai
tiṟampā vaḻi ceṉṟārkk’ allāl - tiṟampā
ceṭi narakai nīkki tāṉ celvataṉ muṉ vāṉōr
kaṭi nakara vācal katavu.
{89=(2270)}
katavi+ katam ciṟanta kañcaṉai muṉ kāynt’
atavi+ pōr yāṉai ~ocittu - pataviyāy+
pāṇiyāl nīr ēṟṟu+ paṇṭ’ oru kāl māvaliyai
māṇiyāy+ koṇṭilaiyē maṇ.
{90=(2271)}
maṇ +ulakam āḷēṉē vāṉavarkkum vāṉavaṉ āy
viṇ +ulakam taṉ +akattu mēvēṉē - naṇṇi+
tirumālai cem kaṇ neṭiyāṉai ~eṅkaḷ
perumāṉai kai toḻuta piṉ.
{91=(2272)}
piṉṉāl aru narakam cērāmal pēt’ uṟuvīr
muṉṉāl vaṇaṅka muyalmiṉō - pal nūl
aḷantāṉai+ kār+ kaṭal cūḻ ñālattai ~ellām
aḷantāṉ avaṉ cēv aṭi.
{92=(2273)}
aṭiyāl muṉ kañcaṉai+ ceṟṟu amarar ēttum
paṭiyāṉ koṭi-mēl puḷ koṇṭāṉ - neṭiyāṉ taṉ
nāmamē ~ēttumiṉkaḷ ēttiṉāl tām vēṇṭum
kāmamē kāṭṭum kaṭitu.
{93=(2274)}
kaṭitu koṭu narakam. piṉ kālum ceykai
koṭit’ eṉṟ’ atu kūṭā-muṉṉam, - vaṭi caṅkam
koṇṭāṉai+ kūntal vāy kīṇṭāṉai koṅkai nañc’
uṇṭāṉai ~ēttumiṉō ~uṟṟu.
{94=(2275)}
uṟṟu vaṇaṅki+ toḻumiṉ, ulak’ ēḻum
muṟṟum viḻuṅkum mukil vaṇṇam - paṟṟi+
poruntā tāṉ mārp’ iṭantu pūm pāṭakatt’ uḷ
+iruntāṉai ~ēttum eṉ neñcu
{95=(2276)}
eṉ neñcam mēyāṉ, eṉ ceṉṉiyāṉ, tāṉavaṉai
val neñcam kīṇṭa maṇi vaṇṇaṉ muṉṉam cēy
ūḻiyāṉ ūḻi peyarttāṉ ulak’ ēttum
āḻiyāṉ atti ~ūrāṉ.
{96=(2277)}
atti ~ūrāṉ puḷḷai ~ūrvāṉ aṇi maṇiyiṉ
tutti cēr nākattiṉ-mēl tuyilvāṉ - mū+ tī
maṟai ~āvāṉ mā kaṭal nañc’ uṇṭāṉ taṉakkum
iṟai āvāṉ eṅkaḷ pirāṉ.
{97=(2278)}
eṅkaḷ perumāṉ imaiyōr talaimakaṉ nī,
cem kaṇ neṭu māl tiru mārpā - poṅku
paṭam mūkkiṉ āyira vāy+ pāmp’ aṇai-mēl cērntāy
kuṭamūkkiṉ kōyil ā+ koṇṭu
{98=(2279)}
koṇṭu vaḷarkka kuḻavi ~āy+ tāṉ vaḷarntatu
uṇṭat’ ulak’ ēḻum uḷ +oṭuṅka - koṇṭu
kuṭam āṭi+ kōvalaṉ āy mēvi ~eṉ neñcam
iṭam āka+ koṇṭa ~iṟai
{99=(2280)}
iṟai em perumāṉ aruḷ eṉṟu imaiyōr
muṟai niṉṟu moy+ malarkaḷ tūva - aṟai kaḻala
cē ~aṭiyāṉ cem kaṇ neṭiyāṉ kuṟaḷ uru ~āy
māvaliyai maṇ koṇṭāṉ māl.
{100=(2281)}
mālē neṭiyāṉē kaṇṇaṉē viṇṇavarkku
mēlā viyan tuḻāy kaṇṇiyaṉē - mēlāy
viḷaviṉ kāy kaṉṟiṉāl vīḻttavaṉē ~eṉṟaṉ.
aḷav‘ aṉṟāl yāṉ uṭaiya ~aṉpu.