{1=(2082)}
vaiyam takaḷi ā vār kaṭalē ney āka
veyya katirōṉ viḷakk’ āka ceyya
cuṭar āḻiyāṉ aṭikkē cūṭṭiṉēṉ col mālai
iṭar āḻi nīṅkukavē eṉṟu.
{2=(2083)}
eṉṟu kaṭal kaṭaintatu? ev ulakam nīr ēṟṟatu?
oṉṟum ataṉai uṇarēṉ nāṉ. aṉṟ’ at’
aṭaitt’ uṭaittu kaṇpaṭutta āḻi, itu nī
paṭaitt’ iṭant’ uṇṭ’ umiḻnta pār.
{3=(2084)}
pār aḷavum ōr aṭi vaitt’ ōr aṭiyum pār uṭutta
nīr aḷavum cella nimirntatē cūr uruviṉ
pēy aḷavu kaṇṭa perumāṉ. aṟikilēṉ
nī aḷavu kaṇṭa neṟi.
{4=(2085)}
neṟi vācal tāṉē āy niṉṟāṉai. aintu
poṟi vācal pōr katavam cātti aṟivāṉ ām
ālamaram nīḻal aṟam nālvarkk’ aṉṟ’ uraitta
ālam amar kaṇṭatt’ araṉ.
{5=(2086)}
araṉ nāraṇaṉ nāmam āṉ viṭai puḷḷ’ ūrtti
urai nūl maṟai uṟaiyum kōyil varai nīr
karumam aḻipp’ aḷippu kaiyatu vēl nēmi
uruvam eri kār mēṉi oṉṟu.
{6=(2087)}
oṉṟum maṟant’ aṟiyēṉ ōtam nīr vaṇṇaṉai nāṉ
iṉṟu maṟappaṉō ēḻaikāḷ? aṉṟu
karu araṅkatt’ uḷ kiṭantu kai toḻutēṉ, kaṇṭēṉ
tiruvaraṅkam mēyāṉ ticai.
{7=(2088)}
ticaiyum ticai uṟu teyvamum teyvatt’
icaiyum karumaṅkaḷ ellām acaiv’ il cīr
kaṇṇaṉ neṭumāl kaṭal kaṭainta kār ōtam
vaṇṇaṉ paṭaitta mayakku.
{8=(2089)}
mayaṅka valampuri vāy vaittu vāṉatt’
iyaṅkum eṟi katirōṉ taṉṉai muyaṅk‘ amar-uḷ
tēr āḻiyāl maṟaittat’ eṉ nī tirumālē
pōr āḻi kaiyāl porutu?
{9=(2090)}
poru kōṭṭ’ ōr ēṉam āy pukk’ iṭantāykku aṉṟ’ uṉ
oru kōṭṭil mēl kiṭantat’ aṉṟē viri tōṭṭa
cē aṭiyai nīṭṭi ticai naṭuṅka viṇ tuḷaṅka
mā vaṭiviṉ nī aḷanta maṇ?
{10=(2091)}
maṇṇum malaiyum maṟi kaṭalum mārutamum
viṇṇum viḻuṅkiyatu, mey eṉpar, eṇ-il
alak’ aḷavu kaṇṭa cīr āḻiyāykku aṉṟu. iv
ulak’ aḷavum uṇṭō uṉ vāy?
{11=(2092)}
vāy avaṉai allatu vāḻttātu, kai ulakam
tāy avaṉai allatu tām toḻā, - pēy mulai nañc’
ūṇ āka uṇṭāṉ uruvoṭu pēr allāl,
kāṇā kaṇ kēḷā cevi.
{12=(2093)}
cevi vāy kaṇ mūkk‘ uṭal eṉṟ‘ aim pulaṉum, cem tī
puvi kāl nīr viṇ pūtam aintum, - aviyāta
ñāṉamum vēḷviyum nal aṟamum eṉparē,
ēṉam āy niṉṟāṟk‘ iyalvu.
{13=(2094)}
iyalv‘ āka īṉ tuḻāyāṉ aṭikkē cella,
muyalvār iyal amarar muṉṉam, - iyalv‘ āka
nītiyāl ōti niyamaṅkaḷāl parava,
āti āy niṉṟār avar.
{14=(2095)}
avar avar tām tām aṟinta-v-āṟ‘ ētti,
ivar ivar em perumāṉ eṉṟu, - cuvar-micai
cāttiyum vaittum toḻuvar, ulak‘ aḷanta
mūrtti uruvē mutal.
{15=(2096)}
mutal āvār mūvarē, am mūvar-uḷḷum
mutal āvāṉ mūri nīr vaṇṇaṉ, - mutal āya
nallāṉ aruḷ allāl nāma nīr vaiyakattu,
pallār aruḷum paḻutu.
{16=(2097)}
paḻutē pala pakalum pōyiṉa eṉṟu, añci
aḻutēṉ arav‘ aṇai-mēl kaṇṭu - toḻutēṉ
kaṭal ōtam kāl alaippa kaṇvaḷarum cem kaṇ
aṭal ōta vaṇṇar aṭi.
{17=(2098)}
aṭiyum paṭi kaṭappa, tōḷ ticai-mēl cella,
muṭiyum vicump‘ aḷantat‘ eṉpar, - vaṭi ukirāl
īrntāṉ iraṇiyaṉat‘ ākam, irum ciṟai puḷ
ūrntāṉ ulak‘ aḷanta nāṉṟu.
{18=(2099)}
nāṉṟa mulai-talai nañc‘ uṇṭu, uṟi veṇṇey
tōṉṟa uṇṭāṉ, veṉṟi cūḻ kaḷiṟṟai - ūṉṟi,
porut‘ uṭaivu kaṇṭāṉum puḷḷiṉ vāy kīṇṭāṉum,
marut‘ iṭai pōy maṇ aḷanta māl.
{19=(2100)}
mālum karum kaṭalē, eṉ nōṟṟāy, vaiyakam uṇṭ‘
āliṉ ilai tuyiṉṟa āḻiyāṉ, - kōlam
karu mēṉi cem kaṇ māl kaṇpaṭai-uḷ, eṉṟum
tiru mēṉi nī tīṇṭa peṟṟu.
{20=(2101)}
peṟṟār taḷai kaḻala pērnt‘ ōr kuṟaḷ uru āy,
ceṟṟār paṭi kaṭanta cem kaṇ māl, - nal tā-
marai malar cēv aṭiyai vāṉavar kai kūppi,
nirai malar koṇṭu ēttuvar-āl niṉṟu.
{21=(2102)}
niṉṟu nilam maṅkai nīr ēṟṟu, mū aṭiyāl
ceṉṟu ticai aḷanta cem kaṇ māṟku, - eṉṟum
paṭai āḻi puḷ ūrtti pāmp‘ aṇaiyāṉ pātam,
aṭai āḻi neñcē, aṟi.
{22=(2103)}
aṟiyum ulak‘ ellām yāṉēyum allēṉ,
poṟi koḷ ciṟai uvaṇam ūrntāy, - veṟi kamaḻum
kāmp’ ēy meṉ tōḷi kaṭai veṇṇey uṇṭāyai,
tāmpē koṇṭ‘ ārtta taḻumpu.
{23=(2104)}
taḻump‘ irunta cārṅkam nāṇ tōynta ām aṅkai,
taḻump‘ irunta tāḷ cakaṭam cāṭi, - taḻump‘ irunta
pūm kōtaiyāḷ veruva poṉ peyarōṉ mārpp‘ iṭanta
vīṅk‘ ōta vaṇṇar viral.
{24=(2105)}
viralōṭu vāy tōynta veṇṇey kaṇṭu, āycci
uralōṭ‘ uṟa piṇitta ñāṉṟu – kural ōvāt‘
ēṅki niṉaint‘ ayalār kāṇa iruntilaiyē?,
ōṅk‘ ōta vaṇṇā. urai.
{25=(2106)}
urai mēṟkoṇṭ‘ eṉ uḷḷam ōvātu eppōtum
varai-mēl marakatamē pōla - tirai-mēl
kiṭantāṉai kīṇṭāṉai kēḻal āy pūmi
iṭantāṉai ētti eḻum.
{26=(2107)}
eḻuvār viṭaikoḷvār īṉ tuḻāyāṉai
vaḻuvā vakai niṉaintu vaikal - toḻuvār
viṉai cuṭarai nantuvikkum vēṅkaṭamē vāṉōr
maṉam cuṭarai tūṇṭum malai.
{27=(2108)}
malaiyāl kuṭai kavittu mā vāy piḷantu,
cilaiyāl marā maram ēḻ ceṟṟu, - kolai yāṉai
pōr kōṭ‘ ocittaṉavum pūṅ kuruntam cāyttaṉavum
kār kōṭu paṟṟiyāṉ kai.
{28=(2109)}
kaiya valampuriyum nēmiyum kār vaṇṇatt‘
aiya malar makaḷ niṉ ākattāḷ. - ceyya
maṟaiyāṉ niṉ untiyāṉ. mā matiḷ mūṉṟ‘ eyta
iṟaiyāṉ niṉ ākatt’ iṟai.
{29=(2110)}
iṟaiyum nilaṉum iru vicumpum kāṟṟum
aṟai puṉalum cem tīyum āvāṉ. - piṟai maruppiṉ
paim kaṇ māl yāṉai paṭu tuyaram kātt‘ aḷitta
cem kaṇ māl kaṇṭāy teḷi.
{30=(2111)}
teḷit’ āka uḷḷattai cenniṟīi ñāṉatt’
eḷit’ āka naṉk’ uṇarvār cintai - eḷit‘ āka
tāy nāṭu kaṉṟē pōl taṇ tuḻāyāṉ aṭikkē
pōy nāṭi-koḷḷum purintu.
{31=(2112)}
puri oru kai paṟṟi ōr poṉ āḻi ēnti
ari uruvum āḷ uruvum āki - eri uruva
vaṇṇattāṉ mārp‘ iṭanta māl aṭiyai allāl maṟṟ‘
eṇṇam tāṉ āmō imai?
{32=(2113)}
imaiyāta kaṇṇāl iruḷ akala nōkki
amai āka poṟi-pulaṉkaḷ aintum – namaiyāmal
ākatt’ aṇaippār aṇaivarē āyira vāy
nākatt‘ aṇaiyāṉ nakar.
{33=(2114)}
nakaram aruḷ purintu nāl-mukaṟku pū-mēl
pakara maṟai payanta paṇpaṉ - peyariṉaiyē,
puntiyāl cintiyāt‘ ōti uruv‘ eṇṇum
antiyāl ām payaṉ aṅk‘ eṉ?
{34=(2115)}
eṉ oruvar mey eṉpar. ēḻ ulak‘ uṇṭ’ āl ilaiyiṉ
muṉṉ‘ oruvaṉ āya mukil vaṇṇā - niṉ uruki
pēy tāy mulai tantāḷ pērntilaḷāl pēr amar kaṇ
āy tāy mulai tanta-v-āṟu?
{35=(2116)}
āṟiya aṉp‘ il aṭiyār tam ārvattāl,
kūṟiya kuṟṟam ā koḷḷal nī - tēṟi
neṭiyōy aṭi aṭaitaṟk‘ aṉṟē īr-aintu
muṭiyāṉ paṭaitta muraṇ.
{36=(2117)}
muraṇai vali-tolaitaṟk‘ ām eṉṟē, muṉṉam
taraṇi taṉat‘ āka tāṉē - iraṇiyaṉai
puṇ niranta vaḷ ukirāl poṉ āḻi kaiyāl nī
maṇ irantu-koṇṭa vakai∞
{37=(2118)}
vakai aṟu nuṇ kēḷvi vāyvārkaḷ nāḷum
pukai viḷakkum pūm puṉalum ēnti ticai ticaiyiṉ
vētiyarkaḷ ceṉṟ‘ iṟaiñcum vēṅkaṭamē veṇ caṅkam
ūtiya vāy māl ukanta ūr.
{38=(2119)}
ūrum vari aravam oḷ kuṟavar māl yāṉai
pēra eṟinta peru maṇiyai kār uṭaiya
miṉ eṉṟu puṟṟ‘ aṭaiyum vēṅkaṭamē, mēla curar
eṉ eṉṉum mālat‘ iṭam.
{39=(2120)}
iṭantatu pūmi eṭuttatu kuṉṟam
kaṭantatu kañcaṉai muṉ añca - kiṭantatuvum
nīr ōtam mā kaṭalē, niṉṟatuvum vēṅkaṭamē
pēr ōtam vaṇṇar peritu.
{40=(2121)}
peru vil pakaḻi kuṟavar kai cem tī
veruvi puṉam tuṟanta vēḻam, - iru vicumpiṉ
mīṉ vīḻa kaṇṭ‘ añcum vēṅkaṭamē, mēl acurar
kōṉ vīḻa kaṇṭ‘ ukantāṉ kuṉṟu.
{41=(2122)}
kuṉṟ‘ aṉaiya kuṟṟam ceyiṉum kuṇam koḷḷum
iṉṟu mutal āka eṉ neñcē - eṉṟum
puṟaṉ-uraiyē āyiṉum poṉ āḻi kaiyāṉ
tiṟaṉ uraiyē cintitt’-iru.
{42=(2123)}
tirumakaḷum maṇmakaḷum āymakaḷum cērntāl
tirumakaṭkē tīrnta-āṟ‘ eṉ-kol - tirumakaḷ-mēl
pāl ōtam cintap paṭam nāk’ aṇaik kiṭanta
māl ōtam vaṇṇar maṉam?
{43=(2124)}
maṉam ācu tīrum. aru viṉaiyum cārā.
taṉam āya tāṉē kai kūṭum - puṉam ēya
pūm tuḻāyāṉ aṭikkē pōtoṭu nīr ēnti
tām toḻā-niṟpār tamar∞
{44=(2125)}
tamar ukantat’ ev uruvam av uruvam tāṉē
tamar ukantat’ ep pēr maṟṟ’ ap pēr – tamar ukantu
ev vaṇṇam cintitt’ imaiyāt’ irupparē
av vaṇṇam aḻiyāṉ ām.
{45=(2126)}
āmē amararkk’ aṟiya. atu niṟka
nāmē aṟikiṟpōm, nal neñcē – pūm mēya
mā tavattōṉ tāḷ paṇinta vāḷ arakkaṉ nīḷ muṭiyai
pātam attāl eṇṇiṉāṉ paṇpu.
{46=(2127)}
paṇ purinta nāl maṟaiyōṉ ceṉṉi pali ēṟṟa
veṇ purinūl mārpaṉ viṉai tīra - puṇ purinta
ākattāṉ tāḷ paṇivār kaṇṭīr amarar tam
pōkattāl pūmi āḷvār.
{47=(2128)}
vāri curukki matak kaḷiṟ’ aintiṉaiyum
cēri tiriyāmal cenniṟīi - kūriya
mey ñāṉattāl uṇarvār kāṇparē mēl oru nāḷ
kai nākam kāttāṉ kaḻal.
{48=(2129)}
kaḻal oṉṟ’ eṭutt’ oru kai cuṟṟi ōr kai-mēl
cuḻalum curâcurarkaḷ añca - aḻalum
ceru āḻi ēntiṉāṉ cēv’ aṭikkē cella
maruv’ āḻi neñcē makiḻ.
{49=(2130)}
makiḻ alak’ oṉṟē pōl māṟum pal yākkai
nekiḻa muyalkiṟpārkk’ allāl – mukiḻ virinta
cōti pōl tōṉṟum cuṭar poṉ neṭu muṭi em
āti kāṇpārkkum aritu.
{50=(2131)}
ariya pulaṉ aint’ aṭakki āy malar koṇṭu ārvam
puriya pariciṉāl pulkil - periyaṉ āy
māṟṟātu vīṟṟirunta māvali-pāl vaṇ kai nīr
ēṟṟāṉai kāṇpat’ eḷitu.
{51=(2132)}
eḷitil iraṇṭ’ aṭiyum kāṇpataṟku eṉ uḷḷam
teḷiya teḷint’-oḻiyum cevvē. - kaḷiyiṉ
poruntātavaṉai poral uṟṟu, ari āy
iruntāṉ tiru nāmam eṇ.
{52=(2133)}
eṇmar patiṉoruvar īr-aṟuvar ōr iruvar
vaṇṇam malar ēnti vaikalum - naṇṇi
oru mālaiyāl paravi ōvātu eppōtum
tirumālaik kai toḻuvar ceṉṟu.
{53=(2134)}
ceṉṟāl kuṭai ām, iruntāl ciṅkâcaṉam ām,
niṉṟāl maravaṭi ām, nīḷ kaṭal-uḷ - eṉṟum
puṇai ām, maṇi viḷakk’ ām, pūm paṭṭ’ ām, pulkum
aṇai ām tirumālk’ aravu.
{54=(2135)}
aravam aṭal vēḻam āṉ kuruntam puḷ vāy
kuravai kuṭam mulai mal kuṉṟam – karav’ iṉṟi
viṭṭ’ iṟuttu mēytt’ ocittuk kīṇṭu kōtt’ āṭi uṇṭ’
aṭṭ’ eṭutta cem kaṇ avaṉ.
{55=(2136)}
avaṉ tamar evviṉaiyar ākilum em kōṉ
avaṉ tamarē eṉṟ’ oḻivat’ allāl – namaṉ tamarāl
ārāya paṭṭ’ aṟiyār kaṇṭīr arav’ aṇai-mēl
pēr āyaṟk’ āṭpaṭṭār pēr.
{56=(2137)}
pērē varap pitaṟṟal allāl em pemmāṉai
ārē aṟivār. atu niṟka. - nērē
kaṭik kamalatt’ uḷ iruntum kāṇ-kilāṉ kaṇṇaṉ
aṭik kamalam taṉṉai ayaṉ.
{57=(2138)}
ayal niṉṟa val viṉaiyai añciṉēṉ añci
uya niṉ tiru aṭiyē cērvāṉ - nayam niṉṟa
nal mālai koṇṭu ‘namō nāraṇā’ eṉṉum
col mālai kaṟṟēṉ toḻutu∞
{58=(2139)}
toḻutu malark koṇṭu tūpam kai ēnti
eḻutum, eḻu vāḻi neñcē - paḻut’ iṉṟi
mantiraṅkaḷ kaṟpaṉavum māl aṭiyē kai toḻuvāṉ
antaram oṉṟ’ illai. aṭai.
{59=(2140)}
aṭainta aru viṉaiyōṭ’ allal nōy pāvam
miṭaintavai mīṇṭ’ oḻiya vēṇṭil - nuṭaṅk’ iṭaiyai
muṉ ilaṅkai vaittāṉ muraṇ aḻiya muṉ oru nāḷ
taṉ vil aṅkai vaittāṉ caraṇ.
{60=(2141)}
caraṇ ā maṟai payanta tāmaraiyāṉōṭu
maraṇ āya maṉṉ’ uyirkaṭk’ ellām - araṇ āya
pēr āḻi koṇṭa pirāṉ aṉṟi maṟṟ’ aṟiyātu
ōr āḻi cūḻnta ulaku.
{61=(2142)}
ulakum ulak’ iṟanta ūḻiyum oṇ kēḻ
vilaku karum kaṭalum veṟpum - ulakiṉil
cem tīyum mārutamum vāṉum tirumāl taṉ
puntiyil āya puṇarppu.
{62=(2143)}
puṇar marutiṉ ūṭu pōy pūm kuruntam cāyttu
maṇam maruva māl viṭai ēḻ ceṟṟu - kaṇam veruva
ēḻ ulakum tāyiṉavum eṇ ticaiyum pōyiṉavum
cūḻ aravap poṅk’ aṇaiyāṉ tōḷ.
{63=(2144)}
tōḷ avaṉai allāl toḻā, eṉ cevi iraṇṭum
kēḷ avaṉat’ iṉ moḻiyē kēṭṭ’ irukkum – nā nāḷum
kōḷ nāk’ aṇaiyāṉ kurai kaḻalē kūṟuvatē
nāṇāmai naḷḷēṉ nayam.
{64=(2145)}
nayavēṉ piṟar poruḷai naḷḷēṉ kīḻārōṭu
uyavēṉ uyarntavarōṭ’ allāl - viyavēṉ
tirumālai allatu teyvam eṉṟ’ ēttēṉ.
varum āṟ’ eṉ nam-mēl viṉai?
{65=(2146)}
viṉaiyāl aṭarppaṭār vem narakiṉ cērār
tiṉai ēṉum tī katikkaḷ cellār - niṉaitaṟk’
ariyāṉai cēyāṉai āyiram pēr cem kaṇ
kariyāṉai kai toḻuta kāl.
{66=(2147)}
kālai eḻunt’ ulakam kaṟpaṉavum, kaṟṟ’ uṇarnta
mēlai talai maṟaiyōr vēṭpaṉavum, – vēlai-kaṇ
ōr āḻiyāṉ aṭiyē. ōtuvatum ōrppaṉavum
pēr āḻi koṇṭāṉ peyar.
{67=(2148)}
peyarum karum kaṭalē nōkkum āṟu. oṇ pū
uyarum katiravaṉē nōkkum. - uyirum
tarumaṉaiyē nōkkum. oṇ tāmaraiyāḷ kēḷvaṉ
oruvaṉaiyē nōkkum uṇarvu.
{68=(2149)}
uṇarvār ār? uṉ perumai ūḻi-tōṟ’ ūḻi
uṇarvār ār? uṉ uruvam taṉṉai uṇarvār ār,
viṇ akattāy, maṇ akattāy vēṅkaṭattāy nāl vētap
paṇ akattāy nī kiṭanta pāl∞
{69=(2150)}
pālaṉ taṉat’ uruv’ āy ēḻ ulak’ uṇṭu āl ilaiyiṉ
mēl aṉṟu nī vaḷarntatu mey eṉpar – āl aṉṟu
vēlai nīr uḷḷatō viṇṇatō maṇṇatō?
cōlai cūḻ kuṉṟ’ eṭuttāy collu.
{70=(2151)}
collum taṉaiyum toḻumiṉ. viḻum uṭampu
cellum taṉaiyum tiru mālai – nal itaḻ
tāmattāl vēḷviyāl tantirattāl mantirattāl
nāmattāl ēttutirēl naṉṟu.
{71=(2152)}
naṉṟu piṇi mūppuk kaiyakaṟṟi nāṉk’ ūḻi
niṉṟu nilam muḻutum āṇṭālum eṉṟum
viṭal āḻi neñcamē vēṇṭiṉēṉ kaṇṭāy
aṭal āḻi koṇṭāṉ-māṭṭ’ aṉpu.
{72=(2153)}
aṉp’ āḻiyāṉai aṇuk’ eṉṉum. nā avaṉ taṉ
paṇp’ āḻi tōḷ paravi ētt’ eṉṉum. muṉp’ ūḻi
kāṇāṉai kāṇ eṉṉum kaṇ. cevi kēḷ eṉṉum
pūṇ āram pūṇṭāṉ pukaḻ.
{73=(2154)}
pukaḻvāy paḻippāy nī pūm tuḻāyāṉai
ikaḻvāy karutuvāy neñcē - tikaḻ nīr
kaṭalum malaiyum iru vicumpum kāṟṟum
uṭalum uyirum ēṟṟāṉ∞
{74=(2155)}
ēṟṟāṉ puḷ ūrntāṉ eyil erittāṉ mārv’ iṭantāṉ
nīṟṟāṉ niḻal maṇi vaṇṇattāṉ - kūṟṟ’ oru pāl
maṅkaiyāṉ pūmakaḷāṉ vār caṭaiyāṉ nīḷ muṭiyāṉ
kaṅkaiyāṉ nīḷ kaḻalāṉ kāppu∞
{75=(2156)}
kāpp’ uṉṉai uṉṉak kaḻiyum aru viṉaikaḷ.
āpp’ uṉṉai uṉṉa aviḻnt’ oḻiyum. – mūpp’ uṉṉai
cintippārkk’ illai, tirumālē, niṉ aṭiyai
vantippār kāṇpar vaḻi.
{76=(2157)}
vaḻi niṉṟu niṉṉai toḻuvār vaḻuvā
moḻi niṉṟa mūrttiyarē āvar. - paḻut’ oṉṟum
vārāta vaṇṇamē viṇ koṭukkum maṇ aḷanta
cīrāṉ tiruvēṅkaṭam∞
{77=(2158)}
vēṅkaṭamum viṇ nakarum veḵkāvum aḵkāta
pūm kiṭaṅkiṉ nīḷ kōval poṉ nakarum - nāṉk’ iṭattum
niṉṟāṉ iruntāṉ kiṭantāṉ naṭantāṉē
eṉṟāl keṭum ām iṭar.
{78=(2159)}
iṭar ār paṭuvār eḻu neñcē vēḻam
toṭarvāṉ koṭu mutalai cūḻnta - paṭam uṭai
pain nākap paḷḷiyāṉ pātamē kai toḻutum.
koy nākap pūm pōtu koṇṭu∞
{79=(2160)}
koṇṭāṉai allāl koṭuttārai yār paḻippār?
‘maṇ tā’ eṉa irantu māvaliyai oṇ tārai
nīr aṅkai tōya nimirntilaiyē nīḷ vicumpil
ār aṅkai tōya aṭuttu?
{80=(2161)}
‘aṭutta kaṭum pakaiñarkk’ āṟṟēṉ’ eṉṟ’ ōṭi
paṭutta perum pāḻi cūḻnta - viṭatt’ aravai
val āḷaṉ kaik koṭutta mā mēṉi māyavaṉukku
allātum āvarō āḷ?
{81=(2162)}
āḷ amar veṉṟi aṭu kaḷatt’ uḷ añ ñāṉṟu
vāḷ amar vēṇṭi varai naṭṭu - nīḷ aravai
cuṟṟi kaṭaintāṉ peyar aṉṟē tol narakai
paṟṟi kaṭattum paṭai?
{82=(2163)}
paṭai ārum vāḷ kaṇṇār pāraci-nāḷ paim pūm
toṭaiyalōṭ’ ēntiya tūpam - iṭai-iṭaiyiṉ
mīṉ māya mācūṇum vēṅkaṭamē mēl oru nāḷ
māl māya eytāṉ varai.
{83=(2164)}
varai kuṭai tōḷ kāmp’ āka ā nirai kāttu āyar
nirai viṭai ēḻ ceṟṟa āṟ’ eṉṉē – urav’ uṭaiya
nīr āḻi uḷ kiṭantu nērā nicācarar-mēl
pēr āḻi koṇṭa pirāṉ?
{84=(2165)}
pirāṉ uṉ perumai piṟar ār aṟivār
urāy ulak’ aḷanta ñāṉṟu. – varākatt’
eyiṟṟ’ aḷavu pōtā āṟ’ eṉ-kolō entai
aṭikk’ aḷavu pōnta paṭi?
{85=(2166)}
paṭi kaṇṭ’ aṟitiyē pāmp’ aṇaiyiṉāṉ puḷ
koṭi kaṇṭ’ aṟitiyē kūṟāy - vaṭivil
poṟi aintum uḷ aṭakki pōtoṭu nīr ēnti
neṟi niṉṟa neñcamē nī.
{86=(2167)}
nīyum tirumakaḷum niṉṟāyāl kuṉṟ’ eṭuttu
pāyum paṉi maṟaitta paṇp’ āḷā - vāyil
kaṭai kaḻiyā uḷ pukā kāmar pūm kōval
iṭaikaḻiyē paṟṟi iṉi∞
{87=(2168)}
iṉi yār pukuvār eḻu naraka vācal
muṉiyātu mūrit tāḷ kōmiṉ - kaṉi cāyak
kaṉṟ’ eṟinta tōḷāṉ kaṉai kaḻalē kāṇpataṟku
naṉk’ aṟinta nāvalam cūḻ nāṭu∞
{88=(2169)}
nāṭilum niṉ aṭiyē nāṭuvaṉ, nāḷ-tōṟum
pāṭilum niṉ pukaḻē pāṭuvaṉ, cūṭilum
poṉ āḻi ēntiṉāṉ poṉ aṭiyē cūṭuvēṟku
eṉ ākil eṉṉē eṉakku?
{89=(2170)}
eṉakk’ āvār ār oruvarē em perumāṉ
taṉakk’ āvāṉ tāṉē maṟṟ’ allāl - puṉak kāyām
pū mēṉi kāṇa poti aviḻum pūvaip pū
mā mēṉi kāṭṭum varam.
{90=(2171)}
varattāl vali niṉaintu mātava niṉ pātam
cirattāl vaṇaṅkāṉ ām eṉṟē - urattiṉāl
īr ari āy nēr valiyōṉ āya iraṇiyaṉai
ōr ari āy nī iṭantat’ ūṉ.
{91=(2172)}
ūṉam kurampaiyiṉ uḷ pukk’ iruḷ nīkki
ñāṉam cuṭar koḷīi nāḷ-tōṟum - ēṉatt’
uruv’ āy ulak’ iṭanta ūḻiyāṉ pātam
maruvātārkk’ uṇṭ’ āmō vāṉ?
{92=(2173)}
vāṉ āki tī āy maṟi kaṭal āy mārutam āy
tēṉ āki pāl ām tirumālē - āṉ āycci
veṇṇey viḻuṅka niṟaiyumē muṉ oru nāḷ
maṇṇai umiḻnta vayiṟu?
{93=(2174)}
vayiṟ’ aḻala vāḷ uruvi vantāṉai añca
eyiṟu ilaka vāy maṭuttat’ eṉ nī - poṟi ukirāl
pū vaṭivai īṭaḻitta poṉ āḻi kaiyā niṉ
cēv’ aṭi-mēl īṭaḻiya ceṟṟu?
{94=(2175)}
ceṟṟ’ eḻuntu tī viḻittu ceṉṟa inta ēḻ ulakum
maṟṟ’ ivaiyā eṉṟu vāy aṅkāntu muṟṟum
maṟaiyavaṟku kāṭṭiya māyavaṉai allāl
iṟai ēṉum ēttāt’ eṉ nā.
{95=(2176)}
nā vāyil uṇṭē namō nāraṇā eṉṟu
ōvāt’ uraikkum urai uṇṭē - mūvāta
mā kati-kaṇ cellum vakai uṇṭē eṉ oruvar
tī kati-kaṇ cellum tiṟam?
{96=(2177)}
tiṟampāt’ eṉ neñcamē cem kaṇ māl kaṇṭāy
aṟam pāvam eṉṟ’ iraṇṭum āvāṉ puṟam tāṉ im
maṇ tāṉ maṟi kaṭal tāṉ mārutam tāṉ vāṉ tāṉē
kaṇṭāy kaṭaikkaṇ piṭi.
{97=(2178)}
piṭi cēr kaḷiṟ’ aḷitta pēr āḷā uṉ taṉ
aṭi cērnt’ aruḷ peṟṟāḷ aṉṟē - poṭi cēr
aṉaṟk‘ am kai ēṟṟāṉ avir caṭai-mēl pāynta
puṉal kaṅkai eṉṉum peyar poṉ.
{98=(2179)}
poṉ tikaḻum mēṉi puri caṭaiyam puṇṇiyaṉum
niṉṟ’ ulakam tāya neṭu mālum - eṉṟum
iruvar aṅkattāl tirivarēlum oruvaṉ
oruvaṉ aṅkatt’ eṉṟum uḷaṉ.
{99=(2180)}
uḷaṉ kaṇṭāy nal neñcē uttamaṉ, eṉṟum
uḷaṉ kaṇṭāy uḷḷuvār uḷḷatt’, - uḷaṉ kaṇṭāy
veḷḷattiṉ uḷḷāṉum vēṅkaṭattu mēyāṉum
uḷḷattiṉ uḷḷāṉ eṉṟ’ ōr.
{100=(2181)}
ōr aṭiyum cāṭ’ utaitta oḷ malar cēv’ aṭiyum
īr aṭiyum kāṇal ām eṉ neñcē – ōr aṭiyiṉ
tāyavaṉai, kēcavaṉai, taṇ tuḻāy mālai cēr
māyavaṉaiyē maṉattu vai.