vaya (14 occ.)

  1. NA_205-4 ēntu veḷ kōṭṭu vaya kaḷiṟu iḻukkum
  2. NA_14-8 iṉam cāl vaya+ kaḷiṟu pāntaḷ+ paṭṭeṉa
  3. NA_255-4 vaya kaḷiṟu poruta vāḷ vari uḻuvai
  4. NA_393-2 kaṭum cūl vaya piṭi kaṉṟu īṉṟu uyaṅka
  5. NA_332-6 īṉ piṇavu oṭukkiya irum kēḻ vaya puli
  6. NA_383-3 vaya puṉiṟṟu irum piṇa pacitteṉa vaya puli
  7. NA_322-7 kaṭum kaṇ vaya puli oṭuṅkum nāṭaṉ
  8. NA_119-3 oḷ kēḻ vaya+ puli paṭūum nāṭaṉ
  9. NA_217-3 irum kēḻ vaya puli verīi ayalatu
  10. NA_383-3 vaya puṉiṟṟu irum piṇa pacitteṉa vaya puli
  11. NA_192-1 kuruti vēṭkai uru keḻu vaya māṉ
  12. NA_267-12 vaya māṉ tōṉṟal vantu niṉṟaṉaṉ ē
  13. NA_276-2 kāṭu tērntu acaiiya vaya māṉ vēṭṭu
  14. NA_111-7 vāḷ vāy+ cuṟavoṭu vaya mīṉ keṇṭi

vayaṅku (7 occ.)

  1. NA_299-4 vayaṅku iḻai makaḷir vaṇṭal tāam
  2. NA_163-9 vāṉam mūḻkiya vayaṅku oḷi neṭum cuṭar+
  3. NA_249-7 pari uṭai vayaṅku tāḷ pantiṉ tāva
  4. NA_299-8 vaḷi poru vayaṅku picir poṅkum
  5. NA_142-1 vāṉ ikupu corinta vayaṅku peyal+ kaṭai nāḷ
  6. NA_32-2 vāliyōṉ aṉṉa vayaṅku veḷ aruvi
  7. NA_369-8 vāaṉ iḻitarum vayaṅku veḷ aruvi

vayal (5 occ.)

  1. NA_8-5 tuyaram uṟīiyiṉaḷ em ē akal vayal
  2. NA_210-1 ari kāl māṟiya am kaṇ akal vayal
  3. NA_365-4 akal vayal paṭappai avaṉ ūr viṉavi
  4. NA_390-4 vayal veḷ āmpal uruva neṟi taḻai
  5. NA_290-1 vayal veḷ āmpal cūṭu taru putu pū

vayalai (2 occ.)

  1. NA_179-1 il eḻu vayalai īṟṟu ā tiṉṟeṉa
  2. NA_305-1 vari aṇi pantu um vāṭiya vayalai um

vayavar (1 occ.)

  1. NA_276-3 vayavar makaḷir eṉṟi āyiṉ

vayavaṉ (1 occ.)

  1. NA_260-6 tevvar tēytta ce vēl vayavaṉ

vayavoṭu (1 occ.)

  1. NA_263-5 kaṭum cūl vayavoṭu kāṉal eytātu

vayiriyar (1 occ.)

  1. NA_100-10 pulam puri vayiriyar nalam puri muḻaviṉ

vayiriṉ (1 occ.)

  1. NA_304-3 vaḷi eṟi vayiriṉ kiḷi payiṟṟum

vayiṟu (3 occ.)

  1. NA_179-3 a vayiṟu alaitta eṉ cey viṉai kuṟumakaḷ
  2. NA_379-10 pāay a vayiṟu alaittaliṉ āṉātu
  3. NA_398-4 cāay a vayiṟu alaippa uṭaṉ iyaintu

vayiṉ (41 occ.)

  1. NA_16-1 puṇariṉ puṇarātu poruḷ ē poruḷ vayiṉ+
  2. NA_69-5 mullai mukai vāy tiṟappa pal vayiṉ
  3. NA_84-10 ēkuvar eṉpa tām ē tam vayiṉ
  4. NA_94-7 eṉṉa makaṉ kol tōḻi taṉ vayiṉ
  5. NA_100-4 tēm kamaḻ aimpāl paṟṟi eṉ vayiṉ
  6. NA_137-2 taṭa mel paṇai+ tōḷ maṭa nallōḷ vayiṉ
  7. NA_158-1 amma vāḻi tōḻi nam vayiṉ
  8. NA_176-2 nalkiṉam viṭṭatu eṉ nalattōṉ a vayiṉ
  9. NA_185-7 urai cāl uyar varai kolli kuṭa vayiṉ
  10. NA_212-6 neṭum perum kuṉṟam ninti nam vayiṉ
  11. NA_224-6 iṉpa vēṉil um vantaṉṟu nam vayiṉ
  12. NA_243-9 iṉṉātu ākiya kālai poruḷ vayiṉ
  13. NA_273-3 vemmaiyiṉ tāṉ varuttuṟīi nam vayiṉ
  14. NA_313-8 kūtaḷa naṟum poḻil pulampa ūr vayiṉ
  15. NA_342-3 eṉ vāy niṉ moḻi māṭṭēṉ niṉ vayiṉ
  16. NA_349-9 piṉ nilai muṉiyā nam vayiṉ
  17. NA_391-7 ēḻil kuṉṟam peṟiṉum poruḷ vayiṉ
  18. NA_69-3 paṟavai pārppu vayiṉ aṭaiya puṟaviṉ
  19. NA_106-3 āṭu vari alavaṉ ōṭu vayiṉ āṟṟātu
  20. NA_88-6 tammōṉ koṭumai nam vayiṉ eṟṟi
  21. NA_221-11 pūm kaṇ putalvaṉ uṟaṅku vayiṉ olki
  22. NA_138-3 kaṇam koḷ umaṇar uyaṅku vayiṉ oḻitta
  23. NA_385-3 alavaṉ um aḷai vayiṉ ceṟintaṉa koṭum kaḻi
  24. NA_343-6 puṉkaṇ anti kiḷai vayiṉ ceṟiya
  25. NA_64-8 aṟivu um uḷḷam um avar vayiṉ ceṉṟeṉa
  26. NA_153-6 neñcam avar vayiṉ ceṉṟeṉa īṇṭu oḻintu
  27. NA_354-6 nal arai muḻumutal a vayiṉ toṭutta
  28. NA_198-5 taṉ ūr iṭa vayiṉ toḻuvēṉ nuṇ pal
  29. NA_218-3 vāval um vayiṉ toṟum paṟakkum cēval um
  30. NA_183-6 maṭavai maṉṟa koṇka vayiṉ tōṟu
  31. NA_139-2 pala vayiṉ nilaiiya kuṉṟiṉ kōṭu tōṟu
  32. NA_157-6 nam vayiṉ niṉaiyum neñcamoṭu kaimmika+
  33. NA_284-3 uḷḷam piṇi koṇṭōḷ vayiṉ neñcam
  34. NA_214-3 viṉai vayiṉ pirinta vēṟupaṭu koḷkai
  35. NA_59-7 nam vayiṉ purinta koḷkaiyoṭu neñcattu
  36. NA_285-7 naṭu kāl kurampai taṉ kuṭi vayiṉ peyarum
  37. NA_298-4 eruvai cēval kiḷai vayiṉ peyarum
  38. NA_44-4 maṉai vayiṉ peyarnta kālai niṉaiiya
  39. NA_303-7 nam vayiṉ varuntum nal nutal eṉpatu
  40. NA_181-8 īra neñciṉ taṉ vayiṉ viḷippa
  41. NA_372-6 aṉṉa veḷ maṇaṟṟu aka vayiṉ vēṭṭa

vayiṉāṉ (1 occ.)

  1. NA_265-9 oli mel kūntal nam vayiṉāṉ ē

vara (6 occ.)

  1. NA_121-7 pariyal vāḻka niṉ kaṇṇi kāṇ vara
  2. NA_356-6 acaivu il nōṉ paṟai pōla cela vara
  3. NA_308-2 malar ēr uṇ kaṇ paṉi vara āy iḻai
  4. NA_83-9 añcu vara+ kaṭum kural payiṟṟātīm ē
  5. NA_316-2 malariṉ mauval nalam vara kāṭṭi
  6. NA_99-4 tām vara+ teḷitta paruvam kāṇvara

varakiṉ (1 occ.)

  1. NA_121-2 iṭu muṟai nirappiya īr ilai varakiṉ

varal (7 occ.)

  1. NA_207-4 neṭum tēr paṇṇi varal āṉātu ē
  2. NA_125-6 varaintu varal irakkuvam āyiṉ nam malai
  3. NA_168-11 cāral+ ciṟukuṭi īṅku nī varal ē
  4. NA_7-3 kal alaittu iḻitarum kaṭu varal+ kāṉ yāṟṟu+
  5. NA_83-7 eñcā+ koḷkai em kātalar varal nacaii+
  6. NA_56-6 oruṅku varal nacaiyoṭu varuntum kol ō
  7. NA_316-7 vāyttu varal vārā aḷavai atta

varaviṉai (1 occ.)

  1. NA_161-8 tōḷ vali yāppa īṇṭu nam varaviṉai+

varavu (6 occ.)

  1. NA_112-5 perum kal nāṭaṉ varavu aṟintu virumpi
  2. NA_203-9 kataḻ pari neṭum tēr varavu āṇṭu aḻuṅka
  3. NA_393-12 putuvar ākiya varavu um niṉ
  4. NA_91-12 neṭu nīr+ cērppaṉ pakal ivaṇ varavu ē
  5. NA_277-12 eṉ nilai uraiyāy ceṉṟu avaṇ varavu ē
  6. NA_12-9 nummoṭu varavu tāṉ ayara um

varaṟku (2 occ.)

  1. NA_286-8 niṉ tōḷ aṇipeṟa varaṟku um
  2. NA_365-9 cāṉṟōy allai eṉṟaṉam varaṟku ē

varaṉṟum (1 occ.)

  1. NA_234-3 tiru maṇi varaṉṟum kuṉṟam koṇṭu ivaḷ

varāal (1 occ.)

  1. NA_60-4 karum kaṇ varāal perum taṭi miḷirvaiyoṭu

vari (31 occ.)

  1. NA_322-6 āḷ iyaṅku arum puḻai oṟṟi vāḷ vari
  2. NA_370-5 putalvaṉ īṉṟeṉa peyar peyarttu a vari
  3. NA_399-3 vari aṇi ciṟakiṉ vaṇṭu uṇa malarum
  4. NA_305-1 vari aṇi pantu um vāṭiya vayalai um
  5. NA_106-3 āṭu vari alavaṉ ōṭu vayiṉ āṟṟātu
  6. NA_378-9 vari ār ciṟu maṉai citaii vantu
  7. NA_25-2 cev vari itaḻa cēṇ nāṟu piṭaviṉ
  8. NA_85-4 kuṟu vari irum puli añci+ kuṟu naṭai+
  9. NA_241-2 puḷ aṭi poṟitta vari uṭai talaiya
  10. NA_309-1 nekiḻnta tōḷ um vāṭiya vari um
  11. NA_130-8 vāṭiya vari um nōkki nīṭātu
  12. NA_255-4 vaya kaḷiṟu poruta vāḷ vari uḻuvai
  13. NA_176-5 niraitta yāṉai mukattu vari kaṭuppa
  14. NA_265-2 aḷḷal āṭiya puḷḷi vari kalai
  15. NA_283-3 akal vari ciṟu maṉai aṇiyum tuṟaiva
  16. NA_248-2 poṟi vari nal māṉ pukar mukam kaṭuppa
  17. NA_388-7 ōṅku irum puṉṉai vari niḻal iruntu
  18. NA_256-10 kaṇ kavar vari niḻal vatiyum
  19. NA_59-1 uṭumpu kolīi vari nuṇal akaḻntu
  20. NA_7-7 veṇṇel aruntiya vari nutal yāṉai
  21. NA_341-1 vaṅkā vari paṟai ciṟu pāṭu muṇaiyiṉ
  22. NA_305-7 vari puṟa puṟaviṉ pulampu koḷ teḷ viḷi
  23. NA_125-2 koṭu vari+ puṟṟam vāyppa vāṅki
  24. NA_123-8 vari puṉai ciṟṟil pari ciṟantu ōṭi
  25. NA_12-6 vari puṉai pantoṭu vaiiya celvōḷ
  26. NA_92-3 vari maral nukumpiṉ vāṭi avaṇa
  27. NA_249-6 vari vaṇṭu ūtaliṉ puli cettu verīi
  28. NA_111-3 vari valai+ paratavar karu viṉai+ ciṟāar
  29. NA_225-7 toyyil vaṉa mulai vari vaṉappu iḻappa
  30. NA_282-2 kōṭu ēntu alkul a vari vāṭa
  31. NA_358-1 perum tōḷ nekiḻa a vari vāṭa

varikkum (2 occ.)

  1. NA_267-5 maṇam kamaḻ naṟu vī varikkum tuṟaivaṉ
  2. NA_286-3 kal aṟai varikkum pulleṉ kuṉṟam

varitta (3 occ.)

  1. NA_342-8 vaṇṭu uṇ naṟu vī nuṇṇitiṉ varitta
  2. NA_159-6 vaḷi cīttu varitta puṉṉai muṉṟil
  3. NA_27-3 oḻi tirai varitta veḷ maṇal aṭaikarai+

varinta (1 occ.)

  1. NA_232-8 vī uka varinta muṉṟil

varipu (1 occ.)

  1. NA_323-7 puli varipu ekkar puṉṉai utirtta

variṉ (8 occ.)

  1. NA_292-8 karāam pēṇāy ira variṉ
  2. NA_362-9 amar variṉ añcēṉ peyarkkuveṉ
  3. NA_142-9 allil āyiṉum viruntu variṉ uvakkum
  4. NA_192-11 āy nalam uḷḷi variṉ emakku
  5. NA_127-3 uvaṉ variṉ evaṉ ō pāṇa pētai
  6. NA_331-10 iṉi variṉ tavaṟu um illai eṉaiyatūum
  7. NA_362-10 numar variṉ maṟaikuveṉ māayōḷ ē
  8. NA_136-7 nīppa nīṅkātu variṉ varai amaintu

variṉum (1 occ.)

  1. NA_64-10 variṉum nōy maruntu allar vārātu

varu (12 occ.)

  1. NA_134-3 varu kuṟi ceyta varaiyaka+ ciṟu tiṉai+
  2. NA_254-1 vaṇṭal taii um varu tirai utaittu um
  3. NA_298-1 vampa mākkaḷ varu tiṟam nōkki
  4. NA_331-2 oḻukai umaṇar varu patam nōkki
  5. NA_248-4 kār varu paruvam eṉṟaṉar maṉ iṉi
  6. NA_68-5 poṅki varu putu nīr neñcu uṇa āṭukam
  7. NA_76-1 varu maḻai karanta vāl niṟa vicumpiṉ
  8. NA_302-4 varu maḻaikku etiriya maṇi niṟa irum putal
  9. NA_234-4 varu mulai ākam vaḻaṅkiṉ ō naṉṟu ē
  10. NA_135-3 varaiyā+ tāram varu viruntu ayarum
  11. NA_353-6 karu viral mantikku varu viruntu ayarum
  12. NA_258-4 tiru uṭai viyal nakar varu viruntu ayarmār

varuka (2 occ.)

  1. NA_21-3 vēṇṭu amar naṭaiyar meṉmela varuka
  2. NA_120-10 emakku ē varuka til viruntu ē civappu āṉṟu

varukam (4 occ.)

  1. NA_88-3 uraittaṉam varukam eḻumati puṇar tirai+
  2. NA_182-7 kaṇṭaṉam varukam ceṉmō tōḻi
  3. NA_235-7 kaṇṭaṉam varukam ceṉmō tōḻi
  4. NA_358-7 paraviṉam varukam ceṉmō tōḻi

varuku (2 occ.)

  1. NA_204-2 kuḷir vāy viyaṉ puṉattu el paṭa varuku ō
  2. NA_204-4 naṟum taṇ cāral āṭukam varuku ō

varukuvaṉ (1 occ.)

  1. NA_119-8 peru varai nīḻal varukuvaṉ kuḷaviyoṭu

varuṭa (1 occ.)

  1. NA_312-2 paṉi putal īṅkai am kuḻai varuṭa

varuṭum (1 occ.)

  1. NA_162-11 tuñcu piṭi varuṭum attam

varuṭai (1 occ.)

  1. NA_359-8 pōr uṭai varuṭai um pāyā

varuṭaiyoṭu (1 occ.)

  1. NA_119-7 kaṭumpu āṭṭu varuṭaiyoṭu tāvaṉa ukaḷum

varutal (9 occ.)

  1. NA_238-6 avar nilai aṟiyum ō īṅku eṉa varutal
  2. NA_270-4 uruḷ poṟi pōla em muṉai varutal
  3. NA_125-5 naṭunāḷ varutal añcutum yām eṉa
  4. NA_144-10 iraviṉ varutal aṟiyātēṟku ē
  5. NA_285-2 iraviṉ varutal aṉṟi um uravu kaṇai
  6. NA_148-2 nī avaṇ varutal āṟṟāy eṉa+ tām
  7. NA_192-6 nī nayantu varutal evaṉ eṉa pala pulantu
  8. NA_332-9 ār iruḷ varutal kāṇpēṟku
  9. NA_267-7 taṉi ē varutal naṉi pulampu uṭaittu eṉa

varutalāṉ (3 occ.)

  1. NA_261-10 peru varai ciṟu neṟi varutalāṉ ē
  2. NA_353-11 añcuvaru ciṟu neṟi varutalāṉ ē
  3. NA_383-9 ōṅku varai nāṭa nī varutalāṉ ē

varutaliṉ (2 occ.)

  1. NA_368-4 āṭiṉam varutaliṉ iṉiyatu um uṇṭu ō
  2. NA_352-9 arum cura kavalai varutaliṉ varuntiya

varuti (4 occ.)

  1. NA_385-6 poḻutu aṉṟu ātaliṉ tamiyai varuti
  2. NA_274-6 emmoṭu varuti ō pommal ōti eṉa
  3. NA_257-10 naṭunāḷ varuti nōku ō yāṉ ē
  4. NA_223-3 pakal um varuti pal pūm kāṉal

varutum (2 occ.)

  1. NA_246-10 varutum eṉṟa paruvam ō itu ē
  2. NA_214-5 aṇiya varutum niṉ maṇi irum katuppu eṉa

varuttam (6 occ.)

  1. NA_234-1 cāṉṟōr varuntiya varuttam um numatu
  2. NA_64-13 nōy mali varuttam kāṇaṉmār emar ē
  3. NA_9-3 alamaral varuttam tīra yāḻa niṉ
  4. NA_41-3 curaṉ mutal varuntiya varuttam paipaya+
  5. NA_330-4 nāḷ toḻil varuttam vīṭa cēṇ ciṉai
  6. NA_385-4 irai nacai varuttam vīṭa mara micai

varuttamoṭu (1 occ.)

  1. NA_47-2 uyaṅku piṇi varuttamoṭu iyaṅkal cellātu

varuttātīm (1 occ.)

  1. NA_193-9 pēr añar uṟuviyai varuttātīm ē

varuttuṟāa (1 occ.)

  1. NA_42-10 a+ nilai pukutaliṉ mey varuttuṟāa

varuttuṟīi (1 occ.)

  1. NA_273-3 vemmaiyiṉ tāṉ varuttuṟīi nam vayiṉ

varunta (2 occ.)

  1. NA_105-4 kaṭu naṭai yāṉai kaṉṟoṭu varunta
  2. NA_372-3 vaḷ itaḻ neytal varunta mūkku iṟupu

varuntal (2 occ.)

  1. NA_88-2 varuntal vāḻi tōḻi yām ceṉṟu
  2. NA_351-5 varuntal vāḻi vēṇṭu aṉṉai karum tāḷ

varuntātu (2 occ.)

  1. NA_76-5 varuntātu ēkumati vāl iḻai+ kuṟumakaḷ
  2. NA_9-9 varuntātu ēkumati vāl eyiṟṟōy ē

varunti (4 occ.)

  1. NA_382-5 tuṟantōr tēettu iruntu naṉi varunti
  2. NA_218-9 āṉā nōy aṭa varunti iṉṉum
  3. NA_164-3 ulaku mika varunti uyāvuṟu kālai+
  4. NA_47-5 arum puṇ uṟunariṉ varunti vaikum

varuntiya (9 occ.)

  1. NA_64-12 kāmam paṭar aṭa varuntiya
  2. NA_93-9 pūṇ tāḻ ākam nāṇ aṭa varuntiya
  3. NA_352-9 arum cura kavalai varutaliṉ varuntiya
  4. NA_42-2 aṟattoṭu varuntiya alku toḻil koḷīiya
  5. NA_284-11 vīvatu kol eṉ varuntiya uṭampu ē
  6. NA_253-3 kaḻipaṭa varuntiya evvamoṭu peritu aḻintu
  7. NA_234-1 cāṉṟōr varuntiya varuttam um numatu
  8. NA_41-3 curaṉ mutal varuntiya varuttam paipaya+
  9. NA_21-1 virai+ pari varuntiya vīṅku celal iḷaiyar

varuntiṉaḷ (1 occ.)

  1. NA_81-8 viruntu ayar viruppoṭu varuntiṉaḷ acaiiya

varuntiṉaṉ (1 occ.)

  1. NA_32-4 varuntiṉaṉ eṉpatu ōr vāy+ col tēṟāy

varuntiṉum (1 occ.)

  1. NA_255-6 mel tōḷ nekiḻntu nām varuntiṉum iṉṟu avar

varuntiṉeṉ (1 occ.)

  1. NA_61-3 ē māṉ piṇaiyiṉ varuntiṉeṉ āka

varuntiṉai (1 occ.)

  1. NA_356-7 varuntiṉai vāḻi eṉ uḷḷam oru nāḷ

varuntu (2 occ.)

  1. NA_296-9 oḻitum eṉpa nām varuntu paṭar uḻantu ē
  2. NA_163-7 varuntu maṉ aḷiya tām ē perum kaṭal

varuntutum (1 occ.)

  1. NA_103-9 viruntiṉ ve kāṭṭu varuntutum yām ē

varuntum (4 occ.)

  1. NA_374-8 viruntu ayar viruppiṉaḷ varuntum
  2. NA_56-6 oruṅku varal nacaiyoṭu varuntum kol ō
  3. NA_321-7 varuntum kol ō tiruntu iḻai arivai
  4. NA_303-7 nam vayiṉ varuntum nal nutal eṉpatu

varuntuvar (1 occ.)

  1. NA_41-5 neṭum cēṇ ceṉṟu varuntuvar mātō

varuntēṉ (1 occ.)

  1. NA_148-12 varuntēṉ tōḻi vāykka avar celavu ē

varum (11 occ.)

  1. NA_53-7 muḷi ilai kaḻittaṉa mukiḻ iṇaroṭu varum
  2. NA_145-10 naḷḷeṉ kaṅkul um varum arō
  3. NA_323-11 varum āṟu ītu avaṇ maṟavātīm ē
  4. NA_188-6 naṉṟi viḷaivu um tītoṭu varum eṉa
  5. NA_224-2 piṉpaṉi amaiyam varum eṉa muṉpaṉi
  6. NA_334-8 miṉṉu vaci viḷakkattu varum eṉiṉ
  7. NA_356-9 kuṇakku tōṉṟu veḷḷiyiṉ emakku um ār varum ē
  8. NA_111-10 varum ē tōḻi koṇkaṉ tēr ē
  9. NA_307-5 varum ē tōḻi vār maṇal cērppaṉ
  10. NA_89-9 iṉṉum varum ē tōḻi vārā
  11. NA_114-8 poru tirai nivappiṉ varum yāṟu añcuval

varuvatu (2 occ.)

  1. NA_369-5 iṉṟu um varuvatu āyiṉ naṉṟu um
  2. NA_306-9 yāṅku varuvatu kol ō tīm col

varuvam (1 occ.)

  1. NA_169-2 varuvam eṉṉum paruvaral tīra

varuvar (5 occ.)

  1. NA_208-10 muṭiyātu āyiṉum varuvar ataṉ talai
  2. NA_367-12 pariyātu varuvar i paṉi paṭu nāḷ ē
  3. NA_387-6 varuvar vāḻi tōḻi ceru iṟantu
  4. NA_246-7 varuvar vāḻi tōḻi puṟaviṉ
  5. NA_18-2 varuvar vāḻi tōḻi mūvaṉ

varuval (1 occ.)

  1. NA_162-6 nummoṭu varuval eṉṟi emmoṭu

varuvaṉaḷ (1 occ.)

  1. NA_339-6 cīr keḻu viyal nakar varuvaṉaḷ muyaṅki

varuvai (2 occ.)

  1. NA_19-8 varuvai ākiya cil nāḷ
  2. NA_375-6 varuvai āyiṉ ō naṉṟu ē perum kaṭal

varuvōrkku (1 occ.)

  1. NA_342-4 cēri cērā varuvōrkku eṉṟum

varuvōḷ (1 occ.)

  1. NA_308-3 yām taṉ karaiya um nāṇiṉaḷ varuvōḷ

varūum (16 occ.)

  1. NA_375-8 eṟivaṉa pōla varūum
  2. NA_399-8 mā malai nāṭaṉ nayantaṉaṉ varūum
  3. NA_98-10 iraviṉ varūum ataṉiṉ um koṭitu ē
  4. NA_237-7 iravalar varūum aḷavai aṇṭiraṉ
  5. NA_158-9 ōṅku malai nāṭaṉ varūum āṟu ē
  6. NA_235-10 neṭu nīr cērppaṉ varūum āṟu ē
  7. NA_393-8 iraviṉ varūum iṭumpai nām uya
  8. NA_149-8 naṭunāḷ varūum iyal tēr koṇkaṉoṭu
  9. NA_326-10 malar eṉa marīi varūum ivaḷ kaṇ ē
  10. NA_285-11 pakaliṉ varūum eṟi puṉattāṉ ē
  11. NA_122-6 varaiyaka nāṭaṉ varūum eṉpatu
  12. NA_65-9 peru malai nāṭaṉai varūum eṉṟōḷ ē
  13. NA_228-4 paṇpu il ār iṭai varūum nam tiṟattu
  14. NA_37-11 kār cey mālai varūum pōḻtu ē
  15. NA_198-1 cēyiṉ varūum matavali yā uyarntu
  16. NA_129-5 tam viṉai muṟṟi varūum varai nam maṉai

varai (62 occ.)

  1. NA_33-1 paṭu cuṭar aṭainta paku vāy neṭu varai
  2. NA_137-4 eytiṉai vāḻiya neñcu ē cev varai
  3. NA_192-8 payam keḻu palaviṉ kolli kuṭa varai
  4. NA_344-8 celvaṉ cellum kol tāṉ ē uyar varai
  5. NA_353-3 āṭu maḻai tavaḻum kōṭu uyar neṭu varai
  6. NA_334-5 kalaiyoṭu tiḷaikkum varai aka nāṭaṉ
  7. NA_201-7 a veḷ aruvi kuṭa varai akattu
  8. NA_294-4 eruvai nīṭiya peru varai akam toṟum
  9. NA_205-1 aruvi ārkkum peru varai aṭukkattu
  10. NA_399-1 aruvi ārkkum peru varai aṭukkattu
  11. NA_259-5 peru varai aṭukkattu aruvi āṭi
  12. NA_334-2 peru varai aṭukkattu aruvi āṭi
  13. NA_7-2 peru varai aṭukkattu aruvi ārppa
  14. NA_255-8 uyar varai aṭukkattu oḷiṟupu miṉṉi
  15. NA_34-4 peru varai aṭukkam poṟpa+ cūrmakaḷ
  16. NA_244-9 maṇi keḻu neṭu varai aṇipeṟa nivanta
  17. NA_136-7 nīppa nīṅkātu variṉ varai amaintu
  18. NA_396-2 tēṉ tūṅku uyar varai aruvi ārppa
  19. NA_130-11 vaiyaka varai aḷavu iṟanta
  20. NA_236-8 aṇṇal neṭu varai āṭi taṇṇeṉa
  21. NA_247-5 kōṭu uyar neṭu varai āṭum nāṭa nī
  22. NA_255-11 urumu civantu eṟiyum ōṅku varai āṟu ē
  23. NA_369-7 ñemai ōṅku uyar varai imaiyattu ucci
  24. NA_268-4 ōvu kaṇṭaṉṉa il varai iḻaitta
  25. NA_362-2 maṉai varai iṟantu vantaṉai āyiṉ
  26. NA_22-3 kallā+ kaṭuvaṉoṭu nal varai ēṟi
  27. NA_32-1 māyōṉ aṉṉa māl varai+ kavāaṉ
  28. NA_171-2 vēṉil kuṉṟattu ve varai kavāaṉ
  29. NA_154-2 varai kiḻippaṉṉa mai iruḷ parappi+
  30. NA_185-7 urai cāl uyar varai kolli kuṭa vayiṉ
  31. NA_317-8 ōṅku varai cāral tīm cuṉai āṭi
  32. NA_261-10 peru varai ciṟu neṟi varutalāṉ ē
  33. NA_156-7 eruvai nīṭiya peru varai+ ciṟukuṭi
  34. NA_105-8 kuṭa varai+ cuṉaiya mā itaḻ+ kuvaḷai
  35. NA_69-2 cēy uyar peru varai+ ceṉṟu avaṇ maṟaiya
  36. NA_336-11 varai cēr ciṟu neṟi vārātīm ē
  37. NA_185-10 tēṉ uṭai neṭu varai teyvam eḻutiya
  38. NA_213-1 aruvi ārkkum peru varai naṇṇi
  39. NA_129-5 tam viṉai muṟṟi varūum varai nam maṉai
  40. NA_317-5 uyar varai nāṭa nī nayantōḷ kēṇmai
  41. NA_383-9 ōṅku varai nāṭa nī varutalāṉ ē
  42. NA_347-7 aruvi iḻitarum peru varai nāṭaṉ
  43. NA_147-6 aruvi ārkkum peru varai nāṭaṉai
  44. NA_225-5 pūvoṭu tuyalvarum māl varai nāṭaṉai
  45. NA_249-8 tāṅka um takai varai nillā āṅkaṇ
  46. NA_17-4 tāṅka um takai varai nillā nīr cuḻalpu
  47. NA_263-2 iṟai varai nillā vaḷai um maṟaiyātu
  48. NA_399-5 nila varai nivanta pala uṟu tiru maṇi
  49. NA_119-8 peru varai nīḻal varukuvaṉ kuḷaviyoṭu
  50. NA_373-3 mai paṭu māl varai pāṭiṉaḷ koṭicci
  51. NA_165-4 kaṭavuḷ ōṅku varai pēṇmār vēṭṭu eḻuntu
  52. NA_114-10 pāmpu kaviṉ aḻikkum ōṅku varai potti
  53. NA_390-9 varai pōl yāṉai vāymoḻi muṭiyaṉ
  54. NA_389-2 tēm paṭu neṭu varai maṇiyiṉ māṉum
  55. NA_344-1 aṇi varai maruṅkiṉ aitu vaḷarntiṭṭa
  56. NA_67-2 māl varai maṟaiya tuṟai pulampiṉṟu ē
  57. NA_347-3 ōṅku varai miḷira āṭṭi pāmpu eṟipu
  58. NA_51-3 ōṅku varai miḷira āṭṭi vīṅku celal
  59. NA_2-10 māl varai miḷirkkum urumiṉum koṭitu ē
  60. NA_14-10 neṭu varai viṭar akattu iyampum
  61. NA_93-2 varai veḷ aruvi mālaiyiṉ iḻitara
  62. NA_390-10 varai vēy puraiyum nal tōḷ

varaittu (1 occ.)

  1. NA_12-10 taṉ varaittu aṉṟi um kaluḻntaṉa kaṇ ē

varaintu (1 occ.)

  1. NA_125-6 varaintu varal irakkuvam āyiṉ nam malai

varaippiṉ (3 occ.)

  1. NA_182-2 ōvattu aṉṉa iṭaṉ uṭai varaippiṉ
  2. NA_324-6 celva tantai iṭaṉ uṭai varaippiṉ
  3. NA_122-3 kallaka varaippiṉ+ kāṉ keḻu ciṟukuṭi

varaiya (2 occ.)

  1. NA_304-2 cāral varaiya kiḷai uṭaṉ kuḻīi
  2. NA_393-9 varaiya vanta vāymaikku ēṟpa

varaiyaka (2 occ.)

  1. NA_134-3 varu kuṟi ceyta varaiyaka+ ciṟu tiṉai+
  2. NA_122-6 varaiyaka nāṭaṉ varūum eṉpatu

varaiyā (2 occ.)

  1. NA_135-3 varaiyā+ tāram varu viruntu ayarum
  2. NA_329-1 varaiyā nayaviṉar niraiyam pēṇār

varaiyāmai (1 occ.)

  1. NA_390-8 varaiyāmai ō aritu ē varaiyiṉ

varaiyiṉ (1 occ.)

  1. NA_390-8 varaiyāmai ō aritu ē varaiyiṉ

varaiyōṉ (1 occ.)

  1. NA_376-3 varaiyōṉ vaṇmai pōla pala uṭaṉ

val (15 occ.)

  1. NA_2-2 oli val īntiṉ ulavai am kāṭṭu
  2. NA_122-8 niṉṟu mati val uḷḷamoṭu maṟaintavai āṭi
  3. NA_36-1 kuṟum kai irum puli+ kōḷ val ēṟṟai
  4. NA_148-9 ce kaṇ irum puli+ kōḷ val ēṟṟai
  5. NA_112-9 cilai val ēṟṟoṭu ceṟinta i maḻaikku ē
  6. NA_94-4 kai val kammiyaṉ kaviṉ peṟa+ kaḻāa
  7. NA_74-1 vaṭi+ katir tiritta val ñāṇ peru valai
  8. NA_296-2 viṉai val yāṉai pukar mukattu aṇinta
  9. NA_73-2 māṇā virala val vāy+ pēey
  10. NA_17-7 melliya iṉiya kūṟaliṉ val viraintu
  11. NA_242-5 kār toṭaṅkiṉṟu ē kālai val viraintu
  12. NA_198-10 val vil ampiṉ eyyā vaṇ makiḻ
  13. NA_6-9 val vil ōri kāṉam nāṟi
  14. NA_86-5 kai val viṉaivaṉ taiyupu corinta
  15. NA_189-7 kolai val vēṭṭuvaṉ valai parintu pōkiya

valanta (2 occ.)

  1. NA_292-1 neṭum taṇ ārattu alaṅku ciṉai valanta
  2. NA_105-1 muḷi koṭi valanta muḷ arai ilavattu

valantaṉaḷ (1 occ.)

  1. NA_149-4 ciṟu kōl valantaṉaḷ aṉṉai alaippa

valam (3 occ.)

  1. NA_81-6 āka vaṉa mulai+ karai valam teṟippa
  2. NA_154-4 mañcu tavaḻ iṟumpil kaḷiṟu valam paṭutta
  3. NA_285-6 vēṭṭu valam paṭutta uvakaiyaṉ kāṭṭa

valampuri (1 occ.)

  1. NA_172-8 valampuri vāṉ kōṭu naralum ilaṅku nīr

valava (1 occ.)

  1. NA_21-5 ēmati valava tēr ē utukkāṇ

valavaṉ (2 occ.)

  1. NA_78-10 valavaṉ kōl uṟa aṟiyā
  2. NA_11-8 valavaṉ vaḷpu āyntu ūra

valaṉ (4 occ.)

  1. NA_194-4 valaṉ uyar maruppiṉ nilam īrm taṭa kai
  2. NA_37-9 aṇaṅku uṭai arum talai uṭali valaṉ ērpu
  3. NA_264-1 pāmpu aḷai ceṟiya muḻaṅki valaṉ ērpu
  4. NA_328-6 ciṟu pal karuvittu āki valaṉ ērpu