aṭai (12 occ.)

  1. NA_230-1 muya piṭi ceviyiṉ aṉṉa pācu aṭai
  2. NA_34-1 kaṭavuḷ+ kal+ cuṉai aṭai iṟantu aviḻnta
  3. NA_11-6 puṇari poruta pū maṇal aṭai karai
  4. NA_243-2 tuṟukal ayala tū maṇal aṭai karai
  5. NA_385-2 pulavu nīr aṭai karai yāmai pārppōṭu
  6. NA_138-6 pācu aṭai+ kalitta kaṇai+ kāl neytal
  7. NA_310-2 kaḷiṟṟu cevi aṉṉa pācu aṭai tayaṅka
  8. NA_287-5 pācu aṭai neytal paṉi nīr cērppaṉ
  9. NA_47-3 neytal+ pācu aṭai puraiyum am cevi+
  10. NA_280-6 paḻaṉa yāmai pācu aṭai puṟattu
  11. NA_234-5 aḵtu āṉṟu aṭai poruḷ karutuvir āyiṉ kuṭaiyoṭu
  12. NA_164-8 vem kaṭaṟṟu aṭai mutal paṭu muṭai taḻīi

aṭaikarai (3 occ.)

  1. NA_27-3 oḻi tirai varitta veḷ maṇal aṭaikarai+
  2. NA_35-1 poṅku tirai poruta vār maṇal aṭaikarai+
  3. NA_118-1 aṭaikarai māattu alaṅku ciṉai poliya+

aṭaicci (2 occ.)

  1. NA_357-8 uṇ kaṇ oppiṉ nīlam aṭaicci
  2. NA_204-3 kuṟum cuṉai kuvaḷai aṭaicci nām puṇariya

aṭaicciya (1 occ.)

  1. NA_337-5 naṟu mōrōṭamoṭu uṭaṉ eṟintu aṭaicciya

aṭaitantōḷ (1 occ.)

  1. NA_308-8 ākam aṭaitantōḷ ē atu kaṇṭu

aṭaitarum (1 occ.)

  1. NA_165-6 aṭaitarum tōṟum arumai taṉakku uraippa

aṭainta (1 occ.)

  1. NA_33-1 paṭu cuṭar aṭainta paku vāy neṭu varai

aṭaintataṟku (1 occ.)

  1. NA_372-9 ulaintāṅku nōtal añci aṭaintataṟku

aṭaintaṉṟu (1 occ.)

  1. NA_218-2 elli um pū vī koṭiyiṉ pulampu aṭaintaṉṟu ē

aṭaintaṉṉa (1 occ.)

  1. NA_24-2 uṭumpu aṭaintaṉṉa neṭum pori viḷaviṉ

aṭaipu (1 occ.)

  1. NA_117-6 kal cērpu naṇṇi+ paṭar aṭaipu naṭuṅka

aṭaiya (5 occ.)

  1. NA_23-7 ciṟu pācu aṭaiya ceppu ūr neytal
  2. NA_27-11 ciṟu pācu aṭaiya neytal
  3. NA_69-3 paṟavai pārppu vayiṉ aṭaiya puṟaviṉ
  4. NA_52-4 cuṇaṅku aṇi ākam aṭaiya muyaṅki
  5. NA_182-6 nal mārpu aṭaiya muyaṅki meṉmela

aṭaiyātu (1 occ.)

  1. NA_343-2 aṭaiyātu irunta am kuṭi cīṟūr

aṭṭa (2 occ.)

  1. NA_41-7 kiḷar iḻai arivai ney tuḻantu aṭṭa
  2. NA_193-1 aṭṭa arakku uruviṉ vaṭṭu mukai īṅkai

aṭṭi (1 occ.)

  1. NA_175-3 mīṉ ney aṭṭi kiḷiñcil pottiya

aṭṭil (1 occ.)

  1. NA_300-12 aṭṭil ōlai toṭṭaṉai niṉm ē

aṭṭilōḷ (1 occ.)

  1. NA_120-9 aṭṭilōḷ ē am mā arivai

aṭṭu (2 occ.)

  1. NA_112-3 curumpu imir aṭukkam pulampa+ kaḷiṟu aṭṭu
  2. NA_383-4 pukar mukam citaiya tākki kaḷiṟu aṭṭu

aṭṭeṉa (1 occ.)

  1. NA_47-1 perum kaḷiṟu uḻuvai aṭṭeṉa irum piṭi

aṇaṅkal (1 occ.)

  1. NA_358-5 aṇaṅkal ōmpumati vāḻiya nī eṉa

aṇaṅki (1 occ.)

  1. NA_376-10 aṇaṅku um aṇaṅkum pōlum aṇaṅki

aṇaṅkiya (2 occ.)

  1. NA_146-10 aiyaḷ māyōḷ aṇaṅkiya
  2. NA_396-8 niṉ mārpu aṇaṅkiya cellal aru nōy

aṇaṅkiyāṅku (1 occ.)

  1. NA_75-3 pāmpu uyir aṇaṅkiyāṅku um īṅku itu

aṇaṅkiṟṟu (1 occ.)

  1. NA_288-10 neṭu vēḷ aṇaṅkiṟṟu eṉṉum kol atu ē

aṇaṅku (14 occ.)

  1. NA_144-6 piṇavu+ puli vaḻaṅkum aṇaṅku arum kavalai
  2. NA_47-8 aṇaṅku aṟi kaḻaṅkiṉ kōṭṭam kāṭṭi
  3. NA_34-7 niṉ aṇaṅku aṉmai aṟintu um aṇṇāntu
  4. NA_168-8 aṇaṅku uṭai araviṉ ār iruḷ naṭunāḷ
  5. NA_386-6 aṇaṅku uṭai arum cūḷ tarukuveṉ eṉa nī
  6. NA_37-9 aṇaṅku uṭai arum talai uṭali valaṉ ērpu
  7. NA_288-1 aruvi ārkkum aṇaṅku uṭai neṭum kōṭṭu
  8. NA_376-10 aṇaṅku um aṇaṅkum pōlum aṇaṅki
  9. NA_322-10 aṇaṅku eṉa uṇara kūṟi vēlaṉ
  10. NA_17-12 vāṉ tōy veṟpaṉ mārpu aṇaṅku eṉa ē
  11. NA_39-11 karumpu uṭai+ tōḷ um uṭaiya āl aṇaṅku ē
  12. NA_155-6 perum kaṭal parappiṉ amarntu uṟai aṇaṅku ō
  13. NA_319-6 aṇaṅku kāl kiḷarum mayaṅku iruḷ naṭunāḷ
  14. NA_9-6 cuṇaṅku aṇi vaṉa mulai aṇaṅku koḷa+ timiri

aṇaṅkutal (1 occ.)

  1. NA_245-9 tāṉ nam aṇaṅkutal aṟiyāṉ nammiṉ

aṇaṅkum (1 occ.)

  1. NA_376-10 aṇaṅku um aṇaṅkum pōlum aṇaṅki

aṇaṅkuṟu (1 occ.)

  1. NA_282-5 aṇaṅkuṟu kaḻaṅkiṉ mutu vāy vēlaṉ

aṇaṅkuṟunarai (1 occ.)

  1. NA_94-9 mārpu aṇaṅkuṟunarai aṟiyātōṉ ē

aṇaṅkūṟṟamai (1 occ.)

  1. NA_245-10 tāṉ aṇaṅkūṟṟamai kūṟi kāṉal

aṇantu (1 occ.)

  1. NA_113-1 uḻai aṇantu uṇṭa iṟai vāṅku uyar ciṉai+

aṇal (4 occ.)

  1. NA_198-9 mai aṇal eruttiṉ muṉpiṉ taṭa kai
  2. NA_179-8 mai aṇal kāḷai poy pukal āka
  3. NA_22-5 tirai aṇal+ koṭum kavuḷ niṟaiya mukki
  4. NA_181-1 uḷ iṟai kurīi kār aṇal cēval

aṇi (35 occ.)

  1. NA_40-7 aiyavi aṇinta ney āṭṭu īr aṇi+
  2. NA_138-9 iḻai aṇi alkul viḻavu āṭu makaḷir
  3. NA_52-4 cuṇaṅku aṇi ākam aṭaiya muyaṅki
  4. NA_46-5 pūṇ aṇi ākam pulampa pāṇar
  5. NA_229-7 iḻai aṇi ākam vaṭu koḷa muyaṅki
  6. NA_80-6 iḻai aṇi āyamoṭu taku nāṇ taṭaii
  7. NA_184-8 aṇi iyal kuṟumakaḷ āṭiya
  8. NA_141-10 vampu aṇi uyar koṭi ampar cūḻnta
  9. NA_191-10 aṇi kaviṉ uṇmai ō aritu ē maṇi kaḻi
  10. NA_344-6 āram nīviya aṇi kiḷar ākam
  11. NA_264-3 aṇi kiḷar kalāvam aitu virittu iyalum
  12. NA_391-5 oḷ toṭi makaḷir iḻai aṇi kūṭṭum
  13. NA_296-4 puḻal kāy koṉṟai kōṭu aṇi koṭi iṇar
  14. NA_48-5 puṟavu aṇi koṇṭa pū nāṟu kaṭattu iṭai
  15. NA_399-3 vari aṇi ciṟakiṉ vaṇṭu uṇa malarum
  16. NA_270-5 aṇi takai allatu piṇittal tēṟṟā
  17. NA_304-7 aṇi nalam citaikkum ār pacalai ataṉāl
  18. NA_334-4 veṟpu aṇi naṟu vī kal cuṉai uṟaippa
  19. NA_396-3 vēṅkai tanta veṟpu aṇi naṉṉāḷ
  20. NA_337-7 aṇi niṟam koṇṭa maṇi maruḷ aimpāl
  21. NA_147-1 yāṅku ākuvam ō aṇi nutal+ kuṟumakaḷ
  22. NA_10-5 iṉ kaṭum kaḷḷiṉ iḻai aṇi neṭum tēr+
  23. NA_17-3 akal irum kāṉattu alku aṇi nōkki
  24. NA_305-1 vari aṇi pantu um vāṭiya vayalai um
  25. NA_181-11 tār aṇi puravi taṇ payir tumippa
  26. NA_221-6 nīr aṇi peru vaḻi nīḷ iṭai pōḻa
  27. NA_123-7 am pakai neṟi+ taḻai aṇi peṟa+ taii
  28. NA_307-3 kaṭal āṭu viyal iṭai pēr aṇi polinta
  29. NA_302-1 iḻai aṇi makaḷiriṉ viḻaitaka pūtta
  30. NA_245-2 aṇi malar muṇṭakattu āy pūm kōtai
  31. NA_362-4 aṇi miku kāṉattu akal puṟam paranta
  32. NA_71-2 vaḷai aṇi muṉkai niṉ ikuḷaikku uṇarttu eṉa+
  33. NA_344-1 aṇi varai maruṅkiṉ aitu vaḷarntiṭṭa
  34. NA_9-6 cuṇaṅku aṇi vaṉa mulai aṇaṅku koḷa+ timiri
  35. NA_319-9 cuṇaṅku aṇi vaṉa mulai muyaṅkal uḷḷi

aṇinta (4 occ.)

  1. NA_296-2 viṉai val yāṉai pukar mukattu aṇinta
  2. NA_202-11 pal pūm kōṅkam aṇinta kāṭu ē
  3. NA_40-7 aiyavi aṇinta ney āṭṭu īr aṇi+
  4. NA_133-4 cil poṟi aṇinta pal kāḻ alkul

aṇintiṭu (1 occ.)

  1. NA_395-7 aṇintiṭu pal pū marīi ārnta

aṇintu (2 occ.)

  1. NA_320-3 taḻai aṇintu alamarum alkul teruviṉ
  2. NA_368-3 kōṭu ēntu alkul taḻai aṇintu nummoṭu

aṇipa (1 occ.)

  1. NA_177-6 pīli cūṭṭi maṇi aṇipa ē

aṇipeṟa (6 occ.)

  1. NA_96-8 am pakai neṟi+ taḻai aṇipeṟa+ taii
  2. NA_390-5 aitu akal alkul aṇipeṟa taii
  3. NA_244-9 maṇi keḻu neṭu varai aṇipeṟa nivanta
  4. NA_313-4 oli pal kūntal aṇipeṟa puṉaii
  5. NA_248-3 taṇ putal aṇipeṟa malara vaṇ peyal
  6. NA_286-8 niṉ tōḷ aṇipeṟa varaṟku um

aṇiya (4 occ.)

  1. NA_221-2 oḷ pūm tōṉṟiyoṭu taṇ putal aṇiya
  2. NA_241-6 vēntu vīcu kavariyiṉ pū putal aṇiya
  3. NA_321-4 pārppaṉa makaḷir cāral puṟattu aṇiya
  4. NA_214-5 aṇiya varutum niṉ maṇi irum katuppu eṉa

aṇiyum (2 occ.)

  1. NA_60-11 āy vaḷai+ kūṭṭum aṇiyum ār avai ē
  2. NA_283-3 akal vari ciṟu maṉai aṇiyum tuṟaiva

aṇivuṟṟa (1 occ.)

  1. NA_20-8 cuṇaṅku aṇivuṟṟa viḷaṅku pūṇaḷ

aṇai (3 occ.)

  1. NA_40-5 veṟi uṟa virinta aṟuvai mel aṇai+
  2. NA_366-7 irum pal mel aṇai oḻiya karumpiṉ
  3. NA_340-8 paim kāl ceṟuviṉ aṇai mutal piṟaḻum

aṇaintu (1 occ.)

  1. NA_340-4 kāl aṇaintu etiriya kaṇai kōṭṭu vāḷai

aṇaiya (1 occ.)

  1. NA_108-3 aṇaiya+ kaṇṭa am kuṭi+ kuṟavar

aṇṭiraṉ (1 occ.)

  1. NA_237-7 iravalar varūum aḷavai aṇṭiraṉ

aṇṇal (4 occ.)

  1. NA_372-7 aṇṇal uḷḷamoṭu amarntu iṉitu nōkki
  2. NA_236-8 aṇṇal neṭu varai āṭi taṇṇeṉa
  3. NA_273-6 vaṇṇam mikunta aṇṇal yāṉai
  4. NA_194-5 aṇṇal yāṉaikku aṉṟi um kal micai

aṇṇāntu (2 occ.)

  1. NA_34-7 niṉ aṇaṅku aṉmai aṟintu um aṇṇāntu
  2. NA_10-1 aṇṇāntu ēntiya vaṉa mulai taḷariṉum

atar (12 occ.)

  1. NA_336-3 kal atar arum puḻai alki kāṉavaṉ
  2. NA_384-6 araṇ il cēy nāṭṭu atar iṭai malarnta
  3. NA_279-9 atar uḻantu acaiyiṉa kol ō tatar vāy
  4. NA_29-5 puli pārttu uṟaiyum pul atar+ ciṟu neṟi
  5. NA_55-2 kāmpu talaimaṇanta kal atar+ ciṟu neṟi
  6. NA_333-2 kaḻai kaviṉ aḻinta kal atar ciṟu neṟi
  7. NA_343-1 mullai tāya kal atar ciṟu neṟi
  8. NA_238-4 mālai anti māl atar naṇṇiya
  9. NA_218-5 āyā kātaloṭu atar paṭa teḷittōr
  10. NA_329-7 āṭu koḷ neñcamōṭu atar pārttu alkum
  11. NA_33-7 atar pārttu alkum añcuvaru neṟi iṭai
  12. NA_158-3 kal atar maṉṉum kāl kollum+ ē

atava (1 occ.)

  1. NA_95-3 atava+ tīm kaṉi aṉṉa cem muka+

ataḷ (1 occ.)

  1. NA_351-7 kaḷiṟṟu tuppu añcā puli ataḷ itaṇattu

ataḷoṭu (1 occ.)

  1. NA_142-3 ñelikōl kalappai ataḷoṭu curukki

ataṉ (14 occ.)

  1. NA_50-7 yāṇatu pacalai eṉṟaṉaṉ ataṉ etir
  2. NA_155-8 col iṉi maṭantai eṉṟaṉeṉ ataṉ etir
  3. NA_300-1 cuṭar toṭi kō makaḷ ciṉanteṉa ataṉ etir
  4. NA_371-7 aḻal toṭaṅkiṉaḷ ē āy iḻai ataṉ etir
  5. NA_398-7 ceṉmō cē iḻai eṉṟaṉam ataṉ etir
  6. NA_55-8 ataṉ etir collāḷ āki allāntu
  7. NA_128-9 ciṟupuṟam kavaiyiṉaṉ āka ataṉ+ koṇṭu
  8. NA_320-7 kalleṉṟaṉṟu āl ūr ē ataṉ koṇṭu
  9. NA_129-6 vāḻtum eṉpa nām ē ataṉ talai
  10. NA_132-7 ayal um māṇ ciṟaiyatu ē ataṉ talai
  11. NA_166-6 aṟam nilaipeṟṟōr aṉaiyēṉ ataṉ talai
  12. NA_208-10 muṭiyātu āyiṉum varuvar ataṉ talai
  13. NA_224-1 aṉpiṉar maṉṉum periyar ataṉ talai
  14. NA_24-9 akalvar āṭavar atu ataṉ paṇpu ē

ataṉāl (14 occ.)

  1. NA_42-5 maṇi oli kēḷāḷ vāḷ nutal ataṉāl
  2. NA_63-5 aḻuṅkal ūr ō aṟaṉ iṉṟu ataṉāl
  3. NA_67-9 emar um vēṭṭam pukkaṉar ataṉāl
  4. NA_72-9 alar vantaṉṟu kol eṉṉum ataṉāl
  5. NA_126-10 kāmam tarutal um iṉṟu ē ataṉāl
  6. NA_156-5 ciṟu tiṉai kākkuvam cēṟum ataṉāl
  7. NA_223-5 alariṉ arum kaṭi paṭukuvaḷ ataṉāl
  8. NA_226-4 nām tam uṇmaiyiṉ uḷam ē ataṉāl
  9. NA_304-7 aṇi nalam citaikkum ār pacalai ataṉāl
  10. NA_328-4 piṟappu ōraṉmai aṟintaṉam ataṉāl
  11. NA_380-6 tērōṟku ottaṉem allēm ataṉāl
  12. NA_385-5 puḷ um piḷḷaiyoṭu vatintaṉa ataṉāl
  13. NA_348-9 ataṉāl eṉṉoṭu porum kol i ulakam
  14. NA_229-5 ataṉāl ceṉmiṉ ceṉṟu viṉai muṭimiṉ ceṉṟāṅku

ataṉiṉ (2 occ.)

  1. NA_98-10 iraviṉ varūum ataṉiṉ um koṭitu ē
  2. NA_97-5 ataṉiṉ um koṭiyaḷ tāṉ ē mataṉiṉ

ataṉiṉum (2 occ.)

  1. NA_191-12 vaṟum tēr pōtal ataṉiṉum aritu ē
  2. NA_330-11 em pāṭu ātal ataṉiṉum aritu ē

atir (2 occ.)

  1. NA_228-2 atir kural eḻili mutir kaṭaṉ tīra
  2. NA_248-7 poy iṭi atir kural vāy cettu ālum

atira (3 occ.)

  1. NA_394-5 vaṉ paral murampiṉ nēmi atira
  2. NA_329-10 iru vicumpu atira miṉṉi
  3. NA_105-2 oḷir ciṉai atira vīci viḷipaṭa

atiral (3 occ.)

  1. NA_337-3 mutirā vēṉil etiriya atiral
  2. NA_52-1 mā+ koṭi atiral+ pūvoṭu pātiri+
  3. NA_124-5 mukai vī atiral mōṭṭu maṇal ekkar

atirum (2 occ.)

  1. NA_100-11 maṇ ār kaṇṇiṉ atirum
  2. NA_261-2 iruḷ tūṅku vicumpiṉ atirum ēṟoṭu

atirntaṉṉa (1 occ.)

  1. NA_395-5 vēntu aṭu mayakkattu muracu atirntaṉṉa

atu (24 occ.)

  1. NA_47-6 kāṉaka nāṭaṟku itu eṉa yāṉ atu
  2. NA_24-9 akalvar āṭavar atu ataṉ paṇpu ē
  3. NA_328-5 atu iṉi vāḻi tōḻi oru nāḷ
  4. NA_96-6 tuvariṉar aruḷiya tuṟai ē atu ē
  5. NA_196-9 aṟi kari poyttaliṉ ākum ō atu ē
  6. NA_288-10 neṭu vēḷ aṇaṅkiṟṟu eṉṉum kol atu ē
  7. NA_266-5 atu ē cālum kāmam aṉṟi um
  8. NA_128-5 atu kaṇṭiciṉ āl yāṉ ē eṉṟu naṉi
  9. NA_308-8 ākam aṭaitantōḷ ē atu kaṇṭu
  10. NA_87-5 atu kaḻintaṉṟu ē tōḻi avar nāṭṭu+
  11. NA_72-2 nāṇu+ takkaṉṟu atu kāṇum kālai
  12. NA_25-8 allal aṉṟu atu kātal am tōḻi
  13. NA_147-10 poyyal antō vāyttaṉai atu kēṭṭu
  14. NA_124-3 yāṉ um āṟṟēṉ atu tāṉ um vantaṉṟu
  15. NA_158-2 yāṉ ō kāṇēṉ atu tāṉ karantu ē
  16. NA_46-3 kāṇīr eṉṟal ō aritu ē atu naṉi
  17. NA_355-9 neñciṉ iṉpuṟāy āyiṉum atu nī
  18. NA_54-6 atu nī aṟiyiṉ aṉpu um ār uṭaiyai
  19. NA_272-10 nōy ākiṉṟu atu nōyiṉum peritu ē
  20. NA_377-5 atu piṇi āka viḷiyalam kol ō
  21. NA_122-11 pū vēy kaṇṇi atu poruntum āṟu ē
  22. NA_354-1 tāṉ atu poṟuttal yāvatu kāṉal
  23. NA_184-4 iṉi ē tāṅku niṉ avalam eṉṟir atu maṟṟu
  24. NA_386-8 terintu atu viyantaṉeṉ tōḻi paṇintu nam

atta (5 occ.)

  1. NA_316-7 vāyttu varal vārā aḷavai atta
  2. NA_111-1 atta iruppai+ pūviṉ aṉṉa
  3. NA_286-2 atta kumiḻiṉ āy itaḻ alari
  4. NA_6-7 atta+ kumiḻiṉ koṭu mūkku viḷai kaṉi
  5. NA_174-2 āḷ il atta tāḷ am pōntai

attattu (2 occ.)

  1. NA_279-8 veyil kāy amaiyattu imaikkum attattu
  2. NA_212-4 narampoṭu koḷḷum attattu āṅkaṇ

attam (11 occ.)

  1. NA_107-6 pul ilai ōmaiya puli vaḻaṅku attam
  2. NA_126-6 paṉai+ kāṉṟu āṟum pāḻ nāṭṭu attam
  3. NA_162-11 tuñcu piṭi varuṭum attam
  4. NA_164-10 māṟu puṟakkoṭukkum attam
  5. NA_198-2 ōmai nīṭiya kāṉ iṭai attam
  6. NA_252-2 ciḷvīṭu kaṟaṅkum cēy nāṭṭu attam
  7. NA_274-5 kumiḻ talai mayaṅkiya kuṟum pal attam
  8. NA_329-8 attam iṟantaṉar āyiṉum nam tuṟantu
  9. NA_26-6 muṭa mutir palaviṉ attam nummoṭu
  10. NA_397-2 nīḷ iṭai attam nōkki vāḷ aṟṟu
  11. NA_37-3 paipaya icaikkum attam vai eyiṟṟu

attiri (1 occ.)

  1. NA_278-7 kaḻi cēṟu āṭiya kaṇai kāl attiri

anti (2 occ.)

  1. NA_343-6 puṉkaṇ anti kiḷai vayiṉ ceṟiya
  2. NA_238-4 mālai anti māl atar naṇṇiya

antō (2 occ.)

  1. NA_324-1 antō tāṉ ē aḷiyaḷ tāy ē
  2. NA_147-10 poyyal antō vāyttaṉai atu kēṭṭu

am (98 occ.)

  1. NA_210-1 ari kāl māṟiya am kaṇ akal vayal
  2. NA_4-4 am kaṇ aril valai uṇakkum tuṟaivaṉoṭu
  3. NA_357-7 am kaṇ aṟaiya akal vāy paim cuṉai
  4. NA_220-2 kuṟu mukiḻ erukku am kaṇṇi cūṭi
  5. NA_351-6 vēṅkai am kavaṭṭu iṭai cāntiṉ ceyta
  6. NA_190-6 ariyal am kaḻaṉi ārkkāṭu aṉṉa
  7. NA_340-5 aḷḷal am kaḻaṉi uḷ vāy ōṭi
  8. NA_366-10 mūṅkil am kaḻai tūṅka oṟṟum
  9. NA_272-1 kaṭal am kākkai ce vāy cēval
  10. NA_189-10 alaṅkal ulavai am kāṭu iṟantōr ē
  11. NA_2-2 oli val īntiṉ ulavai am kāṭṭu
  12. NA_76-2 nuṇ tuḷi māṟiya ulavai am kāṭṭu
  13. NA_84-8 uvar eḻu kaḷari ōmai am kāṭṭu
  14. NA_177-2 maram tī uṟṟa makiḻ talai am kāṭṭu
  15. NA_121-4 aralai am kāṭṭu iralaiyoṭu vatiyum
  16. NA_163-12 kaitai am kāṉal tuṟaivaṉ mā ē
  17. NA_227-3 puṉṉai am kāṉal puṇar kuṟi vāytta
  18. NA_379-8 māri am kiṭaṅkiṉ īriya malarnta
  19. NA_133-8 kāmuṟu tōḻi kātal am kiḷavi
  20. NA_384-3 muḷari am kuṭampai īṉṟu iḷaippaṭṭa
  21. NA_108-3 aṇaiya+ kaṇṭa am kuṭi+ kuṟavar
  22. NA_135-4 taṉ kuṭi vāḻnar am kuṭi+ cīṟūr
  23. NA_343-2 aṭaiyātu irunta am kuṭi cīṟūr
  24. NA_346-4 aḻinta vēli am kuṭi cīṟūr
  25. NA_338-12 payirtal āṉā paital am kuruku ē
  26. NA_113-11 āmpal am kuḻaliṉ ēṅki
  27. NA_47-4 paital am kuḻavi taḻīi oyyeṉa
  28. NA_312-2 paṉi putal īṅkai am kuḻai varuṭa
  29. NA_209-5 maḻalai am kuṟumakaḷ miḻalai am tīm kural
  30. NA_231-8 kāṉal am koṇkaṉ tanta
  31. NA_315-7 ñāḻaloṭu keḻīiya puṉṉai am koḻu niḻal
  32. NA_101-4 puṉṉai am koḻu niḻal muṉ uyttu+ parappum
  33. NA_379-13 kāntaḷ am koḻu mukai pōṉṟaṉa civantu ē
  34. NA_14-7 mā maṭal aviḻnta kāntaḷ am cāral
  35. NA_90-8 aḻutaṉaḷ peyarum am cil ōti
  36. NA_105-10 am cil ōti arum paṭar uṟa ē
  37. NA_324-8 am cil ōti ivaḷ uṟum
  38. NA_355-8 am cil ōti eṉ tōḻi tōḷ tuyil
  39. NA_370-7 tuñcuti ō mel am cil ōti eṉa
  40. NA_399-4 vāḻai am cilampil kēḻal keṇṭiya
  41. NA_176-7 vāḻai am cilampiṉ vampu paṭa kuvaii
  42. NA_85-10 kāntaḷ am ciṟu kuṭi+ pakukkum
  43. NA_4-1 kāṉal am ciṟukuṭi+ kaṭal mēm paratavar
  44. NA_254-12 kāṉal am ciṟukuṭi cēntaṉai celiṉ ē
  45. NA_305-6 eri ciṉam taṇinta ilai il am ciṉai
  46. NA_106-7 ñāḻal am ciṉai+ tāḻ iṇar koḻuti
  47. NA_87-2 ōṅkal am ciṉai+ tūṅku tuyil poḻutiṉ
  48. NA_189-9 cilampi am ciṉai verūum
  49. NA_202-1 puli pora civanta pulāl am ce kōṭṭu
  50. NA_47-3 neytal+ pācu aṭai puraiyum am cevi+
  51. NA_73-8 cennel am ceṟuviṉ aṉṉam tuñcum
  52. NA_249-9 mallal am cēri kalleṉa tōṉṟi
  53. NA_77-8 ūr al am cēri+ cīṟūr vallōṉ
  54. NA_354-7 tūṅkal ampi tūval am cērppiṉ
  55. NA_310-11 uḷ yātu um illatu ōr pōrvai am col ē
  56. NA_141-11 aricil am taṇ aṟal aṉṉa ivaḷ
  57. NA_170-3 piṇaiyal am taḻai taii tuṇai ilaḷ
  58. NA_205-9 koṭu muḷ īṅkai neṭu mā am taḷir
  59. NA_244-10 ceyalai am taḷir aṉṉa eṉ
  60. NA_381-4 vēr kiḷar marāattu am taḷir pōla
  61. NA_46-6 ayirppu+ koṇṭaṉṉa koṉṟai am tīm kaṉi
  62. NA_221-13 am tīm kiḷavi kēṭkam nām ē
  63. NA_209-5 maḻalai am kuṟumakaḷ miḻalai am tīm kural
  64. NA_364-10 koṉṟai am tīm kuḻal maṉṟu tōṟu iyampa
  65. NA_120-8 am tukil talaiyil tuṭaiyiṉaḷ nam+ pulantu
  66. NA_169-8 veḷ pōḻ taiiya alaṅkal am toṭalai
  67. NA_383-2 alaṅkal am toṭalai aṉṉa kuruḷai
  68. NA_195-5 kalleṉ puḷḷiṉ kāṉal am toṇṭi
  69. NA_18-4 kāṉal am toṇṭi+ porunaṉ veṉ vēl
  70. NA_25-8 allal aṉṟu atu kātal am tōḻi
  71. NA_327-3 cātal um iṉitu ē kātal am tōḻi
  72. NA_21-7 ari+ kural miṭaṟṟa am nuṇ pal poṟi+
  73. NA_123-7 am pakai neṟi+ taḻai aṇi peṟa+ taii
  74. NA_96-8 am pakai neṟi+ taḻai aṇipeṟa+ taii
  75. NA_91-8 kāṉal am paṭappai āṉā vaṇ makiḻ+
  76. NA_178-5 kaitai am paṭu ciṉai pulampoṭu vatiyum
  77. NA_379-4 vēṅkai am paṭu ciṉai porunti kaiya
  78. NA_281-5 aṭaṅkā coṉṟi am pal yāṇar
  79. NA_314-10 alaṅkal am pāvai ēṟi pulampu koḷ
  80. NA_314-5 kuṟum poṟi koṇṭa kommai am pukarppiṉ
  81. NA_41-8 viḷar ūṉ am pukai eṟinta neṟṟi
  82. NA_148-5 cem kāl marāattu am puṭai+ porunti
  83. NA_212-2 neṭum kāl kaṇantuḷ am pulampu koḷ teḷ viḷi
  84. NA_87-4 nelli am puḷi+ cuvai+ kaṉaviyāaṅku
  85. NA_157-9 am pūm tātu ukkaṉṉa
  86. NA_175-7 cēri am peṇṭir ciṟu col nampi
  87. NA_171-4 cēri am peṇṭir neñcattu eṟiya
  88. NA_87-3 vel pōr+ cōḻar aḻici am perum kāṭṭu
  89. NA_219-9 kāṉal am perum tuṟai cērppaṉ
  90. NA_369-9 kaṅkai am pēr yāṟṟu karai iṟantu iḻitarum
  91. NA_195-3 tillai am potumpil paḷḷi koḷḷum
  92. NA_391-2 puli poṟi aṉṉa puḷḷi am potumpiṉ
  93. NA_174-2 āḷ il atta tāḷ am pōntai
  94. NA_32-3 am malai kiḻavōṉ nam nayantu eṉṟu um
  95. NA_81-7 aḻutaṉaḷ uṟaiyum am mā arivai
  96. NA_120-9 aṭṭilōḷ ē am mā arivai
  97. NA_192-7 aḻutaṉai uṟaiyum am mā arivai
  98. NA_134-7 am mā mēṉi nirai toṭi+ kuṟumakaḷ

amar (12 occ.)

  1. NA_48-8 amar iṭai uṟutara nīkki nīr
  2. NA_165-1 amar+ kaṇ āmāṉ aru niṟam muḷkātu
  3. NA_267-6 taṉṉoṭu puṇartta iṉ amar kāṉal
  4. NA_348-6 tām amar tuṇaiyoṭu vaṇṭu imirum ē
  5. NA_21-3 vēṇṭu amar naṭaiyar meṉmela varuka
  6. NA_71-7 vakai amar nal il aka iṟai uṟaiyum
  7. NA_101-9 māṉ amar nōkkam kāṇā ūṅku ē
  8. NA_44-2 nīr alai+ civanta pēr amar maḻai+ kaṇ
  9. NA_29-9 pēr amar maḻai+ kaṇ īriya kaluḻa
  10. NA_391-10 pēr amar maḻai kaṇ teḷ paṉi koḷa ē
  11. NA_362-9 amar variṉ añcēṉ peyarkkuveṉ
  12. NA_326-8 ari amar vaṉappiṉ em kāṉam naṇṇa

amarā (1 occ.)

  1. NA_122-9 aṉṉai um amarā mukattiṉaḷ niṉṉoṭu

amartta (3 occ.)

  1. NA_120-6 pukai uṇṭu amartta kaṇṇaḷ takai peṟa+
  2. NA_256-2 alku peru nalattu amartta kaṇṇai
  3. NA_16-9 kaṉam kuḻaikku amartta cē ari maḻai+ kaṇ

amarttaṉa (1 occ.)

  1. NA_66-7 civantu oḷi maḻuṅki amarttaṉa kol ō

amarnta (1 occ.)

  1. NA_159-12 alkuvatu āka nī amarnta tēr ē

amarntu (6 occ.)

  1. NA_327-5 kaṭaṉ nilai kuṉṟal um ilar eṉṟu uṭaṉ amarntu
  2. NA_259-7 peritu amarntu iyainta kēṇmai ciṟu naṉi
  3. NA_16-10 amarntu iṉitu nōkkamoṭu cekuttaṉeṉ
  4. NA_372-7 aṇṇal uḷḷamoṭu amarntu iṉitu nōkki
  5. NA_155-6 perum kaṭal parappiṉ amarntu uṟai aṇaṅku ō
  6. NA_389-3 aṉṉai um amarntu nōkkiṉaḷ ē eṉṉai um

amarppaṉaḷ (1 occ.)

  1. NA_305-8 uruppu avir amaiyattu amarppaṉaḷ nōkki

amarppaṉṉa (1 occ.)

  1. NA_179-4 māṉ amarppaṉṉa maiyal nōkkamoṭu

amarvōy (1 occ.)

  1. NA_121-12 mel iṟai+ paṇai+ tōḷ tuyil amarvōy ē

amalpu (1 occ.)

  1. NA_257-3 kaḻai amalpu nīṭiya vāṉ uyar neṭum kōṭṭu

amaṉṟa (1 occ.)

  1. NA_200-6 āmpal amaṉṟa tīm perum paḻaṉattu