yāmattāṉ (1 occ.)
- KU_302-7 tuñcu ūr yāmattāṉ um eṉ
yāmattu (8 occ.)
- KU_42-1 kāmam oḻivatu āyiṉum yāmattu+
- KU_86-4 ūtai tūṟṟum kūtir yāmattu
- KU_160-4 kaiyaṟa naralum naḷḷeṉ yāmattu+
- KU_244-1 pallōr tuñcum naḷḷeṉ yāmattu
- KU_279-3 pulampu koḷ yāmattu iyaṅkutoṟu icaikkum
- KU_107-3 naḷ iruḷ yāmattu il eli pārkkum
- KU_261-4 naḷḷeṉ yāmattu ai eṉa+ karaiyum
- KU_375-5 pāṉāḷ yāmattu kaṟaṅkum
yāmam (3 occ.)
- KU_32-2 ūr tuñcu yāmam um viṭiyal um eṉṟu i+
- KU_375-6 yāmam kāvalar aviyā māṟu ē
- KU_6-1 naḷḷeṉṟaṉṟu* ē yāmam col avintu
yāmai (1 occ.)
- KU_152-4 yāmai+ pārppiṉ aṉṉa
yāy (10 occ.)
- KU_248-7 periya kūṟi yāy aṟintaṉaḷ ē
- KU_9-1 yāy ākiyaḷ ē māayōḷ ē
- KU_10-1 yāy ākiyaḷ ē viḻavu mutalāṭṭi
- KU_269-4 nīl niṟa+ perum kaṭal pukkaṉaṉ yāy um
- KU_374-1 entai um yāy um uṇara+ kāṭṭi
- KU_40-1 yāy um ñāy um yār ākiyar ō
- KU_51-4 yāṉ um kātaleṉ yāy um naṉi veyyaḷ
- KU_198-8 vāraṟka tilla varukuvaḷ yāy ē
- KU_244-6 uyaṅkutoṟum muyaṅkum aṟaṉ il yāy ē
- KU_294-8 tāṉ tantaṉaṉ yāy kāttu ōmpal+ ē
yār (10 occ.)
- KU_18-3 yār aḵtu aṟinticiṉōr ē cāral
- KU_163-1 yār aṇaṅku uṟṟaṉai kaṭal ē pūḻiyar
- KU_40-1 yāy um ñāy um yār ākiyar ō
- KU_110-2 yār ākiyar ō tōḻi nīra
- KU_82-3 yār ākuvar kol tōḻi cāral
- KU_25-1 yār um illai tāṉ ē kaḷvaṉ
- KU_366-2 cālpu aḷantu aṟitaṟku yāam yār ō
- KU_22-2 yār ō pirikiṟpavar ē cāral
- KU_7-3 yār kol aḷiyar tām ē āriyar
- KU_75-5 yār vāy+ kēṭṭaṉai kātalar varavu ē
yāraḷ (1 occ.)
- KU_19-5 pal irum kūntal yāraḷ ō namakku ē
yāriṉ (1 occ.)
- KU_85-1 yāriṉ um iṉiyaṉ pēr aṉpiṉaṉ ē
yāvatu (6 occ.)
- KU_77-1 amma vāḻi tōḻi yāvatu um
- KU_78-4 nōtakkaṉṟu ē kāmam yāvatu um
- KU_87-2 koṭiyōr+ teṟūum eṉpa yāvatu um
- KU_113-3 irai tēr veḷ kuruku allatu yāvatu um
- KU_152-1 yāvatu um aṟikilar kaḻaṟuvōr ē
- KU_383-6 yāvatu um ilai yāṉ ceyaṟku uriyatu ē
yāvarkku (1 occ.)
- KU_233-5 nīroṭu corinta miccil yāvarkku um
yāvām (1 occ.)
- KU_218-2 kaṭaṉ um pūṇām kaim nūl yāvām
yāḻa (1 occ.)
- KU_367-1 koṭiyōr nalkār āyiṉum yāḻa niṉ
yāṟu (2 occ.)
- KU_113-2 cēyttu um aṉṟu ē ciṟu kāṉ yāṟu ē
- KU_271-2 yāṟu niṟai pakarum nāṭaṉai+ tēṟi
yāṟṟu (1 occ.)
- KU_264-1 kali maḻai keḻīiya kāṉ yāṟṟu iku karai
yāṉ (55 occ.)
- KU_96-2 yāṉ evaṉ ceyku ō eṉṟi yāṉ atu
- KU_324-5 maṭaṉ uṭaimaiyiṉ uvakkum yāṉ atu
- KU_140-4 īṅku yāṉ aḻuṅkiya evvam
- KU_49-5 yāṉ ākiyar niṉ neñcu nērpavaḷ ē
- KU_43-1 celvār allar eṉṟu yāṉ īkaḻntaṉaṉ ē
- KU_31-4 yāṉ um ōr āṭu kaḷa makaḷ ē eṉ kai+
- KU_28-2 ōrēṉ yāṉ um ōr peṟṟi mēliṭṭu
- KU_51-4 yāṉ um kātaleṉ yāy um naṉi veyyaḷ
- KU_40-3 yāṉ um nī um e+ vaḻi aṟitum
- KU_305-8 kaḷaivōr ilai yāṉ uṟṟa nōy ē
- KU_25-2 tāṉ atu poyppiṉ yāṉ evaṉ ceyku ō
- KU_96-2 yāṉ evaṉ ceyku ō eṉṟi yāṉ atu
- KU_230-2 tāṉ atu tuṇikuvaṉ allaṉ yāṉ eṉ
- KU_36-3 neñcu kaḷaṉ āka nīyaleṉ yāṉ eṉa
- KU_30-6 tamiyeṉ maṉṟa aḷiyeṉ yāṉ ē
- KU_52-5 parintaṉeṉ alleṉ ō iṟai iṟai yāṉ ē
- KU_103-6 vāḻēṉ pōlval tōḻi yāṉ ē
- KU_108-5 uyyēṉ pōlval tōḻi yāṉ ē
- KU_125-1 ilaṅku vaḷai nekiḻa+ cāay yāṉ ē
- KU_131-6 peru vituppu uṟṟaṉṟu āl nōku ō yāṉ ē
- KU_148-6 kaṉavu ō maṟṟu itu viṉavuval yāṉ ē
- KU_170-5 talaipōkamai naṟku aṟintaṉeṉ yāṉ ē
- KU_178-7 periya nōṉṟaṉir nōku ō yāṉ ē
- KU_212-5 viḷivatu maṉṟa nōku ō yāṉ ē
- KU_217-6 aitu ē kamma yāṉ ē
- KU_262-3 tāṉ ē irukka taṉ maṉai yāṉ ē
- KU_280-5 araināḷ vāḻkkai um vēṇṭalaṉ yāṉ ē
- KU_293-8 koḻunaṉ+ kāṇiya aḷiyēṉ yāṉ ē
- KU_355-7 yāṅku aṟintaṉai ō nōku ō yāṉ ē
- KU_386-6 pulampu uṭaittu ākutal aṟiyēṉ yāṉ ē
- KU_54-1 yāṉ ē īṇṭaiyēṉ ē eṉ nalaṉ ē
- KU_97-1 yāṉ ē īṇṭaiyēṉ ē eṉ nalaṉ ē
- KU_99-1 uḷḷiṉeṉ alleṉ ō yāṉ ē uḷḷi
- KU_318-5 aṟiyāṟku uraippal ō yāṉ ē eytta i+
- KU_300-6 yāṉ ē kuṟum kāl aṉṉam kuvavu maṇal+ cēkkum
- KU_132-3 yāṅku maṟantu amaiku ō yāṉ ē ñāṅkar+
- KU_216-3 yāṉ ē tōṭu ār el vaḷai ñekiḻa nāḷ um
- KU_14-3 peṟuka til amma yāṉ ē peṟṟāṅku
- KU_94-3 yāṉ ē maruḷveṉ tōḻi pāṉāḷ
- KU_21-5 yāṉ ō tēṟēṉ avar poy vaḻaṅkalar ē
- KU_311-4 yāṉ kaṇṭaṉṟu ō ilaṉ ē pāṉāḷ
- KU_366-3 vēṟu yāṉ kūṟa um amaiyāḷ ataṉ talai+
- KU_217-4 āṅku yāṉ kūṟiya aṉaittiṟku+ piṟitu cettu
- KU_383-6 yāvatu um ilai yāṉ ceyaṟku uriyatu ē
- KU_137-4 pala ākuka yāṉ celavuṟu takavu ē
- KU_383-1 nī uṭampaṭutaliṉ yāṉ tara vantu
- KU_337-5 yāṉ taṉ aṟival tāṉ aṟiyalaḷ ē
- KU_276-6 yāṉ taṉ+ kaṭaviṉ yāṅku āvatu kol
- KU_265-7 yāṉ taṉakku uraittaṉeṉ āka
- KU_116-1 yāṉ nayantu uṟaivōḷ tēm pāy kūntal
- KU_300-8 viṭal cūḻalaṉ yāṉ niṉ uṭai naṭpu ē
- KU_203-6 pariyaleṉ maṉ yāṉ paṇṭu oru kāl ē
- KU_6-4 ōr yāṉ maṉṟa tuñcātēṉ ē
- KU_70-5 aṇai melliyaḷ yāṉ muyaṅkum kāl ē
- KU_84-1 peyarttaṉeṉ muyaṅka yāṉ viyarttaṉeṉ eṉṟaṉaḷ
yāṉai (25 occ.)
- KU_1-2 cem^ kōl ampiṉ cem^ kōṭṭu yāṉai
- KU_136-3 kaṭuttal um taṇital um iṉṟu ē yāṉai
- KU_215-4 vaṟum kayam tuḻaiiya ilaṅku maruppu yāṉai
- KU_247-5 vīyā mel ciṉai vī uka yāṉai
- KU_260-5 maṇ eṭuttu uṇṇum aṇṇal yāṉai
- KU_332-4 maṭa+ piṭi taḻīi+ taṭam+ kai yāṉai
- KU_333-2 puṉam uṇṭu kaṭinta paim kaṇ yāṉai
- KU_357-6 ñekiḻiyiṉ peyarnta neṭu nal yāṉai
- KU_119-2 kāṉa yāṉai aṇaṅkiyāaṅku
- KU_343-2 aṇṇal yāṉai aṇi mukam pāynteṉa
- KU_232-4 ural+ kāl yāṉai oṭittu uṇṭu eñciya
- KU_255-5 taṭam maruppu yāṉai kaṇṭaṉar tōḻi
- KU_169-1 curam cel yāṉai+ kal uṟu kōṭṭiṉ
- KU_170-3 kayam nāṭu yāṉai kavaḷam māntum
- KU_331-4 kaṭuṅkaṇ yāṉai+ kāṉam nīnti
- KU_54-3 kāṉa yāṉai kai viṭu pacum kaḻai
- KU_388-6 yāṉai kaim maṭittu uyavum
- KU_348-2 pulam tēr yāṉai+ kōṭṭu iṭai oḻinta
- KU_179-6 pētai yāṉai cuvaitta
- KU_258-4 ēntu kōṭṭu yāṉai+ cēntaṉ tantai
- KU_75-3 veḷ kōṭṭu yāṉai cōṇai paṭiyum
- KU_79-1 kāṉa yāṉai tōl nayantu uṇṭa
- KU_91-6 kaṭum pakaṭṭu yāṉai neṭum tēr añci
- KU_284-1 poruta yāṉai+ pukar mukam kaṭuppa
- KU_13-1 mācu aṟa+ kaḻīiya yāṉai pōla+
yāṉaikku (1 occ.)
- KU_77-4 neṭu nal yāṉaikku iṭu niḻal ākum
yāṉaiyaṅkurukiṉ (1 occ.)
- KU_34-4 muṉāatu yāṉaiyaṅkurukiṉ kāṉal am perum tōṭu
yāṉaiyiṉ (5 occ.)
- KU_359-4 paḷḷi yāṉaiyiṉ uyirttaṉaṉ nacaii
- KU_142-4 paḷḷi yāṉaiyiṉ uyirttu eṉ
- KU_129-6 putu+ kōḷ yāṉaiyiṉ piṇittaṟṟu āl em ē
- KU_279-6 tukaḷ cūḻ yāṉaiyiṉ poliya+ tōṉṟum
- KU_161-7 māri yāṉaiyiṉ vantu niṉṟaṉaṉ ē
vakaiyiṉ (1 occ.)
- KU_261-7 kaṇakku āy vakaiyiṉ varunti eṉ
vaṅkā (1 occ.)
- KU_151-1 vaṅkā+ kaṭanta cem kāl+ pēṭai
vacai (1 occ.)
- KU_267-4 vāl eyiṟu ūṟiya vacai il tīm nīr+
vañciṉam (2 occ.)
- KU_36-5 tāvā vañciṉam uraittatu
- KU_318-7 piḻaiyā vañciṉam ceyta
vaṭa (1 occ.)
- KU_317-6 vaṭa pula vāṭaikku aḻi maḻai
vaṭu (1 occ.)
- KU_88-5 vaṭu nāṇalam ē tōḻi nām ē
vaṭukar (1 occ.)
- KU_11-5 kullai kaṇṇi vaṭukar muṉaiyatu
vaṭai (1 occ.)
- KU_103-4 tūum tuvalai+ tuyar kūr vaṭai um
vaṭṭi (1 occ.)
- KU_155-2 vitai+ kuṟu vaṭṭi pōtoṭu potuḷa+
vaṇ (2 occ.)
- KU_91-5 ōvātu īyum māri vaṇ kai
- KU_260-6 vaṇ tēr+ toṇṭaiyar vaḻai amal aṭukkattu
vaṇaṅkiṉai (1 occ.)
- KU_362-5 vaṇaṅkiṉai koṭutti āyiṉ aṇaṅkiya
vaṇaṅku (1 occ.)
- KU_364-5 vaṇaṅku iṟai+ paṇai+ tōḷ el vaḷai makaḷir
vaṇar (1 occ.)
- KU_82-1 vār uṟu vaṇar katuppu uḷari puṟam cērpu
vaṇṭal (2 occ.)
- KU_238-3 oḷ toṭi makaḷir vaṇṭal ayarum
- KU_243-3 oḷ toṭi makaḷir vaṇṭal ayarum
vaṇṭu (9 occ.)
- KU_254-1 ilai il am ciṉai iṉa vaṇṭu ārppa
- KU_260-2 vari vaṇṭu ūta vāy nekiḻntaṉa ē
- KU_220-6 vaṇṭu cūḻ mālai um vārār
- KU_21-1 vaṇṭu paṭa+ tatainta koṭi iṇar iṭaiyiṭupu
- KU_30-5 vaṇṭu paṭu malariṉ cāay+
- KU_291-7 vaṇṭu payil pal itaḻ kalaii
- KU_370-2 vaṇṭu vāy tiṟakkum taṇ tuṟai ūraṉoṭu
- KU_265-2 vaṇṭu vāy tiṟakkum poḻutiṉ+ paṇṭu um
- KU_306-5 vaṇṭu vīḻpu ayarum kāṉal
vaṇṇa (2 occ.)
- KU_380-6 vaṇṇa+ tuym malar utira
- KU_110-6 vaṇṇa+ tuym malar utira taṇṇeṉṟu
vati (2 occ.)
- KU_5-2 vati kuruku uṟaṅkum iṉ niḻal+ puṉṉai
- KU_395-8 āṅku avar vati vayiṉ nīṅkappaṭiṉ ē
vatinta (1 occ.)
- KU_107-6 yāṇar ūraṉoṭu vatinta
vatiya (1 occ.)
- KU_118-1 puḷ um mā um pulampoṭu vatiya
vatiyum (2 occ.)
- KU_46-5 il iṟai+ paḷḷi+ tam piḷḷaiyoṭu vatiyum
- KU_363-4 pul arai ukāay vari niḻal vatiyum
vanta (10 occ.)
- KU_14-1 amiḻtu poti cem nā añca vanta
- KU_80-2 perum puṉal vanta irum tuṟai virumpi
- KU_158-3 kāloṭu vanta kamam cūl mā maḻai
- KU_305-1 kaṇ tara vanta kāma oḷ eri
- KU_55-3 kaiyaṟa vanta taivaral ūtaiyoṭu
- KU_118-2 naḷḷeṉa vanta nār il mālai
- KU_391-6 kaiyaṟa vanta paiyuḷ mālai
- KU_362-1 muruku ayarntu vanta mutu vāy vēla
- KU_361-4 kālai vanta muḻumutal+ kāntaḷ
- KU_332-1 vanta vāṭai+ cil peyal+ kaṭai nāḷ
vantataṉ (1 occ.)
- KU_240-4 vāṭai vantataṉ talai um nōy pora
vantaṉa (2 occ.)
- KU_364-6 tuṇaṅkai nāḷ um vantaṉa av varai+
- KU_254-3 talai alar vantaṉa vārā tōḻi
vantaṉeṉ (1 occ.)
- KU_114-2 niṉ kuṟi vantaṉeṉ iyal tēr+ koṇka
vantaṉai (1 occ.)
- KU_355-5 yāṅku vantaṉai ō ōṅkal veṟpa
vantaṉṟu (8 occ.)
- KU_157-4 vāḷ pōl vaikaṟai vantaṉṟu āl eṉa ē
- KU_188-4 mālai vantaṉṟu eṉ māṇ nalam kuṟittu ē
- KU_65-3 tāṉ vantaṉṟu ē taḷi taru taṇ kār
- KU_155-3 poḻutu ō tāṉ vantaṉṟu ē meḻuku āṉṟu
- KU_338-6 vantaṉṟu peru viṟal+ tēr ē paṇai+ tōḷ
- KU_319-5 mālai vantaṉṟu māri mā maḻai
- KU_122-3 vantaṉṟu vāḻi ō mālai
- KU_106-4 vantaṉṟu vāḻi tōḻi nām um
vanticiṉ (1 occ.)
- KU_367-3 uvakkāṇ tōḻi av vanticiṉ ē
vantu (18 occ.)
- KU_268-5 naṭunāḷ eṉṉār vantu
- KU_294-3 notumalar pōla+ katumeṉa vantu
- KU_298-1 cēri cēra mella vantu vantu
- KU_312-3 muḷḷūr+ kāṉam nāṟa vantu
- KU_383-1 nī uṭampaṭutaliṉ yāṉ tara vantu
- KU_305-4 vantu añar kaḷaitalai avar āṟṟalar ē
- KU_244-2 uravu+ kaḷiṟu pōl vantu iravu+ katavu muyaṟal
- KU_390-3 vēṟṟu muṉai vemmaiyiṉ cāttu vantu iṟutteṉa
- KU_221-3 pāloṭu vantu kūḻoṭu peyarum
- KU_321-3 naṭunāḷ vantu nam maṉai+ peyarum
- KU_212-3 kāṇa vantu nāṇa+ peyarum
- KU_161-7 māri yāṉaiyiṉ vantu niṉṟaṉaṉ ē
- KU_176-2 pal nāḷ vantu paṇi moḻi payiṟṟi eṉ
- KU_228-4 tirai vantu peyarum eṉpa nam+ tuṟantu
- KU_390-5 miḷai vantu peyarum taṇṇumai+ kural ē
- KU_246-4 tēr vantu peyarntatu eṉpa ataṉ+ koṇṭu
- KU_346-6 kālai vantu mālai+ poḻutiṉ
- KU_298-1 cēri cēra mella vantu vantu
vanteṉa (4 occ.)
- KU_64-1 pal ā neṭu neṟikku akaṉṟu vanteṉa
- KU_292-7 oru nāḷ nakai muka viruntiṉaṉ vanteṉa
- KU_295-5 peru nala+ kuṟumakaḷ vanteṉa
- KU_398-6 arum peṟal+ kātalar vanteṉa viruntu ayarpu
vampa (2 occ.)
- KU_236-5 vampa nārai cēkkum
- KU_66-5 vampa māriyai+ kār eṉa matittu ē
vampalar (4 occ.)
- KU_297-3 māṟu niṉṟu etirnta āṟu cel vampalar
- KU_77-3 ulanta vampalar uval iṭu patukkai
- KU_331-2 āṟu cel vampalar tolaiya māṟu niṉṟu
- KU_350-6 āṟu cel vampalar paṭai talai peyarkkum
vampu (2 occ.)
- KU_382-4 vampu+ peyyum āl maḻai ē vampu aṉṟu
- KU_382-4 vampu+ peyyum āl maḻai ē vampu aṉṟu