iṭai (20 occ.)

  1. KU_47-2 irum puli+ kuruḷaiyiṉ tōṉṟum kāṭṭu iṭai
  2. KU_181-1 itu maṟṟu evaṉ ō tōḻi tuṉi iṭai
  3. KU_224-1 kavalai yātta avala nīḷ iṭai+
  4. KU_331-1 neṭum kaḻai tiraṅkiya nīr il ār iṭai
  5. KU_356-1 niḻal āṉṟu avinta nīr il ār iṭai+
  6. KU_396-7 kaḻai tiraṅku ār iṭai avaṉoṭu celavu ē
  7. KU_307-9 atta nīḷ iṭai aḻa+ pirintōr ē
  8. KU_180-3 aṟai maṭi karumpiṉ kaṇ iṭai aṉṉa
  9. KU_237-4 cēya amma iruvām iṭai ē
  10. KU_348-2 pulam tēr yāṉai+ kōṭṭu iṭai oḻinta
  11. KU_305-5 uyttaṉar viṭāar pirittu iṭai kaḷaiyār
  12. KU_153-5 cāral nīḷ iṭai+ celavu āṉātu ē
  13. KU_347-4 kāṉa nīḷ iṭai tāṉ um nammoṭu
  14. KU_32-3 poḻutu iṭai teriyiṉ poy ē kāmam
  15. KU_277-6 miṉ iṭai naṭuṅkum kaṭai+ peyal vāṭai
  16. KU_335-3 cuṉai pāy cōrvu iṭai nōkki ciṉai iḻintu
  17. KU_237-7 eṉaittu eṉṟu eṇṇuku ō muyakku iṭai malaivu ē
  18. KU_178-4 iṭai mulai+ kiṭantu um naṭuṅkal āṉīr
  19. KU_325-6 perum kuḷam āyiṟṟu eṉ iṭai mulai niṟaintu ē
  20. KU_39-4 mulai iṭai muṉinar ceṉṟa āṟu ē

iṭaippaṭāa (1 occ.)

  1. KU_368-6 nāḷ iṭaippaṭāa naḷi nīr nīttattu

iṭaippaṭiṉum (1 occ.)

  1. KU_57-1 pū iṭaippaṭiṉum yāṇṭu kaḻintaṉṉa

iṭaimakaṉ (1 occ.)

  1. KU_221-4 āṭu uṭai iṭaimakaṉ ceṉṉi+

iṭaiya (1 occ.)

  1. KU_283-8 neṭu mūtu iṭaiya nīr il āṟu ē

iṭaiyatu (3 occ.)

  1. KU_179-7 kūḻai mūṅkil+ kuvaṭṭu iṭaiyatu ē
  2. KU_219-2 nār il neñcattu ār iṭaiyatu ē
  3. KU_131-3 neṭum cēṇ ār iṭaiyatu ē neñcu ē

iṭaiyiṭupu (2 occ.)

  1. KU_21-1 vaṇṭu paṭa+ tatainta koṭi iṇar iṭaiyiṭupu
  2. KU_62-2 nāṟu itaḻ+ kuvaḷaiyoṭu iṭaiyiṭupu viraii

iṭaiyiṭṭa (1 occ.)

  1. KU_203-1 malai iṭaiyiṭṭa nāṭṭar um allar

iṭṭa (5 occ.)

  1. KU_171-2 kaṭum puṉal aṭaikarai neṭum kayattu iṭṭa
  2. KU_248-4 āṭu arai putaiya+ kōṭai iṭṭa
  3. KU_330-2 talai+ puṭai+ pōkki+ taṇ kayattu iṭṭa
  4. KU_241-5 ēṟātu iṭṭa ēma+ pūcal
  5. KU_105-2 kaṭi uṇ kaṭavuṭku iṭṭa ceḻum kural

iṭṭu (2 occ.)

  1. KU_358-2 eṟi kaṇ pētu uṟal āy kōṭu iṭṭu+
  2. KU_193-2 iṭṭu vāy+ cuṉaiya paku vāy+ tērai

iṇar (7 occ.)

  1. KU_21-1 vaṇṭu paṭa+ tatainta koṭi iṇar iṭaiyiṭupu
  2. KU_66-4 kompu cēr koṭi iṇar ūḻtta
  3. KU_211-5 vēṉil ōr iṇar tēṉōṭu ūti
  4. KU_107-1 kuvi iṇar+ tōṉṟi oḷ pū aṉṉa
  5. KU_303-6 iṉ iṇar+ puṉṉai am pukar niḻal
  6. KU_320-6 poṉ iṇar marīiya puḷ imiḻ poṅkar+
  7. KU_299-3 iṇar vīḻ puṉṉai ekkar nīḻal

iṇara (1 occ.)

  1. KU_10-2 payaṟu pōl iṇara paim^ tātu paṭīiyar

itaḻ (12 occ.)

  1. KU_339-5 iṉitu maṉ vāḻi tōḻi mā itaḻ+
  2. KU_348-4 itaḻ aḻintu ūṟum kaṇ paṉi matar eḻil
  3. KU_103-2 kavir itaḻ aṉṉa tūvi+ cev vāy
  4. KU_5-5 pal itaḻ uṇ kaṇ pāṭu ollā ~ē
  5. KU_291-7 vaṇṭu payil pal itaḻ kalaii
  6. KU_388-1 nīr kāl yātta nirai itaḻ+ kuvaḷai
  7. KU_62-2 nāṟu itaḻ+ kuvaḷaiyoṭu iṭaiyiṭupu viraii
  8. KU_227-2 vāḷ mukam tumippa vaḷ itaḻ kuṟainta
  9. KU_265-5 itaḻ taḷai aviḻnta ēkal veṟpaṉ
  10. KU_366-5 vaḷ itaḻ nīlam nōkki uḷ akaipu
  11. KU_353-4 nirai itaḻ poruntā+ kaṇṇōṭu iraviṉ+
  12. KU_259-4 pal itaḻ maḻai+ kaṇ māayōy ē

itaṟku (1 occ.)

  1. KU_184-3 itaṟku itu māṇṭatu eṉṉātu ataṉ paṭṭu

itaṉ (1 occ.)

  1. KU_263-8 piḻaiyēm ākiya nām itaṉ+ paṭa ē

itu (12 occ.)

  1. KU_191-1 utukkāṇ atu ē itu eṉ moḻiku ō
  2. KU_173-5 iṉṉaḷ ceytatu itu eṉa muṉ niṉṟu
  3. KU_156-7 maruntu um uṇṭu ō mayal ō itu ē
  4. KU_285-4 colliya paruvam ō itu ē pal ūḻ
  5. KU_162-6 takum ō maṟṟu itu tamiyōr māṭṭu ē
  6. KU_382-5 kār itu paruvam āyiṉ
  7. KU_279-4 itu poḻutu āka um vārār kol ō
  8. KU_181-1 itu maṟṟu evaṉ ō tōḻi tuṉi iṭai
  9. KU_299-1 itu maṟṟu evaṉ ō tōḻi mutu nīr+
  10. KU_171-4 itu maṟṟu evaṉ ō notumalar talai ē
  11. KU_184-3 itaṟku itu māṇṭatu eṉṉātu ataṉ paṭṭu
  12. KU_148-6 kaṉavu ō maṟṟu itu viṉavuval yāṉ ē

imayam (1 occ.)

  1. KU_158-5 imayam um tuḷakkum paṇpiṉai

imiḻ (4 occ.)

  1. KU_365-4 taṇṇeṉ muḻaviṉ imiḻ icai kāṭṭum
  2. KU_299-2 puṇari tiḷaikkum puḷ imiḻ kāṉal
  3. KU_243-4 puḷ imiḻ perum kaṭal+ cērppaṉai
  4. KU_320-6 poṉ iṇar marīiya puḷ imiḻ poṅkar+

imai (2 occ.)

  1. KU_285-6 imai+ kaṇ ētu ākiṉṟu ō ñemai+ talai
  2. KU_4-2 imai tīyppaṉṉa kaṇṇīr tāṅki

imaikkum (1 occ.)

  1. KU_150-2 vāṉa mīṉiṉ vayiṉ vayiṉ imaikkum

imaippa (1 occ.)

  1. KU_314-2 taṇ kural eḻili oḷ cuṭar imaippa

imaippu (1 occ.)

  1. KU_218-6 imaippu varai amaiyā nam vayiṉ

immai (1 occ.)

  1. KU_49-3 immai māṟi maṟumai āyiṉum

iyaṅkutoṟu (2 occ.)

  1. KU_279-3 pulampu koḷ yāmattu iyaṅkutoṟu icaikkum
  2. KU_190-6 nal ēṟu iyaṅkutoṟu iyampum

iyam (1 occ.)

  1. KU_263-2 cel āṟṟu+ kavalai+ pal iyam kaṟaṅka

iyampiya (1 occ.)

  1. KU_275-8 tēr maṇi kol āṇṭu iyampiya uḷa ē

iyampum (5 occ.)

  1. KU_190-6 nal ēṟu iyaṅkutoṟu iyampum
  2. KU_234-4 kuṭumi+ kōḻi neṭu nakar iyampum
  3. KU_241-6 viṇ tōy viṭar akattu iyampum
  4. KU_42-3 viṭar akattu iyampum nāṭa em
  5. KU_247-6 ār tuyil iyampum nāṭaṉ

iyal (11 occ.)

  1. KU_2-3 payiliyatu keḻīiya naṭpiṉ mayil iyal
  2. KU_229-5 nallai maṉṟa amma pāl ē mel iyal
  3. KU_250-3 mālai vārā aḷavai kāl iyal
  4. KU_165-5 irum pal kūntal iyal aṇi kaṇṭu ē
  5. KU_137-1 mel iyal arivai niṉ nal akam pulampa
  6. KU_89-7 mel iyal kuṟumakaḷ pāṭiṉaḷ kuṟiṉ ē
  7. KU_214-3 am cil ōti acai iyal koṭicci
  8. KU_189-5 kāl iyal celaviṉ mālai eyti
  9. KU_114-2 niṉ kuṟi vantaṉeṉ iyal tēr+ koṇka
  10. KU_89-6 nal iyal pāvai aṉṉa i+
  11. KU_345-1 iḻai aṇintu iyal varum koṭuñci neṭum tēr

iyala (1 occ.)

  1. KU_182-5 teruviṉ iyala um taruvatu kol ō

iyali (1 occ.)

  1. KU_264-2 oli neṭum pīli tuyalvara iyali

iyavil (1 occ.)

  1. KU_198-1 yāam koṉṟa maram cuṭṭa iyavil

iyaṟkai (1 occ.)

  1. KU_229-7 maṇam makiḻ iyaṟkai kāṭṭiyōy ē

iyaṉṟa (1 occ.)

  1. KU_288-3 iṉiyaṉ ākaliṉ iṉattiṉ iyaṉṟa

iyaiyātu (1 occ.)

  1. KU_199-1 peṟuvatu iyaiyātu āyiṉum uṟuvatu oṉṟu

iyaivatu (2 occ.)

  1. KU_267-2 oruṅku uṭaṉ iyaivatu āyiṉum karumpiṉ
  2. KU_272-1 tīṇṭal um iyaivatu kol ō māṇṭa

iraṅkum (7 occ.)

  1. KU_289-8 nam tiṟattu iraṅkum iv aḻuṅkal ūr ē
  2. KU_195-4 iṉṉātu iraṅkum eṉṉār aṉṉō
  3. KU_194-2 vāṉ ērpu iraṅkum oṉṟu ō ataṉ etir
  4. KU_134-5 kal porutu iraṅkum kataḻ vīḻ aruvi
  5. KU_328-3 kuṇil vāy muraciṉ iraṅkum tuṟaivaṉ
  6. KU_289-7 avar tiṟattu iraṅkum nammiṉum
  7. KU_358-5 taṉiyōr iraṅkum paṉi kūr mālai+

iraṅkēṉ (1 occ.)

  1. KU_175-5 iraṅkēṉ tōḻi īṅku eṉ kol eṉṟu

iraṇṭaṟku (1 occ.)

  1. KU_194-4 ētila kalanta iraṇṭaṟku eṉ

iraṇṭu (2 occ.)

  1. KU_312-1 iraṇṭu aṟi kaḷvi nam kātalōḷ ē
  2. KU_101-3 iraṇṭu um tūkkiṉ cīr cālā ē

irantu (1 occ.)

  1. KU_33-3 irantu ūṇ nirampā mēṉiyoṭu

irantōr (1 occ.)

  1. KU_349-5 iṭukkaṇ añci irantōr vēṇṭiya

irappa (1 occ.)

  1. KU_374-3 malai keḻu veṟpaṉ talaivantu irappa

iralai (6 occ.)

  1. KU_232-3 maral+ pukā aruntiya mā eruttu iralai
  2. KU_338-1 tiri maruppu iralai aṇṇal nal ēṟu
  3. KU_65-1 vaṉ paral+ teḷ aṟal parukiya iralai taṉ
  4. KU_250-2 iralai nal māṉ neṟi mutal ukaḷum
  5. KU_183-4 iralai māṉai um kāṇpar kol namar ē
  6. KU_220-2 iralai mēynta kuṟai+ talai+ pāvai

iravalar (1 occ.)

  1. KU_137-3 iravalar vārā vaikal