Kuṟaḷ & Parimēlaḻakar Urai ((1: aṟattuppāl))

Original Master file kept in ....\UTF2PDY\KURAL\PAR_ARAM.htm

Latest modification (in this file): 2013/08/01

((1. aṟattuppāl))


((1. aṟattuppāl))

((1-1: pāyiraviyal))


((atikāram 1: kaṭavuḷ vāḻttu))

{{INTRO_CHAPTER 03}}

Parimēlaḻakar

(urai) [aḵtāvatu, kavi tāṉ vaḻipaṭu kaṭavuḷaiyātal eṭuttukkoṇṭa poruṭku ēṟpuṭaik kaṭavuḷaiyātal vāḻttutal. avaṟṟuḷ ivvāḻttu ēṟpuṭaik kaṭavuḷai yeṉavaṟika; eṉṉai? cattuva mutaliya kuṇaṅkaḷāṉ mūṉṟākiya uṟutip poruṭṭu avaṟṟāṉ mūvarākiya mutaṟkaṭavuḷōṭu iyaipuṇṭākalāṉ. ammūṉṟu poruḷaiyuṅ kūṟaluṟṟārkku ammūvaraiyum vāḻttutal muṟaimaiyākaliṉ, ivvāḻttu ammūvarkkum potuppaṭak kūṟiṉār eṉa ~uṇarka]


001

Kuṟaḷ
akara mutala veḻuttellā māti
pakavaṉ mutaṟṟē yulaku. ((itaṉ poruḷ))

Parimēlaḻakar
((WFW))

((eḻuttu ellām akara mutala))
eḻuttukkaḷellām akaramākiya mutalai yuṭaiyaṉa
((ulaku ātipakavaṉ mutaṟṟu))
atupōla ulakam ātipakavaṉ ākiya mutalai ~uṭaittu.

((++SIMILE)): itu talaimaipaṟṟi vanta eṭuttukkāṭṭuvamai.

((++VIRI)): akarattiṟkut talaimai vikārattāṉaṉṟi nātamāttiraiyākiya iyalpāṟ piṟattalāṉum, ātipakavaṟkut talaimai ceyaṟkaiyuṇarvāṉaṉṟi iyaṟkaiyuṇarvāṉ muṟṟumuṇartalāṉuṅ koḷka. tamiḻeḻuttiṟkēyaṉṟi vaṭaveḻuttiṟkum mutalātal nōkki, `eḻuttellā'meṉṟār.

((++SANSK)): ātipakavaṉ eṉṉum irupeyaroṭṭup paṇputtokai vaṭanūṉ muṭipu.

((++FIGURE)): ulaku* eṉṟatu īṇṭu* uyirkaḷ% mēṉiṉṟatu.

((++VIRI)): kāṇappaṭṭa ulakattāṟ kāṇappaṭāta kaṭavuṭku uṇmai kūṟavēṇṭutaliṉ, `ātipakavaṉ mutaṟṟē' yeṉa ulakiṉmēl vaittuk kūṟiṉār; kūṟiṉārēṉum, ulakiṟku mutal ātipakavaṉeṉpatu karuttākak koḷka. ēkāram tēṟṟattiṉkaṇ vantatu.

((++CODA)): ippāṭṭāṉ mutaṟkaṭavuḷatuṇmai kūṟappaṭṭatu.(1)


002

Kuṟaḷ
kaṟṟataṉā lāya payaṉeṉkol vālaṟiva
ṉaṟṟā ṭoḻāa reṉiṉ.

Parimēlaḻakar
((WFW))

((kaṟṟataṉāl āya payaṉ eṉ))
ellā nūlkaḷaiyum kaṟṟavarkku ak kalvi ~aṟivāṉ āya payaṉ yātu?
((vāl aṟivaṉ naṟṟāḷ toḻāar eṉiṉ))
meyyuṇarviṉai ~uṭaiyāṉatu nalla tāḷkaḷait toḻārāyiṉ.

((++GRAM)): evaṉ eṉṉum viṉāppeyar eṉ= eṉṟāy, īṇṭu* iṉmai kuṟittu niṉṟatu. kol= eṉpatu acainilai.

((++VIRI)): piṟavippiṇikku maruntākaliṉ, `naṟṟāḷ' eṉṟār. ākama ~aṟiviṟkup payaṉ avaṉ ^tāḷait toḻutu piṟavi ~aṟuttal eṉpatu itaṉāṟ kūṟappaṭṭatu.(2)


003

Kuṟaḷ
malarmicai yēkiṉāṉ māṇaṭi cērntār
nilamicai nīṭuvāḻ vār.

Parimēlaḻakar
((WFW))

((malar micai ēkiṉāṉ māṇ aṭi cērntār))
malariṉkaṇṇē ceṉṟavaṉatu māṭcimaippaṭṭa aṭikaḷaic cērntār
((nila micai nīṭu vāḻvār))
ellā ~ulakiṟkum mēl āya vīṭṭulakiṉkaṇ aḻivu* iṉṟi vāḻvār.

((++VIRI)): aṉpāṉ* ^niṉaivāratu uḷḷakkamalattiṉkaṇ avar niṉainta vaṭivōṭu viraintu cēṟaliṉ,

((++GRAM)): `ēkiṉāṉ' eṉa iṟantakālattāṟ kūṟiṉār; eṉṉai?

((++AUTHORITY)):
"vārāk kālattu nikaḻuṅ kālattum --
ōrāṅku varūum viṉaiccoṟ kiḷavi --
iṟanta kālattuk kuṟippoṭu kiḷattal --
virainta poruḷa veṉmaṉār pulavar"
{{tolkāppiyam TC245c, viṉaiyiyal-44}}
eṉpatōttākaliṉ.

((++VIRI)): itaṉaip "pū mēl* ^naṭantāṉ" eṉpatu* ōr peyar paṟṟip piṟitu* ōr kaṭavuṭku* ēṟṟuvārum uḷar.

((++LEX)): cērtal -- iṭaiviṭātu niṉaittal. (3)


004

Kuṟaḷ
vēṇṭutalvēṇ ṭāmai yilāṉaṭi cērntārk
kiyāṇṭu miṭumpai yila.

Parimēlaḻakar
((WFW))

((vēṇṭutal vēṇṭāmai ilāṉ aṭi cērntārkku))
oru poruḷaiyum viḻaitalum veṟuttalu millātavaṉaṭiyaic cērntārkku
((yāṇṭum iṭumpai ila))
ekkālattum piṟavit tuṉpaṅkaḷ uḷavākā.

((++VIRI)):

(urai) piṟavit tuṉpaṅkaḷāvaṉa taṉṉaippaṟṟi varuvaṉavum, piṟavuyirkaḷaippaṟṟi varuvaṉavum, teyvattaippaṟṟi varuvaṉavum eṉa mūvakaiyāṉ varuntuṉpaṅkaḷ. aṭi cērntārkkum avviraṇṭum ((NOTE: vēṇṭutalum vēṇṭāmaiyum)) iṉmaiyiṉ, avai kāraṇamāka varum mūvakait tuṉpaṅkaḷum ilavāyiṉa. (4)


005

Kuṟaḷ
iruḷcē riruviṉaiyuñ cērā viṟaivaṉ
poruḷcēr pukaḻpurintār māṭṭu.

Parimēlaḻakar
((WFW))

((iruḷ cēr iruviṉaiyum cērā))
mayakkattaip paṟṟi varum nalviṉai tīviṉai ~eṉṉum iraṇṭuviṉaiyum uḷavākā
((iṟaivaṉ poruḷ cēr pukaḻ purintār māṭṭu))
iṟaivaṉatu meymai cērnta pukaḻai virumpiṉāriṭattu.

((++VIRI)):

(urai) iṉṉa taṉmaitteṉa oruvarāluṅ kūṟappaṭāmaiyiṉ aviccaiyai `iru'ḷeṉṟum, nalviṉaiyum piṟattaṟ kētuvākalāṉ `iruviṉaiyuñcērā' veṉṟuṅ kūṟiṉār. iṟaimaikkuṇaṅkaḷilarāyiṉārai uṭaiyareṉak karuti aṟivilār kūṟukiṉṟa pukaḻkaḷ poruḷcērāvākaliṉ, avai muṟṟavumuṭaiya iṟaivaṉ pukaḻē `poruḷcēr puka'ḻeṉappaṭṭatu. purital-eppoḻutuñ collutal.(5)


006

Kuṟaḷ
poṟivāyi laintavittāṉ poytī roḻukka
neṟiniṉṟār nīṭuvāḻ vār.

Parimēlaḻakar
((WFW))

((poṟi vāyil aintu avittāṉ))
mey, vāy, kaṇ, mūkkuc cevi ~eṉṉum poṟikaḷai vaḻiyāka ~uṭaiya aintu* avāviṉaiyum aṟuttāṉatu
((poy tīr oḻukkaneṟi niṉṟār))
meyyāṉa oḻukka neṟiyiṉkaṇ vaḻuvātu niṉṟār
((nīṭu vāḻvār))
piṟappiṉṟi ekkālattum orutaṉmaiyar āy vāḻvār.

((++VIRI)):

(urai) pulaṉkaḷ aintu* ākalāṉ, avaṟṟiṉkaṭ celkiṉṟa avāvum aintu* āyiṟṟu.

((++GRAM)): `oḻukkaneṟi' aintavittāṉāṟ collappaṭṭamaiyiṉ, āṇṭai ~āṟaṉurupu ceyyuṭkiḻamaikkaṇ vantatu, "kapilaratu pāṭṭu" eṉpatu pōla.

((++CODA)): ivai nāṉku pāṭṭāṉum iṟaivaṉai niṉaittalum vāḻttalum avaṉeṟi niṟṟaluñ ceytār vīṭupeṟuvar eṉpatu kūṟappaṭṭatu. (6)


007

Kuṟaḷ
taṉakkuvamai yillātāṉ ṟāḷcērntārk kallāṉ
maṉakkavalai māṟṟa laritu.

Parimēlaḻakar
((WFW))

((taṉakku uvamai illātāṉ tāḷ cērntārkku allāl))
oruvāṟṟāṉun taṉakku nikarillātavaṉatu tāḷaic cērntārkkallatu
((maṉakkavalai māṟṟal aritu))
maṉattiṉkaṇikaḻun tuṉpaṅkaḷai nīkkutal uṇṭākātu.

((++AUTHORITY)) & ((++FIGURE)):
"uṟaṟpāla tīṇṭāviṭutal aritu"
{{nālaṭiyār, 109}}
eṉṟāṟpōla īṇṭu arumai iṉmai mēl* ^niṉṟatu.

((++VIRI)): tāḷ cērātār piṟavikku* ētuvākiya kāma vekuḷi mayakkaṅkaḷai māṟṟamāṭṭāmaiyiṉ, piṟantu* {{VAR: piṟantu* irantu*}} avaṟṟāṉ varun tuṉpaṅkaḷuḷ aḻuntuvar eṉpatām. (7)


008

Kuṟaḷ
aṟavāḻi yantaṇaṉ ṟāḷcērntārk kallāṟ
piṟavāḻi nīnta laritu.

Parimēlaḻakar
((WFW))

((aṟavāḻi antaṇaṉ tāḷ cērntārkku allāl))
aṟakkaṭal ākiya antaṇaṉatu tāḷākiya puṇaiyaic cērntārkku* allatu
((piṟa āḻi nīntal aritu))
ataṉiṟ piṟavākiya kaṭalkaḷai nīntal aritu.

((++VIRI)):

(urai) aṟam, poruḷ, iṉpam eṉa uṭaṉeṇṇappaṭṭa mūṉṟaṉuḷ aṟattai muṉṉarp pirittamaiyāṉ, ēṉaip poruḷum iṉpamum piṟa ~eṉappaṭṭatu. palvēṟu vakaippaṭṭa aṟaṅkaḷ ellāvaṟṟaiyun taṉakku vaṭivāka ~uṭaiyaṉ ākaliṉ, `aṟavāḻiyantaṇaṉ' eṉṟār. `aṟavāḻi' ~eṉpataṉait tarumacakkaram ākki ataṉaiyuṭaiya antaṇaṉ eṉṟu* uraippārum uḷar. ap puṇaiyaic cērātār karai kāṇātu avaṟṟuḷḷē ~aḻuntuvar ākaliṉ, `nīntalaritu*' eṉṟār. iḵtu* ēkatēca ~uruvakam.(8)


009

Kuṟaḷ
kōḷil poṟiyiṟ kuṇamilavē yeṇkuṇattāṉ
ṟāḷai vaṇaṅkāt talai.

Parimēlaḻakar
((WFW))

((kōḷ il poṟiyiṉ kuṇam ila))
tattamakkēṟṟa pulaṉkaḷaik koḷkaiyillāta poṟikaḷpōlap payaṉpaṭutal uṭaiyavalla
((eṇkuṇattāṉ tāḷai vaṇaṅkāt talai))
eṇvakaippaṭṭa kuṇaṅkaḷaiyuṭaiyāṉatu tāḷkaḷai vaṇaṅkāta talaikaḷ.

((++VIRI)):

(urai) eṇkuṇaṅkaḷāvaṉa taṉvayattaṉātal, tūyavuṭampiṉaṉātal, iyaṟkaiyuṇarviṉaṉātal, muṟṟumuṇartal, iyalpākavē pācaṅkaḷiṉīṅkutal, pōruḷuṭaimai, muṭivilāṟṟaluṭaimai, varampiliṉpamuṭaimai eṉavivai. ivvāṟu caivākamattuk kūṟappaṭṭatu. aṇimāvai mutalākavuṭaiyaṉa ~eṉavum uraippārum uḷar. kāṇāta kaṇ mutaliyaṉapōla vaṇaṅkāta talaikaḷ payaṉila ~eṉat talaimēl vaittu kūṟiṉār; kūṟiṉārēṉum, iṉampaṟṟi vāḻttāta nākkaḷum avvāṟē payaṉila ~eṉpatūuṅ koḷka.

((++CODA)): ivai mūṉṟu pāṭṭāṉum avaṉai niṉaittalum vāḻttalum vaṇaṅkaluñ ceyyāvaḻip paṭuṅkuṟṟaṅ kūṟappaṭṭatu.(9)


010

Kuṟaḷ
piṟavip peruṅkaṭa ṉīntuvar nīntā
riṟaiva ṉaṭicērā tār

Parimēlaḻakar
((WFW))

((iṟaivaṉ aṭi (cērntār) piṟavip peruṅkaṭal nīntuvar))
iṟaivaṉaṭi ~eṉṉum puṇaiyaic cērntār piṟavi ~ākiya periya kaṭalai nīntuvar
((cērātār nīntār))
ataṉaic cērātār nīntamāṭṭārāy ataṉuḷ aḻuntuvar.

(urai) kāraṇakāriyat toṭarcciyāyk karai ~iṉṟi varutaliṉ, `piṟavipperuṅkaṭal' eṉṟār. cērntār eṉpatu colleccam. ulakiyalpai niṉaiyātu iṟaivaṉaṭiyaiyē niṉaippārkkup piṟaviyaṟutalum, avvāṟaṉṟi māṟi niṉaippārkku aḵtu* aṟāmaiyum ākiya iraṇṭum itaṉāl niyamikkappaṭṭaṉa. (10)


((atikāram 2: vāṉciṟappu))

{{INTRO_CHAPTER 02}}

(urai) [aḵtāvatu, akkaṭavuḷatāṇaiyāṉ ulakamum ataṟkuṟutiyākiya aṟam poruḷ iṉpaṅkaḷum naṭattaṟku* ētuvākiya maḻaiyiṉatu ciṟappuk kūṟutal. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum.]


011

Kuṟaḷ
vāṉiṉ ṟulakam vaḻaṅki varutalāṟ
ṟāṉamiḻta meṉṟuṇaraṟ pāṟṟu

Parimēlaḻakar
((WFW))

((vāṉ niṉṟu ulakam vaḻaṅki varutalāl))
maḻai iṭaiyaṟātu niṟpa ulakam nilaipeṟṟu varutalāṉ
((tāṉ amiḻtam eṉṟu uṇaraṟpāṟṟu))
ammaḻaitāṉ ulakattiṟku amiḻtam eṉṟu uṇarum pāṉmaiyai ~uṭaittu.

((++VIRI)):

(urai) niṟpa ~eṉpatu niṉṟu* eṉat tirintu niṉṟatu. `ulakam' eṉṟatu īṇṭu uyirkaḷai. avai nilaipeṟṟu varutalāvatu, piṟappu iṭaiyaṟāmaiyiṉ eññāṉṟum uṭampōṭu kāṇappaṭṭu varutal. amiḻtamuṇṭār cāvātu nilaipeṟutaliṉ, ulakattai nilaipeṟuttukiṉṟa vāṉai `amiḻtam eṉṟu* uṇarka' ~eṉṟār. (1)


012

Kuṟaḷ
tuppārkkut tuppāya tuppākkit tuppārkkut
tuppāya tūu maḻai.

Parimēlaḻakar
((WFW))

((tuppārkkut tuppu āya tuppu ākki))
uṇpārkku nalla ~uṇavukaḷai uḷavākki
((tuppārkkut tuppu āyatūum maḻai))
avaṟṟai ~uṇkiṉṟārkkut tāṉum uṇavāy niṟpatūum maḻai.

((++VIRI)):

(urai) tāṉum uṇavātalāvatu taṇṇīrāy uṇṇappaṭutal. ciṟappuṭaiya uyartiṇaimēl vaittuk kūṟiṉamaiyiṉ, aḵṟiṇaikkum iḵtokkum. ivvāṟu uyirkaḷatu paciyaiyum nīrvēṭkaiyaiyum nīkkutaliṉ, avai vaḻaṅkivarutal uṭaiyavāyiṉa ~eṉpatām. (2)


013

Kuṟaḷ
viṇṇiṉṟu poyppiṉ virinīr viyaṉulakat
tuṇṇiṉ ṟuṭaṟṟum paci.

Parimēlaḻakar
((WFW))

((viṇ= iṉṟu poyppiṉ))
maḻai vēṇṭutal kālattup peyyātu poykkum āyiṉ
((viri nīr viyaṉ ulakattuḷ))
kaṭalāṟ cūḻappaṭṭa akaṉṟa ulakattiṉkaṇ
((niṉṟu uṭaṟṟum paci))
nilaipeṟṟu uyirkaḷai varuttum paci.

((++VIRI)):

(urai) kaṭaluṭaittāyiṉum ataṉāṟ payaṉillaiyeṉpār, `viri nīr viyaṉulakattu*' eṉṟār; uṇavu* iṉmaiyiṉ, paciyāṉ uyirkaḷ iṟakkum eṉpatām. (3)


014

Kuṟaḷ
ēri ṉuḻāa ruḻavar puyaleṉṉum
vāri vaḷaṅkuṉṟik kāl.

Parimēlaḻakar
((WFW))

((uḻavar ēriṉ uḻāar))
uḻavar ērāṉ uḻutalaic ceyyār
((puyal eṉṉum vāri vaḷam kuṉṟikkāl))
maḻai ~eṉṉum varuvāy taṉ payaṉ kuṉṟiṉ.

((++VIRI)): kuṉṟiyakkāl eṉpatu kuṟaintuniṉṟatu. uṇaviṉmaikkuk kāraṇaṅ kūṟiyavāṟu. (4)


015

Kuṟaḷ
keṭuppatūuṅ keṭṭārkkuc cārvāymaṟ ṟāṅkē
eṭuppatūu mellā maḻai.

Parimēlaḻakar
((WFW))

((keṭuppatūum))
pūmiyiṉkaṇ vāḻvāraip peyyātu niṉṟu keṭuppatūum
((keṭṭārkkuc cārvāy maṟṟu āṅkē eṭuppatūum))
avvāṟu keṭṭārkkut tuṇaiyāyp peytu muṉ keṭuttāṟppōla eṭuppatūum
((ellām maḻai))
ivaiyellām vallatu maḻai.

((++GRAM)): `maṟṟu' viṉaimāṟṟiṉkaṇ vantatu. `āṅku*' eṉpatu maṟutalait toḻiluvamattiṉkaṇ vanta uvamaccol.

((++VIRI)): kēṭum ākkamum eytutaṟkuriyār makkaḷātaliṉ, `keṭṭārkku*' eṉṟār. ellām eṉṟatu ammakkaṇ muyaṟci vēṟupāṭukaḷāṟ keṭuttal eṭuttalkaḷ* ^tām palavātal nōkki. `vallatu*' eṉpatu avāynilaiyāṉ vantatu. maḻaiyiṉatu* āṟṟal kūṟiyavāṟu. (5)


016

Kuṟaḷ
vicumpiṟ ṟuḷivīḻi ṉallāṉmaṟ ṟāṅkē
pacumpuṟ ṟalaikāṇ paritu.

Parimēlaḻakar
((WFW))

((vicumpiṉ tuḷi vīḻiṉ allāl))
mēkattiṟ ^tuḷi vīḻiṟ kāṇpatu* allatu
((maṟṟu āṅkē pacumpul talai kāṇpu aritu))
vīḻātāyiṉ, appoḻutē pacumpulliṉatu talaiyaiyuṅ kāṇṭal aritu.

((++VIRI)):

((++FIGURE)): vicumpu' ākupeyar.

((++GRAM)): `maṟṟu' viṉaimāṟṟiṉkaṇ vantatu. iḻivuciṟappummai vikārattāṟ ^tokkatu;

((++VIRI)): ōraṟivuyirum illai ~eṉpatām.(6)


017

Kuṟaḷ
neṭuṅkaṭalun taṉṉīrmai kuṉṟun taṭinteḻili
tāṉalkā tāki viṭiṉ.

Parimēlaḻakar
((WFW))

((neṭum kaṭalum taṉ nīrmai kuṉṟum))
aḷavillāta kaṭalum taṉṉiyalpu kuṟaiyum
((eḻili tāṉ taṭintu nalkātu ākiviṭiṉ))
mēkantāṉ ataṉaik kuṟaittu ataṉkaṭ peyyātuviṭum āyiṉ.

((++GRAM)): ummai ciṟappummai

((++VIRI)): taṉṉiyalpu kuṟaital āvatu nīrvāḻuyirkaḷ piṟavāmaiyum, maṇi mutalāyiṉa paṭāmaiyum ām.

((++ACC_GLOSS)): īṇṭuk kuṟaittal eṉṟatu {{VAR: eṉpatu}} mukattalai;

((++AUTHORITY)): atu
"kaṭalkuṟai paṭuttanīr kalkuṟaipaṭa veṟintu"
{{paripāṭal, 20-1}}
eṉpataṉāṉum aṟika.

((++VIRI)): maḻaikku mutalāya kaṭaṟkum maḻai vēṇṭum eṉpatām.

((++CODA)): ivai ēḻupāṭṭāṉum ulaka naṭattaṟkētuvātal kūṟappaṭṭatu. (7)


018

Kuṟaḷ
ciṟappoṭu pūcaṉai cellātu vāṉam
vaṟakkumēl vāṉōrkku mīṇṭu.

Parimēlaḻakar
((WFW))

((vāṉōrkkum īṇṭuc ciṟappoṭu pūcaṉai cellātu))
tēvarkaṭkum ivvulakiṉ makkaḷāṟ ceyyappaṭum viḻavum pūcaiyum naṭavātu
((vāṉam vaṟakkumēl))
maḻai peyyātāyiṉ.

((++VIRI)): naimittikattōṭu kūṭiya nittiyam eṉṟārākaliṉ, `cellātu*' eṉṟār.

((++GRAM)): ummai ciṟappummai.

((++VIRI)): nittiyattiṟ ^tāḻvu tīrac ceyvatu naimittikam ātaliṉ, ataṉai muṟkūṟiṉār. (8)


019

Kuṟaḷ
tāṉan tavamiraṇṭun taṅkā viyaṉulakam
vāṉam vaḻaṅkā teṉiṉ.

Parimēlaḻakar
((WFW))

((viyaṉ ulakam tāṉam tavam iraṇṭum taṅkā))
akaṉṟa ~ulakiṉkaṇ tāṉamum tavamum ākiya iraṇṭu* aṟamum uḷavākā
((vāṉam vaḻaṅkāteṉiṉ))
maḻai peyyātāyiṉ.

((++LEX)): tāṉam āvatu aṟaneṟiyāṉ vanta poruḷkaḷait takkārkku uvakaiyōṭuṅ koṭuttal.

((++LEX)): tavam āvatu maṉam poṟivaḻi pōkātu niṟṟaṟporuṭṭu virataṅkaḷāṉ uṇṭicurukkal mutalāyiṉa.

((++GEN)): perumpāṉmai paṟṟit tāṉam illaṟattiṉ mēlum, tavam tuṟavaṟattiṉmēlum niṉṟaṉa.(9)


020

Kuṟaḷ
nīriṉ ṟamaiyā tulakeṉiṉ yāryārkkum
vāṉiṉ ṟamaiyā toḻukku.

Parimēlaḻakar
((WFW))

((yār yārkkum nīr iṉṟu ulaku amaiyātu eṉiṉ))
evvakai mēmpāṭṭārkkum nīraiyiṉṟi ulakiyal amaiyātāyiṉ
((oḻukku vāṉ iṉṟu amaiyātu))
annīr iṭaiyaṟātu* oḻukum oḻukkum vāṉai ~iṉṟiyamaiyātu.

((++VIRI)):

(urai) poruḷiṉpaṅkaḷai ulakiyaleṉṟār, avai immaik kaṇṇavākaliṉ. iṭaiyaṟātoḻukutal ekkālattum evviṭattum uḷatākal. nīriṉṟamaiyātulaku* eṉpatu ellārāṉun teḷiyappaṭutaliṉ, atupōla oḻukkum vāṉiṉṟamaiyāmai teḷiyappaṭum eṉpār, `nīriṉṟamaiyātu* ulaku* eṉiṉ' eṉṟār. itaṉai nīraiyiṉṟi yamaiyātu ulakāyiṉ ettiṟattārkkum maḻaiyai ~iṉṟi oḻukkam nirampātu* eṉa uraippārum uḷar.

((++CODA)): ivai mūṉṟupāṭṭāṉum aṟamporuḷiṉpaṅkaḷ naṭattaṟku ētuvātal kūṟappaṭṭatu. (10)


((atikāram 3: nīttārperumai))

{{INTRO_CHAPTER 03}}

((++VIRI)):

(urai) [aḵtāvatu, muṟṟattuṟanta muṉivaratu perumai kūṟutal. avvaṟamutaṟporuḷkaḷai ulakiṟku uḷḷavāṟuṇarttuvār avarākaliṉ, itu vāṉciṟappiṉpiṉ vaikkappaṭṭatu.]


021

Kuṟaḷ
oḻukkattu nīttār perumai viḻuppattu
vēṇṭum paṉuvaṟ ṟuṇivu.

Parimēlaḻakar
((WFW))

((oḻukkattu nīttār perumai))
tamakkuriya oḻukkattiṉkaṇṇē niṉṟu tuṟantāratu perumaiyai
((viḻuppattu vēṇṭum paṉuvaltuṇivu))
viḻumiya poruḷkaḷ palavaṟṟuḷḷum ituvē viḻumitu* eṉa virumpum nūlkaḷatu tuṇivu.

((++VIRI)):

((++LEX)): tamakku uriya ~oḻukkattiṉkaṇṇē niṉṟu tuṟattal āvatu, tattam varuṇattiṟkum nilaikkum uriya oḻukkaṅkaḷai vaḻuvātoḻuka aṟam vaḷarum, aṟam vaḷarap pāvan tēyum, pāvan tēya aṟiyāmai nīṅkum, aṟiyāmai nīṅka nittavanittaṅkaḷatu vēṟupāṭṭuṇarvum aḻitaṉmālaiyavāya immai maṟumaiyiṉpaṅkaḷiṉ uvarppum piṟavit tuṉpaṅkaḷun tōṉṟum, avai tōṉṟa vīṭṭiṉkaṇ ācaiyuṇṭām, aḵtuṇṭākap piṟavikkuk kāraṇamākiya payaṉiṉ muyaṟcikaḷellām nīkki vīṭṭiṟkuk kāraṇamākiya yōkamuyaṟciyuṇṭām, aḵtuṇṭāka meyyuṇarvu piṟantu puṟappaṟṟākiya eṉateṉpatum akappaṟṟākiya yāṉeṉpatum viṭum, ākalāṉ ivviraṇṭu paṟṟaiyum immuṟaiyē yuvarttuviṭutaleṉak koḷka.

((++GEN)): paṉuvaleṉap potuppaṭak kūṟiyavataṉāṉ oṟṟaiyoṉṟovvāta camaya nūlkaḷ ellāvaṟṟiṟkum iḵtu otta tuṇiveṉpatu peṟṟām.

((++FIGURE)): ceytāratu tuṇivu paṉuvaṉmēl ēṟṟappaṭṭatu.(1)

((++GEN)):


022

Kuṟaḷ
tuṟantār perumai tuṇaikkūṟiṉ vaiyat
tiṟantārai yeṇṇikkoṇ ṭaṟṟu.

Parimēlaḻakar
((WFW))

((tuṟantār perumai tuṇaik kūṟiṉ))
iruvakaip paṟṟiṉaiyum viṭṭāratu perumaiyai ivvaḷavu* eṉṟu eṇṇāṟ kūṟi ~aṟiyaluṟiṉ, aḷavupaṭāmaiyāṉ
((vaiyattu iṟantārai eṇṇikkoṇṭu aṟṟu))
iv= ulakattup piṟantiṟantārai eṇṇi ittuṇaiyar eṉa aṟiyaluṟṟāṟ pōlum.

((++VIRI)): muṭiyātu* eṉpatām.

((++GRAM)): koṇṭāl eṉṉum viṉaiyeccam `koṇṭu*' eṉat tirintu niṉṟatu.(2)


023

Kuṟaḷ
irumai vakaiterin tīṇṭaṟam pūṇṭār
perumai piṟaṅkiṟ ṟulaku

Parimēlaḻakar
((WFW))

((irumai vakai terintu))
piṟappu vīṭeṉṉum iraṇṭaṉatu tuṉpaviṉpak kūṟupāṭukaḷai ārāyntaṟintu
((īṇṭu aṟam pūṇṭār perumai))
appiṟappaṟuttaṟku ippiṟappiṉkaṇ tuṟavaṟattaip pūṇṭāratu perumaiyē
((ulaku piṟaṅkiṟṟu))
ulakiṉkaṇ uyarntatu.

((++AUTHORITY)) & ((++FIGURE)):
"terimāṇṭamiḻmummait teṉṉam poruppaṉ"
{{pari-tiraṭṭu}}
eṉpuḻippōla `irumai' ~eṉṟatu īṇṭu eṇṇiṉkaṇ* ^niṉṟatu.

((++GRAM)): pirinilaiyēkāram vikārattāṟ ^tokkatu.

((++VIRI)): itaṉāl, tikiriyuruṭṭi ulaka muḻutu* āṇṭa aracar mutalāyiṉār perumai pirikkappaṭṭatu.

((++CODA)): ivai mūṉṟupāṭṭāṉum nīttār perumaiyē ellāpperumaiyiṉum mikkatu* eṉpatu kūṟappaṭṭatu. (3)


024

Kuṟaḷ
uraṉeṉṉun tōṭṭiyā ṉōraintuṅ kāppāṉ
varaṉeṉṉum vaippiṟkōr vittu.

Parimēlaḻakar
((WFW))

((uraṉ eṉṉum tōṭṭiyāṉ oraintum kāppāṉ))
tiṇmaiyeṉṉun tōṭṭiyāl poṟikaḷākiya yāṉaiyaintaṉaiyum tattam pulaṉkaṇmēṟ cellāmaṟ kāppāṉ
((varaṉ eṉṉum vaippiṟku or vittu))
ellānilattiṉum mikkateṉṟu collappaṭum vīṭṭunilattiṟku or vittām.

((++GRAM)): iḵtu* ēkatēcavuruvakam.

((++FIGURE)): tiṇmai īṇṭu aṟiviṉ mēṟṟu.

((++VIRI)): annilattiṟ ceṉṟu muḷaittaliṉ, `vittu*' eṉṟār. īṇṭup piṟantiṟantu varum makaṉallaṉ eṉpatām (4)


025

Kuṟaḷ
aintavittā ṉāṟṟa lakalvicumpu ḷārkōmā
ṉintiraṉē cāluṅ kari.

Parimēlaḻakar
((WFW))

((aintu avittāṉ āṟṟal))
pulaṉkaḷiṟ celkiṉṟa avāvu* aintaṉaiyum aṭakkiṉāṉatu valikku
((akal vicumpuḷār kōmāṉ intiraṉē cālum kari))
akaṉṟa vāṉattuḷḷār iṟaivaṉ ākiya intiraṉē amaiyuñ cāṉṟu.

((++VIRI)):

((++GRAM)): aintum eṉṉum muṟṟummaiyum āṟṟaṟku* eṉṉum nāṉkaṉurupum ceyyuḷvikārattāṟ ^tokkaṉa.

((++GEN)): tāṉ aintaviyātu cāpam eytiniṉṟu avittavaṉatu* āṟṟal uṇarttiṉāṉ ākaliṉ, `intiraṉē cāluṅ kari' ~eṉṟār. (5)


026

Kuṟaḷ
ceyaṟkariya ceyvār periyar ciṟiyar
ceyaṟkariya ceykalā tār

Parimēlaḻakar
((WFW))

((ceyaṟkariya ceyvār periyar))
otta piṟappiṉarāya makkaḷuḷ ceytaṟku* eḷiyavaṟṟaic ceyyātu ariyavaṟṟaic ceyvār periyar
((ceyaṟkariya ceykalātār ciṟiyar))
avveḷiyavaṟṟaic ceytu ariyavaṟṟaic ceyyamāṭṭātār ciṟiyar.

((++ENCYCL)): ceyaṟkeḷiyavāvaṉa maṉam vēṇṭiyavāṟē ataṉaip poṟivaḻikaḷāl pulaṉkaḷiṟ celuttalum, veḵkalum, vekuṭalum mutalāyiṉa.

((++ENCYCL)): ceyaṟkariyavāvaṉa iyamam niyamam mutalāya eṇvakai yōkavuṟuppukkaḷ.

((++AUTHORITY)):
nīriṟ palakāṉ mūḻkal
{{?? puṟapporuḷ veṇpāmālai, vākaittiṇai:14}}
mutalāya

((++AUTHORITY)):
"nāliru vaḻakkiṟ ṟāpatapakkam"
{{tolk. poruḷ, puṟattiṇaiyiyal, 16-6}}
eṉpārumuḷar;

((++VIRI)): avai niyamattuḷḷē aṭaṅkaliṉ nīttāratu perumaikku* ēlāmai ~aṟika. (6)


027

Kuṟaḷ
cuvaiyoḷi yūṟōcai nāṟṟameṉ ṟaintiṉ
vakaiterivāṉ kaṭṭē yulaku.

Parimēlaḻakar
((WFW))

((cuvai oḷi ūṟu ōcai nāṟṟam eṉṟa aintiṉ vakai))
cuvaiyum oḷiyum ūṟum ōcaiyum nāṟṟamum eṉṟu collappaṭṭa taṉmāttiraikaḷ aintaṉatu kūṟupāṭṭaiyum
((terivāṉkaṭṭē ulaku))
ārāyvāṉ aṟiviṉkaṇṇatē ulakam.

((++VIRI)):

((++ENCYCL)): avaṟṟiṉ kūṟupāṭāvaṉa pūtaṅkaṭku mutalākiya avaitām aintum, avaṟṟiṉkaṭ ^tōṉṟiya appūtaṅkaḷ aintum, avaṟṟiṉ kūṟākiya ñāṉēntiriyaṅkaḷ aintum, kaṉmēntiriyaṅkaḷaintum āka ~irupatum ām.

((++ENCYCL)): `vakaiterivāṉ kaṭṭu*' eṉa uṭampoṭu puṇarttataṉāl, terikiṉṟa puruṭaṉum, avaṉ ^teritaṟkaruvi ~ākiya māṉ akaṅkāra maṉaṅkaḷum, avaṟṟiṟku mutalākiya mūlappakutiyum peṟṟām.

((++ENCYCL)): tattuvam irupattaintaṉaiyun teritalāvatu, mūlappakuti oṉṟiṟ ^tōṉṟiyatu* aṉmaiyiṟ pakutiyē ~āvatallatu vikuti ~ākātu* eṉavum, ataṉkaṭṭōṉṟiya māṉum ataṉkaṭṭōṉṟiya akaṅkāramum ataṉkaṭṭōṉṟiya taṉmāttiraikaḷum ākiya ēḻum tattamakku mutal āyataṉai nōkka vikutiyātalum taṅkaṭṭōṉṟuvaṉavaṟṟai nōkkap pakutiyātalum uṭaiya ~eṉavum, avaṟṟiṉkaṭ ^tōṉṟiya maṉamum ñāṉēntiriyaṅkaḷum kaṉmēntiriyaṅkaḷum pūtaṅkaḷum ākiya patiṉāṟum taṅkaṭṭōṉṟuvaṉa ~iṉmaiyiṉ vikutiyē ~āvatallatu pakuti ~ākā ~eṉavum, puruṭaṉ tāṉ oṉṟiṟṟōṉṟāmaiyāṉum taṉkaṭ ^tōṉṟuvaṉa ~iṉmaiyāṉum iraṇṭumallaṉ eṉavum, cāṅkiyanūluḷ ōtiyavāṟṟāṉ ārāytal.

((++GEN)): ivvirupattaintum allatu ulakeṉap piṟitoṉṟillai ~eṉa ulakiṉatu* uṇmai ~aṟitaliṉ, avaṉaṟiviṉkaṇṇatu* āyiṟṟu.

((++CODA)): ivai nāṉkupāṭṭāṉum perumaikkētu aintavittalum yōkappayiṟciyum tattuva ~uṇarvum eṉpatu kūṟappaṭṭatu. (7)


028

Kuṟaḷ
niṟaimoḻi māntar perumai nilattu
maṟaimoḻi kāṭṭi viṭum.

Parimēlaḻakar
((WFW))

((niṟaimoḻi māntar perumai))
niṟainta moḻiyiṉaiyuṭaiya tuṟantāratu perumaiyai
((nilattu maṟaimoḻi kāṭṭiviṭum))
nilavulakattiṉkaṇ avar āṇaiyākac colliya mantiraṅkaḷē kaṇkūṭākak kāṭṭum.

((++VIRI)): `niṟaimoḻi' ~eṉpatu aruḷikkūṟiṉum vekuṇṭu kūṟiṉum avvap payaṉkaḷaip payantē viṭum moḻi.

((++LEX)): kāṭṭutal payaṉāṉ uṇarttutal.

((++GEN)): (8)


029

Kuṟaḷ
kuṇameṉṉuṅ kuṉṟēṟi niṉṟār vekuḷi
kaṇamēyuṅ kātta laritu.

Parimēlaḻakar
((WFW))

((kuṇam eṉṉum kuṉṟu ēṟi niṉṟār vekuḷi))
tuṟavu meyyuṇarvu avāviṉmai mutaliya naṟkuṇaṅkaḷ ākiya kuṉṟiṉ muṭiviṉkaṇiṉṟa muṉivaratu vekuḷi
((kaṇamēyum kāttal aritu))
tāṉuḷḷavaḷavu kaṇamē ~āyiṉum, vekuḷappaṭṭārāṟ ^taṭuttal aritu.

((++VIRI)):

((++GRAM)): caliyāmaiyum perumaiyum paṟṟik kuṇaṅkaḷaik kuṉṟāka ~uruvakañ ceytār.

((++GRAM)): kuṇam cātiyorumai.

((++GEN)): anātiyāy varukiṉṟavāṟupaṟṟi orōvaḻi vekuḷi tōṉṟiyapoḻutē ataṉai meyyuṇarvu aḻikkumākaliṉ `kaṇamēyum' eṉṟum, niṟaimoḻi māntar ākaliṉ `kāttalaritu*' eṉṟuṅ kūṟiṉār.

((++CODA)): ivai ~iraṇṭupāṭṭāṉum avarāṇai kūṟappaṭṭatu.(9)


030

Kuṟaḷ
antaṇa reṉpō raṟavōrmaṟ ṟevvuyirkkuñ
centaṇmai pūṇṭoḻuka lāṉ.

Parimēlaḻakar
((WFW))

((ev= uyirkkum cen taṇmai pūṇṭu oḻukalāṉ))
ellā ~uyirkaḷ% mēlum cevviya taṇ= aḷiyaip pūṇṭu* oḻukalāṉ
((antaṇar eṉpōr aṟavōr))
antaṇar eṉṟu collappaṭuvār tuṟavaṟattil* ^niṉṟavar.

((++VIRI)):

((++LEX)): pūṇutal viratam ākak kōṭal. antaṇar eṉpatu aḻakiya taṭpattiṉai ~uṭaiyār eṉa ētuppeyar ākaliṉ, aḵtu av= aruḷ uṭaiyār mēl aṉṟic cellātu* eṉpatu karuttu.

((++GEN)): avvāṟu* āṇaiyuṭaiyar āyiṉum uyirkaṇmāṭṭu* aruḷuṭaiyar eṉpatu itaṉāṟ kūṟappaṭṭatu. (10)


((atikāram 4: aṟaṉvaliyuṟuttal))

{{INTRO_CHAPTER 04}}

((++VIRI)):

(urai) [aḵtāvatu, ammuṉivarāṉ uṇarttappaṭṭa ammūṉṟaṉuḷ ēṉaipporuḷum iṉpamum pōlātu, aṟaṉ, immai maṟumai vīṭu* eṉṉum mūṉṟaṉaiyum payattalāṉ, avaṟṟiṉ valiyuṭaittu* eṉpatu kūṟutal. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum.

((++AUTHORITY)):
"ciṟappuṭai marapiṟ poruḷum iṉpamum*
maṟantu vaḻippaṭūun tōṟṟam pōla"
{{puṟanāṉūṟu-31}}
eṉṟār piṟarum.


031

Kuṟaḷ
ciṟappīṉuñ celvamu mīṉu maṟattiṉūuṅ
kākka mevaṉō vuyirkku.

Parimēlaḻakar
((WFW))

((ciṟappu īṉum))
vīṭupēṟṟaiyun tarum
((celvamum īṉum))
tuṟakkam mutaliya celvattaiyun tarum
((uyirkku aṟattiṉ ūṅku ākkam evaṉ))
ātalāl uyirkaṭku aṟattiṉ mikka ākkam yātu?

((++VIRI)):

(urai) ellāppēṟṟiṉuñ ciṟantamaiyiṉ, vīṭu `ciṟappu*' eṉappaṭṭatu. ākkantaruvataṉai `ākkam' eṉṟār: ākkam - mēṉmēluyartal. īṇṭu* uyir eṉṟatu makkaḷuyirai, ciṟappuñ celvamum eytutaṟkuriyatu atuvēyākaliṉ. itaṉāl aṟattiṉmikka ~uṟuti illai ~eṉpatu kūṟappaṭṭatu.(1)


032

Kuṟaḷ
aṟattiṉūuṅ kākkamu millai yataṉai
maṟattali ṉūṅkillai kēṭu.

Parimēlaḻakar
((WFW))

((aṟattiṉ ūṅku ākkamum illai))
oruvaṉukku aṟañceytaliṉ mēṟpaṭṭa ākkamumillai
((ataṉai maṟattaliṉ ūṅku kēṭu illai))
ataṉai mayakkattāṉ maṟattaliṉ mēṟpaṭṭa kēṭum illai.

((++VIRI)):

(urai) `aṟattiṉūuṅ kākkamumillai'yeṉa mēṟcolliyataṉaiyē aṉuvatittār, ataṉāṟ kēṭuvarutal kūṟataṟpayaṉōkki. itaṉāl atu ceyyāvaḻik kēṭuvarutal kūṟappaṭṭatu.(2)


033

Kuṟaḷ
ollum vakaiyā ṉaṟaviṉai yōvātē
cellumvā yellāñ ceyal.

Parimēlaḻakar
((WFW))

((ollum vakaiyāṉ))
tattamakkiyalun tiṟattāṉ
((aṟaviṉai ovātē cellum vāy ellām ceyal))
aṟamākiya nalviṉaiyai oḻiyātē aḵtu* eytum iṭattāṉ ellāñ ceyka.

((++VIRI)):

(urai) iyaluntiṟamāvatu illaṟam poruḷaḷaviṟkēṟpavum, tuṟavaṟam yākkainilaik kēṟpavuñ ceytal. ovāmai-iṭaiviṭāmai. eytumiṭamāvaṉa maṉam vākkuk kāya meṉapaṉa. avaṟṟāṟ ceyyumaṟaṅkaḷāvaṉa, muṟaiyē, naṟcintaiyum naṟ collum naṟceyalu meṉavivai. itaṉāṉ aṟañceyyumāṟu kūṟappaṭṭatu.(3)


034

Kuṟaḷ
maṉattukkaṇ mācila ṉāta laṉaittaṟa
ṉākula nīra piṟa.

Parimēlaḻakar
((WFW))

((maṉattukkaṇ mācu ilaṉ ātal))
avvāṟṟāṉ aṟañceyvāṉ taṉ maṉattiṉkaṭ kuṟṟamuṭaiyaṉallaṉāka
((aṉaittu aṟaṉ))
avvaḷavē aṟamāvatu
((piṟa ākula nīra))
aḵtoḻinta collum vēṭamum aṟam eṉappaṭā, āravāra nīrmaiya.

((++VIRI)):

(urai) `kuṟṟam' tīyaṉa cintittal. piṟaraṟitalvēṇṭic ceykiṉṟaṉa vākaliṉ,`ākula nīra' ~eṉṟār. maṉattu mācuṭaiyaṉ āya vaḻi ataṉ vaḻiya ~ākiya moḻi meykaḷāṟ ceyvaṉa payaṉila ~eṉpatūum peṟappaṭṭatu. (4)


035

Kuṟaḷ
aḻukkā ṟavāvekuḷi yiṉṉāccoṉ ṉāṉku
miḻukkā viyaṉṟa taṟam.

Parimēlaḻakar
((WFW))

((aḻukkāṟu))
piṟarākkam poṟāmaiyum
((avā))
pulaṉkaṇmēṟ celkiṉṟa avāvum
((vekuḷi))
avai ~ētuvākap piṟarpāl varum vekuḷiyum
((iṉṉāccol))
atupaṟṟi varuṅ kaṭuñcollum ākiya
((nāṉkum iḻukkā iyaṉṟatu aṟam))
innāṉkiṉaiyuṅ kaṭintu iṭaiyaṟātu naṭantatu aṟamāvatu.

((++VIRI)):

(urai) itaṉāṉ ivaṟṟōṭu viravi ~iyaṉṟatu aṟameṉappaṭātu* eṉpatūuṅ koḷka.

((++CODA)): ivai ~iraṇṭupāṭṭāṉum aṟattiṉatiyalpu kūṟappaṭṭatu. (5)


036

Kuṟaḷ
aṉṟaṟivā meṉṉā taṟañceyka maṟṟatu
poṉṟuṅkāṟ poṉṟāt tuṇai.

Parimēlaḻakar
((WFW))

((aṉṟu aṟivām eṉṉātu aṟam ceyka))
yām itupoḻutu* iḷaiyamākaliṉ iṟakkuñāṉṟu ceytumeṉak karutātu aṟattiṉai nāṭōṟuñ ceyka
((atu poṉṟuṅkāl poṉṟāt tuṇai))
avvāṟu ceyta ~aṟam ivvuṭampiṉiṉṟum uyirpōṅkālattu ataṟku aḻivillāta tuṇaiyām.

((++VIRI)):

(urai) `maṟṟu*' eṉpatu acainilai. `poṉṟāt tuṇai' ~eṉṟār, ceyta vuṭampaḻiyavum uyirōṭoṉṟi ēṉaiyuṭampiṉuñ cēṟaliṉ. itaṉāl ivviyalpiṟṟāya aṟattiṉai nilaiyāta yākkai nilaiyiṉa poḻutē ceykaveṉpatu kūṟappaṭṭatu.(6)


037

Kuṟaḷ
aṟattā ṟituveṉa vēṇṭā civikai
poṟuttāṉō ṭūrntā ṉiṭai.

Parimēlaḻakar
((WFW))

((aṟattu āṟu itu eṉa vēṇṭā))
aṟattiṉ payaṉ ituveṉṟu yām ākamavaḷavaiyāṉ uṇarttalvēṇṭā
((civikai poṟuttāṉōṭu ūrntāṉ iṭai))
civikaiyaik kāvuvāṉōṭu celuttuvāṉiṭaik kāṭciyaḷavai taṉṉāṉē uṇarappaṭum.

((++VIRI)):

(urai) payaṉai `āṟu*' eṉṟār, piṉṉatu* ākaliṉ. `eṉa' ~eṉṉumeccattāṟ collākiya vākamavaḷavaiyum, `poṟuttāṉō ṭūrttāṉiṭai'yeṉṟataṉāṟ kāṭciyaḷavaiyum peṟṟām. uṇarappaṭum eṉpatu colleccam. itaṉāṟ `poṉṟāt tuṇai' yātal teḷivikkappaṭṭatu.(7)


038

Kuṟaḷ
vīḻnāḷ paṭāamai naṉṟāṟṟi ṉaḵtoruvaṉ
vāḻnāḷ vaḻiyaṭaikkuṅ kal.

Parimēlaḻakar
((WFW))

((vīḻ nāḷ paṭāmai naṉṟu āṟṟiṉ))
ceyyātu kaḻiyum nāḷ uḷavākāmal oruvaṉ aṟattaic ceyyumāyiṉ
((aḵtu oruvaṉ vāḻnāḷ vaḻi aṭaikkum kal))
acceyal avaṉ yākkaiyōṭu kūṭunāḷ varum vaḻiyai vārāmal aṭaikkuṅ kal= ām.

((++VIRI)): aivakaik kuṟṟattāṉ varum iruvakai viṉaiyum uḷḷatuṇaiyum, uyir yākkaiyōṭuṅ kūṭiniṉṟu avviṉaikaḷatu* iruvakaip payaṉaiyum nukarumākalāṉ, annāṇ muḻuvatum `vāḻnāḷ' eṉappaṭṭatu. kuṟṟaṅkaḷ aintu* āvaṉa aviccai, akaṅkāram, avā, viḻaivu, veṟuppu* eṉpaṉa;

((++SANSK)): ivaṟṟai vaṭanūlār pañcakkilēcam eṉpar.

((++VIRI)): viṉai ~iraṇṭu* āvaṉa nalviṉai, tīviṉai ~eṉpaṉa. payaṉ iraṇṭu* āvaṉa iṉpan tuṉpam eṉpaṉa. itaṉāṉ aṟam, vīṭu payakkum eṉpatu kūṟappaṭṭatu.(8)


039

Kuṟaḷ
aṟantāṉ varuvatē yiṉpamaṟ ṟellām
puṟatta pukaḻu mila.

Parimēlaḻakar
((WFW))

((aṟattāṉ varuvatē iṉpam))
illaṟattōṭu porunti varuvatē iṉpam āvatu
((maṟṟa ellām puṟatta))
ataṉōṭu poruntātu varuvaṉa ~ellām iṉpam āyiṉun tuṉpattiṉ iṭatta
((pukaḻum ila))
atuvēyum aṉṟi+ pukaḻum uṭaiyavalla.

((++GRAM)): āṉurupu īṇṭu* uṭaṉikaḻccikkaṇ vantatu,

((++AUTHORITY)): "tūṅku kaiyāṉ ōṅku naṭaiya" {{puṟanāṉūṟu-22}} eṉpuḻip pōla.

((++VIRI)): `iṉpam' kāmanukarcci; aḵtāmāṟu ((NOTE: "īṇṭu* iṉpam eṉṟatu orukālattu* oru poruḷāṉ aimpulaṉ* ^nukartaṟ ciṟappuṭaiyatu* āya kāmaviṉpattiṉai)) kāmattuppāliṉ mutaṟkaṭ collutum. iṉpattiṟ puṟam eṉavē tuṉpam āyiṟṟu. pāvattāṉ varum piṟaṉil viḻaivu mutalāyiṉa akkaṇattuḷ iṉpamāyt tōṉṟumāyiṉum piṉ ^tuṉpamāy viḷaitaliṉ, `puṟatta' ~eṉṟār. aṟattōṭu vārātaṉa pukaḻumila ~eṉavē, varuvatu pukaḻuṭaittu* eṉpatu peṟṟām. itaṉāl aṟañceyvārē immaiyiṉpamum pukaḻum eytuvar eṉpatu kūṟappaṭṭatu.(9)


040

Kuṟaḷ
ceyaṟpāla tōru maṟaṉē yoruvaṟ
kuyaṟpāla tōrum paḻi.

Parimēlaḻakar
((WFW))

((oruvaṟkuc ceyaṟpālatu aṟaṉē))
oruvaṉukkuc ceytaṟpāṉmaiyatu nalviṉaiyē
((uyaṟpālatu paḻiyē))
oḻitaṟpāṉmaiyatu tīviṉaiyē.

((++VIRI)):

(urai) `ōrum' eṉpaṉa ~iraṇṭum acainilai. tēṟṟēkāram piṉṉuṅ kūṭṭappaṭṭatu. paḻikkappaṭuvataṉaip `paḻi' ~eṉṟār, itaṉāṟ ceyvatum oḻivatum niyamikkappaṭṭaṉa. (10) ((pāyīraviyal muṟṟiṟṟu.))


((1-2: illaṟaviyal))


((atikāram 5: ilvāḻkkai))

{{INTRO_CHAPTER 05}}

(urai) [aḵtāvatu illāḷōṭu kūṭivāḻtaliṉatu ciṟappu. iṉṉilai aṟañceṟtaṟkuriya iruvakainilaiyuḷ mutalātaliṉ, iḵtaṟaṉvaliyuṟuttaliṉpiṉ vaikkappaṭṭatu.]


041

Kuṟaḷ
ilvāḻvā ṉeṉpā ṉiyalpuṭaiya mūvarkku
nallāṟṟi ṉiṉṟa tuṇai.

Parimēlaḻakar
((WFW))

((ilvāḻvāṉ eṉpāṉ))
illaṟattōṭu kūṭivāḻvāṉ eṉṟu collappaṭuvāṉ
((iyalpu uṭaiya mūvarkkum nallāṟṟiṉ niṉṟa tuṇai))
aṟaviyalpiṉaiyuṭaiya ēṉai mūvarkkum avar cellum nalloḻukka neṟikkaṇ nilaipeṟṟa tuṇaiyām.

((++FIGURE)): `il=' eṉpatu ākupeyar.

((++GRAM)): `eṉpāṉ' eṉac ceyappaṭuporuḷ viṉaimutal pōlak kūṟappaṭṭatu.

((++VIRI)): ēṉai mūvarāvār,

((++SANSK)): ācāriyaṉiṭattiṉiṉṟōtutalum virataṅkāttalum ākiya piramacariya ~oḻukkattāṉum,

((++VIRI)): illaiviṭṭu vaṉattiṉkaṭ ṭīyoṭuceṉṟu maṉaiyāḷ vaḻipaṭat tavañceyyumoḻukkattāṉum,

((++SANSK)): muṟṟat tuṟanta yōkavoḻukkattāṉum

((++VIRI)): eṉa ivar; ivaruḷ muṉṉaiyiruvaraiyum piṟarmata mēṟkoṇṭu kūṟiṉār. ivar, ivvoḻukka neṟikaḷai muṭiyaccellumaḷavum accelaviṟkup paci nōy kuḷir mutaliyavaṟṟāṉ iṭaiyūṟu vārāmal uṇṭiyum maruntum uṟaiyuḷum mutaliya ~utavi avvava neṟikaḷiṉ vaḻuvāmaṟ celuttutalāṉ, `nallāṟṟiṉiṉṟa tuṇai' ~eṉṟār.(1)


042

Kuṟaḷ
tuṟantārkkun tuvvā tavarkku miṟantārkku
milvāḻvā ṉeṉpāṉ ṟuṇai.

Parimēlaḻakar
((WFW))

((tuṟantārkkum))
kaḷaikaṇāṉavarāṟ ^tuṟakkap paṭṭārkkum
((tuvvātavarkkum))
nalkūrntārkkum
((iṟantārkkum))
oruvarumiṉṟit taṉpāl vantu* iṟantārkkum
((ilvāḻvāṉ eṉpāṉ tuṇai))
ilvāḻvāṉ eṉṟu collappaṭuvāṉ tuṇai.

((++VIRI)):

(urai) tuṟantārkkup pāvamoḻiya avar kaḷaikaṇāyniṉṟu vēṇṭuvaṉa ceytalāṉum, tuvvātavarkku-uṇavu mutaliya koṭuttalāṉum, iṟantārkku nīrkkaṭaṉ mutaliya ceytu nallulakiṉkaṭ celuttalāṉum `tuṇai' ~eṉṟār.

((++CODA)): ivai yiraṇṭu paṭṭāṉum iṉṉilai ellāvupakārattiṟkum urittātal kūṟappaṭṭatu. (2)


043

Kuṟaḷ
teṉpulattār teyvam viruntokka ṟāṉeṉṟāṅ
kaimpulattā ṟōmpa ṟalai.

Parimēlaḻakar
((WFW))

((teṉpulattār teyvam viruntu okkal tāṉ eṉṟa))
pitirar tēvar viruntiṉar cuṟṟattār tāṉ eṉṟu collappaṭṭa
((aimpulattu āṟu ōmpal talai))
aintiṭattuñ ceyyum aṟaneṟiyai vaḻuvāmaṟ ceytal ilvāḻvāṉukkuc ciṟappuṭaiya aṟam ām.

((++LEX_ENCYCL)): pitirarāvār paṭaippukkālattu ayaṉāṟ paṭaikkappaṭṭatōr kaṭavuṭcāti; avarkkiṭam teṉṟicaiyātaliṉ, `teṉpulattār' eṉṟār.

((++GRAM)): `teyvam' eṉṟatu cātiyorumai.

((++LEX)): `viruntu*' eṉpatu putumai;

((++FIGURE)): aḵtu īṇṭu* ākupeyar āyp putiyarāy vantār mēṉiṉṟatu;

((++VIRI)): avar iruvakaiyar, paṇṭaṟivuṇmaiyiṟ kuṟittu vantārum, aḵtiṉmaiyiṟ kuṟiyātu vantārum eṉa.

((++LEX)): okkal -- cuṟṟattār

((++VIRI)): ellāvaṟaṅkaḷum tāṉuḷaṉāy niṉṟu ceyyavēṇṭutaliṉ, taṉṉaiyōmpalum aṟaṉāyiṟṟu

((++GRAM)): eṉṟa ~eṉpatu vikāramāyiṟṟu. `āṅku' acai.

((++VIRI)): aivakaiyum aṟañceytaṟkiṭaṉākaliṉ `aimpulam' eṉṟār. aracaṉukku iṟaipporuḷ āṟil oṉṟāyiṟṟu, iv= aimpulattiṟkum aintu kūṟu vēṇṭutalāṉ eṉpatu* aṟika.(3)


044

Kuṟaḷ
paḻiyañcip pāttū ṇūṭaittāyiṉ vāḻkkai
vaḻiyeñca leññāṉṟu mil.

Parimēlaḻakar
((WFW))

((paḻi añcip pāttu ūṇ vāḻkkai uṭaittāyiṉ))
poruḷ ceyyuṅkāl pāvattai yañci yīṭṭi, apporuḷai iyalpuṭaiya mūvar mutalāyiṉārkkum teṉpulattār mutaliya nālvarkkum pakuttut tāṉuṇṭalai oruvaṉ il vāḻkkai uṭaittāyiṉ
((vaḻi eññāṉṟum eñcal il))
avaṉ vaḻi ulakattu* eññāṉṟum niṟṟal allatu iṟattal illai.

((++VIRI)):

(urai) pāvattāṉ vanta piṟaṉporuḷaip pakuttuṇṇiṉ, aṟam poruḷuṭaiyārmēlum pāvan taṉmēlumāy niṉṟu vaḻiyeñcumākaliṉ, `paḻiyañci'yeṉṟār.

((++FIGURE)): vāḻvāṉatu* uṭaimai vāḻkkaimēl ēṟṟappaṭṭatu.(4)


045

Kuṟaḷ
aṉpu maṟaṉu muṭaittāyi ṉilvāḻkkai
paṇpum payaṉu matu.

Parimēlaḻakar
((WFW))

((ilvāḻkkai aṉpum aṟaṉum uṭaittāyiṉ))
oruva ṉilvāḻkkai taṉ ṟuṇaivimēṟ ceyyattakum aṉpiṉaiyum, piṟarkkup pakuttuṇṭalākiya aṟattiṉaiyumuṭaittāyiṉ
((atu paṇpum payaṉum))
avvuṭaimai ataṟkup paṇpum payaṉumām.

((++VIRI)):

(urai) niraṉiṟai. illāṭkuṅ kaṇavaṟkum neñcoṉṟākāvaḻi illaṟaṅ kaṭaipōkāmaiyiṉ, aṉpuṭaimai paṇpāyiṟṟu, aṟaṉuṭaimai payaṉāyiṟṟu.

((++CODA)): ivai mūṉṟu pāṭṭāṉum iṉṉilaiyiṉiṉṟāṉ aṟañceyyumāṟu kūṟappaṭṭatu. (5)


046

Kuṟaḷ
aṟattāṟṟi ṉilvāḻkkai yāṟṟiṟ puṟattāṟṟiṟ
pōoyp peṟuva tevaṉ

Parimēlaḻakar
((WFW))

((ilvāḻkkai aṟattāṟṟiṉ āṟṟiṉ))
oruvaṉ ilvāḻkkaiyai aṟattiṉ vaḻiyē celuttuvaṉāyiṉ
((puṟattāṟṟil pōoyp peṟuvatu evaṉ))
avaṉ ataṟkup puṟamākiya neṟiyiṟpōyp peṟum payaṉ yātu?

((++VIRI)):

(urai) `aṟattāṟeṉpatu' paḻiyañcip pakuttuṇṭalum, aṉpuṭaimaiyumeṉa mēṟcolliya āṟu. `puṟattāṟu' illaiviṭṭu vaṉattuc cellu nilai. annilaiyiṉ itu payaṉuṭaitteṉpār, `pōoyppeṟuvatevaṉ' eṉṟār.(6)


047

Kuṟaḷ
iyalpiṉā ṉilvāḻkkai vāḻpava ṉeṉpāṉ
muyalvāru ḷellān talai.

Parimēlaḻakar
((WFW))

((ilvāḻkkai iyalpiṉāṉ vāḻpavaṉ eṉpāṉ))
ilvāḻkkaikkaṇiṉṟu ataṟkuriya iyalpōṭu kūṭi vāḻpavaṉeṉṟu collappaṭuvāṉ
((muyalvāruḷ ellām talai))
pulaṉkaḷai viṭa muyalvār ellāruḷḷum mikkavaṉ.

((++VIRI)):

(urai) muṟṟattuṟantavarviṭṭamaiyiṉ,`muyalvār' eṉṟatu mūṉṟānilaiyiṉiṉṟārai, annilaitāṉ palavakaippaṭutaliṉ `ellāruḷḷum' eṉavuṅ, muyalātuvaittup payaṉeytutaliṉ `talai' ~eṉavuṅ kūṟiṉār.(7)


048

Kuṟaḷ
āṟṟi ṉoḻukki yaṟaṉiḻukkā vilvāḻkkai
nōṟpāri ṉōṉmai yuṭaittu.

Parimēlaḻakar
((WFW))

((āṟṟiṉ oḻukki aṟaṉ iḻukkā ilvāḻkkai))
tavañ ceyvāraiyun tattaneṟiyiṉkaṇ oḻukap paṇṇit tāṉun taṉ= aṟattiṟ ^tavaṟāta ilvāḻkkai
((nōṟpāriṉ nōṉmai uṭaittu))
at tavañ ceyvār nilaiyiṉum poṟai ~uṭaittu.

((++VIRI)): paci mutaliya viṭaiyūṟu nīkkaliṉ, `āṟṟiṉ oḻukki' ~eṉṟār.

((++GRAM)): `nōṟpār' eṉpatu ākupeyar.

((++VIRI)): nōṟpār nilaikku avar tammai ~uṟṟa nōy allatu ilvāḻvār nilaipōṟ piṟarai ~uṟṟa nōyum poṟuttal iṉmaiyiṉ, `nōṟpāriṉ* ^nōṉmai ~uṭaittu*' eṉṟār.(8)


049

Kuṟaḷ
aṟaṉeṉap paṭṭatē yilvāḻkkai yaḵtum
piṟaṉpaḻippa tillāyi ṉaṉṟu.

Parimēlaḻakar
((WFW))

((aṟaṉ eṉappaṭṭatu ilvāḻkkaiyē))
iruvakaiyaṟattiṉum nūlkaḷāṉ aṟaṉeṉṟu ciṟappittuc collappaṭṭatu ilvāḻkkaiyē
((aḵtum piṟaṉ paḻippatu illāyiṉ naṉṟu))
ēṉait tuṟavaṟamōveṉiṉ, atuvum piṟaṉāṟ paḻikkap paṭuvatillaiyāyiṉ, avvilvāḻkkaiyōṭu orutaṉmaittāka naṉṟu.

((++GRAM)): ēkāram pirinilaikkaṇ vantatu;

((++FIGURE)): itaṉāṟ pirikkappaṭṭatu tuṟavaṟamākaliṉ, `aḵtu' eṉṉuñ cuṭṭuppeyar ataṉ mēl* ^niṉṟatu.

((++GLOSS)): `piṟaṉpaḻippatu*' eṉṟatu kūṭāvoḻukkattai.

((++VIRI)): tuṟavaṟam, maṉattaiyumpoṟikaḷaiyum oṟuttaṭakkavalla arumaiyuṭaittāya vaḻiyē, avaṟṟai yoṟukka vēṇṭātu aimpulaviṉpiṅkaḷārat tuykkum eṇmaiyuṭaiya ilvāḻkkaiyōṭu aṟameṉa oruṅkeṇṇappaṭuvatu* eṉṟavāṟāyiṟṟu.

((++CODA)): ivai nāṉku pāṭṭāṉum iṉṉilaiyē payaṉuṭaittu* eṉa itaṉ ciṟappuk kūṟappaṭṭatu. (9)


050

Kuṟaḷ
vaiyattuḷ vāḻvāṅku vāḻpavaṉ vāṉuṟaiyun
teyvattuḷ vaikkap paṭum.

Parimēlaḻakar
((WFW))

((vāḻvāṅku vaiyattuḷ vāḻpavaṉ))
illaṟattōṭu kūṭi vāḻumiyalpiṉāl vaiyattiṉkaṇ vāḻpavaṉ
((vāṉ uṟaiyum teyvattuḷ vaikkappaṭum))
vaiyattāṉē ~eṉiṉum vāṉiṉkaṇ uṟaiyun tēvaruḷ oruvaṉāka vaittu naṉku matikkappaṭum.

((++VIRI)):

(urai) piṉ ^tēvaṉāy av= aṟappayaṉ* ^nukartal orutalaiyākaliṉ, `teyvattuḷ vaikkappaṭum' eṉṟār. itaṉāṉ iṉṉilaiyatu maṟumaippayaṉ kūṟappaṭṭatu. immaippayaṉ pukaḻ; ataṉai ~iṟutikkaṭ ((ati.24 pukaḻ)) kūṟupa.(10)


((atikāram 6: vāḻkkaittuṇainalam))

{{INTRO_CHAPTER 06}}

(urai) [aḵtāvatu, avvilvāḻkkaikkut tuṇaiyākiya illāḷatu naṉmai. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum]


051

Kuṟaḷ
maṉaittakka māṇpuṭaiya ḷākittaṟ koṇṭāṉ
vaḷattakkāḷ vāḻkkait tuṇai.

Parimēlaḻakar
((WFW))

((maṉait takka māṇpu uṭaiyaḷākit taṟkoṇṭāṉ vaḷattakkāḷ))
maṉaiyaṟattiṟkkut takka naṟkuṇa naṟceykaikaḷai ~uṭaiyaḷāyt taṉṉaik koṇṭavaṉatu varuvāykkut takka vāḻkkaiyaiyuṭaiyāḷ
((vāḻkkaittuṇai))
ataṟkuttuṇai.

((++VIRI)):

(urai) naṟkuṇaṅkaḷāvaṉa tuṟantārppēṇalum, viruntayartalum, vaṟiyār māṭṭaruḷuṭaimaiyum mutalāyiṉa. naṟceykaikaḷāvaṉa vāḻkkaikku vēṇṭum poruḷkaḷ aṟintu kaṭaippiṭittalum, aṭṭiṟṟoḻilvaṉmaiyum, oppuravu ceytalum mutalāyiṉa. varuvāykkuttakka vāḻkkaiyāvatu mutalaiyaṟintu ataṟkiyaiya aḻittal. itaṉāṉ ivviraṇṭu naṉmaiyuñ ciṟantaṉaveṉpatu kūṟappaṭṭatu.(1)


052

Kuṟaḷ
maṉaimāṭci yillāḷka ṇillāyiṉ vāḻkkai
yeṉaimāṭcit tāyiṉu mil.

Parimēlaḻakar
((WFW))

((maṉaimāṭci illāḷkaṇ illāyiṉ))
maṉaiyaṟattiṟkut takka naṟkuṇa naṟceykaikaḷ oruvaṉillāḷiṭat tillaiyāyiṉ
((vāḻkkai eṉaimāṭcittu* āyiṉum il))
av= ilvāḻkkai celvattāṉettuṇai māṭcimai ~uṭaittāyiṉum aḵtuṭaittaṉṟu.

((++VIRI)):

(urai) illaiyeṉṟār, payaṉpaṭāmai#āyiṉ.(2)


053

Kuṟaḷ
illate ṉillavaṇ māṇpāṉā luḷḷate
ṉillavaṇ māṇāk kaṭai.

Parimēlaḻakar
((WFW))

((illavaḷ māṇpu āṉāl illatu eṉ))
oruvaṉukku illāḷ naṟkuṇa naṟceykaiyaḷāyiṉakkāl illātati yātu?
((illavaḷ māṇākkaṭai uḷḷatu eṉ))
avaḷ aṉṉaḷallākkāl uḷḷatiyātu?

((++FIGURE)): māṇpu* eṉak kuṇattiṉpeyar kuṇi mēṉiṉṟatu.

((++CODA)): ivaiyiraṇṭupāṭṭāṉum ilvāḻkkaikku vēṇṭuvatu illāḷatu māṭciyē piṟavalla ~eṉpatu kūṟappaṭṭatu.(3)


054

Kuṟaḷ
peṇṇiṟ peruntakka yāvuḷa kaṟpeṉṉun
tiṇmaiyuṇ ṭākap peṟiṉ.

Parimēlaḻakar
((WFW))

((peṇṇiṉ peruntakka yā uḷa))
oruvaṉeytum poruḷkaḷuḷ illāḷiṉ mēmpaṭṭa poruḷkaḷ yāvai ~uḷa
((kaṟpu eṉṉum tiṇmai uṇṭākap peṟiṉ))
avaṇmāṭṭuk kaṟpeṉṉuṅ kalaṅkā nilaimai ~uṇṭākappeṟiṉ?

((++VIRI)):

(urai) kaṟpuṭaiyāḷpōla aṟamutaliya mūṉṟaṟkum ētuvāvaṉa piṟaviṉmaiyiṉ, `yāvuḷa' ~eṉṟār.

((++CODA)): itaṉāl kaṟpunalattu ciṟappuk kūṟappaṭṭatu.(4)


055

Kuṟaḷ
teyvan toḻāaḷ koḻunaṟ ṟoḻuteḻuvāḷ
peyyeṉap peyyu maḻai.

Parimēlaḻakar
((WFW))

((teyvam toḻāaḷ koḻunaṟṟoḻutu eḻuvāḷ pey eṉa))
piṟa teyvan toḻātu taṉ ^teyvam ākiya koḻunaṉait toḻāniṉṟu tuyileḻuvāḷ pey= eṉṟu colla
((maḻai peyyum))
maḻai peyyum.

((++VIRI)):

(urai) teyvan toḻutaṟku maṉanteḷivatu tuyileḻuṅkālattu* ākaliṉ,`toḻuteḻuvāḷ' eṉṟār. `toḻāniṉṟu*' eṉpatu `toḻutu*' eṉat tirintuniṉṟatu. teyvantāṉ ēval ceyyumeṉpatām. itaṉāl kaṟpuṭaiyavaḷatu* āṟṟal kūṟappaṭṭatu.(5)


056

Kuṟaḷ
taṟkāttut taṟkoṇṭāṟ pēṇit takaicāṉṟa
coṟkāttuc cōrvilāḷ peṇ.

Parimēlaḻakar
((WFW))

((taṟkāttut taṟkoṇṭāṉ pēṇi))
kaṟpiṉiṉṟum vaḻuvāmaṟ ^taṉṉaik kāttut taṉṉaikkoṇṭavaṉaiyum uṇṭi mutaliyavaṟṟāṟ pēṇi
((takaicāṉṟa col kāttu))
iruvar māṭṭum naṉmaiyamainta pukaḻ nīṅkāmaṟ kāttu,
((cōrvu ilāḷ peṇ))
mēṟcolliya naṟkuṇa naṟceykaikaḷiṉuṅ kaṭaippiṭiyuṭaiyāḷē peṇṇāvāḷ.

((++VIRI)):

(urai) taṉmāṭṭup pukaḻāvatu vāḻumūr kaṟpāṟ ^taṉṉaip pukaḻvatu. cōrvu - maṟavi.

((++CODA)): itaṉāl taṟpukaḻtaṟciṟappuk kūṟappaṭṭatu.(6)


057

Kuṟaḷ
ciṟaikākkuṅ kāppevaṉ ceyyu makaḷir
niṟaikākkuṅ kāppē talai.

Parimēlaḻakar
((WFW))

((makaḷir ciṟai kākkum kāppu evaṉ ceyyum))
makaḷirait talaivar ciṟaiyāṟ kākkuṅ kāval eṉṉapayaṉaic ceyyum?
((niṟai kākkum kāppē talai))
avar tamatu niṟaiyāṟkākkuṅ kāvalē talaiyāya kāval.

((++VIRI)):

(urai) `ciṟai'matilum, vāyilkāvalum mutalāyiṉa. `niṟai' neñcaik kaṟpuneṟiyiṉ* ^niṟuttal. kāvaliraṇṭilum niṟaikkāvalil vaḻi ēṉaic ciṟaikkāvalāṟ payaṉillaiyeṉpār,` niṟaikkākkuṅkāppē talai' ~eṉṟār.

((++GRAM)): ēkāram pirinilaikkaṇ vantatu.

((++CODA)): itaṉāl taṟkāttaṟ ciṟappuk kūṟappaṭṭatu.(7)


058

Kuṟaḷ
peṟṟāṟ peṟiṟpeṟuvar peṇṭir peruñciṟappup
puttēḷir vāḻu mulaku.

Parimēlaḻakar
((WFW))

((peṇṭir peṟṟāṟ peṟiṉ))
peṇṭir, tammai ~eytiya kaṇavaṉai vaḻipaṭutal peṟuvarāyiṉ
((puttēḷir vāḻum ulaku peruñciṟappup peṟuvar))
puttēḷir vāḻumulakiṉkaṇ avarāṟ peruñciṟappiṉaip peṟuvar.

((++VIRI)):

((++GRAM)): `vaḻipaṭutal' eṉpatu colleccam.

((++CODA)): itaṉāl taṟkoṇṭāṟ pēṇiya makaḷir puttēḷirāṟ pēṇappaṭuvateṉpatu kūṟappaṭṭatu.(8)


059

Kuṟaḷ
pukaḻpurin tillilōrk killai yikaḻvārmuṉ
ṉēṟupōṟ pīṭu naṭai.

Parimēlaḻakar
((WFW))

((pukaḻ purinta il= ilōrkku))
pukaḻai virumpiya illāḷaiyillātārkku
((ikaḻvār muṉ ēṟupōl pīṭu naṭai illai))
tammai ~ikaḻnturaikkum pakaivar muṉ ciṅka ~ēṟu pōla naṭakkum perumita naṭai illai.

((++GRAM)): purinta ~eṉṉum peyareccattu* akaram vikārattāṟ ^tokkatu.

((++VIRI)): perumitamuṭaiyāṉukkuc ciṅka ~ēṟu naṭaiyāṉ uvamam ākaliṉ, `ēṟupōl' eṉṟār.

((++CODA)): itaṉāṉ takaicāṉṟacoṟ kāvāḻip paṭuṅ kuṟṟaṅ kūṟappaṭṭatu.(9)


060

Kuṟaḷ
maṅkala meṉpa maṉaimāṭci maṟṟata
ṉaṉkala naṉmakkaṭ pēṟu.

Parimēlaḻakar
((WFW))

((maṅkalam eṉpa maṉaimāṭci))
oruvaṟku naṉmaiyeṉṟu colluvar aṟintōr maṉaiyāḷatu naṟkuṇa naṟceykaikaḷai
((ataṉ naṉkalam (eṉpa) naṉmakkaṭpēṟu))
avai tamakku nalla ~aṇikalam eṉṟu colluvar nalla putalvaraip peṟutalai.

((++VIRI)):

(urai) aṟintōreṉpatu eñci niṉṟatu. `maṟṟu' acainilai. itaṉāl vāḻkkaittuṇaikku āvatōr aṇinalaṅ kūṟi, varukiṉṟa atikārattiṟkut tōṟṟuvāy ceyyappaṭṭatu.(10)


((atikāram 7: putalvaraip peṟutal))

{{NOTE: makkaṭpēṟu' eṉpatum pāṭam.}}

{{INTRO_CHAPTER 07}}

(urai) [aḵtāvatu, iruppiṟappāḷar mūvarāṉum iyalpākavirukkappaṭūuṅ kaṭaṉ mūṉṟaṉuḷ, muṉivarkaṭaṉ kēḷviyāṉum, tēvarkaṭaṉ vēḷviyāṉum, teṉpulattārkaṭaṉ putalvaraip peṟutalāṉumallatu iṟukkappaṭāmaiyiṉ, akkaṭaṉiṟuttaṟporuṭṭu naṉmakkaḷaip peṟutal. atikāra muṟaimai mēlē peṟappaṭṭatu.]


061

Kuṟaḷ
peṟumavaṟṟuḷ yāmaṟiva tillai yaṟivaṟinta
makkaṭpē ṟalla piṟa.

Parimēlaḻakar
((WFW))

((peṟumavaṟṟuḷ))
oruvaṉ peṟum pēṟukaḷuḷ
((aṟivu aṟinta makkaṭpēṟu alla piṟa))
aṟiya vēṇṭuvaṉa aṟitaṟkuriya makkaḷaip peṟutalallatu piṟa pēṟukaḷai
((yām aṟivatu illai))
yām matippatillai.

((++VIRI)):

((++FIGURE)): `aṟivatu' eṉpatu aṟitalaicceyvateṉa at toḻiṉ mēṉiṉṟatu.

((++GRAM)): kāraṇamākiya ~urimai kāriyam ākiya aṟitalaip payantē viṭum ātalāṉ, at tuṇivupaṟṟi `aṟinta' ~eṉa iṟantakālattāṟ kūṟiṉār.

((++GRAM)): `aṟivaṟinta' ~eṉṟataṉāṉ, `makkaḷ' eṉṉum peyar peṇ= oḻittu niṉṟatu.

((++CODA)): itaṉāṟ putalvarp pēṟṟiṉatu ciṟappuk kūṟappaṭṭatu.(1)


062

Kuṟaḷ
eḻupiṟappun tīyavai tīṇṭā paḻip piṟaṅkāp
paṇpu* uṭai makkaṭ peṟiṉ.

Parimēlaḻakar
((WFW))

((eḻupiṟappum tīyavai tīṇṭā))
viṉaivayattāṟ piṟakkum piṟappēḻiṉkaṇṇum oruvaṉait tuṉpaṅkaḷ ceṉṟaṭaiyā
((paḻi piṟaṅkāp paṇpu uṭai makkaḷ peṟiṉ))
piṟarāṟ paḻikkappaṭāta naṟkuṇaṅkaḷai ~uṭaiya putalvaraip peṟuvāṉāyiṉ.

((++VIRI)): avaṉ tīviṉai vaḷarātu tēytaṟkuk kāraṇamākiya nalviṉaikaḷaic ceyyum putalvaraip peṟuvaṉāyiṉ eṉṟavāṟāyiṟṟu.

((++AUTHORITY)): piṟappēḻāvaṉa:
"ūrva patiṉoṉṟām oṉpatu māṉuṭa
nīrpaṟavai nāṟkālōr pappattuc -- cīriya
pantamān tēvar patiṉālayaṉpaṭaitta
~antamilcīrt tāvaranā laintu."

((++FIGURE)): tantaitāyar tīviṉai tēytaṟporuṭṭu avarai nōkkip putalvar ceyyun tāṉa tarumaṅkaṭku avar naṟkuṇaṅ kāraṇam ākaliṉ, paṇpu* eṉṉuṅ kāraṇappeyar kāriyattiṉ mēṉiṉṟatu. (2)


063

Kuṟaḷ
tamporu ḷeṉpatam makka ḷavarporu
ṭantam viṉaiyāṉ varum.

Parimēlaḻakar
((WFW))

((tam makkaḷ tamporuḷ eṉpa))
tamputalvarait tamporuḷeṉṟucolluvar aṟintōr
((avar poruḷ tantam viṉaiyāṉ varum))
apputalvar ceytaporuḷ tammai nōkki avar ceyyum nalviṉaiyāṉē tampāl varum ātalāṉ.

((++GRAM)): `tantam viṉai' ~eṉpuḻit tokkuniṉṟa āṟām vēṟṟumai "murukaṉatu kuṟiñci nilam" eṉpuḻippōla urimaip poruṭkaṇ vantatu.

((++VIRI)): poruḷ ceyta makkaḷaip `poruḷ' eṉa upacarittār.

((++CODA)): ivai ~iraṇṭu-pāṭṭāṉum naṉmakkaṭ peṟṟār peṟum maṟumaippayaṉ kūṟappaṭṭatu. (3)


064

Kuṟaḷ
amiḻtiṉu māṟṟa viṉitētam makkaḷ
ciṟukai yaḷāviya kūḻ.

Parimēlaḻakar
((WFW))

((amiḻtiṉum āṟṟa iṉitē))
cuvaiyāṉ amiḻtattiṉum mika viṉimai ~uṭaittu
((tam makkaḷciṟukai aḷāviya kūḻ))
tam makkaḷatu ciṟukaiyāṉ aḷāvappaṭṭa cōṟu.

((++AUTHORITY)): ciṟukaiyāṉ aḷāval āvatu
"iṭṭun toṭṭuṅ kalviyun tuḻantu //
neyyuṭai yaṭiciṉ meypaṭa vitirttal."
{{puṟanāṉūṟu-188}} (4)


065

Kuṟaḷ
makkaṇmey tīṇṭa luṭaṟkiṉpa maṟṟavar
coṟkēṭṭa liṉpañ cevikku.

Parimēlaḻakar
((WFW))

((uṭaṟku iṉpam makkaḷ meytīṇṭal))
oruvaṉ meykku* iṉpamāvatu makkaḷatu meyyait tīṇṭutal
((cevikku iṉpam avar col kēṭṭal))
cevikku* iṉpamāvatu avaratu collaik kēṭṭal.

((++GRAM)): `maṟṟu' viṉaimāṟṟu.

((++VIRI)): makkaḷatu maḻalaic collē ~aṉṟi avar kaṟṟaṟivu* uṭaiyarāyc colluñ collum iṉpam ākaliṉ, potuppaṭac `col=' eṉṟār.

((++FIGURE)): `tīṇṭal', `kēṭṭal' eṉṉuṅ kāraṇap peyarkaḷ īṇṭuk kāriyaṅkaḷiṉ mēṉiṉṟaṉa.(5)


066

Kuṟaḷ
kuḻaliṉi tiyāḻiṉi teṉpatam makkaṇ
maḻalaikcoṟ kēḷā tavar.

Parimēlaḻakar
((WFW))

((kuḻal iṉitu yāḻ iṉitu eṉpa))
kuḻalicai ~iṉitu yāḻicai ~iṉitu* eṉṟu colluvar
((tam makkaḷ maḻalaic col kēḷātavar))
tam putalvaruṭaiya kutalaic coṟkaḷaik kēḷātavar.

((++GRAM)): `kuḻal' `yāḻ' eṉpaṉa ākupeyar. kēṭṭavar avaṟṟiṉum maḻalaiccol iṉitu* eṉpar eṉpatu kuṟippeccam.

((++VIRI)): iṉimai mikuti paṟṟi maḻalaic collaic ciṟappu vakaiyāṉuṅ kūṟiyavāṟu.

((++CODA)): ivai mūṉṟu-pāṭṭāṉum immaippayaṉ kūṟappaṭṭatu.(6)


067

Kuṟaḷ
tantai makaṟkāṟṟu naṉṟi yavaiyattu
munti yiruppac ceyal.

Parimēlaḻakar
((WFW))

((tantai makaṟku āṟṟum naṉṟi))
tantai putalvaṉukkuc ceyyum naṉmaiyāvatu
((avaiyattu munti iruppacceyal))
kaṟṟār avaiyiṉkaṇ avariṉum mikkirukkumāṟu kalviyuṭaiyaṉ ākkutal.

((++VIRI)):

(urai) poruḷuṭaiyaṉ ākkutal mutalāyiṉa tuṉpam payattaliṉ naṉmaiyākā ~eṉpatu karuttu. itaṉāl tantai kaṭaṉ kūṟappaṭṭatu. (7)


068

Kuṟaḷ
tammiṟṟam makka ḷaṟivuṭaimai mānilattu
maṉṉuyirk kellā miṉitu.

Parimēlaḻakar
((WFW))

((tam makkaḷ aṟivuṭaimai))
tam makkaḷatu* aṟivuṭaimai
((mā nilattu maṉ uyirkkellām tammiṉ iṉitu))
periya nilattu maṉṉāniṉṟa uyirkaṭkellān tammiṉum iṉitām.

((++GLOSS)): īṇṭaṟivu* eṉṟatu iyalpākiya aṟivōṭu kūṭiya kalviyaṟiviṉai.

((++FIGURE)): `maṉṉuyir' eṉṟatu īṇṭu* aṟivuṭaiyār mēṉiṉṟatu, aṟivuṭaimai kaṇṭu* iṉpuṟutaṟku uriyār avarākaliṉ.

((++CODA)): itaṉāl, tantaiyiṉum avaiyattār uvappar eṉpatu kūṟappaṭṭatu.(8)


069

Kuṟaḷ
īṉṟa poḻutiṟ perituvarkkun taṉmakaṉaic
cāṉṟō ṉeṉakkēṭṭa tāy.

Parimēlaḻakar
((WFW))

((īṉṟa poḻutiṉ peritu uvakkum))
tāṉ peṟṟapoḻutai makiḻcciyiṉum mika makiḻum
((taṉ makaṉaic cāṉṟōṉ eṉak kēṭṭa tāy))
taṉ makaṉaik kalvi-kēḷvikaḷāṉ* ^niṟaintāṉ eṉṟu aṟivuṭaiyōr collak kēṭṭa tāy.

((++VIRI)):

(urai) kavāṉiṉkaṭ kaṇṭa potuvuvakaiyiṉuñ cālpuṭaiyaṉ eṉak kēṭṭa ciṟappuvakai peritākaliṉ `perituvakkum' eṉavum, peṇṇiyalpāṟ ^tāṉāka ~aṟiyāmaiyiṟ `kēṭṭa tāy' eṉavuṅ kūṟiṉār. `aṟivuṭaiyār' eṉpatu varuvikkappaṭṭatu, cāṉṟōṉ eṉṟaṟku* uriyar avar ākaliṉ. tāyuvakaik kaḷaviṉmaiyiṉ, aḵtitaṉāṟ pirittuk kūṟappaṭṭatu.(9)


070

Kuṟaḷ
makaṉṟantaik kāṟṟu mutavi yivaṉṟantai
yeṉṉōṟṟāṉ kolleṉuñ col.

Parimēlaḻakar
((WFW))

((tantaikku makaṉ āṟṟum utavi))
kalviyuṭaiyaṉākkiya tantaikku makaṉ ceyyum kaimmāṟāvatu
((ivaṉ tantai eṉ nōṟṟāṉkol eṉum col))
taṉṉaṟivum oḻukkamuṅ kaṇṭār ivaṉṟantai ivaṉaip peṟutaṟku eṉṉa tavañ ceytāṉ kollō ~eṉṟu colluñ collai nikaḻttutal.

((++VIRI)):

(urai) `col=' eṉpatu nikaḻttutalākiya taṉkāraṇan tōṉṟa niṉṟatu. nikaḻttutal aṅṅaṉañ collavoḻukal. itaṉāṟ putalvaṉ kaṭaṉ kūṟappaṭṭatu.(10)


((atikāram 8: aṉpuṭaimai))

{{INTRO_CHAPTER 08}}

Parimēlaḻakar

(urai) [aḵtāvatu, avvāḻkkaittuṇaiyum putalvarummutaliya toṭarpuṭaiyārkaṭ kātaluṭaiyaṉātal. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum. illaṟam iṉitu naṭattalum piṟavuyirkaṇmēl aruḷpiṟattalum aṉpiṉpayaṉākaliṉ, itu vēṇṭappaṭṭatu. vāḻkkaittuṇaimēl aṉpilvaḻi illaṟamiṉitu naṭavāmai;

((++AUTHORITY)):
"aṟavōrkku* aḷittalum antaṇar ōmpalun//
tuṟavōrkku* etirtalun tollōr ciṟappiṉ, viruntetir kōṭalum iḻanta veṉṉai"
{{cilappatikāram, kolaikkaḷakkātai-vari 71-73}} eṉpataṉāṉum,

((++VIRI)): ataṉālaruḷ piṟattal,

((++QUOTE)): "aruḷ eṉṉum aṉpu* īṉ kuḻavi" ((PP: kuṟaḷ-757.))

((++VIRI)): eṉpataṉāṉum aṟika.]


071

Kuṟaḷ
aṉpiṟku muṇṭō vaṭaikkuntā ḻārvalar
puṇkaṇīr pūca ṟarum

Parimēlaḻakar
((WFW))

((aṉpiṟkum aṭaikkum tāḻ uṇṭō))
aṉpiṟkum piṟaraṟiyāmal aṭaittuvaikkun tāḻ uḷatō?
((ārvalar puṇkaṇīr pūcal tarum))
tammāl aṉpuceyyappaṭṭāratu tuṉpaṅ kaṇṭuḻi aṉpuṭaiyārkaṇ poḻikiṉṟa pulliya kaṇṇīrē uṇṇiṉṟa aṉpiṉai ellārum aṟiyat tūṟṟum ātalāṉ.

((++VIRI)):

((++GRAM)): ummai ciṟappiṉkaṇ vantatu.

((++FIGURE)): ārvalaratu puṉmai kaṇṇīr mēl ēṟṟappaṭṭatu.

((++LOGIC)): kāṭciyaḷavaikku* eytātāyiṉum aṉumāṉavaḷavaiyāṉ veḷippaṭum eṉpatām. itaṉāl aṉpiṉatu* uṇmai kūṟappaṭṭatu.(1)


072

Kuṟaḷ
aṉpilā rellān tamakkuriya raṉpuṭaiyā
reṉpu muriyar piṟarkku.

Parimēlaḻakar
((WFW))

((aṉpilār ellām tamakku uriyar))
aṉpilātār piṟarkkup payaṉpaṭāmaiyiṉ ellāp poruḷāṉun tamakkē ~uriyar
((aṉpuṭaiyār eṉpum piṟarkku uriyar))
aṉpuṭaiyār avaṟṟāṉē ~aṉṟit tammuṭampāṉum piṟarkkuriyar.

((++VIRI)):

((++GRAM)): āṉurupukaḷum pirinilaiyēkāramum vikārattāṟ ^tokkaṉa.

((++FIGURE)): `eṉpu' ākupeyar.

((++VIRI)): `eṉpumuriyar' ātal,

((++AUTHORITY)): "taṉṉakam pukka kuṟunaṭaip puṟaviṉ ^taputi yañcic cīrai pukkōṉ"
{{puṟam 43}}

((++VIRI)): mutalāyiṉarkaṭ kāṇka.(2)


073

Kuṟaḷ
aṉpō ṭiyainta vaḻakkeṉpa vāruyirk
keṉpō ṭiyainta toṭarpu.

Parimēlaḻakar
((WFW))

((ār uyirkku eṉpōṭu iyainta toṭarpu))
peṟutaṟkariya makkaḷuyirkku uṭampōṭu* uṇṭākiya toṭarcciyiṉai
((aṉpōṭu iyainta vaḻakku eṉpa))
aṉpōṭu poruntutaṟkuvanta neṟiyiṉ payaṉeṉṟu colluvar aṟintōr.

((++VIRI)):

((++FIGURE)): piṟappiṉatu* arumai piṟantavuyirmēl ēṟṟappaṭṭatu. `iyainta' ~eṉpatu upacāravaḻakku. `vaḻakku' ākupeyar.

((++VIRI)): uṭampōṭu* iyaintu* allatu aṉpu ceyyal ākāmaiyiṉ, atu ceytaṟ poruṭṭu it toṭaṟcci ~uḷatāyiṟṟu* eṉpatām. ākavē, it toṭarccikkup payaṉ aṉpuṭaimai ~eṉṟāyiṟṟu. (3)


074

Kuṟaḷ
aṉpīṉu mārva muṭaimai yatuvīṉu
naṇpeṉṉu nāṭāc ciṟappu.

Parimēlaḻakar
((WFW))

((aṉpu ārvamuṭaimai īṉum))
oruvaṉukkut toṭarpuṭaiyārmāṭṭuc ceytavaṉpu attaṉmaiyāṟ piṟar māṭṭum viruppamuṭaimaiyait tarum
((atu naṇpu eṉṉum nāṭāc ciṟappu īṉum))
av viruppamuṭaimai tāṉ ivaṟkup pakaiyum notumalum illaiyāy yāvarum naṇpu* eṉṟu collappaṭum aḷaviṟanta ciṟappiṉait tarum.

((++VIRI)):

(urai) `uṭaimai' uṭaiyaṉān taṉmai, yāvaru naṇpātal ellāp poruḷum eytutaṟku* ētu ~ākaliṉ, ataṉai `nāṭācciṟappu*' eṉṟār.(4)


075

Kuṟaḷ
aṉpuṟ ṟamarnta vaḻakkeṉpa vaiyakat
tiṉpuṟṟā reytuñ ciṟappu.

Parimēlaḻakar
((WFW))

((aṉpu uṟṟu amarnta vaḻakku eṉpa))
aṉpuṭaiyarāy illaṟattōṭu poruntiya neṟiyiṉ payaṉ eṉṟu colluvar aṟintōr
((vaiyakattu iṉpu uṟṟār eytum ciṟappu))
iv= ulakattu ilvāḻkkaikkaṇiṉṟu iṉpam* nukarntu ataṉmēl tuṟakkattuc ceṉṟeytum pēriṉpattiṉai.

((++VIRI)):

((++FIGURE)): vaḻakku' ākupeyar.

((++VIRI)): ilvāḻkkaikkaṇiṉṟu maṉaiviyōṭum makkaḷōṭum okkalōṭuṅ kūṭi ~iṉpuṟṟār tāñceyta vēḷvit toḻilāṟ ^tēvarāy āṇṭum iṉpuṟuvar ākaliṉ, iṉpuṟṟār eytuñciṟappu*' eṉṟār. tavattāṟ tuṉpuṟṟu* eytun tuṟakkaviṉpattiṉai īṇṭum iṉpuṟṟeytutal aṉpāṉ aṉṟiyillai ~eṉpatām.(5)


076

Kuṟaḷ
aṟattiṟkē yaṉpucār peṉpa vaṟiyār
maṟattiṟku maḵtē tuṇai.

Parimēlaḻakar
((WFW))

((aṉpu cārpu aṟattiṟkē eṉpa aṟiyār))
aṉpu tuṇaiyāvatu aṟattiṟkē ~eṉṟu colluvar cilar aṟiyār
((maṟattiṟkum aḵtē tuṇai))
ēṉai maṟattiṟkum av= aṉpē tuṇai ~āvatu.

((++VIRI)):

(urai) oruvaṉ ceyta pakaimaipaṟṟi uḷḷattu maṟa nikaḻntuḻi avaṉai naṭpākak karuti avaṉmēl aṉpuceyya atu nīṅkum ākaliṉ maṟattai nīkkutaṟkun tuṇai ~ām eṉpār `maṟattiṟkum aḵtē tuṇai ~eṉṟār, "tuṉpattiṟ kiyārē tuṇaiyāvār" {{kuṟaḷ, 1249}} eṉpuḻip pōla.

((++CODA)): ivai ~aintupāṭṭāṉum aṉpiṉatu ciṟappuk kūṟappaṭṭatu.(6)


077

Kuṟaḷ
eṉpi lataṉai veyilpōlak kāyumē
yaṉpi lataṉai yaṟam.

Parimēlaḻakar
((WFW))

((eṉpu ilataṉai veyil pōlak kāyum))
eṉpu* illāta ~uṭampai veyil kāyntāṟpōlak kāyum
((aṉpu ilataṉai aṟam))
aṉpillātavuyirai aṟakkaṭavuḷ.

((++VIRI)): `eṉpilatu*' eṉṟataṉāṉ uṭampu* eṉpatūum, `aṉpilatu*' eṉṟataṉāṉ uyir eṉpatūum peṟṟām. veṟuppu* iṉṟi eṅkum oru taṉmaittu* ākiya veyiliṉ muṉ eṉpillatu taṉṉiyalpāṟ ceṉṟu keṭumāṟu pōla, attaṉmaittu* ākiya aṟattiṉ muṉ `aṉpillatu' taṉṉiyalpāṟ keṭum eṉpatu* ām.

((++FIGURE)): ataṉaik `kāyum' eṉa veyil aṟaṅkaḷiṉ mēl ēṟṟiṉār

((++VIRI)): avaṟṟiṟkum av= iyalpu* uṇmaiyiṉ.

((++AUTHORITY)): ivvāṟu, "allavai ceytāṟ kaṟaṅkūṟṟam" eṉap piṟaruṅ kūṟiṉār.
{{nāṉmaṇikkaṭikai 83}} (7)


078

Kuṟaḷ
aṉpakat tillā vuyirvāḻkkai vaṉpāṟkaṇ
vaṟṟaṉ marantaḷirt taṟṟu.

Parimēlaḻakar
((WFW))

((akattu aṉpu illā uyir vāḻkkai))
maṉattiṉka ṇaṉpillāta uyir illaṟattōṭu kūṭi vāḻtal
((vaṉpāṟkaṇ vaṟṟal maram taḷirttaṟṟu))
vaṉpāliṉkaṇ vaṟṟalākiya maran taḷirttāṟpōlum.

((++VIRI)):

(urai) kūṭātu* eṉpatām.

((++LEX)): `vaṉpāl' vaṉṉilam.

((++GRAM)): `vaṟṟal' eṉpatu pāl viḷaṅkā ~aḵṟiṇaip paṭarkkaip peyar.(8)


079

Kuṟaḷ
puṟattuṟup pellā mevaṉ ceyyum yākkai
yakattuṟup paṉpi lavarkku.

Parimēlaḻakar
((WFW))

((yākkai ~akattu uṟuppu aṉpu ilavarkku))
yākkaiyakattiṉkaṇ* ^niṉṟu illaṟattiṟku* uṟuppu* ākiya aṉpuṭaiyar āllātārkku
((puṟattu uṟuppu ellām evaṉ ceyyum))
ēṉaippuṟattiṉkaṇiṉṟu uṟuppu* āvaṉavellām av= aṟañ ceytaṟkaṇ eṉṉa ~utaviyaic ceyyum!

((++VIRI)):

(urai) `puṟattuṟupp*' āvaṉa iṭaṉum, poruḷum, ēvalceyvārum* mutalāyiṉa. tuṇaiyoṭu kūṭātavaḻi avaṟṟāṟ payaṉiṉmaiyiṉ, `evaṉceyyum' eṉṟār. uṟuppup pōṟaliṉ, `uṟuppu*' eṉap paṭṭaṉa. yākkaiyiṟ kaṇ mutaliya uṟuppukkaḷellām eṉṉa payaṉaic ceyyum, maṉattiṉkaṇ uṟuppu* ākiya aṉpilātārkku* eṉṟu* uraippārum uḷar. ataṟku illaṟattōṭu yātum iyaipillāmai ~aṟika.(9)


080

Kuṟaḷ
aṉpiṉ vaḻiya tuyirnilai yaḵtilārk
keṉputōl pōrtta vuṭampu.

Parimēlaḻakar
((WFW))

((aṉpiṉ vaḻiyatu uyirnilai))
aṉpumutalāka ataṉvaḻiniṉṟa uṭampē uyirniṉṟa ~uṭampu* āvatu
((aḵtu ilārkku uṭampu eṉpu tōl pōrtta))
av= aṉpu* illātavarkku uḷavāṉa uṭampukaḷ eṉpiṉait tōlāṟ pōrttaṉavām, uyir niṉṟaṉavākā.

((++VIRI)):

(urai) illaṟa payavāmaiyiṉ aṉṉavāyiṉa.

((++CODA)): ivai nāṉku pāṭṭāṉum aṉpilvaḻip paṭuṅkuṟṟaṅ kūṟappaṭṭatu.(10)


((atikāram 9: viruntōmpal))

{{INTRO_CHAPTER 09}}

(urai) [aḵtāvatu, iruvakai viruntiṉaraiyum puṟantarutal. teṉpulattār mutaliya vaimpulattuḷ muṉṉaiyaviraṇṭumkaṭpulaṉākātārai niṉaintu ceyvaṉavākalāṉum, piṉṉaiyaviraṇṭum piṟarkkītalaṉmaiyāṉum, iṭainiṉṟa viruntōmpal ciṟappuṭaittāy illaṟaṅkaṭku mutalāyiṟṟu. vēṟākāta aṉpuṭai yiruvar kūṭiyallatu ceyyappaṭayamaiyiṉ, iḵtu aṉpuṭaimaiyiṉpiṉ vaikkappaṭṭatu]


081

Kuṟaḷ
iruntōmpi yilvāḻva tellām viruntōmpi
vēḷāṇmai ceytaṟ poruṭṭu.

Parimēlaḻakar
((WFW))

((il iruntu ōmpi vāḻvatu ellām))
maṉaiviyōṭum vaṉattiṟ cellātu illiṉkaṇ iruntu poruḷkaḷaip pōṟṟi vāḻuñ ceykaiyellām
((viruntu ōmpi vēḷāṇmai ceytaṟporuṭṭu))
viruntiṉaraip pēṇi avarkku* upakārañ ceytaṟ poruṭṭu.

((++VIRI)):

(urai) eṉavē, vēḷāṇmai ceyyāvaḻi illiṉkaṇiruttalum poruḷceytaluṅ kāraṇamāka varun tuṉpac ceykaikaṭkellām payaṉillai ~eṉpatām.(1)


082

Kuṟaḷ
viruntu puṟattatāt tāṉuṇṭal cāvā
marunteṉiṉum vēṇṭaṟpāṟ ṟaṉṟu.

Parimēlaḻakar
((WFW))

((cāvā maruntu eṉiṉum))
uṇṇappaṭum poruḷ amirtamē ~eṉiṉum
((viruntu puṟattatāt tāṉ uṇṭal))
taṉṉai nōkki vanta viruntu taṉṉilliṉpuṟattatākat tāṉē uṇṭal
((vēṇṭaṟpāṟṟu aṉṟu))
virumputal muṟaimai ~uṭaittaṉṟu.

((++VIRI)):

(urai) `cāvāmaruntu' cāvāmaikkuk kāraṇamākiya maruntu. viruntiṉṟiyē orukāṟ ṟāṉuṇṭalaic cāvāmarunteṉpār uḷarāyiṉum ataṉaiyoḻikaveṉṟu* uraippiṉum amaiyum

((++CODA)): ivai yiraṇṭu pāṭṭāṉum viruntōmpaliṉ ciṟappuk kūṟappaṭṭatu. (2)


083

Kuṟaḷ
varuviruntu vaikalu mōmpuvāṉ vāḻkkai
paruvantu pāḻpaṭuta liṉṟu.

Parimēlaḻakar
((WFW))

((varu viruntu vaikalum ōmpuvāṉ vāḻkkai))
taṉṉai nōkki vanta viruntai nāṭōṟum puṟantaruvāṉatu* ilvāḻkkai
((paruvantu pāḻpaṭutal iṉṟu))
nalkuravāṉ varuntik keṭutalillai.

((++VIRI)):

(urai) nāṭōṟum viruntōmpuvāṉukku ataṉāṟ poruṭṭolaiyātu mēṉmēṟ kiḷaikkum eṉpatām(3).


084

Kuṟaḷ
akaṉamarntu ceyyā ḷuṟaiyu mukaṉamarntu
nalvirun tōmpuvā ṉil.

Parimēlaḻakar
((WFW))

((ceyyāḷ akaṉ amarntu uṟaiyum))
tirumakaḷ maṉamakiḻntu vāḻāniṟkum
((mukaṉ amarntu nalviruntu ompuvāṉ il))
mukamiṉiyaṉāyt takka viruntiṉaraip pēṇuvāṉatu* illiṉkaṇ.

((++VIRI)):

(urai) maṉamakiḻtaṟkuk kāraṇam taṉ celvam nalvaḻippaṭutal. takuti ñāṉavoḻukkaṅkaḷāṉ uyartal. poruḷ kiḷaittaṟkuk kāraṇaṅ kūṟiyavāṟu.(4)


085

Kuṟaḷ
vittu miṭalvēṇṭuṅ kollō viruntōmpi
micciṉ micaivāṉ pulam.

Parimēlaḻakar
((WFW))

((viruntu ōmpi miccil micaivāṉ pulam))
muṉṉē viruntiṉarai micaivittup piṉ mikkataṉait tāṉ micaivāṉatu viḷaipulattiṟku
((vittum iṭal vēṇṭumō))
vittiṭutalum vēṇṭumō? vēṇṭā.

((++VIRI)):

((++GRAM)): `kol=' eṉpatu acainilai.

((++FIGURE)): tāṉē viḷaiyum eṉpatu kuṟippeccam.

((++CODA)): ivai mūṉṟu pāṭṭāṉum viruntōmpuvār immaikkaṇ eytum payaṉ kūṟappaṭṭatu. (5)


086

Kuṟaḷ
celvirun tōmpi varuviruntu pārttiruppā
ṉalviruntu vāṉat tavarkku.

Parimēlaḻakar
((WFW))

((cel viruntu ōmpi varu viruntu pārttu iruppāṉ))
taṉkaṭ ceṉṟa viruntaip pēṇip piṉ cellakkaṭava viruntaip pārttut tāṉ ataṉōṭu uṇṇaviruppāṉ
((vāṉattavarkku nalviruntu))
maṟupiṟappiṟ ^tēvaṉāy vāṉiṉuḷḷārkku nalviruntu* ām.

((++VIRI)):

((++GRAM)): `varu viruntu*' eṉpatu iṭa vaḻuvamaiti.

((++LEX)): `nalviruntu' eytāviruntu.

((++CODA)): itaṉāṉ maṟumaikkaṇeytum payaṉ kūṟappaṭṭatu. (6)


087

Kuṟaḷ
iṉaittuṇat teṉpatoṉ ṟillai viruntiṉ
ṟuṇaittuṇai vēḷvip payaṉ.

Parimēlaḻakar
((WFW))

((vēḷvippayaṉ iṉait tuṇaittu* eṉpatu oṉṟu illai))
viruntōmpalākiya vēḷviyiṉ payaṉ iṉṉavaḷaviṟṟu* eṉpatu* ōr aḷavuṭaittu* aṉṟu
((viruntiṉ tuṇait tuṇai))
ataṟku av viruntiṉ ^takutiyaḷavē aḷavu.

((++VIRI)):

(urai) aimperuvēḷviyiṉ oṉṟākaliṉ vēḷvi ~eṉṟum, poruḷaḷavu "tāṉ ciṟitu* āyiṉun takkārkaip paṭṭakkāl, vāṉ ciṟitāp pōrttuviṭum" ākaliṉ, `iṉait tuṇaittu* eṉpatu* oṉṟillai' ~eṉṟuṅ kūṟiṉār.

((++CODA)): itaṉāṉ irumaiyum payattaṟkuk kāraṇaṅ kūṟappaṭṭatu. (7)


088

Kuṟaḷ
parittōmpip paṟṟaṟṟē meṉpar viruntōmpi
vēḷvi talaippaṭā tār.

Parimēlaḻakar
((WFW))

((parintu ompip paṟṟu aṟṟēm eṉpar))
nilaiyāp poruḷai varuntik kāttup piṉ ataṉai yiḻantu itu poḻutu yām paṟṟukkōṭu* ilamāyiṉēm eṉṟiraṅkuvar
((viruntu ompi vēḷvi talaippaṭātār))
apporuḷāṉ viruntiṉarai ~ōmpi vēḷvip payaṉai ~eytum poṟiyilātār.

((++VIRI)): "īṭṭiya ~oṇporuḷaik kāttalumāṅkē kaṭuntuṉpam" ākaliṉ, `parintōmpi' ~eṉṟār .

((++FIGURE)): `vēḷvi' ākupeyar. (8)


089

Kuṟaḷ
uṭaimaiyu ḷiṉmai viruntōmpa lōmpā
maṭamai maṭavārka ṇuṇṭu.

Parimēlaḻakar
((WFW))

((uṭaimaiyuḷ iṉmai viruntōmpal ōmpā maṭamai))
uṭaimaikkālattu* iṉmaiyāvatu viruntōmpalai ~ikaḻum pētaimai
((maṭavārkaṇ uṇṭu))
aḵtu aṟintārmāṭṭu uḷatākātu, pētaiyārmāṭṭē ~uḷatām.

((++VIRI)):

(urai) `uṭaimai' poruḷuṭaiyaṉ ām^ taṉmai. poruḷāṟ koḷḷum payaṉai ~iḻappittu uṭaimaiyai iṉmaiyākkaliṉ, maṭamaiyai `iṉmai' ~āka ~upacarittār. pētaimaiyāṉ viruntōmpalai ~ikaḻiṟ poruḷ niṉṟavaḻiyum ataṉāṟ payaṉillai ~eṉpatām.

((++CODA)): ivai ~iraṇṭu pāṭṭaṉum viruntōmpāvaḻip paṭuṅkuṟṟam^ kūṟappaṭṭatu. (9)


090

Kuṟaḷ
mōppak kuḻaiyu maṉicca mukantirintu
nōkkak kuḻaiyum viruntu

Parimēlaḻakar
((WFW))

((aṉiccam mōppak kuḻaiyum))
aṉiccappū mōntuḻi ~aṉṟik kuḻaiyātu
((viruntu mukam tirintu nōkkak kuḻaiyum))
viruntiṉar mukam vēṟupaṭṭu nōkkak kuḻaivar.

((++FIGURE)): `aṉiccam' ākupeyar.

((++VIRI)): cēymaikkaṭ kaṇṭuḻi iṉmukamum, atupaṟṟi naṇṇiyavali iṉcollum, atupaṟṟi uṭaṉpaṭṭa vaḻi naṉṟāṟṟalum eṉa viruntōmpuvārkku iṉṟiyamaiyāta mūṉṟaṉuḷ mutalāya iṉmukam ilvaḻic cēymaikkaṇṇē vāṭi nīṅkutaliṉ, tīṇṭiyavaḻi ~allatu vāṭāta aṉiccappūviṉum viruntiṉar melliyar eṉpatām. itaṉāṉ viruntōmpuvārkku mutaṟkaṇ iṉmukam vēṇṭum eṉpatu kūṟappaṭṭatu.(10)


((atikāram 10: iṉiyavaikūṟal))

{{INTRO_CHAPTER 10}}

(urai) [aḵtāvatu, maṉattiṉkaṇ uvakaiyai veḷippaṭuppaṉavākiya iṉiya coṟkaḷaik collutal. ituvum, viruntōmpuvārkku iṉṟiyamaiyātu* ākaliṉ, viruntōmpaliṉ piṉ vaikkappaṭṭatu.]


091

Kuṟaḷ
iṉcollā līra maḷaiip paṭiṟilavāñ
cemporuḷ kaṇṭārvāyc col.

Parimēlaḻakar
((WFW))

((iṉcol))
iṉcol āvaṉa
((īram aḷaiip paṭiṟu ilavām cemporuḷ kaṇṭār vāyccol))
aṉpōṭu kalantu vañcaṉai ~ilavāyirukkiṉṟa aḷattiṉai uṇarntārvāyiṟ coṟkaḷ.

((++VIRI)):

((++GRAM)): `āl' acainilai.

((++LEX)): `aṉpōṭu kalattal' aṉpuṭaimaiyai veḷippaṭuttal. paṭiṟiṉmai -- vāymai.

((++VIRI)): meyyuṇarntār neñciṟkellāñ cemmaiyuṭaittāyt tōṉṟaliṉ, `cemporuḷ' eṉappaṭṭatu.

((++SYNTAX)): ilavāñcol= eṉa ~iyaiyum.

((++VIRI)): `vāy' eṉa vēṇṭātu kūṟiṉār, tīyacoṟ payilā ~eṉpatu* aṟivittaṟku.

((++CODA)): itaṉāṉ iṉcoṟku* ilakkaṇaṅ kūṟappaṭṭatu. (1)


092

Kuṟaḷ
akaṉamarn tītali ṉaṉṟē mukaṉamarn
tiṉcola ṉākap peṟiṉ.

Parimēlaḻakar
((WFW))

((akaṉ amarntu ītaliṉ naṉṟu))
neñcu* uvantu oruvaṟku vēṇṭiya poruḷaik koṭuttaliṉum naṉṟu
((mukaṉ amarntu iṉcolaṉākap peṟiṉ))
kaṇṭapoḻutē mukamiṉiyaṉāy ataṉōṭu iṉiyacollaiyum uṭaiyaṉākap peṟiṉ.

((++VIRI)):

(urai) iṉmukattōṭu kūṭiya iṉcol ītal pōlap poruḷ vayattataṉṟit taṉ vayattatāyiṉum, aṟaneñcuṭaiyārkku* allatu iyalpāka ~iṉmaiyiṉ, ataṉiṉum aritu* eṉṉuṅ karuttāṉ, `iṉcolaṉāka peṟiṉ' eṉṟār.(2)


093

Kuṟaḷ
mukattā ṉamarntiṉitu nōkki yakattāṉā
miṉco liṉatē yaṟam.

Parimēlaḻakar
((WFW))

((mukattāṉ amarntu iṉitu nōkki))
kaṇṭa poḻutē mukattāṉ virumpi iṉitāka nōkki
((akattāṉ ām iṉcoliṉatē aṟam))
piṉ naṇṇiyavaḻi maṉattuṭaṉākiya iṉiya coṟkaḷaic collutaliṉ kaṇṇatē aṟam.

((++GRAM)): `nōkki' ~eṉṉum viṉaiyeccam iṉcol eṉa aṭaiyaṭuttuniṉṟa mutaṉilait toḻiṟpeyar koṇṭatu.

((++VIRI)): ītaliṉ kaṇṇatu* aṉṟu* eṉṟavāṟu.

((++CODA)): ivai ~iraṇṭupāṭṭāṉum iṉmukattōṭu kūṭiya ~iṉcol muṉṉarē piṇittukkōṭaliṉ viruntōmputaṟkaṭ ciṟantatu* eṉpatu kūṟappaṭṭatu. (3)


094

Kuṟaḷ
tuṉpuṟūun tuvvāmai yillārum yārmāṭṭu
miṉpuṟūu miṉco lavarkku.

Parimēlaḻakar
((WFW))

((yārmāṭṭum iṉpu uṟūum iṉcolavarkku))
ellārmāṭṭum iṉpattai mikuvikkum iṉcollaiyuṭaiyārkku
((tuṉpu uṟūum tuvvāmai illākum))
tuṉpattai mikuvikkum nalkuravu illaiyām.

((++VIRI)):

(urai) nā mutaliya poṟikaḷ cuvai mutaliya pulaṉkaḷai nukarāmai ~uṭaimaiyiṉ,`tuvvāmai' ~eṉṟār. {{VAR: eṉap paṭṭatu}} `yārmāṭṭum iṉpuṟūum iṉ colavarkku+' pakaiyum notumalum iṉṟi uḷḷatu naṇpē ~ām; ākavē, avar ellāc celvamum eytuvar eṉpatu karuttu.(4)


095

Kuṟaḷ
paṇivuṭaiya ṉiṉcola ṉāta loruvaṟ
kaṇiyalla maṟṟup piṟa.

Parimēlaḻakar
((WFW))

((oruvaṟku aṇi paṇivu uṭaiyaṉ iṉcolaṉātal))
oruvaṉukku aṇiyāvatu taṉṉāṟ ^tāḻappaṭuvārkaṭ ^tāḻcci ~uṭaiyaṉāy ellārkaṇṇum iṉiyacollaiyum uṭaiyaṉātal
((piṟa alla))
ivai ~iraṇṭumaṉṟi meykkaṇiyum piṟavaṇikaḷ aṇiyākā.

((++VIRI)): iṉcolaṉ ātaṟku* iṉam ākaliṉ, paṇivuṭaimaiyum uṭaṉkūṟiṉār.

((++GRAM)): `maṟṟu' acainilai.

((++VIRI)): vēṟṟumaiyuṭaimaiyāṟ `piṟa' ~eṉavuṅ, ivaipōlap pēraḻaku ceyyāmaiyiṉ `alla' eṉavuṅ kūṟiṉār.

((++CODA)): ivai iraṇṭu pāṭṭāṉum iṉiyavai kūṟuvārkku immaippayaṉ kūṟappaṭṭatu. (5)


096

Kuṟaḷ
allavai tēya vaṟamperuku nallavai
nāṭi yiṉiya coliṉ.

Parimēlaḻakar
((WFW))

((nallavai nāṭi ~iṉiya coliṉ))
poruḷāṟ piṟarkku naṉmai payakkuñ coṟkaḷai maṉattāṉ ārāyntu iṉiyavāka oruvaṉ collumāyiṉ
((allavai tēya aṟam perukum))
avaṉukku+ pāvaṅkaḷ* ^tēya aṟam vaḷarum.

((++LEX)): tēytalāvatu taṉ pakaiyākiya aṟam vaḷartaliṟ ^taṉakku nilaiyiṉṟi melital.

((++AUTHORITY)):
"tavattiṉmuṉṉillātām pāvam"
{{nālaṭiyār, 51-2}}
eṉpatūum ipporuṭṭu.

((++VIRI)): nallavai nāṭic colluṅkāluṅ kaṭiyavākac colliṉ, aṟaṉākātu* eṉpatām.

((++CODA)): itaṉāṉ maṟumaippayaṉ kūṟappaṭṭatu. (6)


097

Kuṟaḷ
nayaṉīṉṟu naṉṟi payakkum payaṉīṉṟu
paṇpiṟ ṟalaippiriyāc col.

Parimēlaḻakar
((WFW))

((nayaṉ īṉṟu naṉṟi payakkum))
oruvaṉukku immaikku nītiyaiyum uṇṭākki maṟumaikku aṟattaiyum payakkum
((payaṉ īṉṟu paṇpiṉ talaippiriyāc col))
poruḷāṟ piṟarkku naṉmaiyaik koṭuttu iṉimaippaṇpiṉ* ^nīṅkāta col.

((++VIRI)):

((++LEX)): nīti -- ulakattōṭu poruntutal.

((++FIGURE)): `paṇpu*' eṉpatu īṇṭu* atikārattāṉ iṉimai mēl* ^niṉṟatu.

((++GRAM)): talaippirital orucoṉṉīrmaittu.(7)


098

Kuṟaḷ
ciṟumaiyu ṇīṅkiya viṉcoṉ maṟumaiyu
mimmaiyu miṉpan tarum.

Parimēlaḻakar
((WFW))

((ciṟumaiyuḷ nīṅkiya iṉcol))
poruḷāṟ piṟarkku nōyceyyāta iṉiya col
((maṟumaiyum immaiyum iṉpam tarum))
oruvaṉukku irumaiyiṉum iṉpattaippayakkum eṉṟavāṟu

((++VIRI)):

(urai) maṟumaiyiṉpam peritākaliṉ muṟkūṟappaṭṭatu. immaiyiṉpam āvatu ulakam taṉvayattatākalāṉ nallaṉa ~eyti iṉpuṟutal.

((++CODA)): ivai ~iraṇṭupāṭṭāṉum irumaippayaṉum oruṅkeytutal valiyuṟuttappaṭṭatu (8)


099

Kuṟaḷ
iṉco liṉitīṉṟal kāṇpā ṉevaṉkolō
vaṉcol vaḻaṅku vatu.

Parimēlaḻakar
((WFW))

((iṉcol iṉitu īṉṟal kāṇpāṉ))
piṟar kūṟum iṉcoṟ ^taṉakku* iṉpam payattalai aṉupavittu* aṟikiṉṟavaṉ
((vaṉcol vaḻaṅkuvatu evaṉ kol))
atu niṟkap piṟar māṭṭu vaṉcollaic colluvatu eṉṉa payaṉ karuti.

((++GRAM)): `iṉitu*' eṉṟatu viṉaikkuṟippuppeyar.

((++VIRI)): kaṭuñcoṟ piṟarkkum iṉṉātu* ākaliṉ, atu kūṟal ākātu* eṉpatu karuttu.


100

Kuṟaḷ
iṉiya vuḷavāka viṉṉāta kūṟal
kaṉiyiruppa kāykavarn taṟṟu.

Parimēlaḻakar
((WFW))

((iṉiya ~uḷavāka iṉṉāta kūṟal))
aṟam payakkum iṉiya coṟkaḷum taṉakkuḷavāyirukka avaṟṟaik kūṟātu pāvam payakkum iṉṉāta coṟkaḷai oruvaṉ kūṟutal
((kaṉi iruppak kāy kavarntaṟṟu))
iṉiya kaṉikaḷum taṉkaikkaṇ uḷavāyirukka avaṟṟai nukarātu iṉṉāta kāykaḷai nukarntataṉōṭu* okkum

((++SIMILE)): `kūṟal' eṉpataṉāṟ coṟkaḷ eṉpatu peṟṟām. poruḷai vicēṭittu niṉṟa paṇpukaḷ uvamaikkaṇṇuñ ceṉṟaṉa.

((++VIRI)): `iṉiya kaṉikaḷ' eṉṟatu auvaiyuṇṭa nellikkaṉi pōla amiḻtāvaṉavaṟṟai. `iṉṉāta kāykaḷ' eṉṟatu kāñciraṅkāy pōla nañcāvaṟṟai. kaṭuñcoṟ collutal muṭiviṟ ^taṉakkē ~iṉṉātu* eṉpatām.

((++CODA)): ivai ~iraṇṭu pāṭṭāṉum iṉṉāta kūṟaliṉ kuṟṟaṅ kūṟappaṭṭatu. (10)


((atikāram 11: ceynnaṉṟiyaṟital))

{{INTRO_CHAPTER 11}}

(urai) [aḵtāvatu, taṉakkup piṟar ceyta naṉmaiyai maṟavāmai. iṉiyavai kūṟi illaṟam vaḻuvātārkku uytiyil kuṟṟam ceynnaṉṟi kōṟalē ~ākaliṉ, ataṉaip pātukāttuk kaṭitaṟ poruṭṭu, iḵtu* iṉiyavaikūṟaliṉpiṉ vaikkappaṭṭatu.]


101

Kuṟaḷ
ceyyāmaṟ ceyta vutavikku vaiyakamum
vāṉakamu māṟṟa laritu.

Parimēlaḻakar
((WFW))

((ceyyāmal ceyta utavikku))
taṉakku muṉṉōrutavi {{VAR: muṉṉōrutaviyum}} ceyyātirukka oruvaṉ piṟaṉukkucceyta ~utavikku
((vaiyakamum vāṉakamum āṟṟal aritu))
maṇṇulakum viṇṇulakuṅ kaimmāṟākak koṭuttālum ottalaritu.

((++VIRI)):

(urai) kaimmāṟukaḷellām kāraṇamuṭaiyaṉa ~ākaliṉ, kāraṇamillāta utavikku āṟṟāvāyiṉa. `ceyyāmaic ceyta ~utavi' ~eṉṟu pāṭamōti, maṟittu* utavamāṭṭāmai ~uḷḷa ~iṭattuc ceytavutavi ~eṉṟu* uraippārumuḷar. (1)


102

Kuṟaḷ
kālatti ṉāṟceyta naṉṟi ciṟiteṉiṉu
ñālattiṉ māṇap peritu.

Parimēlaḻakar
((WFW))

((kālattiṉāl ceyta naṉṟi))
oruvaṉukku iṟuti vanta ~ellaikkaṇ oruvaṉ ceyta ~upakāram
((ciṟitu eṉiṉum ñālattiṉ māṇap peritu))
taṉṉai nōkkac ciṟitāyiruntatāyiṉum akkālattai nōkka nilavulakattiṉum mikapperitu.

((++VIRI)): akkālam* nōkkuvatu* allatu poruṇōkkal ākātu* eṉpatām.

((++GRAM)): `kālattiṉāl' eṉpatu vēṟṟumai mayakkam.(2)


103

Kuṟaḷ
payaṉṟūkkār ceyta vutavi nayaṉṟūkki
ṉaṉmai kaṭaliṟ peritu.

Parimēlaḻakar
((WFW))

((payaṉ tūkkār ceyta utavi nayaṉ tūkkiṉ))
ivarkku itu ceytāl iṉṉatu payakkum eṉṟu ārāyiṉ
((naṉmai kaṭaliṟ peritu))
ataṉ* ^naṉmai kaṭaliṉum peritām.

((++VIRI)):

((++CODA)): ivai mūṉṟu pāṭṭāṉum muraiyē kāraṇamiṉṟic ceytatūum, kālattiṉāṟ ceytatūum, payaṉṟūkkārāyc ceytatūum aḷavilavātal kūṟappaṭṭatu.(3)


104

Kuṟaḷ
niṉaittuṇai naṉṟi ceyiṉum paṉaittuṇaiyāk
koḷvar payaṉṟeri vār.

Parimēlaḻakar
((WFW))

((tiṉaittuṇai naṉṟi ceyiṉum))
tamakkut tiṉaiyaḷaviṟṟāya upakārattai oruvaṉ ceytāṉāyiṉum
((paṉaittuṇaiyāk koḷvar payaṉ terivār))
ataṉai avvaḷaviṟṟākak karutātu paṉaiyaḷaviṟṟākak karutuvar akkaruttiṉpayaṉ ^terivār.

((++VIRI)):

(urai) `tiṉai' `paṉai' ~eṉpaṉa ciṟumai perumaikaṭkuk kāṭṭuvaṉa cila ~aḷavai. akkaruttiṉ payaṉāvatu aṅṅaṉaṅ karutuvārkku varum payaṉ. (4)


105

Kuṟaḷ
utavi varaittaṉ ṟutavi yutavi
ceyyappaṭṭār cālpiṉ varaittu.

Parimēlaḻakar
((WFW))

((utavi utavi varaittu aṉṟu))
kaimmāṟāṉa utavi kāraṇattāṉum poruḷāṉuṅ kālattāṉum ākiya mūvakaiyāṉum muṉceyta utavi ~aḷaviṟṟaṉṟu
((ukavi ceyappaṭṭār cālpiṉ varaittu))
ataṉaic ceyvittuk koṇṭavar tam amaiti ~aḷaviṟṟu eṉṟavāṟu.

((++VIRI)):

(urai) cālpu evvaḷavu peritāyiṟṟu utaviyum avvaḷavu peritām eṉpār, cālpiṉvaraittu*' eṉṟār.

((++CODA)): ivai ~iraṇṭupāṭṭāṉum mūṉṟum allāta ~utavimāttiramum aṟivārkkuc ceytavaḻip peritām eṉpatu kūṟappaṭṭatu. (5)


106

Kuṟaḷ
maṟavaṟka mācaṟṟār kēṇmai tuṟavaṟka
tuṉpattuṭ ṭappāyār naṭpu.

Parimēlaḻakar
((WFW))

((tuṉpattuḷ tuppu āyār naṭput tuṟavaṟka))
tuṉpakkālattut taṉakkup paṟṟukkōṭāyiṉāratu naṭpai viṭātoḻika
((mācu aṟṟār kēṇmai maṟavaṟka))
aṟivoḻukkaṅkaḷiṟ kuṟṟamaṟṟaratu kēṇmaiyai maṟavātoḻika.

((++VIRI)):

(urai) `kēṇmai' kēḷān taṉmai. immaikku* uṟuti kūṟuvār maṟumaikku* uṟutiyum uṭaṉkūṟiṉār.(6)


107

Kuṟaḷ
eḻumai yeḻupiṟappu muḷḷuvar taṅkaṇ
viḻuman tuṭaittavar naṭpu.

Parimēlaḻakar
((WFW))

((taṅkaṇ viḻumam tuṭaittavar naṭpu))
taṅkaṇeytiya tuṉpattai nīkkiṉavaruṭai naṭpiṉai,
((eḻumai eḻupiṟappum uḷḷuvar))
eḻumaiyiṉaiyuṭaiya tam= eḻuvakaippiṟappiṉum niṉaippar nallōr.

((++ACC_GLOSS)): `eḻumai' ~eṉṟatu viṉaippayaṉ ^toṭarum eḻupiṟappiṉai;

((++AUTHORITY)): atu vaḷaiyāpatiyuṭkaṇṭatu.

((++VIRI)): eḻuvakaippiṟappu mēlē ~uraittām {{K62}}.

((++GRAM)): viraivutōṉṟat `tuṭaittavar' eṉṟār.

((++VIRI)): niṉaittalāvatu tuṉpantuṭaittalāṉ avarmāṭṭu* uḷatākiya aṉpu piṟapput tōṟun toṭarntu aṉpuṭaiyarātal.

((++CODA)): ivai iraṇṭu pāṭṭāṉum naṉṟiceytāratu naṭpu viṭalākātu* eṉpatu kūṟappaṭṭatu. (7)


108

Kuṟaḷ
naṉṟi maṟappatu naṉṟaṉṟu naṉṟalla
taṉṟē maṟappatu naṉṟu.

Parimēlaḻakar
((WFW))

((naṉṟi maṟappatu naṉṟu aṉṟu))
oruvaṉ muṉ ceyta naṉmaiyai maṟappatu aṟaṉ aṉṟu
((naṉṟallatu aṉṟē maṟappatu naṉṟu))
avaṉ ceyta tīmaiyaik ceyta poḻutē maṟappatu aṟaṉ.

((++VIRI)):

(urai) iraṇṭum oruvaṉāṟ ceyyappaṭṭavaḻi maṟappatum maṟavātatum vakuttuk kūṟiyavāṟu. (8)


109

Kuṟaḷ
koṉṟaṉṉa viṉṉā ceyiṉu mavarceyta
voṉṟunaṉ ṟuḷḷak keṭum.

Parimēlaḻakar
((WFW))

((koṉṟu aṉṉa iṉṉā ceyiṉum))
tamakku muṉṉoru naṉmai ceytavar piṉkoṉṟālotta iṉṉātavaṟṟaic ceytārāyiṉum
((avar ceyta naṉṟu oṉṟu uḷḷak keṭum))
avaiyellām avar ceyta naṉmaiyoṉṟaṉaiyum niṉaikka illaiyām.

((++VIRI)):

(urai) tiṉaittuṇai paṉaittuṇaiyākak koḷḷappaṭutaliṉ, avvoṉṟumē avaṟṟaiyellāṅ keṭukkum eṉpatām.

((++CODA)): itaṉāṉ naṉṟallatu aṉṟē maṟakkuntiṟaṅ kūṟappaṭṭatu.(9)


110

Kuṟaḷ
ennaṉṟi koṉṟārkku muyvuṇṭā muyvillai
ceynnaṉṟi koṉṟa makaṟku.

Parimēlaḻakar
((WFW))

((ennaṉṟi koṉṟārkkum uyvu uṇṭām))
periya ~aṟaṅkaḷaic citaittāṟkkum pāvattiṉ* ^nīṅkum vāyil uṇṭām
((ceynnaṉṟi koṉṟa makaṟku uyvu illai))
oruvaṉ ceyta naṉṟiyaic citaitta makaṉukku aḵtillai.

((++VIRI)):

(urai) periya ~aṟaṅkaḷaic citaittalāvatu āṉmulai ~aṟuttalum, makaḷir karuviṉaic citaittalum, pārppārt {{VAR: kuravart}} taputalum mutaliya pātakaṅkaḷaic ceytal.

((++CODA)): itaṉāṟ ceynaṉṟi kōṟaliṉ koṭumai kūṟappaṭṭatu.(10)


((atikāram 12: naṭuvunilaimai))

{{INTRO_CHAPTER 12}}

(urai) [aḵtāvatu, pakai notumal naṇpeṉṉum mūṉṟu pakutiyiṉum aṟattiṉ vaḻuvātu oppaniṟkum* nilaimai. itu, naṉṟiceytār māṭṭu an naṉṟiyiṉai niṉaittavaḻic citaiyum aṉṟē avviṭattuñ citaiyalākātu* eṉṟaṟku, ceynnaṉṟiyaṟitaliṉ piṉ vaikkappaṭṭatu.]


111

Kuṟaḷ
takuti yeṉavoṉṟu naṉṟē pakutiyāṟ
pāṟpaṭ ṭoḻukap peṟiṉ.

Parimēlaḻakar
((WFW))

((takuti eṉa oṉṟē naṉṟu))
naṭuvunilaimai ~eṉṟu collappaṭum ōr aṟam -um -ē naṉṟu
((pakutiyāṉ pāṟpaṭṭu oḻukappeṟiṉ))
pakai notumal naṇpu* eṉṉum pakutitōṟum taṉ muṟaimaiyai viṭātu* oḻukappeṟiṉ.

((++FIGURE)): takuti ~uṭaiyataṉait `takuti' ~eṉṟār.

((++GRAM)): "ūrāṉ ōr tēvakulam" eṉpatu pōlap pakutiyāṉ eṉpuḻi āṉurupu tōṟum eṉpataṉ poruṭṭu* āy niṉṟatu.

((++CODA)): itaṉāṉ naṭuvunilaimaiyatu ciṟappuk kūṟappaṭṭatu (1).


112

Kuṟaḷ
ceppa muṭaiyava ṉākkañ citaiviṉṟi
yeccattiṟ kēmāp puṭaittu.

Parimēlaḻakar
((WFW))

((ceppam uṭaiyavaṉ ākkam))
naṭuvunilaimaiyai ~uṭaiyavaṉatu celvam
((citaivu iṉṟi eccattiṟku ēmāppu uṭaittu))
piṟarcelvampōl aḻiviṉṟi avaṉ vaḻiyiṉuḷḷārkkum valiyātalai ~uṭaittu.

((++GRAM)): vikārattāṟ ^tokka eccavummaiyāṉ iṟakkun tuṇaiyum avaṉ ^taṉakkum ēmāppuṭaittu* eṉpatu peṟṟām.

((++VIRI)): aṟattōṭu varutaliṉ, aṉṉatāyiṟṟu. tāṉiṟantuḻi eñciniṟpatu* ākaliṉ, `eccam' eṉṟār.(2)


113

Kuṟaḷ
naṉṟē tariṉu naṭuvikantā mākkattai
yaṉṟē yoḻiya viṭal.

Parimēlaḻakar
((WFW))

((naṉṟē tariṉum))
tīṅkiṉṟi naṉmaiyē payantatāyiṉum
((naṭuvu ikantu ām ākkattai aṉṟē oḻiyaviṭal))
naṭuvuniṟṟalai ~oḻitalāṉ uṇṭākiṉṟa ākkattai appoḻutē ~oḻiyaviṭuka.

((++VIRI)):

(urai) naṉmai payavāmaiyiṉ, `naṉṟē tariṇum' eṉṟār. ikattalāṉ eṉpatu ikantu* eṉat tirintuniṉṟatu.

((++CODA)): ivai iraṇṭupāṭṭāṉum muṟaiyē naṭuvunilaimaiyāṉ vanta celvam naṉmai payattalum, ēṉaiccelvam tīmai payattaluṅ kūṟappaṭṭaṉa. (3)


114

Kuṟaḷ
takkār takavila reṉpa tavarava
reccattāṟ kāṇap paṭum.

Parimēlaḻakar
((WFW))

((takkār takavilar eṉpatu))
ivar naṭuvunilaimaiyuṭaiyar ivar naṭuvunilaimaiyilar eṉṉum vicēṭam
((avaravar eccattāl kāṇap paṭum))
avaravaruṭaiya naṉmakkaḷatu uṇmaiyāṉum iṉmaiyāṉum aṟiyappaṭum.

((++VIRI)):

(urai) takkārkku* eccamuṇṭātalum takavilārkku* illaiyātalum orutalaiyākaliṉ, irutiṟattiṟattāraiyum aṟitaṟku avai kuṟiyāyiṉa.

((++CODA)): itaṉāl takkāraiyun takavilāraiyun aṟiyumāṟu kūṟappaṭṭatu.(4)


115

Kuṟaḷ
kēṭum perukkamu millalla neñcattuk
kōṭāmai cāṉṟōrk kaṇi.

Parimēlaḻakar
((WFW))

((kēṭum perukkamum il alla))
tīviṉaiyāṟ kēṭum nalviṉaiyāṟ perukkamum yāvarkkummuṉṉē amaintu kiṭantaṉa
((neñcattuk kōṭāmai cāṉṟōrkku aṇi))
avvāṟṟai ~aṟintu avai kāraṇamāka maṉattiṉkaṭ kōṭāmaiyē aṟivāṉ amaintārkku aḻakāvatu.

((++VIRI)):

(urai) avai kāraṇamākak kōṭutalāvatu avai ippoḻutu varuvaṉavākak karutik kēṭuvārāmaiyaik kuṟittum perukkam varutalaik kuṟittum orutalaikkaṇ* ^niṟṟal. avaṟṟiṟkuk kāraṇam paḻaviṉaiyē, kōṭutalaṉṟu eṉa uṇmaiyuṇarntu naṭuvuniṟṟal cālpiṉai ~aḻakuceytaliṉ, `cāṉṟōrkkaṇi' ~eṉṟār.(5)


116

Kuṟaḷ
keṭuvalyā ṉeṉpa taṟikataṉ ṉeñca
naṭuvorīi yalla ceyiṉ.

Parimēlaḻakar
((WFW))

((taṉ neñcam naṭuvu _orīi alla ceyiṉ))
oruvaṉ taṉṉeñcam naṭuvuniṟṟalai ~oḻintu naṭuvallavaṟṟaic ceyya niṉaikkumāyiṉ
((yāṉ keṭuval eṉpatu aṟika))
an niṉaivai yāṉ keṭak kaṭavēṉ eṉṟuṇarum uṟpātamāka aṟika.

((++VIRI)):

(urai) niṉaittalum ceytalōṭu* okkumākaliṉ, `ceyiṉ' eṉṟār.(6)


117

Kuṟaḷ
keṭuvāka vaiyā tulaka naṭuvāka
naṉṟikkaṭ ṭaṅkiyāṉ ṟāḻvu.

Parimēlaḻakar
((WFW))

((naṭuvāka naṉṟikkaṇ taṅkiyāṉ tāḻvu))
naṭuvāka niṉṟu aṟattiṉ kaṇṇē taṅkiṉavaṉatu vaṟumaiyai
((keṭuvāka vaiyātu ulakam))
vaṟumai ~eṉṟu karutār uyarntōr.

((++GRAM)): `keṭu' ~eṉpatu mutaṉilaittoḻiṟpeyar. celvam eṉṟu koḷḷuvar eṉpatu kuṟippeccam.

((++CODA)): ivai mūṉṟupāṭṭāṉum, muṟaiyē kēṭum perukkamum kōṭutalāṉ vārātu* eṉpatūum, kōṭutal kēṭṭiṟku* ētuvām eṉpatūum, kōṭātavaṉ ^tāḻvu kēṭu* aṉṟu* eṉpatūum, kūṟappaṭṭaṉa.(7)


118

Kuṟaḷ
camaṉceytu cīrtūkkuṅ kōlpō lamaintorupāṟ
kōṭāmai cāṉṟōrk kaṇi.

Parimēlaḻakar
((WFW))

((camaṉceytu cīrtūkkuṅkōl pōl))
muṉṉē tāṉ camaṉāka niṉṟu piṉ taṉkaṇ vaitta pārattai varaiyaṟukkun tulāmpōla
((amaintu* orupāṟkōṭāmai cāṉṟōrkku* aṇi))
ilakkaṇaṅkaḷāṉ amaintu orupakkattuk kōṭāmai cāṉṟōrkku aḻakām.

((++SIMILE)): uvamaiyaṭai ~ākiya camaṉceytalum cīrtūkkalum poruṭkaṇṇum, poruḷaṭai ~ākiya amaitalum orupāṟ kōṭāmaiyum, uvamaikkaṇṇum kūṭṭi, cāṉṟōr cīrtūkkalāvatu toṭaiviṭaikaḷāṟ kēṭṭavaṟṟai ūḻāṉ uḷḷavāṟuṇartalākavum, `orupāṟ kōṭāmai` ~āvatu av= uḷḷavāṟṟai maṟaiyātu pakai notumal naṭpeṉṉum mūṉṟu tiṟattārkkum oppakkūṟutalākavum uraikka.

((++VIRI)): ilakkaṇaṅkaḷāṉamaital iruvaḻiyum ēṟpaṉakoḷka.(8)


119

Kuṟaḷ
coṟkōṭṭa millatu ceppa morutalaiyā
vuṭkōṭṭa miṉmai peṟiṉ.

Parimēlaḻakar
((WFW))

((ceppam col kōṭṭam illatu))
naṭuvunilaimaiyāvatu colliṉkaṭ kōṭutal illātatām,
((uḷ kōṭṭam iṉmai orutalaiyāp peṟiṉ))
aḵtaṉṉatāvatu maṉattiṉkaṭ kōṭṭamiṉmaiyait tiṇṇitākap peṟiṉ.

((++VIRI)):

(urai) `col ūḻāṉ aṟuttuc colluñcol. kāraṇampaṟṟi orupāṟ kōṭāta maṉattōṭu kūṭumāyiṉ, aṟaṅkiṭantavāṟu collutal naṭuvunilaimaiyām; eṉavē, ataṉōṭu kūṭātāyiṉ avvāṟu collutal naṭuvunilaimai ~aṉṟu* eṉpatu peṟappaṭṭatu. (9)


120

Kuṟaḷ
vāṇikañ ceyvārkku vāṇikam pēṇip
piṟavun tamapōṟ ceyiṉ.

Parimēlaḻakar
((WFW))

((piṟavun tamapōl pēṇic ceyiṉ))
piṟar poruḷaiyun tamporuḷpōlap pēṇik ceyyiṉ
((vāṇikam ceyvārkku vāṇikam))
vāṇikañ ceyvārkku naṉṟāya vāṇikamām.

((++VIRI)):

(urai) `piṟavun tamapōṟ ceytal' āvatu koḷvatu mikaiyuṅ koṭuppatu kuṟaiyum ākāmal oppanāṭic ceytal.

((++CODA)): ippāṭṭu mūṉṟaṉuḷ, muṉṉaiyaviraṇṭum avaiyattārai nōkkiṉa, ēṉaiyatu vāṇikarai nōkkiṟṟu, avvirutiṟattārkkum ivvaṟam vēṟākac ciṟantamaiyiṉ. (10)


((atikāram 13: aṭakkamuṭaimai))

{{INTRO_CHAPTER 13}}

(urai) [aḵtāvatu; mey, moḻi, maṉaṅkaḷ tīneṟikkaṭ cellātu aṭaṅkutal uṭaiyaṉātal. aḵtu ētilār kuṟṟampōl ^taṉkuṟṟamuṅ kāṇum naṭuvunilaimai ~uṭaiyāṟkātaliṉ, itu naṭuvunilaimaiyiṉpiṉ vaikkappaṭṭatu.]


121

Kuṟaḷ
aṭakka mamararu ḷuykku maṭaṅkāmai
yāriru ḷuyttu viṭum.

Parimēlaḻakar
((WFW))

((aṭakkam amararuḷ uykkum))
oruvaṉai aṭakkamākiya vaṟam piṉ ^tēvarulakattu* uykkum
((aṭaṅkāmai ār iruḷ uyttuviṭum))
aṭaṅkāmaiyākiya pāvam taṅkutaṟkariya iruḷiṉkaṭ celuttum.

((++VIRI)): `iruḷ' eṉpatu ōr narakavicēṭam.

((++AUTHORITY)):
"ellām, poruḷiṟpiṟantuviṭum"
{{nāṉmaṇi, 7}} eṉṟāṟpōla

((++LINGUISTICS)): `uyttuviṭum' eṉpatu orucollāy niṉṟatu. (1)


122

Kuṟaḷ
kākka poruḷā vaṭakkatai yākka
mataṉiṉūṅ killai yuyirkku.

Parimēlaḻakar
((WFW))

((uyirkku ataṉiṉ ūṅku ākkam illai))
uyirkaṭku aṭakkattiṉ mikka celvamillai
((aṭakkattaip poruḷāk kākka))
ākalāṉ avvaṭakkattai uṟutip poruḷākak koṇṭu aḻiyāmaṟ kākka.

((++GRAM)): uyir eṉpatu cātiyorumai.

((++FIGURE)): aḵtu īṇṭu makkaḷuyir mēṉiṉṟatu, aṟintu* aṭaṅkip payaṉkoḷvatu atuvē ~ākaliṉ.(2)


123

Kuṟaḷ
ceṟivaṟintu cīrmai payakku maṟivaṟin
tāṟṟi ṉaṭaṅkap peṟiṉ.

Parimēlaḻakar
((WFW))

((aṟivu aṟintu āṟṟiṉ aṭaṅkap peṟiṉ))
aṭaṅkutalē namakku {{VAR: namatu}} aṟivāvatu* eṉṟu* aṟintu neṟiyāṉē oruvaṉ aṭakkappeṟiṉ
((ceṟivu aṟintu cīrmai payakkum))
av= aṭakkam nallōrāṉ aṟiyappaṭṭu avaṉukku viḻuppattaik koṭukkum

((++VIRI)):

(urai) ilvāḻvāṉukku aṭaṅku neṟiyāvatu meymmutaṉ mūṉṟum taṉvayatta ~ātal.(3)


124

Kuṟaḷ
nilaiyiṟ ṟiriyā taṭaṅkiyāṉ ṟōṟṟa
malaiyiṉu māṇap peritu.

Parimēlaḻakar
((WFW))

((nilaiyiṉ tiriyātu aṭaṅkiyāṉ tōṟṟam))
ilvāḻkkai ~ākiya taṉṉeṟiyiṉ vēṟupaṭātu niṉṟu aṭaṅkiṉavaṉatu uyarcci
((malaiyiṉum māṇap peritu))
malaiyiṉuyarcciyiṉum mikap peritu.

((++VIRI)): `tiriyātu* aṭaṅkutal' - poṟikaḷāṟ pulaṉkaḷai nukarāniṉṟē aṭaṅkutal.

((++GRAM)): `malai' ākupeyar. (4)


125

Kuṟaḷ
ellārkku naṉṟām paṇita lavaruḷḷuñ
celvarkkē celvan takaittu.

Parimēlaḻakar
((WFW))

((paṇital ellārkkum naṉṟām))
perumitamiṉṟi ~aṭaṅkutal ellārkkum oppa naṉṟē ~eṉiṉum
((avaruḷḷuñ celvamuṭaiyārkkē celvan takaittu))
avvellāruḷḷuñ celvamuṭaiyārkkē vēṟoru celvamāñ ciṟappiṉaiyuṭaittu.

((++VIRI)):

(urai) perumitattiṉaic ceyyuṅ kalviyuṅ kuṭippiṟappum uṭaiyār aḵtiṉṟi avai tammāṉē ~aṭaṅkiyavaḻi avvaṭakkañ ciṟantu kāṭṭātu* ākaliṉ, `celvarkkē celvan takaittu*' eṉṟār. celvat takaittu* eṉpatu melintu niṉṟatu. potu ~eṉpāraiyum uṭampaṭṭuc ciṟappātal kūṟiyavāṟu.

((++CODA)): ivai ~aintupāṭṭāṉum potuvakaiyāṉ aṭakkattatu ciṟappuk kūṟappaṭṭatu. (5)


126

Kuṟaḷ
orumaiyu ḷāmaipō laintaṭakka lāṟṟi
ṉeḻumaiyu mēmāp puṭaittu

Parimēlaḻakar
((WFW))

((āmaipōl orumaiyuḷ aintu aṭakkal āṟṟiṉ))
āmaippōla oruvaṉ oru piṟappiṉkaṇ aimpoṟikaḷaiyum aṭakka vallavaṉ āyiṉ
((eḻumaiyum ēmāppu uṭaittu))
avvaṉmai avaṉukku eḻupiṟappiṉkaṇṇum araṇātalai ~uṭaittu.

((++VIRI)):

(urai) āmai aintuṟuppiṉaiyum iṭar pukutāmal aṭakkumāṟupōla ivaṉum aimpoṟikaḷaiyum pāvam pukutāmal aṭakkavēṇṭum eṉpār `āmaipōl' eṉṟār. orumaikkaṭ ceyta viṉaiyiṉ payaṉ eḻumaiyun toṭarum eṉpatu itaṉāṉ aṟika.

((++CODA)): itaṉāṉ meyyaṭakkaṅ kūṟappaṭṭatu.(6)


127

Kuṟaḷ
yākāvā rāyiṉu nākākka kāvākkāṟ
cōkāppar colliḻukkap paṭṭu.

Parimēlaḻakar
((WFW))

((yā kāvār āyiṉum nā kākka))
tammāṟ kākkappaṭuvaṉa ~ellāvaṟṟaiyuṅ kākkamāṭṭārāyiṉum nāvoṉṟiṉaiyuṅ kākka
((kāvākkāl colliḻukkap paṭṭuc cōkāppar))
ataṉaik kāvārāyiṟ coṟkuṟṟattiṉkaṭpaṭṭut tāmē tuṉpuṟuvar.

((++VIRI)):

((++GRAM)): `yā' ~eṉpatu aḵṟiṇaip paṉmai viṉāppeyar. aḵtu īṇṭu eñcāmai ~uṇara-niṉṟatu. muṟṟummai vikārattāṟ ^tokkatu. coṟkuṟṟam colliṉkaṭ ^tōṉṟuṅ kuṟṟam.

((++LEX)): allāppar, cemmāppar eṉpaṉa pōlac `cōkāppar' eṉpatu orucol.(7)


128

Kuṟaḷ
oṉṟāṉun tīccoṟ poruṭpaya ṉuṇṭayāyi
ṉaṉṟākā tāki viṭum.

Parimēlaḻakar
((WFW))

((tīccoṟ poruṭpayaṉ oṉṟāṉum uṇṭāyiṉ))
tīyavākiya coṟkaḷiṉ poruḷkaḷāṟ piṟarkku varun tuṉpamoṉṟāyiṉum oruvaṉpakkal uṇṭāvatāyiṉ
((naṉṟu ākātākiviṭum))
avaṉukkup piṟavaṟaṅkaḷāṉ uṇṭāṉa naṉmai tītu* āyviṭum.

((++VIRI)):

(urai) tīya col= āvaṉa tīṅku payakkum poy, kuṟaḷai, kaṭuñ col= eṉpaṉa. oruvaṉ nallavākac colluñ coṟkaḷiṉ kaṇṇē oṉṟāyiṉun tīccoṟpaṭum poruḷiṉitu payaṉ piṟarkku* uṇṭāvatu* āyiṉ eṉṟu* uraippārum uḷar.(8)


129

Kuṟaḷ
tīyiṉāṟ cuṭṭappu ṇuḷḷāṟu māṟātē
nāviṉāṟ cuṭṭa vaṭu.

Parimēlaḻakar
((WFW))

((tīyiṉāṟ cuṭṭa puṇ uḷ āṟum))
oruvaṉai yoruvaṉ ^tīyiṉāṟ cuṭṭa puṇ meykkaṭ kiṭappiṉum maṉattiṉ kaṇ appoḻutē yāṟum
((nāviṉāl cuṭṭa vaṭu āṟātu))
avvāṟaṉṟi vevvuraiyuṭaiya nāviṉāṟ cuṭṭa vaṭu ataṉkaṇṇum eññāṉṟum āṟātu.

((++VIRI)): āṟippōtalāl tīyiṉāṟ cuṭṭataṉaip `puṇ=' eṉṟum, āṟātu kiṭattalāl nāviṉāṟ cuṭṭa `vaṭu' ~eṉṟuṅ kūṟiṉār.

((++SIMILE)): tīyum vevvuraiyuñ cuṭutaṟ ^toḻilāṉ okkum āyiṉum, āṟāmaiyāṟ ^tīyiṉum vevvurai koṭitu* eṉpatu pōtaraliṉ, itu kuṟippāṉ vanta vēṟṟumai ~alaṅkāram.

((++CODA)): ivai mūṉṟu pāṭṭāṉum moḻiyaṭakkaṅ kūṟappaṭṭatu.(9)


130

Kuṟaḷ
kataṅkāttuk kaṟṟaṭaṅka lāṟṟuvāṉ cevvi
yaṟampārkku māṟṟi ṉuḻaintu.

Parimēlaḻakar
((WFW))

((katam kāttuk kaṟṟu aṭaṅkal āṟṟuvāṉ cevvi))
maṉattiṉkaṇ vekuḷi tōṉṟāmaṟ kāttuk kalviyuṭaiyaṉāy aṭaṅkutalai vallavaṉatu celviyai
((aṟam pārkkum āṟṟiṉ nuḻaintu))
aṟakkaṭavuḷ pārāniṟkum avaṉai ~aṭaiyum neṟiyiṉkaṭ ceṉṟu.

((++LEX)): aṭaṅkutal -- maṉam puṟattup paravātu aṟattiṉkaṇṇē niṟṟal.

((++VIRI)): `cevvi' taṉkuṟai kūṟutaṟkēṟṟa maṉa moḻi mukaṅkaḷ iṉiyaṉ āṅ kālam. ippeṟṟiyāṉai aṟan tāṉē ceṉṟaṭaiyum eṉpatām.

((++CODA)): itaṉāṉ maṉavaṭakkaṅ kūṟappaṭṭatu.(10)


((atikāram 14: oḻukkamuṭaimai))

{{INTRO_CHAPTER 14}}

(urai) [aḵtāvatu, tattam varuṇattiṟkum nilaikkumōtappaṭṭa oḻukkattiṉaiyuṭaiyarātal. itu, meymmutaliya aṭaṅkiṉārkkallatu muṭiyātākaliṉ, aṭakkamuṭaimaiyiṉ piṉ vaikkappaṭṭatu.]


131

Kuṟaḷ
oḻukkam viḻuppan taralā ṉoḻukka
muyiriṉu mōmpap paṭum.

Parimēlaḻakar
((WFW))

((oḻukkam viḻuppam taralāṉ))
oḻukkam ellārkkuñ ciṟappiṉait tarutalāṉ
((oḻukkam uyiriṉum ōmpappaṭum))
av= oḻukkam uyiriṉum pātukākkappaṭum.

((++VIRI)): uyarntārkkum iḻintārkkum oppa viḻuppan tarutaliṉ, potuppaṭak kūṟiṉār.

((++GRAM)): cuṭṭu varuvikkappaṭṭatu. ataṉāl aṅṅaṉam viḻuppan taluvatāyatu `oḻukkam' eṉpatu peṟṟām.

((++VIRI)): uyir ellāp poruḷiṉuñ ciṟantatāyiṉum oḻukkampōla viḻuppan tārāmaiyiṉ, `uyiriṉum ōmpappaṭum' eṉṟār.(1)


132

Kuṟaḷ
parintōmpik kākka voḻukkan terintōmpit
tēriṉu maḵtē tuṇai.

Parimēlaḻakar
((WFW))

((oḻukkam ōmpip parintu kākka))
oḻukkattiṉai oṉṟāṉum aḻivupaṭāmaṟ pēṇi varuntiyuṅ kākka
((terintu ompit tēriṉum tuṇai aḵtē))
aṟaṅkaḷ palavaṟṟaiyum ārāyntu ivaṟṟuḷ irumaikkun tuṇaiyāy muṭivatu av= oḻukkamē ~ākalāṉ

((++GRAM)): `parintum' eṉṉum ummai vikārattāṟṟokkatu.

((++CODA)): ivaiyiraṇṭu pāṭṭāṉum oḻukkattu ciṟappuk kūṟappaṭṭatu.(2)


133

Kuṟaḷ
oḻukka muṭaimai kuṭimai yiḻukka
miḻinta piṟappāy viṭum.

Parimēlaḻakar
((WFW))

((oḻukkamuṭaimai kuṭimai))
ellārkkun tattam varuṇattiṟku* ēṟṟa oḻukkamuṭaimai kulaṉuṭaimai ~ām
((iḻukkam iḻinta piṟappāy viṭum))
avvoḻukkattiṟ ^tavaṟutal av varuṇattiṟ ^tāḻnta varuṇamāyviṭum.

((++VIRI)):

(urai) piṟanta varuṇattuḷ iḻinta kulattārāyiṉum oḻukkamuṭaiyarāka uyarntakulattarāvarākaliṉ kuṭimai ~ām eṉṟum, uyarnta varuṇattup piṟantārāyiṉum oḻukkattiṟ ^tavaṟat tāḻnta varuṇattar āvar ākaliṉ `iḻinta piṟappāy viṭum' eṉṟuṅ kūṟiṉār. uḷ vaḻippaṭuṅ kuṟṟam periteṉṟavāṟu. payaṉ iṭaiyīṭiṉṟi ceytutaliṉ, avviraivupaṟṟi av= ētu ~ākiya viṉaikaḷē payaṉāka ~ōtappaṭṭaṉa.(3)


134

Kuṟaḷ
maṟappiṉu mōttuk koḷalākum pārppāṉ
piṟappoḻukkaṅ kuṉṟak keṭum.

Parimēlaḻakar
((WFW))

((ōttu maṟappiṉum koḷalākum))
kaṟṟa vētattiṉai maṟantāṉāyiṉum av varuṇaṅ keṭāmaiyiṟ piṉṉum aḵtu* ōtikkoḷalām
((pārppāṉ piṟappu oḻukkam kuṉṟak keṭum))
antaṇaṉatu uyarnta varuṇam taṉ= oḻukkaṅ kuṉṟak keṭum.

((++VIRI)):

(urai) maṟantavaḻi iḻikulattaṉ ām ākaliṉ, maṟakkal ākātu* eṉṉuṅ karuttāṉ `maṟappiṉum' eṉṟār. ciṟappuṭai varuṇattiṟkum oḻintamaiyiṉ, iḵtu ēṉaiya varuṇaṅkaṭkuṅ koḷḷappaṭum.(4)


135

Kuṟaḷ
aḻukkā ṟuṭaiyāṉka ṇākkampōṉ ṟillai
yoḻukka milāṉka ṇuyarvu.

Parimēlaḻakar
((WFW))

((aḻukkāṟu uṭaiyāṉkaṇ ākkam pōṉṟu))
aḻukkā ṟuṭaiyāṉmāṭṭu ākkamillātāṟpōla
((oḻukkam ilāṉkaṇ uyarvu illai))
oḻukkam illātavaṉ māṭṭum uyarcci ~illai.

((++SIMILE)): uvamaiyāṉ oḻukkam illātavaṉ cuṟṟattiṟkum uyarcci ~illai ~eṉpatu peṟṟām, eṉṉai? "koṭuppatu* aḻukkaṟuppāṉ cuṟṟam" -um nalkūrtaliṉ. 'uyarvu' uyarkulamātal.(5)


136

Kuṟaḷ
oḻakkatti ṉolkā ruravō riḻukkatti
ṉētam paṭupāk kaṟintu.

Parimēlaḻakar
((WFW))

((oḻukkattiṉ olkār uravōr))
ceytaṟkarumai nōkki otukkattiṟ curuṅkār maṉavaliyuṭaiyār
((iḻukkattiṉ ētam paṭupākku aṟintu))
avviḻukkattāl tamakku* iḻikulam ākiya kuṟṟam uṇṭāmāṟṟai aṟintu.

((++FIGURE)): oḻukkattiṟ curukkam ataṉai ~uṭaiyār mēl ēṟṟappaṭṭatu.

((++VIRI)): koṇṭa viratam viṭāmai paṟṟi, 'uravōr` eṉṟār.(6)


137

Kuṟaḷ
oḻukkatti ṉeytuvar mēṉmai yiḻukkatti
ṉeytuva reytāp paḻi.

Parimēlaḻakar
((WFW))

((oḻukkattiṉ mēṉmai eytuvar))
ellārum oḻukkattāṉē mēmpāṭṭai ~eytuvar
((iḻukkattiṉ eytāp paḻi eytuvar))
ataṉiṉiṉṟu* iḻukkutalāṉē tām eytutaṟku* urittu* allāta paḻiyai ~eytuvar.

((++VIRI)):

(urai) pakaipaṟṟi aṭāppaḻi kūṟiyavaḻi ataṉaiyum iḻukkampaṟṟi ulakam aṭukkum eṉṟu koḷḷumākaliṉ, `eytāppaḻi' ~eytuvar eṉṟār.

((++CODA)): ivai ~aintupāṭṭāṉum oḻukkam uḷvaḻip paṭuṅ kuṇamum ilvaḻip paṭuṅ kuṟṟamuṅ kūṟappaṭṭaṉa.(7)


138

Kuṟaḷ
naṉṟikku vittāku nalloḻukkan tīyoḻukka
meṉṟu miṭumpai tarum.

Parimēlaḻakar
((WFW))

((nalloḻukkam naṉṟikku vittākum))
oruvaṉukku nalloḻukkam aṟattiṟkuk kāraṇamāy irumaiyiṉum iṉpam payakkum
((tīyoḻukkam eṉṟum iṭumpai tarum))
tīyoḻukkam pāvattiṟkuk kāraṇamāy irumaiyiṉun tuṉpam payakkum.

((++VIRI)):

(urai) `naṉṟikku vittākum' eṉṟataṉāl tīyoḻukkam pāvattiṟkuk kāraṇam ātalum `iṭumpaitarum' eṉṟataṉāl nalloḻukkam iṉpan tarutalum peṟṟām, oṉṟu niṉṟē ēṉaiyatai muṭikkum ākaliṉ.

((++CODA)): itaṉāl piṉviḷaivu kūṟappaṭṭatu.(8)


139

Kuṟaḷ
oḻukka muṭaiyavāk kollāvē tīya
vaḻukkiyum vāyāṟ colal.

Parimēlaḻakar
((WFW))

((vaḻukkiyum tīya vāyāl colal))
maṟantun tīya coṟkaḷait tam vāyāṟ collun toḻilkaḷ
((oḻukkam uṭaiyavarkku ollā))
oḻukkam uṭaiyavarkku muṭiyā.

((++VIRI)): tīyacoṟkaḷāvaṉa piṟarkkut tīṅku payakkum poymmutaliyaṉavum, varuṇattiṟku uriya ~allaṉavum ām.

((++GRAM)): avaṟṟatu paṉmaiyāṟ collutaṟ ^toḻil pala ~āyiṉa.

((++GRAM)): `colal' cātiyorumai.

((++VIRI)): colal eṉavē amaintirukka `vāyāl' eṉa vēṇṭātu kūṟiṉār, nalla coṟkaḷ payiṉṟatu* eṉat tām vēṇṭiyataṉ ciṟappu muṭittaṟku.

((++SANSK)): itaṉai vaṭanūlār tāṟpariyam eṉpa.(9)


140

Kuṟaḷ
ulakattō ṭoṭṭa voḻukal palakaṟṟuṅ
kallā raṟivilā tār.

Parimēlaḻakar
((WFW))

((ulakattōṭu oṭṭa oḻukal kallār))
ulakattōṭu porunta ~oḻukutalaik kallātār
((pala kaṟṟum aṟivilātār))
pala nūlkaḷaiyuṅ kaṟṟār āyiṉum, aṟivu* ilātār.

((++VIRI)): `ulakattōṭu porunta ~oḻukutal' āvatu uyarntōr palarum oḻukiyavāṟṟāṉ oḻukutal. aṟanūl colliyavaṟṟuḷ ikkālattiṟku ēlātaṉa ~oḻintu collātaṉavaṟṟuḷ ēṟpaṉa koṇṭu varutalāṉ avaiyum aṭaṅka `ulakattōṭoṭṭa' ~eṉṟum, kalvikkup payaṉ aṟivum aṟiviṟkup payaṉ oḻukkamum ātaliṉ avvoḻukutalaik kallātār palakaṟṟum aṟivillātār eṉṟuṅ kūṟiṉār. oḻukutalaik kaṟṟal āvatu aṭippaṭutal.

((++CODA)): ivaiyiraṇṭu pāṭṭāṉum collāṉuñ ceyalāṉum varum oḻukkaṅkaḷellām oruvāṟṟāṟ ^tokuttuk kūṟappaṭṭaṉa.(10)


((atikāram 15: piṟaṉilviḻaiyāmai))

{{INTRO_CHAPTER 15}}

(urai) [aḵtāvatu, kāma mayakkattāṟ piṟaṉuṭaiya illāḷai virumpāmai. iḵtu, oḻukkamuṭaiyārmāṭṭē nikaḻvatākaliṉ oḻukkamuṭaimaiyiṉ piṉ vaikkappaṭṭatu.]


141

Kuṟaḷ
piṟaṉporuḷāṭ peṭṭoḻukum pētaimai ñālat
taṟamporuḷ kaṇṭārka ṇil

Parimēlaḻakar
((WFW))

((piṟaṉ poruḷāḷ peṭṭu oḻukum pētaimai))
piṟaṉukkup poruḷ ān taṉmai ~uṭaiyāḷaik kātalittu* oḻukukiṉṟa aṟiyāmai
((ñālattu aṟam poruḷ kaṇṭārkaṇ ila))
ñālattiṉkaṇ aṟanūlaiyum poruṇūlaiyum ārāyintaṟintār māṭṭillai.

((++VIRI)): `piṟaṉporuḷ' piṟaṉ uṭaimai.

((++FIGURE)): `aṟamporuḷ' eṉpaṉa ākupeyar.

((++GRAM)): cevveṇṇiṉ ^tokai tokkuniṉṟatu.

((++SANSK)): iṉpam oṉṟaiyē nōkkum iṉpanūluṭaiyār it tīyoḻukkattaiyum parakīyam eṉṟu kūṟuvarākaliṉ, `aṟam poruḷ kaṇṭārkaṇ il=' eṉṟār.

((++VIRI)): eṉavē, ap pētaimai ~uṭaiyārmāṭṭu aṟamum poruḷum illai ~eṉpatu peṟappaṭṭatu.(1)


142

Kuṟaḷ
aṟaṉkaṭai niṉṟāru ḷellām piṟaṉkaṭai
niṉṟāriṟ pētaiyā ril.

Parimēlaḻakar
((WFW))

((aṟaṉkaṭai niṉṟāruḷ ellām))
kāmaṅ kāraṇamākap pāvattiṉkaṇ niṉṟār ellāruḷḷum
((piṟaṉkaṭai niṉṟāriṉ pētaiyār il))
piṟaṉ illāḷaik kātalittu avaṉ vāyiṟkaṭ ceṉṟu niṉṟārpōlap pētaiyār illai.

((++VIRI)):

(urai) aṟattiṉ* ^nīkkappaṭṭamaiyiṉ, `aṟaṉkaṭai' ~eṉṟār. aṟaṉ kaṭai niṉṟa peṇvaḻic celvārum varaiviṉmakaḷirōṭum iḻikulamakaḷirōṭuṅ kūṭi iṉpa nukarvārum pōla aṟamum poruḷum iḻattalē ~aṉṟip `piṟaṉkaṭai niṉṟār' accattāl tāṅ karutiya iṉpamum iḻakkiṉṟār ākaliṉ, `pētaiyār il=` eṉṟār; eṉavē, iṉpamum illai ~eṉpatu peṟappaṭṭatu.(2)


143

Kuṟaḷ
viḷintāriṉ vēṟallar maṉṟa teḷintāriṟ
ṟīmai purintoḻuku vār.

Parimēlaḻakar
((WFW))

((teḷintār il tīmai purintu oḻukuvār))
tammai aiyuṟātār illāḷkaṇṇē pāvañ ceytalai virumpi ~oḻukuvār
((viḷintāriṉ vēṟu allar maṉṟa))
uyiruṭaiyarēṉum, iṟantārē ~āvar.

((++VIRI)):

(urai) aṟam poru ḷiṉpaṅkaḷākiya payaṉ uyireytāmaiyiṉ,`viḷintāriṉvēṟalla'reṉṟum, avar`tīmaipurintoḻuku'vatu illuṭaiyavaratu teḷivupaṟṟiyākaliṉ `teḷintāril' leṉṟuṅ kūṟiṉār.(3)


144

Kuṟaḷ
eṉaittuṇaiya rāyiṉu meṉṉān tiṉaittuṇaiyum
tērāṉ piṟaṉil pukal.

Parimēlaḻakar
((WFW))

((eṉaittuṇaiyar āyiṉum eṉṉām))
ettuṇaip perumai ~uṭaiyar āyiṉum oruvarkku yātu* āy muṭiyum
((tiṉaittuṇaiyum tērāṉ piṟaṉ il pukal))
kāma mayakkattāl tiṉaiyaḷavun tam piḻaiyai ~ōrātu piṟaṉuṭaiya illiṉkaṭ pukutal!

((++VIRI)):

(urai) intiraṉpōla ellāpperumai miḻantu ciṟumaiyeytal nōkki,`eṉṉām' eṉṟār.

((++GRAM)) & ((++AUTHORITY)):
"eṉṉīraṟiyātīr pōla vivaikūṟi
ṉiṉṉīra valla neṭuntakāy" {{kalittokai, pālai, 5}} eṉpuḻip pōla uyarttaṟkaṭ paṉmaiyorumai mayaṅkiṟṟu.

((++ALTERN)): `tērāṉpiṟaṉ' eṉpataṉait tammai aiyuṟāta piṟaṉ eṉṟu* uraippārum uḷar. (4)


145

Kuṟaḷ
eḷiteṉa villiṟappā ṉeytu meññāṉṟum
viḷiyātu niṟkum paḻi.

Parimēlaḻakar
((WFW))

((eḷitu eṉa il iṟappāṉ))
eytutal eḷitu* eṉṟu karuti piṉviḷaivu karutātu piṟaṉ illiṉkaṇ iṟappāṉ
((viḷiyātu eññāṉṟum niṟkum paḻi eytum))
māytal iṉṟi eñ ñāṉṟum nilainiṟkum kuṭippaḻiyiṉai ~eytum.

((++VIRI)): illiṉkaṇ iṟattal -- illāḷkaṇ neṟi kaṭantu cēṟal.(5)


146

Kuṟaḷ
pakaipāva maccama paḻiyeṉa nāṉku
mikavāvā milliṟappāṉ kaṇ.

Parimēlaḻakar
((WFW))

((il iṟappāṉkaṇ))
piṟaṉ illāḷkaṇ neṟi kaṭantu celvāṉiṭattu
((pakai pāvam accam paḻi eṉa nāṉkum ikavāvām))
pakaiyum pāvamum accamum kuṭippaḻiyum eṉṉum in nāṉku kuṟṟamum orukālum nīṅkāvām.

((++VIRI)): eṉavē, irumaiyumiḻattal peṟṟām.

((++CODA)): ivai yāṟupāṭṭaṉum piṟaṉilviḻaivāṉkaṭ kuṟṟaṅ kūṟappaṭṭatu.(6)


147

Kuṟaḷ
aṟaṉiyalā ṉilvāḻvā ṉeṉpāṉ piṟaṉiyalāḷ
peṇmai nayavā tavaṉ.

Parimēlaḻakar
((WFW))

((aṟaṉ iyalāṉ ilvāḻvāṉ eṉpāṉ))
aṟaṉ ākiya iyalpōṭu kūṭi ilvāḻvāṉ eṉṟu collappaṭuvāṉ
((piṟaṉ iyalāṉ peṇmai nayavātavaṉ))
piṟaṉukku* urimai pūṇṭu avaṉuṭaiya iyalpiṉkaṇṇē niṟpāḷatu peṇṭaṉmaiyai virumpātavaṉ.

((++GRAM)): āṉurupu īṇṭu uṭaṉikaḻccikkaṇ vantatu.

((++VIRI)): illaṟañ ceyvāṉ eṉappaṭuvāṉ avaṉē ~eṉpatu* ām(7).


148

Kuṟaḷ
piṟaṉmaṉai nōkkāta pērāṇmai cāṉṟōrk
kaṟaṉōṉṟō vāṉṟa voḻukku.

Parimēlaḻakar
((WFW))

((piṟaṉmaṉai nōkkāta pēr āṇmai))
piṟaṉmaṉaiyāṉai uṭkoḷḷāta periya āṇṭakaimai
((cāṉṟōrkku aṟaṉ oḻukku))
cālpu* uṭaiyārkku aṟaṉum ām, nirampiya ~oḻukkamum ām.

((++VIRI)): puṟappakaikaḷai aṭakkum āṇmai ~uṭaiyārkkum uṭpakai ~ākiya kāmam aṭakkutaṟku* arumaiyiṉ, ataṉai ~aṭakkiya āṇmaiyaip `pērāṇmai' ~eṉṟār.

((++GRAM)): `oṉṟō' ~eṉpatu eṇ= iṭaiccol.

((++VIRI)): ceytaṟku* ariya aṟaṉum oḻukkamum itaṉaic ceyyāmaiyē payakkum eṉpatu* ām.(8)


149

Kuṟaḷ
nalakkuriyār yāreṉi ṉāmanīr vaippiṟ
piṟaṟkuriyā ṭōṭōyā tār.

Parimēlaḻakar
((WFW))

((nāma nīr vaippiṉ))
accan taruṅ kaṭalāṟ cūḻappaṭṭa ulakattu
((nalakku uriyār yār eṉiṉ))
ellā naṉmaikaḷum eytutaṟku* uriyār yāvar eṉiṉ
((piṟaṟku uriyāḷ tōḷ tōyātār))
piṟaṉ oruvaṉukku urimai ~ākiyāḷ uṭaiya tōḷaic cērātār.

((++VIRI)): akalam, āḻam, poruḷuṭaimai mutaliyavaṟṟāṉ aḷaviṭap paṭāmaiyiṉ, `nāmanīr' eṉṟār.

((++GRAM)): uriccol īṟu tirintu niṉṟatu.

((++GRAM)): nalattiṟku* eṉpatu `nalakku*' eṉak kuṟaintu niṉṟatu.

((++VIRI)): irumaiyiṉum naṉmai ~eytuvar eṉpatu* ām.(9)


150

Kuṟaḷ
aṟaṉvaraiyā ṉalla ceyiṉum piṟaṉvalaiyāḷ
peṇmai nayavāmai naṉṟu.

Parimēlaḻakar
((WFW))

((aṟaṉ varaiyāṉ alla ceyiṉum))
oruvaṉ aṟattait taṉakku* urittākac ceyyātu pāvaṅkaḷaic ceyyum āyiṉum
((piṟaṉ varaiyāḷ peṇmai nayavāmai naṉṟu))
avaṉukkup piṟaṉ ellaikkaṇ* ^niṟpāḷatu peṇmaiyai virumpāmai ~uṇṭāyiṉ, atu naṉṟu.

((++VIRI)): ikkuṇamē mēṟpaṭṭut tōṉṟum eṉpatu* ām.

((++CODA)): ivai nāṉku pāṭṭāṉum piṟaṉil viḻaiyātāṉkaṭ kuṇaṅ kūṟappaṭṭatu.(10)


((atikāram 16: poṟaiyuṭaimai))

{{INTRO_CHAPTER 16}}

(urai) [aḵtāvatu, kāraṇampaṟṟiyātal maṭamaiyāṉātal oruvaṉ tamakku mikaiceytavaḻit tāmum ataṉai avaṉkaṭceyyātu poṟuttalaiyuṭaiyarātal. neṟiyiṉīṅkiya ceytāraiyum poṟukkavēṇṭumeṉṟaṟku, itu piṟaṉilviḻaiyāmaiyiṉpiṉ vaikkappaṭṭatu.


151

Kuṟaḷ
akaḻvārait tāṅkum nilampōlat tammai
yikaḻvārp poṟutta ṟalai.

Parimēlaḻakar
((WFW))

((akaḻvārait tāṅku nilampōla))
taṉṉai yakaḻ vārai vīḻāmaṟ ṟāṅku nilampōla
((tammai ikaḻvārp poṟuttal talai))
tammai avamatippāraip poṟuttal talaiyāyavaṟam

((++VIRI)):

(urai) ikaḻttal mikaiyāyiṉa ceytaluma, collutalum.(1)


152

Kuṟaḷ
poṟutta liṟappiṉai ~eṉṟu mataṉai
maṟatta lataṉiṉu naṉṟu.

Parimēlaḻakar
((WFW))

((eṉṟum iṟappiṉaip poṟuttal))
poṟai naṉṟākalāl, tāmoṟuttaṟku iyaṉṟa kālattum piṟar ceyta mikaiyaip poṟukka
((ataṉai maṟattal ataṉiṉum naṉṟu))
ataṉai uṭkoḷḷātu appoḻutē maṟattal peṟiṉ, appoṟaiyiṉum naṉṟu.

((++VIRI)):

(urai) mikai ~eṉṟatu mēṟccolliya iraṇṭaṉaiyum. poṟukkuṅkālum uṭkoḷḷappaṭutliṉ. maṟattalai `ataṉiṉu naṉ'ṟeṉṟār.(2)


153

Kuṟaḷ
iṉmaiyu ḷiṉmai viruntorāl vaṉmaiyuḷ
vaṉmai maṭavārp poṟai.

Parimēlaḻakar
((WFW))

((iṉmaiyuḷ iṉmai viruntu orāl))
oruvaṉukku vaṟumaiyuḷ vaittu vaṟumaiyāvatu viruntiṉarai yēṟṟuk koḷḷātu nīkkutal
((vaṉmaiyuḷ vaṉmai maṭavārp poṟai))
atupōla vaṉmaiyuḷ vaittu vaṉmaiyāvatu aṟiviṉmaiyāṉ mikai ceytāraip poṟuttal.

((++SIMILE)): iḵtu* eṭuttukkāṭṭuvamai.

((++VIRI)): aṟaṉallāta viruntorāl poruḷuṭaimai yākātavāṟupōla, `maṭavārp poṟaiyum' meṉmai ~ākātē vaṉmai ~ām eṉpatu karuttu.(3)


154

Kuṟaḷ
niṟaiyuṭaimai nīṅkāmai vēṇṭiṟ poṟaiyuṭaimai
pōṟṟi yoḻukap paṭum.

Parimēlaḻakar
((WFW))

niṟaiyuṭaimai nīṅkāmai vēṇṭiṉ
oruvaṉ cālpuṭaimai taṉkaṇiṉṟu nīṅkāmai vēṇṭuvaṉāyiṉ
poṟaiyuṭaimai pōṟṟi oḻukappaṭum
avaṉāṟ poṟaiyuṭaimai taṉ kaṇ aḻiyāmaṟ kāttopukappaṭum.

((++VIRI)):

(urai) poṟaiyuṭaiyāṟ kallatu cārpillai yeṉpatāyiṟṟu.

((++CODA)): ivai nāṉku pāṭṭāṉum poṟaiyuṭaimaiyatu ciṟappuk kūṟappaṭṭatu.(4)


155

Kuṟaḷ
oṟuttārai yoṉṟāka vaiyārē vaippar
poṟuttāraip poṉpōṟ potintu.

Parimēlaḻakar
((WFW))

oṟuttārai oṉṟāka vaiyār
piṟaṉ tamakkut tīṅku ceytavaḻip poṟātu avaṉai yoṟuttārai aṟivuṭaiyār oru poruḷāka maṉattuk koḷḷār
poṟuttāraip poṉpōl potittu vaippar
ataṉaip poṟuttāraip poṉpōṟ potintu koḷvar.

((++VIRI)):

(urai) oṟuttavarttāmum attīṅkuceytavaṉō ṭottaliṉ, `oṉṟāka vaiyā'reṉṟār. potittu vaittal cārpuṭaimaippaṟṟi iṭaiviṭātu niṉaittal.(5)


156

Kuṟaḷ
oṟuttārk korunāḷai yiṉpam poṟuttārkkup
poṉṟun tuṇaiyum pukaḻ.

Parimēlaḻakar
((WFW))

oṟuttārkku oru nāḷai iṉpam
tamakkut tīṅku ceytavaḷai yoṟuttārkku uṇṭāvatu avvorunāḷai yiṉpamē
poṟuttārkkup poṉṟum tuṇaiyum pukaḻ
ataṉaip poṟuttārkku ulakamaḻiyumaḷavum pukaḻuṇṭām.

((++VIRI)):

(urai) `orunāṉai yiṉpam' annāḷoṉṟiṉum karutiyatu muṭittēmeṉat tarukkiyirukkum poyyiṉpam. ātāramākiya ulakam poṉṟap pukaḻum poṉṟumākaliṉ, ēṟpuṭai yulakeṉṉuñcol varuvit turaikkappaṭṭatu.(6)


157

Kuṟaḷ
tiṟaṉalla taṟpiṟar ceyyiṉu nōnon
taṟaṉalla ceyyāmai naṉṟu.

Parimēlaḻakar
((WFW))

((tiṟaṉ alla taṉ piṟar ceyyiṉum))
ceyyattakāta koṭiyavaṟṟait taṉkaṭ piṟar ceytārāyiṉum
((nō nontu aṟaṉ alla ceyyāmai naṉṟu))
avarkku ataṉāl varun tuṉpattiṟku nontu tāṉ aṟaṉallāta ceyalkaḷaik ceyyātiruttal oruvaṉukku naṉṟu.

((++GRAM)): ummai ciṟappummai.

((++VIRI)): tuṉpattiṟku nōtalāvatu "ummai yerivāy nirayattu vīḻvarkol" eṉṟu parital.(7)


158

Kuṟaḷ
mikutiyāṉ mikkavai ceytārait tāntan
takutiyāṉ veṉṟu viṭal.

Parimēlaḻakar
((WFW))

mikutiyāṉ mikkavai ceytārai
maṉaccerukkāṟ ṟaṅkaṭ ṭīyavaṟṟaic ceytārai
tām tam takutiyāṉ veṉṟuviṭal
tām tammuṭaiya poṟaiyāṉ veṉṟuviṭuka.

((++VIRI)):

(urai) tāmum avarkaṭ ṭīyavaṟṟaic ceytu tōlātu, poṟaiyāṉ avariṉ mēmpaṭṭu velkaveṉpatām.

((++CODA)): ivai nāṉku pāṭṭāṉum piṟar ceytaṉa poruttal collappaṭṭatu.(8)


159

Kuṟaḷ
tuṟantāriṟ ṟūymai yuṭaiya riṟantārvā
yiṉṉācco ṉōṟkiṟ pavar.

Parimēlaḻakar
((WFW))

tuṟantāriṉ tūymai uṭaiyar
ilvāḻkkaikkaṇṇiṇṟēyum tuṟantārpōlat tūymaiyuṭaiyār
iṟantārvāy iṉṉāc col nōkkiṟpavar
neṟiyaik kaṭantārvāy iṉṉāta collaip poṟuppavar.

((++VIRI)):

(urai) `tūymai' maṉamāciṉmai. `vā'yeṉa vēṇṭātu kūṟiṉār, tīyacoṟkaḷ payiṉṟateṉat tām vēṇṭiyataṉiḻipu muṭittaṟku.(9)


160

Kuṟaḷ
uṇṇātu nōṟpār periyar piṟarcollu
miṉṉācco ṉōṟpāriṟ piṉ.

Parimēlaḻakar
((WFW))

uṇṇātu nōṟpār periyar
virataṅkaḷāṉ ūṇait tavirntu uṟṟanōyaip poṟuppār ellāriṉumperiyar
piṟar collum iṉṉāc col nōṟpāriṟ piṉ
avar periyarāvatu tammai piṟar collum iṉṉāta collaip poṟuppāriṟ piṉ.

((++VIRI)):

(urai) `piṟar' aṟivilātār.nōlāmaik kētuvākiya iruvakaip paṟṟoṭu niṉṟē nōṟṟaliṉī `iṉṉācco ṉōṟpā#āṟ piṉṉeṉṟār.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum piṟar mikaikkac colliyaṉa poṟuttal kūṟappaṭṭatu.(10)


((atikāram 17: aḻukkāṟāmai))

{{INTRO_CHAPTER 17}}

(urai) [itaṉuḷ aḻukkāṟeṉpatu oru col. ataṟkup poruḷ mēlē yuraittām.

((++GRAM)): ac coṟ piṉ= aḻukkāṟṟaic ceyyāmai ~eṉṉum poruḷpaṭa etirmaṟai ~ākāramum makara ~aikāra vikutiyum peṟṟu aḻukkāṟāmai ~eṉa niṉṟatu.

((++VIRI)): ippoṟāmaiyum poṟaikku maṟutalaiyākaliṉ, itaṉai vilakkutaṟku itu poṟaiyuṭaimaiyiṉ piṉ vaikkappaṭṭatu.]


161

Kuṟaḷ
oḻukkāṟāk koḷka voruvaṉṟaṉ neñcat
taḻukkā ṟilāta viyalpu.

Parimēlaḻakar
((WFW))

oruvaṉ taṉ neñcattu aḻukkāṟu ilāta iyalpu
oruvaṉ taṉneñcattiṉkaṇ aḻukkāṟeṉṉuṅ kuṟṟamillāta iyalpiṉai
oḻukkāṟāk koḷka
taṉakkōtiya oḻukka neṟiyākak koḷka.

((++VIRI)):

(urai) `iyalpu' aṟivōṭu kūṭiya taṉmai. attaṉmaiyum naṉmai payattaliṉ, oḻukkaneṟipōra uyiriṉumōmpuka veṉpatām.(1)


162

Kuṟaḷ
viḻuppēṟṟi ṉaḵtoppa tillaiyār māṭṭu
maḻukkāṟṟi ṉaṉmai peṟiṉ.

Parimēlaḻakar
((WFW))

yārmāṭṭum aḻukkāṟṟiṉ aṉmai peṟiṉ
yāvarmāṭṭum aḻukkāṟṟiṉiṉṟu nīṅkutalai oruvaṉ peṟumāyiṉ
viḻuppēṟṟiṉ iḵtu oppatu illai
maṟṟavaṉ peṟuñcīriya pēṟukaḷuḷ appēṟṟiṉai yoppatillai.

((++VIRI)):

(urai) aḻukkāṟu pakaivar māṭṭum oḻitaṟpāṟṟeṉpār, `yār māṭṭu'meṉṟār. `aṉmai' vēṟātal.

((++CODA)): ivai yiraṇṭupāṭṭāṉum aḻukkāṟiṉmaiyatu kuṇaṅ kūṟappaṭṭatu.(2)


163

Kuṟaḷ
aṟaṉākkam vēṇṭātā ṉeṉpāṉ piṟaṉākkam
pēṇā taḻukkaṟup pāṉ.

Parimēlaḻakar
((WFW))

aṟaṉ ākkam vēṇṭātāṉ eṉpāṉ
maṟumaikkum immaikkum aṟamuñ celvamumākiya uṟuppukkaḷait taṉakku vēṇṭātaṉeṉṟu collappaṭuvāṉ
piṟaṉ ākkam pēṇātu aḻukkaṟuppāṉ
piṟaṉ celvaṅ kaṇṭavaḻi ataṟku uvavātu aḻukkāṟṟaic ceyvāṉ.

((++VIRI)):

(urai) aḻukkaṟuttaleṉiṉum aḻukkāṟeṉiṉu mokkum. aḻukkāṟu ceyyiṉ taṉakkē ētamā meṉpatām.(3)


164

Kuṟaḷ
aḻukkāṟṟi ṉallavai ceyyā riḻukkāṟṟi
ṉētam paṭupāk kaṟintu.

Parimēlaḻakar
((WFW))

((aḻukkāṟṟiṉ allavai ceyyār))
aḻukkāṟu ētuvāka aṟaṉallavaṟṟaic ceyyār aṟivuṭaiyār
((iḻukkāṟṟiṉ ētam paṭupākku aṟintu))
attīneṟiyāl tamakkirumaiyiṉun tuṉpam varutalai yaṟintu.

((++VIRI)):

(urai) `aṟaṉallavai' yāvaṉa celvam kalvi mutaliyaṉavuṭaiyār kaṭ ṭīṅkuniṉaittalum, collutalum, ceytalumām.(4)


165

Kuṟaḷ
aḻukkā ṟuṭaiyārk katucālu moṉṉār
vaḻukkiyuṅ kēṭīṉ patu.

Parimēlaḻakar
((WFW))

oṉṉār vaḻukkiyum kēṭu īṉpatu
aḻukkāṟu pakaivarai yoḻintuṅ kēṭu payappatoṉṟākaliṉ
aḻukkāṟu uṭaiyavarkku atu cālum
avvaḻukkāṟuṭaiyārkkup pakaivar vēṇṭā, kēṭu payattaṟku atu tāṉē yamaiyum.(5)

((++VIRI)):

(urai) atuvē yeṉṉum pirinilai yēkāram vikārattāṟṟokkatu.


166

Kuṟaḷ
koṭuppa taḻukkaṟuppāṉ cuṟṟa muṭuppatūu
muṇapatūu miṉṟik keṭum.

Parimēlaḻakar
((WFW))

koṭuppatu aḻukkaṟuppāṉ cuṟṟam
oruvaṉ piṟarkkuk koṭuppataṉkaṇ aḻukkāṟṟaik ceyvāṉatu cuṟṟam
uṭuppatūum uṇpatūum iṉṟik keṭum
uṭukkappaṭuvatum uṇṇappaṭuvatumiṉṟik keṭum.

((++VIRI)):

(urai) koṭuppataṉka ṇaḻukkaṟuttalāvatu koṭukkappaṭum poruḷkaḷaippaṟṟip poṟāmai ceytal. cuṟṟaṅkeṭumeṉavē, avaṉ kēṭu collāmaiyē peṟappaṭṭatu. piṟar pēṟu poṟāmai taṉpēṟṟaiyē yaṉṟit taṉ cuṟṟattiṉ pēṟṟaiyum iḻappikkumeṉpatām.(6)


167

Kuṟaḷ
avvit taḻukkā ṟuṭaiyāṉaic ceyyava
ṭavvaiyaik kāṭṭi viṭum.

Parimēlaḻakar
((WFW))

((aḻukkāṟu uṭaiyāṉai))
piṟar ākkaṅ kaṇṭavaḻip poṟāmai ~uṭaiyāṉai
((ceyyavaḷ avvittut tavvaiyaik kāṭṭi viṭum))
tirumakaḷ tāṉum poṟātu taṉ ^tavvaikkuk kāṭṭi niṅkum.

((++LEX)): `tavvai' -- mūttavaḷ.

((++GRAM)) & ((AUTHORITY)): `tavvaiyaik kāṭṭi' ~eṉpatu
"aṟivuṭai ~antaṇaṉ avaḷaik kāṭṭeṉṟāṉō" {{kalittokai, marutam, 7}} eṉpatupōla urupu mayakkam.

((++ALTERN)): maṉattaik kōṭuvittu aḻukkāṟuṭaiyaṉ āyiṉāṉai ~eṉṟu* uraippārum uḷar.(7)


168

Kuṟaḷ
aḻukkā ṟeṉavoru pāvi tirucceṟṟut
tīyuḻi yuyttu viṭum.

Parimēlaḻakar
((WFW))

aḻukkāṟu eṉa oru pāvi
aḻukkāṟeṉṟu collappaṭṭa oppillāta pāvi
tirucceṟṟut tīyuḻi uyttu viṭum
taṉṉaiyuṭaiyāṉai immaikkaṭ celvattaik keṭuttu, maṟumaikkaṇ narakattiṟ celuttiviṭum.

((++VIRI)):

(urai) paṇpiṟkup paṇpi yillaiyēṉum, taṉṉaiyākkiṉāṉai irumaiyuṅ keṭuttaṟ koṭumaipaṟṟi, aḻukkāṟṟiṉaip `pāvi'yeṉṟār, koṭiyāṉaip pāviyeṉṉum vaḻakkuṇmaiyiṉ.

((++CODA)): ivai yāṟupāṭṭāṉum aḻukkāṟuṭaimaiyatu kuṟṟaṅkūṟappaṭṭatu.(8)


169

Kuṟaḷ
avviya neñcattā ṉākkamuñ cevviyāṉ
kēṭu niṉaikkap paṭum.

Parimēlaḻakar
((WFW))

avviya neñcattāṉ ākkamum
kōṭṭattiṉaip poruntiya maṉattai ~uṭaiyavaṉatākkamum
celviyāṉ kēṭum niṉaikkappaṭum
ēṉaic cemmaiyuṭaiyavaṉatukēṭum uḷavāyiṉ, avai ārāyappaṭum.

((++VIRI)):

(urai) `kōṭṭam' īṇṭaḻukkāṟu. `uḷavāyi'ṉeṉpatu eñciniṉṟatu. ākkak kēṭukaḷ kōṭṭamuñ cemmaiyum ētuvāka varutal kūṭāmaiyiṉ, aṟivuṭaiyarāl itaṟkētuvākiya paḻaviṉai yāteṉṟārāyappaṭutaliṉ. `niṉaikkappaṭu'meṉṟār: "immaic ceytaṉa yāṉaṟi nalviṉai-yummai payaṉko lorutaṉi yuḻantit-tiruttaku māmaṇik koḻuntuṭaṉ pōntatu" eṉa niṉaikkappaṭṭavāṟaṟika.(9)


170

Kuṟaḷ
aḻukkaṟ ṟakaṉṟāru millaiyaḵ tillār
perukkattiṟ ṟīrntāru mil.

Parimēlaḻakar
((WFW))

((aḻukkaṟṟu akaṉṟārum illai))
aḻukkāṟṟaic ceytu periyarāyiṉārumillai
((aḵtu ilār perukkattiṉ tīrntārum il))
acceyalilātār perukkattiṉīṅkiṉārumillai.

((++CODA)): ivaiyiraṇṭu pāṭṭāṉum kēṭumākkamum varutaṟkētu oruṅku kūṟappaṭṭatu.(10)


((atikāram 18: veḵkāmai))

{{INTRO_CHAPTER 18}}

((++VIRI)):

(urai) [aḵtāvatu, piṟarkkūṟiya poruḷai vauvak karutāmai. piṟaruṭaiya kaṇṭavaḻip poṟāmaiyēyaṉṟi ataṉait tāṉ vauvak karututaluṅ kuṟṟameṉṟaṟku iḵtu aḻukkāṟāmaiyiṉpiṉ vaikkappaṭṭatu.]


171

Kuṟaḷ
naṭuviṉṟi naṉporuḷ veḵkiṉ kuṭipoṉṟik
kuṟṟamu māṅkē tarum.

Parimēlaḻakar
((WFW))

naṭuvu iṉṟi naṉ poruḷ veḵkiṉ
piṟarkkuriyaṉa kōṭal namakku aṟaṉaṉṟeṉṉum naṭuvunilaimaiyiṉṟi avar naṉporuḷai oruvaṉ veḵkumāyiṉ
kuṭi poṉṟik kuṟṟamum āṅkē tarum
avveḵkutal avaṉ kuṭimaik keṭac ceytu, pala kuṟṟaṅkaḷaiyum appoḻutē avaṉukkuk koṭukkum.

((++VIRI)):

(urai) kuṭiyai vaḷaracceytu pala naṉmaiyum pāṅku miyalvupaṟṟi, veḵciṉeṉpār, `naṉporuḷ veḵki'ṉeṉṟār. poṉṟveṉpatu `poṉṟi'yeṉat tirintu niṉṟatu; `cey'teṉpatu colleccam.(1)


172

Kuṟaḷ
paṭupayaṉ veḵkip paḻippaṭuva ceyyār
naṭuvaṉmai nāṇu pavar.

Parimēlaḻakar
((WFW))

((paṭu payaṉ veḵki paḻippaṭuva ceyyār))
piṟar poruḷai vauviṉāl tamakku varum payaṉai virumpi, atu vauvutaṟkup paḻiyiṉ kaṇṇē paṭuñ ceyalkaḷaic ceyyār
((naṭuvu aṉmai nāṇupavar))
naṭuvunilaimai ~aṉmaiyai añcupavar.

((++VIRI)):

(urai) `naṭuvu' oruvaṉ poruṭkup piṟaṉ uriyaṉallaṉeṉṉum naṭuvu.(2)


173

Kuṟaḷ
ciṟṟiṉpam veḵki yaṟaṉalla ceyyārē
maṟṟiṉpam vēṇṭu pavar.

Parimēlaḻakar
((WFW))

((ciṟṟiṉpam veḵki aṟaṉalla ceyyār))
piṟarpāl vauviyaporuḷāl tāmeytum nilaiyillāta viṉpattai virumpi avarmāṭṭu aṟaṉallāta ceyalkaḷaic ceyyār
((maṟṟiṉpam vēṇṭupavar))
aṟattāṉ varum nilaiyuṭaiya viṉpattai kātalippavar.

((++VIRI)):

(urai) pāvattāṉ varutaliṉ appoḻutē yaḻiyumeṉpār,` ciṟṟiṉpa meṉṟār. maṟṟai yiṉpameṉpatu `maṟṟiṉpa' meṉa niṉṟatu.(3)


174

Kuṟaḷ
ilameṉṟu veḵkutal ceyyār pulamveṉṟa
puṉmaiyil kāṭci yavar.

Parimēlaḻakar
((WFW))

((ilam eṉṟu veḵkutal ceyyār))
yām vaṟiyameṉṟu karuti atu tīrtaṟporuṭṭup piṟarporuḷai virumputal ceyyār
((pulam veṉṟa puṉmaiyil kāṭciyavar))
aimpulaṉkaḷaiyum veṉṟa kuṟṟamillāta kāṭciyiṉaiyuṭaiyār.

((++VIRI)):

(urai) vellutal pāvaneṟikkaṭ cellaviṭāmai. `pulam veṉṟa puṉmaiyil kāṭciyavar'kku vaṟumaiyiṉmaiyiṉ veḵkutalumillaiyāyiṟṟu. `puṉmaiyil kāṭci' poruḷkaḷait tiripiṉṟi yuṇartal(4)


175

Kuṟaḷ
aḵki yakaṉṟa vaṟiveṉṉām yārmāṭṭum
veḵki veṟiya ceyiṉ

Parimēlaḻakar
((WFW))

((aḵki akaṉṟa aṟivu eṉṉām))
nuṇṇitāy ellā nūlkaḷiṉuñ ceṉṟa tammaṟivu eṉṉa payattatām?
((veḵki yārmāṭṭum veṟiya ceyiṉ))
poruḷai virumpi yāvar māṭṭum aṟivōṭu paṭāta ceyalkaḷai aṟivuṭaiyār ceyvarāyiṉ.

((++VIRI)):

(urai) `yārmāṭṭum veṟiya ceyta' lāvatu takkārmāṭṭum takātār māṭṭum iḻittaṉavum kaṭiyaṉavum mutaliyaṉa ceytal. aṟiviṟikup payaṉ avai ceyyāmaiyākaliṉ,`aṟiveṉṉā'meṉṟār.(5)


176

Kuṟaḷ
aruḷveḵki yāṟṟiṉka ṇiṉṟāṉporuḷveḵkip
pollāta cūḻak keṭum

Parimēlaḻakar
((WFW))

aruḷ veḵki āṟṟiṉkaṇ niṉṟār
aruḷākiya aṟattai virumpi ataṟku vaḻiyākiya illaṟattiṉkaṇiṉṟavaṉ
poruḷ veḵkip pollāta cūḻak keṭum
piṟar poruḷai yavāvi ataṉai varuvikkum kuṟṟaneṟikaḷai eṇṇakkeṭum.

((++VIRI)):

(urai) illaṟaneṟiyāl aṟivu mutirntuḻiyallatu tuṟakkappaṭāmaiyiṉ, ataṉait tuṟavaṟattiṟku āṟeṉṟār. keṭutal iraṇṭaṟamuñ cēraviḻittal. cūḻnta tuṇaiyāṉē keṭumeṉavē, ceytāṟkeṭutal collāmaiyē peṟappaṭṭatu.(6)


177

Kuṟaḷ
vēṇṭaṟka veḵkiyā mākkam viḷaivayiṉ
māṇṭaṟ karitām payaṉ.

Parimēlaḻakar
((WFW))

veḵki ām ākkam vēṇṭaṟka
piṟarporuḷai yavāvikkoṇṭu ataṉālākiṉṟa ākkattai virumpātoḻika
viḷaivayiṉ payaṉ māṇṭaṟku aritām
piṉṉupavikkuṅkāl avvākkattiṉ payaṉ naṉṟātalillai ākalāṉ.

((++GRAM)): `viḷai' ~eṉpatu mutaṉilait toḻiṟpeyar.

((++CODA)): ivai yēḻupāṭṭāṉum veḵkutaliṉ kuṟṟaṅ kūṟappaṭṭatu.(7)


178

Kuṟaḷ
aḵkāmai celvattiṟ kiyāteṉiṉ veḵkāmai
vēṇṭum piṟaṉkaip poruḷ.

Parimēlaḻakar
((WFW))

((celvattiṟku aḵkāmai yātu* eṉiṉ))
curuṅkal% mālaittu* ākiya celvattiṟkuc curuṅkāmaik kāraṇam yātu* eṉṟu oruvaṉ ārāyiṉ
((piṟaṉ vēṇṭum kaipporuḷ veḵkāmai))
atu piṟaṉ vēṇṭuṅ kaipporuḷait tāṉ vēṇṭāmai ~ām.

((++GRAM)): `aḵkāmai' ākupeyar.

((++VIRI)): veḵkātāṉ celvam aḵkātu* eṉpatu* āyiṟṟu.(8)


179

Kuṟaḷ
aṟaṉaṟintu veḵkā vaṟivuṭaiyārc cērun
tiṟaṉaṟin tāṅkē tiru.

Parimēlaḻakar
((WFW))

aṟaṉ aṟintu veḵkā aṟivuṭaiyār
iḵtaṟaṉeṉṟaṟintu piṟarporuḷai virumpāta aṟivuṭaiyārai
tirutiṟaṉ aṟintu āṅkē cērum
tirumakaḷ tāṉaṭaitaṟkāṅ kūṟṟiṉai yaṟintu akkūṟṟāṉē ceṉṟaṭaiyum.

((++VIRI)):

(urai) aṭaitaṟkāṅ kūṟu kālamum, iṭamum, cevviyum mutalāyiṉa.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum veḵkāmaiyiṉ kuṇaṅ kūṟappaṭṭatu.(9)


180

Kuṟaḷ
iṟalīṉu meṇṇātu veḵkiṉ viṟalīṉum
vēṇṭāmai yeṉṉuñ cerukku.

Parimēlaḻakar
((WFW))

eṇṇātu veḵkiṉ iṟal īṉum
piṉ viḷaivataṟiyātu oruvaṉ piṟaṉporuḷai vauvakkaruttiṉ akkaruttu avaṉukkiṟutiyaip payakkum
vēṇṭāmai eṉṉum cerukku viṟal īṉum
apporuḷai vēṇṭayamaiyeṉṉuñ celvam veṟṟiyaip payakkum.

((++VIRI)): pakaiyum pāvamum perukkaliṉ `iṟalīṉum` eṉṟum, apporuḷai vēṇṭi uḻalvōr yāvaraiyuṅ kīḻppaṭuttaliṉ `viṟalīṉum' eṉṟuṅ kūṟiṉār.

((++GRAM)): `cerukku' ākupeyar.

((++CODA)): itaṉāl avvirumaiyum oruṅku kūṟappaṭṭaṉa.(10)


((atikāram 19: puṟaṅkūṟāmai))

{{INTRO_CHAPTER 19}}

(urai) [aḵtāvatu, kāṇātavaḻip piṟaraiyikaḻnturaiyāmai. moḻik kuṟṟam maṉakkuṟṟam aṭiyāka varutalāṉ, iḵtu aḻukkāṟāmai, veḵkāmaikaḷiṉpiṉ vaikkappaṭṭatu.]


181

Kuṟaḷ
aṟaṅkūṟā ṉalla ceyiṉu moruvaṉ
puṟaṅkūṟā ṉeṉṟa liṉitu.

Parimēlaḻakar
((WFW))

oruvaṉ aṟam kūṟāṉ alla ceyiṉum
oruvaṉ aṟaṉeṉṟu colluvatuñ ceyyāta pāvaṅkaḷaic ceyyumāyiṉum
puṟaṅkūṟā ṉeṉṟa liṉitu
piṟaṉai puṟaṅkūṟāṉeṉ ṟulakattārāṟ collappaṭutal naṉṟu.

((++VIRI)):

(urai) puṟaṅkūṟāmai akkuṟṟaṅkaḷā ṉiḻikkappaṭātu mēṟpaṭṭut tōṉṟumeṉpatām. itaṉāl avvaṟattiṉatu naṉmai kūṟappaṭṭatu.(1)


182

Kuṟaḷ
aṟaṉaḻīi yallavai ceytaliṟ ṟītē
puṟaṉaḻīip poyttu nakai.

Parimēlaḻakar
((WFW))

aṟaṉ aḻīi allavai ceytaliṉ tītu
aṟaṉeṉpatoṉṟillaiyeṉa aḻittuccolli ataṉmēṟ pāvaṅkaḷaic ceytaliṉun tīmaiyuṭaittu
puṟaṉ aḻīip poyttu nakai
oruvaṉaik kāṇātavaḻi ikaḻnturaiyāl aḻittuc collik kaṇṭavaḻi avaṉōṭu poyttu nakutal.

((++VIRI)):

(urai) uṟaḻcci niraṉiṟaivakaiyāṟ koḷka. aḻittal - oḷiyaik kōṟal.(2)


183

Kuṟaḷ
puṟaṅkūṟip poyttuyir vāḻtaliṟ cāta
laṟaṅkūṟu mākkan tarum.

Parimēlaḻakar
((WFW))

((puṟaṅkūṟip poyttu uyir vāḻtaliṉ))
piṟaṉaik kāṇātavaḻi ikaḻnturaittuk kaṇṭavaḻi avaṟku* iṉiyaṉ ākap poyttu oruvaṉ= uyir vāḻtaliṉ
((cātal aṟam kūṟum ākkam tarum))
atu ceyyātu cātal avaṉukku aṟanūlkaḷ collum ākkattaik koṭukkum.

((++VIRI)): piṉ puṟaṅkūṟip poyttal oḻitaliṉ, cātal ākkan tarum eṉṟār. `ākkam' aḵtu* oḻintār maṟumaikkaṇ eytum payaṉ.

((++GRAM)): `aṟam' kāriya ākupeyar. `tarum' eṉpatu iṭavaḻuvamaiti.(3)


184

Kuṟaḷ
kaṇṇiṉṟu kaṇṇaṟac colliṉuñ collaṟka
muṉṉiṉṟu piṉṉōkkāc col.

Parimēlaḻakar
((WFW))

((kaṇ niṉṟu kaṇ aṟac colliṉum))
oruvaṉetirē niṉṟu kaṇṇōṭṭamaṟac coṉṉāṉāyiṉum
((muṉ iṉṟu piṉ nōkkāc col collaṟka))
avaṉetiriṉṟip piṉvaruṅ kuṟṟattai nōkkāta collaic collātoḻika.

((++FIGURE)): `piṉ' ākupeyar. colvāṉ ^toḻil col% mēl ēṟṟappaṭṭatu.

((++CODA)): ivai mūṉṟu pāṭṭāṉum puṟaṅkūṟṟiṉatu koṭumai kūṟappaṭṭatu.(4)


185

Kuṟaḷ
aṟañcollu neñcattā ṉaṉmai puṟañcollum
puṉmaiyāṟ kāṇap paṭum.

Parimēlaḻakar
((WFW))

aṟam collum neñcattāṉ aṉmai
puṟañcolluvāṉoruvaṉ aṟaṉai naṉṟeṉṟu colliṉum, atu taṉ maṉattāṉāyc collukiṉṟāṉallaṉeṉpatu
puṟacollum puṉmaiyāl kāṇappaṭum
avaṉ puṟañcollutaṟkuk kāraṇamāṉa maṉappuṉmaiyāṉē aṟiyappaṭum.

((++VIRI)):

(urai) maṉantītākaliṉ, accoṟ koḷḷappaṭā teṉpatām.(5)


186

Kuṟaḷ
piṟaṉpaḻi kūṟuvāṉ ṟaṉpaḻi yuḷḷun
tiṟaṉṟerintu kūṟap paṭum.

Parimēlaḻakar
((WFW))

((piṟaṉ paḻi kūṟuvāṉ))
piṟaṉoruvaṉ paḻiyai avaṉpuṟattuk kūṟumavaṉ
((taṉpaḻiyuḷḷum tiṟaṉterintukūṟap paṭum))
taṉpaḻi palavaṟṟuḷḷum uḷaiyun tiṟamuṭaiyavaṟṟait terintu avaṉāṟ kūṟappaṭum.

((++VIRI)): puṟattu* eṉpatu atikārattāṟ peṟṟām. itu varukiṉṟavaṟṟiṟkum okkum.

((++GRAM)): `tiṟaṉ' paṇpu ākupeyar. {{VAR: tiṟaṉ ākupeyar}}

((++VIRI)): taṉṉaip puṟaṅkūṟiyavāṟu kēṭṭāṉ akkūṟiyāṟku avavaḷavaṉṟi avaṉ iṟantupaṭṭu uḷaiyun tiṟattaṉa ~ākiya paḻikaḷai nāṭi etirē kūṟum ākaliṉ, `tiṟaṉ ^terintu kūṟappaṭum' eṉṟār.(6)


187

Kuṟaḷ
pakaccollik kēḷirp pirippar nakaccolli
naṭpāṭa ṟēṟṟā tavar.

Parimēlaḻakar
((WFW))

((pakac collik kēḷirp pirippar))
tammai viṭṭu nīṅkumāṟṟāṟ puṟaṅkūṟit taṅkēḷiraiyum piriyappaṇṇuvar
((nakac colli naṭpāṭal tēṟṟātavar))
kūṭi makiḻumāṟu iṉiya coṟkaḷaic colli ayalārōṭu naṭpāṭalai aṟiyātār.

((++GRAM)): ciṟappummai vikārattāṟ ^tokkatu. kēḷiraiyum pirippar eṉṟa karuttāṉ, ayalārōṭum eṉpatu varuvittu* uraikkappaṭṭatu.

((++VIRI)): aṟital tamakkuṟuti ~eṉṟaṟital. "kaṭiyu-miṭantēṟṟāḷ cōrntaṉaḷ kai" eṉpuḻippōlat tēṟṟāmai taṉ viṉaiyāy niṉṟatu. puṟaṅkūṟuvārkku yāvarum pakaiyāvareṉpatu karuttu.(7)


188

Kuṟaḷ
tuṉṉiyār kuṟṟamun tūṟṟu marapiṉā
reṉṉaiko lētilār māṭṭu.

Parimēlaḻakar
((WFW))

tuṉṉiyar kuṟṟamam tūṟṟum marapiṉār
tammoṭu ceṟintāratu kuṟṟattaiyum avarpuṟattut tūṟṟamiyalpiṉaiyuṭaiyār
ētilārmāṭṭu eṉṉai kol
ayalārmāṭṭuk ceyvatu yātukollō!

((++VIRI)):

(urai) `tūṟṟutal' palarumaṟiyap parapputal. ataṉiṟ koṭiyatu piṟitoṉṟu kāṇāmaiyiṉ,`eṉṉaiko' leṉṟār. `ceyva' teṉpatucolleccam. eṉṉarkoleṉṟu pāṭamōti, evviyalpiṉarāvareṉ ṟuraippārumuḷar.(8)


189

Kuṟaḷ
aṟaṉōkki yāṟṟuṅkol vaiyam puṟaṉōkkip
puṉco luraippāṉ poṟai.

Parimēlaḻakar
((WFW))

puṟaṉ nōkkip puṉcol uraippāṉ poṟai
piṟar nīṅkiṉavaḷavu pārttu avarpaḻitturaiyai uraippāṉatu uṭaṟpārattai
vaiyam aṟaṉnōkki āṟṟuṅkol
nilam ikkoṭiyatu poṟuttalē eṉak kaṟamāvateṉak karutippoṟukkiṉṟatupōlum.

((++VIRI)):

(urai) ellāvaṟṟaiyum poṟuttal iyalpāyiṉum, itu poṟuttaṟkariteṉṉuṅ karuttāl,`aṟaṉōkki yāṟṟuṅko' leṉṟār.

((++CODA)): ivai yaintu pāṭṭāṉum puṟaṅkūṟuvārk keytuṅ kuṟṟaṅ kūṟappaṭṭatu.(9)


190

Kuṟaḷ
ētilār kuṟṟampōṟ ṟaṅkuṟṟaṅ kāṇkiṟpiṟ
ṟītuṇṭō maṉṉu muyirkku.

Parimēlaḻakar
((WFW))

ētilār kuṟṟampōl tam kuṟṟam kāṇkiṟpiṉ
ētilālaip puṟaṅkūṟuvār ataṟku avarkuṟṟaṅ kāṇumāṟu pōla puṟaṅkūṟalākiya taṅkuṟṟattaiṉāyum kāṇa vallarāyiṉ
tītuṇṭō maṉṉum uyirkku
maṉṉum uyirkku varuvatoru tuṉpamuṇṭō?

((++VIRI)):

(urai) naṭuvuniṉṟu oppukkāṇṭalarumai nōkkik`kāṇkiṟpi' ṉeṉṟum, kaṇṭavaḻiyoḻitaliṟ pāvamiṉṟām, ākavē varum piṟavikaḷiṉun tuṉpamillai yeṉpatu nōkki uyirkkut `tītuṇṭō'veṉṟuṅ kūṟiṉār. itaṉāṟ puṟaṅkūṟṟoḻitaṟku upāyaṅ kūṟappaṭṭatu.(10)


((atikāram 20: payaṉilacollāmai))

{{INTRO_CHAPTER 20}}

(urai) [aḵtāvatu, tamakkum piṟarkkum aṟamporuḷ iṉpamākiya payaṉkaḷuḷ oṉṟum payavāta coṟkaḷaic collāmai. poy, kuṟaḷai, kaṭuñcol, payaṉilcolleṉa vākkiṉkaṇikaḻum pāva nāṉkaṉuḷ, poy, tuṟantārkkallatu oru talaiyākak kaṭiyalākāmaiyiṉ, iḵtoḻittu, ilvāḻvārāṟ kūṟalāṉum, kuṟaḷai puṟaṅkūṟāmaiyāṉum vilakki niṉṟa payaṉilcol itaṉāl vilakkukiṉṟārākaliṉ, itu puṟaṅkūṟāmaiyiṉ piṉvaikkappaṭṭatu.]


191

Kuṟaḷ
pallār muṉiyap payaṉila colluvā
ṉellāru meḷḷap paṭum.

Parimēlaḻakar
((WFW))

((pallār muṉiyap payaṉ ila colluvāṉ))
aṟivuṭaiyār palaruṅ kēṭṭu veṟuppap payaṉila ~ākiya coṟkaḷaic colluvāṉ
((ellārum eḷḷap paṭum))
ellārāṉum ikaḻappaṭum.

((++VIRI)): aṟivuṭaiyār palarum veṟuppavē oḻintārāṉum iḻakkappaṭutaliṉ, `ellārum eḷḷappaṭum' eṉṟār.

((++GRAM)): mūṉṟaṉurupu vikārattāṟ ṟokkatu.(1)


192

Kuṟaḷ
payaṉila pallārmuṟ colla ṉayaṉila
naṭṭārkaṭ ceytaliṟ ṟītu.

Parimēlaḻakar
((WFW))

payaṉ ila pallārmuṉ collal
payaṉilavākiya coṟkaḷai aṟivuṭaiyār palar muṉpē oruvaṉ collutal
nayaṉ ila naṭṭārkaṇ ceytaliṉ tītu
viruppamilavākiya ceyalkaḷait taṉṉaṭṭārmāṭṭuc ceytaliṉum tītu.

((++VIRI)):

(urai) `viruppamila' veṟuppaṉa. iccol acceyaliṉum mika vicaḻaṟpāṭu payakku meṉpatām.(2)


193

Kuṟaḷ
nayaṉila ṉeṉpatu collum payaṉila
pārit tuṟaikku murai.

Parimēlaḻakar
((WFW))

payaṉ ila pārittu uraikkum urai
payaṉila vākiya poruḷkaḷai oruvaṉ viritturaikku muraitāṉē
nayaṉ ilaṉ eṉpatu collum
avaṉ nītiyila ṉeṉpataṉai uraikkum.

((++VIRI)):

(urai) uraiyāl ivaṉ `nayaṉila' ṉeṉpataṟiyalāmeṉpār, ataṉai uraimēlēṟṟi uraicollu meṉṟār.(3)


194

Kuṟaḷ
nayaṉcārā naṉmaiyi ṉīkkum payaṉcārāp
paṇpilcoṟ pallā rakattu.

Parimēlaḻakar
((WFW))

payaṉ cārāp paṇpu il col pallārakattu
payaṉoṭupaṭāta paṇpil coṟkaḷai oruvaṉ palariṭaic collumāyiṉ
nayaṉ cārā naṉmaiyiṉ nīkkum
avai avarmāṭṭu nītiyoṭupaṭāvāy, avaṉai naṟkuṇaṅkaḷi ṉīkkum.

((++VIRI)):

(urai) `paṇpu' iṉimaiyum meymaiyum mutalāya coṟkuṇaṅkaḷ. `collumāyi' ṉeṉpatum `avarmāṭ'ṭeṉpatum, eccamāka varuvikkappaṭṭaṉa.(4)


195

Kuṟaḷ
cīrmai ciṟpapoṭu nīṅkum payaṉila
nīrmai yuṭaiyār colliṉ.

Parimēlaḻakar
((WFW))

payaṉ ila nīrmaiyuṭaiyār coliṉ
payaṉilavākiya coṟkaḷai iṉiya nīrmaiyuṭaiyārcolluvarāyiṉ
cīrmai ciṟappoṭu nīṅkum
avaratu viḻuppamum ataṉāl varum naṉkumatikkaṟpāṭum uṭaṉē nīṅkum.

((++VIRI)):

(urai) `nīrmai' nīriṉṟaṉmai. `coli'ṉeṉpatu collāmaiyai viḷakkiṟṟu.(5)


196

Kuṟaḷ
payaṉilcoṟ pārāṭṭu vāṉai makaṉeṉal
makkaṭ pataṭi yeṉal.

Parimēlaḻakar
((WFW))

((payaṉ il col pārāṭṭuvāṉai makaṉ eṉal))
payaṉ illāta coṟkaḷaip pala kāluñ colluvāṉai makaṉ eṉṟu collaṟka
((makkaṭ pataṭi eṉal))
makkaḷuṭ patar eṉṟu colluka.

((++GRAM)): `al' vikuti viyaṅkōḷ; muṉ etirmaṟaiyiṉum, piṉ uṭampāṭṭiṉum vantatu.

((++VIRI)): aṟivu* eṉṉum uḷḷīṭu* iṉmaiyiṉ, `makkaṭpataṭi' ~eṉṟār.

((++CODA)): ivai ~āṟu pāṭṭāṉum payaṉillāta coṟkaḷaic collutaliṉ kuṟṟaṅ kūṟappaṭṭatu.(6)


197

Kuṟaḷ
nayaṉila colliṉuñ colluka cāṉṟōr
payaṉila collāmai naṉṟu.

Parimēlaḻakar
((WFW))

nayaṉ ila cāṉṟōr colliṉum colluka
nītiyoṭu paṭāta coṟkaḷaic cāṉṟōr coṉṉārāyiṉum, aḵtamaiyum
payaṉ ila collāmai naṉṟu
avar payaṉilavaṟṟaic collāmai peṟiṉ, atu naṉṟu.

((++VIRI)):

(urai) `colliṉu' meṉavē, collāmai peṟappaṭṭatu. `nayaṉila' vaṟṟiṉum`payaṉila' tīyaveṉpatām.(7)


198

Kuṟaḷ
arumpaya ṉāyu maṟiviṉār collār
perumpaya ṉillāta col.

Parimēlaḻakar
((WFW))

arumpayaṉ āyum aṟiviṉār
aṟitaṟkariya payaṉkaḷai ārāyavalla aṟiviṉaiyuṭaiyār
perumpayaṉ illātacol collār
mikka payaṉuṭaiya vallāta coṟkaḷaic collār.

((++VIRI)):

(urai) aṟitaṟkariya payaṉkaḷāvaṉa vīṭupēṟum, mēṟkaticcelavum mutalāyiṉa. perumpayaṉillāta ~eṉavē, payaṉ ciṟituṭaiyaṉavum oḻikkappaṭṭaṉa.(8)


199

Kuṟaḷ
poruṭīrnta poccāntuñ collār maruṭīrnta
mācaṟu kāṭci yavar.

Parimēlaḻakar
((WFW))

poruḷ tīrnta poccāntum collār
payaṉiṉīṅkiya coṟkaḷai maṟantuñ collār
maruḷ tīrnta mācu aṟu kāṭciyavar
mayakkattiṉīṅkiya tūya vaṟiviṉai ~uṭaiyār.

((++VIRI)): tūyavaṟivu - mey= aṟivu.

((++GRAM)): `maruḷ* ^tīrnta' ~eṉṉum peyareccam `kāṭciyavar' eṉṉuṅ kuṟippuppeyar koṇṭatu.

((++CODA)): ivai mūṉṟu pāṭṭāṉum payaṉila collāmaiyiṉ kuṇaṅ kūṟappaṭṭatu.(9)


200

Kuṟaḷ
colluka colliṟ payaṉuṭaiya collaṟka
colliṟ payaṉilāc col.

Parimēlaḻakar
((WFW))

colliṉ payaṉuṭaiya colluka
coṟkaḷiṟ payaṉuṭaiya coṟkaḷaic colluka
colliṉ payaṉilāc col collaṟka
coṟkaḷiṟ payaṉillāta coṟkaḷaic collā toḻika.

((++VIRI)):

(urai) `colli' ṉeṉpatu iruvaḻiyum mikaiyāyiṉum, coṟporuṭpiṉ varunilai yeṉṉum aṇinōkki vantatu,"vaikalum vaikal varakkaṇṭum" eṉpatupōla. itaṉāṟ collappaṭuvaṉavum paṭātaṉavum niyamikkappaṭṭaṉa.(10)


((atikāram 21: tīviṉaiyaccam))

{{INTRO_CHAPTER 21}}

(urai) [aḵtāvatu, pāvaṅkaḷāyiṉa ceytaṟku añcutal. itaṉāṉ meyyiṉka ṇikaḻum pāvaṅkaḷellān tokuttu vilakkukiṉṟārākaliṉ, itu payaṉilacollāmaiyiṉ piṉ vaikkappaṭṭatu.]


201

Kuṟaḷ
tīviṉaiyā rañcār viḻumiyā rañcuvar
tīviṉai yeṉṉuñ cerukku.

Parimēlaḻakar
((WFW))

tīviṉai yeṉṉum cerukku
tīviṉaiyeṉṟu collappaṭum mayakkattai
tīviṉaiyār añcār
muṉceyta tīviṉaiyuṭaiyār añcār
viḻumiyār añcuvar
aḵtilarākiya cīriyār añcuvar.

((++VIRI)):

(urai) `tīviṉaiyeṉṉum ceruk'keṉak kāriyam kāraṇamāka upacarikkappaṭṭatu. mēṟṟoṭṭac ceytu kaivantamaiyāṉ `añcā'reṉṟum, ceytaṟiyāmaiyāṉ `añcuva'reṉṟuṅ kūṟiṉār.(1)


202

Kuṟaḷ
tīyavai tīya payattalāṟ ṟīyavai
tīyiṉu mañcap paṭum.

Parimēlaḻakar
((WFW))

tīyavai tīya payattalāl
taṉakkiṉpam payattalaik karutic ceyyun tīyaviṉaikaḷ piṉ aḵtoḻittut tuṉpamē payattalāṉ
tīyavai tīyiṉum añcappaṭum
attaṉmaiyavākiya tīviṉaikaḷ oruvaṉāṟ ṟīyiṉu mañcappaṭum.

((++VIRI)):

(urai) piṟitoru kālattum tēyattum piṟitōruṭampiṉuñceṉṟu cuṭutal tīkkiṉmaiyiṉ,`tīyiṉu mañcappaṭuvatāyiṟṟu.(2)


203

Kuṟaḷ
aṟiviṉu ḷellān talaiyeṉpa tīya
ceṟuvārkkuñ ceyyā viṭal.

Parimēlaḻakar
((WFW))

aṟiviṉuḷ ellām talai eṉpa
tamakkuṟuti nāṭum aṟivukaḷellāvaṟṟuḷḷum talaiyāya aṟiveṉṟu colluvar nallōr
ceṟuvārkkum tīya ceyyā viṭal
tammaic ceṟuvārmāṭṭun tīviṉaikaḷaic ceyyātu viṭutalai.

((++VIRI)):

(urai) viṭutaṟkuk kāraṇamākiya aṟivai `viṭa'leṉṟum, ceyattakkuḻiyuñ ceyyā toḻiyavē tamakkut tuṉpam vārāteṉa uyttuṇartaliṉ ataṉai `aṟiviṉuḷellāntalai' ~eṉṟuṅ kūṟiṉār. ceyyāteṉpatu kaṭaikkuṟaintu niṉṟatu.

((++CODA)): ivai mūṉṟu pāṭṭāṉum tīviṉaik kañcavēṇṭumeṉpatu kūṟappaṭṭatu.(3)


204

Kuṟaḷ
maṟantum piṟaṉkēṭu cūḻaṟka cūḻi
ṉaṟañcūḻuñ cūḻntavaṉ kēṭu.

Parimēlaḻakar
((WFW))

((piṟaṉ kēṭu maṟantum cūḻaṟka))
oruvaṉ piṟaṉukku kēṭu payakkum viṉaiyai maṟantum eṇṇātoḻika
((cūḻiṉ cūḻntavaṉ kēṭu aṟam cūḻum))
eṇṇuvaṉ āyiṉ, taṉakkuk kēṭu payakkum viṉaiyai aṟakkaṭavuḷ eṇṇum.

((++GRAM)): `kēṭu*' eṉpaṉa ākupeyar.

((++VIRI)): cūḻkiṉṟapoḻutē tāṉum uṭaṉcūḻtaliṉ, ivaṉ piṟpaṭiṉum aṟakkaṭavuḷ muṟpaṭumeṉpatu peṟappaṭṭatu. aṟakkaṭavu ḷeṇṇutalāvatu avaṉceṭattāṉ nīṅka niṉaittal. tīviṉai eṇṇalumākāteṉpatām.(4)


205

Kuṟaḷ
ilaṉeṉṟu tīyavai ceyyaṟka ceyyi
ṉilaṉāku maṟṟum peyarttu.

Parimēlaḻakar
((WFW))

((ilaṉ eṉṟu tīyavai ceyyaṟka))
yāṉ vaṟiyaṉ eṉṟu karuti atu tīrtaṟporuṭṭup piṟarkkut tīviṉaikaḷai oruvaṉ ceyyātoḻika
((ceyyiṉ peyarttum ilaṉ ākum))
ceyvāṉāyiṉ, peyarttum vaṟiyaṉām.

((++VIRI)): attīviṉaiyāṟ piṟavitōṟum ilaṉām eṉpatām.

((++GRAM)): aṉvikuti muṉ taṉit taṉmaiyiṉum, piṉ paṭarkkaiyorumaiyiṉum vantatu.

((++GRAM)) & ((++AUTHORITY)): taṉittaṉmai "uḷaṉāveṉ ṉuyiraiyuṇṭu" {{kalittokai, kuṟiñci 22}} eṉpataṉāṉum aṟika.

((++GRAM)): `maṟṟu' acainilai.

((++LECTIO)): ilameṉṟu pāṭamōtuvārumuḷar.

((++ALTERNAT)): poruḷāṉ vaṟiyaṉ eṉak karutit tīyavai ceyyaṟka, ceyyiṉ apporuḷāṉē ~aṉṟi naṟkuṇa naṟceykaikaḷāṉum vaṟiyaṉ ām eṉṟu* uraippārum uḷar.(5)


206

Kuṟaḷ
tīppāla tāṉpiṟarkaṭ ceyyaṟka nōyppāla
taṉṉai yaṭalvēṇṭā tāṉ.

Parimēlaḻakar
((WFW))

nōyppāla taṉṉai aṭal vēṇṭātāṉ
tuṉpañceyyuṅ kūṟṟavākiya pāvaṅkaḷ taṉṉaip piṉvantu varuttutalai vēṇṭātavaṉ
tīppāla tāṉ piṟarkaṇ ceyyaṟka
tīmaikkūṟṟavākiya viṉaikaḷait tāṉ piṟarmāṭṭuc ceyyā toḻika.

((++VIRI)):

(urai) ceyyiṉ, appāvaṅkaḷaṭutal orutalaiyeṉpatām.(6)


207

Kuṟaḷ
eṉaippakai yuṟṟāru muyvar viṉaippakai
vīyātu piṉceṉ ṟaṭum.

Parimēlaḻakar
((WFW))

eṉaippakai uṟṟārum uyvar
ettuṇaip poya pakaiyuṭaiyārum ataṉaiyoruvāṟṟāṟ ṟappuvar
viṉaip pakai vīyātu piṉ ceṉṟu aṭum
avvāṟaṉṟit tīviṉaiyākiya pakai nīṅkātu pukkuḻip pukkuk kollum.

((++VIRI)):

(urai) "vīyā-tuṭampoṭu niṉṟa vuyirumillai" eṉpuḻiyum vīyāmai niṅkāmaikkaṇ vantatu.(7)


208

Kuṟaḷ
tīyavai ceytār keṭuta ṉiḻaṟaṉṉai
vīyā taṭiyuṟain taṟṟu.

Parimēlaḻakar
((WFW))

tīyavai ceytār keṭutal
piṟarkkut tīviṉaikaḷaic ceytār tāṅkeṭutal taṉmaitteṉiṉ
niḻal taṉṉai vīyātu aṭi uṟaintaṟṟu
oruvaṉiḻal neṭitākap pōyum avaṉṟaṉṉai viṭātuvantu aṭiyiṉkaṭ ṭaṅkiya taṉmaittu.

((++SIMILE)): iv= uvamaiyait taṉkālam varuntuṇaiyum pulaṉ ākātu uyiraippaṟṟi niṉṟu atu vantuḻi uruppatu* āya tīviṉaiyaic ceytār piṉ ataṉāṟ keṭutaṟku uvamai ~ākki uraippārum uḷar. aḵturaiyaṉṟu* eṉpataṟku aṭiyuṟainta niḻaṟaṉṉai vīyttaṟṟu* eṉṉātu `vīyātaṭiyuṟaintaṟṟu*' eṉṟa pāṭamē kari ~āyiṟṟu. mēl `vīyātu piṉ ceṉṟaṭum' eṉṟār, īṇṭu ataṉai ~uvamaiyāṉ viḷakkiṉār.(8)


209

Kuṟaḷ
taṉṉaittāṉ kātala ṉāyi ṉeṉaittoṉṟun
tuṉṉaṟka tīviṉaip pāl.

Parimēlaḻakar
((WFW))

taṉṉait tāṉ kātalaṉ āyiṉ
oruvaṉ, taṉṉait tāṉ kātal ceytaluṭaiyaṉāyiṉ
eṉaittoṉṟun tuṉṉaṟka tīviṉaip pāl
tīviṉaiyākiya pakuti ettuṇaiyuñ ciṟiyatoṉṟāyiṉum piṟarmāṭṭuc ceyyātoḻika.

((++VIRI)):

(urai) nalviṉai tīviṉaiyeṉa viṉaippakuti iraṇṭākaliṉ, tīviṉaippā'leṉṟār. piṟarmāṭṭuc ceyma tīviṉai taṉmāṭṭattuṉpam payattal viḷakkiṉārākaliṉ,`taṉṉaittāṉ kātalaṉāyi'ṉeṉṟār.

((++CODA)): ivai yāṟu pāṭṭāṉum piṟarkkut tīviṉaiceyyiṟṟāṅkeṭuvareṉpatu kūṟappaṭṭatu.(9)


210

Kuṟaḷ
aruṅkēṭa ṉeṉpa taṟika maruṅkōṭit
tīviṉai ceyyā ṉeṉiṉ.

Parimēlaḻakar
((WFW))

((maruṅku ōṭit tīviṉai ceyyāṉ eṉiṉ))
oruvaṉ cenneṟikkaṭ cellātu koṭuneṟikkaṭ ceṉṟu piṟar māṭṭut tīviṉaikaḷaic ceyyāṉāyiṉ
((aruṅkēṭaṉ eṉpatu aṟika))
avaṉai aritākiya kēṭṭai ~uṭaiyavaṉ eṉpatu* aṟika.

((++LEX)): arumai - iṉmai.

((++AUTHORITY)): `aruṅkēṭaṉ' eṉpataṉaic
"ceṉṟu cēkkallāp puḷḷa uḷḷil eṉṟūḻ viyaṉkuḷam" (VAR tiruppanantal 1983)
{{"ceṉṟucēr kallāp puḷḷa puḷḷi leṉṟūḻ viyaṉkuḷam" (VAR maturai 1972)}}
{{akam 42, 8-9}} eṉpatu pōlak koḷka.

((++GRAM)): `ōṭi' ~eṉṉum viṉaiyeccam `ceyyāṉ' eṉṉum etirmaṟaiviṉaiyuṭ ceytalōṭu muṭintatu.

((++CODA)): itaṉāl tīviṉai ceyyātavaṉ kēṭilaṉ eṉpatu kūṟappaṭṭatu.(10)


((atikāram 22: oppuravaṟital))

{{INTRO_CHAPTER 22}}

((++VIRI)):

(urai) [aḵtāvatu, ulaka naṭaiyiṉai yaṟintu ceytal. ulaka naṭai vēta naṭaipōla aṟanūlkaḷuṭ kūṟappaṭuvataṉṟit tāmēyaṟintu ceyyun taṉmaittākaliṉ, oppuravaṟitaleṉṟār. mēl maṉa moḻi meykaḷāṟ ṟavirattakuvaṉa kūṟiṉār, iṉic ceyyat takuvaṉavaṟṟuḷ eñci niṉṟaṉa kūṟukiṉṟārākaliṉ, itu tīviṉaiyaccattiṉpiṉ vaikkappaṭṭatu.]


211

Kuṟaḷ
kaimmāṟu vēṇṭā kaṭappāṭu mārimāṭ
ṭeṉṉāṟṟuṅ kollō vulaku.

Parimēlaḻakar
((WFW))

((mārimāṭṭu ulaku eṉ āṟṟum))
tamakku nīr utavukiṉṟa mēkaṅkaḷiṉ iṭattu uyirkaḷ eṉṉa kaimmāṟu ceyyāniṉṟaṉa!
((kaṭappāṭu kaimāṟu vēṇṭā))
ākalāṉ, am mēkaṅkaḷ pōlvār ceyyum oppuravukaḷum kaimāṟu nōkkuvaṉa ~alla.

((++GRAM)): `eṉ= āṟṟum' eṉṟa viṉā yātum āṟṟā ~eṉpatu tōṉṟa niṟṟaliṉ, atu varuvittu* uraikkappaṭum.

((++VIRI)): tavirun taṉmaiya ~alla ~eṉpatu `kaṭappāṭu*' eṉṉum peyarāṉē peṟappaṭṭatu.

((++FIGURE)): ceyvāratu vēṇṭāmaiyaic ceyyappaṭuvaṉ mēl ēṟṟiṉār.(1)


212

Kuṟaḷ
tāḷāṟṟit tanta poruḷellān takkārkku
vēḷāṇmai ceytaṟ poruṭṭu.

Parimēlaḻakar
((WFW))

((takkārkku))
takutiyuṭaiyārkkāyiṉa
((tāḷ āṟṟit tanta poruḷ ellām))
muyaṟalaic ceytīṭṭiya poruṇ muḻutum
((vēḷāṇmai ceytaṟ poruṭṭu))
oppuravu ceytaṟ payattavām.

((++VIRI)):

(urai) piṟarkkutavātārpōlat tāmē uṇṭaṟporuṭṭum vaittiḻattaṟporuṭṭu maṉṟeṉpatāyiṟṟu.(2)


213

Kuṟaḷ
puttē ḷulakattu mīṇṭum peṟalaritē
yoppuravi ṉalla piṟa.

Parimēlaḻakar
((WFW))

puttēḷ ulakattum īṇṭum
tēvarulakattum ivvulakattum
oppuraviṉ nalla piṟa peṟal aritu
oppuravu pōla nallaṉa piṟa ceyalkaḷaip peṟutalaritu.

((++VIRI)):

(urai) īvārum ēṟpārumiṉṟi ellārum orutaṉmaiyarātaliṉ `puḻtēḷulakat' taritāyiṟṟu; yāvarkku moppatu itupōṟ piṟitoṉṟiṉmaiyiṉ, ivvulakat taritāyiṟṟu. peṟaṟkariteṉṟu pāṭamōtip peṟutaṟkuk kāraṇamariteṉ ṟuraippārumuḷar.

((++CODA)): ivai mūṉṟu pāṭṭāṉum oppuraviṉatu ciṟappuk kūṟappaṭṭatu.(3)


214

Kuṟaḷ
otta taṟivā ṉuyirvāḻvāṉ maṟṟaiyāṉ
cettāruḷ vaikkap paṭum.

Parimēlaḻakar
((WFW))

uyir vāḻvāṉ ottatu aṟivāṉ
uyirōṭu kūṭivāḻvāṉāvāṉ ulaka naṭaiyiṉai yaṟintu ceyvāṉ
maṟṟaiyāṉ cettāruḷ vaikkappaṭum
aḵtaṟintu ceyyātavaṉ, uyiruṭaiyāṉēyāyiṉum, cettāruḷ oruvaṉākak karutappaṭum.

((++VIRI)):

(urai) uyiri ṉaṟivuñ ceyaluṅ kāṇāmaiyiṉ, `cettāruḷ vaikkappaṭu' meṉṟār. itaṉāl ulakanaṭaivaḻu vētanaṭai vaḻuppōlat tīrtiṟaṉuṭaittaṉ ṟeṉpatu kūṟappaṭṭatu.(4)


215

Kuṟaḷ
ūruṇi nīrniṟain taṟṟē yulakavām
pēraṟi vāḷaṉ ṟiru.

Parimēlaḻakar
((WFW))

((ulaku avām pēraṟivāḷaṉ tiru))
ulaka naṭaiyai virumpic ceyyum periya vaṟiviṉai ~uṭaiyavaṉatu celvam
((ūruṇi nīr niṟaintaṟṟu))
ūriṉ vāḻvār taṇṇīr uṇṇuṅ kuḷam nīr niṟaintāṟpōlum.

((++FIGURE)): niṟaitaleṉṉum iṭattu nikaḻ poruḷiṉ ^toḻil iṭattiṉmēl ēṟṟappaṭṭatu.

((++VIRI)): pāḻpōkātu neṭitu niṉṟu ellārkkum vēṇṭuvaṉa tappātu* utavum eṉpatām.(5)


216

Kuṟaḷ
payaṉmara muḷḷurp paḻuttaṟṟāṟ celva
nayaṉuṭai yāṉkaṭ paṭiṉ.

Parimēlaḻakar
((WFW))

celvam nayaṉuṭaiyāṉkaṇ paṭiṉ
celvam oppuravu ceyvāṉkaṇṇē paṭumāyiṉ
payaṉ maram uḷḷūrp paḻuttaṟṟu
atu payaṉpaṭu maram ūr naṭuvē paḻuttāṟpōlum.

((++VIRI)):

(urai) ulakanīti palavaṟṟuḷḷum oppuravu ciṟantamaiyiṉ, ataṉaiyē `naya' ṉeṉṟar. ellārkkum eḷitiṟ payaṉkoṭukku meṉpatām.(6)


217

Kuṟaḷ
maruntāki tappā marattaṟṟāṟ celvam
peruntakai yāṉkaṭ paṭiṉ.

Parimēlaḻakar
((WFW))

celvam peruntakaiyāṉkaṇ paṭiṉ
celvam oppuravuceyyum periya takaimaiyai ~uṭaiyāṉkaṇṇē paṭumāyiṉ
maruntu ākit tappā marattaṟṟu
aḵtu ellāvuṟuppum piṇikaṭku maruntāyt tappāta marattai yokkum.

((++VIRI)):

(urai) `tapputa' lāvatukōṭaṟkariya iṭaṅkaḷiṉiṉṟātal, maṟaintu niṉṟātal, kālattāṉ vēṟupaṭṭātal payaṉpaṭāmai. taṉ kuṟai nōkkātu ellār varuttamun tīrkkumeṉpatām.

((++CODA)): ivai mūṉṟu pāṭṭāṉum kaṭappāṭṭāḷaṉuṭaiya poruḷ payaṉpaṭumāṟu kūṟappaṭṭatu.(7)


218

Kuṟaḷ
iṭaṉil paruvattu moppuraviṟ kolkār
kaṭaṉaṟi kāṭci yavar.

Parimēlaḻakar
((WFW))

iṭaṉ il paruvattum oppuraviṟku olkār
celvañ curuṅkiya kālattum oppuravu ceytaṟkut taḷarār
kaṭaṉ aṟi kāṭciyavar
tāñceyyat takuvaṉavaṟṟai yaṟinta iyaṟkaiyaṟivuṭaiyār.

((++VIRI)):

(urai) piṟavellām oḻiyiṉum, iḵtoḻiyāreṉpatām.(8)


219

Kuṟaḷ
nayaṉuṭaiyā ṉalkūrntā ṉātal ceyunīra
ceyyā tamaikalā vāṟu.

Parimēlaḻakar
((WFW))

nayaṉ uṭaiyāṉ nalkūrntāṉ ātal
oppuravu ceytalaiyuṭaiyāṉ nalkūrntāṉātalāvatu
ceyūmnīra ceyyātu amaikalā āṟu
tavirātu ceyyu nīrmaiyaiyuṭaiya avvoppuravukaḷaic ceyyappeṟātu varuntukiṉṟa viyalpām.

((++VIRI)):

(urai) tāṉukarvaṉa nukarappeṟāmaiyaṉṟeṉpatām.

((++CODA)): ivaiyiraṇṭu pāṭṭāṉum vaṟumaiyāṉ oppuravoḻitaṟpāṟṟaṉṟu* eṉpatu kūṟappaṭṭatu.(9)


220

Kuṟaḷ
oppuravi ṉālvaruṅ kēṭeṉi ṉaḵtoruvaṉ
viṟṟukkōṭ ṭakka tuṭaittu.

Parimēlaḻakar
((WFW))

oppuraviṉāl kēṭu varum eṉiṉ
oppuravu ceytalāṉ oruvaṉukkup poruṭkēṭu varumeṉpā ruḷarāyiṉ
aḵtu oruvaṉ viṟṟuk kōḷ takkatu uṭaittu
akkēṭu taṉṉai viṟṟāyiṉuṅ koḷḷun takutiyai ~uṭaittu.

((++VIRI)):

(urai) taṉṉai viṟṟukkoḷḷappaṭuvatoru poruḷillaiyaṉṟē? iḵtāyiṉ atuvuñ ceyyappaṭumeṉṟatu,pukaḻ payattaṉōkki. itaṉāl oppuraviṉāṟ keṭuvatu kēṭaṉṟeṉpatu kūṟappaṭṭatu.(10)


((atikāram 23: īkai))

{{INTRO_CHAPTER 23}} [aḵtāvatu, vaṟiyarāyēṟṟārkku māṟṟātu koṭuttal. itu maṟumai nōkkiyatākaliṉ immai nōkkiya oppuravaṟitaliṉpiṉ vaikkappaṭṭatu.]


221

Kuṟaḷ
vaṟiyārkkoṉ ṟīvatē yīkaimaṟ ṟellāṅ
kuṟiyetirppai nīra tuṭaittu.

Parimēlaḻakar
((WFW))

((vaṟiyārkku oṉṟu īvatē īkai))
oru poruḷu millātārkku avar vēṇṭiyatoṉṟaik koṭuppatē piṟarkkuk koṭuttalāvatu
((maṟṟu ellām kuṟi yetirppai nīratu uṭaittu))
aḵtoḻinta ellāk koṭaiyuṅ kuṟiyetirppai koṭukku nīrmaiyaiyuṭaittu.

((++VIRI)): oḻitta koṭaikaḷāvaṉa vaṟiyarallātārkku orupayaṉōkkik koṭuppaṉa. `kuṟiyetirppai' yāvatu aḷavukuṟittu vāṅki avvāṅkiyavāṟē etir koṭuppatu.

((++GRAM)): `nīratu' eṉpuḻi atuveṉpatu pakutipporuḷvikuti.

((++VIRI)): piṉṉun taṉpāl varutaliṉ, `kuṟiyetirppai nīratuṭait' teṉṟār. itaṉāl īkaiya tilakkaṇaṅ kūṟappaṭṭatu.(1)


222

Kuṟaḷ
nallā ṟeṉiṉuṅ koḷaṟītu mēlulaka
milleṉiṉu mītalē naṉṟu.

Parimēlaḻakar
((WFW))

koḷal nallāṟu eṉiṉum tītu
ēṟṟal vīṭṭulakiṟku nalla neṟiyeṉpār uḷarāyiṉum atu uḷarāyiṉum atu tītu
mēlulakam il eṉiṉum ītalē naṉṟu
īntārkku avvula keytutalillai yeṉpār uḷarāyiṉum ītalē naṉṟu.

((++VIRI)):

(urai) `eṉiṉu' meṉpatu iruvaḻiyum aṅṅaṉaṅ kūṟuvāriṉmai viḷakki niṉṟatu. pirinilai yēkārattāl piṟavaṟaṅkaḷiṉ ītal ciṟantateṉpatu peṟṟām. nallatu kūṟuvār tīyatu muṭaṉkūṟiṉār.(2)


223

Kuṟaḷ
ilaṉeṉṉu mevva muraiyāmai yītal
kulaṉuṭaiyāṉ kaṇṇē yuḷa.

Parimēlaḻakar
((WFW))

((ilaṉ eṉṉum evvam uraiyāmai))
yāṉ vaṟiyaṉ eṉṟu irappāṉ collum iḷivaravait tāṉ piṟarkaṭ collāmaiyum
((ītal))
ataṉait taṉkaṭ coṉṉārkku māṟṟātu* ītalum
((uḷa kulaṉ uṭaiyāṉkaṇṇē))
ivai iraṇṭum uḷavāvaṉa kuṭippiṟantāṉ kaṇṇē.

((++VIRI)): mēṟ ^tītu* eṉṟatu oḻitaṟkum naṉṟu* eṉṟatu ceytaṟkum uriyavaṉai uṇarttiyavāṟu. iṉi `ilaṉ eṉṉum evvam uraiyāmai ~ītal' eṉpataṟku av= iḷivaravai oruvaṉ ^taṉakkuc colvataṟku muṉṉē avaṉ kuṟippu* aṟintu koṭuttal eṉavum, ataṉaip piṉṉum piṟaṉ oruvaṉpāṟ ceṉṟu avaṉ uraiyā vakaiyāṟ koṭuttal eṉavum, yāṉ itupoḻutu poruḷ uṭaiyēṉ allēṉ eṉak karappār collum iḷivaravaic {{VAR(KVC): iṉiyavaravaic}} collātu koṭuttal eṉavum uraippārum uḷar.

((++GRAM)): avar `ītal' eṉpataṉaip poruṭpaṉmai paṟṟi vanta paṉmaiyāka ~uraippar.(3)


224

Kuṟaḷ
iṉṉā tirakka paṭuta lirantava
riṉmukaṅ kāṇu maḷavu.

Parimēlaḻakar
((WFW))

((irakkappaṭutal iṉṉātu))
irattalēyayaṉṟi irakkappaṭutalum iṉitaṉṟu
((irantavar iṉmukam kāṇum aḷavu))
oruporuḷai yirantavar atu peṟṟataṉāl iṉitākiya avarmukaṅ kāṇumaḷavum.

((++GRAM)): eccavummaiyum muṟṟummaiyum vikārattāṟ ṟokkaṉa.

((++VIRI)): irakkappaṭutal irappārkku īvaleṉṟiruttal. ataṉai `iṉṉā' teṉṟatu, "ellā mirappārkkoṉ ṟīyāmai" kūṟuṅ kollō veṉṉum accanōkki. eṉavē, ellāpporuḷum ītal vēṇṭumeṉpatu peṟappaṭṭatu.(4)


225

Kuṟaḷ
āṟṟuvā rāṟṟal paciyāṟṟa lappaciyai
māṟṟuvā rāṟṟaliṟ piṉ.

Parimēlaḻakar
((WFW))

āṟṟuvār āṟṟal paci āṟṟal
tavattāṉ valiyārkku valiyāvatu tammaiyuṟṟa paciyaip poṟuttal
appaciyai māṟṟuvār āṟṟaliṉ piṉ
avvalitāṉ aṅṅaṉam poṟuttaṟkariya paciyai īkaiyā ṉoḻippāratu valikkuppiṉ.

((++VIRI)):

(urai) tāmum pacittu piṟaraiyum atu tīrkkamāṭṭātā rāṟṟaliṉ, tāmum paciyātu piṟaraiyum atu tīrppā rāṟṟal naṉṟeṉpatām.(5)


226

Kuṟaḷ
aṟṟā raḻipaci tīrtta laḵtoruvaṉ
peṟṟāṉ poruḷvaip puḻi.

Parimēlaḻakar
((WFW))

aṟṟār aḻi paci tīrttal
vaṟiyāratu mikka paciyai aṟanōkkit tīrkka
poruḷ peṟṟāṉ oruvaṉ vaippuḻi aḵtu
poruḷpeṟṟā ṉoruvaṉ ataṉait taṉakkutava vaikkumiṭam avvaṟamākalāṉ.

ellā naṉmaikaḷum aḻiya varutaliṉ,`aḻipaci' ~eṉṟār. `aṟaṉōkki'yeṉpatu eñciniṉṟatu. `aṟṟāraḻipaci tīrtta' poruḷ piṉ ṟaṉakkē vantutavu meṉpatām.(6)


227

Kuṟaḷ
pāttūṇ marīi yavaṉaip paciyeṉṉun
tīppiṇī tīṇṭa laritu.

Parimēlaḻakar
((WFW))

pāttu ūṇ marīiyavaṉai
eññāṉṟum pakuttuṇṭal payiṉṟavaṉai
paci eṉṉum tīppiṇi tīṇṭal aritu
paciyeṉṟu collappaṭun tīyanōy tīṇṭutalillai.

((++VIRI)):

(urai) ivvuṭampiṉiṉṟu ñāṉavoḻukkaṅkaḷai aḻittu ataṉāl varumuṭampukaṭkuntuṉpañceytaliṉ,`tīppiṇi' yeṉappaṭṭatu. taṉakku maruttuvaṉ ṟāṉākaliṉ, pacippiṇi naṇukāteṉpatām.

((++CODA)): ivai yāṟu pāṭṭāṉum ītaliṉ ciṟappuk kūṟappaṭṭatu.(7)


228

Kuṟaḷ
īttuvakku miṉpa maṟiyārko ṟāmuṭaimai
vaittiḻakkum vaṉka ṇavar.

Parimēlaḻakar
((WFW))

((tām uṭaimai vaittu iḻakkum vaṉkaṇavar))
tāmuṭaiya poruḷai īyātu vaittup piṉ= iḻantu pōm aruḷ ilātār
((ītal uvakkum iṉpam aṟiyār kol))
vaṟiyārkku vēṇṭiyavaṟṟaik koṭuttu avar uvattalāṉ aruḷ uṭaiyār eytum iṉpattiṉaik kaṇṭu* aṟiyār kollō!

((++GRAM)): `uvakkum' eṉpatu kāraṇattiṉkaṇ vanta peyareccam; aḵtu `iṉpam' eṉṉuṅ kāriyappeyar koṇṭatu.

((++VIRI)): aṟintār āyiṉ, tāmum av= iṉpattai ~eytuvatu* allatu vaittu* iḻavār eṉpatu karuttu.(8)


229

Kuṟaḷ
irattali ṉiṉṉātu maṉṟa nirappiya
tāmē tamiya ruṇal.

Parimēlaḻakar
((WFW))

((nirappiya tāmē tamiyar uṇal))
poruṭkuṟai nirappavēṇṭi vaṟiyārkkīyātu tāmē taṉittuṇṭal
((irattaliṉ iṉṉātu maṉṟa))
oruvarkkup piṟarpāṟ ceṉṟu irattaliṉumiṉṉātu orutalaiyāka veṉṟavāṟu.

((++LEX)): poruṭkuṟai nirappalāvatu orōveṇkaḷaik kuṟittu atatuṇaiyīṭṭutumeṉa īṭṭattaiyē mēṟpoṇṭu ivaṟik kūṭṭutal.

((++LEX)): taṉittal piṟaraiyoḻittal.

((++VIRI)): irattaṟkuḷḷatu appoḻutai yiḷivaravē, piṉ nalkuravillai; tamiyaruṇṭaṟku avai yiraṇṭu muḷavāmākaliṉ, `ilattali ṉiṉṉā' teṉṟār. `nirappiya' veṉpataṟkut tēṭiya vuṇavukaḷai yeṉ ṟuraippārumuḷar.(9)


230

Kuṟaḷ
cātali ṉiṉṉāta tillai yiṉitatūu
mīta liyaiyāk kaṭai.

Parimēlaḻakar
((WFW))

cātaliṉ iṉṉātatu illai
oruvaṉukkuc cātal pōla iṉṉātatoṉṟillai
atūum ītal iyaiyākkaṭai iṉitu
attaṉmaittākiya cātalum vaṟiyārkkoṉ ṟītaṉ muṭiyātavaḻi iṉitu.

((++VIRI)):

(urai) piṟarkkup payaṉpaṭāta uṭaṟpoṟai nīṅkutalāṉ,`iṉi' teṉṟār.

((++CODA)): ivai mūṉṟu pāṭṭāṉum īyāmaiyiṉ kuṟṟaṅ kūṟappaṭṭatu.(10)


((atikāram 24: pukaḻ))

{{INTRO_CHAPTER 24}}

(urai) [aḵtāvatu, ilvāḻkkaimutal īkaiyīṟākac collappaṭṭa illaṟattiṉ vaḻuvātārkku immaippayaṉāki ivvulakiṉkaṇikaḻntu iṟavātu niṟkum kīrtti. itu, perumpāṉmaiyum ītalpaṟṟi varutaliṉ, ataṉpiṉ vaikkappaṭṭatu.]


231

Kuṟaḷ
īta licaipaṭa vāḻka latuvalla
tūtiya millai yuyirkku.

Parimēlaḻakar
((WFW))

ītal
vaṟiyārk kīka
icaippaṭa vāḻtal
ataṉāṟ pukaḻuṇṭāka vāḻka
atu allatu uyirkku ūtiyam illai.
appukaḻallatu makkaḷuyirkkup payaṉ piṟitoṉṟillaiyākalāṉ.

((++VIRI)):

(urai) icaipaṭavāḻtaṟkuk kalvi āṇmai mutaliya piṟakāraṇaṅkaḷum uḷavēṉum,"uṇaviṉ piṇṭa muṇṭi mutaṟṟu" ākaviṉ, ītal ciṟantateṉpataṟku ñāpakamāka `īta'leṉṟār.`uyirk'keṉpatu, potuppaṭak kūṟiṉārēṉum vilaṅkuyirkaṭ kēlāmaiyiṉ, makkaḷuyirmē ṉiṉṟatu.(1)


232

Kuṟaḷ
uraippā ruraippavai yellā mirappārkkoṉ
ṟīvārmē ṉiṟkum pukaḻ.

Parimēlaḻakar
((WFW))

uraippār uraippavai ellām
ulakattu oṉṟuraippā ruraippaṉavellām
irappārkku oṉṟu īvār mēl niṟkum pukaḻ
vaṟumaiyā ṉirappārkku avar vēṇṭiya toṉṟai yīvārka ṇiṟkum pukaḻām.

((++VIRI)):

(urai) pukaḻ uraiyum pāṭṭumeṉa iruvakaippaṭum. avaṟṟuḷ `uraippāruraippavai'yeṉa ellārkkumuriya vaḻakkiṉaiyē yeṭuttārāyiṉum, iṉmpaṟṟip pulavarkkēyuriya ceyyuyuḷuṅ coḷḷappaṭum; paṭavē, pāṭuvār pāṭuvaṉavellām pukaḻāmeṉpatūum peṟṟām. ītaṟkāraṇañ ciṟantamai itaṉuḷḷuṅ kāṇka.

((++FIGURE)): itaṉaip piṟarmēlum niṟkumeṉpār tāmellāñ colluka, pukaḻ īvār mēṉiṟkum eṉṟu* uraippārum uḷar. atu pukaḻatu ciṟappu nōkkāmai ~aṟika. (2)


233

Kuṟaḷ
oṉṟā vulakat tuyarnta pukaḻallāṟ
poṉṟātu niṟpatoṉ ṟil.

Parimēlaḻakar
((WFW))

oṉṟā uyarnta pukaḻ allāl
taṉakku iṇaiyiṉṟāka vōṅkiya pukaḻallatu
ulakattup poṉṟātu niṟpatu oṉṟu il
ulakattu iṟavātu niṟpatu piṟitoṉṟillai.

((++VIRI)):

(urai) `iṇaiyiṉṟāka vōṅkuta' lāvatu koṭuttaṟkariya uyiruṟuppup poruḷkaṟāk koṭuttaṉmaipaṟṟi varutalāl taṉṟōṭoppatiṉṟittāṉēyuyartal. attaṉmaittākiya pukaḻē ceyyappaṭuvateṉpatām. iṉi `oṉṟā' veṉpataṟku oruvārttaiyākac colliṉeṉavum, orutalaiyākap `poṉṟātu niṟpa' teṉavum uraippārumuḷar.

((++CODA)): ivai mūṉṟu pāṭṭāṉum pukaḻatu ciṟappuk kūṟappaṭṭatu.(3)


234

Kuṟaḷ
nilavarai nīḷpuka ḻāṟṟiṟ pulavaraip
pōṟṟātu puttē ḷulaku.

Parimēlaḻakar
((WFW))

nilavarai nīḷ pukaḻ āṟṟiṉ
oruvaṉ nilavellaikkaṇṇē poṉṟātu niṟkum pukaḻaic ceyyumāyiṉ
puttēḷ ulaku pulavaraip pōṟṟātu
puttēḷulakam avaṉaiyallatu taṉṉai yeytiniṉṟa ñāṉikaḷaip pēṇātu.

((++VIRI)):

(urai) pukaḻuṭampāṉ ivvulakum puttēḷuṭampāṉ avvulakum oruṅkē yeytāmaiyiṉ `pulavaraippōṟṟā' teṉṟār. avaṉ iraṇṭulakum oruṅkeytutal "pulavar pāṭum pukaḻuṭaiyōr vicumpiṉ - valavaṉēvā vāṉa vūrti - yeytupa veṉpatañ ceyviṉai muṭintu" eṉap piṟarāluñ collappaṭṭatu.(4)


235

Kuṟaḷ
nattampōṟ kēṭu muḷatākuñ cākkāṭum
vittakark kallā laritu.

Parimēlaḻakar
((WFW))

((nattam (ākum) kēṭum))
pukaḻuṭampiṟku ākkam ākuṅ kēṭum
((uḷatu ākum cākkāṭum))
pukaḻ uṭampu* uḷatākuñ cākkāṭum
((vittakarkku allāl aritu))
caturappāṭu* uṭaiyārkku* allatillai.

((++GRAM)): nantu* eṉṉun toḻiṟpeyar vikārattāṉ nattu* eṉṟāy, piṉ am= eṉṉum pakutipporuḷ vikuti peṟṟu, `nattam' eṉṟāyiṟṟu. `pōl' eṉpatu īṇṭu* uraiyacai.

((++SYNTAX)): `ākum' eṉpataṉai muṉṉuṅ kūṭṭi, `aritu*' eṉpataṉait, taṉittaṉi kūṭṭiyuraikka.

((++VIRI)): `ākkamākuṅkē' ṭāvatu pukaḻuṭampu celvameytap pūtavuṭampu nalkūrtal. `uḷatākuñ cākkā'ṭāvatu pukaḻuṭampu niṟkap pūtavuṭampu iṟattal. nilaiyātaṉavaṟṟāṉ nilaiyiṉaveytuvār vittakarākaliṉ, `vittakarkkallā laritu*' eṉṟār.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum pukaḻuṭaiyāreytum mēṉmai kūṟappaṭṭatu.(5)


236

Kuṟaḷ
tōṉṟiṟ pukaḻoṭu tōṉṟuka vaḵtilār
tōṉṟaliṟ ṟōṉṟāmai naṉṟu.

Parimēlaḻakar
((WFW))

((tōṉṟiṉ pukaḻoṭu tōṉṟuka))
makkaḷāyp piṟakkiṉ pukaḻukku* ētu ~ākiya kuṇattōṭu piṟakka
((aḵtu ilār tōṉṟaliṉ tōṉṟāmai naṉṟu))
akkuṇamillātār makkaḷāyp piṟattaliṉ vilaṅkāyp piṟattal naṉṟu.

((++GRAM)): `pukaḻ' īṇṭu ākupeyar.

((++LOGIC)): `aḵtilār' eṉṟamaiyiṉ `makkaḷāy' eṉpatūum, makkaḷāyp piṟavāmai ~eṉṟa aruttāpattiyāṉ `vilaṅkāyp piṟattal' eṉpatūum peṟṟām. ikaḻvār iṉmaiyiṉ `naṉṟu*' eṉṟār.(6)


237

Kuṟaḷ
pukaḻpaṭa vāḻātār tannōvār tammai
yikaḻvārai nōva tevaṉ.

Parimēlaḻakar
((WFW))

pukaḻpaṭa vāḻātār
tamakkup pukaḻuṇṭāka vāḻa māṭṭātār
tamnōvār
atupaṟṟip piṟarikaḻntavaḻi, ivvikaḻcci nam māṭṭāmaiyāṉ vantateṉṟu tammai nōvātē
tammai ikaḻvārai nōvatu evaṉ
tammai yikaḻvārai nōvateṉkaruti!

((++VIRI)):

(urai) pukaḻpaṭa vāḻalāyirukka atumāṭṭāta kuṟṟampaṟṟiyap piṟarikaḻtal orutalaiyākaliṉ, `ikaḻvārai' ~eṉṟār.(7)


238

Kuṟaḷ
vacaiyeṉpa vaiyattārk kellā micaiyeṉṉu
meccam peṟāa viṭiṉ.

Parimēlaḻakar
((WFW))

icai eṉṉum eccam peṟāviṭiṉ
pukaḻeṉṉu meccam peṟalāyirukka atu peṟātoḻivarāyiṉ
vaiyattārkku ellām vacai eṉpa
vaiyakattōrkkellām atu tāṉē vacaiyeṉṟu colluvar nallōr.

((++VIRI)):

(urai) `ecca'meṉṟār, ceytava riṟantupōkat tāṉ iṟavātu niṟṟaliṉ. ikaḻappaṭutaṟkup piṟitoru kuṟṟam vēṇṭāveṉpatu karuttu.(8)


239

Kuṟaḷ
vacaiyilā vaṇpayaṉ kuṉṟu micaiyilā
yākkai poṟutta nilam.

Parimēlaḻakar
((WFW))

icai ilā yākkai poṟutta nilam
pukaḻillāta vuṭampaic cumanta nilam
vacai ilā vaṇpayaṉ kuṉṟum
paḻippillāta vaṉappattaiyuṭaiyaya viḷaiyuḷ kuṉṟum.

((++VIRI)):

(urai) uyiruṇṭāyiṉum ataṉāṟ payaṉkoḷḷāmaiyiṉ `yākkai' yeṉavum, atu nilattiṟkup poṟaiyākaliṟ `poṟutta'veṉavuṅ kūṟiṉār. viḷaiyuḷ kuṉṟutaṟkētu pāvayākkaip poṟukkiṉṟa veṟuppu.`kuṉṟu'meṉa iṭattu nikaḻporuḷiṉ ṟoḻil iṭattiṉmē ṉiṉṟatu.

((++CODA)): ivai nāṉku pāṭṭāṉum pukaḻillātāratu tāḻvu kūṟappaṭṭatu.(9)


240

Kuṟaḷ
vacaiyoḻiya vāḻvārē vāḻvā ricaiyoḻiya
vāḻvārē vāḻā tavar.

Parimēlaḻakar
((WFW))

vacai oḻiya vāḻvārē vāḻvār
tammāṭṭu vakaiyuṇṭākāmal vāḻvārē uyirvāḻvārāvār
icai oḻiya vāḻvārē vāḻātavar
pukaḻuṇṭākāmal vāḻvārē iṟantārāvār.

((++VIRI)):

(urai) `vacaiyoḻi'talāvatu `icai'yeṉṉum eccam peṟutal āyiṉamaiyiṉ,`icaiyoḻi'talāvatu vacaipeṟutalāyiṟṟu. mēl `icaiyilā yākkai' ~eṉṟataṉai viḷakkiyavāṟu. itaṉāl ivviraṇṭum uṭaṉkūṟappaṭṭaṉa. maṟumaippayaṉ "vāṉuṟaiyun teyvattuḷ vaikkappaṭum" eṉa mēlē kūṟappaṭṭatu; paṭavē, illaṟattiṟku ivvulakiṟ pukaḻum tēvarulakiṟ pōkamum payaṉeṉpatu peṟṟām.

((++VIRI)):

(urai) iṉi maṉu mutaliya aṟanūlkaḷāṟ potuvākak kūṟappaṭṭa illaṟaṅkaḷellām ivar tokuttuk kūṟiya ivaṟṟuḷḷē aṭaṅkum: aḵtaṟin taṭakkikkoḷka; yāmuraippiṟ perukum.(10)

((illaṟaviyal muṟṟiṟṟu.))


((1-3: tuṟavaṟaviyal))

((++VIRI)):

(urai) iṉi muṟaiyāṉē tuṟavaṟaṅkūṟiya toṭaṅkiṉār. tuṟavaṟamāvatu mēṟkūṟiya illaṟattiṉ vaḻuvātoḻuki aṟivuṭaiyarāyp piṟappiṉai yañci vīṭupēṟṟiṉ poruṭṭut tuṟantārkku urittāya aṟam, atutāṉ viṉaimācu tīrntu antak kāraṇaṅkaḷ tūyavātaṟporuṭṭu avarāṟ kākkappaṭum virataṅkaḷum, avaṟṟāṉ avai tūyavāyavaḻi utippatāya ñāṉamumeṉa iruvakaip paṭum.

((1-3a: viratam))

(urai) avaṟṟuḷ virataṅkaḷāvaṉa iṉṉavaṟañ ceyvaleṉavum iṉṉapāvamoḻivaleṉavum tammāṟṟulukkēṟpa varaintukoḷvaṉa. avaitām varampilavākaliṟ perukumeṉṟañci, avaitammuḷḷē palavaṟṟaiyum akappaṭuttuniṟkuñ ciṟappuṭaiyaṉa cilavaṟṟai īṇṭuk kūṟuvāṉṟoṭaṅki, mutaṟkaṇ aruḷuṭaimai kūṟukiṉṟār.


((atikāram 25: aruḷuṭaimai))

{{INTRO_CHAPTER 25}}

((++VIRI)):

(urai) [aḵtāvatu, toṭarpupaṟṟātu iyalpāka ellāvuyirkaṇmēluñ celvatākiya karuṇai. illaṟattiṟku aṉpuṭaimaipōla itu tuṟavaṟattiṟkuc ciṟantamaiyiṉ muṟkūṟappaṭṭatu.]


241

Kuṟaḷ
aruṭcelvañ celvattuṭ celvattuṭ celvam poruṭcelvam
pūriyār kaṇṇu muḷa.

Parimēlaḻakar
((WFW))

celvattuḷ celvam aruṭcelvam
celvaṅkaḷ palavaṟṟuḷḷum ārāynteṭukkappaṭṭa celvamāvatu aruḷāṉ varuñ celvam
poruṭcelvam pūriyār kaṇṇum uḷa
aḵtoḻinta poruḷāṉ varuñ celvaṅkaḷ iḻintārkaṇṇumuḷavām ākalāṉ.

((++VIRI)):

(urai) aruḷāṉ varuñ celvamāvatu uyirkaḷai yōmpi avvaṟattāṉ mēmpaṭutal. uyarntārkaṇṇē yallatillāta `aruṭcelva'mē ciṟappuṭaiya celvam, ēṉai nīcarkaṇṇumuḷavām poruṭ celvaṅkaḷ ciṟappila veṉpatām.(1)


242

Kuṟaḷ
nallāṟṟā ṉāṭi yaruḷāḷka pallāṟṟāṟ
ṟēriṉu maḵtē tuṇai.

Parimēlaḻakar
((WFW))

((nallāṟṟāṉ nāṭi aruḷ āḷka))
aḷavaikaḷāṉum poruntumāṟṟāṉum naṉṟāṉa neṟiyilē niṉṟu, namakkut tuṇaiyām aṟam yātu* eṉṟu* ārāyntu, aruḷuṭaiyarāka
((pallāṟṟāl tēriṉum tuṇai aḵtē))
oṉṟaiyoṉṟu* ovvāta camayaneṟikaḷ ellāvaṟṟāṉum ārāyntālum tuṇaiyāvatu avavaruḷē, piṟitillai.

((++VIRI)):

((++LOGIC)): `aḷavaikaḷ' āvaṉa poṟikaḷāṟ kāṇuṅ kāṭciyum, kuṟikaḷāṉ uyttuṇarum aṉumāṉamum, karuttā moḻiyākiya ākamamum eṉa mūṉṟu.

((++LOGIC)): oppuppaṟṟi ~uṇarum uvamaiyum, iṅṅaṉamaṉṟu* āyiṉ itu kūṭātu* eṉṟu* uṇarum aruttāpattiyum, uṇmaikku māṟāya iṉmaiyum eṉa ivaṟṟaik kūṭṭi āṟu* eṉpārum uḷar. ivaiyum oruvāṟṟāṉ avaṟṟuḷḷē aṭaṅkutaliṉ, mūṉṟu* eṉṟalē karuttu. poruntumāṟu* āvatu itu kūṭum; itu kūṭātu* eṉat taṉkaṇṇē tōṉṟuvatu.

((++SANSK)): itaṉai vaṭanūlār yutti ~eṉpa.

((++GRAM)): `āṟṟāṉ' eṉpatu vēṟṟumai mayakkam.

((++LOGIC)): oṉṟaiyoṉṟu* ovvāmaiyāvatu matavēṟupaṭṭāṉ aḷavaikaḷum avaṟṟāṉ aṟiyappaṭum poruḷkaḷum tammuḷ% māṟukōṭal;

((++VIRI)): aṉṉavāyiṉum aruḷ ^tuṇai ~eṉṟaṟkaṇ okkum eṉpatām. uyiraiviṭṭu nīṅkātu irumaiyiṉum utavaliṉ, `tuṇai' ~eṉṟār.

((++CODA)): ivai iraṇṭa pāṭṭāṉum aruḷiṉatu ciṟappuk kūṟappaṭṭatu.(2)


243

Kuṟaḷ
aruḷcērnta neñciṉārk killai yiruḷcērnta
viṉṉā vulakam pukal.

Parimēlaḻakar
((WFW))

iruḷ cērnta iṉṉā ulakam pukal
iruḷ ceṟinta tuṉpavulakattuṭ ceṉṟupukutal
aruḷ cērnta neñciṉārkku illai
aruḷ ceṟinta neñciṉai ~uṭaiyārkkillai.

((++VIRI)):

(urai) iruḷceṟinta tuṉpavulakameṉṟatu tiṇintaviruḷaiyuṭaittāyt taṉkaṭ pukkārkkut tuṉpañ ceyvatōr narakattai; atu kīḻulakattuḷ ōriṭamākaliṉ,`ulaka'meṉappaṭṭatu.(3)


244

Kuṟaḷ
maṉṉuyi rōmpi yaruḷāḷvāṟ killeṉpa
taṉṉuyi rañcum viṉai.

Parimēlaḻakar
((WFW))

maṉ uyir ōmpi aruḷ āḷvāṟku
nilaipēṟuṭaiya uyirkaḷaip pēṇi avaṟṟiṉkaṇ aruḷuṭaiyaṉāvāṉukku
taṉ uyir añcum viṉai il eṉpa
taṉṉuyir añcutaṟkētuvākitīviṉaikaḷ uḷavākāveṉṟu colluvar aṟintōr.

((++VIRI)):

(urai) uyirkaḷellām nittamākaliṉ,`maṉṉuyi'reṉṟār. `añcutal' tuṉpanōkki yañcutal. aṉṉavaṟattiṉōṉ kolai mutaliya pāvaṅkaḷ ceyyāṉeṉavē maṟumaikkaṇ narakam pukāmaikkētu kūṟiyavāṟāyiṟṟu.(4)


245

Kuṟaḷ
alla laruḷāḷvārk killai vaḷivaḻaṅku
mallaṉmā ñālaṅ kari.

Parimēlaḻakar
((WFW))

((aruḷ āḷvārkku allal illai))
aruḷuṭaiyārkku immaiyiṉum orutuṉpamuṇṭākātu
((vaḷi vaḻaṅkum mallal mā ñālam kari))
ataṟkuk kāṟṟiyaṅkukiṉṟa vaḷappattaiyuṭaiya periya ñālattu vāḻvār cāṉṟu.

((++VIRI)):

(urai) cāṉṟāvār tāṅkaṇṭu tēṟiya poruḷaik kāṇātārkkut tēṟṟutaṟkuriyavar. aruḷāḷvārkku allaluṇṭāka orukālattum ōriṭattum oruvaruṅ kaṇṭaṟivāriṉmaiyiṉ, iṉmai mukattāṉ ñālattār yāvaruñ cāṉṟeṉpār,`vaḷivaḻaṅku mallaṉmā ñālaṅ kari'yeṉṟār: eṉavē, immaikkaṇeṉpatu peṟṟām.

((++GRAM)): `ñālam' ākupeyar.

((++CODA)): ivai mūṉṟu pāṭṭāṉum attuṇaiyuṭaiyārkku irumaiyiṉun tuṉpamillāmai kūṟappaṭṭatu.(5)


246

Kuṟaḷ
poruṇīṅkip poccāntā reṉpa raruṇīṅki
yallavai ceytoḻuku vār.

Parimēlaḻakar
((WFW))

aruḷ nīṅki allavai ceytu oḻukuvār
uyirkaṇmāṭṭuc ceyyappaṭum aruḷait tavirntu tavirappaṭuṅ koṭumaikaḷaic ceytoḻukuvārai
poruḷ nīṅkip poccāntār eṉpar
muṉṉum uṟutipporuḷaic ceyyātu tān tuṉpuṟukiṉṟamaiyai maṟantavareṉṟu colluvar nallōr.

((++VIRI)):

(urai) uṟutipporuḷ-aṟam.`tuṉpuṟutal' piṟavittuṉpa mūṉṟaṉaiyum aṉupavittal. maṟantilarāyiṉ, avvāṟoḻukāreṉpatu karuttu.(6)


247

Kuṟaḷ
aruḷillārk kavvulaka millai poruḷillārk
kivvulaka millāki yāṅku.

Parimēlaḻakar
((WFW))

aruḷ illārkku avvulakam illai
uyirkaṇ mēl aruḷillātārkku vīṭṭulakattiṉpamillai
poruḷ illārkku ivvulakam illākiyāṅku
poruḷillātārkku ivvulakattiṉpam illaiyāyiṉāṟpōla.

((++GRAM)): `av= ulakam' `iv= ulakam' eṉpaṉa ākupeyar.

((++VIRI)): iv= ulakattu* iṉpaṅkaṭkup `poruḷ' kāraṇam āṉāṟpōla, av= ulakattu* iṉpaṅkaṭku `aruḷ' kāraṇam eṉpatu* āyiṟṟu.(7)


248

Kuṟaḷ
poruḷaṟṟār pūppa rorukā laruḷaṟṟā
raṟṟārmaṟ ṟāta laritu.

Parimēlaḻakar
((WFW))

((poruḷ aṟṟār orukāl pūppar))
ūḻāṉ vaṟiyarāyiṉār atu nīṅkip piṉ orukālattuc celvattāṟ polivar
((aruḷ aṟṟār aṟṟār maṟṟu ātal aritu))
avvāṟaṉṟi aruḷilātār pāvamaṟāmaiyiṉ aḻintārē, piṉṉorukālattum ātalillai.

((++GRAM)): `maṟṟu' viṉaimāṟṟiṉkaṇ vantatu.

((++VIRI)): mēṟporuḷiṉmaiyōṭu oruvāṟṟāṉoppumai kūṟiṉārākaliṉ, atu maṟuttu piṟavāṟṟāṉ ataṉiṉuṅ koṭiteṉpatu kūṟiyavāṟu.(8)


249

Kuṟaḷ
teruḷātāṉ meypporuḷ kaṇṭaṟṟāṟ ṟēri
ṉaruḷātāṉ ceyyu maṟam.

Parimēlaḻakar
((WFW))

((aruḷātāṉ ceyyum aṟam tēriṉ))
uyirkaṇ māṭṭu aruḷceyyātavaṉ ceyyumaṟattai yārāyiṉ
((teruḷātāṉ meypporuḷ kaṇṭaṟṟu))
ñāṉamillātavaṉ orukāl meypporuḷai uṇarntāṟpōlum.

((++VIRI)):

(urai) `meypporuḷ meynnūliṟ collum poruḷ. nilai peṟṟa ñāṉamillātavaṉ iṭaiyē meypporuḷai yuṇarntāl ataṉait taṉñāṉamiṉmaiyāl tāṉē yaḻittuviṭum; atupōla, aruḷātāṉ iṭaiyē aṟañceytāl ataṉait taṉṉaruḷāmaiyāl tāṉē yaḻittuvimeṉpatāyiṟṟu; ākavē, piṟavaṟaṅkaṭkellām aruṟuṭaimai mūlameṉpatu peṟṟām.

((++CODA)): ivai nāṉku pāṭṭāṉum at tuṇaillātārkku varuṅkuṟṟaṅ kūṟappaṭṭatu.(9)


250

Kuṟaḷ
valiyārmuṟ ṟaṉṉai niṉaikkatāṉ ṟaṉṉiṉ
meliyārmēṟ cellu miṭattu.

Parimēlaḻakar
((WFW))

valiyār muṉ taṉṉai niṉaikka
taṉṉiṉvaliyār taṉṉai naliya varumpoḻutu avar muṉ tāṉ añci niṟkum nilaiyiṉai niṉaikka
taṉṉiṉ meliyār mēl tāṉ cellumiṭattu
aruḷillātavaṉ taṉṉiṉeḷiyārmēl tāṉ naliyac cellumpoḻutu.

((++VIRI)):

(urai) `meliyā'reṉac ciṟappuṭaiya uyartiṇaimēṟ kūṟiṉārāyiṉum, ēṉaiyaḵṟiṇaiyuṅ koḷḷappaṭum. ataṉai niṉaikkavē ivvuyirkkum avvāṟē accamāmeṉṟaṟintu ataṉmēl aruḷuṭaiyaṉāmeṉpatu karuttu. itaṉāl aruḷpiṟattaṟ kupāyaṅ kūṟappaṭṭatu.(10)


((atikāram 26: pulāṉmaṟuttal))

{{INTRO_CHAPTER 26}}

(urai) [aḵtāvatu, ūṉuṇṭalaiyoḻital. kolaippāvattaip piṉṉumuḷatākkaliṉ ataṟkuk kāraṇamākatalaiyum muṉṉum ataṉāṉ varutaliṉ ataṉkāriyamātalaiyum oruṅkuṭaittāya ūṉuṇṭal aruḷuṭaiyārkku iyaivataṉṟākaliṉ, ataṉai vilakkutaṟku, iḵtaruḷuṭaimaiyiṉpiṉ vaikkappaṭṭatu.]


251

Kuṟaḷ
taṉṉūṉ perukkaṟkut tāṉpiṟi tūṉuṇpā
ṉeṅṅaṉa māḷu maruḷ.

Parimēlaḻakar
((WFW))

taṉ ūṉ perukkaṟkut tāṉ piṟitu ūṉ uṇpāṉ
taṉṉuṭampai vīkkutaṟporuṭṭut tāṉ piṟitōr uyiriṉ uṭampait tiṉpavaṉ
eṅṅaṉam āḷum aruḷ
evvakaiyāṉ naṭattum aruḷiṉai!

((++VIRI)):

(urai) payaṉilāta ūṉperukkalaip payaṉeṉakkaruti ikkoṭumai ceyvāṉē aṟivilāta koṭiyō ṉeṉṟavāṟāyiṟṟu. `eṅṅaṉamāḷumaru' ḷeṉpatu āḷāṉeṉpatu payappaniṉṟa ikaḻccik kuṟippu.(1)


252

Kuṟaḷ
poruḷāṭci pōṟṟātārk killai yaruḷāṭci
yāṅkillai yūṉṟiṉ pavarkku

Parimēlaḻakar
((WFW))

poruḷ āṭci pōṟṟātārkku illai
poruḷāṟ payaṉkōṭal ataṉaip pātukāvātārkkillai
āṅku aruḷ āṭci ūṉ tiṉpavarkku illai
atupōla aruḷāṟpayaṉ kōṭal ūṉṟiṉpavarkkillai.

((++VIRI)):

(urai) poruṭ payaṉiḻattaṟkuk kāraṇam kāvāmai pōla aruṭ payaṉiḻattaṟku ūṉṟiṉal kāraṇameṉpatāyiṟṟu.

((++CODA)): ūṉṟiṉṟār āyiṉum uyirkaṭku oru tīṅkum niṉaiyātārkku aruḷāṭaṟku* iḻukkillai ~eṉpārai maṟuttu, aḵtuṇṭu* eṉpatu ivai yiraṇṭu pāṭṭāṉuṅ kūṟappaṭṭatu.(2)


253

Kuṟaḷ
paṭaikoṇṭār neñcampōṉaṉṟūkkā toṉṟa
ṉuṭalcuvai yuṇṭār maṉam.

Parimēlaḻakar
((WFW))

((paṭai koṇṭār neñcampōl))
kolaik karuviyait taṅkaiyiṟ koṇṭavar maṉam ataṉāṟ ceyyuṅ kolaiyaiyē nōkkuvatallatu aruḷai nōkkātavāṟupōla
((oṉṟaṉ uṭal cuvai uṇṭār maṉam naṉṟu ūkkātu))
piṟitōruriṉuṭalaic cuvaippaṭa vuṇṭavar maṉam avvūṉaiyē nōkkuvatallatu aruḷai nōkkātu.

((++VIRI)):

(urai) cuvaipaṭavuṇṭal kāyaṅkaḷāl iṉiya cuvaittākki yuṇṭal. itaṉāl ūṉṟiṉṟār maṉam tīṅkuniṉaittal uvamavaḷavaiyāṟ cātittu, mēlatu valiyuṟuttappaṭṭatu.(3)


254

Kuṟaḷ
aruḷalla tiyāteṉiṟ kollāmai kōṟal
poruḷalla tavvūṉ ṟiṉal.

Parimēlaḻakar
((WFW))

aruḷ yāteṉiṉ kollāmai
aruḷ yāteṉiṉ, kollāmai
allatu(yāteṉiṉ) kōṟal
aruḷalla tiyāteṉiṟ kōṟal
avvūṉ tiṉal poruḷallatu
ākalāṉ, akkōṟalāṉ vanta ūṉait tiṉkai pāvam.

((++VIRI)):

(urai) upacāravaḻakkāṟ`kollāmai kōṟa'lākiya kāriyaṅkaḷai `aruḷ alla' teṉak kāraṇaṅkaḷākkiyum,`ūṉṟiṉkai' yākiya kāraṇattaip `pāva'meṉak kāriyamākkiyum kūṟiṉār. `aruḷallatu' koṭumai, ciṟappuppaṟṟi aṟamum poruḷeṉappaṭutaliṉ, pāvam`poruḷalla' teṉappaṭṭatu. `kōṟa'leṉa muṉṉiṉṟamaiyiṉ,`avvū'ṉeṉṟār. iṉi itaṉai ivvāṟiṉṟi `aruḷalla' teṉpataṉai oṉṟākki, `kollāmai kōṟa' leṉpataṟkuk kollāmai keṉṉum viratattai yaḻitta leṉ ṟuraippārumuḷar.(4)


255

Kuṟaḷ
uṇṇāmai yuḷḷa tuyirnilai yūṉuṇṇa
vaṇṇāttal ceyyā taḷaṟu.

Parimēlaḻakar
((WFW))

uyir nilai ūṉ uṇṇāmai uḷḷatu
orucāruyir uṭampiṉkaṇṇē niṟṟal ūṉuṇṇāmai yeṉkiṉṟa aṟattiṉ kaṇṇē niṟṟal ūṉuṇṇāmai yeṉkiṉṟa aṟattiṉ kaṇṇatu
uṇṇa aḷaṟu aṇṇāttal ceyyātu
ākalāṉ, annilai kulaiya oruvaṉ ataṉai yuṇṇumāyiṉ, avaṉai viḻuṅkiya nirayam piṉ umiḻtaṟku aṅkāvatu.

((++VIRI)):

(urai) uṇṇappaṭum vilaṅkukaḷ ataṉāṟṟēyntu cilavāka ēṉaiya palavāy varutaliṉ,`uṇṇāmaiyuḷḷa tuyirnilai' ~eṉṟār. uṇṇiyaṉeṉpatu `uṇṇa'veṉat tirintuniṉṟatu. ūṉuṇṭavaṉ appāvattāṉ neṭuṅkālam nirayattuḷaḻuntum eṉpatām.

((++CODA)): kolaippāvam koṉṟār mēṉiṟṟaliṉ piṉṉūṉuṇpārkkup pāvamillai ~eṉpārai maṟuttu, aḵtuṇṭu* eṉpatu ivviraṇṭu pāṭṭāṉuṅ kūṟappaṭṭatu.(5)


256

Kuṟaḷ
tiṉaṟporuṭṭāṟ kollā tulakeṉiṉ yārum
vilaipporuṭṭā lūṉṟaruvā ril.

Parimēlaḻakar
((WFW))

tiṉaṟporuṭṭu ulaku kollātu eṉiṉ
pētaimai kāraṇamākavallatu ūṉṟiṉkai kāraṇamāka ulakaṅkollātāyiṉ
vilaipporuṭṭu ūṉtaruvār yārum il
poruḷ kāraṇamāka ūṉ viṟpār yāvarum illai.

((++FIGURE)): `ulaku*' eṉpatu īṇṭu uyirppaṉmai mēl* ^niṉṟatu.

((++LOGIC)): piṉṉikaḻun tiṉkai muṉṉikaḻuṅ kolaikkuk kāraṇam ākamaiyiṉ tiṉpārkkuk kāraṇattāṉ varum pāvam illai ~eṉṟa vātiyai nōkki, aruttāpattiyaḷavaiyāṟ kāraṇam ātal cātittaliṉ, itaṉāṉ mēlatu valiyuṟuttappaṭṭatu.(6)


257

Kuṟaḷ
uṇṇāmai vēṇṭum pulāal piṟitoṉṟaṉ
puṇṇa tuṇarvārp peṟiṉ.

Parimēlaḻakar
((WFW))

pulāal piritoṉṟaṉ puṇ
pulālāvatu piṟitōruṭampiṉ puṇ
atu uṇarvārp peṟiṉ uṇṇāmai vēṇṭum
atu tūytaṉmaiyaṟivāraippeṟiṉ, ataṉai uṇṇā toḻiyal vēṇṭum.

((++VIRI)):

(urai) aḵteṉṉal vēṇṭu māytam vikārattāṟṟokkatu. ammeymmai yuṇarāmaiyiṉ, ataṉai yuṇkiṉṟā reṉpatām. poruntumāṟṟāṉum pulāluṇṭal iḻintateṉpatu itaṉāṟ kūṟappaṭṭatu.(7)


258

Kuṟaḷ
ceyiriṟ ṟalaippirinta kāṭciyā ruṇṇā
ruyiriṟ ṟalaippirinta vūṉ.

Parimēlaḻakar
((WFW))

ceyiriṟ talaippirinta kāṭciyār
mayakkamākiya kuṟṟattīṉīṅkiya aṟiviṉaiyuṭaiyār
uyiriṉ talaippirinta ūṉ uṇṇār
oruyiri ṉīṅkivanta ūṉai yuṇṇār.

((++VIRI)):

(urai) `talaippiri' veṉpatu orucol. piṇameṉa ūṉiṉ meymmai tāmē yuṇartaliṉ,`uṇṇā' reṉṟār.(8)


259

Kuṟaḷ
avicorin tāyiram vēṭṭali ṉoṉṟa
ṉuyircekut tuṇṇāmai naṉṟu.

Parimēlaḻakar
((WFW))

avi corintu āyiram vēṭṭaliṉ
tīyiṉkaṇ ney mutaliya avikaḷaikcorintu āyiram vēḷvi vēṭṭaliṉum
oṉṟaṉ uyir cekuttu uṇṇāmai naṉṟu
oru vilaṅkiṉuyiraip pōkki atu niṉṟa ūṉaiyuṇṇāmai naṉṟu.

((++VIRI)):

(urai) avvēḷvikaḷāṉ varum payaṉiṉum ivviratattāṉ varum payaṉē periteṉpatām.(9)


260

Kuṟaḷ
kollāṉ pulālai maṟuttāṉaik kaikūppi
yellā vuyirun toḻum.

Parimēlaḻakar
((WFW))

kollāṉ pulālai maṟuttāṉai
ōruyiraiyuṅ kollātavaṉumāyp pulālaimuṇṇātavaṉai
ellā uyirum kaikūppit toḻum
ellāvuyiruṅ kaikuvittut toḻum.

((++VIRI)):

(urai) ivviraṇṭaṟamum oruṅkuṭaiyārkkallatu oṉṟēyuṭaiyārkku ataṉāṟ payaṉillaiyākaliṉ, kollāmaiyu muṭaṉkūṟiṉār. ippōruḷuṭaiyāṉ maṟumaikkaṭ ṭēvariṉ mikkāṉāmeṉa appayaṉatu perumai kūṟiyavāṟu. ivai mūṉṟu pāṭṭāṉum ūṉuṇṇāmaiya tuyarcci kūṟappaṭṭatu.(10)


((atikāram 27: tavam))

{{INTRO_CHAPTER 27}}

(urai) [aḵtāvatu, maṉam poṟivaḻi pōkātu niṟṟaṟporuṭṭu virataṅkaḷāṉ uṇṭicurukkalum, kōṭaikkaṇ veyiṉilai niṟṟalum, māriyiṉum paṉiyiṉum nīrnilainiṟṟalum mutaliya ceyalkaḷai mēṟkoṇṭu, avaṟṟāṟ ṟammuyirkku varuntuṉpaṅkaḷaip poṟuttu, piṟavuyirkaḷaiyōmputal. pulāṉ maṟuttu uyirkaṇmēl aruṇmutirntuḻic ceyyappaṭuvatākaliṉ itu pulāṉmaṟuttaliṉpiṉ vaikkappaṭṭatu.]


261

Kuṟaḷ
uṟṟanōy tōṉṟa luyirkkuṟukaṇ ceyyāmai
yaṟṟē tavattiṟ kuru.

Parimēlaḻakar
((WFW))

((tavattiṟku uru))
tavattiṉ vaṭivu
((uṟṟa nōy nōṉṟal uyirkku uṟukaṇ ceyyāmai aṟṟē))
uṇṭi curukkaṉ mutaliyavaṟṟāl tammuyirkku varun tuṉpaṅkaḷaip poṟuttalum tām piṟa ~uyirkaṭkut tuṉpañ ceyyāmaiyum ākiya av= aḷaviṟṟu.

((++GRAM)): maṟṟuḷḷaṉa ~ellām ivaṟṟuḷḷē aṭaṅkutaliṉ, `aṟṟē' ~eṉat tēṟṟēkāraṅ koṭuttār.

((++GRAM)): `tavattiṟku* uru' aṟṟē eṉpatu "yāṉaiyatu kōṭu kūritu*" eṉpataṉai yāṉaikkuk kōṭu kūritu* eṉṟāṟpōl āṟāvataṉ poruṭkaṇ nāṉkāvatu vanta mayakkam.

((++CODA)): itaṉāl tavattatu* ilakkaṇaṅ kūṟappaṭṭatu.(1)


262

Kuṟaḷ
tavamun tavamuṭaiyārk kāku mavamataṉai
yaḵtilār mēṟkoḷ vatu.

Parimēlaḻakar
((WFW))

((tavamum tavam uṭaiyārkku ākum))
payaṉēyaṉṟit tavantāṉum uṇṭāvatu muṟṟavamuṭaiyārkkē
((ataṉai aḵtu ilār mēṟkoḷvatu avam))
ākalāṉ, at tavattai am muṟṟavam illātār muyalvatu payaṉiṉ muyaṟciyām.

((++VIRI)): paricayattāl aṟivum āṟṟalum uṭaiyarāy muṭivu pōkkaliṉ `tavamuṭaiyārkku* ākum' eṉṟum, aḵtu* ilātārkku avai ~iṉmaiyiṉ muṭivu pōkāmaiyiṉ `avam' ām eṉṟuṅ kūṟiṉār.(2)


263

Kuṟaḷ
tuṟantārkkut tuppuravu vēṇṭi maṟantārkoṉ
maṟṟai yavarka ṭavam.

Parimēlaḻakar
((WFW))

maṟṟaiyavarkaḷ
illaṟattaiyē paṟṟi niṟpār
tuṟantārkkut tuppuravu vēṇṭit tavam maṟantārkol
tuṟantārkku uṇṭiyum maruntum uṟaiyuḷu mutavalai virumpit tāntavañceytalai maṟantārpōluma!

((++VIRI)):

(urai) `tuppuravu' aṉupavikkappaṭuvaṉa. "vēṇṭiya vēṇṭiyāṅ ceytaṟ," payattatākaliṉ yāvarāluñ ceyyappaṭuvatāya tavattait tāñceyyun tāṉattiṉmēl viruppamikutiyāṉ `maṟantār pōlu'meṉavē, tāṉattiṟ ṟavam mikkateṉpatu peṟṟām.(3)


264

Kuṟaḷ
oṉṉārt teṟalu muvantārai yākkalu
meṇṇiṟ ṟavantāṉ varum.

Parimēlaḻakar
((WFW))

((oṉṉārt teṟalum))
tam= aṟattiṟkup pakaiyāy aḻivu ceytāraik keṭuttalum
((uvantārai ākkalum))
ataṉai ~uvantārai uyarttalum ākiya iv= iraṇṭaiyum,
((eṇṇiṉ tavattāṉ varum))
tavañceyvār niṉaippar āyiṉ, avar tava valiyāṉ avai avarkku* uḷavām.

((++VIRI)):

(urai) muṟṟattuṟantārkku oṉṉārum uvantārum uṇmai kūṭāmaiyiṉ tavattiṟkēṟṟi yuraikkappaṭṭatu.`eṇṇi' ṉeṉṟataṉār, avarkku avai yeṇṇāmai iyalpeṉpatu peṟṟām. oṉṉār periyarāyiṉum, uvantār ciṟiyarāyiṉum, kēṭumākkamum niṉainta tuṇaiyāṉē vantu niṟkumēṉat tavañceyvār mēliṭṭut tavattiṉatāṟṟal kūṟiyavāṟu.(4)


265

Kuṟaḷ
vēṇṭiya vēṇṭiyāṅ keytalāṟ ceytava
mīṇṭu muyalap paṭum.

Parimēlaḻakar
((WFW))

vēṇṭiya vēṇṭiyāṅku eytalāl
muyaṉṟāl maṟumaikkaṭ ṭām vēṇṭiya payaṉkaḷ vēṇṭiyavāṟē peṟalām ātalāl
ceytavam īṇṭu muyalappaṭum
ceyyappaṭuvatāya tavam immaikkaṇ aṟivuṭaiyōrāṉ muyalappaṭum.

((++VIRI)):

(urai) `īṇ'ṭeṉpataṉāl maṟumaikkaṇeṉpatupeṟṟām. mēṟkati; vīṭupēṟukaḷ tavattāṉaṉṟi eytappaṭā veṉpatām. ivai nāṉku pāṭṭāṉum tavattatu ciṟappuk kūṟappaṭṭatu.(5)


266

Kuṟaḷ
tavañceyvār taṅkarumañ ceyvārmaṟ ṟallā
ravañceyvā rācaiyuṭ paṭṭu.

Parimēlaḻakar
((WFW))

tam karumam ceyvār tavam ceyvār
taṅkarumañ ceyvārāvār tuṟantu tavattaic ceyvār
maṟṟu allār ācaiyuḷ paṭṭu avam ceyvār
avarai yoḻinta poruḷiṉpaṅkaḷaic ceyvār avaṟṟiṉka ṇākaiyākiya valaiyuṭpaṭṭut tamakkuk kēṭu ceyvār.

((++VIRI)):

(urai) anittamāy mūvakait tuṉpattatāy uyiriṉvēṟāya uṭaṟku varuttam varumeṉṟoḻiyātu tavattiṉaic ceyya, piṟappup piṇi mūppiṟappukkaḷāṉ anātiyākat tuṉpameyti varukiṉṟa uyir ñāṉam piṟantu vīṭu peṟumākaliṉ, tavañ ceyvārait tañkarumañ ceyvā' reṉṟum, kaṇattuḷaḻivatāya ciṟṟiṉpattiṉporuṭṭup palapiṟaviyun tuṉpuṟattakka pāvañ ceytu kōṭaliṉ, allātārai `avañ ceyvā' reṉṟum, kūṟiṉār.

((++GRAM)): `maṟṟu' viṉaimāṟṟiṉkaṇ vantatu.(6)


267

Kuṟaḷ
cuṭaccuṭarum poṉpō loḷiviṭun tuṉpañ
cuṭaccuṭa nōṟkiṟ pavarkku.

Parimēlaḻakar
((WFW))

cuṭac cuṭarum poṉpōl
tīyiṉkaṇōṭum poṉṉukku atu cuṭaccuṭat taṉṉōṭu kalanta kuṟṟa nīṅki oḷimikumāṟupōla
nōṟkiṟpavarkkut tuṉpam cuṭaccuṭa oḷiviṭum.
tavañceya vallārkku ataṉāṉ varun tuṉpam varutta varuttat tammoṭu kalanta pāvanīṅki ñāṉamikum.

((++VIRI)):

(urai) `cuṭaccuṭarum poṉpō' leṉṟārāyiṉum, karuttunōkki ivvāṟuraikkappaṭṭatu. oḷipōlap poruḷkaḷai viḷakkaliṉ,`oḷi' yeṉṟār.(7)


268

Kuṟaḷ
taṉṉuyir tāṉaṟap peṟṟāṉai yēṉaiya
maṉṉuyi rellān toḻum.

Parimēlaḻakar
((WFW))

taṉ uyir tāṉ aṟam peṟṟavaṉai
taṉṉuyirait tāṉ ṟaṉakkurittākap peṟṟavaṉai
ēṉaiya maṉṉuyir ellām toḻum
atu peṟātaṉavākiya maṉṉuyirkaḷellān toḻum.

((++VIRI)):

(urai) taṉakkurittātal tavamākiya taṉkarumañ ceytal. ataṉiṉūṅkuppeṟutaṟkariya tiṇmaiyiṉ, `peṟṟāṉai' ~eṉṟār. `atu peṟātaṉa' veṉṟatu ācaiyuṭpaṭṭu avañceyyu muyirkaḷai cāpamumaruḷumākiya iraṇṭāṟṟalu muṭaimaiyiṉ, `toḻu' meṉṟār.(8)


269

Kuṟaḷ
kūṟṟaṅ kutittaluṅ kaikūṭu nōṟṟali
ṉuṟṟa ṟalaippaṭ ṭavarkku.

Parimēlaḻakar
((WFW))

kūṟṟam kutittalum kaikūṭum
kūṟṟattaik kaṭattalum uṇṭāvatām
nōṟṟaliṉ āṟṟal talaippaṭṭavarkku
tavattāṉ varum āṟṟalait talaippaṭṭārkku.

((++GRAM)): ciṟappummai atu kūṭāmai viḷakkiṟṟu; `maṉṉuyirellān toḻutalē' ~aṉṟi ituvuṅ kaikūṭumeṉa eccavummaiyāka ~uraippiṉum amaiyum.

((++VIRI)): `āṟṟal' cāpavaruḷkaḷ.

((++CODA)): ivai nāṉku pāṭṭāṉum tavañ ceyvāratu uyarcci kūṟappaṭṭatu.(9)


270

Kuṟaḷ
ilāpala rākiya kāraṇa nōṟpār
cilarpalar nōlā tavar.

Parimēlaḻakar
((WFW))

ilar palarākiya kāraṇam
ulakattuc celvarkaḷ cilarāka nalkūrvār palarātaṟkuk kāraṇam yāteṉiṉ
nōṟpār cilar nōlātavar palar
atu tavañ ceyvār cilarāka atu ceyyātār palarātal.

((++VIRI)):

(urai) celvanalkuraveṉpaṉa īṇṭaṟiviṉatu uṇmaiyiṉmaikaḷaiyuṅ kuṟittu niṉṟaṉa; eṉṉai?"nuṇṇuṇar viṉmai vaṟumai yaḵtuṭaimai-paṇṇap paṇaitta peruñ celvam" eṉṟārākaliṉ. `nōṟpār cila' reṉak kālaṇañ kūṟiṉamaiyāṉ kāriyam varuvitturaikkappaṭṭatu. tavañceyyātārkku im#aimiṉpamumillaiyeṉa itaṉāla avaratu tāḻvu kūṟappaṭṭatu.(10)


((atikāram 28: kūṭāvoḻukkam))

{{INTRO_CHAPTER 28}}

(urai) [aḵtāvatu, tām viṭṭa kāmaviṉpattai uraṉiṉmaiyiṟ piṉṉum virumpumāṟu tōṉṟa avvāṟē koṇṭu niṉṟu tavattōṭu poruntātatāya tīyavoḻukkam. atu vilakkutaṟku itu tavattiṉpiṉ vaikkappaṭṭatu.]


271

Kuṟaḷ
vañca maṉattāṉ paṭiṟṟoḻukkam pūtaṅka
ḷaintu makattē nakum.

Parimēlaḻakar
((WFW))

vañca maṉattāṉ paṭiṟṟoḻukkam
vañcam poruntiya maṉattaiyuṭaiyavaṉatu maṟainta voḻukkattai
pūtaṅkaḷ aintum akattē nakum
uṭampāy avaṉōṭu kalantu niṟkiṉṟa pūtaṅkaḷaintuṅ kaṇṭu tammuḷḷē nakum.

((++VIRI)):

(urai) kāmam taṉkaṇṇē tōṉṟi naliyāniṟkavum ataṉatiṉmai kūṟip puṟattārai vañcittaliṉ `vañcamaṉa'meṉṟum, annalivu poṟukkamāṭṭātoḻukuṅ kaḷavoḻukkattaip `paṭiṟṟoḻukka'meṉṟum, ulakattuk kaḷavuṭaiyār piṟaraṟiyāmaṟ ceyvaṉavaṟṟiṟku aimperumpūtaṅkaḷ cāṉṟākaliṉ, avvoḻukkattaiyum avaṉ maṟaikkiṉṟavāṟṟaiyu maṟintu avaṉaṟiyāmaṟ ṟammuḷḷē nakutaliṉ,`akattē naku' mēṉṟuṅ kūṟiṉār. ceyta kuṟṟam maṟaiyātākaliṉ, avvoḻukkam ākāteṉpatu karuttu.(1)


272

Kuṟaḷ
vāṉuyar tōṟṟa mevaṉceyyun taṉṉeñcan
tāṉaṟi kuṟṟap paṭiṉ.

Parimēlaḻakar
((WFW))

vāṉ uyar tōṟṟam evaṉ ceyyum
oruvaṉukku vāṉpōluyarnta tavavēṭam eṉṉa payaṉaic ceyyum
tāṉ aṟi kuṟṟam taṉ neñcam paṭiṉ
tāṉ kuṟṟameṉṟaṟinta ataṉkaṇṇē taṉneñcu tāḻumāyiṉ.

((++VIRI)):

(urai) `vāṉuyar tōṟṟa' meṉpatu "vāṉṟōykuṭi" eṉṟāṟ pōla ilakkaṇaivaḻakku. aṟiyātu ceyta kuṟṟamallatu aṟintu vaittuc ceyta kuṟṟaṅ kaḻuvappaṭāmaiyiṉ, neñcu kuṟṟattatāyē viṭum; viṭavē, niṉṟa vēṭamāttirattukkup puṟattārai veruṭṭutalēyallatu vēṟupayaṉillai yeṉpatām.(2)


273

Kuṟaḷ
valiyi ṉilaimaiyāṉ valluruvam peṟṟam
puliyiṉṟōlaip pōrttumēyn taṟṟu.

Parimēlaḻakar
((WFW))

((vali il nilaimaiyāṉ valluruvam))
maṉattait taṉvaḻippaṭuttum valiyillāta iyalpiṉaiyuṭaiyāṉ valiyuṭaiyār vēṭattaik koṇṭu tāṉ ataṉ vaḻippaṭutal
((peṟṟam puliyiṉ tōl pōrttu mēyntaṟṟu))
pacu kāvalar kaṭiyāmaṟ puliyiṉṟōlaip pōrttup paiṅkūḻai mēyntāṟpōlum.

((++VIRI)):

(urai) ilporuḷuvamai.`valiyiṉilaimaiyā'ṉeṉṟa aṭaiyāṉum,`mēyntaṟ' ṟeṉṉun toḻiluvamaiyāṉum, valluruvattōṭu maṉavaḻippaṭutaleṉpatu peṟṟām. kāvalar kaṭiyāmai pulipuṟṟiṉṉāteṉpataṉāṉum, accattāṉumām; ākavē, valluruvaṅ kōṭaṟkup payaṉ aṉṉakāraṇaṅkaḷāṉ ulakattār ayirāmaiyāyiṟṟu. ivvāṟu taṉakkuriya illāḷaiyun tuṟantu valiyumiṉṟip piṟar ayirāta valluruvamuṅkoṇṭu niṉṟavaṉ maṉavaḻip paṭutalāvatu taṉ maṉamōṭiyavaḻiyē oṭi maṟaintu piṟarkkuriya makaḷirai viḻaitalām. avvāṟātal, peṟṟam taṉakkuriya pullaiviṭṭup piṟarkkuriya paiṅkūḻai mēyntāṟpōlum eṉṟa uvamaiyāṉ aṟika.(3)


274

Kuṟaḷ
tavamaṟain tallavai ceytal putaṉmaṟaintu
vēṭṭuvaṉ puṭcimiḻt taṟṟu.

Parimēlaḻakar
((WFW))

((tavam maṟaintu allavai ceytal))
av valiyiṉilaimaiyāṉ tava vēṭattiṉ kaṇṇē maṟaintuniṉṟu tavam allavaṟṟaic ceytal
((vēṭṭuvaṉ putal maṟaintu puḷ cimiḻttaṟṟu))
vēṭṭuvaṉ putaliṉkaṇṇē maṟaintuniṉṟu puṭkaḷaip piṇittāṟpōlum.

((++GRAM)): `tavam' ākupeyar.

((++VIRI)): `tavamallavaṟṟaic ceytal' āvatu piṟarkkuriya makaḷirait taṉvayattatu* ākkutal.

((++SIMILE)): ituvum ittoḻiluvamaiyāṉaṟika.(4)


275

Kuṟaḷ
paṟṟaṟṟē meṉpār paṭiṟṟoḻukka meṟṟeṟṟeṉ
ṟētam palavun tarum.

Parimēlaḻakar
((WFW))

paṟṟu aṟṟēm eṉpār paṭiṟṟoḻukkam
tammaip piṟar naṉkumatittaṟporuṭṭu yām paṟṟaṟṟēmeṉṟu colvāratu maṟaintavoḻukkam
eṟṟu eṟṟu eṉṟu ētam palavum tarum
appoḻutu iṉitupōlat tōṉṟumāyiṉum, piṉ eṉceytēm eṉceytēmeṉṟu tāmē yiraṅkumvakai, avarkkup pala tuṉpaṅkaḷaiyuṅ koṭukkum.

((++VIRI)):

(urai) collaḷavallatu paṟṟāmaiyiṉ,`paṟṟaṟṟē meṉpā' reṉṟum, ciṟitāyk kaṇattuḷḷē aḻivatāya iṉpattiṉporuṭṭup peritāy neṭuṅkāla niṟpatāya pāvattaic ceyvār ataṉ viḷaiviṉkaṇ"antō viṉaiyēyeṉa ṟaḻula" tākaliṉ, `eṟṟeṟ ṟeṉṟuṅ kūṟiṉār. ivai yaintu pāṭṭāṉum kūṭāvoḻukkatti ṉiḻukkam kūṟappaṭṭatu.(5)


276

Kuṟaḷ
neñciṟ ṟuṟavār tuṟantārpōl vañcittu
vāḻvāriṉ vaṉkaṇā ril

Parimēlaḻakar
((WFW))

neñciṉ tuṟavār
neñcāṟ paṟṟaṟātuvaittu
tuṟantārpōl vañcittu vāḻvāriṉ
paṟṟaṟṟārpōṉṟu tāṉañceyvārai vañcittu vāḻumavarpōl
vaṉkaṇār il
vaṉkaṇmaiyaiyuṭaiyār ulakattilillai.

((++VIRI)):

(urai) `tāṉañceyvārai vañcit'ta lāvatu yām maṟumaikkaṭṭēva rātaṟporuṭṭu ivvaruntavarkku iṉṉatītumeṉṟu aṟiyā tīntārai atukoṇṭu iḻipiṟappiṉarākkutal. avar iḻipiṟappiṉarātal, "aṭaṅkalark kīnta tāṉap payattiṉā lalaṟu munnīrt-taṭaṅkaṭa ṉaṭuvuṭ ṭīvu palavuḷa vavaṟṟuṭ ṭōṉṟiyuṭampoṭu mukaṅkaḷovvārūḻkaṉi mānti vāḻvar-maṭaṅkalañ cīṟṟat tuppiṉ māṉavēṉ maṉṉa rēṟē" eṉpataṉāṉaṟika. tamakku āvaṉa ceytārkku ākātaṉa viḷaittaliṉ,`vaṉkaṇāril' leṉṟār.(6)


277

Kuṟaḷ
puṟaṅkuṉṟi kaṇṭaṉaiya rēṉu makaṅkuṉṟi
mūkkiṟ kariyā ruṭaittu.

Parimēlaḻakar
((WFW))

((kuṉṟippuṟam kaṇṭu aṉaiyarēṉum))
kuṉṟiyiṉ puṟampōla vēṭattāṟ cemmai ~uṭaiyar āyiṉum
((kuṉṟi mūkkiṉ akam kariyār uṭaittu))
ataṉ mūkkup pōla maṉam iruṇṭiruppārai uṭaittu ulakam.

((++GRAM)): `kuṉṟi' ākupeyar.

((++SIMILE)): cemmai karumai ~eṉpaṉa poruḷiṉkaṇ* ^niṟattai viṭṭuc ceppattiṉum aṟiyāmaiyiṉuñ ceṉṟaṉa ~āyiṉum, paṇpāl ottaliṉ, ivai paṇpuvamai:

((++AUTHORITY)):
`kūḻiṉ malimaṉam pōṉṟiru ḷaṟaniṉṟa kōkilamē'
{{tirukkōvaiyār 322}} eṉpatum atu.(7)


278

Kuṟaḷ
maṉattatu mācāka māṇṭārnī rāṭi
maṟaintoḻuku māntar palar.

Parimēlaḻakar
((WFW))

mācu maṉattatu āka
mācu taṉmaṉattiṉkaṇṇatāka
māṇṭār nīrāṭi
piṟarkkut tavattāṉ māṭcimaiyuṭaiyarāy nīriṉmūḻkik kāṭṭi
maṟaintu oḻukum māntar palar
tām ataṉkaṇṇēmaṟaintu cellum māntar ulakattup palar.

((++VIRI)):

(urai) `mācu' kāma vekuḷi mayakkaṅkaḷ. avai pōtaṟkaṉṟi `māṇṭā'reṉṟu piṟar karututaṟku nīrāṭutalāṉ, attoḻilai avar maṟaitaṟkiṭaṉākkiṉār. iṉi `māṇṭār nīrāṭi' yeṉpataṟku māṭcimaippaṭṭāratu nīrmaiyaiyuṭaiyarāyeṉa uraippārumuḷar. ivai mūṉṟu pāṭṭāṉum avvoḻukka muṭaiyāratu kuṟṟamum avarai yaṟintu nīkkalvēṇṭumeṉpatum kūṟappaṭṭaṉa.(8)


279

Kuṟaḷ
kaṇaikoṭiti yāḻkōṭu cevvitāṅ kaṉṉa
viṉaipaṭu pālāṟ koḷal.

Parimēlaḻakar
((WFW))

((kaṇai koṭitu yāḻ kōṭu cevvitu))
ampu vaṭivāṟ cevvitāyiṉum ceyalāṟ koṭitu, yāḻ kōṭṭāl vaḷaintatāyiṉum, ceyalāṟ cevvitu
((āṅku aṉṉa viṉaipaṭupālāl koḷal))
avvakaiyē tavañceyvāraiyuṅ koṭiyar cevviyareṉpatu, vaṭivāṟ koḷḷātu, avar ceyalpaṭṭa kūṟṟāṉē aṟintukoḷka.

((++VIRI)):

(urai) kaṇaikku ceyal kolai. yāḻukkuc ceyal icaiyāviṉpam payattal. avvakaiyē ceyal pāvamāyiṟ `koṭiya' reṉavum, aṟamāyiṟ `cevviya' reṉavuṅ koḷka veṉpatām. itaṉāṉ avarai yaṟiyumāṟu kūṟappaṭṭatu.(9)


280

Kuṟaḷ
maḻittalu nīṭṭalum vēṇṭā vulakam
paḻitta toḻittu viṭiṉ.

Parimēlaḻakar
((WFW))

((maḻittalum nīṭṭalum vēṇṭā))
tavañceyvārkkut talaimayirai maḻittaluñ caṭaiyākkalum ākiya vēṭamum vēṇṭā
((ulakam paḻittatu oḻittuviṭiṉ))
uyarntōr tavattiṟkākātu* eṉṟu kuṟṟaṅkūṟiya oḻukkattaik kaṭintuviṭiṉ.

((++VIRI)):

(urai) paṟittalum maḻittaluḷ aṭaṅkum. `maḻittal' eṉpatē talaimayirai uṇarttaliṉ, atu kūṟārāyiṉar. itaṉāṟ kūṭāvoḻukkam illātārkku `vēṭamum vēṇṭā' ~eṉa avaratu ciṟappuk kūṟappaṭṭatu.(10)


((atikāram 29: kaḷḷāmai))

{{INTRO_CHAPTER 29}}

(urai) [aḵtāvatu, piṟaruṭaimaiyā yiruppa tiyātoru poruḷaiyum avarai vañcittuk koḷḷak karutāmai. karututalum ceytalōṭottaliṉ,`kaḷḷāmai'yeṉṟār. ilvāḻvārkkāyiṉ tamarōṭu viḷaiyāṭṭuvakaiyāl avarai vañcittuk kōṭaṟku iyainta poruḷkaḷai aṅṅaṉaṅkoḷḷiṉum amaiyum, tuṟantārkkāyiṉ ataṉaik karutiya vaḻiyum periyatō riḻukkām ākaliṉ, itu tuṟavaṟamāyiṟṟu. puṟattuppōkātu maṭakki orutalaippaṭṭu uyiraiyē nōkkaṟapālatāya avarmaṉam aḵtoḻintu puṟattē pōntu paḵṟalaippaṭṭu uṭampiṉporuṭṭup poruḷai nōkkutalēyaṉṟi, atutaṉṉaiyum vañcittuk koḷḷakkarututal avarkkup periyatōriḻukkātal aṟika. ivvāṟu vāymaimutaṟ kollāmaiyīṟāya nāṉkatikārattiṟku mokkum. poruḷpaṟṟi nikaḻuṅ kuṟṟattai vilakkukiṉṟatākaliṉ, itu kāmampaṟṟi nikaḻvatāya kūṭāvoḻukkattiṉpiṉ vaikkappaṭṭatu.]


281

Kuṟaḷ
eḷḷāmai vēṇṭuvā ṉeṉpā ṉeṉaittoṉṟūṅ
kaḷḷāmai kākkataṉ ṉeñcu.

Parimēlaḻakar
((WFW))

((eḷḷāmai vēṇṭuvāṉ eṉpāṉ))
vīṭṭiṉai ~ikaḻātu virumpuvāṉ ivaṉ eṉṟu tavattōrāṉ naṉku matikkap paṭuvāṉ
((eṉaittu* oṉṟum kaḷḷāmai taṉ neñcu kākka))
yātu* oru poruḷaiyum piṟarai vañcittukkoḷḷak karutā vakai taṉ ^neñciṉaik kākka.

((++GRAM)): eḷḷātu* eṉṉum etirmaṟai viṉaiyeccam `eḷḷāmai' ~eṉat tirintu niṉṟatu.

((++VIRI)): `vīṭṭiṉai ~ikaḻtal' āvatu kāṭciyē aḷavai yāvateṉṟum, nilam, nīr, tī, vaḷi ~eṉap pūtam nāṉkē ~ēṉṟum, avaṟṟatu puṇarcci vicēṭattāṟ ^tōṉṟip pirivāṉmāyvatāya uṭampiṉkaṇṇē aṟivu matuviṉkaṭ kaḷippuppōla veḷippaṭṭaḻiyumeṉṟum, aṟantavuyir piṉ piṟavāteṉṟum, iṉpamum poruḷum oruvaṉāṟ ceyyappaṭuvaṉaveṉṟuñ collum ulōkāyata mutaliya mayakkanūlkaḷait teḷintu, avaṟṟiṟkēṟpa oḻukutal. ñāṉattiṟkētuvāya meynnūṟ poruḷaiyēṉum āciriyaṉai vaḻipaṭṭaṉṟi avaṉai vañcittuk koḷḷiṉ, atuvuṅ kaḷavāmākaliṉ,`eṉaittoṉṟu' meṉṟār, neñcu kaḷḷāmaṟ kākkaveṉavē, tuṟantārkku vilakkappaṭṭa kaḷḷutal kaḷḷakkarututaleṉpatu peṟṟām.(1)


282

Kuṟaḷ
uḷḷattā luḷḷalun tītē piṟaṉporuḷaik
kaḷḷattāṟ kaḷvē meṉal.

Parimēlaḻakar
((WFW))

((uḷḷattāl uḷḷalum tītē))
kuṟṟaṅkaḷait tanneñcāṟ karututalum tuṟantārkkup pāvam
((piṟaṉ poruḷaik kaḷḷattāl kaḷvēm eṉal))
ātalāl, piṟaṉoruvaṉ poruḷai avaṉ aṟiyāvakaiyāl vañcittukkoḷvēm eṉṟu karutaṟka.

((++VIRI)): `uḷḷattāl' eṉa vēṇṭātu kūṟiṉār, avaruḷḷam ēṉaiyāruḷḷam pōlātu ciṟappuṭaitteṉpatu muṭittaṟku.

((++GRAM)): `uḷḷalum' eṉpatu iḻivu ciṟappummai.

((++GRAM)): al vikuti viyaṅkōḷetirmaṟaikkaṇ vantatu.

((++CODA)): ivai ~iraṇṭu pāṭṭāṉum innaṭaikkuk kaḷavāvatu iḵtu* eṉpatūum atu kaṭiyappaṭuvatu* eṉpatūuṅ kūṟappaṭṭaṉa.(2)


283

Kuṟaḷ
kaḷaviṉā lākiya vākka maḷaviṟan
tāvatu pōlak keṭum.

Parimēlaḻakar
((WFW))

kaḷaviṉāl ākiya ākkam
kaḷaviṉāluḷatākiya poruḷ
āvatupōla aḷavu iṟantukeṭum
vaḷarvatupōlat tōṉṟit taṉṉellaiyaik kaṭantu keṭum.

((++VIRI)):

(urai) ākkattiṟkētuvākaliṉ,`ākka' meṉappaṭṭatu. ellaiyaik kaṭantu keṭu'ta lāvatu tāṉ pōṅkāṟ pāvattaiyum paḻiyaiyum niṟuttic ceytavaṟattaiyum uṭaṉkoṇṭupōtal. aḷavaṟinteṉṟu pāṭamōti, avar payaṉkoḷḷumaḷavaṟintu avvaḷaviṟku utavātu keṭumeṉ ṟuraippārumuḷar.(3)


284

Kuṟaḷ
kaḷaviṉkaṭ kaṉṟiya kātal viḷaiviṉkaṇ
vīyā viḻuman tarum.

Parimēlaḻakar
((WFW))

kaḷaviṉkaṇ kaṉṟiya kātal
piṟarporuḷai vañcittuk kōṭaṟkaṇṇē mikka vēṭkai
viḷaiviṉkaṇ vīyā viḻumam tarum
appoḻutu iṉitupōlat tōṉṟit tāṉ payaṉkoṭukkumpoḻutu tolaiyāta iṭumpaiyaik koṭukkum.

((++VIRI)):

(urai) kaṉṟutalāṉ eññāṉṟum akkaḷavaiyē payilvittu ataṉāṟ pāvamum paḻiyum payantēviṭutaliṉ, `vīyāviḻuman taru'meṉṟār. ivai yiraṇṭu pāṭṭāṉum atu kaṭiyappaṭutaṟkuk kāraṇaṅ kūṟappaṭṭatu.(4)


285

Kuṟaḷ
aruḷkaruti yaṉpuṭaiya rātal poruḷkarutip
poccāppup pārppārka ṇil.

Parimēlaḻakar
((WFW))

aruḷ karuti aṉpu uṭaiyarātal
aruḷiṉatu uyarcciyai yaṟintu ataṉmēl aṉpuṭaiyarā yoḻukutal
poruḷ karutip poccāppup pārppārkaṇ il
piṟar poruḷai vañcittuk koḷḷak karuti avaratucōrvu pārppārmāṭṭu uṇṭākātu.

((++VIRI)):

(urai) tamakkuriya poruḷaiyum ataṉatu kuṟṟam nōkkit tuṟantu pōntavar, piṉ piṟarkkuriya poruḷai naṉkumatittu ataḷai vañvittuk kōṭaṟku avaratu cōrvu pārkkum maruṭciyarāṉāl, avarmāṭṭu, uyirkaṇmē laruḷceytal namakkuṟuti ~eṉṟaṟintu avvaruḷiṉ vaḻuvātoḻukun teruṭci kūṭāteṉpatām.(5)


286

Kuṟaḷ
aḷaviṉka ṇiṉṟoḻuka lāṟṟār kaḷaviṉkaṭ
kaṉṟiya kāta lavar.

Parimēlaḻakar
((WFW))

aḷaviṉkaṇ niṉṟu oḻukal āṟṟār
uyir mutaliyavaṟṟai yaḷattalākiya neṟiyiṉkaṇiṉṟu ataṟkēṟpa oḻuka māṭṭār
kaḷaviṉkaṇ kaṉṟiya kātalavar
kaḷaviṉkaṇṇē mikka vēṭkaiyai ~uṭaiyār

((++VIRI)):

(urai) `uyir mutaliyavaṟṟai yaḷatta' lāvatu kāṭci mutalākaccollappaṭṭa aḷavaikaḷāṉ uyirpporuḷaiyum, ataṟku anātiyāy varukiṉṟa nalviṉai tīviṉaikkuṟṟa viḷaivukaḷaiyum, avaṟṟāṉ atu nāṟkatiyuṭ piṟantiṟantu varutalaiyum, atu ceyyāmal avaṟṟaik keṭuttaṟ kupāyamākiya yōkañāṉaṅkaḷaiyum, avaṟṟāṉ aḵteytum vīṭṭiṉaiyum aḷantu uḷḷavāṟaṟital. itaṉai ārukatar tarumattiyāṉameṉpa. `ataṟkēṟpa oḻu'kuta lāvatu, avvaḷakkappaṭṭaṉavaṟṟuḷ tīyaṉavaṟṟiṉīṅki nallaṉavaṟṟiṉ vaḻi niṟṟal.(6)


287

Kuṟaḷ
kaḷaveṉṉuṅ kāraṟi vāṇmai yaḷaveṉṉu
māṟṟal purintārka ṇil.

Parimēlaḻakar
((WFW))

kaḷavu eṉṉum kār aṟivāṇmai
kaḷaveṉṟu collappaṭukiṉṟa iruṇṭa vaṟiviṉaiyuṭaiyarātal
aḷavu eṉṉum āṟṟal purintārkaṇ il
uyir mutaliyavaṟṟai aḷattal eṉṉum perumaiyai virumpiṉārkaṇ illai.

((++VIRI)):

(urai) iruḷ mayakkam, kāliyattaik kātaṇamāka vupacarittuk `kaḷaveṉṉuṅ kāraṟivāṇmai'yeṉṟum, kāraṇattaika kāraṇattaik kāriyamākki `aḷaveṉṉu māṟṟa' leṉṟuṅ kūṟiṉār. kaḷavuntuṟavum iruḷumoḷiyumpōlat tammuṇ māṟākaliṉ, oruṅku nillāveṉpatu ivai mūṉṟu pāṭṭāṉuṅ kūṟappaṭṭatu.(7)


288

Kuṟaḷ
aḷavaṟintār neñcat taṟampōla niṟkuṅ
kaḷavaṟintār neñciṟ karavu.

Parimēlaḻakar
((WFW))

aḷavu aṟintār neñcattu aṟampōla niṟkum
avvaḷattalaiyē payiṉṟavar neñkattu aṟam nilaipeṟṟāṟpōla nilaipeṟum
kaḷavu aṟintār neñcil karavu
kaḷavaiyē payiṉṟavar neñcattu vañcaṉai.

((++VIRI)):

(urai) uyir mutaliyavaṟṟai aḷantaṟintārkkut tuṟavaṟañ caliyātu niṟkumeṉpatu ivvuvamaiyāṟ peṟṟām. kaḷavōṭumāṟiṉṟi niṟpatu itaṉāṟ kūṟappaṭṭatu.(8)


289

Kuṟaḷ
aḷavalla ceytāṅkē vīvar kaḷavalla
maṟṟaiya tēṟṟā tavar.

Parimēlaḻakar
((WFW))

aḷavu alla ceytāṅkē vīvar
av vaḷa vallāta vīya niṉaivukaḷai niṉaittapoḻutē keṭuvar
kaḷavu alla maṟṟaiya tēṟṟātavar
kaḷavallāta piṟavaṟṟai aṟiyātavar.

((++VIRI)):

(urai) `tīya niṉaivuka' ḷāvaṉa poruḷuṭaiyārai vañcikkumāṟum, avvañcaṉaiyāl atu koḷḷumāṟum, koṇṭavataṉāl tām pulaṉkaḷai nukarumāṟum mutalāyiṉa. niṉaittaluñ ceytalōṭokkumākaliṟ`cey' teṉṟum, aḵtu uḷḷavaṟaṅkaḷaip pōkkik karanta coṟceyalkaḷaip pukuvittu appoḻutē keṭukkumākaliṉ `āṅkē vīva'reṉṟuṅ kūṟiṉār. `maṟṟaiya' vāvaṉa tuṟantārkku uṇavāka vōtappaṭṭu kāy kaṉi kiḻaṅku caruku mutalāyiṉavum, ilvāḻvār ceyyun tāṉaṅkaḷumām. tēṟṟāmai avaṟṟaiyē nukarntu avvaḷavā ṉiṟaintiruttalai aṟiyāmai. itaṉāṟ kaḷvar keṭamāṟu kūṟappaṭṭatu.(9)


290

Kuṟaḷ
kaḷvārkkut taḷḷu muyirnilai kaḷḷārkkut
taḷḷātu puttē ḷulaku.

Parimēlaḻakar
((WFW))

((kaḷvārkku uyirnilai taḷḷum))
kaḷaviṉaip payilvārkkut tammiṉ vēṟallāta uṭampun tavaṟum
((kaḷḷārkkup puttēḷulaku taḷḷātu))
atu ceytārkku neṭuñcēṇatākiya puttēḷulakun tavaṟātu.

((++VIRI)): uyir niṟṟaṟku* iṭaṉ ākaliṉ, `uyirnilai' ~eṉappaṭṭatu.

((++GRAM)): ciṟappummaikaḷ iraṇṭum vikārattāṟ ^tokkaṉa.

((++VIRI)): immaiyiṉum aracaṉāloṟukkappaṭutaliṉ uyarnilaiyun taḷḷumeṉṟum maṟumaiyiṉun tēvarātal kūṭutaliṟ puttēḷulakun taḷḷāteṉṟuṅ kūṟiṉār. "maṟṟatu_taḷḷiṉun taḷḷāmai nīrttu" eṉpuḻiyum taḷḷutal ipporuṭṭātalaṟika. itaṟkup piṟavāṟuraippārumuḷar itaṉāl iruvarpayaṉum oruṅku kūṟappaṭṭatu.(10)


((atikāram 30: vāymai))

{{INTRO_CHAPTER 30}}

((++VIRI)):

(urai) [aḵtāvatu, meyyiṉatu taṉmai. perumpāṉmaiyuṅ kāmamum poruḷum paṟṟi nikaḻvatāya poymmaiyai vilakkaliṉ, itu kūṭāvoḻukkaṅ, kaḷḷāmaikaḷiṉpiṉ vaikkappaṭṭatu.]


291

Kuṟaḷ
vāymai yeṉappaṭuva tiyāteṉiṉ yātoṉṟun
tīmai yilāta colal.

Parimēlaḻakar
((WFW))

vāymai kaṉappaṭuvatu yātu eṉiṉ
meymmaiyeṉṟu viṟappittuk collappaṭuvatu yāteṉṟu viṉaviṉ
tīmai yātoṉṟum ilāta colal
atu piṟitōruyirkkut tīṅku ciṟitum payavāta coṟkaḷaic collutal.

((++VIRI)):

(urai) tīmai yāteṉṟu milātaveṉa iyaiyum, `eṉappaṭaṭuva' teṉpatu "ūreṉappaṭuva tuṟaiyūr" eṉṟāṟpōla niṉṟatu. itaṉāṉ nikaḻntatu kūṟaleṉpatu nīkkappaṭṭatu. atu tāṉum, tīṅku payavātāyiṉ meymmaiyum, payappiṟ poymmaiyāmeṉpatu karuttu.(1)


292

Kuṟaḷ
poymmaiyum vāymai yiṭatta puraitīrnta
naṉmai payakku meṉiṉ

Parimēlaḻakar
((WFW))

purai tīrnta naṉmai payakkum eṉiṉ
piṟarkkuk kuṟṟan tīrnta naṉmaiyaip payakkumāyiṉ
poymmaiyum vāymaiyiṭatta
poymmaic coṟkaḷum meymmaic coṟkaḷiṉpālavām.

((++VIRI)):

(urai) `kuṟṟantīrnta naṉmai' aṟam; ataṉaip payattalāvatu kēṭātal cākkāṭātal eytaniṉṟatōruyir accoṟkaḷiṉ poymmaiyāṉē ataṉiṉīṅki iṉpuṟutal. nikaḻātatu kūṟalum, naṉmai payavātāyiṟ poymmaiyām, payappiṉ meymmaiyā meṉpatu karuttu. ivai yiraṇṭu pāṭṭāṉum tīṅku payavāta nikaḻntatu kūṟalum, naṉmaipayakkum nikaḻātatukūṟatum, tiṅkupayakkum nikaḻntatu kūṟalum poymmaiyeṉavum, avaṟṟa tilakkaṇaṅ kūṟappaṭṭatu.(2)


293

Kuṟaḷ
taṉṉeñ caṟivatu poyyaṟka poyttapiṉ
ṟaṉṉeñcē taṉṉaic cuṭum.

Parimēlaḻakar
((WFW))

taṉ neñcu aṟivatu poyyaṟka
oruvaṉ taṉṉeñcaṟivatoṉṟaṉaip piṟaraṟintilareṉṟu poyyātoḻika
poyttappiṉ taṉ neñcē taṉṉaic cuṭum
poyttāṉāyiṉ, ataṉaiyaṟinta taṉṉeñcē appāvattiṟkuk kariyāy niṉṟu, taṉṉai ataṉ payaṉāya tuṉpattai yeytuvikkum.

((++VIRI)):

(urai) neñcu kariyātal, "kaṇṭava rilleṉa vurakattu ḷuṇarātār-taṅkātu takaiviṉṟit tāñceyyum viṉaikaḷu-ṇeñcaṟinta koṭiyavai maṟaiyāvā-neñcattiṟkuṟukiya kariyillai yākaliṉ" eṉpataṉāṉu maṟika. poy maṟaiyāmaiyiṉ, atu kūṟalākāteṉpatu itaṉāṟ kūṟappaṭṭatu.(3)


294

Kuṟaḷ
uḷḷattāṟ poyyā toḻuki ṉulakattā
ruḷḷattu ḷellā muḷaṉ.

Parimēlaḻakar
((WFW))

((uḷḷattāl poyyātu oḻukiṉ))
oruvaṉ taṉ= uḷḷattiṟku* ēṟpap poy kūṟātu* oḻukuvaṉ āyiṉ
((ulakattār uḷḷattuḷ ellām uḷaṉ))
avaṉ uyarntōr uḷḷattiṉkaṇ ellām uḷaṉām.

((++GRAM)): `uḷḷattāl' eṉpatu vēṟṟumai mayakkam.

((++VIRI)): `poy kūṟātu* oḻukutal' āvatu mey kūṟi ~oḻukutal. avaṉatu* aṟattiṉatu* arumai nōkki uyarntōr eppoḻutum avaṉaiyē niṉaippar eṉpatām.

((++CODA)): itaṉāṉ immaip payaṉ kūṟappaṭṭatu.(4)


295

Kuṟaḷ
maṉattoṭu vāymai moḻiyiṟ ṟavattoṭu
tāṉañcey vāriṟ ṟalai.

Parimēlaḻakar
((WFW))

maṉattoṭu vāymai moḻiyiṉ
oruvaṉ taṉ maṉattoṭu porunta vāymaiyaic colvāṉāyiṉ
tavattoṭu tāṉam ceyvāriṉ talai
avaṉ tavamun tāṉamum oruṅkuceyvāriṉuñ ciṟappuṭaiyaṉ.

((++VIRI)):

(urai) `maṉattoṭu porun' tutal maṉattiṟkēṟutal. puṟamākiya meyyāṟ ceyyumavaṟṟiṉum akamākiya maṉamoḻikaḷāṟ ceyyumatu payaṉuṭait teṉpatām.(5)


296

Kuṟaḷ
poyyāmai yaṉṉa pukaḻillai yeyyāmai
yellā vaṟamun tarum.

Parimēlaḻakar
((WFW))

poyyāmai aṉṉa pukaḻ illai
oruvaṉukku immaikkup poyyāmaiyaiyotta pukaḻkkāraṇamillai
eyyāmai ellā aṟamum tarum
maṟumaikku meyvaruntāmal avaṉukku ellā vaṟaṅkaḷaiyun tāṉē koṭukkum.

((++GRAM)): `pukaḻ' īṇṭu ākupeyar.

((++VIRI)): illaṟattiṟkup poruḷkūṭṭal mutaliyavaṟṟāṉum tuṟavaṟattiṟku uṇṇāmai mutaliyavaṟiṟāṉum varuttalvēṇṭu maṉṟē, avvaruttaṅkaḷ pukutāmal avviru vakaippayaṉaiyun tāṉē tarumeṉpār, `eyyāmai ~ellā ~aṟamun tarum' eṉṟār.(6)


297

Kuṟaḷ
poyyāmai poyyāmai yāṟṟi ṉaṟampiṟa
ceyyāmai ceyyāmai naṉṟu.

Parimēlaḻakar
((WFW))

poyyāmai poyyāmai āṟṟiṉ
oruvaṉ poyyāmaiyē poyyāmaiyē ceyya vallaṉāyiṉ
piṟa aṟam ceyyāmai naṉṟu
avaṉ piṟavaṟaṅkaḷaic ceyyāmaiyē ceyyāmaiyē naṉṟu.

((++VIRI)):

(urai) aṭukkiraṇṭaṉuḷ mutalatu iṭaiviṭāmaimēṟṟu, ēṉaiyatu tuṇiviṉ mēṟṟu, palavaṟaṅkaḷaiyum mēṟkoṇṭu ceytaṟ karamaiyāl cila tavaṟiṟ kuṟṟappaṭutaliṉ, avaiyellāvaṟṟiṉ payaṉaiyun tāṉē taravaṟṟāya itaṉaiyē mēṟkoṇṭu tavaṟāmaṟ ceytal naṉṟeṉpār,`ceyyāmai ceyyāmai naṉ' ṟeṉṟār. itaṉai ivvāṟaṉṟip poyyāmaiyaip poyyāmaṟceyyiṟ piṟavaṟañceykai naṉṟeṉap poḻippākkip poykūṟiṟ piṟavaṟañceykai naṉṟākāteṉpatu ataṉāṟ pōnta poruḷākki uraippārumuḷar. piṟavaṟaṅkaḷellān taram payaṉait tāṉē tarumāṟṟaruṭaitteṉa maṟumaippayaṉatu mikuti ivai mūṉṟu pāṭṭāṉuṅ kūṟappaṭṭatu.(7)


298

Kuṟaḷ
puṟattūymai nīrā ṉamailai makantūymai
vāymaiyāṟ kāṇap paṭum.

Parimēlaḻakar
((WFW))

puṟam tūyaima nīrāṉ amaiyum
oruvaṉukku uṭampu tūytāntaṉmai nīrāṉē yuṇṭām
akam tūymai vāymaiyāṉ kāṇappaṭum
atupōla maṉan tūytāntaṉmai vāymaiyāṉuṇṭām.

((++VIRI)):

(urai) kāṇappaṭuvatuḷḷatākaliṉ uṇṭāmeṉṟulaikkappaṭṭatu. uṭampu tūytātal vālāmainīṅkutal. maṉantūytātala meyyuṇartal. puṟantūymaikku nīrallatu kāraṇamillātāṟpōla, akantūymaikkuvāymaiyallatu kāraṇamīllaiyeṉṟavāṟāyiṟṟu. itaṉāṉē tuṟantārkku iraṇṭu tūymaiyum vēṇṭu meṉpatūum peṟṟām.(8)


299

Kuṟaḷ
ellā viḷakkum viḷakkalla cāṉṟōrkkup
poyyā viḷakkē viḷakku.

Parimēlaḻakar
((WFW))

ellā viḷakkum viḷakku alla
puṟattiruḷ kaṭiyum urakattār viḷakkukkaḷellām viḷakkā
cāṉṟōrkku viḷakku poyyā viḷakkē
tuṟavāṉ amaintārkku viḷakkāvatu maṉattiruḷ kaṭiyum poyyāmaiyākiya viḷakkē.

((++VIRI)):

(urai) ulakattār viḷakkāvaṉa ñāyiṟu, tiṅkaḷ, tīyeṉpaṉa. ivaṟṟiṟkup pōkātaviruḷ pōkaliṉ, `poyyāviḷakkē viḷak'keṉṟār. avviruḷāvatu aṟiyāmai. poyyāta viḷakkeṉpatu kuṟaintuniṉṟatu; poykūṟāmaiyākiya viḷakkeṉṟavāṟu. iṉi, itaṟkuk kalvi mutaliyavaṟṟāṉvarum viḷakkamellām viḷakkamalla, amaintārkku viḷakkamāvatu poyyāmaiyāṉ varum viḷakkamēyeṉ ṟuraippārumuḷar.(9)


300

Kuṟaḷ
yāmeyyāk kaṇṭavaṟṟu ḷillai yeṉaittoṉṟum
vāymaiyi ṉalla piṟa.

Parimēlaḻakar
((WFW))

yām meyyāk kaṇṭavaṟṟuḷ
yām meynnūlkaḷākak kaṇṭa nūlkaḷuḷ
eṉaittoṉṟum vāymaiyiṉ nalla piṟa illai
yātoru taṉmaiyāṉum vāymaiyiṉ mikkaṉavācak collappaṭṭa piṟavaṟaṅkaḷillai.

((++VIRI)):

(urai) meyyuṇarttuvaṉavaṟṟai `mey'yeṉṟār. avaiyāvaṉa: taṅkaṇ mayakkamiṉmaiyiṉ poruḷkaḷai yuḷḷavāṟuṇaravallarāyk kāmavekuḷikaḷiṉmaiyiṉ avaṟṟaiyuṇarntavāṟē uraikkavum vallarāya iṟaivar, aruḷāṉ ulakattār uṟutiyeytu taṟporuṭṭuk kūṟiya vākamaṅkaḷ. avai yellāvaṟṟiṉum iḵtoppa muṭinta teṉpatām. ivai mūṉṟu pāṭṭāṉum ivvaṟattiṉatu talaimai kūṟappaṭṭatu.(10)


((atikāram 31: vekuḷāmai))

{{INTRO_CHAPTER 31}}

(urai) [aḵtāvatu, ciṉattaic ceytaṟkuk kāraṇam oruvaṉmāṭṭuḷatāya vaṭattum ataṉaic ceyyāmai. itu poymmai paṟṟi nikaḻvatāya vekuḷiyai vilakkaliṉ, vāymaiyiṉ piṉ vaikkappaṭṭatu.]


301

Kuṟaḷ
celliṭattuk kāppāṉ ciṉaṅkāppā ṉalliṭattuk
kākkiṉeṉ kāvākkā leṉ.

Parimēlaḻakar
((WFW))

((ciṉam cel iṭattuk kāppāṉ))
taṉ ciṉam palikkumiṭattu ataṉaiyeḻāmaṟ ṟaṭuppāṉē aruḷāṟṟaṭuppāṉāvāṉ,
((al iṭattuk kākkiṉ eṉ kāvākkāl eṉ))
ēṉaip paliyātaviṭattu ataṉait taṭuttāleṉ, taṭātoḻintāleṉ?

((++VIRI)):

(urai) `celliṭam' `alliṭa' meṉṟatu tavattāṟ ṟaṉṉiṉ meliyāraiyum valiyāraiyum. valiyārmēṟ kāvāvaḻiyum ataṉāṉ avarkku varutōr tīṅkiṉmaiyiṟ kāttavaḻiyum aṟaṉillai yeṉpār, `kākkiṉeṉ kāvākkāleṉ' ṉeṉṟār. itaṉāṉ vekuḷāmaik kiṭaṅ kūṟappaṭṭatu.(1)


302

Kuṟaḷ
cellā viṭattuc ciṉantītu celliṭattu
millataṉiṟ ṟīya piṟa.

Parimēlaḻakar
((WFW))

ciṉam cellā iṭattut tītu
oruvaṉ vekuḷi taṉṉiṉ valiyārmē leḻiṉ taṉakkē tītām
cel iṭattum ataṉiṉ tīya piṟa il
maṟṟai yeḷiyārmē leḻiṉum ataṉiṟṟīyaṉa piṟa illai.

((++VIRI)):

(urai) `cellāviṭattuc ciṉam' payappatu immaikkaṇ avarāṉ varumētamē, ēṉaiyatu immaikkaṭ paḻiyum maṟumaikkaṭ pāvamum payattaliṉ, ataṉiṟ ṟīyaṉa piṟavillai ~eṉṟār. oriṭattu mākā teṉpatām.(2)


303

Kuṟaḷ
maṟattal vekuḷiyai yārmāṭṭun tīya
piṟatta lataṉāṉ varum

Parimēlaḻakar
((WFW))

yārmāṭṭum vekuḷiyai maṟattal
yāvarmāṭṭum vekuḷiyai yoḻika
tīya piṟattal ataṉāṉ varum
oruvarkkut tīyaṉavellāmuḷavātal ataṉāṉ varum ākalāṉ.

((++VIRI)):

(urai) valiyār, oppār, eḷiyāreṉṉum mūvar māṭṭum ākāmaiyiṉ `yārmāṭṭu'meṉṟum, maṉattāṟ ṟuṟantārkku ākātaṉavākiya tīccintaikaḷellāvaṟṟaiyum piṟappittaliṉ `tīyapiṟattalataṉāṉ varu'meṉṟuṅ kūṟiṉār.(3)


304

Kuṟaḷ
nakaiyu muvakaiyuṅ kolluñ ciṉattiṟ
pakaiyu muḷavō piṟa.

Parimēlaḻakar
((WFW))

nakaiyum uvakaiyum vellum ciṉattiṉ
tuṟantārkku aruḷāṉuḷavāya mukattiṉka ṇakaiyaiyum maṉattiṉkaṇuvakaiyaiyuṅkoṉṟu koṇṭeḻukiṉṟa ciṉamēyallatu
piṟa pakaiyum uḷavō
ataṉiṟ piṟavāya pakaikaḷum uḷavō? illai.

((++VIRI)):

(urai) tuṟavāṟ puṟappakaiyilarāyiṉum uṭpakaiyāyniṉṟu aruṇ mutaliya naṭapiṉaiyum pirittup piṟavittuṉpamu meytuvittalāṉ, avarkkuc ciṉattiṉmikka pakaiyillaiyāyiṟṟu. ivai mūṉṟu pāṭṭāṉum vekuḷiyatu tīṅku kūṟappaṭṭatu.(4)


305

Kuṟaḷ
taṉṉaittāṉ kākkiṟ ciṉaṅkākka kāvākkāṟ
ṟaṉṉaiyē kolluñ ciṉam.

Parimēlaḻakar
((WFW))

taṉṉait tāṉ kākkiṉ ciṉam kākka
taṉṉaittāṉ tuṉpa meytāmaṟ kākka niṉaittāṉāyiṉ, taṉmaṉattuc ciṉam vārāmaṟ kākka
kāvākkāl ciṉam taṉṉaiyē kollum
kāvāṉāyiṉ, acciṉan taṉṉaiyē keṭukkuṅ kaṭuntuṉpaṅkaḷai yeytuvikkum.

((++VIRI)):

(urai) `vēṇṭiya vēṇṭiyāṅ keytaṟ' payattatāya tavattaip piṟarmēṟ cāpam viṭutaṟkāka iḻantu, attavattuṉpattōṭu paḻaiya piṟavittuṉpamum oruṅkeytutaliṉ,`taṉṉaiyē kollu' meṉṟār. "kollac curappatāṅ kīḻ" eṉpuḻip pōlak kolaiccol īṇṭut tuṉpamikuti yuṇarttiniṉṟatu.(5)


306

Kuṟaḷ
ciṉameṉṉuñ cērntāraik kolli yiṉameṉṉu
mēmap puṇaiyaic cuṭum.

Parimēlaḻakar
((WFW))

((ciṉam eṉṉum cērntāraik kolli))
ciṉam eṉṉum neruppu
((iṉam eṉṉum ēmap puṇaiyaic cuṭum))
taṉakku iṭam āṉavaraiyē ~aṉṟi avarkku iṉam ākiya ēmappuṇaiyaiyuñ cuṭum.

((++GRAM)): `cērntāraik kolli' ~eṉpatu ētuppeyar; tāṉ cērntaviṭattaik kollun toḻilatu* eṉṟavāṟu.

((++GRAM)): `cērntārai' ~eṉa uyartiṇaip paṉmai mēl vaittu ēṉai nāṉku pālum taṅ karuttōṭu kūṭiya poruḷāṟṟalāṟ koṇṭār.

((++VIRI)): īṇṭu uruvakañ ceykiṉṟatu tuṟantār ciṉattaiyē ~ākaliṉ. ciṉam eṉṉu neruppeṉṟa vitappu, ulakattu neruppuc cuṭuvatu tāṉ cērntaviṭattaiyē in neruppuc cērātaviṭattaiyuñ cuṭum eṉṉum vēṟṟumai tōṉṟa niṉṟatu. īṇṭu* iṉameṉṟatu muṟṟat tuṟantu tavañāṅkaḷāṟ periyarāyk kēṭṭārkku uṟutimoḻikaḷai iṉiyavākac colluvārai. uruvakanōkkic `cuṭum' eṉṉun tolil koṭuttarāyiṉum, akaṟṟumeṉpatu poruḷākak koḷka. `ēmappuṇai' ēmattai upatēcikkum puṇai.

((++SYNTAX)): `iṉam eṉṉum ēmappuṇai' ~eṉṟa ēkatēcavuruvakattāṟ piṟavikkaṭaluḷ aḻuntāmal vīṭu* eṉṉuṅ karaiyēṟṟukiṉṟaveṉa varuvitturaikka.

((++GRAM)): eccavummai vikārattāṟ ^tokkatu.

((++VIRI)): taṉṉaiyum vīḻttu, eṭuppāraiyum akaṟṟumeṉpatām.(6)


307

Kuṟaḷ
ciṉattaip poruḷeṉṟu koṇṭavaṉ kēṭu
nilattaṟaintāṉ kaipiḻaiyā taṟṟu.

Parimēlaḻakar
((WFW))

ciṉattaip poruḷ eṉṟu koṇṭavaṉ kēṭu
ciṉattait taṉṉāṟṟa luṇarttuvatōr kuṇameṉṟu taṉkaṭ koṇṭavaṉ avvāṟṟa viḻattal
nilattu aṟaintāṉ kai piḻaiyātaṟṟu
nilattiṉkaṇ aṟaintavaṉ kai annilattai yuṟutal tappātavāṟupōlat tappātu.

((++VIRI)):

(urai) vaicēṭikar poruḷ, paṇpu, toḻil, cāti, vicēṭam, iyaipu eṉpaṉavaṟṟai aṟuvakaipporu ḷeṉṟāṟpōla, īṇṭuk `kuṇam' `poru'ḷeṉappaṭṭatu. `piḻaiyātataṟ'ṟeṉpatu kuṟaintu niṉṟatu. ivai mūṉṟu pāṭṭāṉum vekuṇṭārkku varuni tīṅku kūṟappaṭṭatu.(7)


308

Kuṟaḷ
iṇareri tōyvaṉṉa viṉṉā ceyiṉum
puṇariṉ vekuḷāmai naṉṟu.

Parimēlaḻakar
((WFW))

iṇam eri tōyvu aṉṉa iṉṉā ceyiṉum
palacuṭarai ~uṭaittāya pēreri vantu tōyntālotta iṉṉātavaṟṟai oruvaṉ ceytāṉāyiṉum
vekuḷāmai puṇariṉ naṉṟu
avaṉai vekuḷāmai oruvaṟkuk kūṭumāyiṉ, atu naṉṟu.

((++VIRI)):

(urai) iṉṉāmaiyiṉ mikuti tōṉṟa `iṇareri'yeṉṟum, ataṉai mēṉmēluñ ceytal tōṉṟa `iṉṉā'veṉṟum, acceyal muṉivaraiyum vekuḷvikkumeṉpatu tōṉṟap `puṇari'ṉeṉṟuṅ kūṟiṉār. itaṉāṉ vekuḷāmaiyatu naṉmai kūṟappaṭṭatu.(8)


309

Kuṟaḷ
uḷḷiya tellā muṭaṉeytu muḷḷattā
luḷḷāṉ vekuḷi yeṉiṉ.

Parimēlaḻakar
((WFW))

uḷḷattāl vekuḷi uḷḷāṉ eṉiṉ
tavañ ceyyumavaṉ, taṉ maṉattāl vekuḷiyai orukālum niṉaiyāṉāyiṉ
uḷḷiyatu ellām uṭaṉ eytum
tāṉkarutiya pēṟellām oruṅkē peṟum.

((++VIRI)):

(urai) `uḷḷattā' leṉa vēṇṭātu kūṟiyavataṉāṉ, aruḷuṭaiyuḷḷameṉpatu muṭintatu. ataṉā ṉuḷḷāmaiyāvata avvaruḷākiya pakaiyai vaḷarttu ataṉāṉ muṟṟak kaṭital. immai maṟumai vīṭeṉpaṉa vēṟuvēṟu tiṟattaṉavāyiṉum, avaiyellām ivvoṉṟāṉē yeytumeṉpār, `uḷḷiyatellā muṭaṉeytu' meṉṟār. itaṉāṉ vekuḷātārkku varum naṉmai kūṟappaṭṭatu.(9)


310

Kuṟaḷ
iṟantā riṟantā raṉaiyar ciṉattait
tuṟantār tuṟantār tuṇai.

Parimēlaḻakar
((WFW))

((iṟantār iṟantār aṉaiyar))
ciṉattiṉkaṇṇēmikkār, uyiruṭaiyarāyiṉum, cettārōṭoppar
((ciṉattait tuṟantār tuṟantār tuṇai))
ciṉattait tuṟantār, cātaṟṟaṉmaiyarāyiṉum ataṉaiyoḻintā raḷaviṉar.

((++VIRI)):

(urai) mikka ciṉattaiyuṭaiyārkku ñāṉameytutaṟkuriya uyir niṉṟatāyiṉum kalakkattāṉ aḵteytāmai orutalaiyākaliṉ, avarai `iṟantāraṉaiya' teṉṟum, ciṉattaiviṭṭārkkuc cākkā ṭeytutaṟkuriya yākkai niṉṟatāyiṉum, ñāṉattāṉ vīṭu peṟutal orutalaiyākaliṉ, avarai vīṭupeṟṟārō ṭoppareṉṟuṅ kūṟiṉār. itaṉāṉ avviruvar payaṉum oruṅku kūṟappaṭṭatu(10)


((atikāram 32: iṉṉāceyyāmai))

{{INTRO_CHAPTER 32}}

(urai) [aḵtāvatu, taṉakku orupayaṉōkkiyātal, ceṟṟampaṟṟi yātal cōrvāṉātal oruyirkku iṉṉātavaṟṟaic ceyyāmai. iṉṉāceytal vekuḷi yoḻiyavum nikaḻumeṉpatu aṟivittaṟku, itu vekuḷāmaiyiṉpiṉ vaikkappaṭṭatu.]


311

Kuṟaḷ
ciṟappīṉuñ celvam peṟiṉum piṟarkkiṉṉā
ceyyāmai mācaṟṟār kōḷ.

Parimēlaḻakar
((WFW))

ciṟappu īṉum celvam peṟiṉum
yōkamākiya ciṟapput tarum aṇimā mutaliya celvaṅkaḷaip piṟarkkiṉṉā ceyta peṟalāmāṉum
piṟarkku iṉṉā ceyyāmai mācu aṟṟār kōḷ
ataṉaic ceyyāmai ākamaṅkaḷ kūṟiyavāṟṟāṉ maṉantūyāratu tuṇivu.

((++VIRI)):

(urai) `um'mai peṟāmaimēṟṟu. ciṟappuṭaiyataṉaic `ciṟap' peṉṟum, ataṉpayiṟciyāṉ vāyuvai veṉṟeytappaṭutaliṉ eṭṭuccittikaḷaiyuñ `ciṟappīṉuñcelva' meṉṟum, kāmam vekuḷimayakka meṉṉuṅ kuṟṟaṅkaḷaṟṟamaiyāṉ `mācaṟṟā' reṉṟuṅ kūṟiṉār. itaṉāl tamakkoru payaṉōkkic ceytal vilakkappaṭṭatu.(1)


312

Kuṟaḷ
kaṟuttiṉṉā ceytavak kaṇṇu maṟuttiṉṉā
ceyyāmai mācaṟṟār kōḷ.

Parimēlaḻakar
((WFW))

((kaṟuttu iṉṉā ceytavakkaṇṇum))
tammēṟ ceṟṟaṅkoṇṭu oruvaṉ iṉṉātavaṟṟaic ceytaviṭattum
((maṟuttu iṉṉā ceyyāmai māca aṟṟār kōḷ))
mīṇṭu tām avaṉukku* iṉṉātavaṟṟaic ceyyāmaiyum avaratu tuṇivu.

((++GRAM)): iṟantatu taḻīiya ~eccavummai vikārattāṟ ^tokkatu.

((++VIRI)): av= iṉṉātavaṟṟai uṭkoḷḷātu viṭutal ceyaṟpālatu* eṉpatām.(2)


313

Kuṟaḷ
ceyyāmaṟ ceṟṟārkku miṉṉāta ceytapi
ṉuyyā viḻuman tarum.

Parimēlaḻakar
((WFW))

ceyyāmal ceṟṟārkkum iṉṉāta ceytapiṉ
tāṉ muṉpō riṉṉāmai ceyyātirukka taṉmēṟ ceṟṟaṅ koṇṭavarkkum iṉṉātavaṟṟait tuṟantavaṉ ceyyumāyiṉ
uyyā viḻumam tarum
acceyal avaṉukkuk kaṭakkamuṭiyāta iṭumpaiyaik koṭukkum.

((++VIRI)):

(urai) avviṭumpaiyāvatu tavamiḻantu paḻiyum pāvamumeytal.(3)


314

Kuṟaḷ
iṉṉācey tārai yoṟutta lavarnāṇa
naṉṉayañ ceytu viṭal.

Parimēlaḻakar
((WFW))

iṉṉā ceytārai oṟuttal
tamakkiṉṉātavaṟṟaic ceytārait tuṟantā roṟuttalāvatu
avar nāṇa naṉṉayam ceytu viṭal
avar tāmē nāṇumāṟu avarkku iṉiyavuvakaikaḷaic ceytu avviraṇṭaṉaim maṟuttal.

((++VIRI)):

(urai) maṟavāvaḻip piṉṉum vantu kiḷaikkumākaliṉ, maṟakkaṟ pālavāyiṉa. avarai vellu mupāyaṅ kūṟiyavāṟu. ivai mūṉṟu pāṭṭāṉuñ ceṟṟampaṟṟic ceytal vilakkappaṭṭatu.(4)


315

Kuṟaḷ
aṟiviṉā ṉākuva tuṇṭō piṟitiṉōy
tannōypōṟ pōṟṟāk kaṭai.

Parimēlaḻakar
((WFW))

((aṟiviṉāṉ ākuvatu uṇṭō))
tuṟantārkku uyir mutaliyavaṟṟai uḷḷavāṟaṟinta aṟiviṉāṉ āvatoru payaṉuṇṭō?
((piṟitiṉ nōy tannōypōl pōṟṟākkaṭai))
piṟitōruyirkku varum iṉṉātavaṟṟait tammuyirkku vantaṉa pōlak kuṟikkoṇṭu kāvāviṭattu.

((++VIRI)):

(urai) kuṟikkoṇṭu kāttalāvatu naṭattal, iruttal, kiṭattal, niṟṟal, uṇṭal mutaliya tantoḻilkaḷāṉum piṟavāṟṟāṉum uyirkaḷuṟuvaṉavaṟṟai muṉṉē yaṟintu uṉāmaṟkāttal. itu perumpāṉmaiyum aḵṟiṇaikkaṇ nuṇṇiya vuṭampuṭaiyavaṟṟaippaṟṟi varutaliṟ potuppaṭap `piṟitiṉō' yēṉṟum, maṟappāṉ atu tuṉpuṟiṉum namakkiṉṉā ceytalāmeṉ ṟaṟintu kāttal vēṇṭumākaliṉ atu ceyyāvaḻi `aṟiviṉā ṉākuvatuṇṭō' veṉṟuṅ kūṟiṉār. itaṉāṟ cōrvāṟ ceytal vilakkappaṭṭatu.(5)


316

Kuṟaḷ
iṉṉā veṉattāṉuṇarntavai tuṉṉāmai
vēṇṭum piṟaṉkaṭ ceyal.

Parimēlaḻakar
((WFW))

iṉṉā eṉat tāṉ uṇarntavai
makkaṭkiṉṉātaṉa ~eṉa aṉumāṉattāṟ ṟāṉaṟintaṉavaṟṟai
tuṉṉāmai vēṇṭum piṟaṉkaṭ ceyal
piṟaṉmāṭṭuc ceytalai mēvāmai tuṟantavaṉukku vēṇṭum.

((++VIRI)):

(urai) iṉpattuṉpaṅkaḷ uyirkkuṇamākaliṉ, avai kāṭciyaḷavaiyāṉ aṟiyappaṭāmai yaṟika. aṟamum pāvamumuḷavāvatu maṉamuḷaṉāya vaḻiyākalāṉ, `uṇarntavai' ~eṉṟār.(6)


317

Kuṟaḷ
eṉaittāṉu meññāṉṟum yārkku maṉattāṉā
māṇācey yāmai talai.

Parimēlaḻakar
((WFW))

maṉattāṉ ām māṇā
maṉattōṭu uḷavākiṉṟa iṉṉāta ceyalkaḷai
eññāṉṟum yārkkum eṉaittāṉum ceyyāmai talai
ekkālattum yāvarkkuñ ciṟitāyiṉuñ ceyyāmai talaiyāyavaṟam.

((++VIRI)):

(urai) īṇṭu maṉattāṉākātavaḻip pāvamillaiyeṉpatu peṟṟām. āṟṟaluṇṭāya kālattum ākāmaiyiṉ `eññāṉṟu' meṉṟum, eḷiyārkkumākāmaiyiṉ `yārkku' meṉṟum, ceyal ciṟitāyiṉum pāvam peritākaliṉ `eṉaittāṉu' meṉṟuṅ kūṟiṉār.(7)


318

Kuṟaḷ
taṉṉuyirk kiṉṉāmai tāṉaṟivā ṉeṉkolō
maṉṉuyirk kiṉṉā ceyal.

Parimēlaḻakar
((WFW))

taṉ uyirkku iṉṉāmai tāṉ aṟivāṉ
piṟar ceyyumiṉṉātaṉa taṉṉuyirkku iṉṉāvān taṉmaiyai aṉupavittaṟikiṉṟavaṉ
maṉ uyirkku iṉṉā ceyal eṉkol
nilaipēṟuṭaiya piṟavuyirkaṭkut tāṉavaṟṟaic ceytal eṉṉa kāraṇattāṉ!

((++VIRI)):

(urai) ivvāṟē ivai piṟavuyirkku miṉṉāveṉpatu aṉumāṉattāṉaṟintu vaittuc ceykiṉṟa ippāvaṅ kaḻuvappaṭāmaiyiṉ, iṉṉātaṉa yāṉ varuntap piṉṉē vantu varuttumeṉpatu ākamat tāṉumaṟintu oḻiyaṟpālaṉeṉpatu tōṉṟat `tā'ṉeṉṟum, attaṉmaiyāṉ oḻiyāmaikkuk kāraṇam mayakkameṉpatu tōṉṟa `eṉkolō' veṉṟuṅ kūṟiṉār. ivai mūṉṟu pāṭṭāṉum potuvakaiyāṉ vilakkappaṭṭatu.(8)


319

Kuṟaḷ
piṟarkkiṉṉā muṟpakal ceyyiṟ ṟamakkiṉṉā
piṟpakaṟ ṟāmē varum.

Parimēlaḻakar
((WFW))

piṟarkku iṉṉā muṟpakal ceyyiṉ
tuṟantavar piṟarkkiṉṉātavaṟṟai orupakalatu muṟkūṟṟiṉkaṭ ceyvarāyiṉ
tamakku iṉṉā piṟpakal tāmē varum
tamakkiṉṉātaṉa ataṉ piṟkūṟṟiṉkaṇ avar ceyyāmaṟ ṟāmēvarum.

((++GRAM)): `muṟpakal' `piṟpakal' eṉpaṉa piṉmuṉṉākat tokka āṟām vēṟṟumaittokai.

((++VIRI)): tavamaḻitaliṉ, aṅṅaṉam kaṭitiṉum eḷitiṉum varum. ataṉāl avai ceyyaṟka ~eṉpatām.

((++LECTIO)): iṉit tāṉē varum eṉpatu pāṭam āyiṉ, ac ceyal ^tāṉē tamakku* iṉṉātaṉa ~āy varum eṉa upacāra vaḻakku* ākki, ākkam varuvitturaikka.(9)


320

Kuṟaḷ
nōyellā nōyceytār mēlavā nōyceyyār
nōyiṉmai vēṇṭu pavar.

Parimēlaḻakar
((WFW))

nōy ellām nōy ceytār mēlavām
iṉṉātaṉavellām piṟitōruyirkku iṉṉātaṉa ceytārmēlavām
nōy iṉmai vēṇṭupavar nōy ceyyār
ataṉāl tammuyirkku iṉṉātaṉa vēṇṭātār piṟitōruyirkku iṉṉātaṉa ceyyār.

((++VIRI)):

(urai) uyirnilattu viṉaivittiṭṭārkku viḷaivum atuvē yākaliṉ,`nōyellā nōyceytār mēlavā' meṉṟār. itu coṟporuṭpiṉvarunilai. ivai yiraṇṭu pāṭṭāṉum atu ceytārkku varun tīṅku kūṟāppaṭṭatu.(10)


((atikāram 33: kollāmai))

{{INTRO_CHAPTER 33}}

(urai) [aḵtāvatu, aiyaṟivuṭaiyaṉamutal oraṟivuṭaiyaṉavīṟāya uyirkaḷaic cōrntuṅ kollutalaic ceyyāmai. itu mēṟkūṟiya aṟaṅkaḷellāvaṟṟiṉuñ ciṟappuṭaittāyk kūṟātavaṟaṅkaḷaiyum akappaṭuttuniṟṟaliṉ iṟutikkaṇ vaikkappaṭṭatu.]


321

Kuṟaḷ
aṟaviṉai yāteṉiṟ kollāmai kōṟal
piṟaviṉai yellān tarum.

Parimēlaḻakar
((WFW))

aṟaviṉai yātu eṉiṉ kollāmai
aṟaṅkaḷellāmākiya ceykai yāteṉṟu viṉaviṉ, aḵtu oruyiraiyuṅ kollāmaiyāma
kōṟal piṟaviṉai ellām tarum
avaṟṟaik kollutal pāvacceykaika ḷellāvaṟṟaiyun tāṉē tarum ātalāṉ.

((++GRAM)): `aṟam' cātiyorumai.

((++VIRI)): vilakkiyatoḻitalum aṟañceytalāmācaliṉ, kollāmaiyai `aṟaviṉai' ~eṉṟār. īṇṭup `piṟaviṉai' ~eṉṟatu avaṟṟiṉ viḷaivai. kolaippāvam viḷaikkun tuṉpam ēṉaippāvaṅkaḷellāṅ kūṭiyum viḷaikka māṭṭā veṉpatām. kollāmaitāṉē piṟavaṟaṅka ḷellāvaṟṟiṉ payaṉaiyun tarumeṉṟu mēṟkōḷkūṟi, ataṟkētu etirmaṟaimukattāṟ kūṟiyavāṟāyiṟṟu.(1)


322

Kuṟaḷ
pakuttuṇṭu palluyi rōmputa ṉūlōr
tokuttavaṟṟu ḷellān talai.

Parimēlaḻakar
((WFW))

pakuttu uṇṭu palluyir ōmputal
uṇpataṉup pacittavuyirkaṭkup pakuttukkoṭuttuṇṭu aivakaiyuyirkaḷaiyum yōmputal
nūlōr tokuttavaṟṟuḷ ellām talai
aṟanūluṭaiyār tuṟantārkkut tokutta vaṟaṅkaḷellāvaṟṟiṉun talaiyāyavaṟam.

((++GRAM)): palluyirum eṉṉum muṟṟummai vikārattāṟ ^tokkatu.

((++LEX)): `omputal' cōrntuṅ kolai vārāmaṟ kuṟikkoṇṭu kāttal.

((++VIRI)): ataṟkup pakuttuṇṭal iṉṟiyamaiyā ~uṟuppu* ākaliṉ, acciṟapputtōṉṟa,

((++GRAM)): ataṉai iṟantakāla viṉaiyeccattāṟ kūṟiṉār.

((++VIRI)): ellā nūlkaḷilum nallaṉa ~eṭuttu ellārkkum potuppaṭak kūṟutal ivarkku* iyalpu* ākaliṉ, īṇṭum potuppaṭa `nūlōr' eṉṟum, avar ellārkkum oppa muṭitalāṉ itu `talai' ~āya ~aṟam eṉṟuṅ kūṟiṉār.(2)


323

Kuṟaḷ
oṉṟāka nallatu kollāmai maṟṟataṉ
piṉcārap poyyāmai naṉṟu.

Parimēlaḻakar
((WFW))

((oṉṟāka nallatu kollāmai))
nūlōr tokutta aṟaṅkaḷuḷ taṉṉōṭu* iṇaippatu* iṉṟit tāṉē ~āka nallatu kollāmai
((poymai ataṉ piṉ cāra naṉṟu))
aḵtu* oḻintāl poyyāmai ataṉ piṉṉē niṟka naṉṟu.

((++VIRI)): nūlōr tokutta ~aṟaṅkaḷ eṉpatu atikārattāṉ vantatu. atikāram kollāmai ~āyiṉum mēṟ `poyyāmai poyyāmai ~āṟṟiṉ' eṉavum, `yāmeyyāk kaṇṭavaṟṟuḷ illai' ~eṉavuṅ kūṟiṉār ākaliṉ, iraṇṭu* aṟattu* uḷḷum yātu ciṟantatu* eṉṟu aiya nikaḻum aṉṟē, atu nikaḻāmaip poruṭṭu, īṇṭu `ataṉ piṉ cārap poyyāmai naṉṟu*' eṉṟār; muṟkūṟiyatiṟ piṟkūṟiyatu valiyuṭaittu* ākaliṉ. ataṉaip `piṉ cāra naṉṟu*' eṉṟatu, naṉmaipayakkum paḻip poyyum mey= āyum, tīmai payakkumvaḻi meyyum poy= āyum itaṉaip paṟṟa atu tirintuvarutalāṉ eṉa ~uṇarka.

((++CODA)): ivai mūṉṟu pāṭṭāṉum iv= aṟattiṉatu ciṟappuk kūṟappaṭṭatu.(3)


324

Kuṟaḷ
nallā ṟeṉappaṭuva tiyāteṉiṉ yātoṉṟuṅ
kollāmai cūḻu neṟi.

Parimēlaḻakar
((WFW))

nallāṟu eṉappaṭuvatu yātu eṉiṉ
mēṟkati vīṭupēṟukaṭku nalla neṟiyeṉṟu collappaṭuvatu yāteṉṟu viṉaviṉ
yātoṉṟum kollāmai cūḻum neṟi
aḵtu yātōruyiraiyuṅ kollāmaiyākiya aṟattiṉaik kākkak karutum neṟi.

((++VIRI)):

(urai) `yātoṉṟu' meṉṟatu, oraṟivuyiraiyum akappaṭuttaṟku. kāttal vaḻuvāmaṟ kāttal. itaṉāl illaṟattiṉaiyuṭaiyatē naṉṉeṟiyeṉpatu kūṟappaṭṭatu.(4)


325

Kuṟaḷ
nilaiyañci nīttāru ḷellāṅ kolaiyañcik
kollāmai cūḻvāṉ ṟalai.

Parimēlaḻakar
((WFW))

nilai añci nīttāruḷ ellām
piṟappuniṉṟa nilaiyai añcip piṟavāmaipporuṭṭu maṉaivāḻkkaiyait tuṟantārellāruḷḷuma
kolai añcik kollāmai cūḻvāṉtalai
kolaippāvattai añcik kollāmaiyākiya aṟattai maṟavātavaṉ uyarntavaṉ.

((++VIRI)):

(urai) piṟappu niṉṟanilaiyāvatu iyaṅkuva niṟpaveṉṉum iruvakaip piṟappiṉum iṉpameṉpatoṉṟiṉṟi uḷḷaṉavellān tuṉpameyāya nilaimai. tuṟavu oṉṟēyāyiṉum, camaya vēṟupāṭṭāṟ palavāmākaliṉ, `nīttāruḷellā' meṉṟār. itaṉāl ivvaṟam maṟavāta ṉuyarcci kūṟappaṭṭatu(5)


326

Kuṟaḷ
kollāmai mēṟkoṇ ṭoḻupuvāṉ vāḻ nāṇmēṟ
cellā tuyiruṇṇuṅ kūṟṟu.

Parimēlaḻakar
((WFW))

kollāmai mēṟkoṇṭu oḻukuvāṉ vāḻnāṇ mēl
kollāmaiyai viratamāka mēṟkoṇṭoḻukuvāṉatu vāḻnāḷiṉmēl
uyir uṇṇum kūṟṟuc cellātu
uyiruṇṇuṅ kūṟṟuc cellātu.

((++VIRI)):

(urai) mikapperiya vaṟañceytārum mikapperiya pāvañceytārum muṟaiyāṉaṉṟi immai taṉṉuṟṟē avaṟṟiṉ payaṉ aṉupavippareṉṉum aṟanūṟṟuṇipupaṟṟi, ippōṟañ ceytāṉṟāṇuṅ kollappaṭṭāṉ; paṭāṉākavē, aṭiyiṟcuṭṭiya vāḻnāḷ iṭaiyūṟiṉṟi yeytumeṉpār, `vāḻnāṇmēṟ'kūṟṟuc `cellā' teṉṟār; cellātākavē, kālanīṭṭikkum; nīṭṭittāl ñāṉam piṟantu uyir vīṭu peṟumeṉpatu karuttu. itaṉāṉ avarkku varu naṉmai kūṟappaṭṭatu.(6)


327

Kuṟaḷ
taṉṉuyir nīppiṉuñ ceyyaṟka tāṉpiṟi
tiṉṉuyir nīkkum viṉai.

Parimēlaḻakar
((WFW))

taṉ uyir nīppiṉum
atu ceyyāpaḻit taṉṉuyir uṭampiṉīṅkippōmāyiṉum
tāṉ piṟitu iṉṉuyir nīkkumviṉai ceyyaṟka
tāṉ piṟitōr iṉṉuyirai ataṉuṭampiṉīkkun toḻilaic ceyyaṟka.

((++VIRI)):

(urai) taṉṉai atu kolliṉun tāṉ ataṉaik kollaṟkaveṉṟatu, pāvam kolaiyuṇṭavaḻit tēytalumkoṉṟavaḻi vaḷartalum nōkki. iṉit`taṉṉuyir nīppiṉu' meṉpataṟkuc cāntiyākac ceyyātavaḻit taṉṉuyir pōmāyiṉu meṉṟuraippārumuḷar. piṟa ceytalumākāmaiyiṉ, aḵturaiyaṉmai yaṟika.(7)


328

Kuṟaḷ
naṉṟāku mākkam periteṉiṉuñ cāṉṟōrkkuk
koṉṟāku mākkaṅ kaṭai.

Parimēlaḻakar
((WFW))

naṉṟu ākum ākkam peritu eṉiṉum
tēvar poruṭṭu vēḷvikkaṭkoṉṟāl iṉpamikuñ celvam peritāmeṉṟu ilvāḻvārkkuk kūṟappaṭṭatāyiṉum
cāṉṟōrkkuk koṉṟu ākum ākkam kaṭai
tuṟavāṉ amaintārkku oruyiraik kollavaruñ celvaṅ kaṭai.

((++VIRI)):

(urai) `iṉpamikuñcelva' māvatu tāmun tēvarāyt tuṟakkattuc ceṉṟeytuñ celvam. atu ciṟitākalāṉum, piṉṉum piṟattaṟkētuvākalāṉum, vīṭākiya īṟiliṉpameytuvārkkuk `kaṭai'yeṉappaṭṭatu. tuṟakkameytuvārkku āmāyiṉum vīṭeytuvārkku ākāteṉṟamaiyiṉ, viti vilakkukaḷ tammuṇ malaiyāmai viḷakkiyavāṟāyiṟṟu. iḵtillaṟamaṉmaikkuk kāraṇam. ivaiyiraṇṭu pāṭṭāṉuṅ kolaiyatu kuṟṟaṅ kūṟappaṭṭatu.(8)


329

Kuṟaḷ
kolaiviṉaiya rākiya mākkaḷ pulaiviṉaiyar
puṉmai terivā rakattu.

Parimēlaḻakar
((WFW))

kolai viṉaiyar ākiya mākkaḷ
kolaittoḻilaiyuṭaiyarākiya māntar
puṉmai terivār akattup pulaiviṉaiyar
attoḻiliṉ kīḻmaiyai aṟiyāta neñcattarāyiṉum, aṟivār neñcattup pulaittoḻiliṉar.

((++VIRI)):

(urai) `kolaiviṉaiya' reṉṟataṉāṉ, vēḷvikkaṭ kolaiyaṉmaiyaṟika. `pulaiviṉaiya' reṉṟatu toḻilāṟ pulaiyareṉṟavāṟu. immaikkaṭ kīḻmaiyeytuvareṉpatām.(9)


330

Kuṟaḷ
uyiruṭampi ṉīkkiyā reṉpa ceyiruṭampiṟ
cellāttī vāḻkkai yavar.

Parimēlaḻakar
((WFW))

ceyir uṭampiṉ cellāt tīvāḻkkaiyavar
nōkkalākā nōyuṭampuṭaṉē vaṟumai kūrnta iḻitoḻil vāḻkkaiyiṉaiyuṭaiyārai
uyir uṭampiṉ nīkkiyār eṉpa
nīkkiṉavareṉṟu colluvar viṉaiviḷaivukaḷai yaṟintōr.

((++VIRI)):

(urai) cellāvāḻkkai tīvāḻkkai yeṉak kūṭṭuka. `ceyiruṭampi' ṉarātal, "akkēpō laṅkai yoḻiya viralaḻukit-tukkattoḻunō yeḻupavē" eṉpataṉāṉu maṟika. maṟumaikkaṇ ivaiyumeytuvareṉpatām. ivai yiraṇṭu pāṭṭāṉum kolvārkku varun tīṅku kūṟappaṭṭatu.

((++VIRI)):

(urai) aruḷuṭaimaimutaṟ kollāmaiyīṟākac collappaṭṭa ivaṟṟuḷḷē collappaṭāta virataṅkaḷumaṭaṅkum; aḵtaṟintaṭakkikkoḷka. īṇṭuraippiṟ perukum.(10)

((1-3b: ñāṉam))

(urai)iṉi, avaṟṟiṉ payaṉākiya ñāṉaṅkūṟiya toṭaṅkiṉār. ñāṉamāvatu vīṭupayakku muṇarvu. atu `nilaiyāmai' mutal `avāvaṟutta' liṟutiyāka nāṉkatikārattu ḷaṭakkappaṭṭatu.


((atikāram 34: nilaiyāmai))

{{INTRO_CHAPTER 34}}

(urai) [avaṟṟuḷ, nilaiyāmaiyāvatu tōṟṟamuṭaiyaṉa yāvum nilaiyutalilavāntaṉmai. mayakkiyavaḻip pēyttēriṟ puṉalpōlattōṉṟi meyyuṇarntavaḻik kayiṟṟi laravu pōlak keṭutaliṟ poyyeṉpārum, nilai vēṟupaṭṭu varutalāṟ kaṇantōṟum piṟantiṟakku meṉpārum, oruvāṟṟāṉ vēṟupaṭutalum uruvāṟṟāṉ vēṟupaṭāmaiyu muṭaimaiyiṉ nilaiyutalum nilaiyāmaiyum oruṅkēyuṭaiya veṉpāru meṉapporuṭpeṟṟi kūṟuvār palatiṟattarāvar; ellārkkum avaṟṟatu nilaiyāmai uṭampāṭākaliṉ, īṇṭu ataṉaiyē kūṟukiṉṟār. iḵtuṇarntuḻiyallatu poruḷkaḷiṟ paṟṟu viṭātākaliṉ, itu muṉ vaikkappaṭṭatu.]


331

Kuṟaḷ
nillā tavaṟṟai nilaiyiṉa veṉṟuṇarum
pullaṟi vāṇmai kaṭai.

Parimēlaḻakar
((WFW))

nillātavaṟṟai nilaiyiṉ eṉṟu uṇarum pullaṟi vāṇmai
nilaiyutalilavākiya poruḷkaḷai nilaiyutaluṭaiya veṉṟu karutukiṉṟa pulliyavaṟiviṉai ~uṭaiyarātal
kaṭai
tuṟantārk kiḻipu.

((++VIRI)):

(urai) tōṟṟamuṭaiyavaṟṟaik kēṭilaveṉṟu karutum pullaṟivāl avaṟṟiṉmēṟ paṟṟucceytal piṟavittuṉpattiṟ kētuvākaliṉ, aḻu vīṭeytuvārkiḻukkeṉpatu itaṉāṟ kūṟappaṭṭatu. iṉip pullaṟivāḷar perumpāṉmaiyum paṟṟucceyvatu ciṟṟiṉpattuk kētuvākiya celvattiṉkaṇṉum ataṉaiyaṉupavikkum yākkaiyiṉkaṇṇu mākaliṉ varukiṉṟa pāṭṭukkaḷāṉ avaṟṟatu nilaiyāmaiyai vitantu kūṟūpa.(1)


332

Kuṟaḷ
kūttāṭ ṭavaikkuḻāt taṟṟē peruñcelvam
pōkku matuviḷin taṟṟu.

Parimēlaḻakar
((WFW))

((peruñcelvam kūttāṭṭu avaik kuḻāttaṟṟu))
oruvaṉmāṭṭup periya celvam varutal kūttāṭutal ceykiṉṟa araṅkiṉkaṭ kāṇpōr kuḻām vantāṟpōlum
((pōkkum atu viḷintaṟṟu))
ataṉatu pōkkum akkūttāṭṭu muṭintavaḻi ak kuḻām pōyiṉāṟpōlum.

((++VIRI)):

(urai) `peruñcelva' meṉavē tuṟakkaccelvamu maṭaṅkiṟṟu.

((++GRAM)): `pōkkum' eṉṟa eccavummaiyāṉ, varutal eṉpatu peṟṟām.

((++VIRI)): akkuḻāṅ kūttāṭṭuk kāraṇamāka araṅkiṉkaṭ paḵṟiṟattāṟ ṟāṉē vantu, akkāraṇam pōyavaḻit tāṉum pōmāṟu pōla, celvamum oruvaṉalviṉai kāraṇamāka avaṉmāṭṭup paḵṟiṟat tāṟṟāṉē vantu, akkāraṇam pōyavaḻit tāṉum pōmeṉṟatāyiṟṟu.(2)


333

Kuṟaḷ
aṟkā viyalpiṟṟuc celva matupeṟṟā
laṟkupa vāṅkē ceyal.

Parimēlaḻakar
((WFW))

aṟkā iyalpiṟṟuc celvam
nillātaviyalpiṉaiyuṭaittuc celvam
atu peṟṟāl aṟkupa āṅkē ceyal
ataṉaip peṟṟāl, ataṉāṟ ceyyappaṭum aṟaṅkaḷai appeṟṟa poḻutē ceyka.

((++VIRI)):

(urai) alkāveṉpatu tirintuniṉṟatu. ūḻuḷḷapaḻiyallatu tuṟantārāṟ peṟappaṭāmaiyiṉ atu `peṟṟā'leṉṟum, aḵtilvaḻi nillāmaiyiṉ `āṅkē'yeṉṟuṅ kūṟiṉār. ataṉāṟ ceyyappaṭum aṟaṅkaḷāvaṉa payaṉōkkātu ceyyappaṭuṅ kaṭvuṭ pūcaiyum, tāṉamum mutalāyiṉa. avai ñāṉavētuvāy vīṭupayattaliṉ, avaṟṟai `aṟkupa'veṉṟum, `ceyal' eṉṟuṅ kūṟiṉār. ivaiyiraṇṭu pāṭṭāṉum celvanilaiyāmai kūṟappaṭṭatu.(3)


334

Kuṟaḷ
nāḷeṉa voṉṟupōṟ kāṭṭi yuyirīrum
vāḷa tuṇarvārp peṟiṉ.

Parimēlaḻakar
((WFW))

((nāḷ eṉa oṉṟupōl kāṭṭi īrum vāḷatu uyir))
nāḷeṉṟu aṟukkappaṭuvatoru kālavaraiyaṟaipōlat taṉṉaikkāṭṭi īrntu celkiṉṟa vāḷiṉatu vāyatu uyir
((uṇarvārp peṟiṉ))
aḵtuṇarvāraip peṟiṉ.

((++VIRI)):

(urai) kālameṉṉum aruvapporuḷ ulakiyal* ^naṭattaṟporuṭṭu ātittaṉ mutaliya aḷavaikaḷāṟ kūṟupaṭṭatāka vaḻaṅkappaṭuvatu* allatu tāṉākak kūṟupaṭāmaiyiṉ `nāḷeṉavoṉṟupōl' eṉṟum, atutaṉṉai vāḷ eṉṟu* uṇara māṭṭātār namakkup poḻutu pōkāniṉṟatu* eṉṟu iṉpuṟumāṟu nāḷāy mayakkaliṟ `kāṭṭi' ~eṉṟum, iṭaiviṭātu* īrtalāṉ vāḷiṉ vāyatu* ((VAR)) eṉṟum, aḵtu* īrkiṉṟamaiyai `uṇarvārppeṟiṉ' eṉṟuṅ kūṟiṉār.

((++GRAM)): `uyir' eṉṉuñ cātiyorumaip peyar īṇṭu uṭampiṉ mēṉiṉṟatu, īrappaṭuvatu atuvēyākaliṉ.

((++FIGURE)): `vāḷ' eṉpatu ākupeyar.

((++VIRI)): iṉi itaṉai nāḷ eṉpatu* oru poruḷ pōlat tōṉṟi uyirai ~īrvatu* oru vāḷ ām eṉṟu* uraippārum uḷar.

((++GRAM)): `eṉa' ~eṉpatu peyar aṉṟi iṭaiccol= ākalāṉum, `oṉṟu pōṟ kāṭṭi' ~eṉpataṟku oruporuṭciṟappu* iṉmaiyāṉum `atu' ~eṉpatu kuṟṟiyalukaram aṉmaiyāṉum, aḵtu* uraiyaṉmai ~aṟika. (4)


335

Kuṟaḷ
nācceṟṟu vikkuṇmēl vārāmu ṉalviṉai
mēṟceṉṟu ceyyap paṭum.

Parimēlaḻakar
((WFW))

nāc ceṉṟu vikkuḷ mēl vārāmuṉa
uraiyāṭayavaṇṇam nāvaiyaṭakki vikkuḷeḻuvataṟkumuṉṉē
nalviṉai mēṟceṉṟu ceyyappaṭum
vīṭaṭiṟkētuvākiya aṟam viraintu ceyyappaṭum.

((++VIRI)):

(urai) mēṉōkki varutal orutalaiyākalāṉum, vantuḻicceytalēyaṉṟic collalu mākāmaiyāṉum ``vārāmu'ṉeṉṟum, atu tāṉ iṉṉapoḻutu varumeṉpatiṉmaiyiṉ `mēṟceṉ'ṟeṉṟuṅ kūṟiṉār. mēṟcēṟal-maṇṭutal. nalviṉai ceyyu māṟṟikmēl vaittu nilaiyāmai kūṟiyavāṟu.(5)


336

Kuṟaḷ
neruna luḷaṉoruva ṉiṉṟillai yeṉṉum
perumai yuṭaittiv vulaku.

Parimēlaḻakar
((WFW))

oruvaṉ nerunal uḷaṉ iṉṟu illai eṉṉum perumai uṭaittu
oruvaṉ nerunaluḷaṉāyiṉāṉ, avaṉē iṉṟillaiyāyiṉāṉeṉṟu collum nilaiyāmai mikutiyuṭaittu
ivvulaku
ivvulakam.

((++VIRI)):

(urai) īṇṭu uṇmai piṟattalaiyum, iṉmai iṟattalaiyumuṇartti niṉṟaṉa. avai peṇpāṟku muḷavāyiṉum, ciṟappuppaṟṟi āṇpāṟkē kūṟiṉār. innilaiyāmaiyē ulakiṉ mikkateṉpatām.(6)


337

Kuṟaḷ
oru poḻutum vāḻva taṟiyār karutupa
kōṭiyu malla pala.

Parimēlaḻakar
((WFW))

oru poḻutum vāḻvatu aṟiyār
orupoḻutaḷavum tammuṭampu muyirum iyaintiruttalait teḷiyamāṭṭār
kōṭiyum alla pala karutupa
māṭṭātuvaittum, kōṭiyaḷavumaṉṟi ataṉiṉum palavāya niṉaivukaḷai niṉaiyāniṟpar aṟivilātār.

((++GRAM)) & ((++FIGURE)): iḻivuciṟappummaiyāṟ `poḻutu*' eṉpatu īṇṭuk kaṇattiṉ mēṉiṉṟatu.

((++VIRI)): kāraṇamākiya viṉaiyiṉaḷavē vāḻvataṟkum aḷavākaliṉ, aḵtaṟiyappaṭātāyiṟṟu. palavāya niṉaivukaḷāvaṉa; poṟikaḷāṉukarappaṭum iṉpaṅkaḷ tamakkuriyavāmāṟum, ataṟkup poruḷ tuṇaikkāraṇamāmāṟum, avaṟṟiṟku varum iṭaiyūṟukaḷum, avaṟṟai nīkkumāṟum, nīkki apporuḷ kaṭaikkūṭṭumāṟum, ataṉaip piṟar koḷḷāmaṟ kākkumāṟum, ataṉāṉ nāṭṭārai yākkumāṟum, naḷḷārai yaḻikkumāṟum, tām avviṉpaṅkaḷ nukarumāṟum mutalāyiṉa. aṟivilāratilpiṉmēl vaittu nilaiyāmai kūṟiyavāṟu.

((++GRAM)) & ((++ALTERN)): iṉi `karutupa' ~eṉpataṉai aḵṟiṇaip paṉmaip peyar ākki uraippārum uḷar.(7)


338

Kuṟaḷ
kuṭampai taṉittoḻiyap puṭpaṟan taṟṟē
yuṭampo ṭuyiriṭai naṭpu.

Parimēlaḻakar
((WFW))

((kuṭampai taṉittu oḻiyap puḷ paṟantaṟṟu))
muṉ ^taṉiyāta muṭṭai taṉittuk kiṭappa ataṉuḷ irunta puḷḷup paruvam vantuḻip paṟantu pōṉa taṉmaittu
((uṭampoṭu uyir iṭai naṭpu))
uṭampiṟkum uyirkkumuḷatāya naṭpu.

((++VIRI)): `taṉittu* oḻiya' ~eṉṟataṉāṉ, muṉ ^taṉiyāmai peṟṟām. aḵtāvatu, karuvun tāṉum oṉṟāyp piṟantu vēṟām^ tuṇaiyum ataṟku* ātāram āy niṟṟal;

((++SIMILE)): ataṉāl aḵtu uṭampiṟku* uvamaiyāyiṟṟu; ataṉuḷ vēṟṟumai ~iṉṟi niṉṟē piṉ pukāmaṟ pōkaliṉ, `puḷ' uyirkku* uvamai ~āyiṟṟu.

((++VIRI)): muṭṭaiyuṭ piṟappaṉa piṟavum uḷavēṉum, puḷḷaiyē kūṟiṉār, paṟantupōtaṟ ^toḻilāṉ uyirōṭu* oppumai ~eytuvatu atuvē ~ākaliṉ.

((++GRAM)) & ((++FIGURE)): {{ANTIPHRASE}} `naṭpu*' eṉpatu īṇṭuk kuṟippumoḻiyāy naṭpu* iṉṟip pōtal uṇartti niṉṟatu.

((++SANSKRIT)): cētaṉamāy aruvāy nittamāya uyirum, acētaṉamāy uruvāy anittamāya uṭampum tammuṇ māṟākaliṉ, viṉaivayattāṟkūṭiyatu* allatu naṭpila ~eṉpatu* aṟika.

((++ALTERN)): iṉik `kuṭampai' ~eṉpataṟkuk kūṭu* eṉṟu* uraippārum uḷar: atu puḷḷuṭaṉ ^tōṉṟāmaiyāṉum, ataṉkaṇ atu mīṇṭu pukutal uṭaimaiyāṉum, uṭampiṟku uvamai ~ākāmai ~aṟika.(8)


339

Kuṟaḷ
uṟaṅkuvatu pōluñ cākkā ṭuṟaṅki

viḻippatu pōlum piṟappu.

Parimēlaḻakar
((WFW))

cākkāṭu uṟaṅkuvatu pōlum
oruvaṉukkuc cākkāṭu varutal uṟakkam varutalōṭokkum
piṟappu uṟaṅki viḻippatupōlum
ataṉpiṉ piṟappu varutal uṟaṅki viḻittal varutalōṭokkum.

((++VIRI)):

(urai) uṟaṅkutalum viḻittalum uyirkaṭku iyalpāyk kaṭitiṉ māṟimāṟi varukiṉṟāṟpōlac `cākkāṭu'm `piṟappu'm iyalpāyk kaṭitaṉ māṟimāṟi varumeṉpatu karuttu. nilaiyāmaiyē nilaipeṟṟavā ṟaṟivittaṟkup piṟappum uṭaṉ kūṟappaṭṭatu.(9)


340

Kuṟaḷ
pukki lamaintiṉṟu kollō vuṭampiṉuṭ
ṭucc
i lirunta vuyirkku.

Parimēlaḻakar
((WFW))

uṭampiṉuḷ tuccil irunta uyirkku
vāta mutaliyavaṟṟiṉ illāya vuṭampukaḷuḷ otukkiruntē pōnta uyirkku
pukkil amaintiṉṟukol
eññāṉṟumiruppatōril itukāṟum amaintillaipōlum!

((++VIRI)):

(urai) annōykaḷ irukkavamainta ñāṉṟu iruntum, vekuṇṭa ñāṉṟu pōyum, oruṭampiṉum nilaipeṟātu varutalāl, `tuccilirunta' veṉṟār. piṉ puṟappaṭātu pukkēviṭumil amaintatāyiṉ, piṟariṟikaḷuḷ otukkirāteṉpatām; ākavē uyirōṭu kūṭiniṟpatōruṭampu millaiyeṉpatu peṟappaṭṭatu. ivaiyēḻu pāṭṭāṉum, muṟaiyē yākkaikaṭku varainta nāḷ kaḻikiṉṟavāṟum kaḻintāl uḷatāya nilaiyāmaiyum, avai orōvaḻip piṟantavaḷavilē iṟattalum, orukaṇamāyiṉum niṟkumeṉpatu teḷiyappaṭāmaiyum, uyirnīṅkiyavaḻik kiṭakkumāṟum, avaṟṟiṟku iṟappum piṟappum māṟimāṟi varumāṟum, avaitām uyirkkuriya vaṉmaiyumeṉṟu, avvāṟṟāl yākkai nilaiyāmai kūṟiyavāṟu kaṇaṭukoḷka.(10)


((atikāram 35: tuṟavu))

{{INTRO_CHAPTER 35}}

(urai) [aḵtāvatu, puṟamākiya celvattiṉkaṇṇum akamākiya yākkaiyiṉkaṇṇum uḷatām paṟṟiṉai, avaṟṟatu nilaiyāmai nōkki, viṭutal. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]


341

Kuṟaḷ
yāteṉiṉ yātaṉi ṉīṅkiyā ṉōta
lataṉi ṉataṉi ṉilaṉ.

Parimēlaḻakar
((WFW))

yāteṉiṉ yātaṉiṉ nīṅkiyāṉ
oruvaṉ yātoruporuḷiṉ nīṅkiṉāṉ
ataṉiṉ ataṉiṉ nōtal ilaṉ
avaṉ apporuḷāl apporuḷāl tuṉpameytutalilaṉ.

((++VIRI)):

(urai) aṭukkukaḷ paṉmai kuṟittuniṉṟaṉa. nīkkutal-tuṟattal. īṇṭut `tuṉpa'meṉṟatu immaikkaṇ avaṟṟait tēṭutalāṉum, kāttalāṉum, iḻattalāṉum varuvaṉavum, maṟumaikkaṭ pāvattāṉ varuvaṉavumāya iruvakait tuṉpaṅkaḷaiyumām. ellāp poruḷaiyum oruṅkē viṭutal talai. aḵtaṉṟi orōvoṉṟāka viṭiṉum avaṟṟāṉ varun tuṉpamilaṉāmeṉpatu karuttu.(1)


342

Kuṟaḷ
vēṇṭiṉuṇ ṭākat tuṟakka tuṟantapi
ṉīṇṭiyaṟ pāla pala.

Parimēlaḻakar
((WFW))

((tuṟantapiṉ īṇṭu iyaṟpāla pala))
ellāp poruḷkaḷaiyun tuṟanmāl oruvarkku immaikkaṇṇē uḷavām muṟaimaiyuṭaiya iṉpaṅkaṉ pala
((vēṇṭiṉ uṇṭākat tuṟakka))
avviṉpaṅkaḷai vēṇṭiṉ avaṟṟaik kālam peṟat tuṟakka.

((++VIRI)):

(urai) avviṉpaṅkaḷāvaṉa, apporuḷkaḷ kāraṇamāka maṉamoḻi meykaḷ alaiyātu niṟṟalāṉum, avai naṉṉeṟikkaṭ cēṟalāṉum varuvaṉa. iḷamaikaṭ ṭuṟantāṉ avaṟṟai neṭuṅkāla meytumākaliṉ,`uṇṭākat tuṟakka' veṉṟār.`iṉpaṅka' ḷeṉpatum`kāla'meṉpatum varuvikkappaṭṭaṉa. immaikkaṭ ṭuṉpaṅkaḷ ilavātalēyaṉṟi iṉpaṅkaḷuḷavātalu muṇṭeṉpatām.(2)


343

Kuṟaḷ
aṭalvēṇṭu maintaṉ pulattai viṭalvēṇṭum
vēṇṭiya vellā moruṅku.

Parimēlaḻakar
((WFW))

aintaṉ pulattai aṭalvēṇṭum
vīṭeytavārkkuc cevi mutaliya aimpoṟikaṭkuriyavāya ocai mutaliya aimpulaṉkaḷaiyuṅ keṭuttalvēṇṭum
vēṇṭiya ellām oruṅku viṭalvēṇṭum
keṭukkuṅkāl avaṟṟai nukartaṟ poruṭṭut tām paṭaitta poruṇ muḻutaiyum oruṅkē viṭutalvēṇṭum tām paṭaitta poruṇmuḻuvataiyum oruṅkē viṭutalvēṇṭum.

((++VIRI)):

(urai) `pula'meṉṟatu nukartalai. atu maṉattait tuṉpattāṉum pāvattāṉumaṉṟi vārāta poruḷkaṇmēlallatu vīṭṭu neṟiyākiya yōkañāṉaṅkaḷiṟ celuttāmaiyiṉ, ataṉai `yaṭal vēṇṭu'meṉṟum, aḵtu apporuḷkaṇmēṟ celliṉ annukarcci viṟakupeṟṟa taḻalpōl muṟukuvatallatu aṭappaṭāmaiyiṉ, `vēṇṭiyavellā moruṅku' viṭalvēṇṭumeṉṟuṅ kūṟiṉār.(3)


344

Kuṟaḷ
iyalpāku nōṉpiṟkoṉ ṟiṉmai yuṭaimai
mayalāku maṟṟum peyarttu.

Parimēlaḻakar
((WFW))

oṉṟu iṉmai nōṉpiṟku iyalpākum
paṟṟappaṭuvatoru poruḷum illāmai tavañceyvārkku iyalpām
uṭaimai peyarttu maṟṟum mayalākum
aḵtaṉṟi, oṉṟāyiṉumuṭaimai attavattaip pōkkutalāṉ, mīṇṭum mayaṅkutaṟkētuvām.

((++GRAM)): iḻivu ciṟappummai vikārattāṟ ^tokkatu. `nōṉpu*' eṉpatūum ākupeyar. peyarttalāṉ eṉpatu tirintu niṉṟatu.

((++SYNTAX)): nōṉpaip peyarttalāṉ eṉa vēṟṟumaip paṭuttik kūṭṭuka.

((++VIRI)): ellāp poruḷkaḷaiyum viṭṭu oru poruḷai viṭāta vaḻiyum, atu cārpāka viṭṭaṉavellām mīṇṭuvantu tavattiṟ kiṭaiyīṭāy maṉakkalakkañceyyum eṉpatu karuttu.

((++CODA)): ivai nāṉku pāṭṭāṉum eṉatu* eṉṉum puṟappaṟṟu viṭutal kūṟappaṭṭatu.(4)


345

Kuṟaḷ
maṟṟun toṭarppā ṭevaṉkol piṟappaṟukka
luṟṟārk kuṭampu mikai.

Parimēlaḻakar
((WFW))

piṟappu aṟukkal uṟṟārkku uṭampum mikai
piṟappaṟuttalai mēṟkoṇṭārkku ataṟkuk karuviyākiya uṭampum mikaiyām
maṟṟum toṭarppāṭu evaṉ
āṉapiṉ ataṟku mēlē iyaipillaṉavuñ cila toṭarppāṭuḷavātal eṉṉām!

((++VIRI)):

(urai) `uṭam'peṉṟa potumaiyāṉ, uruvuṭampum aruvuṭampuṅ koḷḷappaṭum. avaṟṟuḷ, aruvuṭampāvatu pattuvakaiyintiriyavuṇarvōṭum aivakai vāyukkaḷōṭum kāmaviṉaikaḷōṭuṅ kūṭiya maṉam; itu nuṇṇuṭampeṉavumpaṭum. itaṉkaṭ paṟṟu nilaiyāmaiyuṇarntatuṇaiyāṉ viṭāmaiyiṉ, viṭutaṟkupāyam muṉṉark kūṟupa. ivvuṭampukaḷāl tuṉpam iṭaiyūṟātu varutalaiyuṇarntu ivaṟṟāṉāya kaṭṭiṉai iṟaipoḻutum poṟāmu vīṭṭiṉ kaṇṇē viraitaliṉ, `uṭampu mikai' yeṉṟār. iṉpat tuṉpaṅkaḷāṉ uyirōṭu oṟṟumaiyeytutaliṉ, ivvuṭampukaḷum `yā`ṉeṉappaṭum. itaṉāṉ akappaṟṟu viṭutal kūṟappaṭṭatu.(5)


346

Kuṟaḷ
yāṉeṉa teṉṉuñ cerukkaṟuppāṉ vāṉōrk
kuyarnta vulakam pukum.

Parimēlaḻakar
((WFW))

((yāṉ eṉatu eṉṉum cerukku aṟuppāṉ))
tāṉ allāta ~uṭampai yāṉ eṉṟum taṉṉōṭu* iyaipillāta poruḷai eṉatu* eṉṟuṅ karuti avaṟṟiṉkaṭ paṟṟucceytaṟku* ētu ~ākiya mayakkattaik keṭuppāṉ
((vāṉōrkku uyarnta ulakam pukum))
vāṉōrkkum eytaṟku* ariya vīṭṭulakattai ~eytum.

((++VIRI)): mayakkam-aṟiyāmai. ataṉaik `keṭuttal' āvatu tēcikarpāṟpeṟṟa uṟutimoḻikaḷāṉum yōkappayiṟciyāṉum avai yāṉeṉatu* aṉmai teḷintu, avaṟṟiṉkaṭ paṟṟai viṭutal.

((++GRAM)): ciṟappummai vikārattāṟ ^tokkatu.

((++CODA)): itaṉāṉai ivviruvakaip paṟṟiṉaiyum viṭṭārkkē vīṭuḷateṉpatu kūṟappaṭṭatu.(6)


347

Kuṟaḷ
paṟṟi viṭāa viṭumpaikaḷ paṟṟiṉaip
paṟṟi viṭāa tavarkku.

Parimēlaḻakar
((WFW))

paṟṟiṉaip paṟṟi viṭāatavarkku
iruvakaippaṟiṟiṉaim iṟukappaṟṟi viṭātārai
iṭumpaikaḷ paṟṟi viṭāa
piṟavittuṉpaṅkaḷ iṟukappaṟṟi viṭā.

((++VIRI)): iṟukap paṟṟutal -- kātal kūrtal.

((++GRAM)): `viṭātavarkku*' eṉpatu vēṟṟumai mayakkam.

((++CODA)): itaṉāl ivai viṭātavarkku vīṭu* illai ~eṉpatu kūṟappaṭṭatu.(7)


348

Kuṟaḷ
talaippaṭṭār tīrat tuṟantār mayaṅki
valaippaṭṭār maṟṟai yavar.

Parimēlaḻakar
((WFW))

tīrat tuṟantār talaippaṭṭār
muṟṟattuṟantār vīṭṭiṉait talaippaṭṭār
maṟṟaiyavar mayaṅki valaippaṭṭār
aṅṅaṉan tuṟavātār mayaṅkip piṟappākiya valaiyuṭpaṭṭār.

((++VIRI)):

(urai) `muṟṟattuṟatta'lāvatu poruḷkaḷaiyum iruvakaiyuṭampiṉaiyum uvarttup paṟṟaṟa viṭutal. aṅṅan tuṟavāmaiyāvatu avaṟṟuḷ yātāṉumoṉṟiṉkaṭ ciṟitāyiṉum paṟṟucceytal. tuṇivupaṟṟit `talaippaṭṭā'reṉṟum, poynneṟi kaṇṭē piṟappuvalaiyu ḷakappaṭutaliṉ `mayaṅki' ~eṉṟuṅ kūṟiṉār.(8)


349

Kuṟaḷ
paṟṟaṟṟa kaṇṇē piṟappaṟukku maṟṟu
nilaiyāmai kāṇap paṭum.

Parimēlaḻakar
((WFW))

paṟṟu aṟṟakaṇṇē piṟappu aṟukkum
oruvaṉ iruvakaippaṟṟu maṟṟapoḻutē, appaṟṟaṟuti avaṉ piṟappai yaṟukkum
maṟṟu nilaiyāmai kāṇappaṭum
avai yaṟātapoḻutu avaṟṟāṟ piṟantiṟantu varukiṉṟa nilaiyāmai kāṇappaṭum.

((++VIRI)):

(urai) kāraṇamaṟṟapoḻutē kāriyamum aṟṟatā muṟaimaipaṟṟi, `paṟṟaṟṟakaṇṉē' ~eṉṟār; "aṟṟatu paṟṟeṉi-luṟṟatu vīṭu" eṉpatūum atupaṟṟi vantatu. ivaiyiraṇṭu pāṭṭāṉum avvirumaiyum oruṅku kūṟappaṭṭaṉa.(9)


350

Kuṟaḷ
paṟṟuka paṟṟaṟṟāṉ paṟṟiṉai yappaṟṟaip
paṟṟuka paṟṟu viṭaṟku.

Parimēlaḻakar
((WFW))

paṟṟu aṟṟāṉ paṟṟiṉaip paṟṟuka
ellāpporuḷaiyum paṟṟiniṉṟē paṟṟaṟṟa iṟaivaṉ ōtiya vīṭṭu neṟiyai ituvē naṉṉeṟiyeṉṟu maṉattuk koḷka
appaṟṟaip paṟṟuka paṟṟu viṭaṟku
koṇṭu, ataṉkaṇ upāyattai ammaṉattāṟ ceyka, viṭātu vanta paṟṟu viṭutaṟku.

((++VIRI)):

(urai) kaṭavuḷ vāḻttiṟ kēṟpa īṇṭum potuvakaiyāṟ `paṟṟaṟṟā' ṉeṉṟār. `paṟṟaṟṟāṉpaṟ'ṟeṉpuḻi āṟāvatuceyyuṭkiḻamaikkaṇ vantatu. āṇṭup `paṟ'ṟeṉṟatu paṟṟappaṭuvataṉai. `ataṉkaṇupāya' meṉṟatu tiyāṉacamātikaḷai.`viṭātuvanta paṟ'ṟeṉpatu anātiyāy varum uṭampiṟ paṟṟiṉai. appaṟṟu viṭutaṟku upāyam itaṉāṟ kūṟappaṭṭatu.(10)


((atikāram 36: meyyuṇartal))

{{INTRO_CHAPTER 36}}

(urai) [aḵtāvatu, piṟappu vīṭukaḷaiyum, avaṟṟiṉ kāraṇaṅkaḷaiyum viparīta vaiyaṅkaḷāṉaṉṟi uṇmaiyāṉuṇartal.

((++SANSK)): itaṉai vaṭanūlār tattuvañāṉameṉpa.

((++VIRI)): ituvum `paṟṟaṟṟāṉ paṟṟiṉaip' paṟṟiyavaḻi uḷatāvatākaliṉ, akkāraṇa voṟṟumai paṟṟit tuṟaviṉpiṉ vaikkappaṭṭatu.]


351

Kuṟaḷ
poruḷal lavaṟṟaip poruḷeṉ ṟuṇaru
maruḷāṉā māṇāp piṟappu.

Parimēlaḻakar
((WFW))

poruḷ allavaṟṟaip poruḷ eṉṟu uṇarum maruḷāḷaṉ ām
meypporuḷ allavaṟṟai meyporuḷ eṉṟuṇarum viparītavuṇarvāṉē uḷatām
māṇāp piṟappu
iṉpamillāta piṟappu.

((++VIRI)):

(urai) av`viparītavuṇar'vāvatu maṟupiṟappum, iruvaṉaippayaṉum, kaṭavuḷumillaiyeṉavum, maṟṟumittaṉmaiyavuñ collum mayakkanūl vaḻakkukaḷai meynnūl vaḻakkeṉat tuṇital. kuṟṟiyai makaṉeṉṟum, ippiyai veḷḷiyeṉṟum ivvāṟē oṉṟaṉaip piṟitoṉṟākat tuṇitalum atu. maruḷ, mayakkam, viparītavuṇarvu, aviccai eṉpaṉa oruporuṭ kiḷavi. narakar, vilaṅku, makkaḷ, tēvareṉṉum nālvakaip piṟappiṉumuḷḷatu tuṉpamē yākaliṉ, `māṇāp piṟap' peṉṟār. itaṉāṟ `piṟappu't tuṉpa meṉpatūum, ataṟku mutaṟkāraṇam aviccai yeṉpatūuṅ kūṟappaṭṭaṉa.(1)


352

Kuṟaḷ
iruṇīṅki yiṉpam payakku maruṇīṅki
mācaṟu kāṭci yavarkku.

Parimēlaḻakar
((WFW))

((maruḷ nīṅki mācu aṟu kāṭciyavarkku))
aviccaiyiṉ* ^nīṅki meyyuṇarvu* uṭaiyar āyiṉārkku
((iruḷ nīṅki iṉpam payakkum))
am meyyuṇarvu piṟappiṉai nīkki vīṭṭiṉaik koṭukkum.

((++LEX)): `iruḷ' narakam;

((++GRAM)): aḵtu ākupeyarāyk kāraṇattiṉ mēl* ^niṉṟatu. `nīṅki' ~eṉat toṭai nōkki melintu niṉṟatu; nīṅka ~eṉpataṉ ^tiripu* eṉiṉum amaiyum.

((++SYNTAX)): `maruḷ* ^nīṅki' ~eṉṉum viṉaiyeccam `kāṭciyavar' eṉṉuṅ kuṟippuviṉaippeyar koṇṭatu.

((++GLOSS)): `mācaṟu kāṭci' ~eṉṟatu kēvalavuṇarviṉai.

((++CODA)): itaṉāl vīṭu* āvatu niraticayaviṉpam eṉpatūum, ataṟku nimittakāraṇam kēvalap poruḷ eṉpatūuṅ kūṟappaṭṭaṉa.(2)


353

Kuṟaḷ
aiyatti ṉīṅkit teḷintārkku vaiyattiṉ
vāṉa naṇiya tuṭaittu.

Parimēlaḻakar
((WFW))

((aiyattiṉ nīṅkit teḷintārkku))
aiyattiṉiṉṟu nīṅki meyyuṇarntārkku
((vaiyattiṉ vāṉam naṇiyatu uṭaittu))
eytiniṉṟa nilavulakattiṉum eytakkaṭavatāya vīṭṭulakam naṇittātaluṭaittu.

((++VIRI)):

(urai) `aiya' māvatu palatalaiyāya vuṇarvu. aḵtāvatu maṟupiṟappum, iruviṉaip payaṉum, kaṭavuḷum uḷavō ilavōveṉa oṉṟiṟṟuṇivu piṟavātu niṟṟal; pēyttērō puṉalō kayiṟō aravōveṉat tuṇiyātu niṟpatum atu. oruvāṟṟāṟ piṟar mataṅ kaḷaintu tammata niṟuttal ellāc camayanūlkaṭkum iyalpākaliṉ, avai kūṟukiṉṟa poruḷkaḷuḷ yātu meyyeṉa nikaḻumaiyattiṉai yōka mutircciyuṭaiyār tammaṉupavattāṉīkki meyyuṇarvārākaliṉ, avarai `aiyattiṉīṅkit teḷintā' reṉṟum, avarkku avvaṉupavavuṇarvu aṭippaṭṭu varavarap paṇṭaiyulakiyaluṇarvu tūrntu varumākaliṉ ataṉaip payaṉmē liṭṭu `vaiyattiṉ vāṉa naṇiyatuṭait' teṉṟuṅ kūṟiṉār; kūṟavē, aiyavuṇarvum piṟappiṟkuk kāraṇamātal kūṟappaṭṭatu.(3)


354

Kuṟaḷ
aiyuṇar veytiyak kaṇṇum payamiṉṟē
meyyuṇar villā tavarkku.

Parimēlaḻakar
((WFW))

((aiyuṇarvu eytiyak kaṇṇum payam iṉṟē))
cellappaṭukiṉṟa pulaṉkaḷ vēṟupāṭṭāṉ aintu* ākiya ~uṇarvu avaṟṟai viṭṭut tamvayattatāya vaḻiyum, ataṉāṟ payaṉillaiyē ~ām
((meyyuṇarvu illātavarkku))
meyyiṉai ~uṇartal illātārkku.

((++VIRI)): `aintu* ākiya ~uṇarvu' maṉam. aḵtu* eytutal āvatu tirumpi ((VAR: maṭaṅki)) orutalaippaṭṭut tāraṇaikkaṇ* ^niṟṟal. aṅṅaṉa niṉṟavaḻiyum vīṭu payavāmaiyiṉ `payamiṉṟu*' eṉṟār.

((++GRAM)): ciṟappummai eytutaṟkarumai viḷakkiniṉṟatu.

((++CODA)): ivai ~iraṇṭu pāṭṭāṉum meyyuṇarvu* uṭaiyārkkē vīṭuḷatu* eṉa meyyuṇarviṉ ciṟappuk kūṟappaṭṭatu.(4)


355

Kuṟaḷ
epporu ḷettaṉmait tāyiṉu mapporuṇ
meypporuḷ kāṇpa taṟivu.

Parimēlaḻakar
((WFW))

((ep poruḷ et taṉmaittu āyiṉum))
yātu* oru poruḷ yātu* ōr iyalpiṟṟu* āyt tōṉṟilum
((ap poruḷ meypporuḷ kāṇpatu aṟivu))
at tōṉṟiyavāṟṟaik kaṇṭu* oḻiyātu ap poruḷiṉkaṇ* ^niṉṟu mey= ākiya poruḷaik kāṇpatē meyyuṇarvu* āvatu.

((++VIRI)): poruṭōṟum ulakattār kaṟpittuk koṇṭu vaḻaṅkukiṉṟa kaṟpaṉaikaḷaik kaḻittu, niṉṟa ~uṇmaiyaik kāṇpatu* eṉṟavāṟu* āyiṟṟu. aḵtāvatu, "kōc cēramāṉ yāṉaik kaṭ cēey māntarañ cēral irumpoṟai" eṉṟavaḻi aracaṉ eṉpatu* ōr cātiyum, cēramāṉ eṉpatu* oru kuṭiyum, vēḻa nōkkiṉai ~uṭaiyāṉ eṉpatōr vaṭivum, cēy ~eṉpatu* ōr iyaṟpeyarum, māntarañ cēral irumpoṟai ~eṉpatu* ōr ciṟappup peyarum, oru poruḷiṉkaṭ kaṟpaṉai ~ākaliṉ, avvāṟu* uṇarātu nila mutal uyir īṟu* ākiya tattuvaṅkaḷiṉ ^tokuti ~eṉa ~uṇarntu, avaṟṟai nila mutal ākat tattaṅ kāraṇaṅkaḷuḷ oṭukkikkoṇṭu ceṉṟāṟ kāraṇakāriyaṅkaḷ iraṇṭum iṉṟi muṭivu* āy niṟpataṉai ~uṇartalām. `epporuḷ' eṉṟa potumaiyāṉ iyaṅku tiṇaiyum nilait tiṇaiyum ākiya poruḷkaḷ ellām ivvāṟē ~uṇarappaṭum.

((++CODA)): itaṉāṉ meyyuṇarviṉatu* ilakkaṇaṅ kūṟappaṭṭatu.(5)


356

Kuṟaḷ
kaṟṟīṇṭu meypporuḷ kaṇṭār talaippaṭuvar
maṟṟīṇṭu vārā neṟi.

Parimēlaḻakar
((WFW))

īṇṭuk kaṟṟu meypporuḷ kaṇṭār
immakkaṭ piṟappiṉkaṇṇē upatēcamoḻikaḷai aṉupavamuṭaiya tēcikarpāṟ kēṭṭu ataṉāṉ meypporuḷai yuṇarntavar
maṟṟu īṇṭu vārā neṟi talaippaṭuvar
mīṇṭu ippiṟappiṉkaṇ vārāta neṟiyai yeytuvar.

((++VIRI)):

(urai) `kaṟ'ṟeṉṟataṉāl palarpakkaliṉum palakālum payiṟalum, `īṇ'ṭeṉṟataṉāl vīṭupēṟṟiṟkuriya makkaṭpiṟappiṉatu peṟutaṟkarumaiyum peṟṟām `īṇṭu vārāneṟi' vīṭṭuneṟi. vīṭṭiṟku nimittakāraṇamāya mutaṟporuḷai uṇartaṟku upāyam mūṉṟu; avai kēḷvi, vimaricam, pāvaṉaiyeṉpaṉa. avaṟṟuṭ kēḷvi itaṉāṟ kūṟappaṭṭatu.(6)


357

Kuṟaḷ
ōrttuḷḷa muḷḷa tuṇari ṉorutalaiyāy
pērttuḷḷa vēṇṭā piṟappu.

Parimēlaḻakar
((WFW))

uḷḷam oru talaiyā ōrttu uḷḷatu uṇariṉ
aṅṅaṉaṅkēṭṭa upatēcamoḻipporuḷai oruvaṉuḷḷam aḷavaikaḷāṉum poruntumāṟṟāṉun teḷiyavārāyntu, ataṉāṉ mutaṟporuḷai yuṇarumāyiṉ
pērttup piṟappu uḷḷavēṇṭā
avaṉukku māṟip piṟappuḷatāka niḷaikkavēṇṭā.

((++VIRI)):

(urai) orutalaiyā vōrtteṉa iyaiyum, aḷavaikaḷum poruntu māṟum mēlē yuraittām. itaṉāl vimaricaṅ kūṟappaṭṭatu.(7)


358

Kuṟaḷ
piṟappeṉṉum pētaimai nīṅkac ciṟappeṉṉuñ
cemporuḷ kāṇpa taṟivu.

Parimēlaḻakar
((WFW))

piṟappu eṉṉum pētaimai nīṅka
piṟappiṟku mutaṟkāraṇamāya aviccaikeṭa
ciṟappu eṉṉum cemporuḷ kāṇpatu aṟivu
vīṭṭiṟku nimittakāraṇamāya cevviyaporuḷaik kāṇpatē oruvarkku meyyuṇarvāvatu.

((++VIRI)):

(urai) `piṟappeṉṉum pētaimai' yeṉavum, `ciṟappeṉṉuñcemporu' ḷeṉavum, kāriyattaik kāraṇamāka upacarittār. aivakaik kuṟṟaṅkaḷuḷ aviccai ēṉaiya nāṉkiṟkuṅ kāraṇamātaluṭaimaiyiṉ, acciṟappuppaṟṟi ataṉaiyē piṟappiṟkuk kāraṇamākkik kūṟiṉār. ellāpporuḷiṉuñ ciṟantatākalāl, vīṭu `ciṟap' peṉappaṭṭatu. tōṟṟakkēṭukaḷiṉmaiyiṉ nittamāy, nōṉmaiyāṟ ṟaṉṉaiyoṉṟuṅ kalattaliṉmaiyiṟ ṟūytāyt, tāṉellāvaṟṟaiyuṅ kalantu niṟkiṉṟa mutaṟporuḷ vikāramiṉṟi eññāṉṟum oru taṉmaittātalpaṟṟi, ataṉaic `cemporu'ḷeṉṟār. mēl `meyporu' ḷeṉavum, `uḷḷa' teṉavuṅ kūṟiyatūum itupaṟṟi yeṉavuṇarka. ataṉaik kāṇkaiyāvatu uyir taṉṉaviccaikeṭṭu ataṉōṭu oṟṟumaiyuṟa iṭaiviṭātu pāvittal; itaṉaic camātiyeṉavuñ cukkilattiyāṉa meṉavuṅ kūṟupa. uyir uṭampiṉīṅkuṅkālattu ataṉāl yāteṉṟu pāvikkappaṭṭatu, aḵtu atuvāyt tōṉṟumeṉpatu ellāvākamaṅkaṭkun tuṇipākaliṉ, vīṭeytuvārkku akkālattup piṟappiṟkētuvāya pāvaṉai keṭutaṟporuṭṭuk kēvalapporuḷaiyē pāvittal vēṇṭutalāṉ, ataṉai muṉṉē payiṟalāya itaṉiṉ mikka vupāyamillaiyeṉpa taṟika. itaṉāṟ pāvaṉai kūṟappaṭṭatu.(8)


359

Kuṟaḷ
cārpuṇarntu cārpu keṭavoḻukiṉ maṟṟaḻittuc
cārtarā cārtaru nōy.

Parimēlaḻakar
((WFW))

((cārpu uṇarntu cārpu keṭa oḻukiṉ))
oruvaṉ ellāpporuṭkuñ cārpāya accemporuḷai ~uṇarntu iruvakaip paṟṟum aṟa oḻuka vallaṉ āyiṉ
((cārtarum nōy aḻittu maṟṟuc cārtarā))
avaṉai muṉ cārakkaṭavaṉavāy niṉṟa tuṉpaṅkaḷ av= uṇarvu* oḻukkaṅkaḷai ~aḻittup piṉ cāramāṭṭā.

((++GRAM)): ākupeyarāl cārumiṭattaiyum cārvaṉavaṟṟaiyuñ `cārpu*' eṉṟār.

((++ENCYCL)): īṇṭu `oḻukkam' eṉṟatu yōkaneṟi yoḻukutalai. aḵtu iyamam, niyamam, iruppu, uyirnilai, maṉavoḻukkam, tāraṇai, tiyāṉam, camāti ~eṉa eṇvakaippaṭum. avaṟṟiṉ parappellām īṇṭu* uraippiṟ perukum; yōkanūlkaḷuṭkāṇka.

((++VIRI)): `maṟṟuc cārtarā' ~eṉa viyaiyum. cārakkaṭavaṉavāy niṉṟa tuṉpaṅkaḷāvaṉa piṟappu anātiyāy varutaliṉ uyirāṉ aḷaviṉṟi yīṭṭappaṭṭa viṉaikaḷiṉ payaṉkaḷum iṟanta uṭampukaḷāṉ aṉupavittaṉavum piṟantavuṭampāṉ mukantu niṉṟaṉavum oḻiyap piṉṉum aṉupavikkak kaṭavaṉavāyk kiṭantaṉa. avai viḷakkiṉ muṉ= iruḷ pōl ñāṉayōkaṅkaḷiṉ muṉṉark keṭutalāṉ, `aḻittuc cārtarā' ~eṉṟār. itaṉai ārukatar uvarppeṉpa. piṟappiṟkuk kāraṇamayacalāṉ, nalviṉaippayaṉum, `nōy' eṉappaṭṭatu. mēṉmūṉ ṟupāyattāṉum paramporuḷai yuṇarap piṟappaṟum eṉṟār. aḵtaṟumvaḻik kiṭanta tuṉpaṅkaḷellām eṉ ceyyum eṉṉuṅ kaṭāvai yācaṅkittu avai ñāṉa yōkaṅkaḷiṉ mutircci ~uṭaiya ~uyiraic cāramāṭṭāmaiyāṉum vēṟu cārpu* iṉmaiyāṉuṅ keṭṭuviṭum eṉpatu itaṉāṟ kūṟappaṭṭatu.(9)


360

Kuṟaḷ
kāmam vekuḷi mayakka mivaimūṉṟa
ṉāmaṅ keṭakkeṭu nōy.

Parimēlaḻakar
((WFW))

((kāmam vekuḷi mayakkam ivai mūṉṟaṉ nāmam keṭa))
ñāṉa yōkaṅkaḷiṉ mutircci ~uṭaiyārkku viḻaivu, veṟuppu, aviccai ~eṉṉum ik kuṟṟaṅkaṇ mūṉṟaṉ uṭaiya peyaruṅ kūṭak keṭutalāṉ
((nōy keṭum))
avaṟṟiṉ kāriyam āya viṉaippayaṉkaḷ uḷavākā.
anāti ~āya aviccaiyum, atu paṟṟi yāṉ eṉa matikkum akaṅkāramum, atu paṟṟi eṉakku* itu vēṇṭum eṉṉum avāvum, atu paṟṟi ap poruṭkaṭ cellum ācaiyum, atu paṟṟi ataṉ maṟutalaikkaṭ celluṅ kōpamum eṉa vaṭanūlār kuṟṟam aintu* eṉṟār. ivar avaṟṟuḷ akaṅkāram aviccaikkaṇṇum avāvutal ācaikkaṇṇum aṭaṅkutalāṉ, `mūṉṟu*' eṉṟār. iṭaiyaṟāta ñāṉayōkaṅkaḷiṉ muṉṉar ik kuṟṟaṅkaḷ% mūṉṟuṅ kāṭṭut tī muṉṉarp pañcuttuy pōlum ākaliṉ, am mikuti tōṉṟa `ivai mūṉṟaṉ* ^nāmaṅ keṭa' ~eṉṟār.

((++GRAM)): iḻivuciṟappummai vikārattāṟṟokkatu. `keṭa' ~eṉpatu eccat tirivu. `nōy' eṉpatu cāti ~orumai.

((++VIRI)): kāraṇamāya akkuṟṟaṅkaḷaik keṭuttār kāriyamākiya iruviṉaikaḷaic ceyyāmaiyiṉ, avarkku valakkaṭava tuṉpaṅkaḷum illai ~eṉpatu itaṉāṟ kūṟappaṭṭatu.

((++CODA)): muṉkiṭanta tuṉpaṅkaḷum mēl valakkaṭava tuṉpaṅkaḷum ilavātal meyyuṇarviṉ payaṉ ākaliṉ, ivaiyiraṇṭu pāṭṭum ivvatikārattavāyiṉa. ivvāṟṟāṉē meyyuṇarntārkku niṟpaṉa eṭuttavuṭampum atukoṇṭa viṉaippayaṉkaḷumē ~eṉpatu peṟṟām.(10)


((atikāram 37: avāvaṟuttal))

{{INTRO_CHAPTER 37}}

((++VIRI)):

(urai) [aḵtāvatu, muṉṉum piṉṉum viṉaittoṭarpaṟuttārkku naṭuvu niṉṟa uṭampum atukoṇṭa viṉaippayaṉkaḷum niṉṟamaiyiṉ, vētaṉaipaṟṟi orōvaḻit tuṟakkappaṭṭa pulaṉkaṇmēṟ paḻaiya payiṟcivayattāṉ niṉaivu cellumaṉṟē, anniṉaivum aviccaiyeṉap piṟavikku vittāmākaliṉ, ataṉai iṭaiviṭātu meypporuḷuṇalvāṉaṟuttal. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]


361

Kuṟaḷ
avāveṉpa vellā vuyirkkumeñ ñāṉṟun
tavāap piṟappīṉum vittu.

Parimēlaḻakar
((WFW))

ellā uyirkkum eññāṉṟum tavāap piṟappu īṉum vittu
ellā vuyirkaṭkum ekkālattum keṭātu varukiṉṟa piṟappiṉai viḷaivikkum vittu
avā eṉpa
avāveṉṟu colluvar nūlōr.

((++VIRI)):

(urai) uṭampu nīṅkippōṅkālattu aṭuttaviṉaiyum, atukāṭṭuṅkatinimittaṅkaḷum, akkatikka ṇavāvum uyiriṉkaṇ muṟaiyē vantutippa, aṟivai mōkam maṟaippa, avvuyirai avvavā akkatikkaṭkoṇṭu cellumākalāṉ, ataṉaip `piṟappīṉum vit'teṉṟum, kativayattāṉuḷa tāya avvuyirvēṟupāṭṭiṉum avai taṉmaitiriyum uṟcarppiṇi avacarppiṇi yeṉṉuṅ kālavēṟu pāṭṭiṉum atu vittātal vēṟupaṭāmaiyiṉ `ellāyuyirkku meññāṉṟu' meṉṟum, iḵtu ellāccamayaṅkaṭkumottalāṉ `eṉpa'veṉṟuṅ kūṟiṉār. itaṉaṟ piṟappiṟku avā vittātal kūṟappaṭṭatu.(1)


362

Kuṟaḷ
vēṇṭuṅkāl vēṇṭum piṟavāmai maṟṟatu
vēṇṭāmai vēṇṭa varum.

Parimēlaḻakar
((WFW))

((vēṇṭuṅkāl piṟavāmai vēṇṭum))
piṟapputtuṉpamātalaṟintavaṉ oṉṟai vēṇṭiṟ piṟavāmaiyai vēṇṭum
((maṟṟu atu vēṇṭāmai vēṇṭa varum))
appiṟavāmai tāṉ oru poruḷaiyum avāvāmaiyai vēṇṭa avaṉukkut tāṉēyuṇṭām.

((++VIRI)):

(urai) anātiyākat tāṉ piṟappup piṇi mūppiṟappukkaḷāṟṟuṉpa muṟṟu varukiṉṟamaiyai yuṇarntavaṉukku ācai iṉpattiṉ kaṇṇē yākaliṟ piṟavāmaiyai `vēṇṭu'meṉṟum, īṇṭaic ciṟṟiṉpaṅkaruti oruporuḷai yavāviṉ atu `piṟappīṉum vit'tāyp piṉṉum muṭivillāta tuṉpamē viḷaittaliṉ atu `vēṇṭāmai vēṇṭa varum' eṉṟuṅ kūṟiṉār.

((++GRAM)): piṟavāmaiyiṉ ciṟappuk kūṟip piṉ atu varumvaḻi kūṟat toṭaṅkukiṉṟamaiyiṉ, `maṟṟu' viṉaimāṟṟiṉkaṇ vantatu.(2)


363

Kuṟaḷ
vēṇṭāmai yaṉṉa viḻuccelva mīṇṭillai
yāṇṭu maḵtoppa til.

Parimēlaḻakar
((WFW))

vēṇṭāmai aṉṉa viḻuccelvam īṇṭu illai
oruporuḷaiyum avāvāmaiyai yokkum viḻumiya celvam kāṇappaṭukiṉṟa ivvulakiṉkaṇillai
āṇṭum aḵtu oppatu il
iṉi avvaḷavēyaṉṟu, kēṭkappaṭukiṉṟa tuṟakkattiṉkaṇṇum ataṉai yoppatillai.

((++VIRI)):

(urai) makkaḷcelvamum tēvarcelvamum mēṉmēṉōkkak kīḻātaluṭaimaiyiṉ, taṉakku mēlillāta vēṇṭāmaiyai, `viḻuccelva' meṉṟum, ataṟku iraṇṭulakiṉu moppatiṉmaiyiṉ `aḵtoppatil'lai ~eṉṟuṅ kūṟiṉār. ākamavaḷavaipōlātu kāṭciyaḷavaiyāṉ ellārāṉun teḷiyappaṭutaliṉ, makkaḷ celvam vakuttu muṟkūṟappaṭṭatu. piṟavāmaikku vaḻiyāmeṉavum, viḻuccelvamā meṉavum, vēṇṭāmaiyiṉ ciṟappu ivviraṇṭu pāṭṭāṉuṅ kūṟappaṭṭatu.(3)


364

Kuṟaḷ
tūuymai yeṉpa tavāviṉmai maṟṟatuṉā
vāaymai vēṇṭā varum.

Parimēlaḻakar
((WFW))

((tūuymai eṉpatu avāviṉmai))
oruvarkku vīṭu* eṉṟu collappaṭuvatu avāvillāmai
((atu vāymai vēṇṭa varum))
av= avāvillāmai tāṉ meymmaiyai vēṇṭat tāṉē ~uṇṭām.

((++VIRI)): vīṭu* āvatu uyir aviccai mutaliya mācu nīṅkutalākaliṉ, ataṉait `tūymai' ~eṉṟum, kāraṇattaik kāriyamāka upacarittut `tūymai ~eṉpatu* avāviṉmai' ~eṉṟum,

((++GRAM)): meymmaiyuṭaiya parattai ākupeyarāṉ meymmai ~eṉṟuṅ kūṟiṉār.

((++GRAM)): `maṟṟu' mēlaiyatupōla viṉaimāṟṟiṉkaṇ vantatu.

((++VIRI)): vēṇṭutal, iṭaiviṭātu pāvittal avāvaṟuttal, vīṭṭiṟkup paramparaiyāṉ aṉṟi nērē ~ētu ~eṉpatūum atu varumvaḻiyum itaṉāṟ kūṟappaṭṭaṉa.(4)


365

Kuṟaḷ
aṟṟava reṉpā ravāvaṟṟār maṟṟaiyā
raṟṟāka vaṟṟa tilar.

Parimēlaḻakar
((WFW))

aṟṟavar eṉpār avā aṟṟār
piṟaviyaṟṟavareṉṟu collappaṭuvār ataṟku nērē yētuvākiya avāvaṟṟavarkaḷ
maṟṟaiyār aṟṟāta aṟṟatu ilar
piṟavētukkaḷaṟṟu aḵtoṉṟumaṟātavarkaḷ, avaṟṟāṟ cila tuṉpaṅkaḷaṟṟatallatu avarpōṟ piṟaviyaṟṟilar.

((++CODA)): itaṉāl avāvaṟuttarātu ciṟappu vitimukattāṉum etirmaṟaimukattāṉuṅ kūṟappaṭṭatu.(5)


366

Kuṟaḷ
añcuva tōru maṟaṉē yoruvaṉai
vañcippa tōru mavā.

Parimēlaḻakar
((WFW))

oruvaṉai vañcippatu avā
meyyuṇartaliṟākiya kāraṇaṅkaḷellāmeyti avaṟṟāṉ vīṭeytaṟpālaṉāya oruvaṉai maṟavivaḻiyāṟ pukuntu piṉṉum piṟappiṉkaṇṇē vīḻttuk keṭukka vallatu avā
añcuvatē aṟaṉ
ākalāṉ, avvavāvai añcikkāppatē tuṟavaṟamāvatu.

((++VIRI)):

(urai) `oru'meṉpaṉa acainilai. anātiyāyp pōnta avā, orōvaḻi vāymaivēṇṭalaiyoḻintu parākkāṟ kāvāṉāyiṉ, aḵtiṭamāka avaṉaṟiyāmaṟ pukuntu paḻaiyaviyaṟkaiyāy niṉṟu piṟappiṉaiyuṇṭākkutalāṉ, ataṉai `vañcippa' teṉṟār. kāttalāvatu vāymai vēṇṭalai iṭaiviṭātu payiṉṟu atu ceyyāmaṟ parikarittal. itaṉāl avāviṉ kuṟṟamum ataṉaik kāppatē aṟameṉpatūuṅ kūṟappaṭṭaṉa.(6)


367

Kuṟaḷ
avāviṉai yāṟṟa vaṟuppiṟ ṟavāviṉai
tāṉvēṇṭu māṟṟāṉ varum.

Parimēlaḻakar
((WFW))

((avāviṉai āṟṟa aṟuppiṉ))
oruvaṉ avāviṉai ~añcit tuvarak keṭukka vallaṉāyiṉ
((tavā viṉai tāṉ vēṇṭum āṟṟāṉ varum))
avaṉukkuk keṭāmaikku* ētu ~ākiya viṉai tāṉ virumpu neṟiyāṉē ~uṇṭām.

((++VIRI)): keṭāmai piṟavit tuṉpaṅkaḷāṉ aḻiyāmai. ataṟku* ētu ~ākiya viṉai ~eṉṟatu mēṟcolliya tuṟavaṟaṅkaḷai.

((++GRAM)): `viṉai' cātiyorumai.

((++VIRI)): `tāṉ virumpuneṟi' mey varuntā neṟi. `avāviṉai' muṟṟa ~aṟuttāṉukku vēṟaṟañ ceyya vēṇṭā; ceytaṉa ~ellām aṟam ām eṉpatu karuttu.

((++CODA)): itaṉāl avāvaṟuttaṟ ciṟappuk kūṟappaṭṭatu.(7)


368

Kuṟaḷ
avāvillārk killākun tuṉpa maḵtuṇṭēṟ
ṟavāatu mēṉmēl varum.

Parimēlaḻakar
((WFW))

avā illārkkut tuṉpam illākum
avāvillātārkku varakkaṭavatoru tuṉpamumillai
aḵtu uṇṭēl tavāatu mēṉmēl varum
oruvaṟkup piṟa kāraṇaṅkaḷellāmiṉṟi aḵtoṉṟumuṇṭāyiṉ, ataṉāṉē ellāt tuṉpaṅkaḷum muṭiviṉṟi iṭaiviṭāmal varum.

((++VIRI)):

(urai) uṭampu mukantuniṉṟa tuṉpam muṉpē ceytukoṇṭatākaliṉ, īṇṭut `tuṉpa'meṉṟatu itupoḻutu avāvāṟ ceytu koḷvaṉavaṟṟai. `tavāatu mēṉmēl varu' meṉṟataṉāṉ mūvakait tuṉpaṅkaḷumeṉpatu peṟṟām. itaṉāṉ avāvē tuṉpattiṟkuk kāraṇameṉpatu kūṟappaṭṭatu.(8)


369

Kuṟaḷ
iṉpa miṭaiyaṟā tīṇṭu mavāveṉṉun
tuṉpattuṭ ṭuṉapaṅ keṭiṉ.

Parimēlaḻakar
((WFW))

avā eṉṉum tuṉpattuḷ tuṉpam keṭiṉ
avāveṉṟu collappaṭukiṉṟa mikka tuṉpam oruvaṟkuk keṭumāyiṉ
īṇṭum iṉpam iṭaiyaṟāta
avaṉ vīṭupeṟaiṟapaḻiyēyaṉṟi uṭampōṭu niṉṟavaḻiyum iṉpa miṭaiyaṟātu.

((++VIRI)):

(urai) `tuṉpattuṭṭuṉpam' ēṉaittuṉpaṅkaḷellām iṉpamāka varuntuṉpam. viḷaiviṉṇṇēyaṉṟit tōṟṟattiṉkaṇṇuntuṉpamākalaṭaṉ, ivvāṟu kūṟappaṭṭatu. kāraṇattaik kāriyamāka upacarittu `avāveṉṉun tuṉpattuṭṭuṉpa' meṉṟum, atu keṭṭārkku maṉantaṭumāṟātu niramvi niṟṟalāṉ, īṇṭumiṉpam iṭaiyaṟā' teṉṟuṅ kūṟiṉār. iṉi īṇṭu' meṉpataṟkup perukumeṉ ṟuraippārumuḷar. itaṉāl avāvaṟuttār vīṭṭiṉpam uṭampoṭu niṉṟē eytuvareṉpatu kūṟappaṭṭatu.(9)


370

Kuṟaḷ
ārā viyaṟkai yavānīppi ṉannilaiyē
pērā viyaṟkai tarum.

Parimēlaḻakar
((WFW))

ārā iyaṟkai avā nīppiṉ
orukālum nirampāta viyalpiṉaiyuṭaiya avāviṉai oruvaṉ nīkkumāyiṉ
annilaiyē pērā iyaṟkai tarum
annīppu avaṉukku appoḻutē eñañāṉṟum oru nilaimaiyaṉā miyalpaik koṭukkum.

((++VIRI)):

(urai) `nirampā'maiyāvatu tāmēyaṉṟit tampayaṉum nilaiyāmaiyiṉ vēṇṭātaṉavāya poruḷkaḷai vēṇṭi mēṉmēl vaḷartal. avvaḷarccikku aḷaviṉmaiyiṉ, nīttalē takkateṉpatu karuttu. kaḷippuk kavaṟcikaḷum piṟappuppiṇi mūppiṟappukkaḷum mutalāyiṉaviṉṟi uyir niraticayaviṉpattatāy niṟṟaliṉ, vīṭṭiṉaip `pērāviyaṟkai'yeṉṟum, aḵtu avā nīttavaḻip peṟutal orutalaiyākaliṉ aninilaiyē `taru' meṉṟuṅ kūṟiṉār. "naṉṟāy ñāṉaṅ kaṭantupōy nalalin tiriya mellāmīrt-toṉṟāyk kiṭantavarum perumpā ḻulappi lataṉai yuṇarntuṇarntu-ceṉṟāṅkiṉpat tuṉpaṅkaḷ ceṟṟukkaḷaittu pacaiyaṟṟā-laṉṟē yappō tēvīṭu matuvē vīṭu vīṭāmē " (Tiruvāymoḻi, 78-6) eṉpatumikkaruttēpaṟṟi vantatu.

((++SANSK)): in nilaimai ~uṭaiyavaṉai vaṭanūlār cīvaṉmuttaṉ eṉpa.

((++CODA)): itaṉāl vīṭu* āvatu itu ~eṉpatūum aḵtu avāvaṟuttārkku appoḻutē ~uḷatām eṉpatūuṅ kūṟappaṭṭaṉa.(10) ((tuṟavaṟaviyal muṟṟiṟṟu.))

((1-4: ūḻiyal))

(urai) ivvāṟṟāṉ immai maṟumai vīṭeṉṉu mūṉṟaṉaiyum payattaṟ ciṟappuṭaiyatāya aṟaṅkūṟiṉār; iṉipporuḷumiṉpamuṅ kūṟuvār, avaṟṟiṉ mutaṟkāraṇamākiya ūḻiṉvali kūṟukiṉṟār.


((atikāram 38: ūḻ))

{{INTRO_CHAPTER 38}}

((++VIRI)):

(urai) [aḵtāvatu, iruviṉaippayaṉ ceytavaṉaiyē ceṉṟaaiṭataṟkētuvākiya niyati. ūḻ, pāl, muṟai, uṇmai, teyvam, niyati vitiyeṉpaṉa oruporuṭkiḷavi. itu poruḷiṉpaṅka ṉiraṇṭaṟkum potuvāy oṉṟaṉuḷ vaikkappaṭāmaiyāṉum, mēṟkūṟiya aṟattō ṭiyaipuṭaimaiyāṉum, ataṉatiṟutikkaṇ vaikkappaṭṭatu.]


371

Kuṟaḷ
ākūḻāṟ ṟōṉṟu macaiviṉmai kaipporuḷ
pōkūḻāṟ ṟōṉṟu maṭi.

Parimēlaḻakar
((WFW))

kaipporuḷ āku ūḻāl acaiviṉmai tōṉṟum
oruvaṟkuk kaipporuḷātaṟkuk kāraṇamākiya ūḻāṉ muyaṟciyuṇṭām
pōku ūḻāl maṭi tōṉṟum
aḵtaḻitaṟkuk kāraṇamākaṭaya ūḻāṉ maṭiyuṇṭām.

((++GRAM)): `ākūḻ', `pōkūḻ' eṉṉum viṉaittokaikaḷ etirkālattāṉ virikkappaṭṭuk kāraṇap poruḷavāy niṉṟaṉa.

((++VIRI)): acaivu -- maṭi. poruḷiṉ ākkavaḻivukaṭkut tuṇaikkāraṇamākiya muyaṟci maṭikaḷaiyun tāṉē tōṟṟuvikkum eṉpatu karuttu.(1)


372

Kuṟaḷ
pētaip paṭukku miḻavū ḻaṟivakaṟṟu
mākalū ḻuṟṟak kaṭai.

Parimēlaḻakar
((WFW))

iḻavu ūḻ (uṟṟakkaṭai) aṟivu pētaip paṭukkum
oruvaṉukku ellāvaṟivu muḷavāyiṉum kaipporuḷiḻattaṟkētuvākiya ūḻ vantuṟṟaviṭattu aḵtu ataṉaip pētaiyākkum
ākal ūḻ uṟṟakkaṭai akaṟṟum
iṉi avaṉaṟivu curuṅkiyiruppiṉum kaipporuḷātaṟ kētuvākiya ūḻ vantuṟṟaviṭattu aḵtataṉai virikkum.

((++VIRI)): `kaipporuḷ' eṉpatu atikārattāṉ vantatu.

((++GRAM)): `iḻavūḻ' `ākalūḻ' eṉpaṉa ~iraṇṭum vēṟṟumaittokai.

((++VIRI)): `uṟṟakkaṭai' ~eṉpatu muṉṉuṅkūṭṭappaṭṭatu. iyaṟkaiyāṉā vaṟivaiyum vēṟupaṭakkumeṉpatām.(2)


373

Kuṟaḷ
nuṇṇiya nūlpala kaṟpiṉu maṟṟuntaṉ
ṇūṇmai yaṟivē mikum.

Parimēlaḻakar
((WFW))

nuṇṇiya nūl pala kaṟpiṉum
pētaippaṭukku mūḻuṭaiyāṉoruvaṉ nuṇṇiya poruḷkaḷai yuṇarttum nūl palavaṟṟaiyuṅ kaṟṟāṉāyiṉum
maṟṟum taṉ uṇmaiyaṟivē mikum
avaṉukkup piṉṉun taṉṉūḻāṉākiya pētaimaiyuṇarvē mēṟpaṭum.

((++FIGURE)): poruḷiṉ' uṇmai' nūliṉmēl ēṟṟappaṭṭatu.

((++VIRI)): `mēṟpaṭu'tal kalviyaṟivaip piṉṉiraṅkutaṟkākkic ceyalukkut tāṉmuṟpaṭutal. "kātaṉ mikkuḻik kaṟṟavuṅ kaikoṭā-vātal kaṇṇakat tañcaṉam pōlumāl" eṉpatumatu. ceyaṟkaiyāṉāyavaṟivaiyuṅ kīḻppaṭuttumeṉpatām.(3)


374

Kuṟaḷ
iruvē ṟulakat tiyaṟkai tiruvēṟu
teḷḷiya rātalum vēṟu.

Parimēlaḻakar
((WFW))

((ulakattu iyaṟkai iruvēṟu))
ulakattu ūḻiṉāṉāyaviyaṟkai iraṇṭu kūṟu.
((tiruvēṟu teḷḷiyarātalum vēṟu))
ātalāṟcelvamuṭaiyarātalum vēṟu aṟivuṭairātalum vēṟu.

((++VIRI)):

(urai) celvattiṉaip paṭaittaluṅ kāttalum payaṉkōṭalum aṟivuṭaiyārkkalla tiyalāvaṉṟē, avvāṟaṉṟi aṟivuṭaiyārvaṟiyarākavum ēṉaiyār celvarākavuṅ kāṇṭalāṉ, aṟivuṭaiyarātaṟ kākumūḻ celvamuṭaiyarātaṟ kākātu, celvamuṭaiyarātaṟ kākumūḻ aṟivuṭaiyarātaṟkākāteṉṟatāyiṟṟu. ākavē, celvañ ceyyuṅkāl aṟivākiya tuṇaikkāraṇamum vēṇṭāveṉpatu peṟṟām.(4)


375

Kuṟaḷ
nallavai yellāan tīyavān tīyavu
nallavāñ celvañ ceyaṟku.

Parimēlaḻakar
((WFW))

((celvam ceyaṟku))
celvattaiyākkutaṟku,
((nallavai ellām tīyavām))
nallavai yellān tīyavāy aḻikkum
((tīyavum nallavām))
atuvēyaṉṟit tīyavaitāmum nallavāy ākkum, ūḻvayattāṉ.

((++VIRI)):

(urai) `nallavai', `tīyavai' yeṉpaṉa kālamum, iṭaṉum, karuviyum, toḻilum mutalāyavaṟṟai `ū'ḻāṉeṉpatu atikārattāṟ peṟṟām. aḻikkumū ḻuṟṟavaḻik kāla mutaliya nallavāyiṉum aḻiyum, ākkumū ḻuṟṟavaḻi avai tīyavāyiṉum ākumeṉpatāyiṟṟu. ākavē, kālamutaliya tuṇaikkāraṇaṅkaḷaiyum vēṟupaṭukku meṉpatu peṟṟām.(5)


376

Kuṟaḷ
pariyiṉu mākāvām pālalla vuyttuc
coriyiṉum pōkā tama.

Parimēlaḻakar
((WFW))

((pāl alla pariyiṉum ākāvām))
tamakkūḻallāta poruṭkaḷ varuntik kāppiṉum,tammiṭattu nillāvām
((tama uyttuc coriyiṉum pōkā))
ūḻāṟ ṟamavāya poruḷkaḷ puṟattē koṇṭupōyc corintālum, tammai viṭṭuppōkā.

((++VIRI)):

(urai) poruḷkaḷiṉilaiyum pōkkum ūḻiṉāṉāvatallatu kāppikaḻccikaḷā ṉākāveṉpatām. ivai yāṟu pāṭṭāṉum poruṭkuk kāraṇamāya ūḻiṉvali kūṟappaṭṭatu.(6)


377

Kuṟaḷ
vakuttāṉ vakutta vakaiyallāṟ kōṭi
tokuttārkkun tuytta laritu.

Parimēlaḻakar
((WFW))

((kōṭi tokuttārkkum))
aimpoṟikaḷāṉ nukarappaṭum poruḷkaḷ kōṭiyai muyaṉṟu tokuttārkkum
((vakuttāṉ vakutta vakaiyallāl tuyttal aritu))
teyvam vakutta vakaiyāṉallatu nukartaluṇṭākātu.

((++VIRI)): ōruyir ceyta viṉaiyiṉ payaṉ piṟitu* ōr uyiriṉkaṭ cellāmal av= uyirkkē vakuttaliṉ, `vakuttāṉ' eṉṟār.

((++GRAM)): "icaittalumuriya vēṟiṭattāṉa" {{tol. col.}} eṉpataṉāṉ uyartiṇai ~āyiṟṟu.

((++GRAM)): paṭaiyātārkkēyaṉṟip paṭaittārkku ceṉṟamaiyāl {{VAR: tokātārkkē ~aṉṟit tokuttārkkum eṉṟamaiyāṉ}}, ummai eccavummai.

((++VIRI)): vēṟu muyaṟcikaḷāṟ poruḷkaḷaip paṭaittalallatu nukartalākātu, ataṟku ūḻ vēṇṭum eṉpatāyiṟṟu.(7)


378

Kuṟaḷ
tuṟappārmaṟ ṟuppura villā ruṟaṟpāla
vūṭṭā kaḻiyu meṉiṉ.

Parimēlaḻakar
((WFW))

tuppuravu illār tuṟappār
vaṟumaiyāṉukarcciyillātār tuṟakkaṅ karuttuṭaiyarāvar
uṟaṟpāla ūṭṭākaḻiyumeṉiṉ
ūḻkaḷ uṟutaṟpālavāya tuṉpaṅkaḷai uṟuviyātoḻiyumāyiṉ.

((++VIRI)):

(urai) `tuṟappā'reṉpatu ārīṟṟetirkāla muṟṟuccol. tammāl viṭappeṟuvaṉa tāmē viṭappeṟṟuvaittuṅ, karuttu vēṟupāṭṭāṟ ṟuṉpamuṟukiṉṟatu. ūḻiṉ valiyāṉeṉpatu eñci niṟṟaliṉ,`maṉ' oḻiyicaikkaṇ vantatu.(8)


379

Kuṟaḷ
naṉṟāṅkā ṉallavāk kāṇpava raṉṟāṅkā
lallaṟ paṭuva tevaṉ.

Parimēlaḻakar
((WFW))

naṉṟu āṅkāl nallavāk kāṇpavar
nalviṉai viḷaiṅkāl ataṉa, viḷaivāya iṉpaṅkaḷait tuṭainkun tiṟaṉ nāṭayatu ivai nallaveṉṟu iyaintaṉupavippār
aṉṟu āṅkāl allaṟpaṭuvatu evaṉ
ēṉait tīviṉai viḷaiyuṅkāl ataṉ viḷaivāya tuṉpaṅkaḷaiyum avvāṟaṉupaviyātu tuṭaikkun tiṟaṉ nāṭi allaluḻappatu eṉ karuti?

((++VIRI)):

(urai) tāmē muṉceytukoṇṭamaiyāṉum, ūṭṭātu kaḻiyāmaiḷayāṉum, iraṇṭu miyaintaṉupavikkaṟpāla; avaṟṟuḷ oṉṟaṟku iyaintaṉupavittu ēṉaiyataṟku atu ceyyātu varuntutal aṟivaṉṟeṉpatām. ivai mūṉṟu pāṭṭāṉum iṉpattuṉpaṅkaṭkuk kāraṇamāya ūḻiṉvali kūṟappaṭṭatu.(9)


380

Kuṟaḷ
ūḻiṟ peruvali yāvuḷa maṟṟoṉṟu
cūḻiṉun tāṉmun tuṟum.

Parimēlaḻakar
((WFW))

((maṟṟoṉṟu cūḻiṉum tāṉ muntuṟum))
taṉṉai vilakkutaṟ poruṭṭu taṉakku maṟutalai ~āvatu* ōr upāyattaic cūḻiṉum, tāṉ av= upāyamēyāṉum piṟitoṉṟāṉum vaḻiyāka vantu ac cūḻcciyiṉ muṟpaṭṭu niṟkum
((ūḻiṉ peruvali yā uḷa))
ataṉāl ūḻpōla mikka valiyuṭaiyaṉa yāvai ~uḷa?

((++GRAM)): `peruvali' ākupeyar.

((++LEX)): cūḻtal palaruṭaṉ paḻutaṟa ~eṇṇutal.

((++GRAM)): ceytaṟkē ~aṉṟic cūḻtaṟkum avati koṭātu* eṉṟamaiyiṉ, ummai eccavummai.

((++VIRI)): ellām vaḻiyāka varutaluṭaimaiyiṉ, ūḻē valiyateṉpatām.

((++CODA)): itaṉāṉ avviruvakai yūḻiṉ valiyum potuvākak kūṟappaṭṭatu.(10) ((ūḻiyal muṟṟiṟṟu.)) ((aṟattuppāl muṟṟiṟṟu.))