Original Master file kept in ....\UTF2PDY\KURAL\PAR_ARAM.htm
Latest modification (in this file): 2013/08/01
{{INTRO_CHAPTER 03}}
Parimēlaḻakar
(urai) [aḵtāvatu, kavi tāṉ vaḻipaṭu kaṭavuḷaiyātal eṭuttukkoṇṭa poruṭku ēṟpuṭaik kaṭavuḷaiyātal vāḻttutal. avaṟṟuḷ ivvāḻttu ēṟpuṭaik kaṭavuḷai yeṉavaṟika; eṉṉai? cattuva mutaliya kuṇaṅkaḷāṉ mūṉṟākiya uṟutip poruṭṭu avaṟṟāṉ mūvarākiya mutaṟkaṭavuḷōṭu iyaipuṇṭākalāṉ. ammūṉṟu poruḷaiyuṅ kūṟaluṟṟārkku ammūvaraiyum vāḻttutal muṟaimaiyākaliṉ, ivvāḻttu ammūvarkkum potuppaṭak kūṟiṉār eṉa ~uṇarka]
Kuṟaḷ
akara mutala veḻuttellā māti
pakavaṉ mutaṟṟē yulaku.
((itaṉ poruḷ))
Parimēlaḻakar
((WFW))
((++SIMILE)): itu talaimaipaṟṟi vanta eṭuttukkāṭṭuvamai.
((++VIRI)): akarattiṟkut talaimai vikārattāṉaṉṟi nātamāttiraiyākiya iyalpāṟ piṟattalāṉum, ātipakavaṟkut talaimai ceyaṟkaiyuṇarvāṉaṉṟi iyaṟkaiyuṇarvāṉ muṟṟumuṇartalāṉuṅ koḷka. tamiḻeḻuttiṟkēyaṉṟi vaṭaveḻuttiṟkum mutalātal nōkki, `eḻuttellā'meṉṟār.
((++SANSK)): ātipakavaṉ eṉṉum irupeyaroṭṭup paṇputtokai vaṭanūṉ muṭipu.
((++FIGURE)): ulaku* eṉṟatu īṇṭu* uyirkaḷ% mēṉiṉṟatu.
((++VIRI)): kāṇappaṭṭa ulakattāṟ kāṇappaṭāta kaṭavuṭku uṇmai kūṟavēṇṭutaliṉ, `ātipakavaṉ mutaṟṟē' yeṉa ulakiṉmēl vaittuk kūṟiṉār; kūṟiṉārēṉum, ulakiṟku mutal ātipakavaṉeṉpatu karuttākak koḷka. ēkāram tēṟṟattiṉkaṇ vantatu.
((++CODA)): ippāṭṭāṉ mutaṟkaṭavuḷatuṇmai kūṟappaṭṭatu.(1)
Kuṟaḷ
kaṟṟataṉā lāya payaṉeṉkol vālaṟiva
ṉaṟṟā ṭoḻāa reṉiṉ.
Parimēlaḻakar
((WFW))
((++GRAM)): evaṉ eṉṉum viṉāppeyar eṉ= eṉṟāy, īṇṭu* iṉmai kuṟittu niṉṟatu. kol= eṉpatu acainilai.
((++VIRI)): piṟavippiṇikku maruntākaliṉ, `naṟṟāḷ' eṉṟār. ākama ~aṟiviṟkup payaṉ avaṉ ^tāḷait toḻutu piṟavi ~aṟuttal eṉpatu itaṉāṟ kūṟappaṭṭatu.(2)
Kuṟaḷ
malarmicai yēkiṉāṉ māṇaṭi cērntār
nilamicai nīṭuvāḻ vār.
Parimēlaḻakar
((WFW))
((++VIRI)): aṉpāṉ* ^niṉaivāratu uḷḷakkamalattiṉkaṇ avar niṉainta vaṭivōṭu viraintu cēṟaliṉ,
((++GRAM)): `ēkiṉāṉ' eṉa iṟantakālattāṟ kūṟiṉār; eṉṉai?
((++AUTHORITY)):
"vārāk kālattu nikaḻuṅ kālattum --
ōrāṅku varūum viṉaiccoṟ kiḷavi --
iṟanta kālattuk kuṟippoṭu kiḷattal --
virainta poruḷa veṉmaṉār pulavar"
{{tolkāppiyam TC245c, viṉaiyiyal-44}}
eṉpatōttākaliṉ.
((++VIRI)): itaṉaip "pū mēl* ^naṭantāṉ" eṉpatu* ōr peyar paṟṟip piṟitu* ōr kaṭavuṭku* ēṟṟuvārum uḷar.
((++LEX)): cērtal -- iṭaiviṭātu niṉaittal. (3)
Kuṟaḷ
vēṇṭutalvēṇ ṭāmai yilāṉaṭi cērntārk
kiyāṇṭu miṭumpai yila.
Parimēlaḻakar
((WFW))
((++VIRI)):
(urai) piṟavit tuṉpaṅkaḷāvaṉa taṉṉaippaṟṟi varuvaṉavum, piṟavuyirkaḷaippaṟṟi varuvaṉavum, teyvattaippaṟṟi varuvaṉavum eṉa mūvakaiyāṉ varuntuṉpaṅkaḷ. aṭi cērntārkkum avviraṇṭum ((NOTE: vēṇṭutalum vēṇṭāmaiyum)) iṉmaiyiṉ, avai kāraṇamāka varum mūvakait tuṉpaṅkaḷum ilavāyiṉa. (4)
Kuṟaḷ
iruḷcē riruviṉaiyuñ cērā viṟaivaṉ
poruḷcēr pukaḻpurintār māṭṭu.
Parimēlaḻakar
((WFW))
((++VIRI)):
(urai) iṉṉa taṉmaitteṉa oruvarāluṅ kūṟappaṭāmaiyiṉ aviccaiyai `iru'ḷeṉṟum, nalviṉaiyum piṟattaṟ kētuvākalāṉ `iruviṉaiyuñcērā' veṉṟuṅ kūṟiṉār. iṟaimaikkuṇaṅkaḷilarāyiṉārai uṭaiyareṉak karuti aṟivilār kūṟukiṉṟa pukaḻkaḷ poruḷcērāvākaliṉ, avai muṟṟavumuṭaiya iṟaivaṉ pukaḻē `poruḷcēr puka'ḻeṉappaṭṭatu. purital-eppoḻutuñ collutal.(5)
Kuṟaḷ
poṟivāyi laintavittāṉ poytī roḻukka
neṟiniṉṟār nīṭuvāḻ vār.
Parimēlaḻakar
((WFW))
((++VIRI)):
(urai) pulaṉkaḷ aintu* ākalāṉ, avaṟṟiṉkaṭ celkiṉṟa avāvum aintu* āyiṟṟu.
((++GRAM)): `oḻukkaneṟi' aintavittāṉāṟ collappaṭṭamaiyiṉ, āṇṭai ~āṟaṉurupu ceyyuṭkiḻamaikkaṇ vantatu, "kapilaratu pāṭṭu" eṉpatu pōla.
((++CODA)): ivai nāṉku pāṭṭāṉum iṟaivaṉai niṉaittalum vāḻttalum avaṉeṟi niṟṟaluñ ceytār vīṭupeṟuvar eṉpatu kūṟappaṭṭatu. (6)
Kuṟaḷ
taṉakkuvamai yillātāṉ ṟāḷcērntārk kallāṉ
maṉakkavalai māṟṟa laritu.
Parimēlaḻakar
((WFW))
((++AUTHORITY)) & ((++FIGURE)):
"uṟaṟpāla tīṇṭāviṭutal aritu"
{{nālaṭiyār, 109}}
eṉṟāṟpōla īṇṭu arumai iṉmai mēl* ^niṉṟatu.
((++VIRI)): tāḷ cērātār piṟavikku* ētuvākiya kāma vekuḷi mayakkaṅkaḷai māṟṟamāṭṭāmaiyiṉ, piṟantu* {{VAR: piṟantu* irantu*}} avaṟṟāṉ varun tuṉpaṅkaḷuḷ aḻuntuvar eṉpatām. (7)
Kuṟaḷ
aṟavāḻi yantaṇaṉ ṟāḷcērntārk kallāṟ
piṟavāḻi nīnta laritu.
Parimēlaḻakar
((WFW))
((++VIRI)):
(urai) aṟam, poruḷ, iṉpam eṉa uṭaṉeṇṇappaṭṭa mūṉṟaṉuḷ aṟattai muṉṉarp pirittamaiyāṉ, ēṉaip poruḷum iṉpamum piṟa ~eṉappaṭṭatu. palvēṟu vakaippaṭṭa aṟaṅkaḷ ellāvaṟṟaiyun taṉakku vaṭivāka ~uṭaiyaṉ ākaliṉ, `aṟavāḻiyantaṇaṉ' eṉṟār. `aṟavāḻi' ~eṉpataṉait tarumacakkaram ākki ataṉaiyuṭaiya antaṇaṉ eṉṟu* uraippārum uḷar. ap puṇaiyaic cērātār karai kāṇātu avaṟṟuḷḷē ~aḻuntuvar ākaliṉ, `nīntalaritu*' eṉṟār. iḵtu* ēkatēca ~uruvakam.(8)
Kuṟaḷ
kōḷil poṟiyiṟ kuṇamilavē yeṇkuṇattāṉ
ṟāḷai vaṇaṅkāt talai.
Parimēlaḻakar
((WFW))
((++VIRI)):
(urai) eṇkuṇaṅkaḷāvaṉa taṉvayattaṉātal, tūyavuṭampiṉaṉātal, iyaṟkaiyuṇarviṉaṉātal, muṟṟumuṇartal, iyalpākavē pācaṅkaḷiṉīṅkutal, pōruḷuṭaimai, muṭivilāṟṟaluṭaimai, varampiliṉpamuṭaimai eṉavivai. ivvāṟu caivākamattuk kūṟappaṭṭatu. aṇimāvai mutalākavuṭaiyaṉa ~eṉavum uraippārum uḷar. kāṇāta kaṇ mutaliyaṉapōla vaṇaṅkāta talaikaḷ payaṉila ~eṉat talaimēl vaittu kūṟiṉār; kūṟiṉārēṉum, iṉampaṟṟi vāḻttāta nākkaḷum avvāṟē payaṉila ~eṉpatūuṅ koḷka.
((++CODA)): ivai mūṉṟu pāṭṭāṉum avaṉai niṉaittalum vāḻttalum vaṇaṅkaluñ ceyyāvaḻip paṭuṅkuṟṟaṅ kūṟappaṭṭatu.(9)
Kuṟaḷ
piṟavip peruṅkaṭa ṉīntuvar nīntā
riṟaiva ṉaṭicērā tār
Parimēlaḻakar
((WFW))
(urai) kāraṇakāriyat toṭarcciyāyk karai ~iṉṟi varutaliṉ, `piṟavipperuṅkaṭal' eṉṟār. cērntār eṉpatu colleccam. ulakiyalpai niṉaiyātu iṟaivaṉaṭiyaiyē niṉaippārkkup piṟaviyaṟutalum, avvāṟaṉṟi māṟi niṉaippārkku aḵtu* aṟāmaiyum ākiya iraṇṭum itaṉāl niyamikkappaṭṭaṉa. (10)
{{INTRO_CHAPTER 02}}
(urai) [aḵtāvatu, akkaṭavuḷatāṇaiyāṉ ulakamum ataṟkuṟutiyākiya aṟam poruḷ iṉpaṅkaḷum naṭattaṟku* ētuvākiya maḻaiyiṉatu ciṟappuk kūṟutal. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum.]
Kuṟaḷ
vāṉiṉ ṟulakam vaḻaṅki varutalāṟ
ṟāṉamiḻta meṉṟuṇaraṟ pāṟṟu
Parimēlaḻakar
((WFW))
((++VIRI)):
(urai) niṟpa ~eṉpatu niṉṟu* eṉat tirintu niṉṟatu. `ulakam' eṉṟatu īṇṭu uyirkaḷai. avai nilaipeṟṟu varutalāvatu, piṟappu iṭaiyaṟāmaiyiṉ eññāṉṟum uṭampōṭu kāṇappaṭṭu varutal. amiḻtamuṇṭār cāvātu nilaipeṟutaliṉ, ulakattai nilaipeṟuttukiṉṟa vāṉai `amiḻtam eṉṟu* uṇarka' ~eṉṟār. (1)
Kuṟaḷ
tuppārkkut tuppāya tuppākkit tuppārkkut
tuppāya tūu maḻai.
Parimēlaḻakar
((WFW))
((++VIRI)):
(urai) tāṉum uṇavātalāvatu taṇṇīrāy uṇṇappaṭutal. ciṟappuṭaiya uyartiṇaimēl vaittuk kūṟiṉamaiyiṉ, aḵṟiṇaikkum iḵtokkum. ivvāṟu uyirkaḷatu paciyaiyum nīrvēṭkaiyaiyum nīkkutaliṉ, avai vaḻaṅkivarutal uṭaiyavāyiṉa ~eṉpatām. (2)
Kuṟaḷ
viṇṇiṉṟu poyppiṉ virinīr viyaṉulakat
tuṇṇiṉ ṟuṭaṟṟum paci.
Parimēlaḻakar
((WFW))
((++VIRI)):
(urai) kaṭaluṭaittāyiṉum ataṉāṟ payaṉillaiyeṉpār, `viri nīr viyaṉulakattu*' eṉṟār; uṇavu* iṉmaiyiṉ, paciyāṉ uyirkaḷ iṟakkum eṉpatām. (3)
Kuṟaḷ
ēri ṉuḻāa ruḻavar puyaleṉṉum
vāri vaḷaṅkuṉṟik kāl.
Parimēlaḻakar
((WFW))
((++VIRI)): kuṉṟiyakkāl eṉpatu kuṟaintuniṉṟatu. uṇaviṉmaikkuk kāraṇaṅ kūṟiyavāṟu. (4)
Kuṟaḷ
keṭuppatūuṅ keṭṭārkkuc cārvāymaṟ ṟāṅkē
eṭuppatūu mellā maḻai.
Parimēlaḻakar
((WFW))
((++GRAM)): `maṟṟu' viṉaimāṟṟiṉkaṇ vantatu. `āṅku*' eṉpatu maṟutalait toḻiluvamattiṉkaṇ vanta uvamaccol.
((++VIRI)): kēṭum ākkamum eytutaṟkuriyār makkaḷātaliṉ, `keṭṭārkku*' eṉṟār. ellām eṉṟatu ammakkaṇ muyaṟci vēṟupāṭukaḷāṟ keṭuttal eṭuttalkaḷ* ^tām palavātal nōkki. `vallatu*' eṉpatu avāynilaiyāṉ vantatu. maḻaiyiṉatu* āṟṟal kūṟiyavāṟu. (5)
Kuṟaḷ
vicumpiṟ ṟuḷivīḻi ṉallāṉmaṟ ṟāṅkē
pacumpuṟ ṟalaikāṇ paritu.
Parimēlaḻakar
((WFW))
((++VIRI)):
((++FIGURE)): vicumpu' ākupeyar.
((++GRAM)): `maṟṟu' viṉaimāṟṟiṉkaṇ vantatu. iḻivuciṟappummai vikārattāṟ ^tokkatu;
((++VIRI)): ōraṟivuyirum illai ~eṉpatām.(6)
Kuṟaḷ
neṭuṅkaṭalun taṉṉīrmai kuṉṟun taṭinteḻili
tāṉalkā tāki viṭiṉ.
Parimēlaḻakar
((WFW))
((++GRAM)): ummai ciṟappummai
((++VIRI)): taṉṉiyalpu kuṟaital āvatu nīrvāḻuyirkaḷ piṟavāmaiyum, maṇi mutalāyiṉa paṭāmaiyum ām.
((++ACC_GLOSS)): īṇṭuk kuṟaittal eṉṟatu {{VAR: eṉpatu}} mukattalai;
((++AUTHORITY)):
atu
"kaṭalkuṟai paṭuttanīr kalkuṟaipaṭa veṟintu"
{{paripāṭal, 20-1}}
eṉpataṉāṉum aṟika.
((++VIRI)): maḻaikku mutalāya kaṭaṟkum maḻai vēṇṭum eṉpatām.
((++CODA)): ivai ēḻupāṭṭāṉum ulaka naṭattaṟkētuvātal kūṟappaṭṭatu. (7)
Kuṟaḷ
ciṟappoṭu pūcaṉai cellātu vāṉam
vaṟakkumēl vāṉōrkku mīṇṭu.
Parimēlaḻakar
((WFW))
((++VIRI)): naimittikattōṭu kūṭiya nittiyam eṉṟārākaliṉ, `cellātu*' eṉṟār.
((++GRAM)): ummai ciṟappummai.
((++VIRI)): nittiyattiṟ ^tāḻvu tīrac ceyvatu naimittikam ātaliṉ, ataṉai muṟkūṟiṉār. (8)
Kuṟaḷ
tāṉan tavamiraṇṭun taṅkā viyaṉulakam
vāṉam vaḻaṅkā teṉiṉ.
Parimēlaḻakar
((WFW))
((++LEX)): tāṉam āvatu aṟaneṟiyāṉ vanta poruḷkaḷait takkārkku uvakaiyōṭuṅ koṭuttal.
((++LEX)): tavam āvatu maṉam poṟivaḻi pōkātu niṟṟaṟporuṭṭu virataṅkaḷāṉ uṇṭicurukkal mutalāyiṉa.
((++GEN)): perumpāṉmai paṟṟit tāṉam illaṟattiṉ mēlum, tavam tuṟavaṟattiṉmēlum niṉṟaṉa.(9)
Kuṟaḷ
nīriṉ ṟamaiyā tulakeṉiṉ yāryārkkum
vāṉiṉ ṟamaiyā toḻukku.
Parimēlaḻakar
((WFW))
((++VIRI)):
(urai) poruḷiṉpaṅkaḷai ulakiyaleṉṟār, avai immaik kaṇṇavākaliṉ. iṭaiyaṟātoḻukutal ekkālattum evviṭattum uḷatākal. nīriṉṟamaiyātulaku* eṉpatu ellārāṉun teḷiyappaṭutaliṉ, atupōla oḻukkum vāṉiṉṟamaiyāmai teḷiyappaṭum eṉpār, `nīriṉṟamaiyātu* ulaku* eṉiṉ' eṉṟār. itaṉai nīraiyiṉṟi yamaiyātu ulakāyiṉ ettiṟattārkkum maḻaiyai ~iṉṟi oḻukkam nirampātu* eṉa uraippārum uḷar.
((++CODA)): ivai mūṉṟupāṭṭāṉum aṟamporuḷiṉpaṅkaḷ naṭattaṟku ētuvātal kūṟappaṭṭatu. (10)
{{INTRO_CHAPTER 03}}
((++VIRI)):
(urai) [aḵtāvatu, muṟṟattuṟanta muṉivaratu perumai kūṟutal. avvaṟamutaṟporuḷkaḷai ulakiṟku uḷḷavāṟuṇarttuvār avarākaliṉ, itu vāṉciṟappiṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
oḻukkattu nīttār perumai viḻuppattu
vēṇṭum paṉuvaṟ ṟuṇivu.
Parimēlaḻakar
((WFW))
((++VIRI)):
((++LEX)): tamakku uriya ~oḻukkattiṉkaṇṇē niṉṟu tuṟattal āvatu, tattam varuṇattiṟkum nilaikkum uriya oḻukkaṅkaḷai vaḻuvātoḻuka aṟam vaḷarum, aṟam vaḷarap pāvan tēyum, pāvan tēya aṟiyāmai nīṅkum, aṟiyāmai nīṅka nittavanittaṅkaḷatu vēṟupāṭṭuṇarvum aḻitaṉmālaiyavāya immai maṟumaiyiṉpaṅkaḷiṉ uvarppum piṟavit tuṉpaṅkaḷun tōṉṟum, avai tōṉṟa vīṭṭiṉkaṇ ācaiyuṇṭām, aḵtuṇṭākap piṟavikkuk kāraṇamākiya payaṉiṉ muyaṟcikaḷellām nīkki vīṭṭiṟkuk kāraṇamākiya yōkamuyaṟciyuṇṭām, aḵtuṇṭāka meyyuṇarvu piṟantu puṟappaṟṟākiya eṉateṉpatum akappaṟṟākiya yāṉeṉpatum viṭum, ākalāṉ ivviraṇṭu paṟṟaiyum immuṟaiyē yuvarttuviṭutaleṉak koḷka.
((++GEN)): paṉuvaleṉap potuppaṭak kūṟiyavataṉāṉ oṟṟaiyoṉṟovvāta camaya nūlkaḷ ellāvaṟṟiṟkum iḵtu otta tuṇiveṉpatu peṟṟām.
((++FIGURE)): ceytāratu tuṇivu paṉuvaṉmēl ēṟṟappaṭṭatu.(1)
((++GEN)):
Kuṟaḷ
tuṟantār perumai tuṇaikkūṟiṉ vaiyat
tiṟantārai yeṇṇikkoṇ ṭaṟṟu.
Parimēlaḻakar
((WFW))
((++VIRI)): muṭiyātu* eṉpatām.
((++GRAM)): koṇṭāl eṉṉum viṉaiyeccam `koṇṭu*' eṉat tirintu niṉṟatu.(2)
Kuṟaḷ
irumai vakaiterin tīṇṭaṟam pūṇṭār
perumai piṟaṅkiṟ ṟulaku
Parimēlaḻakar
((WFW))
((++AUTHORITY)) & ((++FIGURE)):
"terimāṇṭamiḻmummait teṉṉam poruppaṉ"
{{pari-tiraṭṭu}}
eṉpuḻippōla `irumai' ~eṉṟatu īṇṭu eṇṇiṉkaṇ* ^niṉṟatu.
((++GRAM)): pirinilaiyēkāram vikārattāṟ ^tokkatu.
((++VIRI)): itaṉāl, tikiriyuruṭṭi ulaka muḻutu* āṇṭa aracar mutalāyiṉār perumai pirikkappaṭṭatu.
((++CODA)): ivai mūṉṟupāṭṭāṉum nīttār perumaiyē ellāpperumaiyiṉum mikkatu* eṉpatu kūṟappaṭṭatu. (3)
Kuṟaḷ
uraṉeṉṉun tōṭṭiyā ṉōraintuṅ kāppāṉ
varaṉeṉṉum vaippiṟkōr vittu.
Parimēlaḻakar
((WFW))
((++GRAM)): iḵtu* ēkatēcavuruvakam.
((++FIGURE)): tiṇmai īṇṭu aṟiviṉ mēṟṟu.
((++VIRI)): annilattiṟ ceṉṟu muḷaittaliṉ, `vittu*' eṉṟār. īṇṭup piṟantiṟantu varum makaṉallaṉ eṉpatām (4)
Kuṟaḷ
aintavittā ṉāṟṟa lakalvicumpu ḷārkōmā
ṉintiraṉē cāluṅ kari.
Parimēlaḻakar
((WFW))
((++VIRI)):
((++GRAM)): aintum eṉṉum muṟṟummaiyum āṟṟaṟku* eṉṉum nāṉkaṉurupum ceyyuḷvikārattāṟ ^tokkaṉa.
((++GEN)): tāṉ aintaviyātu cāpam eytiniṉṟu avittavaṉatu* āṟṟal uṇarttiṉāṉ ākaliṉ, `intiraṉē cāluṅ kari' ~eṉṟār. (5)
Kuṟaḷ
ceyaṟkariya ceyvār periyar ciṟiyar
ceyaṟkariya ceykalā tār
Parimēlaḻakar
((WFW))
((++ENCYCL)): ceyaṟkeḷiyavāvaṉa maṉam vēṇṭiyavāṟē ataṉaip poṟivaḻikaḷāl pulaṉkaḷiṟ celuttalum, veḵkalum, vekuṭalum mutalāyiṉa.
((++ENCYCL)): ceyaṟkariyavāvaṉa iyamam niyamam mutalāya eṇvakai yōkavuṟuppukkaḷ.
((++AUTHORITY)):
nīriṟ palakāṉ mūḻkal
{{?? puṟapporuḷ veṇpāmālai, vākaittiṇai:14}}
mutalāya
((++AUTHORITY)):
"nāliru vaḻakkiṟ ṟāpatapakkam"
{{tolk. poruḷ, puṟattiṇaiyiyal, 16-6}}
eṉpārumuḷar;
((++VIRI)): avai niyamattuḷḷē aṭaṅkaliṉ nīttāratu perumaikku* ēlāmai ~aṟika. (6)
Kuṟaḷ
cuvaiyoḷi yūṟōcai nāṟṟameṉ ṟaintiṉ
vakaiterivāṉ kaṭṭē yulaku.
Parimēlaḻakar
((WFW))
((++VIRI)):
((++ENCYCL)): avaṟṟiṉ kūṟupāṭāvaṉa pūtaṅkaṭku mutalākiya avaitām aintum, avaṟṟiṉkaṭ ^tōṉṟiya appūtaṅkaḷ aintum, avaṟṟiṉ kūṟākiya ñāṉēntiriyaṅkaḷ aintum, kaṉmēntiriyaṅkaḷaintum āka ~irupatum ām.
((++ENCYCL)): `vakaiterivāṉ kaṭṭu*' eṉa uṭampoṭu puṇarttataṉāl, terikiṉṟa puruṭaṉum, avaṉ ^teritaṟkaruvi ~ākiya māṉ akaṅkāra maṉaṅkaḷum, avaṟṟiṟku mutalākiya mūlappakutiyum peṟṟām.
((++ENCYCL)): tattuvam irupattaintaṉaiyun teritalāvatu, mūlappakuti oṉṟiṟ ^tōṉṟiyatu* aṉmaiyiṟ pakutiyē ~āvatallatu vikuti ~ākātu* eṉavum, ataṉkaṭṭōṉṟiya māṉum ataṉkaṭṭōṉṟiya akaṅkāramum ataṉkaṭṭōṉṟiya taṉmāttiraikaḷum ākiya ēḻum tattamakku mutal āyataṉai nōkka vikutiyātalum taṅkaṭṭōṉṟuvaṉavaṟṟai nōkkap pakutiyātalum uṭaiya ~eṉavum, avaṟṟiṉkaṭ ^tōṉṟiya maṉamum ñāṉēntiriyaṅkaḷum kaṉmēntiriyaṅkaḷum pūtaṅkaḷum ākiya patiṉāṟum taṅkaṭṭōṉṟuvaṉa ~iṉmaiyiṉ vikutiyē ~āvatallatu pakuti ~ākā ~eṉavum, puruṭaṉ tāṉ oṉṟiṟṟōṉṟāmaiyāṉum taṉkaṭ ^tōṉṟuvaṉa ~iṉmaiyāṉum iraṇṭumallaṉ eṉavum, cāṅkiyanūluḷ ōtiyavāṟṟāṉ ārāytal.
((++GEN)): ivvirupattaintum allatu ulakeṉap piṟitoṉṟillai ~eṉa ulakiṉatu* uṇmai ~aṟitaliṉ, avaṉaṟiviṉkaṇṇatu* āyiṟṟu.
((++CODA)): ivai nāṉkupāṭṭāṉum perumaikkētu aintavittalum yōkappayiṟciyum tattuva ~uṇarvum eṉpatu kūṟappaṭṭatu. (7)
Kuṟaḷ
niṟaimoḻi māntar perumai nilattu
maṟaimoḻi kāṭṭi viṭum.
Parimēlaḻakar
((WFW))
((++VIRI)): `niṟaimoḻi' ~eṉpatu aruḷikkūṟiṉum vekuṇṭu kūṟiṉum avvap payaṉkaḷaip payantē viṭum moḻi.
((++LEX)): kāṭṭutal payaṉāṉ uṇarttutal.
((++GEN)): (8)
Kuṟaḷ
kuṇameṉṉuṅ kuṉṟēṟi niṉṟār vekuḷi
kaṇamēyuṅ kātta laritu.
Parimēlaḻakar
((WFW))
((++VIRI)):
((++GRAM)): caliyāmaiyum perumaiyum paṟṟik kuṇaṅkaḷaik kuṉṟāka ~uruvakañ ceytār.
((++GRAM)): kuṇam cātiyorumai.
((++GEN)): anātiyāy varukiṉṟavāṟupaṟṟi orōvaḻi vekuḷi tōṉṟiyapoḻutē ataṉai meyyuṇarvu aḻikkumākaliṉ `kaṇamēyum' eṉṟum, niṟaimoḻi māntar ākaliṉ `kāttalaritu*' eṉṟuṅ kūṟiṉār.
((++CODA)): ivai ~iraṇṭupāṭṭāṉum avarāṇai kūṟappaṭṭatu.(9)
Kuṟaḷ
antaṇa reṉpō raṟavōrmaṟ ṟevvuyirkkuñ
centaṇmai pūṇṭoḻuka lāṉ.
Parimēlaḻakar
((WFW))
((++VIRI)):
((++LEX)):
pūṇutal viratam ākak kōṭal.
((++GEN)):
avvāṟu* āṇaiyuṭaiyar āyiṉum uyirkaṇmāṭṭu* aruḷuṭaiyar eṉpatu
itaṉāṟ kūṟappaṭṭatu.
(10)
{{INTRO_CHAPTER 04}}
((++VIRI)):
(urai) [aḵtāvatu, ammuṉivarāṉ uṇarttappaṭṭa ammūṉṟaṉuḷ
ēṉaipporuḷum iṉpamum pōlātu, aṟaṉ, immai maṟumai vīṭu* eṉṉum
mūṉṟaṉaiyum payattalāṉ, avaṟṟiṉ valiyuṭaittu* eṉpatu kūṟutal.
atikāra muṟaimaiyum itaṉāṉē viḷaṅkum.
((++AUTHORITY)):
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) ellāppēṟṟiṉuñ ciṟantamaiyiṉ, vīṭu `ciṟappu*'
eṉappaṭṭatu. ākkantaruvataṉai `ākkam' eṉṟār: ākkam -
mēṉmēluyartal. īṇṭu* uyir eṉṟatu makkaḷuyirai, ciṟappuñ celvamum
eytutaṟkuriyatu atuvēyākaliṉ. itaṉāl aṟattiṉmikka ~uṟuti illai
~eṉpatu kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `aṟattiṉūuṅ kākkamumillai'yeṉa mēṟcolliyataṉaiyē
aṉuvatittār, ataṉāṟ kēṭuvarutal kūṟataṟpayaṉōkki. itaṉāl atu
ceyyāvaḻik kēṭuvarutal kūṟappaṭṭatu.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) iyaluntiṟamāvatu illaṟam poruḷaḷaviṟkēṟpavum,
tuṟavaṟam yākkainilaik kēṟpavuñ ceytal. ovāmai-iṭaiviṭāmai.
eytumiṭamāvaṉa maṉam vākkuk kāya meṉapaṉa. avaṟṟāṟ
ceyyumaṟaṅkaḷāvaṉa, muṟaiyē, naṟcintaiyum naṟ collum naṟceyalu
meṉavivai. itaṉāṉ aṟañceyyumāṟu kūṟappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `kuṟṟam' tīyaṉa cintittal. piṟaraṟitalvēṇṭic
ceykiṉṟaṉa vākaliṉ,`ākula nīra' ~eṉṟār. maṉattu mācuṭaiyaṉ āya
vaḻi ataṉ vaḻiya ~ākiya moḻi meykaḷāṟ ceyvaṉa payaṉila ~eṉpatūum
peṟappaṭṭatu.
(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) itaṉāṉ ivaṟṟōṭu viravi ~iyaṉṟatu aṟameṉappaṭātu*
eṉpatūuṅ koḷka.
((++CODA)):
ivai ~iraṇṭupāṭṭāṉum aṟattiṉatiyalpu kūṟappaṭṭatu.
(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `maṟṟu*' eṉpatu acainilai. `poṉṟāt tuṇai'
~eṉṟār, ceyta vuṭampaḻiyavum uyirōṭoṉṟi ēṉaiyuṭampiṉuñ cēṟaliṉ.
itaṉāl ivviyalpiṟṟāya aṟattiṉai nilaiyāta yākkai nilaiyiṉa poḻutē
ceykaveṉpatu kūṟappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) payaṉai `āṟu*' eṉṟār, piṉṉatu* ākaliṉ. `eṉa'
~eṉṉumeccattāṟ collākiya vākamavaḷavaiyum, `poṟuttāṉō
ṭūrttāṉiṭai'yeṉṟataṉāṟ kāṭciyaḷavaiyum peṟṟām. uṇarappaṭum eṉpatu
colleccam. itaṉāṟ `poṉṟāt tuṇai' yātal teḷivikkappaṭṭatu.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
aivakaik kuṟṟattāṉ varum iruvakai viṉaiyum uḷḷatuṇaiyum, uyir
yākkaiyōṭuṅ kūṭiniṉṟu avviṉaikaḷatu* iruvakaip payaṉaiyum
nukarumākalāṉ, annāṇ muḻuvatum `vāḻnāḷ' eṉappaṭṭatu. kuṟṟaṅkaḷ
aintu* āvaṉa aviccai, akaṅkāram, avā, viḻaivu, veṟuppu* eṉpaṉa;
((++SANSK)):
ivaṟṟai vaṭanūlār pañcakkilēcam eṉpar.
((++VIRI)):
viṉai ~iraṇṭu* āvaṉa nalviṉai, tīviṉai ~eṉpaṉa. payaṉ iraṇṭu*
āvaṉa iṉpan tuṉpam eṉpaṉa. itaṉāṉ aṟam, vīṭu payakkum eṉpatu
kūṟappaṭṭatu.(8)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
āṉurupu īṇṭu* uṭaṉikaḻccikkaṇ vantatu,
((++AUTHORITY)):
"tūṅku kaiyāṉ ōṅku naṭaiya" {{puṟanāṉūṟu-22}} eṉpuḻip pōla.
((++VIRI)):
`iṉpam' kāmanukarcci; aḵtāmāṟu ((NOTE: "īṇṭu* iṉpam eṉṟatu
orukālattu* oru poruḷāṉ aimpulaṉ* ^nukartaṟ ciṟappuṭaiyatu* āya
kāmaviṉpattiṉai)) kāmattuppāliṉ mutaṟkaṭ collutum. iṉpattiṟ puṟam
eṉavē tuṉpam āyiṟṟu. pāvattāṉ varum piṟaṉil viḻaivu mutalāyiṉa
akkaṇattuḷ iṉpamāyt tōṉṟumāyiṉum piṉ ^tuṉpamāy viḷaitaliṉ,
`puṟatta' ~eṉṟār. aṟattōṭu vārātaṉa pukaḻumila ~eṉavē, varuvatu
pukaḻuṭaittu* eṉpatu peṟṟām. itaṉāl aṟañceyvārē immaiyiṉpamum
pukaḻum eytuvar eṉpatu kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `ōrum' eṉpaṉa ~iraṇṭum acainilai. tēṟṟēkāram
piṉṉuṅ kūṭṭappaṭṭatu. paḻikkappaṭuvataṉaip `paḻi' ~eṉṟār, itaṉāṟ
ceyvatum oḻivatum niyamikkappaṭṭaṉa.
(10)
((pāyīraviyal muṟṟiṟṟu.))
{{INTRO_CHAPTER 05}}
(urai) [aḵtāvatu illāḷōṭu kūṭivāḻtaliṉatu ciṟappu.
iṉṉilai aṟañceṟtaṟkuriya iruvakainilaiyuḷ mutalātaliṉ,
iḵtaṟaṉvaliyuṟuttaliṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++FIGURE)):
`il=' eṉpatu ākupeyar.
((++GRAM)):
`eṉpāṉ' eṉac ceyappaṭuporuḷ viṉaimutal pōlak kūṟappaṭṭatu.
((++VIRI)):
ēṉai mūvarāvār,
((++SANSK)):
ācāriyaṉiṭattiṉiṉṟōtutalum virataṅkāttalum ākiya piramacariya
~oḻukkattāṉum,
((++VIRI)):
illaiviṭṭu vaṉattiṉkaṭ ṭīyoṭuceṉṟu maṉaiyāḷ vaḻipaṭat
tavañceyyumoḻukkattāṉum,
((++SANSK)):
muṟṟat tuṟanta yōkavoḻukkattāṉum
((++VIRI)):
eṉa ivar; ivaruḷ muṉṉaiyiruvaraiyum piṟarmata mēṟkoṇṭu kūṟiṉār.
ivar, ivvoḻukka neṟikaḷai muṭiyaccellumaḷavum accelaviṟkup paci
nōy kuḷir mutaliyavaṟṟāṉ iṭaiyūṟu vārāmal uṇṭiyum maruntum
uṟaiyuḷum mutaliya ~utavi avvava neṟikaḷiṉ vaḻuvāmaṟ
celuttutalāṉ, `nallāṟṟiṉiṉṟa tuṇai' ~eṉṟār.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) tuṟantārkkup pāvamoḻiya avar kaḷaikaṇāyniṉṟu
vēṇṭuvaṉa ceytalāṉum, tuvvātavarkku-uṇavu mutaliya koṭuttalāṉum,
iṟantārkku nīrkkaṭaṉ mutaliya ceytu nallulakiṉkaṭ celuttalāṉum
`tuṇai' ~eṉṟār.
((++CODA)):
ivai yiraṇṭu paṭṭāṉum iṉṉilai ellāvupakārattiṟkum urittātal
kūṟappaṭṭatu.
(2)
Kuṟaḷ
Parimēlaḻakar
((++LEX_ENCYCL)):
pitirarāvār paṭaippukkālattu ayaṉāṟ paṭaikkappaṭṭatōr
kaṭavuṭcāti; avarkkiṭam teṉṟicaiyātaliṉ, `teṉpulattār' eṉṟār.
((++GRAM)):
`teyvam' eṉṟatu cātiyorumai.
((++LEX)):
`viruntu*' eṉpatu putumai;
((++FIGURE)):
aḵtu īṇṭu* ākupeyar āyp putiyarāy vantār mēṉiṉṟatu;
((++VIRI)):
avar iruvakaiyar, paṇṭaṟivuṇmaiyiṟ kuṟittu vantārum, aḵtiṉmaiyiṟ
kuṟiyātu vantārum eṉa.
((++LEX)):
okkal -- cuṟṟattār
((++VIRI)):
ellāvaṟaṅkaḷum tāṉuḷaṉāy niṉṟu ceyyavēṇṭutaliṉ, taṉṉaiyōmpalum
aṟaṉāyiṟṟu
((++GRAM)):
eṉṟa ~eṉpatu vikāramāyiṟṟu. `āṅku' acai.
((++VIRI)):
aivakaiyum aṟañceytaṟkiṭaṉākaliṉ `aimpulam' eṉṟār. aracaṉukku
iṟaipporuḷ āṟil oṉṟāyiṟṟu, iv= aimpulattiṟkum aintu kūṟu
vēṇṭutalāṉ eṉpatu* aṟika.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) pāvattāṉ vanta piṟaṉporuḷaip pakuttuṇṇiṉ, aṟam
poruḷuṭaiyārmēlum pāvan taṉmēlumāy niṉṟu vaḻiyeñcumākaliṉ,
`paḻiyañci'yeṉṟār.
((++FIGURE)):
vāḻvāṉatu* uṭaimai vāḻkkaimēl ēṟṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) niraṉiṟai. illāṭkuṅ kaṇavaṟkum neñcoṉṟākāvaḻi
illaṟaṅ kaṭaipōkāmaiyiṉ, aṉpuṭaimai paṇpāyiṟṟu, aṟaṉuṭaimai
payaṉāyiṟṟu.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum iṉṉilaiyiṉiṉṟāṉ aṟañceyyumāṟu kūṟappaṭṭatu.
(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `aṟattāṟeṉpatu' paḻiyañcip pakuttuṇṭalum,
aṉpuṭaimaiyumeṉa mēṟcolliya āṟu. `puṟattāṟu' illaiviṭṭu vaṉattuc
cellu nilai. annilaiyiṉ itu payaṉuṭaitteṉpār, `pōoyppeṟuvatevaṉ'
eṉṟār.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) muṟṟattuṟantavarviṭṭamaiyiṉ,`muyalvār' eṉṟatu
mūṉṟānilaiyiṉiṉṟārai, annilaitāṉ palavakaippaṭutaliṉ `ellāruḷḷum'
eṉavuṅ, muyalātuvaittup payaṉeytutaliṉ `talai' ~eṉavuṅ
kūṟiṉār.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
paci mutaliya viṭaiyūṟu nīkkaliṉ, `āṟṟiṉ oḻukki' ~eṉṟār.
((++GRAM)):
`nōṟpār' eṉpatu ākupeyar.
((++VIRI)):
nōṟpār nilaikku avar tammai ~uṟṟa nōy allatu ilvāḻvār nilaipōṟ
piṟarai ~uṟṟa nōyum poṟuttal iṉmaiyiṉ, `nōṟpāriṉ* ^nōṉmai
~uṭaittu*' eṉṟār.(8)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
ēkāram pirinilaikkaṇ vantatu;
((++FIGURE)):
itaṉāṟ pirikkappaṭṭatu tuṟavaṟamākaliṉ,
`aḵtu' eṉṉuñ cuṭṭuppeyar ataṉ mēl* ^niṉṟatu.
((++GLOSS)):
`piṟaṉpaḻippatu*' eṉṟatu kūṭāvoḻukkattai.
((++VIRI)):
tuṟavaṟam, maṉattaiyumpoṟikaḷaiyum oṟuttaṭakkavalla
arumaiyuṭaittāya vaḻiyē, avaṟṟai yoṟukka vēṇṭātu
aimpulaviṉpiṅkaḷārat tuykkum eṇmaiyuṭaiya ilvāḻkkaiyōṭu aṟameṉa
oruṅkeṇṇappaṭuvatu* eṉṟavāṟāyiṟṟu.
((++CODA)):
ivai nāṉku pāṭṭāṉum iṉṉilaiyē payaṉuṭaittu* eṉa itaṉ ciṟappuk
kūṟappaṭṭatu.
(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) piṉ ^tēvaṉāy av= aṟappayaṉ* ^nukartal
orutalaiyākaliṉ, `teyvattuḷ vaikkappaṭum' eṉṟār. itaṉāṉ
iṉṉilaiyatu maṟumaippayaṉ kūṟappaṭṭatu. immaippayaṉ pukaḻ; ataṉai
~iṟutikkaṭ ((ati.24 pukaḻ)) kūṟupa.(10)
{{INTRO_CHAPTER 06}}
(urai) [aḵtāvatu, avvilvāḻkkaikkut tuṇaiyākiya illāḷatu
naṉmai. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) naṟkuṇaṅkaḷāvaṉa tuṟantārppēṇalum,
viruntayartalum, vaṟiyār māṭṭaruḷuṭaimaiyum mutalāyiṉa.
naṟceykaikaḷāvaṉa vāḻkkaikku vēṇṭum poruḷkaḷ aṟintu
kaṭaippiṭittalum, aṭṭiṟṟoḻilvaṉmaiyum, oppuravu ceytalum
mutalāyiṉa. varuvāykkuttakka vāḻkkaiyāvatu mutalaiyaṟintu
ataṟkiyaiya aḻittal. itaṉāṉ ivviraṇṭu naṉmaiyuñ ciṟantaṉaveṉpatu
kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) illaiyeṉṟār, payaṉpaṭāmai#āyiṉ.(2)
Kuṟaḷ
Parimēlaḻakar
((++FIGURE)):
māṇpu* eṉak kuṇattiṉpeyar kuṇi mēṉiṉṟatu.
((++CODA)):
ivaiyiraṇṭupāṭṭāṉum ilvāḻkkaikku vēṇṭuvatu illāḷatu māṭciyē
piṟavalla ~eṉpatu kūṟappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) kaṟpuṭaiyāḷpōla aṟamutaliya mūṉṟaṟkum ētuvāvaṉa
piṟaviṉmaiyiṉ, `yāvuḷa' ~eṉṟār.
((++CODA)):
itaṉāl kaṟpunalattu ciṟappuk kūṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) teyvan toḻutaṟku maṉanteḷivatu tuyileḻuṅkālattu*
ākaliṉ,`toḻuteḻuvāḷ' eṉṟār. `toḻāniṉṟu*' eṉpatu `toḻutu*' eṉat
tirintuniṉṟatu. teyvantāṉ ēval ceyyumeṉpatām. itaṉāl
kaṟpuṭaiyavaḷatu* āṟṟal kūṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) taṉmāṭṭup pukaḻāvatu vāḻumūr kaṟpāṟ ^taṉṉaip
pukaḻvatu. cōrvu - maṟavi.
((++CODA)):
itaṉāl taṟpukaḻtaṟciṟappuk kūṟappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `ciṟai'matilum, vāyilkāvalum mutalāyiṉa. `niṟai'
neñcaik kaṟpuneṟiyiṉ* ^niṟuttal. kāvaliraṇṭilum niṟaikkāvalil
vaḻi ēṉaic ciṟaikkāvalāṟ payaṉillaiyeṉpār,` niṟaikkākkuṅkāppē
talai' ~eṉṟār.
((++GRAM)):
ēkāram pirinilaikkaṇ vantatu.
((++CODA)):
itaṉāl taṟkāttaṟ ciṟappuk kūṟappaṭṭatu.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
((++GRAM)):
`vaḻipaṭutal' eṉpatu colleccam.
((++CODA)):
itaṉāl taṟkoṇṭāṟ pēṇiya makaḷir puttēḷirāṟ pēṇappaṭuvateṉpatu
kūṟappaṭṭatu.(8)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
purinta ~eṉṉum peyareccattu* akaram vikārattāṟ ^tokkatu.
((++VIRI)):
perumitamuṭaiyāṉukkuc ciṅka ~ēṟu naṭaiyāṉ uvamam ākaliṉ, `ēṟupōl'
eṉṟār.
((++CODA)):
itaṉāṉ takaicāṉṟacoṟ kāvāḻip paṭuṅ kuṟṟaṅ kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) aṟintōreṉpatu eñci niṉṟatu. `maṟṟu' acainilai.
itaṉāl vāḻkkaittuṇaikku āvatōr aṇinalaṅ kūṟi, varukiṉṟa
atikārattiṟkut tōṟṟuvāy ceyyappaṭṭatu.(10)
{{NOTE: makkaṭpēṟu' eṉpatum pāṭam.}}
{{INTRO_CHAPTER 07}}
(urai) [aḵtāvatu, iruppiṟappāḷar mūvarāṉum
iyalpākavirukkappaṭūuṅ kaṭaṉ mūṉṟaṉuḷ, muṉivarkaṭaṉ kēḷviyāṉum,
tēvarkaṭaṉ vēḷviyāṉum, teṉpulattārkaṭaṉ putalvaraip
peṟutalāṉumallatu iṟukkappaṭāmaiyiṉ, akkaṭaṉiṟuttaṟporuṭṭu
naṉmakkaḷaip peṟutal. atikāra muṟaimai mēlē peṟappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
((++FIGURE)):
`aṟivatu' eṉpatu aṟitalaicceyvateṉa at toḻiṉ mēṉiṉṟatu.
((++GRAM)):
kāraṇamākiya ~urimai kāriyam ākiya aṟitalaip payantē viṭum
ātalāṉ, at tuṇivupaṟṟi `aṟinta' ~eṉa iṟantakālattāṟ kūṟiṉār.
((++GRAM)):
`aṟivaṟinta' ~eṉṟataṉāṉ, `makkaḷ' eṉṉum peyar peṇ= oḻittu
niṉṟatu.
((++CODA)):
itaṉāṟ putalvarp pēṟṟiṉatu ciṟappuk kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
avaṉ tīviṉai vaḷarātu tēytaṟkuk kāraṇamākiya nalviṉaikaḷaic
ceyyum putalvaraip peṟuvaṉāyiṉ eṉṟavāṟāyiṟṟu.
((++AUTHORITY)):
piṟappēḻāvaṉa:
((++FIGURE)):
tantaitāyar tīviṉai tēytaṟporuṭṭu avarai nōkkip putalvar ceyyun
tāṉa tarumaṅkaṭku avar naṟkuṇaṅ kāraṇam ākaliṉ, paṇpu* eṉṉuṅ
kāraṇappeyar kāriyattiṉ mēṉiṉṟatu.
(2)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`tantam viṉai' ~eṉpuḻit tokkuniṉṟa āṟām vēṟṟumai "murukaṉatu
kuṟiñci nilam" eṉpuḻippōla urimaip poruṭkaṇ vantatu.
((++VIRI)):
poruḷ ceyta makkaḷaip `poruḷ' eṉa upacarittār.
((++CODA)):
ivai ~iraṇṭu-pāṭṭāṉum naṉmakkaṭ peṟṟār peṟum maṟumaippayaṉ
kūṟappaṭṭatu.
(3)
Kuṟaḷ
Parimēlaḻakar
((++AUTHORITY)):
ciṟukaiyāṉ aḷāval āvatu
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`maṟṟu' viṉaimāṟṟu.
((++VIRI)):
makkaḷatu maḻalaic collē ~aṉṟi avar kaṟṟaṟivu* uṭaiyarāyc colluñ
collum iṉpam ākaliṉ, potuppaṭac `col=' eṉṟār.
((++FIGURE)):
`tīṇṭal', `kēṭṭal' eṉṉuṅ kāraṇap peyarkaḷ īṇṭuk kāriyaṅkaḷiṉ
mēṉiṉṟaṉa.(5)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`kuḻal' `yāḻ' eṉpaṉa ākupeyar.
kēṭṭavar avaṟṟiṉum maḻalaiccol iṉitu* eṉpar eṉpatu kuṟippeccam.
((++VIRI)):
iṉimai mikuti paṟṟi maḻalaic collaic ciṟappu vakaiyāṉuṅ
kūṟiyavāṟu.
((++CODA)):
ivai mūṉṟu-pāṭṭāṉum immaippayaṉ kūṟappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) poruḷuṭaiyaṉ ākkutal mutalāyiṉa tuṉpam
payattaliṉ naṉmaiyākā ~eṉpatu karuttu. itaṉāl tantai kaṭaṉ
kūṟappaṭṭatu.
(7)
Kuṟaḷ
Parimēlaḻakar
((++GLOSS)):
īṇṭaṟivu* eṉṟatu iyalpākiya aṟivōṭu kūṭiya kalviyaṟiviṉai.
((++FIGURE)):
`maṉṉuyir' eṉṟatu īṇṭu* aṟivuṭaiyār mēṉiṉṟatu, aṟivuṭaimai kaṇṭu*
iṉpuṟutaṟku uriyār avarākaliṉ.
((++CODA)):
itaṉāl, tantaiyiṉum avaiyattār uvappar eṉpatu kūṟappaṭṭatu.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) kavāṉiṉkaṭ kaṇṭa potuvuvakaiyiṉuñ cālpuṭaiyaṉ
eṉak kēṭṭa ciṟappuvakai peritākaliṉ `perituvakkum' eṉavum,
peṇṇiyalpāṟ ^tāṉāka ~aṟiyāmaiyiṟ `kēṭṭa tāy' eṉavuṅ kūṟiṉār.
`aṟivuṭaiyār' eṉpatu varuvikkappaṭṭatu, cāṉṟōṉ eṉṟaṟku* uriyar
avar ākaliṉ. tāyuvakaik kaḷaviṉmaiyiṉ, aḵtitaṉāṟ pirittuk
kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `col=' eṉpatu nikaḻttutalākiya taṉkāraṇan tōṉṟa
niṉṟatu. nikaḻttutal aṅṅaṉañ collavoḻukal. itaṉāṟ putalvaṉ kaṭaṉ
kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 08}}
Parimēlaḻakar
(urai) [aḵtāvatu, avvāḻkkaittuṇaiyum putalvarummutaliya
toṭarpuṭaiyārkaṭ kātaluṭaiyaṉātal. atikāra muṟaimaiyum itaṉāṉē
viḷaṅkum. illaṟam iṉitu naṭattalum piṟavuyirkaṇmēl aruḷpiṟattalum
aṉpiṉpayaṉākaliṉ, itu vēṇṭappaṭṭatu. vāḻkkaittuṇaimēl aṉpilvaḻi
illaṟamiṉitu naṭavāmai;
((++AUTHORITY)):
((++VIRI)):
ataṉālaruḷ piṟattal,
((++QUOTE)):
"aruḷ eṉṉum aṉpu* īṉ kuḻavi"
((PP: kuṟaḷ-757.))
((++VIRI)):
eṉpataṉāṉum aṟika.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
((++GRAM)):
ummai ciṟappiṉkaṇ vantatu.
((++FIGURE)):
ārvalaratu puṉmai kaṇṇīr mēl ēṟṟappaṭṭatu.
((++LOGIC)):
kāṭciyaḷavaikku* eytātāyiṉum aṉumāṉavaḷavaiyāṉ veḷippaṭum
eṉpatām. itaṉāl aṉpiṉatu* uṇmai kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
((++GRAM)):
āṉurupukaḷum pirinilaiyēkāramum vikārattāṟ ^tokkaṉa.
((++FIGURE)):
`eṉpu' ākupeyar.
((++VIRI)):
`eṉpumuriyar' ātal,
((++AUTHORITY)):
"taṉṉakam pukka kuṟunaṭaip puṟaviṉ ^taputi yañcic cīrai pukkōṉ"
((++VIRI)):
mutalāyiṉarkaṭ kāṇka.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
((++FIGURE)):
piṟappiṉatu* arumai piṟantavuyirmēl ēṟṟappaṭṭatu.
`iyainta' ~eṉpatu upacāravaḻakku.
`vaḻakku' ākupeyar.
((++VIRI)):
uṭampōṭu* iyaintu* allatu aṉpu ceyyal ākāmaiyiṉ, atu ceytaṟ
poruṭṭu it toṭaṟcci ~uḷatāyiṟṟu* eṉpatām.
ākavē, it toṭarccikkup payaṉ aṉpuṭaimai ~eṉṟāyiṟṟu.
(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `uṭaimai' uṭaiyaṉān taṉmai, yāvaru naṇpātal
ellāp poruḷum eytutaṟku* ētu ~ākaliṉ, ataṉai `nāṭācciṟappu*'
eṉṟār.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
((++FIGURE)):
vaḻakku' ākupeyar.
((++VIRI)):
ilvāḻkkaikkaṇiṉṟu maṉaiviyōṭum makkaḷōṭum okkalōṭuṅ kūṭi
~iṉpuṟṟār tāñceyta vēḷvit toḻilāṟ ^tēvarāy āṇṭum iṉpuṟuvar
ākaliṉ, iṉpuṟṟār eytuñciṟappu*' eṉṟār. tavattāṟ tuṉpuṟṟu* eytun
tuṟakkaviṉpattiṉai īṇṭum iṉpuṟṟeytutal aṉpāṉ aṉṟiyillai
~eṉpatām.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) oruvaṉ ceyta pakaimaipaṟṟi uḷḷattu maṟa
nikaḻntuḻi avaṉai naṭpākak karuti avaṉmēl aṉpuceyya atu nīṅkum
ākaliṉ maṟattai nīkkutaṟkun tuṇai ~ām eṉpār `maṟattiṟkum aḵtē
tuṇai ~eṉṟār, "tuṉpattiṟ kiyārē tuṇaiyāvār"
{{kuṟaḷ, 1249}} eṉpuḻip pōla.
((++CODA)):
ivai ~aintupāṭṭāṉum aṉpiṉatu ciṟappuk kūṟappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
`eṉpilatu*' eṉṟataṉāṉ uṭampu* eṉpatūum, `aṉpilatu*' eṉṟataṉāṉ
uyir eṉpatūum peṟṟām. veṟuppu* iṉṟi eṅkum oru taṉmaittu* ākiya
veyiliṉ muṉ eṉpillatu taṉṉiyalpāṟ ceṉṟu keṭumāṟu pōla,
attaṉmaittu* ākiya aṟattiṉ muṉ `aṉpillatu' taṉṉiyalpāṟ keṭum
eṉpatu* ām.
((++FIGURE)):
ataṉaik `kāyum' eṉa veyil aṟaṅkaḷiṉ mēl ēṟṟiṉār
((++VIRI)):
avaṟṟiṟkum av= iyalpu* uṇmaiyiṉ.
((++AUTHORITY)):
ivvāṟu, "allavai ceytāṟ kaṟaṅkūṟṟam" eṉap piṟaruṅ kūṟiṉār.
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) kūṭātu* eṉpatām.
((++LEX)):
`vaṉpāl' vaṉṉilam.
((++GRAM)):
`vaṟṟal' eṉpatu pāl viḷaṅkā ~aḵṟiṇaip paṭarkkaip peyar.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `puṟattuṟupp*' āvaṉa iṭaṉum, poruḷum,
ēvalceyvārum* mutalāyiṉa. tuṇaiyoṭu kūṭātavaḻi avaṟṟāṟ
payaṉiṉmaiyiṉ, `evaṉceyyum' eṉṟār. uṟuppup pōṟaliṉ, `uṟuppu*'
eṉap paṭṭaṉa. yākkaiyiṟ kaṇ mutaliya uṟuppukkaḷellām eṉṉa
payaṉaic ceyyum, maṉattiṉkaṇ uṟuppu* ākiya aṉpilātārkku* eṉṟu*
uraippārum uḷar. ataṟku illaṟattōṭu yātum iyaipillāmai ~aṟika.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) illaṟa payavāmaiyiṉ aṉṉavāyiṉa.
((++CODA)):
ivai nāṉku pāṭṭāṉum aṉpilvaḻip paṭuṅkuṟṟaṅ kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 09}}
(urai) [aḵtāvatu, iruvakai viruntiṉaraiyum
puṟantarutal. teṉpulattār mutaliya vaimpulattuḷ
muṉṉaiyaviraṇṭumkaṭpulaṉākātārai niṉaintu ceyvaṉavākalāṉum,
piṉṉaiyaviraṇṭum piṟarkkītalaṉmaiyāṉum, iṭainiṉṟa viruntōmpal
ciṟappuṭaittāy illaṟaṅkaṭku mutalāyiṟṟu. vēṟākāta aṉpuṭai yiruvar
kūṭiyallatu ceyyappaṭayamaiyiṉ, iḵtu aṉpuṭaimaiyiṉpiṉ
vaikkappaṭṭatu]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) eṉavē, vēḷāṇmai ceyyāvaḻi illiṉkaṇiruttalum
poruḷceytaluṅ kāraṇamāka varun tuṉpac ceykaikaṭkellām payaṉillai
~eṉpatām.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `cāvāmaruntu' cāvāmaikkuk kāraṇamākiya maruntu.
viruntiṉṟiyē orukāṟ ṟāṉuṇṭalaic cāvāmarunteṉpār uḷarāyiṉum
ataṉaiyoḻikaveṉṟu* uraippiṉum amaiyum
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum viruntōmpaliṉ ciṟappuk kūṟappaṭṭatu.
(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) nāṭōṟum viruntōmpuvāṉukku ataṉāṟ poruṭṭolaiyātu
mēṉmēṟ kiḷaikkum eṉpatām(3).
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) maṉamakiḻtaṟkuk kāraṇam taṉ celvam
nalvaḻippaṭutal. takuti ñāṉavoḻukkaṅkaḷāṉ uyartal. poruḷ
kiḷaittaṟkuk kāraṇaṅ kūṟiyavāṟu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
((++GRAM)):
`kol=' eṉpatu acainilai.
((++FIGURE)):
tāṉē viḷaiyum eṉpatu kuṟippeccam.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum viruntōmpuvār immaikkaṇ eytum payaṉ
kūṟappaṭṭatu.
(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
((++GRAM)):
`varu viruntu*' eṉpatu iṭa vaḻuvamaiti.
((++LEX)):
`nalviruntu' eytāviruntu.
((++CODA)):
itaṉāṉ maṟumaikkaṇeytum payaṉ kūṟappaṭṭatu.
(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) aimperuvēḷviyiṉ oṉṟākaliṉ vēḷvi ~eṉṟum,
poruḷaḷavu "tāṉ ciṟitu* āyiṉun takkārkaip paṭṭakkāl, vāṉ ciṟitāp
pōrttuviṭum" ākaliṉ, `iṉait tuṇaittu* eṉpatu* oṉṟillai' ~eṉṟuṅ
kūṟiṉār.
((++CODA)):
itaṉāṉ irumaiyum payattaṟkuk kāraṇaṅ kūṟappaṭṭatu.
(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
"īṭṭiya ~oṇporuḷaik kāttalumāṅkē kaṭuntuṉpam" ākaliṉ,
`parintōmpi' ~eṉṟār .
((++FIGURE)):
`vēḷvi' ākupeyar.
(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `uṭaimai' poruḷuṭaiyaṉ ām^ taṉmai. poruḷāṟ
koḷḷum payaṉai ~iḻappittu uṭaimaiyai iṉmaiyākkaliṉ, maṭamaiyai
`iṉmai' ~āka ~upacarittār. pētaimaiyāṉ viruntōmpalai ~ikaḻiṟ
poruḷ niṉṟavaḻiyum ataṉāṟ payaṉillai ~eṉpatām.
((++CODA)):
ivai ~iraṇṭu pāṭṭaṉum viruntōmpāvaḻip paṭuṅkuṟṟam^ kūṟappaṭṭatu.
(9)
Kuṟaḷ
Parimēlaḻakar
((++FIGURE)):
`aṉiccam' ākupeyar.
((++VIRI)):
cēymaikkaṭ kaṇṭuḻi iṉmukamum, atupaṟṟi naṇṇiyavali iṉcollum,
atupaṟṟi uṭaṉpaṭṭa vaḻi naṉṟāṟṟalum eṉa viruntōmpuvārkku
iṉṟiyamaiyāta mūṉṟaṉuḷ mutalāya iṉmukam ilvaḻic cēymaikkaṇṇē vāṭi
nīṅkutaliṉ, tīṇṭiyavaḻi ~allatu vāṭāta aṉiccappūviṉum viruntiṉar
melliyar eṉpatām.
itaṉāṉ viruntōmpuvārkku mutaṟkaṇ iṉmukam vēṇṭum eṉpatu
kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 10}}
(urai) [aḵtāvatu, maṉattiṉkaṇ uvakaiyai
veḷippaṭuppaṉavākiya iṉiya coṟkaḷaik collutal. ituvum,
viruntōmpuvārkku iṉṟiyamaiyātu* ākaliṉ, viruntōmpaliṉ piṉ
vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
((++GRAM)):
`āl' acainilai.
((++LEX)):
`aṉpōṭu kalattal' aṉpuṭaimaiyai veḷippaṭuttal.
paṭiṟiṉmai -- vāymai.
((++VIRI)):
meyyuṇarntār neñciṟkellāñ cemmaiyuṭaittāyt tōṉṟaliṉ, `cemporuḷ'
eṉappaṭṭatu.
((++SYNTAX)):
ilavāñcol= eṉa ~iyaiyum.
((++VIRI)):
`vāy' eṉa vēṇṭātu kūṟiṉār, tīyacoṟ payilā ~eṉpatu* aṟivittaṟku.
((++CODA)):
itaṉāṉ iṉcoṟku* ilakkaṇaṅ kūṟappaṭṭatu.
(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) iṉmukattōṭu kūṭiya iṉcol ītal pōlap poruḷ
vayattataṉṟit taṉ vayattatāyiṉum, aṟaneñcuṭaiyārkku* allatu
iyalpāka ~iṉmaiyiṉ, ataṉiṉum aritu* eṉṉuṅ karuttāṉ, `iṉcolaṉāka
peṟiṉ' eṉṟār.(2)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`nōkki' ~eṉṉum viṉaiyeccam iṉcol eṉa aṭaiyaṭuttuniṉṟa mutaṉilait
toḻiṟpeyar koṇṭatu.
((++VIRI)):
ītaliṉ kaṇṇatu* aṉṟu* eṉṟavāṟu.
((++CODA)):
ivai ~iraṇṭupāṭṭāṉum iṉmukattōṭu kūṭiya ~iṉcol muṉṉarē
piṇittukkōṭaliṉ viruntōmputaṟkaṭ ciṟantatu* eṉpatu kūṟappaṭṭatu.
(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) nā mutaliya poṟikaḷ cuvai mutaliya pulaṉkaḷai
nukarāmai ~uṭaimaiyiṉ,`tuvvāmai' ~eṉṟār. {{VAR: eṉap paṭṭatu}}
`yārmāṭṭum iṉpuṟūum iṉ colavarkku+' pakaiyum notumalum iṉṟi
uḷḷatu naṇpē ~ām; ākavē, avar ellāc celvamum eytuvar eṉpatu
karuttu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
iṉcolaṉ ātaṟku* iṉam ākaliṉ, paṇivuṭaimaiyum uṭaṉkūṟiṉār.
((++GRAM)):
`maṟṟu' acainilai.
((++VIRI)):
vēṟṟumaiyuṭaimaiyāṟ `piṟa' ~eṉavuṅ, ivaipōlap pēraḻaku
ceyyāmaiyiṉ `alla' eṉavuṅ kūṟiṉār.
((++CODA)):
ivai iraṇṭu pāṭṭāṉum iṉiyavai kūṟuvārkku immaippayaṉ
kūṟappaṭṭatu.
(5)
Kuṟaḷ
Parimēlaḻakar
((++LEX)):
tēytalāvatu taṉ pakaiyākiya aṟam vaḷartaliṟ
^taṉakku nilaiyiṉṟi melital.
((++AUTHORITY)):
((++VIRI)):
nallavai nāṭic colluṅkāluṅ
kaṭiyavākac colliṉ, aṟaṉākātu* eṉpatām.
((++CODA)):
itaṉāṉ maṟumaippayaṉ kūṟappaṭṭatu.
(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
((++LEX)):
nīti -- ulakattōṭu poruntutal.
((++FIGURE)):
`paṇpu*' eṉpatu īṇṭu* atikārattāṉ iṉimai mēl* ^niṉṟatu.
((++GRAM)):
talaippirital orucoṉṉīrmaittu.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) maṟumaiyiṉpam peritākaliṉ muṟkūṟappaṭṭatu.
immaiyiṉpam āvatu ulakam taṉvayattatākalāṉ nallaṉa ~eyti
iṉpuṟutal.
((++CODA)):
ivai ~iraṇṭupāṭṭāṉum irumaippayaṉum oruṅkeytutal
valiyuṟuttappaṭṭatu
(8)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`iṉitu*' eṉṟatu viṉaikkuṟippuppeyar.
((++VIRI)):
kaṭuñcoṟ piṟarkkum iṉṉātu* ākaliṉ, atu kūṟal ākātu* eṉpatu
karuttu.
Kuṟaḷ
Parimēlaḻakar
((++SIMILE)):
`kūṟal' eṉpataṉāṟ coṟkaḷ eṉpatu peṟṟām. poruḷai vicēṭittu niṉṟa
paṇpukaḷ uvamaikkaṇṇuñ ceṉṟaṉa.
((++VIRI)):
`iṉiya kaṉikaḷ' eṉṟatu auvaiyuṇṭa nellikkaṉi pōla
amiḻtāvaṉavaṟṟai. `iṉṉāta kāykaḷ' eṉṟatu kāñciraṅkāy pōla
nañcāvaṟṟai. kaṭuñcoṟ collutal muṭiviṟ ^taṉakkē ~iṉṉātu* eṉpatām.
((++CODA)):
ivai ~iraṇṭu pāṭṭāṉum iṉṉāta kūṟaliṉ kuṟṟaṅ kūṟappaṭṭatu.
(10)
{{INTRO_CHAPTER 11}}
(urai) [aḵtāvatu, taṉakkup piṟar ceyta naṉmaiyai
maṟavāmai. iṉiyavai kūṟi illaṟam vaḻuvātārkku uytiyil kuṟṟam
ceynnaṉṟi kōṟalē ~ākaliṉ, ataṉaip pātukāttuk kaṭitaṟ poruṭṭu,
iḵtu* iṉiyavaikūṟaliṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) kaimmāṟukaḷellām kāraṇamuṭaiyaṉa ~ākaliṉ,
kāraṇamillāta utavikku āṟṟāvāyiṉa. `ceyyāmaic ceyta ~utavi' ~eṉṟu
pāṭamōti, maṟittu* utavamāṭṭāmai ~uḷḷa ~iṭattuc ceytavutavi
~eṉṟu* uraippārumuḷar.
(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
akkālam* nōkkuvatu* allatu poruṇōkkal ākātu* eṉpatām.
((++GRAM)):
`kālattiṉāl' eṉpatu vēṟṟumai mayakkam.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
((++CODA)):
ivai mūṉṟu pāṭṭāṉum muraiyē kāraṇamiṉṟic ceytatūum, kālattiṉāṟ
ceytatūum, payaṉṟūkkārāyc ceytatūum aḷavilavātal kūṟappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `tiṉai' `paṉai' ~eṉpaṉa ciṟumai perumaikaṭkuk
kāṭṭuvaṉa cila ~aḷavai. akkaruttiṉ payaṉāvatu aṅṅaṉaṅ
karutuvārkku varum payaṉ.
(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) cālpu evvaḷavu peritāyiṟṟu utaviyum avvaḷavu
peritām eṉpār, cālpiṉvaraittu*' eṉṟār.
((++CODA)):
ivai ~iraṇṭupāṭṭāṉum mūṉṟum allāta ~utavimāttiramum aṟivārkkuc
ceytavaḻip peritām eṉpatu kūṟappaṭṭatu.
(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `kēṇmai' kēḷān taṉmai. immaikku* uṟuti kūṟuvār
maṟumaikku* uṟutiyum uṭaṉkūṟiṉār.(6)
Kuṟaḷ
Parimēlaḻakar
((++ACC_GLOSS)):
`eḻumai' ~eṉṟatu viṉaippayaṉ ^toṭarum eḻupiṟappiṉai;
((++AUTHORITY)):
atu vaḷaiyāpatiyuṭkaṇṭatu.
((++VIRI)):
eḻuvakaippiṟappu mēlē ~uraittām {{K62}}.
((++GRAM)):
viraivutōṉṟat `tuṭaittavar' eṉṟār.
((++VIRI)):
niṉaittalāvatu tuṉpantuṭaittalāṉ avarmāṭṭu* uḷatākiya aṉpu
piṟapput tōṟun toṭarntu aṉpuṭaiyarātal.
((++CODA)):
ivai iraṇṭu pāṭṭāṉum naṉṟiceytāratu naṭpu viṭalākātu* eṉpatu
kūṟappaṭṭatu.
(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) iraṇṭum oruvaṉāṟ ceyyappaṭṭavaḻi maṟappatum
maṟavātatum vakuttuk kūṟiyavāṟu.
(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) tiṉaittuṇai paṉaittuṇaiyākak koḷḷappaṭutaliṉ,
avvoṉṟumē avaṟṟaiyellāṅ keṭukkum eṉpatām.
((++CODA)):
itaṉāṉ naṉṟallatu aṉṟē maṟakkuntiṟaṅ kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) periya ~aṟaṅkaḷaic citaittalāvatu āṉmulai
~aṟuttalum, makaḷir karuviṉaic citaittalum, pārppārt
{{VAR: kuravart}} taputalum mutaliya pātakaṅkaḷaic ceytal.
((++CODA)):
itaṉāṟ ceynaṉṟi kōṟaliṉ koṭumai kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 12}}
(urai) [aḵtāvatu, pakai notumal naṇpeṉṉum mūṉṟu
pakutiyiṉum aṟattiṉ vaḻuvātu oppaniṟkum* nilaimai. itu,
naṉṟiceytār māṭṭu an naṉṟiyiṉai niṉaittavaḻic citaiyum aṉṟē
avviṭattuñ citaiyalākātu* eṉṟaṟku, ceynnaṉṟiyaṟitaliṉ piṉ
vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++FIGURE)):
takuti ~uṭaiyataṉait `takuti' ~eṉṟār.
((++GRAM)):
"ūrāṉ ōr tēvakulam" eṉpatu pōlap pakutiyāṉ eṉpuḻi āṉurupu tōṟum
eṉpataṉ poruṭṭu* āy niṉṟatu.
((++CODA)):
itaṉāṉ naṭuvunilaimaiyatu ciṟappuk kūṟappaṭṭatu
(1).
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
vikārattāṟ ^tokka eccavummaiyāṉ iṟakkun tuṇaiyum avaṉ ^taṉakkum
ēmāppuṭaittu* eṉpatu peṟṟām.
((++VIRI)):
aṟattōṭu varutaliṉ, aṉṉatāyiṟṟu. tāṉiṟantuḻi eñciniṟpatu* ākaliṉ,
`eccam' eṉṟār.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) naṉmai payavāmaiyiṉ, `naṉṟē tariṇum' eṉṟār.
ikattalāṉ eṉpatu ikantu* eṉat tirintuniṉṟatu.
((++CODA)):
ivai iraṇṭupāṭṭāṉum muṟaiyē naṭuvunilaimaiyāṉ vanta celvam naṉmai
payattalum, ēṉaiccelvam tīmai payattaluṅ kūṟappaṭṭaṉa.
(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) takkārkku* eccamuṇṭātalum takavilārkku*
illaiyātalum orutalaiyākaliṉ, irutiṟattiṟattāraiyum aṟitaṟku avai
kuṟiyāyiṉa.
((++CODA)):
itaṉāl takkāraiyun takavilāraiyun aṟiyumāṟu kūṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) avai kāraṇamākak kōṭutalāvatu avai ippoḻutu
varuvaṉavākak karutik kēṭuvārāmaiyaik kuṟittum perukkam
varutalaik kuṟittum orutalaikkaṇ* ^niṟṟal. avaṟṟiṟkuk kāraṇam
paḻaviṉaiyē, kōṭutalaṉṟu eṉa uṇmaiyuṇarntu naṭuvuniṟṟal cālpiṉai
~aḻakuceytaliṉ, `cāṉṟōrkkaṇi' ~eṉṟār.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) niṉaittalum ceytalōṭu* okkumākaliṉ, `ceyiṉ'
eṉṟār.(6)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`keṭu' ~eṉpatu mutaṉilaittoḻiṟpeyar.
celvam eṉṟu koḷḷuvar eṉpatu kuṟippeccam.
((++CODA)):
ivai mūṉṟupāṭṭāṉum, muṟaiyē kēṭum perukkamum kōṭutalāṉ vārātu*
eṉpatūum, kōṭutal kēṭṭiṟku* ētuvām eṉpatūum, kōṭātavaṉ ^tāḻvu
kēṭu* aṉṟu* eṉpatūum, kūṟappaṭṭaṉa.(7)
Kuṟaḷ
Parimēlaḻakar
((++SIMILE)):
uvamaiyaṭai ~ākiya camaṉceytalum cīrtūkkalum poruṭkaṇṇum,
poruḷaṭai ~ākiya amaitalum orupāṟ kōṭāmaiyum, uvamaikkaṇṇum
kūṭṭi, cāṉṟōr cīrtūkkalāvatu toṭaiviṭaikaḷāṟ kēṭṭavaṟṟai ūḻāṉ
uḷḷavāṟuṇartalākavum, `orupāṟ kōṭāmai` ~āvatu av= uḷḷavāṟṟai
maṟaiyātu pakai notumal naṭpeṉṉum mūṉṟu tiṟattārkkum
oppakkūṟutalākavum uraikka.
((++VIRI)):
ilakkaṇaṅkaḷāṉamaital iruvaḻiyum ēṟpaṉakoḷka.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `col ūḻāṉ aṟuttuc colluñcol. kāraṇampaṟṟi orupāṟ
kōṭāta maṉattōṭu kūṭumāyiṉ, aṟaṅkiṭantavāṟu collutal
naṭuvunilaimaiyām; eṉavē, ataṉōṭu kūṭātāyiṉ avvāṟu collutal
naṭuvunilaimai ~aṉṟu* eṉpatu peṟappaṭṭatu.
(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `piṟavun tamapōṟ ceytal' āvatu koḷvatu mikaiyuṅ
koṭuppatu kuṟaiyum ākāmal oppanāṭic ceytal.
((++CODA)):
ippāṭṭu mūṉṟaṉuḷ, muṉṉaiyaviraṇṭum avaiyattārai nōkkiṉa, ēṉaiyatu
vāṇikarai nōkkiṟṟu, avvirutiṟattārkkum ivvaṟam vēṟākac
ciṟantamaiyiṉ.
(10)
{{INTRO_CHAPTER 13}}
(urai) [aḵtāvatu; mey, moḻi, maṉaṅkaḷ tīneṟikkaṭ
cellātu aṭaṅkutal uṭaiyaṉātal. aḵtu ētilār kuṟṟampōl ^taṉkuṟṟamuṅ
kāṇum naṭuvunilaimai ~uṭaiyāṟkātaliṉ, itu naṭuvunilaimaiyiṉpiṉ
vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
`iruḷ' eṉpatu ōr narakavicēṭam.
((++AUTHORITY)):
((++LINGUISTICS)):
`uyttuviṭum' eṉpatu orucollāy niṉṟatu.
(1)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
uyir eṉpatu cātiyorumai.
((++FIGURE)):
aḵtu īṇṭu makkaḷuyir mēṉiṉṟatu, aṟintu* aṭaṅkip payaṉkoḷvatu
atuvē ~ākaliṉ.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) ilvāḻvāṉukku aṭaṅku neṟiyāvatu meymmutaṉ mūṉṟum
taṉvayatta ~ātal.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
`tiriyātu* aṭaṅkutal' - poṟikaḷāṟ pulaṉkaḷai nukarāniṉṟē
aṭaṅkutal.
((++GRAM)):
`malai' ākupeyar.
(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) perumitattiṉaic ceyyuṅ kalviyuṅ kuṭippiṟappum
uṭaiyār aḵtiṉṟi avai tammāṉē ~aṭaṅkiyavaḻi avvaṭakkañ ciṟantu
kāṭṭātu* ākaliṉ, `celvarkkē celvan takaittu*' eṉṟār. celvat
takaittu* eṉpatu melintu niṉṟatu. potu ~eṉpāraiyum uṭampaṭṭuc
ciṟappātal kūṟiyavāṟu.
((++CODA)):
ivai ~aintupāṭṭāṉum potuvakaiyāṉ aṭakkattatu ciṟappuk
kūṟappaṭṭatu.
(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) āmai aintuṟuppiṉaiyum iṭar pukutāmal
aṭakkumāṟupōla ivaṉum aimpoṟikaḷaiyum pāvam pukutāmal
aṭakkavēṇṭum eṉpār `āmaipōl' eṉṟār. orumaikkaṭ ceyta viṉaiyiṉ
payaṉ eḻumaiyun toṭarum eṉpatu itaṉāṉ aṟika.
((++CODA)):
itaṉāṉ meyyaṭakkaṅ kūṟappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
((++GRAM)):
`yā' ~eṉpatu aḵṟiṇaip paṉmai viṉāppeyar.
aḵtu īṇṭu eñcāmai ~uṇara-niṉṟatu.
muṟṟummai vikārattāṟ ^tokkatu.
coṟkuṟṟam colliṉkaṭ ^tōṉṟuṅ kuṟṟam.
((++LEX)):
allāppar, cemmāppar eṉpaṉa pōlac `cōkāppar' eṉpatu orucol.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) tīya col= āvaṉa tīṅku payakkum poy, kuṟaḷai,
kaṭuñ col= eṉpaṉa. oruvaṉ nallavākac colluñ coṟkaḷiṉ kaṇṇē
oṉṟāyiṉun tīccoṟpaṭum poruḷiṉitu payaṉ piṟarkku* uṇṭāvatu* āyiṉ
eṉṟu* uraippārum uḷar.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
āṟippōtalāl tīyiṉāṟ cuṭṭataṉaip `puṇ=' eṉṟum, āṟātu kiṭattalāl
nāviṉāṟ cuṭṭa `vaṭu' ~eṉṟuṅ kūṟiṉār.
((++SIMILE)):
tīyum vevvuraiyuñ cuṭutaṟ ^toḻilāṉ okkum āyiṉum, āṟāmaiyāṟ
^tīyiṉum vevvurai koṭitu* eṉpatu pōtaraliṉ, itu kuṟippāṉ vanta
vēṟṟumai ~alaṅkāram.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum moḻiyaṭakkaṅ kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++LEX)):
aṭaṅkutal -- maṉam puṟattup paravātu aṟattiṉkaṇṇē niṟṟal.
((++VIRI)):
`cevvi' taṉkuṟai kūṟutaṟkēṟṟa maṉa moḻi
mukaṅkaḷ iṉiyaṉ āṅ kālam. ippeṟṟiyāṉai aṟan tāṉē ceṉṟaṭaiyum
eṉpatām.
((++CODA)):
itaṉāṉ maṉavaṭakkaṅ kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 14}}
(urai) [aḵtāvatu, tattam varuṇattiṟkum
nilaikkumōtappaṭṭa oḻukkattiṉaiyuṭaiyarātal. itu, meymmutaliya
aṭaṅkiṉārkkallatu muṭiyātākaliṉ, aṭakkamuṭaimaiyiṉ piṉ
vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
uyarntārkkum iḻintārkkum oppa viḻuppan tarutaliṉ, potuppaṭak
kūṟiṉār.
((++GRAM)):
cuṭṭu varuvikkappaṭṭatu. ataṉāl aṅṅaṉam viḻuppan taluvatāyatu
`oḻukkam' eṉpatu peṟṟām.
((++VIRI)):
uyir ellāp poruḷiṉuñ ciṟantatāyiṉum oḻukkampōla viḻuppan
tārāmaiyiṉ, `uyiriṉum ōmpappaṭum' eṉṟār.(1)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`parintum' eṉṉum ummai vikārattāṟṟokkatu.
((++CODA)):
ivaiyiraṇṭu pāṭṭāṉum oḻukkattu ciṟappuk kūṟappaṭṭatu.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) piṟanta varuṇattuḷ iḻinta kulattārāyiṉum
oḻukkamuṭaiyarāka uyarntakulattarāvarākaliṉ kuṭimai ~ām eṉṟum,
uyarnta varuṇattup piṟantārāyiṉum oḻukkattiṟ ^tavaṟat tāḻnta
varuṇattar āvar ākaliṉ `iḻinta piṟappāy viṭum' eṉṟuṅ kūṟiṉār. uḷ
vaḻippaṭuṅ kuṟṟam periteṉṟavāṟu. payaṉ iṭaiyīṭiṉṟi ceytutaliṉ,
avviraivupaṟṟi av= ētu ~ākiya viṉaikaḷē payaṉāka ~ōtappaṭṭaṉa.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) maṟantavaḻi iḻikulattaṉ ām ākaliṉ, maṟakkal
ākātu* eṉṉuṅ karuttāṉ `maṟappiṉum' eṉṟār. ciṟappuṭai
varuṇattiṟkum oḻintamaiyiṉ, iḵtu ēṉaiya varuṇaṅkaṭkuṅ
koḷḷappaṭum.(4)
Kuṟaḷ
Parimēlaḻakar
((++SIMILE)):
uvamaiyāṉ oḻukkam illātavaṉ cuṟṟattiṟkum uyarcci ~illai ~eṉpatu
peṟṟām, eṉṉai? "koṭuppatu* aḻukkaṟuppāṉ cuṟṟam" -um nalkūrtaliṉ.
'uyarvu' uyarkulamātal.(5)
Kuṟaḷ
Parimēlaḻakar
((++FIGURE)):
oḻukkattiṟ curukkam ataṉai ~uṭaiyār mēl ēṟṟappaṭṭatu.
((++VIRI)):
koṇṭa viratam viṭāmai paṟṟi, 'uravōr` eṉṟār.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) pakaipaṟṟi aṭāppaḻi kūṟiyavaḻi ataṉaiyum
iḻukkampaṟṟi ulakam aṭukkum eṉṟu koḷḷumākaliṉ, `eytāppaḻi'
~eytuvar eṉṟār.
((++CODA)):
ivai ~aintupāṭṭāṉum oḻukkam uḷvaḻip paṭuṅ kuṇamum ilvaḻip paṭuṅ
kuṟṟamuṅ kūṟappaṭṭaṉa.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `naṉṟikku vittākum' eṉṟataṉāl tīyoḻukkam
pāvattiṟkuk kāraṇam ātalum `iṭumpaitarum' eṉṟataṉāl nalloḻukkam
iṉpan tarutalum peṟṟām, oṉṟu niṉṟē ēṉaiyatai muṭikkum ākaliṉ.
((++CODA)):
itaṉāl piṉviḷaivu kūṟappaṭṭatu.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
tīyacoṟkaḷāvaṉa piṟarkkut tīṅku payakkum poymmutaliyaṉavum,
varuṇattiṟku uriya ~allaṉavum ām.
((++GRAM)):
avaṟṟatu paṉmaiyāṟ collutaṟ ^toḻil pala ~āyiṉa.
((++GRAM)):
`colal' cātiyorumai.
((++VIRI)):
colal eṉavē amaintirukka `vāyāl' eṉa vēṇṭātu kūṟiṉār, nalla
coṟkaḷ payiṉṟatu* eṉat tām vēṇṭiyataṉ ciṟappu muṭittaṟku.
((++SANSK)):
itaṉai vaṭanūlār tāṟpariyam eṉpa.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
`ulakattōṭu porunta ~oḻukutal' āvatu uyarntōr palarum
oḻukiyavāṟṟāṉ oḻukutal. aṟanūl colliyavaṟṟuḷ ikkālattiṟku ēlātaṉa
~oḻintu collātaṉavaṟṟuḷ ēṟpaṉa koṇṭu varutalāṉ avaiyum aṭaṅka
`ulakattōṭoṭṭa' ~eṉṟum, kalvikkup payaṉ aṟivum aṟiviṟkup payaṉ
oḻukkamum ātaliṉ avvoḻukutalaik kallātār palakaṟṟum aṟivillātār
eṉṟuṅ kūṟiṉār.
oḻukutalaik kaṟṟal āvatu aṭippaṭutal.
((++CODA)):
ivaiyiraṇṭu pāṭṭāṉum collāṉuñ ceyalāṉum varum oḻukkaṅkaḷellām
oruvāṟṟāṟ ^tokuttuk kūṟappaṭṭaṉa.(10)
{{INTRO_CHAPTER 15}}
(urai) [aḵtāvatu, kāma mayakkattāṟ piṟaṉuṭaiya illāḷai
virumpāmai. iḵtu, oḻukkamuṭaiyārmāṭṭē nikaḻvatākaliṉ
oḻukkamuṭaimaiyiṉ piṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
`piṟaṉporuḷ' piṟaṉ uṭaimai.
((++FIGURE)):
`aṟamporuḷ' eṉpaṉa ākupeyar.
((++GRAM)):
cevveṇṇiṉ ^tokai tokkuniṉṟatu.
((++SANSK)):
iṉpam oṉṟaiyē nōkkum iṉpanūluṭaiyār it tīyoḻukkattaiyum parakīyam
eṉṟu kūṟuvarākaliṉ, `aṟam poruḷ kaṇṭārkaṇ il=' eṉṟār.
((++VIRI)):
eṉavē, ap pētaimai ~uṭaiyārmāṭṭu aṟamum poruḷum illai ~eṉpatu
peṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) aṟattiṉ* ^nīkkappaṭṭamaiyiṉ, `aṟaṉkaṭai' ~eṉṟār.
aṟaṉ kaṭai niṉṟa peṇvaḻic celvārum varaiviṉmakaḷirōṭum
iḻikulamakaḷirōṭuṅ kūṭi iṉpa nukarvārum pōla aṟamum poruḷum
iḻattalē ~aṉṟip `piṟaṉkaṭai niṉṟār' accattāl tāṅ karutiya iṉpamum
iḻakkiṉṟār ākaliṉ, `pētaiyār il=` eṉṟār; eṉavē, iṉpamum illai
~eṉpatu peṟappaṭṭatu.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) aṟam poru ḷiṉpaṅkaḷākiya payaṉ
uyireytāmaiyiṉ,`viḷintāriṉvēṟalla'reṉṟum,
avar`tīmaipurintoḻuku'vatu illuṭaiyavaratu teḷivupaṟṟiyākaliṉ
`teḷintāril' leṉṟuṅ kūṟiṉār.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) intiraṉpōla ellāpperumai miḻantu ciṟumaiyeytal
nōkki,`eṉṉām' eṉṟār.
((++GRAM)) & ((++AUTHORITY)):
((++ALTERN)):
`tērāṉpiṟaṉ' eṉpataṉait tammai aiyuṟāta piṟaṉ eṉṟu*
uraippārum uḷar.
(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
illiṉkaṇ iṟattal -- illāḷkaṇ neṟi kaṭantu cēṟal.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
eṉavē, irumaiyumiḻattal peṟṟām.
((++CODA)):
ivai yāṟupāṭṭaṉum piṟaṉilviḻaivāṉkaṭ kuṟṟaṅ kūṟappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
āṉurupu īṇṭu uṭaṉikaḻccikkaṇ vantatu.
((++VIRI)):
illaṟañ ceyvāṉ eṉappaṭuvāṉ avaṉē ~eṉpatu* ām(7).
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
puṟappakaikaḷai aṭakkum āṇmai ~uṭaiyārkkum uṭpakai ~ākiya kāmam
aṭakkutaṟku* arumaiyiṉ, ataṉai ~aṭakkiya āṇmaiyaip `pērāṇmai'
~eṉṟār.
((++GRAM)):
`oṉṟō' ~eṉpatu eṇ= iṭaiccol.
((++VIRI)):
ceytaṟku* ariya aṟaṉum oḻukkamum itaṉaic ceyyāmaiyē payakkum
eṉpatu* ām.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
akalam, āḻam, poruḷuṭaimai mutaliyavaṟṟāṉ aḷaviṭap paṭāmaiyiṉ,
`nāmanīr' eṉṟār.
((++GRAM)):
uriccol īṟu tirintu niṉṟatu.
((++GRAM)):
nalattiṟku* eṉpatu `nalakku*' eṉak kuṟaintu niṉṟatu.
((++VIRI)):
irumaiyiṉum naṉmai ~eytuvar eṉpatu* ām.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
ikkuṇamē mēṟpaṭṭut tōṉṟum eṉpatu* ām.
((++CODA)):
ivai nāṉku pāṭṭāṉum piṟaṉil viḻaiyātāṉkaṭ kuṇaṅ kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 16}}
(urai) [aḵtāvatu, kāraṇampaṟṟiyātal maṭamaiyāṉātal
oruvaṉ tamakku mikaiceytavaḻit tāmum ataṉai avaṉkaṭceyyātu
poṟuttalaiyuṭaiyarātal. neṟiyiṉīṅkiya ceytāraiyum
poṟukkavēṇṭumeṉṟaṟku, itu piṟaṉilviḻaiyāmaiyiṉpiṉ vaikkappaṭṭatu.
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) ikaḻttal mikaiyāyiṉa ceytaluma, collutalum.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) mikai ~eṉṟatu mēṟccolliya iraṇṭaṉaiyum.
poṟukkuṅkālum uṭkoḷḷappaṭutliṉ. maṟattalai `ataṉiṉu
naṉ'ṟeṉṟār.(2)
Kuṟaḷ
Parimēlaḻakar
((++SIMILE)):
iḵtu* eṭuttukkāṭṭuvamai.
((++VIRI)):
aṟaṉallāta viruntorāl poruḷuṭaimai yākātavāṟupōla, `maṭavārp
poṟaiyum' meṉmai ~ākātē vaṉmai ~ām eṉpatu karuttu.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) poṟaiyuṭaiyāṟ kallatu cārpillai yeṉpatāyiṟṟu.
((++CODA)):
ivai nāṉku pāṭṭāṉum poṟaiyuṭaimaiyatu ciṟappuk kūṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) oṟuttavarttāmum attīṅkuceytavaṉō ṭottaliṉ,
`oṉṟāka vaiyā'reṉṟār. potittu vaittal cārpuṭaimaippaṟṟi
iṭaiviṭātu niṉaittal.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `orunāṉai yiṉpam' annāḷoṉṟiṉum karutiyatu
muṭittēmeṉat tarukkiyirukkum poyyiṉpam. ātāramākiya ulakam poṉṟap
pukaḻum poṉṟumākaliṉ, ēṟpuṭai yulakeṉṉuñcol varuvit
turaikkappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
ummai ciṟappummai.
((++VIRI)):
tuṉpattiṟku nōtalāvatu
"ummai yerivāy nirayattu vīḻvarkol" eṉṟu parital.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) tāmum avarkaṭ ṭīyavaṟṟaic ceytu tōlātu, poṟaiyāṉ
avariṉ mēmpaṭṭu velkaveṉpatām.
((++CODA)):
ivai nāṉku pāṭṭāṉum piṟar ceytaṉa poruttal collappaṭṭatu.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `tūymai' maṉamāciṉmai. `vā'yeṉa vēṇṭātu kūṟiṉār,
tīyacoṟkaḷ payiṉṟateṉat tām vēṇṭiyataṉiḻipu muṭittaṟku.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `piṟar' aṟivilātār.nōlāmaik kētuvākiya iruvakaip
paṟṟoṭu niṉṟē nōṟṟaliṉī `iṉṉācco ṉōṟpā#āṟ piṉṉeṉṟār.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum piṟar mikaikkac colliyaṉa poṟuttal
kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 17}}
(urai) [itaṉuḷ aḻukkāṟeṉpatu oru col. ataṟkup poruḷ
mēlē yuraittām.
((++GRAM)):
ac coṟ piṉ= aḻukkāṟṟaic ceyyāmai ~eṉṉum poruḷpaṭa etirmaṟai
~ākāramum makara ~aikāra vikutiyum peṟṟu aḻukkāṟāmai ~eṉa
niṉṟatu.
((++VIRI)):
ippoṟāmaiyum poṟaikku maṟutalaiyākaliṉ, itaṉai vilakkutaṟku itu
poṟaiyuṭaimaiyiṉ piṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `iyalpu' aṟivōṭu kūṭiya taṉmai. attaṉmaiyum
naṉmai payattaliṉ, oḻukkaneṟipōra uyiriṉumōmpuka veṉpatām.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) aḻukkāṟu pakaivar māṭṭum oḻitaṟpāṟṟeṉpār, `yār
māṭṭu'meṉṟār. `aṉmai' vēṟātal.
((++CODA)):
ivai yiraṇṭupāṭṭāṉum aḻukkāṟiṉmaiyatu kuṇaṅ kūṟappaṭṭatu.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) aḻukkaṟuttaleṉiṉum aḻukkāṟeṉiṉu mokkum. aḻukkāṟu
ceyyiṉ taṉakkē ētamā meṉpatām.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `aṟaṉallavai' yāvaṉa celvam kalvi
mutaliyaṉavuṭaiyār kaṭ ṭīṅkuniṉaittalum, collutalum,
ceytalumām.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) atuvē yeṉṉum pirinilai yēkāram
vikārattāṟṟokkatu.
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) koṭuppataṉka ṇaḻukkaṟuttalāvatu koṭukkappaṭum
poruḷkaḷaippaṟṟip poṟāmai ceytal. cuṟṟaṅkeṭumeṉavē, avaṉ kēṭu
collāmaiyē peṟappaṭṭatu. piṟar pēṟu poṟāmai taṉpēṟṟaiyē yaṉṟit
taṉ cuṟṟattiṉ pēṟṟaiyum iḻappikkumeṉpatām.(6)
Kuṟaḷ
Parimēlaḻakar
((++LEX)):
`tavvai' -- mūttavaḷ.
((++GRAM)) & ((AUTHORITY)):
`tavvaiyaik kāṭṭi' ~eṉpatu
((++ALTERN)):
maṉattaik kōṭuvittu aḻukkāṟuṭaiyaṉ āyiṉāṉai ~eṉṟu*
uraippārum uḷar.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) paṇpiṟkup paṇpi yillaiyēṉum, taṉṉaiyākkiṉāṉai
irumaiyuṅ keṭuttaṟ koṭumaipaṟṟi, aḻukkāṟṟiṉaip `pāvi'yeṉṟār,
koṭiyāṉaip pāviyeṉṉum vaḻakkuṇmaiyiṉ.
((++CODA)):
ivai yāṟupāṭṭāṉum aḻukkāṟuṭaimaiyatu kuṟṟaṅkūṟappaṭṭatu.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `kōṭṭam' īṇṭaḻukkāṟu. `uḷavāyi'ṉeṉpatu
eñciniṉṟatu. ākkak kēṭukaḷ kōṭṭamuñ cemmaiyum ētuvāka varutal
kūṭāmaiyiṉ, aṟivuṭaiyarāl itaṟkētuvākiya paḻaviṉai
yāteṉṟārāyappaṭutaliṉ. `niṉaikkappaṭu'meṉṟār: "immaic ceytaṉa
yāṉaṟi nalviṉai-yummai payaṉko lorutaṉi yuḻantit-tiruttaku
māmaṇik koḻuntuṭaṉ pōntatu" eṉa niṉaikkappaṭṭavāṟaṟika.(9)
Kuṟaḷ
Parimēlaḻakar
((++CODA)):
ivaiyiraṇṭu pāṭṭāṉum kēṭumākkamum varutaṟkētu oruṅku
kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 18}}
((++VIRI)):
(urai) [aḵtāvatu, piṟarkkūṟiya poruḷai vauvak
karutāmai. piṟaruṭaiya kaṇṭavaḻip poṟāmaiyēyaṉṟi ataṉait tāṉ
vauvak karututaluṅ kuṟṟameṉṟaṟku iḵtu aḻukkāṟāmaiyiṉpiṉ
vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) kuṭiyai vaḷaracceytu pala naṉmaiyum pāṅku
miyalvupaṟṟi, veḵciṉeṉpār, `naṉporuḷ veḵki'ṉeṉṟār. poṉṟveṉpatu
`poṉṟi'yeṉat tirintu niṉṟatu; `cey'teṉpatu colleccam.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `naṭuvu' oruvaṉ poruṭkup piṟaṉ uriyaṉallaṉeṉṉum
naṭuvu.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) pāvattāṉ varutaliṉ appoḻutē yaḻiyumeṉpār,`
ciṟṟiṉpa meṉṟār. maṟṟai yiṉpameṉpatu `maṟṟiṉpa' meṉa niṉṟatu.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) vellutal pāvaneṟikkaṭ cellaviṭāmai. `pulam veṉṟa
puṉmaiyil kāṭciyavar'kku vaṟumaiyiṉmaiyiṉ veḵkutalumillaiyāyiṟṟu.
`puṉmaiyil kāṭci' poruḷkaḷait tiripiṉṟi yuṇartal(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `yārmāṭṭum veṟiya ceyta' lāvatu takkārmāṭṭum
takātār māṭṭum iḻittaṉavum kaṭiyaṉavum mutaliyaṉa ceytal.
aṟiviṟikup payaṉ avai ceyyāmaiyākaliṉ,`aṟiveṉṉā'meṉṟār.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) illaṟaneṟiyāl aṟivu mutirntuḻiyallatu
tuṟakkappaṭāmaiyiṉ, ataṉait tuṟavaṟattiṟku āṟeṉṟār. keṭutal
iraṇṭaṟamuñ cēraviḻittal. cūḻnta tuṇaiyāṉē keṭumeṉavē,
ceytāṟkeṭutal collāmaiyē peṟappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`viḷai' ~eṉpatu mutaṉilait toḻiṟpeyar.
((++CODA)):
ivai yēḻupāṭṭāṉum veḵkutaliṉ kuṟṟaṅ kūṟappaṭṭatu.(7)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`aḵkāmai' ākupeyar.
((++VIRI)):
veḵkātāṉ celvam aḵkātu* eṉpatu* āyiṟṟu.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) aṭaitaṟkāṅ kūṟu kālamum, iṭamum, cevviyum
mutalāyiṉa.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum veḵkāmaiyiṉ kuṇaṅ kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
pakaiyum pāvamum perukkaliṉ `iṟalīṉum` eṉṟum, apporuḷai vēṇṭi
uḻalvōr yāvaraiyuṅ kīḻppaṭuttaliṉ `viṟalīṉum' eṉṟuṅ kūṟiṉār.
((++GRAM)):
`cerukku' ākupeyar.
((++CODA)):
itaṉāl avvirumaiyum oruṅku kūṟappaṭṭaṉa.(10)
{{INTRO_CHAPTER 19}}
(urai) [aḵtāvatu, kāṇātavaḻip piṟaraiyikaḻnturaiyāmai.
moḻik kuṟṟam maṉakkuṟṟam aṭiyāka varutalāṉ, iḵtu aḻukkāṟāmai,
veḵkāmaikaḷiṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) puṟaṅkūṟāmai akkuṟṟaṅkaḷā ṉiḻikkappaṭātu
mēṟpaṭṭut tōṉṟumeṉpatām. itaṉāl avvaṟattiṉatu naṉmai
kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) uṟaḻcci niraṉiṟaivakaiyāṟ koḷka. aḻittal -
oḷiyaik kōṟal.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
piṉ puṟaṅkūṟip poyttal oḻitaliṉ, cātal ākkan tarum eṉṟār. `ākkam'
aḵtu* oḻintār maṟumaikkaṇ eytum payaṉ.
((++GRAM)):
`aṟam' kāriya ākupeyar.
`tarum' eṉpatu iṭavaḻuvamaiti.(3)
Kuṟaḷ
Parimēlaḻakar
((++FIGURE)):
`piṉ' ākupeyar.
colvāṉ ^toḻil col% mēl ēṟṟappaṭṭatu.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum puṟaṅkūṟṟiṉatu koṭumai kūṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) maṉantītākaliṉ, accoṟ koḷḷappaṭā teṉpatām.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
puṟattu* eṉpatu atikārattāṟ peṟṟām.
itu varukiṉṟavaṟṟiṟkum okkum.
((++GRAM)):
`tiṟaṉ' paṇpu ākupeyar. {{VAR: tiṟaṉ ākupeyar}}
((++VIRI)):
taṉṉaip puṟaṅkūṟiyavāṟu kēṭṭāṉ akkūṟiyāṟku avavaḷavaṉṟi avaṉ
iṟantupaṭṭu uḷaiyun tiṟattaṉa ~ākiya paḻikaḷai nāṭi etirē kūṟum
ākaliṉ, `tiṟaṉ ^terintu kūṟappaṭum' eṉṟār.(6)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
ciṟappummai vikārattāṟ ^tokkatu.
kēḷiraiyum pirippar eṉṟa karuttāṉ, ayalārōṭum eṉpatu varuvittu*
uraikkappaṭṭatu.
((++VIRI)):
aṟital tamakkuṟuti ~eṉṟaṟital.
"kaṭiyu-miṭantēṟṟāḷ cōrntaṉaḷ kai" eṉpuḻippōlat tēṟṟāmai taṉ
viṉaiyāy niṉṟatu. puṟaṅkūṟuvārkku yāvarum pakaiyāvareṉpatu
karuttu.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `tūṟṟutal' palarumaṟiyap parapputal. ataṉiṟ
koṭiyatu piṟitoṉṟu kāṇāmaiyiṉ,`eṉṉaiko' leṉṟār. `ceyva'
teṉpatucolleccam. eṉṉarkoleṉṟu pāṭamōti, evviyalpiṉarāvareṉ
ṟuraippārumuḷar.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) ellāvaṟṟaiyum poṟuttal iyalpāyiṉum, itu
poṟuttaṟkariteṉṉuṅ karuttāl,`aṟaṉōkki yāṟṟuṅko' leṉṟār.
((++CODA)):
ivai yaintu pāṭṭāṉum puṟaṅkūṟuvārk keytuṅ kuṟṟaṅ kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) naṭuvuniṉṟu oppukkāṇṭalarumai nōkkik`kāṇkiṟpi'
ṉeṉṟum, kaṇṭavaḻiyoḻitaliṟ pāvamiṉṟām, ākavē varum piṟavikaḷiṉun
tuṉpamillai yeṉpatu nōkki uyirkkut `tītuṇṭō'veṉṟuṅ kūṟiṉār.
itaṉāṟ puṟaṅkūṟṟoḻitaṟku upāyaṅ kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 20}}
(urai) [aḵtāvatu, tamakkum piṟarkkum aṟamporuḷ
iṉpamākiya payaṉkaḷuḷ oṉṟum payavāta coṟkaḷaic collāmai. poy,
kuṟaḷai, kaṭuñcol, payaṉilcolleṉa vākkiṉkaṇikaḻum pāva nāṉkaṉuḷ,
poy, tuṟantārkkallatu oru talaiyākak kaṭiyalākāmaiyiṉ, iḵtoḻittu,
ilvāḻvārāṟ kūṟalāṉum, kuṟaḷai puṟaṅkūṟāmaiyāṉum vilakki niṉṟa
payaṉilcol itaṉāl vilakkukiṉṟārākaliṉ, itu puṟaṅkūṟāmaiyiṉ
piṉvaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
aṟivuṭaiyār palarum veṟuppavē oḻintārāṉum iḻakkappaṭutaliṉ,
`ellārum eḷḷappaṭum' eṉṟār.
((++GRAM)):
mūṉṟaṉurupu vikārattāṟ ṟokkatu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `viruppamila' veṟuppaṉa. iccol acceyaliṉum mika
vicaḻaṟpāṭu payakku meṉpatām.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) uraiyāl ivaṉ `nayaṉila' ṉeṉpataṟiyalāmeṉpār,
ataṉai uraimēlēṟṟi uraicollu meṉṟār.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `paṇpu' iṉimaiyum meymaiyum mutalāya
coṟkuṇaṅkaḷ. `collumāyi' ṉeṉpatum `avarmāṭ'ṭeṉpatum, eccamāka
varuvikkappaṭṭaṉa.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `nīrmai' nīriṉṟaṉmai. `coli'ṉeṉpatu collāmaiyai
viḷakkiṟṟu.(5)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`al' vikuti viyaṅkōḷ; muṉ etirmaṟaiyiṉum, piṉ uṭampāṭṭiṉum
vantatu.
((++VIRI)):
aṟivu* eṉṉum uḷḷīṭu* iṉmaiyiṉ, `makkaṭpataṭi' ~eṉṟār.
((++CODA)):
ivai ~āṟu pāṭṭāṉum payaṉillāta coṟkaḷaic collutaliṉ kuṟṟaṅ
kūṟappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `colliṉu' meṉavē, collāmai peṟappaṭṭatu.
`nayaṉila' vaṟṟiṉum`payaṉila' tīyaveṉpatām.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) aṟitaṟkariya payaṉkaḷāvaṉa vīṭupēṟum,
mēṟkaticcelavum mutalāyiṉa. perumpayaṉillāta ~eṉavē, payaṉ
ciṟituṭaiyaṉavum oḻikkappaṭṭaṉa.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
tūyavaṟivu - mey= aṟivu.
((++GRAM)):
`maruḷ* ^tīrnta' ~eṉṉum peyareccam `kāṭciyavar' eṉṉuṅ
kuṟippuppeyar koṇṭatu.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum payaṉila collāmaiyiṉ kuṇaṅ kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `colli' ṉeṉpatu iruvaḻiyum mikaiyāyiṉum,
coṟporuṭpiṉ varunilai yeṉṉum aṇinōkki vantatu,"vaikalum vaikal
varakkaṇṭum" eṉpatupōla. itaṉāṟ collappaṭuvaṉavum paṭātaṉavum
niyamikkappaṭṭaṉa.(10)
{{INTRO_CHAPTER 21}}
(urai) [aḵtāvatu, pāvaṅkaḷāyiṉa ceytaṟku añcutal.
itaṉāṉ meyyiṉka ṇikaḻum pāvaṅkaḷellān tokuttu
vilakkukiṉṟārākaliṉ, itu payaṉilacollāmaiyiṉ piṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `tīviṉaiyeṉṉum ceruk'keṉak kāriyam kāraṇamāka
upacarikkappaṭṭatu. mēṟṟoṭṭac ceytu kaivantamaiyāṉ `añcā'reṉṟum,
ceytaṟiyāmaiyāṉ `añcuva'reṉṟuṅ kūṟiṉār.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) piṟitoru kālattum tēyattum piṟitōruṭampiṉuñceṉṟu
cuṭutal tīkkiṉmaiyiṉ,`tīyiṉu mañcappaṭuvatāyiṟṟu.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) viṭutaṟkuk kāraṇamākiya aṟivai `viṭa'leṉṟum,
ceyattakkuḻiyuñ ceyyā toḻiyavē tamakkut tuṉpam vārāteṉa
uyttuṇartaliṉ ataṉai `aṟiviṉuḷellāntalai' ~eṉṟuṅ kūṟiṉār.
ceyyāteṉpatu kaṭaikkuṟaintu niṉṟatu.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum tīviṉaik kañcavēṇṭumeṉpatu kūṟappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`kēṭu*' eṉpaṉa ākupeyar.
((++VIRI)):
cūḻkiṉṟapoḻutē tāṉum uṭaṉcūḻtaliṉ, ivaṉ piṟpaṭiṉum aṟakkaṭavuḷ
muṟpaṭumeṉpatu peṟappaṭṭatu. aṟakkaṭavu ḷeṇṇutalāvatu
avaṉceṭattāṉ nīṅka niṉaittal. tīviṉai eṇṇalumākāteṉpatām.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
attīviṉaiyāṟ piṟavitōṟum ilaṉām eṉpatām.
((++GRAM)):
aṉvikuti muṉ taṉit taṉmaiyiṉum, piṉ paṭarkkaiyorumaiyiṉum
vantatu.
((++GRAM)) & ((++AUTHORITY)):
taṉittaṉmai "uḷaṉāveṉ ṉuyiraiyuṇṭu"
{{kalittokai, kuṟiñci 22}} eṉpataṉāṉum aṟika.
((++GRAM)):
`maṟṟu' acainilai.
((++LECTIO)):
ilameṉṟu pāṭamōtuvārumuḷar.
((++ALTERNAT)):
poruḷāṉ vaṟiyaṉ eṉak karutit tīyavai ceyyaṟka, ceyyiṉ apporuḷāṉē
~aṉṟi naṟkuṇa naṟceykaikaḷāṉum vaṟiyaṉ ām eṉṟu* uraippārum
uḷar.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) ceyyiṉ, appāvaṅkaḷaṭutal orutalaiyeṉpatām.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) "vīyā-tuṭampoṭu niṉṟa vuyirumillai" eṉpuḻiyum
vīyāmai niṅkāmaikkaṇ vantatu.(7)
Kuṟaḷ
Parimēlaḻakar
((++SIMILE)):
iv= uvamaiyait taṉkālam varuntuṇaiyum pulaṉ ākātu uyiraippaṟṟi
niṉṟu atu vantuḻi uruppatu* āya tīviṉaiyaic ceytār piṉ ataṉāṟ
keṭutaṟku uvamai ~ākki uraippārum uḷar. aḵturaiyaṉṟu* eṉpataṟku
aṭiyuṟainta niḻaṟaṉṉai vīyttaṟṟu* eṉṉātu `vīyātaṭiyuṟaintaṟṟu*'
eṉṟa pāṭamē kari ~āyiṟṟu. mēl `vīyātu piṉ ceṉṟaṭum' eṉṟār, īṇṭu
ataṉai ~uvamaiyāṉ viḷakkiṉār.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) nalviṉai tīviṉaiyeṉa viṉaippakuti iraṇṭākaliṉ,
tīviṉaippā'leṉṟār. piṟarmāṭṭuc ceyma tīviṉai taṉmāṭṭattuṉpam
payattal viḷakkiṉārākaliṉ,`taṉṉaittāṉ kātalaṉāyi'ṉeṉṟār.
((++CODA)):
ivai yāṟu pāṭṭāṉum piṟarkkut tīviṉaiceyyiṟṟāṅkeṭuvareṉpatu
kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++LEX)):
arumai - iṉmai.
((++AUTHORITY)):
`aruṅkēṭaṉ' eṉpataṉaic
((++GRAM)):
`ōṭi' ~eṉṉum viṉaiyeccam `ceyyāṉ' eṉṉum etirmaṟaiviṉaiyuṭ
ceytalōṭu muṭintatu.
((++CODA)):
itaṉāl tīviṉai ceyyātavaṉ kēṭilaṉ eṉpatu kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 22}}
((++VIRI)):
(urai) [aḵtāvatu, ulaka naṭaiyiṉai yaṟintu ceytal.
ulaka naṭai vēta naṭaipōla aṟanūlkaḷuṭ kūṟappaṭuvataṉṟit
tāmēyaṟintu ceyyun taṉmaittākaliṉ, oppuravaṟitaleṉṟār. mēl maṉa
moḻi meykaḷāṟ ṟavirattakuvaṉa kūṟiṉār, iṉic ceyyat takuvaṉavaṟṟuḷ
eñci niṉṟaṉa kūṟukiṉṟārākaliṉ, itu tīviṉaiyaccattiṉpiṉ
vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`eṉ= āṟṟum' eṉṟa viṉā yātum āṟṟā ~eṉpatu tōṉṟa niṟṟaliṉ, atu
varuvittu* uraikkappaṭum.
((++VIRI)):
tavirun taṉmaiya ~alla ~eṉpatu `kaṭappāṭu*' eṉṉum peyarāṉē
peṟappaṭṭatu.
((++FIGURE)):
ceyvāratu vēṇṭāmaiyaic ceyyappaṭuvaṉ mēl ēṟṟiṉār.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) piṟarkkutavātārpōlat tāmē uṇṭaṟporuṭṭum
vaittiḻattaṟporuṭṭu maṉṟeṉpatāyiṟṟu.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) īvārum ēṟpārumiṉṟi ellārum orutaṉmaiyarātaliṉ
`puḻtēḷulakat' taritāyiṟṟu; yāvarkku moppatu itupōṟ
piṟitoṉṟiṉmaiyiṉ, ivvulakat taritāyiṟṟu. peṟaṟkariteṉṟu pāṭamōtip
peṟutaṟkuk kāraṇamariteṉ ṟuraippārumuḷar.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum oppuraviṉatu ciṟappuk kūṟappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) uyiri ṉaṟivuñ ceyaluṅ kāṇāmaiyiṉ, `cettāruḷ
vaikkappaṭu' meṉṟār. itaṉāl ulakanaṭaivaḻu vētanaṭai vaḻuppōlat
tīrtiṟaṉuṭaittaṉ ṟeṉpatu kūṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
((++FIGURE)):
niṟaitaleṉṉum iṭattu nikaḻ poruḷiṉ ^toḻil iṭattiṉmēl
ēṟṟappaṭṭatu.
((++VIRI)):
pāḻpōkātu neṭitu niṉṟu ellārkkum vēṇṭuvaṉa tappātu* utavum
eṉpatām.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) ulakanīti palavaṟṟuḷḷum oppuravu ciṟantamaiyiṉ,
ataṉaiyē `naya' ṉeṉṟar. ellārkkum eḷitiṟ payaṉkoṭukku
meṉpatām.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `tapputa' lāvatukōṭaṟkariya iṭaṅkaḷiṉiṉṟātal,
maṟaintu niṉṟātal, kālattāṉ vēṟupaṭṭātal payaṉpaṭāmai. taṉ kuṟai
nōkkātu ellār varuttamun tīrkkumeṉpatām.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum kaṭappāṭṭāḷaṉuṭaiya poruḷ payaṉpaṭumāṟu
kūṟappaṭṭatu.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) piṟavellām oḻiyiṉum, iḵtoḻiyāreṉpatām.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) tāṉukarvaṉa nukarappeṟāmaiyaṉṟeṉpatām.
((++CODA)):
ivaiyiraṇṭu pāṭṭāṉum vaṟumaiyāṉ oppuravoḻitaṟpāṟṟaṉṟu* eṉpatu
kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) taṉṉai viṟṟukkoḷḷappaṭuvatoru poruḷillaiyaṉṟē?
iḵtāyiṉ atuvuñ ceyyappaṭumeṉṟatu,pukaḻ payattaṉōkki. itaṉāl
oppuraviṉāṟ keṭuvatu kēṭaṉṟeṉpatu kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 23}}
[aḵtāvatu, vaṟiyarāyēṟṟārkku māṟṟātu koṭuttal. itu maṟumai
nōkkiyatākaliṉ immai nōkkiya oppuravaṟitaliṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
oḻitta koṭaikaḷāvaṉa vaṟiyarallātārkku
orupayaṉōkkik koṭuppaṉa. `kuṟiyetirppai' yāvatu aḷavukuṟittu
vāṅki avvāṅkiyavāṟē etir koṭuppatu.
((++GRAM)):
`nīratu' eṉpuḻi atuveṉpatu pakutipporuḷvikuti.
((++VIRI)):
piṉṉun taṉpāl varutaliṉ, `kuṟiyetirppai
nīratuṭait' teṉṟār. itaṉāl īkaiya tilakkaṇaṅ kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `eṉiṉu' meṉpatu iruvaḻiyum aṅṅaṉaṅ kūṟuvāriṉmai
viḷakki niṉṟatu. pirinilai yēkārattāl piṟavaṟaṅkaḷiṉ ītal
ciṟantateṉpatu peṟṟām. nallatu kūṟuvār tīyatu muṭaṉkūṟiṉār.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
mēṟ ^tītu* eṉṟatu oḻitaṟkum naṉṟu* eṉṟatu ceytaṟkum uriyavaṉai
uṇarttiyavāṟu.
iṉi `ilaṉ eṉṉum evvam uraiyāmai ~ītal' eṉpataṟku av= iḷivaravai
oruvaṉ ^taṉakkuc colvataṟku muṉṉē avaṉ kuṟippu* aṟintu koṭuttal
eṉavum, ataṉaip piṉṉum piṟaṉ oruvaṉpāṟ ceṉṟu avaṉ uraiyā vakaiyāṟ
koṭuttal eṉavum, yāṉ itupoḻutu poruḷ uṭaiyēṉ allēṉ eṉak karappār
collum iḷivaravaic {{VAR(KVC): iṉiyavaravaic}} collātu koṭuttal
eṉavum uraippārum uḷar.
((++GRAM)):
avar `ītal' eṉpataṉaip poruṭpaṉmai paṟṟi vanta paṉmaiyāka
~uraippar.(3)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
eccavummaiyum muṟṟummaiyum vikārattāṟ ṟokkaṉa.
((++VIRI)):
irakkappaṭutal irappārkku īvaleṉṟiruttal. ataṉai `iṉṉā' teṉṟatu,
"ellā mirappārkkoṉ ṟīyāmai" kūṟuṅ kollō veṉṉum accanōkki. eṉavē,
ellāpporuḷum ītal vēṇṭumeṉpatu peṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) tāmum pacittu piṟaraiyum atu tīrkkamāṭṭātā
rāṟṟaliṉ, tāmum paciyātu piṟaraiyum atu tīrppā rāṟṟal
naṉṟeṉpatām.(5)
Kuṟaḷ
Parimēlaḻakar
ellā naṉmaikaḷum aḻiya varutaliṉ,`aḻipaci' ~eṉṟār.
`aṟaṉōkki'yeṉpatu eñciniṉṟatu. `aṟṟāraḻipaci tīrtta' poruḷ piṉ
ṟaṉakkē vantutavu meṉpatām.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) ivvuṭampiṉiṉṟu ñāṉavoḻukkaṅkaḷai aḻittu ataṉāl
varumuṭampukaṭkuntuṉpañceytaliṉ,`tīppiṇi' yeṉappaṭṭatu. taṉakku
maruttuvaṉ ṟāṉākaliṉ, pacippiṇi naṇukāteṉpatām.
((++CODA)):
ivai yāṟu pāṭṭāṉum ītaliṉ ciṟappuk kūṟappaṭṭatu.(7)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`uvakkum' eṉpatu kāraṇattiṉkaṇ vanta peyareccam;
aḵtu `iṉpam' eṉṉuṅ kāriyappeyar koṇṭatu.
((++VIRI)):
aṟintār āyiṉ, tāmum av= iṉpattai ~eytuvatu* allatu vaittu* iḻavār
eṉpatu karuttu.(8)
Kuṟaḷ
Parimēlaḻakar
((++LEX)):
poruṭkuṟai nirappalāvatu orōveṇkaḷaik kuṟittu
atatuṇaiyīṭṭutumeṉa īṭṭattaiyē mēṟpoṇṭu ivaṟik kūṭṭutal.
((++LEX)):
taṉittal piṟaraiyoḻittal.
((++VIRI)):
irattaṟkuḷḷatu appoḻutai yiḷivaravē, piṉ
nalkuravillai; tamiyaruṇṭaṟku avai yiraṇṭu muḷavāmākaliṉ,
`ilattali ṉiṉṉā' teṉṟār. `nirappiya' veṉpataṟkut tēṭiya
vuṇavukaḷai yeṉ ṟuraippārumuḷar.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) piṟarkkup payaṉpaṭāta uṭaṟpoṟai nīṅkutalāṉ,`iṉi'
teṉṟār.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum īyāmaiyiṉ kuṟṟaṅ kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 24}}
(urai) [aḵtāvatu, ilvāḻkkaimutal īkaiyīṟākac
collappaṭṭa illaṟattiṉ vaḻuvātārkku immaippayaṉāki
ivvulakiṉkaṇikaḻntu iṟavātu niṟkum kīrtti. itu, perumpāṉmaiyum
ītalpaṟṟi varutaliṉ, ataṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) icaipaṭavāḻtaṟkuk kalvi āṇmai mutaliya
piṟakāraṇaṅkaḷum uḷavēṉum,"uṇaviṉ piṇṭa muṇṭi mutaṟṟu" ākaviṉ,
ītal ciṟantateṉpataṟku ñāpakamāka `īta'leṉṟār.`uyirk'keṉpatu,
potuppaṭak kūṟiṉārēṉum vilaṅkuyirkaṭ kēlāmaiyiṉ, makkaḷuyirmē
ṉiṉṟatu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) pukaḻ uraiyum pāṭṭumeṉa iruvakaippaṭum. avaṟṟuḷ
`uraippāruraippavai'yeṉa ellārkkumuriya vaḻakkiṉaiyē
yeṭuttārāyiṉum, iṉmpaṟṟip pulavarkkēyuriya ceyyuyuḷuṅ
coḷḷappaṭum; paṭavē, pāṭuvār pāṭuvaṉavellām pukaḻāmeṉpatūum
peṟṟām. ītaṟkāraṇañ ciṟantamai itaṉuḷḷuṅ kāṇka.
((++FIGURE)):
itaṉaip piṟarmēlum niṟkumeṉpār tāmellāñ colluka, pukaḻ īvār
mēṉiṟkum eṉṟu* uraippārum uḷar. atu pukaḻatu ciṟappu nōkkāmai
~aṟika.
(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `iṇaiyiṉṟāka vōṅkuta' lāvatu koṭuttaṟkariya
uyiruṟuppup poruḷkaṟāk koṭuttaṉmaipaṟṟi varutalāl
taṉṟōṭoppatiṉṟittāṉēyuyartal. attaṉmaittākiya pukaḻē
ceyyappaṭuvateṉpatām. iṉi `oṉṟā' veṉpataṟku oruvārttaiyākac
colliṉeṉavum, orutalaiyākap `poṉṟātu niṟpa' teṉavum
uraippārumuḷar.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum pukaḻatu ciṟappuk kūṟappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) pukaḻuṭampāṉ ivvulakum puttēḷuṭampāṉ avvulakum
oruṅkē yeytāmaiyiṉ `pulavaraippōṟṟā' teṉṟār. avaṉ iraṇṭulakum
oruṅkeytutal "pulavar pāṭum pukaḻuṭaiyōr vicumpiṉ - valavaṉēvā
vāṉa vūrti - yeytupa veṉpatañ ceyviṉai muṭintu" eṉap piṟarāluñ
collappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
nantu* eṉṉun toḻiṟpeyar vikārattāṉ nattu* eṉṟāy, piṉ am= eṉṉum
pakutipporuḷ vikuti peṟṟu, `nattam' eṉṟāyiṟṟu.
`pōl' eṉpatu īṇṭu* uraiyacai.
((++SYNTAX)):
`ākum' eṉpataṉai muṉṉuṅ kūṭṭi, `aritu*' eṉpataṉait, taṉittaṉi
kūṭṭiyuraikka.
((++VIRI)):
`ākkamākuṅkē' ṭāvatu pukaḻuṭampu celvameytap pūtavuṭampu
nalkūrtal. `uḷatākuñ cākkā'ṭāvatu pukaḻuṭampu niṟkap pūtavuṭampu
iṟattal. nilaiyātaṉavaṟṟāṉ nilaiyiṉaveytuvār vittakarākaliṉ,
`vittakarkkallā laritu*' eṉṟār.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum pukaḻuṭaiyāreytum mēṉmai kūṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`pukaḻ' īṇṭu ākupeyar.
((++LOGIC)):
`aḵtilār' eṉṟamaiyiṉ `makkaḷāy' eṉpatūum, makkaḷāyp piṟavāmai
~eṉṟa aruttāpattiyāṉ `vilaṅkāyp piṟattal' eṉpatūum peṟṟām.
ikaḻvār iṉmaiyiṉ `naṉṟu*' eṉṟār.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) pukaḻpaṭa vāḻalāyirukka atumāṭṭāta
kuṟṟampaṟṟiyap piṟarikaḻtal orutalaiyākaliṉ, `ikaḻvārai'
~eṉṟār.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `ecca'meṉṟār, ceytava riṟantupōkat tāṉ iṟavātu
niṟṟaliṉ. ikaḻappaṭutaṟkup piṟitoru kuṟṟam vēṇṭāveṉpatu
karuttu.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) uyiruṇṭāyiṉum ataṉāṟ payaṉkoḷḷāmaiyiṉ `yākkai'
yeṉavum, atu nilattiṟkup poṟaiyākaliṟ `poṟutta'veṉavuṅ kūṟiṉār.
viḷaiyuḷ kuṉṟutaṟkētu pāvayākkaip poṟukkiṉṟa veṟuppu.`kuṉṟu'meṉa
iṭattu nikaḻporuḷiṉ ṟoḻil iṭattiṉmē ṉiṉṟatu.
((++CODA)):
ivai nāṉku pāṭṭāṉum pukaḻillātāratu tāḻvu kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `vacaiyoḻi'talāvatu `icai'yeṉṉum eccam peṟutal
āyiṉamaiyiṉ,`icaiyoḻi'talāvatu vacaipeṟutalāyiṟṟu. mēl `icaiyilā
yākkai' ~eṉṟataṉai viḷakkiyavāṟu. itaṉāl ivviraṇṭum
uṭaṉkūṟappaṭṭaṉa. maṟumaippayaṉ "vāṉuṟaiyun teyvattuḷ
vaikkappaṭum" eṉa mēlē kūṟappaṭṭatu; paṭavē, illaṟattiṟku
ivvulakiṟ pukaḻum tēvarulakiṟ pōkamum payaṉeṉpatu peṟṟām.
((++VIRI)):
(urai) iṉi maṉu mutaliya aṟanūlkaḷāṟ potuvākak
kūṟappaṭṭa illaṟaṅkaḷellām ivar tokuttuk kūṟiya ivaṟṟuḷḷē
aṭaṅkum: aḵtaṟin taṭakkikkoḷka; yāmuraippiṟ perukum.(10)
((illaṟaviyal muṟṟiṟṟu.))
((++VIRI)):
(urai) iṉi muṟaiyāṉē tuṟavaṟaṅkūṟiya toṭaṅkiṉār.
tuṟavaṟamāvatu mēṟkūṟiya illaṟattiṉ vaḻuvātoḻuki aṟivuṭaiyarāyp
piṟappiṉai yañci vīṭupēṟṟiṉ poruṭṭut tuṟantārkku urittāya aṟam,
atutāṉ viṉaimācu tīrntu antak kāraṇaṅkaḷ tūyavātaṟporuṭṭu avarāṟ
kākkappaṭum virataṅkaḷum, avaṟṟāṉ avai tūyavāyavaḻi utippatāya
ñāṉamumeṉa iruvakaip paṭum.
(urai) avaṟṟuḷ virataṅkaḷāvaṉa iṉṉavaṟañ ceyvaleṉavum
iṉṉapāvamoḻivaleṉavum tammāṟṟulukkēṟpa varaintukoḷvaṉa. avaitām
varampilavākaliṟ perukumeṉṟañci, avaitammuḷḷē palavaṟṟaiyum
akappaṭuttuniṟkuñ ciṟappuṭaiyaṉa cilavaṟṟai īṇṭuk kūṟuvāṉṟoṭaṅki,
mutaṟkaṇ aruḷuṭaimai kūṟukiṉṟār.
{{INTRO_CHAPTER 25}}
((++VIRI)):
(urai) [aḵtāvatu, toṭarpupaṟṟātu iyalpāka
ellāvuyirkaṇmēluñ celvatākiya karuṇai. illaṟattiṟku
aṉpuṭaimaipōla itu tuṟavaṟattiṟkuc ciṟantamaiyiṉ
muṟkūṟappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) aruḷāṉ varuñ celvamāvatu uyirkaḷai yōmpi
avvaṟattāṉ mēmpaṭutal. uyarntārkaṇṇē yallatillāta `aruṭcelva'mē
ciṟappuṭaiya celvam, ēṉai nīcarkaṇṇumuḷavām poruṭ celvaṅkaḷ
ciṟappila veṉpatām.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
((++LOGIC)):
`aḷavaikaḷ' āvaṉa poṟikaḷāṟ kāṇuṅ kāṭciyum, kuṟikaḷāṉ uyttuṇarum
aṉumāṉamum, karuttā moḻiyākiya ākamamum eṉa mūṉṟu.
((++LOGIC)):
oppuppaṟṟi ~uṇarum uvamaiyum,
iṅṅaṉamaṉṟu* āyiṉ itu kūṭātu* eṉṟu* uṇarum aruttāpattiyum,
uṇmaikku māṟāya iṉmaiyum
eṉa ivaṟṟaik kūṭṭi āṟu* eṉpārum uḷar.
ivaiyum oruvāṟṟāṉ avaṟṟuḷḷē aṭaṅkutaliṉ, mūṉṟu* eṉṟalē karuttu.
poruntumāṟu* āvatu itu kūṭum; itu kūṭātu* eṉat taṉkaṇṇē
tōṉṟuvatu.
((++SANSK)):
itaṉai vaṭanūlār yutti ~eṉpa.
((++GRAM)):
`āṟṟāṉ' eṉpatu vēṟṟumai mayakkam.
((++LOGIC)):
oṉṟaiyoṉṟu* ovvāmaiyāvatu matavēṟupaṭṭāṉ aḷavaikaḷum avaṟṟāṉ
aṟiyappaṭum poruḷkaḷum tammuḷ% māṟukōṭal;
((++VIRI)):
aṉṉavāyiṉum aruḷ ^tuṇai ~eṉṟaṟkaṇ okkum eṉpatām. uyiraiviṭṭu
nīṅkātu irumaiyiṉum utavaliṉ, `tuṇai' ~eṉṟār.
((++CODA)):
ivai iraṇṭa pāṭṭāṉum aruḷiṉatu ciṟappuk kūṟappaṭṭatu.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) iruḷceṟinta tuṉpavulakameṉṟatu
tiṇintaviruḷaiyuṭaittāyt taṉkaṭ pukkārkkut tuṉpañ ceyvatōr
narakattai; atu kīḻulakattuḷ ōriṭamākaliṉ,`ulaka'meṉappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) uyirkaḷellām nittamākaliṉ,`maṉṉuyi'reṉṟār.
`añcutal' tuṉpanōkki yañcutal. aṉṉavaṟattiṉōṉ kolai mutaliya
pāvaṅkaḷ ceyyāṉeṉavē maṟumaikkaṇ narakam pukāmaikkētu
kūṟiyavāṟāyiṟṟu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) cāṉṟāvār tāṅkaṇṭu tēṟiya poruḷaik kāṇātārkkut
tēṟṟutaṟkuriyavar. aruḷāḷvārkku allaluṇṭāka orukālattum ōriṭattum
oruvaruṅ kaṇṭaṟivāriṉmaiyiṉ, iṉmai mukattāṉ ñālattār yāvaruñ
cāṉṟeṉpār,`vaḷivaḻaṅku mallaṉmā ñālaṅ kari'yeṉṟār: eṉavē,
immaikkaṇeṉpatu peṟṟām.
((++GRAM)):
`ñālam' ākupeyar.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum attuṇaiyuṭaiyārkku irumaiyiṉun tuṉpamillāmai
kūṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) uṟutipporuḷ-aṟam.`tuṉpuṟutal' piṟavittuṉpa
mūṉṟaṉaiyum aṉupavittal. maṟantilarāyiṉ, avvāṟoḻukāreṉpatu
karuttu.(6)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`av= ulakam' `iv= ulakam' eṉpaṉa ākupeyar.
((++VIRI)):
iv= ulakattu* iṉpaṅkaṭkup `poruḷ' kāraṇam āṉāṟpōla, av= ulakattu*
iṉpaṅkaṭku `aruḷ' kāraṇam eṉpatu* āyiṟṟu.(7)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`maṟṟu' viṉaimāṟṟiṉkaṇ vantatu.
((++VIRI)):
mēṟporuḷiṉmaiyōṭu oruvāṟṟāṉoppumai kūṟiṉārākaliṉ, atu maṟuttu
piṟavāṟṟāṉ ataṉiṉuṅ koṭiteṉpatu kūṟiyavāṟu.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `meypporuḷ meynnūliṟ collum poruḷ. nilai peṟṟa
ñāṉamillātavaṉ iṭaiyē meypporuḷai yuṇarntāl ataṉait
taṉñāṉamiṉmaiyāl tāṉē yaḻittuviṭum; atupōla, aruḷātāṉ iṭaiyē
aṟañceytāl ataṉait taṉṉaruḷāmaiyāl tāṉē yaḻittuvimeṉpatāyiṟṟu;
ākavē, piṟavaṟaṅkaṭkellām aruṟuṭaimai mūlameṉpatu peṟṟām.
((++CODA)):
ivai nāṉku pāṭṭāṉum at tuṇaillātārkku varuṅkuṟṟaṅ
kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `meliyā'reṉac ciṟappuṭaiya uyartiṇaimēṟ
kūṟiṉārāyiṉum, ēṉaiyaḵṟiṇaiyuṅ koḷḷappaṭum. ataṉai niṉaikkavē
ivvuyirkkum avvāṟē accamāmeṉṟaṟintu ataṉmēl aruḷuṭaiyaṉāmeṉpatu
karuttu. itaṉāl aruḷpiṟattaṟ kupāyaṅ kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 26}}
(urai) [aḵtāvatu, ūṉuṇṭalaiyoḻital. kolaippāvattaip
piṉṉumuḷatākkaliṉ ataṟkuk kāraṇamākatalaiyum muṉṉum ataṉāṉ
varutaliṉ ataṉkāriyamātalaiyum oruṅkuṭaittāya ūṉuṇṭal
aruḷuṭaiyārkku iyaivataṉṟākaliṉ, ataṉai vilakkutaṟku,
iḵtaruḷuṭaimaiyiṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) payaṉilāta ūṉperukkalaip payaṉeṉakkaruti
ikkoṭumai ceyvāṉē aṟivilāta koṭiyō ṉeṉṟavāṟāyiṟṟu.
`eṅṅaṉamāḷumaru' ḷeṉpatu āḷāṉeṉpatu payappaniṉṟa ikaḻccik
kuṟippu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) poruṭ payaṉiḻattaṟkuk kāraṇam kāvāmai pōla aruṭ
payaṉiḻattaṟku ūṉṟiṉal kāraṇameṉpatāyiṟṟu.
((++CODA)):
ūṉṟiṉṟār āyiṉum uyirkaṭku oru tīṅkum niṉaiyātārkku aruḷāṭaṟku*
iḻukkillai ~eṉpārai maṟuttu, aḵtuṇṭu* eṉpatu ivai yiraṇṭu
pāṭṭāṉuṅ kūṟappaṭṭatu.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) cuvaipaṭavuṇṭal kāyaṅkaḷāl iṉiya cuvaittākki
yuṇṭal. itaṉāl ūṉṟiṉṟār maṉam tīṅkuniṉaittal uvamavaḷavaiyāṟ
cātittu, mēlatu valiyuṟuttappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) upacāravaḻakkāṟ`kollāmai kōṟa'lākiya
kāriyaṅkaḷai `aruḷ alla' teṉak kāraṇaṅkaḷākkiyum,`ūṉṟiṉkai'
yākiya kāraṇattaip `pāva'meṉak kāriyamākkiyum kūṟiṉār.
`aruḷallatu' koṭumai, ciṟappuppaṟṟi aṟamum poruḷeṉappaṭutaliṉ,
pāvam`poruḷalla' teṉappaṭṭatu. `kōṟa'leṉa
muṉṉiṉṟamaiyiṉ,`avvū'ṉeṉṟār. iṉi itaṉai ivvāṟiṉṟi `aruḷalla'
teṉpataṉai oṉṟākki, `kollāmai kōṟa' leṉpataṟkuk kollāmai keṉṉum
viratattai yaḻitta leṉ ṟuraippārumuḷar.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) uṇṇappaṭum vilaṅkukaḷ ataṉāṟṟēyntu cilavāka
ēṉaiya palavāy varutaliṉ,`uṇṇāmaiyuḷḷa tuyirnilai' ~eṉṟār.
uṇṇiyaṉeṉpatu `uṇṇa'veṉat tirintuniṉṟatu. ūṉuṇṭavaṉ appāvattāṉ
neṭuṅkālam nirayattuḷaḻuntum eṉpatām.
((++CODA)):
kolaippāvam koṉṟār mēṉiṟṟaliṉ piṉṉūṉuṇpārkkup pāvamillai ~eṉpārai
maṟuttu, aḵtuṇṭu* eṉpatu ivviraṇṭu pāṭṭāṉuṅ kūṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
((++FIGURE)):
`ulaku*' eṉpatu īṇṭu uyirppaṉmai mēl* ^niṉṟatu.
((++LOGIC)):
piṉṉikaḻun tiṉkai muṉṉikaḻuṅ kolaikkuk kāraṇam ākamaiyiṉ
tiṉpārkkuk kāraṇattāṉ varum pāvam illai ~eṉṟa vātiyai nōkki,
aruttāpattiyaḷavaiyāṟ kāraṇam ātal cātittaliṉ, itaṉāṉ mēlatu
valiyuṟuttappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) aḵteṉṉal vēṇṭu māytam vikārattāṟṟokkatu.
ammeymmai yuṇarāmaiyiṉ, ataṉai yuṇkiṉṟā reṉpatām. poruntumāṟṟāṉum
pulāluṇṭal iḻintateṉpatu itaṉāṟ kūṟappaṭṭatu.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `talaippiri' veṉpatu orucol. piṇameṉa ūṉiṉ
meymmai tāmē yuṇartaliṉ,`uṇṇā' reṉṟār.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) avvēḷvikaḷāṉ varum payaṉiṉum ivviratattāṉ varum
payaṉē periteṉpatām.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) ivviraṇṭaṟamum oruṅkuṭaiyārkkallatu
oṉṟēyuṭaiyārkku ataṉāṟ payaṉillaiyākaliṉ, kollāmaiyu
muṭaṉkūṟiṉār. ippōruḷuṭaiyāṉ maṟumaikkaṭ ṭēvariṉ mikkāṉāmeṉa
appayaṉatu perumai kūṟiyavāṟu. ivai mūṉṟu pāṭṭāṉum ūṉuṇṇāmaiya
tuyarcci kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 27}}
(urai) [aḵtāvatu, maṉam poṟivaḻi pōkātu niṟṟaṟporuṭṭu
virataṅkaḷāṉ uṇṭicurukkalum, kōṭaikkaṇ veyiṉilai niṟṟalum,
māriyiṉum paṉiyiṉum nīrnilainiṟṟalum mutaliya ceyalkaḷai
mēṟkoṇṭu, avaṟṟāṟ ṟammuyirkku varuntuṉpaṅkaḷaip poṟuttu,
piṟavuyirkaḷaiyōmputal. pulāṉ maṟuttu uyirkaṇmēl aruṇmutirntuḻic
ceyyappaṭuvatākaliṉ itu pulāṉmaṟuttaliṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
maṟṟuḷḷaṉa ~ellām ivaṟṟuḷḷē aṭaṅkutaliṉ, `aṟṟē' ~eṉat tēṟṟēkāraṅ
koṭuttār.
((++GRAM)):
`tavattiṟku* uru' aṟṟē eṉpatu "yāṉaiyatu kōṭu kūritu*" eṉpataṉai
yāṉaikkuk kōṭu kūritu* eṉṟāṟpōl āṟāvataṉ poruṭkaṇ nāṉkāvatu vanta
mayakkam.
((++CODA)):
itaṉāl tavattatu* ilakkaṇaṅ kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
paricayattāl aṟivum āṟṟalum uṭaiyarāy muṭivu pōkkaliṉ
`tavamuṭaiyārkku* ākum' eṉṟum, aḵtu* ilātārkku avai ~iṉmaiyiṉ
muṭivu pōkāmaiyiṉ `avam' ām eṉṟuṅ kūṟiṉār.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `tuppuravu' aṉupavikkappaṭuvaṉa. "vēṇṭiya
vēṇṭiyāṅ ceytaṟ," payattatākaliṉ yāvarāluñ ceyyappaṭuvatāya
tavattait tāñceyyun tāṉattiṉmēl viruppamikutiyāṉ `maṟantār
pōlu'meṉavē, tāṉattiṟ ṟavam mikkateṉpatu peṟṟām.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) muṟṟattuṟantārkku oṉṉārum uvantārum uṇmai
kūṭāmaiyiṉ tavattiṟkēṟṟi yuraikkappaṭṭatu.`eṇṇi' ṉeṉṟataṉār,
avarkku avai yeṇṇāmai iyalpeṉpatu peṟṟām. oṉṉār periyarāyiṉum,
uvantār ciṟiyarāyiṉum, kēṭumākkamum niṉainta tuṇaiyāṉē vantu
niṟkumēṉat tavañceyvār mēliṭṭut tavattiṉatāṟṟal kūṟiyavāṟu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `īṇ'ṭeṉpataṉāl maṟumaikkaṇeṉpatupeṟṟām. mēṟkati;
vīṭupēṟukaḷ tavattāṉaṉṟi eytappaṭā veṉpatām. ivai nāṉku pāṭṭāṉum
tavattatu ciṟappuk kūṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) anittamāy mūvakait tuṉpattatāy uyiriṉvēṟāya
uṭaṟku varuttam varumeṉṟoḻiyātu tavattiṉaic ceyya, piṟappup piṇi
mūppiṟappukkaḷāṉ anātiyākat tuṉpameyti varukiṉṟa uyir ñāṉam
piṟantu vīṭu peṟumākaliṉ, tavañ ceyvārait tañkarumañ ceyvā'
reṉṟum, kaṇattuḷaḻivatāya ciṟṟiṉpattiṉporuṭṭup palapiṟaviyun
tuṉpuṟattakka pāvañ ceytu kōṭaliṉ, allātārai `avañ ceyvā' reṉṟum,
kūṟiṉār.
((++GRAM)):
`maṟṟu' viṉaimāṟṟiṉkaṇ vantatu.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `cuṭaccuṭarum poṉpō' leṉṟārāyiṉum, karuttunōkki
ivvāṟuraikkappaṭṭatu. oḷipōlap poruḷkaḷai viḷakkaliṉ,`oḷi'
yeṉṟār.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) taṉakkurittātal tavamākiya taṉkarumañ ceytal.
ataṉiṉūṅkuppeṟutaṟkariya tiṇmaiyiṉ, `peṟṟāṉai' ~eṉṟār. `atu
peṟātaṉa' veṉṟatu ācaiyuṭpaṭṭu avañceyyu muyirkaḷai
cāpamumaruḷumākiya iraṇṭāṟṟalu muṭaimaiyiṉ, `toḻu' meṉṟār.(8)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
ciṟappummai atu kūṭāmai viḷakkiṟṟu;
`maṉṉuyirellān toḻutalē' ~aṉṟi ituvuṅ kaikūṭumeṉa eccavummaiyāka
~uraippiṉum amaiyum.
((++VIRI)):
`āṟṟal' cāpavaruḷkaḷ.
((++CODA)):
ivai nāṉku pāṭṭāṉum tavañ ceyvāratu uyarcci kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) celvanalkuraveṉpaṉa īṇṭaṟiviṉatu
uṇmaiyiṉmaikaḷaiyuṅ kuṟittu niṉṟaṉa; eṉṉai?"nuṇṇuṇar viṉmai
vaṟumai yaḵtuṭaimai-paṇṇap paṇaitta peruñ celvam" eṉṟārākaliṉ.
`nōṟpār cila' reṉak kālaṇañ kūṟiṉamaiyāṉ kāriyam
varuvitturaikkappaṭṭatu. tavañceyyātārkku im#aimiṉpamumillaiyeṉa
itaṉāla avaratu tāḻvu kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 28}}
(urai) [aḵtāvatu, tām viṭṭa kāmaviṉpattai uraṉiṉmaiyiṟ
piṉṉum virumpumāṟu tōṉṟa avvāṟē koṇṭu niṉṟu tavattōṭu
poruntātatāya tīyavoḻukkam. atu vilakkutaṟku itu tavattiṉpiṉ
vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) kāmam taṉkaṇṇē tōṉṟi naliyāniṟkavum ataṉatiṉmai
kūṟip puṟattārai vañcittaliṉ `vañcamaṉa'meṉṟum, annalivu
poṟukkamāṭṭātoḻukuṅ kaḷavoḻukkattaip `paṭiṟṟoḻukka'meṉṟum,
ulakattuk kaḷavuṭaiyār piṟaraṟiyāmaṟ ceyvaṉavaṟṟiṟku
aimperumpūtaṅkaḷ cāṉṟākaliṉ, avvoḻukkattaiyum avaṉ
maṟaikkiṉṟavāṟṟaiyu maṟintu avaṉaṟiyāmaṟ ṟammuḷḷē
nakutaliṉ,`akattē naku' mēṉṟuṅ kūṟiṉār. ceyta kuṟṟam
maṟaiyātākaliṉ, avvoḻukkam ākāteṉpatu karuttu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `vāṉuyar tōṟṟa' meṉpatu "vāṉṟōykuṭi" eṉṟāṟ pōla
ilakkaṇaivaḻakku. aṟiyātu ceyta kuṟṟamallatu aṟintu vaittuc ceyta
kuṟṟaṅ kaḻuvappaṭāmaiyiṉ, neñcu kuṟṟattatāyē viṭum; viṭavē, niṉṟa
vēṭamāttirattukkup puṟattārai veruṭṭutalēyallatu vēṟupayaṉillai
yeṉpatām.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) ilporuḷuvamai.`valiyiṉilaimaiyā'ṉeṉṟa
aṭaiyāṉum,`mēyntaṟ' ṟeṉṉun toḻiluvamaiyāṉum, valluruvattōṭu
maṉavaḻippaṭutaleṉpatu peṟṟām. kāvalar kaṭiyāmai
pulipuṟṟiṉṉāteṉpataṉāṉum, accattāṉumām; ākavē, valluruvaṅ
kōṭaṟkup payaṉ aṉṉakāraṇaṅkaḷāṉ ulakattār ayirāmaiyāyiṟṟu. ivvāṟu
taṉakkuriya illāḷaiyun tuṟantu valiyumiṉṟip piṟar ayirāta
valluruvamuṅkoṇṭu niṉṟavaṉ maṉavaḻip paṭutalāvatu taṉ
maṉamōṭiyavaḻiyē oṭi maṟaintu piṟarkkuriya makaḷirai viḻaitalām.
avvāṟātal, peṟṟam taṉakkuriya pullaiviṭṭup piṟarkkuriya
paiṅkūḻai mēyntāṟpōlum eṉṟa uvamaiyāṉ aṟika.(3)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`tavam' ākupeyar.
((++VIRI)):
`tavamallavaṟṟaic ceytal' āvatu piṟarkkuriya makaḷirait
taṉvayattatu* ākkutal.
((++SIMILE)):
ituvum ittoḻiluvamaiyāṉaṟika.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) collaḷavallatu paṟṟāmaiyiṉ,`paṟṟaṟṟē meṉpā'
reṉṟum, ciṟitāyk kaṇattuḷḷē aḻivatāya iṉpattiṉporuṭṭup peritāy
neṭuṅkāla niṟpatāya pāvattaic ceyvār ataṉ viḷaiviṉkaṇ"antō
viṉaiyēyeṉa ṟaḻula" tākaliṉ, `eṟṟeṟ ṟeṉṟuṅ kūṟiṉār. ivai yaintu
pāṭṭāṉum kūṭāvoḻukkatti ṉiḻukkam kūṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `tāṉañceyvārai vañcit'ta lāvatu yām
maṟumaikkaṭṭēva rātaṟporuṭṭu ivvaruntavarkku iṉṉatītumeṉṟu aṟiyā
tīntārai atukoṇṭu iḻipiṟappiṉarākkutal. avar iḻipiṟappiṉarātal,
"aṭaṅkalark kīnta tāṉap payattiṉā lalaṟu munnīrt-taṭaṅkaṭa
ṉaṭuvuṭ ṭīvu palavuḷa vavaṟṟuṭ ṭōṉṟiyuṭampoṭu mukaṅkaḷovvārūḻkaṉi
mānti vāḻvar-maṭaṅkalañ cīṟṟat tuppiṉ māṉavēṉ maṉṉa rēṟē"
eṉpataṉāṉaṟika. tamakku āvaṉa ceytārkku ākātaṉa
viḷaittaliṉ,`vaṉkaṇāril' leṉṟār.(6)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`kuṉṟi' ākupeyar.
((++SIMILE)):
cemmai karumai ~eṉpaṉa poruḷiṉkaṇ* ^niṟattai viṭṭuc ceppattiṉum
aṟiyāmaiyiṉuñ ceṉṟaṉa ~āyiṉum, paṇpāl ottaliṉ, ivai paṇpuvamai:
((++AUTHORITY)):
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `mācu' kāma vekuḷi mayakkaṅkaḷ. avai pōtaṟkaṉṟi
`māṇṭā'reṉṟu piṟar karututaṟku nīrāṭutalāṉ, attoḻilai avar
maṟaitaṟkiṭaṉākkiṉār. iṉi `māṇṭār nīrāṭi' yeṉpataṟku
māṭcimaippaṭṭāratu nīrmaiyaiyuṭaiyarāyeṉa uraippārumuḷar. ivai
mūṉṟu pāṭṭāṉum avvoḻukka muṭaiyāratu kuṟṟamum avarai yaṟintu
nīkkalvēṇṭumeṉpatum kūṟappaṭṭaṉa.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) kaṇaikku ceyal kolai. yāḻukkuc ceyal
icaiyāviṉpam payattal. avvakaiyē ceyal pāvamāyiṟ `koṭiya'
reṉavum, aṟamāyiṟ `cevviya' reṉavuṅ koḷka veṉpatām. itaṉāṉ avarai
yaṟiyumāṟu kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) paṟittalum maḻittaluḷ aṭaṅkum. `maḻittal' eṉpatē
talaimayirai uṇarttaliṉ, atu kūṟārāyiṉar. itaṉāṟ kūṭāvoḻukkam
illātārkku `vēṭamum vēṇṭā' ~eṉa avaratu ciṟappuk
kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 29}}
(urai) [aḵtāvatu, piṟaruṭaimaiyā yiruppa tiyātoru
poruḷaiyum avarai vañcittuk koḷḷak karutāmai. karututalum
ceytalōṭottaliṉ,`kaḷḷāmai'yeṉṟār. ilvāḻvārkkāyiṉ tamarōṭu
viḷaiyāṭṭuvakaiyāl avarai vañcittuk kōṭaṟku iyainta poruḷkaḷai
aṅṅaṉaṅkoḷḷiṉum amaiyum, tuṟantārkkāyiṉ ataṉaik karutiya vaḻiyum
periyatō riḻukkām ākaliṉ, itu tuṟavaṟamāyiṟṟu. puṟattuppōkātu
maṭakki orutalaippaṭṭu uyiraiyē nōkkaṟapālatāya avarmaṉam
aḵtoḻintu puṟattē pōntu paḵṟalaippaṭṭu uṭampiṉporuṭṭup poruḷai
nōkkutalēyaṉṟi, atutaṉṉaiyum vañcittuk koḷḷakkarututal avarkkup
periyatōriḻukkātal aṟika. ivvāṟu vāymaimutaṟ kollāmaiyīṟāya
nāṉkatikārattiṟku mokkum. poruḷpaṟṟi nikaḻuṅ kuṟṟattai
vilakkukiṉṟatākaliṉ, itu kāmampaṟṟi nikaḻvatāya
kūṭāvoḻukkattiṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
eḷḷātu* eṉṉum etirmaṟai viṉaiyeccam `eḷḷāmai' ~eṉat tirintu
niṉṟatu.
((++VIRI)):
`vīṭṭiṉai ~ikaḻtal' āvatu kāṭciyē aḷavai yāvateṉṟum, nilam, nīr,
tī, vaḷi ~eṉap pūtam nāṉkē ~ēṉṟum, avaṟṟatu puṇarcci vicēṭattāṟ
^tōṉṟip pirivāṉmāyvatāya uṭampiṉkaṇṇē aṟivu matuviṉkaṭ
kaḷippuppōla veḷippaṭṭaḻiyumeṉṟum, aṟantavuyir piṉ piṟavāteṉṟum,
iṉpamum poruḷum oruvaṉāṟ ceyyappaṭuvaṉaveṉṟuñ collum ulōkāyata
mutaliya mayakkanūlkaḷait teḷintu, avaṟṟiṟkēṟpa oḻukutal.
ñāṉattiṟkētuvāya meynnūṟ poruḷaiyēṉum āciriyaṉai vaḻipaṭṭaṉṟi
avaṉai vañcittuk koḷḷiṉ, atuvuṅ kaḷavāmākaliṉ,`eṉaittoṉṟu'
meṉṟār, neñcu kaḷḷāmaṟ kākkaveṉavē, tuṟantārkku vilakkappaṭṭa
kaḷḷutal kaḷḷakkarututaleṉpatu peṟṟām.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
`uḷḷattāl' eṉa vēṇṭātu kūṟiṉār, avaruḷḷam ēṉaiyāruḷḷam pōlātu
ciṟappuṭaitteṉpatu muṭittaṟku.
((++GRAM)):
`uḷḷalum' eṉpatu iḻivu ciṟappummai.
((++GRAM)):
al vikuti viyaṅkōḷetirmaṟaikkaṇ vantatu.
((++CODA)):
ivai ~iraṇṭu pāṭṭāṉum innaṭaikkuk kaḷavāvatu iḵtu* eṉpatūum atu
kaṭiyappaṭuvatu* eṉpatūuṅ kūṟappaṭṭaṉa.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) ākkattiṟkētuvākaliṉ,`ākka' meṉappaṭṭatu.
ellaiyaik kaṭantu keṭu'ta lāvatu tāṉ pōṅkāṟ pāvattaiyum
paḻiyaiyum niṟuttic ceytavaṟattaiyum uṭaṉkoṇṭupōtal.
aḷavaṟinteṉṟu pāṭamōti, avar payaṉkoḷḷumaḷavaṟintu avvaḷaviṟku
utavātu keṭumeṉ ṟuraippārumuḷar.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) kaṉṟutalāṉ eññāṉṟum akkaḷavaiyē payilvittu
ataṉāṟ pāvamum paḻiyum payantēviṭutaliṉ, `vīyāviḻuman
taru'meṉṟār. ivai yiraṇṭu pāṭṭāṉum atu kaṭiyappaṭutaṟkuk kāraṇaṅ
kūṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) tamakkuriya poruḷaiyum ataṉatu kuṟṟam nōkkit
tuṟantu pōntavar, piṉ piṟarkkuriya poruḷai naṉkumatittu ataḷai
vañvittuk kōṭaṟku avaratu cōrvu pārkkum maruṭciyarāṉāl,
avarmāṭṭu, uyirkaṇmē laruḷceytal namakkuṟuti ~eṉṟaṟintu avvaruḷiṉ
vaḻuvātoḻukun teruṭci kūṭāteṉpatām.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `uyir mutaliyavaṟṟai yaḷatta' lāvatu kāṭci
mutalākaccollappaṭṭa aḷavaikaḷāṉ uyirpporuḷaiyum, ataṟku anātiyāy
varukiṉṟa nalviṉai tīviṉaikkuṟṟa viḷaivukaḷaiyum, avaṟṟāṉ atu
nāṟkatiyuṭ piṟantiṟantu varutalaiyum, atu ceyyāmal avaṟṟaik
keṭuttaṟ kupāyamākiya yōkañāṉaṅkaḷaiyum, avaṟṟāṉ aḵteytum
vīṭṭiṉaiyum aḷantu uḷḷavāṟaṟital. itaṉai ārukatar
tarumattiyāṉameṉpa. `ataṟkēṟpa oḻu'kuta lāvatu,
avvaḷakkappaṭṭaṉavaṟṟuḷ tīyaṉavaṟṟiṉīṅki nallaṉavaṟṟiṉ vaḻi
niṟṟal.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) iruḷ mayakkam, kāliyattaik kātaṇamāka
vupacarittuk `kaḷaveṉṉuṅ kāraṟivāṇmai'yeṉṟum, kāraṇattaika
kāraṇattaik kāriyamākki `aḷaveṉṉu māṟṟa' leṉṟuṅ kūṟiṉār.
kaḷavuntuṟavum iruḷumoḷiyumpōlat tammuṇ māṟākaliṉ, oruṅku
nillāveṉpatu ivai mūṉṟu pāṭṭāṉuṅ kūṟappaṭṭatu.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) uyir mutaliyavaṟṟai aḷantaṟintārkkut tuṟavaṟañ
caliyātu niṟkumeṉpatu ivvuvamaiyāṟ peṟṟām. kaḷavōṭumāṟiṉṟi
niṟpatu itaṉāṟ kūṟappaṭṭatu.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `tīya niṉaivuka' ḷāvaṉa poruḷuṭaiyārai
vañcikkumāṟum, avvañcaṉaiyāl atu koḷḷumāṟum, koṇṭavataṉāl tām
pulaṉkaḷai nukarumāṟum mutalāyiṉa. niṉaittaluñ
ceytalōṭokkumākaliṟ`cey' teṉṟum, aḵtu uḷḷavaṟaṅkaḷaip pōkkik
karanta coṟceyalkaḷaip pukuvittu appoḻutē keṭukkumākaliṉ `āṅkē
vīva'reṉṟuṅ kūṟiṉār. `maṟṟaiya' vāvaṉa tuṟantārkku uṇavāka
vōtappaṭṭu kāy kaṉi kiḻaṅku caruku mutalāyiṉavum, ilvāḻvār ceyyun
tāṉaṅkaḷumām. tēṟṟāmai avaṟṟaiyē nukarntu avvaḷavā
ṉiṟaintiruttalai aṟiyāmai. itaṉāṟ kaḷvar keṭamāṟu
kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
uyir niṟṟaṟku* iṭaṉ ākaliṉ, `uyirnilai' ~eṉappaṭṭatu.
((++GRAM)):
ciṟappummaikaḷ iraṇṭum vikārattāṟ ^tokkaṉa.
((++VIRI)):
immaiyiṉum aracaṉāloṟukkappaṭutaliṉ uyarnilaiyun taḷḷumeṉṟum
maṟumaiyiṉun tēvarātal kūṭutaliṟ puttēḷulakun taḷḷāteṉṟuṅ
kūṟiṉār. "maṟṟatu_taḷḷiṉun taḷḷāmai nīrttu" eṉpuḻiyum taḷḷutal
ipporuṭṭātalaṟika. itaṟkup piṟavāṟuraippārumuḷar itaṉāl
iruvarpayaṉum oruṅku kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 30}}
((++VIRI)):
(urai) [aḵtāvatu, meyyiṉatu taṉmai. perumpāṉmaiyuṅ
kāmamum poruḷum paṟṟi nikaḻvatāya poymmaiyai vilakkaliṉ, itu
kūṭāvoḻukkaṅ, kaḷḷāmaikaḷiṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) tīmai yāteṉṟu milātaveṉa iyaiyum, `eṉappaṭaṭuva'
teṉpatu "ūreṉappaṭuva tuṟaiyūr" eṉṟāṟpōla niṉṟatu. itaṉāṉ
nikaḻntatu kūṟaleṉpatu nīkkappaṭṭatu. atu tāṉum, tīṅku
payavātāyiṉ meymmaiyum, payappiṟ poymmaiyāmeṉpatu karuttu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `kuṟṟantīrnta naṉmai' aṟam; ataṉaip
payattalāvatu kēṭātal cākkāṭātal eytaniṉṟatōruyir accoṟkaḷiṉ
poymmaiyāṉē ataṉiṉīṅki iṉpuṟutal. nikaḻātatu kūṟalum, naṉmai
payavātāyiṟ poymmaiyām, payappiṉ meymmaiyā meṉpatu karuttu. ivai
yiraṇṭu pāṭṭāṉum tīṅku payavāta nikaḻntatu kūṟalum,
naṉmaipayakkum nikaḻātatukūṟatum, tiṅkupayakkum nikaḻntatu
kūṟalum poymmaiyeṉavum, avaṟṟa tilakkaṇaṅ kūṟappaṭṭatu.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) neñcu kariyātal, "kaṇṭava rilleṉa vurakattu
ḷuṇarātār-taṅkātu takaiviṉṟit tāñceyyum viṉaikaḷu-ṇeñcaṟinta
koṭiyavai maṟaiyāvā-neñcattiṟkuṟukiya kariyillai yākaliṉ"
eṉpataṉāṉu maṟika. poy maṟaiyāmaiyiṉ, atu kūṟalākāteṉpatu itaṉāṟ
kūṟappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`uḷḷattāl' eṉpatu vēṟṟumai mayakkam.
((++VIRI)):
`poy kūṟātu* oḻukutal' āvatu mey kūṟi ~oḻukutal. avaṉatu*
aṟattiṉatu* arumai nōkki uyarntōr eppoḻutum avaṉaiyē niṉaippar
eṉpatām.
((++CODA)):
itaṉāṉ immaip payaṉ kūṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `maṉattoṭu porun' tutal maṉattiṟkēṟutal.
puṟamākiya meyyāṟ ceyyumavaṟṟiṉum akamākiya maṉamoḻikaḷāṟ
ceyyumatu payaṉuṭait teṉpatām.(5)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`pukaḻ' īṇṭu ākupeyar.
((++VIRI)):
illaṟattiṟkup poruḷkūṭṭal mutaliyavaṟṟāṉum tuṟavaṟattiṟku uṇṇāmai
mutaliyavaṟiṟāṉum varuttalvēṇṭu maṉṟē, avvaruttaṅkaḷ pukutāmal
avviru vakaippayaṉaiyun tāṉē tarumeṉpār, `eyyāmai ~ellā ~aṟamun
tarum' eṉṟār.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) aṭukkiraṇṭaṉuḷ mutalatu iṭaiviṭāmaimēṟṟu,
ēṉaiyatu tuṇiviṉ mēṟṟu, palavaṟaṅkaḷaiyum mēṟkoṇṭu ceytaṟ
karamaiyāl cila tavaṟiṟ kuṟṟappaṭutaliṉ, avaiyellāvaṟṟiṉ
payaṉaiyun tāṉē taravaṟṟāya itaṉaiyē mēṟkoṇṭu tavaṟāmaṟ ceytal
naṉṟeṉpār,`ceyyāmai ceyyāmai naṉ' ṟeṉṟār. itaṉai ivvāṟaṉṟip
poyyāmaiyaip poyyāmaṟceyyiṟ piṟavaṟañceykai naṉṟeṉap poḻippākkip
poykūṟiṟ piṟavaṟañceykai naṉṟākāteṉpatu ataṉāṟ pōnta poruḷākki
uraippārumuḷar. piṟavaṟaṅkaḷellān taram payaṉait tāṉē
tarumāṟṟaruṭaitteṉa maṟumaippayaṉatu mikuti ivai mūṉṟu pāṭṭāṉuṅ
kūṟappaṭṭatu.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) kāṇappaṭuvatuḷḷatākaliṉ uṇṭāmeṉṟulaikkappaṭṭatu.
uṭampu tūytātal vālāmainīṅkutal. maṉantūytātala meyyuṇartal.
puṟantūymaikku nīrallatu kāraṇamillātāṟpōla,
akantūymaikkuvāymaiyallatu kāraṇamīllaiyeṉṟavāṟāyiṟṟu. itaṉāṉē
tuṟantārkku iraṇṭu tūymaiyum vēṇṭu meṉpatūum peṟṟām.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) ulakattār viḷakkāvaṉa ñāyiṟu, tiṅkaḷ, tīyeṉpaṉa.
ivaṟṟiṟkup pōkātaviruḷ pōkaliṉ, `poyyāviḷakkē viḷak'keṉṟār.
avviruḷāvatu aṟiyāmai. poyyāta viḷakkeṉpatu kuṟaintuniṉṟatu;
poykūṟāmaiyākiya viḷakkeṉṟavāṟu. iṉi, itaṟkuk kalvi
mutaliyavaṟṟāṉvarum viḷakkamellām viḷakkamalla, amaintārkku
viḷakkamāvatu poyyāmaiyāṉ varum viḷakkamēyeṉ ṟuraippārumuḷar.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) meyyuṇarttuvaṉavaṟṟai `mey'yeṉṟār. avaiyāvaṉa:
taṅkaṇ mayakkamiṉmaiyiṉ poruḷkaḷai yuḷḷavāṟuṇaravallarāyk
kāmavekuḷikaḷiṉmaiyiṉ avaṟṟaiyuṇarntavāṟē uraikkavum vallarāya
iṟaivar, aruḷāṉ ulakattār uṟutiyeytu taṟporuṭṭuk kūṟiya
vākamaṅkaḷ. avai yellāvaṟṟiṉum iḵtoppa muṭinta teṉpatām. ivai
mūṉṟu pāṭṭāṉum ivvaṟattiṉatu talaimai kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 31}}
(urai) [aḵtāvatu, ciṉattaic ceytaṟkuk kāraṇam
oruvaṉmāṭṭuḷatāya vaṭattum ataṉaic ceyyāmai. itu poymmai paṟṟi
nikaḻvatāya vekuḷiyai vilakkaliṉ, vāymaiyiṉ piṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `celliṭam' `alliṭa' meṉṟatu tavattāṟ ṟaṉṉiṉ
meliyāraiyum valiyāraiyum. valiyārmēṟ kāvāvaḻiyum ataṉāṉ avarkku
varutōr tīṅkiṉmaiyiṟ kāttavaḻiyum aṟaṉillai yeṉpār, `kākkiṉeṉ
kāvākkāleṉ' ṉeṉṟār. itaṉāṉ vekuḷāmaik kiṭaṅ kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `cellāviṭattuc ciṉam' payappatu immaikkaṇ avarāṉ
varumētamē, ēṉaiyatu immaikkaṭ paḻiyum maṟumaikkaṭ pāvamum
payattaliṉ, ataṉiṟ ṟīyaṉa piṟavillai ~eṉṟār. oriṭattu mākā
teṉpatām.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) valiyār, oppār, eḷiyāreṉṉum mūvar māṭṭum
ākāmaiyiṉ `yārmāṭṭu'meṉṟum, maṉattāṟ ṟuṟantārkku ākātaṉavākiya
tīccintaikaḷellāvaṟṟaiyum piṟappittaliṉ `tīyapiṟattalataṉāṉ
varu'meṉṟuṅ kūṟiṉār.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) tuṟavāṟ puṟappakaiyilarāyiṉum uṭpakaiyāyniṉṟu
aruṇ mutaliya naṭapiṉaiyum pirittup piṟavittuṉpamu
meytuvittalāṉ, avarkkuc ciṉattiṉmikka pakaiyillaiyāyiṟṟu. ivai
mūṉṟu pāṭṭāṉum vekuḷiyatu tīṅku kūṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `vēṇṭiya vēṇṭiyāṅ keytaṟ' payattatāya tavattaip
piṟarmēṟ cāpam viṭutaṟkāka iḻantu, attavattuṉpattōṭu paḻaiya
piṟavittuṉpamum oruṅkeytutaliṉ,`taṉṉaiyē kollu' meṉṟār. "kollac
curappatāṅ kīḻ" eṉpuḻip pōlak kolaiccol īṇṭut tuṉpamikuti
yuṇarttiniṉṟatu.(5)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`cērntāraik kolli' ~eṉpatu ētuppeyar;
tāṉ cērntaviṭattaik kollun toḻilatu* eṉṟavāṟu.
((++GRAM)):
`cērntārai' ~eṉa uyartiṇaip paṉmai mēl vaittu ēṉai nāṉku pālum
taṅ karuttōṭu kūṭiya poruḷāṟṟalāṟ koṇṭār.
((++VIRI)):
īṇṭu uruvakañ ceykiṉṟatu tuṟantār ciṉattaiyē ~ākaliṉ. ciṉam eṉṉu
neruppeṉṟa vitappu, ulakattu neruppuc cuṭuvatu tāṉ
cērntaviṭattaiyē in neruppuc cērātaviṭattaiyuñ cuṭum eṉṉum
vēṟṟumai tōṉṟa niṉṟatu. īṇṭu* iṉameṉṟatu muṟṟat tuṟantu
tavañāṅkaḷāṟ periyarāyk kēṭṭārkku uṟutimoḻikaḷai iṉiyavākac
colluvārai. uruvakanōkkic `cuṭum' eṉṉun tolil koṭuttarāyiṉum,
akaṟṟumeṉpatu poruḷākak koḷka. `ēmappuṇai' ēmattai upatēcikkum
puṇai.
((++SYNTAX)):
`iṉam eṉṉum ēmappuṇai' ~eṉṟa ēkatēcavuruvakattāṟ piṟavikkaṭaluḷ
aḻuntāmal vīṭu* eṉṉuṅ karaiyēṟṟukiṉṟaveṉa varuvitturaikka.
((++GRAM)):
eccavummai vikārattāṟ ^tokkatu.
((++VIRI)):
taṉṉaiyum vīḻttu, eṭuppāraiyum akaṟṟumeṉpatām.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) vaicēṭikar poruḷ, paṇpu, toḻil, cāti, vicēṭam,
iyaipu eṉpaṉavaṟṟai aṟuvakaipporu ḷeṉṟāṟpōla, īṇṭuk `kuṇam'
`poru'ḷeṉappaṭṭatu. `piḻaiyātataṟ'ṟeṉpatu kuṟaintu niṉṟatu. ivai
mūṉṟu pāṭṭāṉum vekuṇṭārkku varuni tīṅku kūṟappaṭṭatu.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) iṉṉāmaiyiṉ mikuti tōṉṟa `iṇareri'yeṉṟum, ataṉai
mēṉmēluñ ceytal tōṉṟa `iṉṉā'veṉṟum, acceyal muṉivaraiyum
vekuḷvikkumeṉpatu tōṉṟap `puṇari'ṉeṉṟuṅ kūṟiṉār. itaṉāṉ
vekuḷāmaiyatu naṉmai kūṟappaṭṭatu.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `uḷḷattā' leṉa vēṇṭātu kūṟiyavataṉāṉ,
aruḷuṭaiyuḷḷameṉpatu muṭintatu. ataṉā ṉuḷḷāmaiyāvata avvaruḷākiya
pakaiyai vaḷarttu ataṉāṉ muṟṟak kaṭital. immai maṟumai vīṭeṉpaṉa
vēṟuvēṟu tiṟattaṉavāyiṉum, avaiyellām ivvoṉṟāṉē yeytumeṉpār,
`uḷḷiyatellā muṭaṉeytu' meṉṟār. itaṉāṉ vekuḷātārkku varum naṉmai
kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) mikka ciṉattaiyuṭaiyārkku ñāṉameytutaṟkuriya
uyir niṉṟatāyiṉum kalakkattāṉ aḵteytāmai orutalaiyākaliṉ, avarai
`iṟantāraṉaiya' teṉṟum, ciṉattaiviṭṭārkkuc cākkā ṭeytutaṟkuriya
yākkai niṉṟatāyiṉum, ñāṉattāṉ vīṭu peṟutal orutalaiyākaliṉ,
avarai vīṭupeṟṟārō ṭoppareṉṟuṅ kūṟiṉār. itaṉāṉ avviruvar payaṉum
oruṅku kūṟappaṭṭatu(10)
{{INTRO_CHAPTER 32}}
(urai) [aḵtāvatu, taṉakku orupayaṉōkkiyātal,
ceṟṟampaṟṟi yātal cōrvāṉātal oruyirkku iṉṉātavaṟṟaic ceyyāmai.
iṉṉāceytal vekuḷi yoḻiyavum nikaḻumeṉpatu aṟivittaṟku, itu
vekuḷāmaiyiṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `um'mai peṟāmaimēṟṟu. ciṟappuṭaiyataṉaic `ciṟap'
peṉṟum, ataṉpayiṟciyāṉ vāyuvai veṉṟeytappaṭutaliṉ
eṭṭuccittikaḷaiyuñ `ciṟappīṉuñcelva' meṉṟum, kāmam vekuḷimayakka
meṉṉuṅ kuṟṟaṅkaḷaṟṟamaiyāṉ `mācaṟṟā' reṉṟuṅ kūṟiṉār. itaṉāl
tamakkoru payaṉōkkic ceytal vilakkappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
iṟantatu taḻīiya ~eccavummai vikārattāṟ ^tokkatu.
((++VIRI)):
av= iṉṉātavaṟṟai uṭkoḷḷātu viṭutal ceyaṟpālatu* eṉpatām.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) avviṭumpaiyāvatu tavamiḻantu paḻiyum
pāvamumeytal.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) maṟavāvaḻip piṉṉum vantu kiḷaikkumākaliṉ,
maṟakkaṟ pālavāyiṉa. avarai vellu mupāyaṅ kūṟiyavāṟu. ivai mūṉṟu
pāṭṭāṉuñ ceṟṟampaṟṟic ceytal vilakkappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) kuṟikkoṇṭu kāttalāvatu naṭattal, iruttal,
kiṭattal, niṟṟal, uṇṭal mutaliya tantoḻilkaḷāṉum piṟavāṟṟāṉum
uyirkaḷuṟuvaṉavaṟṟai muṉṉē yaṟintu uṉāmaṟkāttal. itu
perumpāṉmaiyum aḵṟiṇaikkaṇ nuṇṇiya vuṭampuṭaiyavaṟṟaippaṟṟi
varutaliṟ potuppaṭap `piṟitiṉō' yēṉṟum, maṟappāṉ atu tuṉpuṟiṉum
namakkiṉṉā ceytalāmeṉ ṟaṟintu kāttal vēṇṭumākaliṉ atu ceyyāvaḻi
`aṟiviṉā ṉākuvatuṇṭō' veṉṟuṅ kūṟiṉār. itaṉāṟ cōrvāṟ ceytal
vilakkappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) iṉpattuṉpaṅkaḷ uyirkkuṇamākaliṉ, avai
kāṭciyaḷavaiyāṉ aṟiyappaṭāmai yaṟika. aṟamum pāvamumuḷavāvatu
maṉamuḷaṉāya vaḻiyākalāṉ, `uṇarntavai' ~eṉṟār.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) īṇṭu maṉattāṉākātavaḻip pāvamillaiyeṉpatu
peṟṟām. āṟṟaluṇṭāya kālattum ākāmaiyiṉ `eññāṉṟu' meṉṟum,
eḷiyārkkumākāmaiyiṉ `yārkku' meṉṟum, ceyal ciṟitāyiṉum pāvam
peritākaliṉ `eṉaittāṉu' meṉṟuṅ kūṟiṉār.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) ivvāṟē ivai piṟavuyirkku miṉṉāveṉpatu
aṉumāṉattāṉaṟintu vaittuc ceykiṉṟa ippāvaṅ kaḻuvappaṭāmaiyiṉ,
iṉṉātaṉa yāṉ varuntap piṉṉē vantu varuttumeṉpatu ākamat
tāṉumaṟintu oḻiyaṟpālaṉeṉpatu tōṉṟat `tā'ṉeṉṟum, attaṉmaiyāṉ
oḻiyāmaikkuk kāraṇam mayakkameṉpatu tōṉṟa `eṉkolō' veṉṟuṅ
kūṟiṉār. ivai mūṉṟu pāṭṭāṉum potuvakaiyāṉ vilakkappaṭṭatu.(8)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`muṟpakal' `piṟpakal' eṉpaṉa piṉmuṉṉākat tokka āṟām
vēṟṟumaittokai.
((++VIRI)):
tavamaḻitaliṉ, aṅṅaṉam kaṭitiṉum eḷitiṉum varum. ataṉāl avai
ceyyaṟka ~eṉpatām.
((++LECTIO)):
iṉit tāṉē varum eṉpatu pāṭam āyiṉ, ac ceyal ^tāṉē tamakku*
iṉṉātaṉa ~āy varum eṉa upacāra vaḻakku* ākki, ākkam
varuvitturaikka.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) uyirnilattu viṉaivittiṭṭārkku viḷaivum atuvē
yākaliṉ,`nōyellā nōyceytār mēlavā' meṉṟār. itu
coṟporuṭpiṉvarunilai. ivai yiraṇṭu pāṭṭāṉum atu ceytārkku varun
tīṅku kūṟāppaṭṭatu.(10)
{{INTRO_CHAPTER 33}}
(urai) [aḵtāvatu, aiyaṟivuṭaiyaṉamutal
oraṟivuṭaiyaṉavīṟāya uyirkaḷaic cōrntuṅ kollutalaic ceyyāmai. itu
mēṟkūṟiya aṟaṅkaḷellāvaṟṟiṉuñ ciṟappuṭaittāyk kūṟātavaṟaṅkaḷaiyum
akappaṭuttuniṟṟaliṉ iṟutikkaṇ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`aṟam' cātiyorumai.
((++VIRI)):
vilakkiyatoḻitalum aṟañceytalāmācaliṉ, kollāmaiyai `aṟaviṉai'
~eṉṟār. īṇṭup `piṟaviṉai' ~eṉṟatu avaṟṟiṉ viḷaivai. kolaippāvam
viḷaikkun tuṉpam ēṉaippāvaṅkaḷellāṅ kūṭiyum viḷaikka māṭṭā
veṉpatām. kollāmaitāṉē piṟavaṟaṅka ḷellāvaṟṟiṉ payaṉaiyun
tarumeṉṟu mēṟkōḷkūṟi, ataṟkētu etirmaṟaimukattāṟ
kūṟiyavāṟāyiṟṟu.(1)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
palluyirum eṉṉum muṟṟummai vikārattāṟ ^tokkatu.
((++LEX)):
`omputal' cōrntuṅ kolai vārāmaṟ kuṟikkoṇṭu kāttal.
((++VIRI)):
ataṟkup pakuttuṇṭal iṉṟiyamaiyā ~uṟuppu* ākaliṉ, acciṟapputtōṉṟa,
((++GRAM)):
ataṉai iṟantakāla viṉaiyeccattāṟ kūṟiṉār.
((++VIRI)):
ellā nūlkaḷilum nallaṉa ~eṭuttu ellārkkum potuppaṭak kūṟutal
ivarkku* iyalpu* ākaliṉ, īṇṭum potuppaṭa `nūlōr' eṉṟum, avar
ellārkkum oppa muṭitalāṉ itu `talai' ~āya ~aṟam eṉṟuṅ kūṟiṉār.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
nūlōr tokutta ~aṟaṅkaḷ eṉpatu atikārattāṉ vantatu. atikāram
kollāmai ~āyiṉum mēṟ `poyyāmai poyyāmai ~āṟṟiṉ' eṉavum, `yāmeyyāk
kaṇṭavaṟṟuḷ illai' ~eṉavuṅ kūṟiṉār ākaliṉ, iraṇṭu* aṟattu* uḷḷum
yātu ciṟantatu* eṉṟu aiya nikaḻum aṉṟē, atu nikaḻāmaip poruṭṭu,
īṇṭu `ataṉ piṉ cārap poyyāmai naṉṟu*' eṉṟār; muṟkūṟiyatiṟ
piṟkūṟiyatu valiyuṭaittu* ākaliṉ. ataṉaip `piṉ cāra naṉṟu*'
eṉṟatu, naṉmaipayakkum paḻip poyyum mey= āyum, tīmai payakkumvaḻi
meyyum poy= āyum itaṉaip paṟṟa atu tirintuvarutalāṉ eṉa ~uṇarka.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum iv= aṟattiṉatu ciṟappuk kūṟappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `yātoṉṟu' meṉṟatu, oraṟivuyiraiyum
akappaṭuttaṟku. kāttal vaḻuvāmaṟ kāttal. itaṉāl
illaṟattiṉaiyuṭaiyatē naṉṉeṟiyeṉpatu kūṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) piṟappu niṉṟanilaiyāvatu iyaṅkuva niṟpaveṉṉum
iruvakaip piṟappiṉum iṉpameṉpatoṉṟiṉṟi uḷḷaṉavellān tuṉpameyāya
nilaimai. tuṟavu oṉṟēyāyiṉum, camaya vēṟupāṭṭāṟ palavāmākaliṉ,
`nīttāruḷellā' meṉṟār. itaṉāl ivvaṟam maṟavāta ṉuyarcci
kūṟappaṭṭatu(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) mikapperiya vaṟañceytārum mikapperiya
pāvañceytārum muṟaiyāṉaṉṟi immai taṉṉuṟṟē avaṟṟiṉ payaṉ
aṉupavippareṉṉum aṟanūṟṟuṇipupaṟṟi, ippōṟañ ceytāṉṟāṇuṅ
kollappaṭṭāṉ; paṭāṉākavē, aṭiyiṟcuṭṭiya vāḻnāḷ iṭaiyūṟiṉṟi
yeytumeṉpār, `vāḻnāṇmēṟ'kūṟṟuc `cellā' teṉṟār; cellātākavē,
kālanīṭṭikkum; nīṭṭittāl ñāṉam piṟantu uyir vīṭu peṟumeṉpatu
karuttu. itaṉāṉ avarkku varu naṉmai kūṟappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) taṉṉai atu kolliṉun tāṉ ataṉaik kollaṟkaveṉṟatu,
pāvam kolaiyuṇṭavaḻit tēytalumkoṉṟavaḻi vaḷartalum nōkki.
iṉit`taṉṉuyir nīppiṉu' meṉpataṟkuc cāntiyākac ceyyātavaḻit
taṉṉuyir pōmāyiṉu meṉṟuraippārumuḷar. piṟa ceytalumākāmaiyiṉ,
aḵturaiyaṉmai yaṟika.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `iṉpamikuñcelva' māvatu tāmun tēvarāyt
tuṟakkattuc ceṉṟeytuñ celvam. atu ciṟitākalāṉum, piṉṉum
piṟattaṟkētuvākalāṉum, vīṭākiya īṟiliṉpameytuvārkkuk
`kaṭai'yeṉappaṭṭatu. tuṟakkameytuvārkku āmāyiṉum vīṭeytuvārkku
ākāteṉṟamaiyiṉ, viti vilakkukaḷ tammuṇ malaiyāmai
viḷakkiyavāṟāyiṟṟu. iḵtillaṟamaṉmaikkuk kāraṇam. ivaiyiraṇṭu
pāṭṭāṉuṅ kolaiyatu kuṟṟaṅ kūṟappaṭṭatu.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `kolaiviṉaiya' reṉṟataṉāṉ, vēḷvikkaṭ
kolaiyaṉmaiyaṟika. `pulaiviṉaiya' reṉṟatu toḻilāṟ
pulaiyareṉṟavāṟu. immaikkaṭ kīḻmaiyeytuvareṉpatām.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) cellāvāḻkkai tīvāḻkkai yeṉak kūṭṭuka.
`ceyiruṭampi' ṉarātal, "akkēpō laṅkai yoḻiya
viralaḻukit-tukkattoḻunō yeḻupavē" eṉpataṉāṉu maṟika. maṟumaikkaṇ
ivaiyumeytuvareṉpatām. ivai yiraṇṭu pāṭṭāṉum kolvārkku varun
tīṅku kūṟappaṭṭatu.
((++VIRI)):
(urai) aruḷuṭaimaimutaṟ kollāmaiyīṟākac collappaṭṭa
ivaṟṟuḷḷē collappaṭāta virataṅkaḷumaṭaṅkum; aḵtaṟintaṭakkikkoḷka.
īṇṭuraippiṟ perukum.(10)
(urai)iṉi, avaṟṟiṉ payaṉākiya ñāṉaṅkūṟiya toṭaṅkiṉār.
ñāṉamāvatu vīṭupayakku muṇarvu. atu `nilaiyāmai' mutal
`avāvaṟutta' liṟutiyāka nāṉkatikārattu ḷaṭakkappaṭṭatu.
{{INTRO_CHAPTER 34}}
(urai) [avaṟṟuḷ, nilaiyāmaiyāvatu tōṟṟamuṭaiyaṉa yāvum
nilaiyutalilavāntaṉmai. mayakkiyavaḻip pēyttēriṟ puṉalpōlattōṉṟi
meyyuṇarntavaḻik kayiṟṟi laravu pōlak keṭutaliṟ poyyeṉpārum,
nilai vēṟupaṭṭu varutalāṟ kaṇantōṟum piṟantiṟakku meṉpārum,
oruvāṟṟāṉ vēṟupaṭutalum uruvāṟṟāṉ vēṟupaṭāmaiyu muṭaimaiyiṉ
nilaiyutalum nilaiyāmaiyum oruṅkēyuṭaiya veṉpāru meṉapporuṭpeṟṟi
kūṟuvār palatiṟattarāvar; ellārkkum avaṟṟatu nilaiyāmai
uṭampāṭākaliṉ, īṇṭu ataṉaiyē kūṟukiṉṟār. iḵtuṇarntuḻiyallatu
poruḷkaḷiṟ paṟṟu viṭātākaliṉ, itu muṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) tōṟṟamuṭaiyavaṟṟaik kēṭilaveṉṟu karutum
pullaṟivāl avaṟṟiṉmēṟ paṟṟucceytal piṟavittuṉpattiṟ kētuvākaliṉ,
aḻu vīṭeytuvārkiḻukkeṉpatu itaṉāṟ kūṟappaṭṭatu. iṉip pullaṟivāḷar
perumpāṉmaiyum paṟṟucceyvatu ciṟṟiṉpattuk kētuvākiya
celvattiṉkaṇṉum ataṉaiyaṉupavikkum yākkaiyiṉkaṇṇu mākaliṉ
varukiṉṟa pāṭṭukkaḷāṉ avaṟṟatu nilaiyāmaiyai vitantu kūṟūpa.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `peruñcelva' meṉavē tuṟakkaccelvamu maṭaṅkiṟṟu.
((++GRAM)):
`pōkkum' eṉṟa eccavummaiyāṉ, varutal eṉpatu peṟṟām.
((++VIRI)):
akkuḻāṅ kūttāṭṭuk kāraṇamāka araṅkiṉkaṭ paḵṟiṟattāṟ ṟāṉē vantu,
akkāraṇam pōyavaḻit tāṉum pōmāṟu pōla, celvamum oruvaṉalviṉai
kāraṇamāka avaṉmāṭṭup paḵṟiṟat tāṟṟāṉē vantu, akkāraṇam pōyavaḻit
tāṉum pōmeṉṟatāyiṟṟu.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) alkāveṉpatu tirintuniṉṟatu. ūḻuḷḷapaḻiyallatu
tuṟantārāṟ peṟappaṭāmaiyiṉ atu `peṟṟā'leṉṟum, aḵtilvaḻi
nillāmaiyiṉ `āṅkē'yeṉṟuṅ kūṟiṉār. ataṉāṟ ceyyappaṭum aṟaṅkaḷāvaṉa
payaṉōkkātu ceyyappaṭuṅ kaṭvuṭ pūcaiyum, tāṉamum mutalāyiṉa. avai
ñāṉavētuvāy vīṭupayattaliṉ, avaṟṟai `aṟkupa'veṉṟum, `ceyal' eṉṟuṅ
kūṟiṉār. ivaiyiraṇṭu pāṭṭāṉum celvanilaiyāmai kūṟappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) kālameṉṉum aruvapporuḷ ulakiyal*
^naṭattaṟporuṭṭu ātittaṉ mutaliya aḷavaikaḷāṟ kūṟupaṭṭatāka
vaḻaṅkappaṭuvatu* allatu tāṉākak kūṟupaṭāmaiyiṉ `nāḷeṉavoṉṟupōl'
eṉṟum, atutaṉṉai vāḷ eṉṟu* uṇara māṭṭātār namakkup poḻutu
pōkāniṉṟatu* eṉṟu iṉpuṟumāṟu nāḷāy mayakkaliṟ `kāṭṭi' ~eṉṟum,
iṭaiviṭātu* īrtalāṉ vāḷiṉ vāyatu* ((VAR)) eṉṟum, aḵtu*
īrkiṉṟamaiyai `uṇarvārppeṟiṉ' eṉṟuṅ kūṟiṉār.
((++GRAM)):
`uyir' eṉṉuñ cātiyorumaip peyar īṇṭu uṭampiṉ mēṉiṉṟatu,
īrappaṭuvatu atuvēyākaliṉ.
((++FIGURE)):
`vāḷ' eṉpatu ākupeyar.
((++VIRI)):
iṉi itaṉai nāḷ eṉpatu* oru poruḷ pōlat tōṉṟi uyirai ~īrvatu* oru
vāḷ ām eṉṟu* uraippārum uḷar.
((++GRAM)):
`eṉa' ~eṉpatu peyar aṉṟi iṭaiccol= ākalāṉum, `oṉṟu pōṟ kāṭṭi'
~eṉpataṟku oruporuṭciṟappu* iṉmaiyāṉum `atu' ~eṉpatu
kuṟṟiyalukaram aṉmaiyāṉum, aḵtu* uraiyaṉmai ~aṟika.
(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) mēṉōkki varutal orutalaiyākalāṉum,
vantuḻicceytalēyaṉṟic collalu mākāmaiyāṉum ``vārāmu'ṉeṉṟum, atu
tāṉ iṉṉapoḻutu varumeṉpatiṉmaiyiṉ `mēṟceṉ'ṟeṉṟuṅ kūṟiṉār.
mēṟcēṟal-maṇṭutal. nalviṉai ceyyu māṟṟikmēl vaittu nilaiyāmai
kūṟiyavāṟu.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) īṇṭu uṇmai piṟattalaiyum, iṉmai
iṟattalaiyumuṇartti niṉṟaṉa. avai peṇpāṟku muḷavāyiṉum,
ciṟappuppaṟṟi āṇpāṟkē kūṟiṉār. innilaiyāmaiyē ulakiṉ
mikkateṉpatām.(6)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)) & ((++FIGURE)):
iḻivuciṟappummaiyāṟ `poḻutu*' eṉpatu īṇṭuk kaṇattiṉ mēṉiṉṟatu.
((++VIRI)):
kāraṇamākiya viṉaiyiṉaḷavē vāḻvataṟkum aḷavākaliṉ,
aḵtaṟiyappaṭātāyiṟṟu. palavāya niṉaivukaḷāvaṉa;
poṟikaḷāṉukarappaṭum iṉpaṅkaḷ tamakkuriyavāmāṟum, ataṟkup poruḷ
tuṇaikkāraṇamāmāṟum, avaṟṟiṟku varum iṭaiyūṟukaḷum, avaṟṟai
nīkkumāṟum, nīkki apporuḷ kaṭaikkūṭṭumāṟum, ataṉaip piṟar
koḷḷāmaṟ kākkumāṟum, ataṉāṉ nāṭṭārai yākkumāṟum, naḷḷārai
yaḻikkumāṟum, tām avviṉpaṅkaḷ nukarumāṟum mutalāyiṉa.
aṟivilāratilpiṉmēl vaittu nilaiyāmai kūṟiyavāṟu.
((++GRAM)) & ((++ALTERN)):
iṉi `karutupa' ~eṉpataṉai aḵṟiṇaip paṉmaip peyar ākki uraippārum
uḷar.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
`taṉittu* oḻiya' ~eṉṟataṉāṉ, muṉ ^taṉiyāmai peṟṟām. aḵtāvatu,
karuvun tāṉum oṉṟāyp piṟantu vēṟām^ tuṇaiyum ataṟku* ātāram āy
niṟṟal;
((++SIMILE)):
ataṉāl aḵtu uṭampiṟku* uvamaiyāyiṟṟu;
ataṉuḷ vēṟṟumai ~iṉṟi niṉṟē piṉ pukāmaṟ pōkaliṉ, `puḷ' uyirkku*
uvamai ~āyiṟṟu.
((++VIRI)):
muṭṭaiyuṭ piṟappaṉa piṟavum uḷavēṉum, puḷḷaiyē kūṟiṉār,
paṟantupōtaṟ ^toḻilāṉ uyirōṭu* oppumai ~eytuvatu atuvē ~ākaliṉ.
((++GRAM)) & ((++FIGURE)): {{ANTIPHRASE}}
`naṭpu*' eṉpatu īṇṭuk kuṟippumoḻiyāy naṭpu* iṉṟip pōtal uṇartti
niṉṟatu.
((++SANSKRIT)):
cētaṉamāy aruvāy nittamāya uyirum, acētaṉamāy uruvāy anittamāya
uṭampum tammuṇ māṟākaliṉ, viṉaivayattāṟkūṭiyatu* allatu naṭpila
~eṉpatu* aṟika.
((++ALTERN)):
iṉik `kuṭampai' ~eṉpataṟkuk kūṭu* eṉṟu* uraippārum uḷar: atu
puḷḷuṭaṉ ^tōṉṟāmaiyāṉum, ataṉkaṇ atu mīṇṭu pukutal uṭaimaiyāṉum,
uṭampiṟku uvamai ~ākāmai ~aṟika.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) uṟaṅkutalum viḻittalum uyirkaṭku iyalpāyk
kaṭitiṉ māṟimāṟi varukiṉṟāṟpōlac `cākkāṭu'm `piṟappu'm iyalpāyk
kaṭitaṉ māṟimāṟi varumeṉpatu karuttu. nilaiyāmaiyē nilaipeṟṟavā
ṟaṟivittaṟkup piṟappum uṭaṉ kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) annōykaḷ irukkavamainta ñāṉṟu iruntum, vekuṇṭa
ñāṉṟu pōyum, oruṭampiṉum nilaipeṟātu varutalāl, `tuccilirunta'
veṉṟār. piṉ puṟappaṭātu pukkēviṭumil amaintatāyiṉ, piṟariṟikaḷuḷ
otukkirāteṉpatām; ākavē uyirōṭu kūṭiniṟpatōruṭampu millaiyeṉpatu
peṟappaṭṭatu. ivaiyēḻu pāṭṭāṉum, muṟaiyē yākkaikaṭku varainta nāḷ
kaḻikiṉṟavāṟum kaḻintāl uḷatāya nilaiyāmaiyum, avai orōvaḻip
piṟantavaḷavilē iṟattalum, orukaṇamāyiṉum niṟkumeṉpatu
teḷiyappaṭāmaiyum, uyirnīṅkiyavaḻik kiṭakkumāṟum, avaṟṟiṟku
iṟappum piṟappum māṟimāṟi varumāṟum, avaitām uyirkkuriya
vaṉmaiyumeṉṟu, avvāṟṟāl yākkai nilaiyāmai kūṟiyavāṟu
kaṇaṭukoḷka.(10)
{{INTRO_CHAPTER 35}}
(urai) [aḵtāvatu, puṟamākiya celvattiṉkaṇṇum akamākiya
yākkaiyiṉkaṇṇum uḷatām paṟṟiṉai, avaṟṟatu nilaiyāmai nōkki,
viṭutal. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) aṭukkukaḷ paṉmai kuṟittuniṉṟaṉa.
nīkkutal-tuṟattal. īṇṭut `tuṉpa'meṉṟatu immaikkaṇ avaṟṟait
tēṭutalāṉum, kāttalāṉum, iḻattalāṉum varuvaṉavum, maṟumaikkaṭ
pāvattāṉ varuvaṉavumāya iruvakait tuṉpaṅkaḷaiyumām. ellāp
poruḷaiyum oruṅkē viṭutal talai. aḵtaṉṟi orōvoṉṟāka viṭiṉum
avaṟṟāṉ varun tuṉpamilaṉāmeṉpatu karuttu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) avviṉpaṅkaḷāvaṉa, apporuḷkaḷ kāraṇamāka maṉamoḻi
meykaḷ alaiyātu niṟṟalāṉum, avai naṉṉeṟikkaṭ cēṟalāṉum varuvaṉa.
iḷamaikaṭ ṭuṟantāṉ avaṟṟai neṭuṅkāla meytumākaliṉ,`uṇṭākat
tuṟakka' veṉṟār.`iṉpaṅka' ḷeṉpatum`kāla'meṉpatum
varuvikkappaṭṭaṉa. immaikkaṭ ṭuṉpaṅkaḷ ilavātalēyaṉṟi
iṉpaṅkaḷuḷavātalu muṇṭeṉpatām.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `pula'meṉṟatu nukartalai. atu maṉattait
tuṉpattāṉum pāvattāṉumaṉṟi vārāta poruḷkaṇmēlallatu vīṭṭu
neṟiyākiya yōkañāṉaṅkaḷiṟ celuttāmaiyiṉ, ataṉai `yaṭal
vēṇṭu'meṉṟum, aḵtu apporuḷkaṇmēṟ celliṉ annukarcci viṟakupeṟṟa
taḻalpōl muṟukuvatallatu aṭappaṭāmaiyiṉ, `vēṇṭiyavellā moruṅku'
viṭalvēṇṭumeṉṟuṅ kūṟiṉār.(3)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
iḻivu ciṟappummai vikārattāṟ ^tokkatu.
`nōṉpu*' eṉpatūum ākupeyar.
peyarttalāṉ eṉpatu tirintu niṉṟatu.
((++SYNTAX)):
nōṉpaip peyarttalāṉ eṉa vēṟṟumaip paṭuttik kūṭṭuka.
((++VIRI)):
ellāp poruḷkaḷaiyum viṭṭu oru poruḷai viṭāta vaḻiyum, atu cārpāka
viṭṭaṉavellām mīṇṭuvantu tavattiṟ kiṭaiyīṭāy maṉakkalakkañceyyum
eṉpatu karuttu.
((++CODA)):
ivai nāṉku pāṭṭāṉum eṉatu* eṉṉum puṟappaṟṟu viṭutal
kūṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `uṭam'peṉṟa potumaiyāṉ, uruvuṭampum aruvuṭampuṅ
koḷḷappaṭum. avaṟṟuḷ, aruvuṭampāvatu
pattuvakaiyintiriyavuṇarvōṭum aivakai vāyukkaḷōṭum
kāmaviṉaikaḷōṭuṅ kūṭiya maṉam; itu nuṇṇuṭampeṉavumpaṭum. itaṉkaṭ
paṟṟu nilaiyāmaiyuṇarntatuṇaiyāṉ viṭāmaiyiṉ, viṭutaṟkupāyam
muṉṉark kūṟupa. ivvuṭampukaḷāl tuṉpam iṭaiyūṟātu
varutalaiyuṇarntu ivaṟṟāṉāya kaṭṭiṉai iṟaipoḻutum poṟāmu vīṭṭiṉ
kaṇṇē viraitaliṉ, `uṭampu mikai' yeṉṟār. iṉpat tuṉpaṅkaḷāṉ
uyirōṭu oṟṟumaiyeytutaliṉ, ivvuṭampukaḷum `yā`ṉeṉappaṭum. itaṉāṉ
akappaṟṟu viṭutal kūṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
mayakkam-aṟiyāmai. ataṉaik `keṭuttal' āvatu tēcikarpāṟpeṟṟa
uṟutimoḻikaḷāṉum yōkappayiṟciyāṉum avai yāṉeṉatu* aṉmai teḷintu,
avaṟṟiṉkaṭ paṟṟai viṭutal.
((++GRAM)):
ciṟappummai vikārattāṟ ^tokkatu.
((++CODA)):
itaṉāṉai ivviruvakaip paṟṟiṉaiyum viṭṭārkkē vīṭuḷateṉpatu
kūṟappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
iṟukap paṟṟutal -- kātal kūrtal.
((++GRAM)):
`viṭātavarkku*' eṉpatu vēṟṟumai mayakkam.
((++CODA)):
itaṉāl ivai viṭātavarkku vīṭu* illai ~eṉpatu kūṟappaṭṭatu.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `muṟṟattuṟatta'lāvatu poruḷkaḷaiyum
iruvakaiyuṭampiṉaiyum uvarttup paṟṟaṟa viṭutal. aṅṅan
tuṟavāmaiyāvatu avaṟṟuḷ yātāṉumoṉṟiṉkaṭ ciṟitāyiṉum paṟṟucceytal.
tuṇivupaṟṟit `talaippaṭṭā'reṉṟum, poynneṟi kaṇṭē piṟappuvalaiyu
ḷakappaṭutaliṉ `mayaṅki' ~eṉṟuṅ kūṟiṉār.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) kāraṇamaṟṟapoḻutē kāriyamum aṟṟatā
muṟaimaipaṟṟi, `paṟṟaṟṟakaṇṉē' ~eṉṟār; "aṟṟatu paṟṟeṉi-luṟṟatu
vīṭu" eṉpatūum atupaṟṟi vantatu. ivaiyiraṇṭu pāṭṭāṉum
avvirumaiyum oruṅku kūṟappaṭṭaṉa.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) kaṭavuḷ vāḻttiṟ kēṟpa īṇṭum potuvakaiyāṟ
`paṟṟaṟṟā' ṉeṉṟār. `paṟṟaṟṟāṉpaṟ'ṟeṉpuḻi āṟāvatuceyyuṭkiḻamaikkaṇ
vantatu. āṇṭup `paṟ'ṟeṉṟatu paṟṟappaṭuvataṉai. `ataṉkaṇupāya'
meṉṟatu tiyāṉacamātikaḷai.`viṭātuvanta paṟ'ṟeṉpatu anātiyāy varum
uṭampiṟ paṟṟiṉai. appaṟṟu viṭutaṟku upāyam itaṉāṟ
kūṟappaṭṭatu.(10)
{{INTRO_CHAPTER 36}}
(urai) [aḵtāvatu, piṟappu vīṭukaḷaiyum, avaṟṟiṉ
kāraṇaṅkaḷaiyum viparīta vaiyaṅkaḷāṉaṉṟi uṇmaiyāṉuṇartal.
((++SANSK)):
itaṉai vaṭanūlār tattuvañāṉameṉpa.
((++VIRI)):
ituvum `paṟṟaṟṟāṉ paṟṟiṉaip' paṟṟiyavaḻi uḷatāvatākaliṉ, akkāraṇa
voṟṟumai paṟṟit tuṟaviṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) av`viparītavuṇar'vāvatu maṟupiṟappum,
iruvaṉaippayaṉum, kaṭavuḷumillaiyeṉavum, maṟṟumittaṉmaiyavuñ
collum mayakkanūl vaḻakkukaḷai meynnūl vaḻakkeṉat tuṇital.
kuṟṟiyai makaṉeṉṟum, ippiyai veḷḷiyeṉṟum ivvāṟē oṉṟaṉaip
piṟitoṉṟākat tuṇitalum atu. maruḷ, mayakkam, viparītavuṇarvu,
aviccai eṉpaṉa oruporuṭ kiḷavi. narakar, vilaṅku, makkaḷ,
tēvareṉṉum nālvakaip piṟappiṉumuḷḷatu tuṉpamē yākaliṉ, `māṇāp
piṟap' peṉṟār. itaṉāṟ `piṟappu't tuṉpa meṉpatūum, ataṟku
mutaṟkāraṇam aviccai yeṉpatūuṅ kūṟappaṭṭaṉa.(1)
Kuṟaḷ
Parimēlaḻakar
((++LEX)):
`iruḷ' narakam;
((++GRAM)):
aḵtu ākupeyarāyk kāraṇattiṉ mēl* ^niṉṟatu.
`nīṅki' ~eṉat toṭai nōkki melintu niṉṟatu;
nīṅka ~eṉpataṉ ^tiripu* eṉiṉum amaiyum.
((++SYNTAX)):
`maruḷ* ^nīṅki' ~eṉṉum viṉaiyeccam `kāṭciyavar' eṉṉuṅ
kuṟippuviṉaippeyar koṇṭatu.
((++GLOSS)):
`mācaṟu kāṭci' ~eṉṟatu kēvalavuṇarviṉai.
((++CODA)):
itaṉāl vīṭu* āvatu niraticayaviṉpam eṉpatūum, ataṟku
nimittakāraṇam kēvalap poruḷ eṉpatūuṅ kūṟappaṭṭaṉa.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `aiya' māvatu palatalaiyāya vuṇarvu. aḵtāvatu
maṟupiṟappum, iruviṉaip payaṉum, kaṭavuḷum uḷavō ilavōveṉa
oṉṟiṟṟuṇivu piṟavātu niṟṟal; pēyttērō puṉalō kayiṟō aravōveṉat
tuṇiyātu niṟpatum atu. oruvāṟṟāṟ piṟar mataṅ kaḷaintu tammata
niṟuttal ellāc camayanūlkaṭkum iyalpākaliṉ, avai kūṟukiṉṟa
poruḷkaḷuḷ yātu meyyeṉa nikaḻumaiyattiṉai yōka mutircciyuṭaiyār
tammaṉupavattāṉīkki meyyuṇarvārākaliṉ, avarai `aiyattiṉīṅkit
teḷintā' reṉṟum, avarkku avvaṉupavavuṇarvu aṭippaṭṭu varavarap
paṇṭaiyulakiyaluṇarvu tūrntu varumākaliṉ ataṉaip payaṉmē liṭṭu
`vaiyattiṉ vāṉa naṇiyatuṭait' teṉṟuṅ kūṟiṉār; kūṟavē,
aiyavuṇarvum piṟappiṟkuk kāraṇamātal kūṟappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
`aintu* ākiya ~uṇarvu' maṉam. aḵtu* eytutal āvatu tirumpi ((VAR:
maṭaṅki)) orutalaippaṭṭut tāraṇaikkaṇ* ^niṟṟal. aṅṅaṉa
niṉṟavaḻiyum vīṭu payavāmaiyiṉ `payamiṉṟu*' eṉṟār.
((++GRAM)):
ciṟappummai eytutaṟkarumai viḷakkiniṉṟatu.
((++CODA)):
ivai ~iraṇṭu pāṭṭāṉum meyyuṇarvu* uṭaiyārkkē vīṭuḷatu* eṉa
meyyuṇarviṉ ciṟappuk kūṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
poruṭōṟum ulakattār kaṟpittuk koṇṭu vaḻaṅkukiṉṟa kaṟpaṉaikaḷaik
kaḻittu, niṉṟa ~uṇmaiyaik kāṇpatu* eṉṟavāṟu* āyiṟṟu.
((++CODA)):
itaṉāṉ meyyuṇarviṉatu* ilakkaṇaṅ kūṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `kaṟ'ṟeṉṟataṉāl palarpakkaliṉum palakālum
payiṟalum, `īṇ'ṭeṉṟataṉāl vīṭupēṟṟiṟkuriya makkaṭpiṟappiṉatu
peṟutaṟkarumaiyum peṟṟām `īṇṭu vārāneṟi' vīṭṭuneṟi. vīṭṭiṟku
nimittakāraṇamāya mutaṟporuḷai uṇartaṟku upāyam mūṉṟu; avai
kēḷvi, vimaricam, pāvaṉaiyeṉpaṉa. avaṟṟuṭ kēḷvi itaṉāṟ
kūṟappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) orutalaiyā vōrtteṉa iyaiyum, aḷavaikaḷum poruntu
māṟum mēlē yuraittām. itaṉāl vimaricaṅ kūṟappaṭṭatu.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `piṟappeṉṉum pētaimai' yeṉavum,
`ciṟappeṉṉuñcemporu' ḷeṉavum, kāriyattaik kāraṇamāka upacarittār.
aivakaik kuṟṟaṅkaḷuḷ aviccai ēṉaiya nāṉkiṟkuṅ
kāraṇamātaluṭaimaiyiṉ, acciṟappuppaṟṟi ataṉaiyē piṟappiṟkuk
kāraṇamākkik kūṟiṉār. ellāpporuḷiṉuñ ciṟantatākalāl, vīṭu `ciṟap'
peṉappaṭṭatu. tōṟṟakkēṭukaḷiṉmaiyiṉ nittamāy, nōṉmaiyāṟ
ṟaṉṉaiyoṉṟuṅ kalattaliṉmaiyiṟ ṟūytāyt, tāṉellāvaṟṟaiyuṅ kalantu
niṟkiṉṟa mutaṟporuḷ vikāramiṉṟi eññāṉṟum oru taṉmaittātalpaṟṟi,
ataṉaic `cemporu'ḷeṉṟār. mēl `meyporu' ḷeṉavum, `uḷḷa' teṉavuṅ
kūṟiyatūum itupaṟṟi yeṉavuṇarka. ataṉaik kāṇkaiyāvatu uyir
taṉṉaviccaikeṭṭu ataṉōṭu oṟṟumaiyuṟa iṭaiviṭātu pāvittal; itaṉaic
camātiyeṉavuñ cukkilattiyāṉa meṉavuṅ kūṟupa. uyir
uṭampiṉīṅkuṅkālattu ataṉāl yāteṉṟu pāvikkappaṭṭatu, aḵtu atuvāyt
tōṉṟumeṉpatu ellāvākamaṅkaṭkun tuṇipākaliṉ, vīṭeytuvārkku
akkālattup piṟappiṟkētuvāya pāvaṉai keṭutaṟporuṭṭuk
kēvalapporuḷaiyē pāvittal vēṇṭutalāṉ, ataṉai muṉṉē payiṟalāya
itaṉiṉ mikka vupāyamillaiyeṉpa taṟika. itaṉāṟ pāvaṉai
kūṟappaṭṭatu.(8)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
ākupeyarāl cārumiṭattaiyum cārvaṉavaṟṟaiyuñ `cārpu*' eṉṟār.
((++ENCYCL)):
īṇṭu `oḻukkam' eṉṟatu yōkaneṟi yoḻukutalai. aḵtu iyamam, niyamam,
iruppu, uyirnilai, maṉavoḻukkam, tāraṇai, tiyāṉam, camāti ~eṉa
eṇvakaippaṭum. avaṟṟiṉ parappellām īṇṭu* uraippiṟ perukum;
yōkanūlkaḷuṭkāṇka.
((++VIRI)):
`maṟṟuc cārtarā' ~eṉa viyaiyum. cārakkaṭavaṉavāy niṉṟa
tuṉpaṅkaḷāvaṉa piṟappu anātiyāy varutaliṉ uyirāṉ aḷaviṉṟi
yīṭṭappaṭṭa viṉaikaḷiṉ payaṉkaḷum iṟanta uṭampukaḷāṉ
aṉupavittaṉavum piṟantavuṭampāṉ mukantu niṉṟaṉavum oḻiyap piṉṉum
aṉupavikkak kaṭavaṉavāyk kiṭantaṉa. avai viḷakkiṉ muṉ= iruḷ pōl
ñāṉayōkaṅkaḷiṉ muṉṉark keṭutalāṉ, `aḻittuc cārtarā' ~eṉṟār.
itaṉai ārukatar uvarppeṉpa. piṟappiṟkuk kāraṇamayacalāṉ,
nalviṉaippayaṉum, `nōy' eṉappaṭṭatu. mēṉmūṉ ṟupāyattāṉum
paramporuḷai yuṇarap piṟappaṟum eṉṟār. aḵtaṟumvaḻik kiṭanta
tuṉpaṅkaḷellām eṉ ceyyum eṉṉuṅ kaṭāvai yācaṅkittu avai ñāṉa
yōkaṅkaḷiṉ mutircci ~uṭaiya ~uyiraic cāramāṭṭāmaiyāṉum vēṟu
cārpu* iṉmaiyāṉuṅ keṭṭuviṭum eṉpatu itaṉāṟ kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
iḻivuciṟappummai vikārattāṟṟokkatu.
`keṭa' ~eṉpatu eccat tirivu.
`nōy' eṉpatu cāti ~orumai.
((++VIRI)):
kāraṇamāya akkuṟṟaṅkaḷaik keṭuttār kāriyamākiya iruviṉaikaḷaic
ceyyāmaiyiṉ, avarkku valakkaṭava tuṉpaṅkaḷum illai ~eṉpatu itaṉāṟ
kūṟappaṭṭatu.
((++CODA)):
muṉkiṭanta tuṉpaṅkaḷum mēl valakkaṭava tuṉpaṅkaḷum ilavātal
meyyuṇarviṉ payaṉ ākaliṉ, ivaiyiraṇṭu pāṭṭum ivvatikārattavāyiṉa.
ivvāṟṟāṉē meyyuṇarntārkku niṟpaṉa eṭuttavuṭampum atukoṇṭa
viṉaippayaṉkaḷumē ~eṉpatu peṟṟām.(10)
{{INTRO_CHAPTER 37}}
((++VIRI)):
(urai) [aḵtāvatu, muṉṉum piṉṉum viṉaittoṭarpaṟuttārkku
naṭuvu niṉṟa uṭampum atukoṇṭa viṉaippayaṉkaḷum niṉṟamaiyiṉ,
vētaṉaipaṟṟi orōvaḻit tuṟakkappaṭṭa pulaṉkaṇmēṟ paḻaiya
payiṟcivayattāṉ niṉaivu cellumaṉṟē, anniṉaivum aviccaiyeṉap
piṟavikku vittāmākaliṉ, ataṉai iṭaiviṭātu
meypporuḷuṇalvāṉaṟuttal. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) uṭampu nīṅkippōṅkālattu aṭuttaviṉaiyum,
atukāṭṭuṅkatinimittaṅkaḷum, akkatikka ṇavāvum uyiriṉkaṇ muṟaiyē
vantutippa, aṟivai mōkam maṟaippa, avvuyirai avvavā
akkatikkaṭkoṇṭu cellumākalāṉ, ataṉaip `piṟappīṉum vit'teṉṟum,
kativayattāṉuḷa tāya avvuyirvēṟupāṭṭiṉum avai taṉmaitiriyum
uṟcarppiṇi avacarppiṇi yeṉṉuṅ kālavēṟu pāṭṭiṉum atu vittātal
vēṟupaṭāmaiyiṉ `ellāyuyirkku meññāṉṟu' meṉṟum, iḵtu
ellāccamayaṅkaṭkumottalāṉ `eṉpa'veṉṟuṅ kūṟiṉār. itaṉaṟ piṟappiṟku
avā vittātal kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) anātiyākat tāṉ piṟappup piṇi
mūppiṟappukkaḷāṟṟuṉpa muṟṟu varukiṉṟamaiyai yuṇarntavaṉukku ācai
iṉpattiṉ kaṇṇē yākaliṟ piṟavāmaiyai `vēṇṭu'meṉṟum, īṇṭaic
ciṟṟiṉpaṅkaruti oruporuḷai yavāviṉ atu `piṟappīṉum vit'tāyp
piṉṉum muṭivillāta tuṉpamē viḷaittaliṉ atu `vēṇṭāmai vēṇṭa varum'
eṉṟuṅ kūṟiṉār.
((++GRAM)):
piṟavāmaiyiṉ ciṟappuk kūṟip piṉ atu varumvaḻi kūṟat
toṭaṅkukiṉṟamaiyiṉ, `maṟṟu' viṉaimāṟṟiṉkaṇ vantatu.(2)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) makkaḷcelvamum tēvarcelvamum mēṉmēṉōkkak
kīḻātaluṭaimaiyiṉ, taṉakku mēlillāta vēṇṭāmaiyai, `viḻuccelva'
meṉṟum, ataṟku iraṇṭulakiṉu moppatiṉmaiyiṉ `aḵtoppatil'lai ~eṉṟuṅ
kūṟiṉār. ākamavaḷavaipōlātu kāṭciyaḷavaiyāṉ ellārāṉun
teḷiyappaṭutaliṉ, makkaḷ celvam vakuttu muṟkūṟappaṭṭatu.
piṟavāmaikku vaḻiyāmeṉavum, viḻuccelvamā meṉavum, vēṇṭāmaiyiṉ
ciṟappu ivviraṇṭu pāṭṭāṉuṅ kūṟappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
vīṭu* āvatu uyir aviccai mutaliya mācu nīṅkutalākaliṉ, ataṉait
`tūymai' ~eṉṟum, kāraṇattaik kāriyamāka upacarittut `tūymai
~eṉpatu* avāviṉmai' ~eṉṟum,
((++GRAM)):
meymmaiyuṭaiya parattai ākupeyarāṉ meymmai ~eṉṟuṅ kūṟiṉār.
((++GRAM)):
`maṟṟu' mēlaiyatupōla viṉaimāṟṟiṉkaṇ vantatu.
((++VIRI)):
vēṇṭutal, iṭaiviṭātu pāvittal avāvaṟuttal, vīṭṭiṟkup
paramparaiyāṉ aṉṟi nērē ~ētu ~eṉpatūum atu varumvaḻiyum itaṉāṟ
kūṟappaṭṭaṉa.(4)
Kuṟaḷ
Parimēlaḻakar
((++CODA)):
itaṉāl avāvaṟuttarātu ciṟappu vitimukattāṉum etirmaṟaimukattāṉuṅ
kūṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `oru'meṉpaṉa acainilai. anātiyāyp pōnta avā,
orōvaḻi vāymaivēṇṭalaiyoḻintu parākkāṟ kāvāṉāyiṉ, aḵtiṭamāka
avaṉaṟiyāmaṟ pukuntu paḻaiyaviyaṟkaiyāy niṉṟu
piṟappiṉaiyuṇṭākkutalāṉ, ataṉai `vañcippa' teṉṟār. kāttalāvatu
vāymai vēṇṭalai iṭaiviṭātu payiṉṟu atu ceyyāmaṟ parikarittal.
itaṉāl avāviṉ kuṟṟamum ataṉaik kāppatē aṟameṉpatūuṅ
kūṟappaṭṭaṉa.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
keṭāmai piṟavit tuṉpaṅkaḷāṉ aḻiyāmai. ataṟku* ētu ~ākiya viṉai
~eṉṟatu mēṟcolliya tuṟavaṟaṅkaḷai.
((++GRAM)):
`viṉai' cātiyorumai.
((++VIRI)):
`tāṉ virumpuneṟi' mey varuntā neṟi. `avāviṉai' muṟṟa ~aṟuttāṉukku
vēṟaṟañ ceyya vēṇṭā; ceytaṉa ~ellām aṟam ām eṉpatu karuttu.
((++CODA)):
itaṉāl avāvaṟuttaṟ ciṟappuk kūṟappaṭṭatu.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) uṭampu mukantuniṉṟa tuṉpam muṉpē
ceytukoṇṭatākaliṉ, īṇṭut `tuṉpa'meṉṟatu itupoḻutu avāvāṟ ceytu
koḷvaṉavaṟṟai. `tavāatu mēṉmēl varu' meṉṟataṉāṉ mūvakait
tuṉpaṅkaḷumeṉpatu peṟṟām. itaṉāṉ avāvē tuṉpattiṟkuk kāraṇameṉpatu
kūṟappaṭṭatu.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `tuṉpattuṭṭuṉpam' ēṉaittuṉpaṅkaḷellām iṉpamāka
varuntuṉpam. viḷaiviṉṇṇēyaṉṟit tōṟṟattiṉkaṇṇuntuṉpamākalaṭaṉ,
ivvāṟu kūṟappaṭṭatu. kāraṇattaik kāriyamāka upacarittu `avāveṉṉun
tuṉpattuṭṭuṉpa' meṉṟum, atu keṭṭārkku maṉantaṭumāṟātu niramvi
niṟṟalāṉ, īṇṭumiṉpam iṭaiyaṟā' teṉṟuṅ kūṟiṉār. iṉi īṇṭu'
meṉpataṟkup perukumeṉ ṟuraippārumuḷar. itaṉāl avāvaṟuttār
vīṭṭiṉpam uṭampoṭu niṉṟē eytuvareṉpatu kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `nirampā'maiyāvatu tāmēyaṉṟit tampayaṉum
nilaiyāmaiyiṉ vēṇṭātaṉavāya poruḷkaḷai vēṇṭi mēṉmēl vaḷartal.
avvaḷarccikku aḷaviṉmaiyiṉ, nīttalē takkateṉpatu karuttu.
kaḷippuk kavaṟcikaḷum piṟappuppiṇi mūppiṟappukkaḷum
mutalāyiṉaviṉṟi uyir niraticayaviṉpattatāy niṟṟaliṉ, vīṭṭiṉaip
`pērāviyaṟkai'yeṉṟum, aḵtu avā nīttavaḻip peṟutal orutalaiyākaliṉ
aninilaiyē `taru' meṉṟuṅ kūṟiṉār. "naṉṟāy ñāṉaṅ kaṭantupōy
nalalin tiriya mellāmīrt-toṉṟāyk kiṭantavarum perumpā ḻulappi
lataṉai yuṇarntuṇarntu-ceṉṟāṅkiṉpat tuṉpaṅkaḷ ceṟṟukkaḷaittu
pacaiyaṟṟā-laṉṟē yappō tēvīṭu matuvē vīṭu vīṭāmē " (Tiruvāymoḻi, 78-6)
eṉpatumikkaruttēpaṟṟi vantatu.
((++SANSK)):
in nilaimai ~uṭaiyavaṉai vaṭanūlār cīvaṉmuttaṉ eṉpa.
((++CODA)):
itaṉāl vīṭu* āvatu itu ~eṉpatūum aḵtu avāvaṟuttārkku appoḻutē
~uḷatām eṉpatūuṅ kūṟappaṭṭaṉa.(10)
((tuṟavaṟaviyal muṟṟiṟṟu.))
(urai) ivvāṟṟāṉ immai maṟumai vīṭeṉṉu mūṉṟaṉaiyum
payattaṟ ciṟappuṭaiyatāya aṟaṅkūṟiṉār; iṉipporuḷumiṉpamuṅ
kūṟuvār, avaṟṟiṉ mutaṟkāraṇamākiya ūḻiṉvali kūṟukiṉṟār.
{{INTRO_CHAPTER 38}}
((++VIRI)):
(urai) [aḵtāvatu, iruviṉaippayaṉ ceytavaṉaiyē
ceṉṟaaiṭataṟkētuvākiya niyati. ūḻ, pāl, muṟai, uṇmai, teyvam,
niyati vitiyeṉpaṉa oruporuṭkiḷavi. itu poruḷiṉpaṅka ṉiraṇṭaṟkum
potuvāy oṉṟaṉuḷ vaikkappaṭāmaiyāṉum, mēṟkūṟiya aṟattō
ṭiyaipuṭaimaiyāṉum, ataṉatiṟutikkaṇ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`ākūḻ', `pōkūḻ' eṉṉum viṉaittokaikaḷ etirkālattāṉ virikkappaṭṭuk
kāraṇap poruḷavāy niṉṟaṉa.
((++VIRI)):
acaivu -- maṭi. poruḷiṉ ākkavaḻivukaṭkut tuṇaikkāraṇamākiya
muyaṟci maṭikaḷaiyun tāṉē tōṟṟuvikkum eṉpatu karuttu.(1)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
`kaipporuḷ' eṉpatu atikārattāṉ vantatu.
((++GRAM)):
`iḻavūḻ' `ākalūḻ' eṉpaṉa ~iraṇṭum vēṟṟumaittokai.
((++VIRI)):
`uṟṟakkaṭai' ~eṉpatu muṉṉuṅkūṭṭappaṭṭatu. iyaṟkaiyāṉā vaṟivaiyum
vēṟupaṭakkumeṉpatām.(2)
Kuṟaḷ
Parimēlaḻakar
((++FIGURE)):
poruḷiṉ' uṇmai' nūliṉmēl ēṟṟappaṭṭatu.
((++VIRI)):
`mēṟpaṭu'tal kalviyaṟivaip piṉṉiraṅkutaṟkākkic ceyalukkut
tāṉmuṟpaṭutal. "kātaṉ mikkuḻik kaṟṟavuṅ kaikoṭā-vātal kaṇṇakat
tañcaṉam pōlumāl" eṉpatumatu. ceyaṟkaiyāṉāyavaṟivaiyuṅ
kīḻppaṭuttumeṉpatām.(3)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) celvattiṉaip paṭaittaluṅ kāttalum payaṉkōṭalum
aṟivuṭaiyārkkalla tiyalāvaṉṟē, avvāṟaṉṟi aṟivuṭaiyārvaṟiyarākavum
ēṉaiyār celvarākavuṅ kāṇṭalāṉ, aṟivuṭaiyarātaṟ kākumūḻ
celvamuṭaiyarātaṟ kākātu, celvamuṭaiyarātaṟ kākumūḻ
aṟivuṭaiyarātaṟkākāteṉṟatāyiṟṟu. ākavē, celvañ ceyyuṅkāl
aṟivākiya tuṇaikkāraṇamum vēṇṭāveṉpatu peṟṟām.(4)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `nallavai', `tīyavai' yeṉpaṉa kālamum, iṭaṉum,
karuviyum, toḻilum mutalāyavaṟṟai `ū'ḻāṉeṉpatu atikārattāṟ
peṟṟām. aḻikkumū ḻuṟṟavaḻik kāla mutaliya nallavāyiṉum aḻiyum,
ākkumū ḻuṟṟavaḻi avai tīyavāyiṉum ākumeṉpatāyiṟṟu. ākavē,
kālamutaliya tuṇaikkāraṇaṅkaḷaiyum vēṟupaṭukku meṉpatu peṟṟām.(5)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) poruḷkaḷiṉilaiyum pōkkum ūḻiṉāṉāvatallatu
kāppikaḻccikaḷā ṉākāveṉpatām. ivai yāṟu pāṭṭāṉum poruṭkuk
kāraṇamāya ūḻiṉvali kūṟappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
ōruyir ceyta viṉaiyiṉ payaṉ piṟitu* ōr uyiriṉkaṭ cellāmal av=
uyirkkē vakuttaliṉ, `vakuttāṉ' eṉṟār.
((++GRAM)):
"icaittalumuriya vēṟiṭattāṉa" {{tol. col.}} eṉpataṉāṉ
uyartiṇai ~āyiṟṟu.
((++GRAM)):
paṭaiyātārkkēyaṉṟip paṭaittārkku ceṉṟamaiyāl
{{VAR: tokātārkkē ~aṉṟit tokuttārkkum eṉṟamaiyāṉ}}, ummai
eccavummai.
((++VIRI)):
vēṟu muyaṟcikaḷāṟ poruḷkaḷaip paṭaittalallatu nukartalākātu,
ataṟku ūḻ vēṇṭum eṉpatāyiṟṟu.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) `tuṟappā'reṉpatu ārīṟṟetirkāla muṟṟuccol. tammāl
viṭappeṟuvaṉa tāmē viṭappeṟṟuvaittuṅ, karuttu vēṟupāṭṭāṟ
ṟuṉpamuṟukiṉṟatu. ūḻiṉ valiyāṉeṉpatu eñci niṟṟaliṉ,`maṉ'
oḻiyicaikkaṇ vantatu.(8)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
(urai) tāmē muṉceytukoṇṭamaiyāṉum, ūṭṭātu
kaḻiyāmaiḷayāṉum, iraṇṭu miyaintaṉupavikkaṟpāla; avaṟṟuḷ oṉṟaṟku
iyaintaṉupavittu ēṉaiyataṟku atu ceyyātu varuntutal
aṟivaṉṟeṉpatām. ivai mūṉṟu pāṭṭāṉum iṉpattuṉpaṅkaṭkuk kāraṇamāya
ūḻiṉvali kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`peruvali' ākupeyar.
((++LEX)):
cūḻtal palaruṭaṉ paḻutaṟa ~eṇṇutal.
((++GRAM)):
ceytaṟkē ~aṉṟic cūḻtaṟkum avati koṭātu* eṉṟamaiyiṉ, ummai
eccavummai.
((++VIRI)):
ellām vaḻiyāka varutaluṭaimaiyiṉ, ūḻē valiyateṉpatām.
((++CODA)):
itaṉāṉ avviruvakai yūḻiṉ valiyum potuvākak kūṟappaṭṭatu.(10)
((ūḻiyal muṟṟiṟṟu.))
((aṟattuppāl muṟṟiṟṟu.))
((atikāram 4: aṟaṉvaliyuṟuttal))
"ciṟappuṭai marapiṟ poruḷum iṉpamum*
maṟantu vaḻippaṭūun tōṟṟam pōla"
{{puṟanāṉūṟu-31}}
eṉṟār piṟarum.
031
ciṟappīṉuñ celvamu mīṉu maṟattiṉūuṅ
kākka mevaṉō vuyirkku.
((WFW))
032
aṟattiṉūuṅ kākkamu millai yataṉai
maṟattali ṉūṅkillai kēṭu.
((WFW))
033
ollum vakaiyā ṉaṟaviṉai yōvātē
cellumvā yellāñ ceyal.
((WFW))
034
maṉattukkaṇ mācila ṉāta laṉaittaṟa
ṉākula nīra piṟa.
((WFW))
035
aḻukkā ṟavāvekuḷi yiṉṉāccoṉ ṉāṉku
miḻukkā viyaṉṟa taṟam.
((WFW))
036
aṉṟaṟivā meṉṉā taṟañceyka maṟṟatu
poṉṟuṅkāṟ poṉṟāt tuṇai.
((WFW))
037
aṟattā ṟituveṉa vēṇṭā civikai
poṟuttāṉō ṭūrntā ṉiṭai.
((WFW))
038
vīḻnāḷ paṭāamai naṉṟāṟṟi ṉaḵtoruvaṉ
vāḻnāḷ vaḻiyaṭaikkuṅ kal.
((WFW))
039
aṟantāṉ varuvatē yiṉpamaṟ ṟellām
puṟatta pukaḻu mila.
((WFW))
040
ceyaṟpāla tōru maṟaṉē yoruvaṟ
kuyaṟpāla tōrum paḻi.
((WFW))
((1-2: illaṟaviyal))
((atikāram 5: ilvāḻkkai))
041
ilvāḻvā ṉeṉpā ṉiyalpuṭaiya mūvarkku
nallāṟṟi ṉiṉṟa tuṇai.
((WFW))
042
tuṟantārkkun tuvvā tavarkku miṟantārkku
milvāḻvā ṉeṉpāṉ ṟuṇai.
((WFW))
043
teṉpulattār teyvam viruntokka ṟāṉeṉṟāṅ
kaimpulattā ṟōmpa ṟalai.
((WFW))
044
paḻiyañcip pāttū ṇūṭaittāyiṉ vāḻkkai
vaḻiyeñca leññāṉṟu mil.
((WFW))
045
aṉpu maṟaṉu muṭaittāyi ṉilvāḻkkai
paṇpum payaṉu matu.
((WFW))
046
aṟattāṟṟi ṉilvāḻkkai yāṟṟiṟ puṟattāṟṟiṟ
pōoyp peṟuva tevaṉ
((WFW))
047
iyalpiṉā ṉilvāḻkkai vāḻpava ṉeṉpāṉ
muyalvāru ḷellān talai.
((WFW))
048
āṟṟi ṉoḻukki yaṟaṉiḻukkā vilvāḻkkai
nōṟpāri ṉōṉmai yuṭaittu.
((WFW))
049
aṟaṉeṉap paṭṭatē yilvāḻkkai yaḵtum
piṟaṉpaḻippa tillāyi ṉaṉṟu.
((WFW))
050
vaiyattuḷ vāḻvāṅku vāḻpavaṉ vāṉuṟaiyun
teyvattuḷ vaikkap paṭum.
((WFW))
((atikāram 6: vāḻkkaittuṇainalam))
051
maṉaittakka māṇpuṭaiya ḷākittaṟ koṇṭāṉ
vaḷattakkāḷ vāḻkkait tuṇai.
((WFW))
052
maṉaimāṭci yillāḷka ṇillāyiṉ vāḻkkai
yeṉaimāṭcit tāyiṉu mil.
((WFW))
053
illate ṉillavaṇ māṇpāṉā luḷḷate
ṉillavaṇ māṇāk kaṭai.
((WFW))
054
peṇṇiṟ peruntakka yāvuḷa kaṟpeṉṉun
tiṇmaiyuṇ ṭākap peṟiṉ.
((WFW))
055
teyvan toḻāaḷ koḻunaṟ ṟoḻuteḻuvāḷ
peyyeṉap peyyu maḻai.
((WFW))
056
taṟkāttut taṟkoṇṭāṟ pēṇit takaicāṉṟa
coṟkāttuc cōrvilāḷ peṇ.
((WFW))
057
ciṟaikākkuṅ kāppevaṉ ceyyu makaḷir
niṟaikākkuṅ kāppē talai.
((WFW))
058
peṟṟāṟ peṟiṟpeṟuvar peṇṭir peruñciṟappup
puttēḷir vāḻu mulaku.
((WFW))
059
pukaḻpurin tillilōrk killai yikaḻvārmuṉ
ṉēṟupōṟ pīṭu naṭai.
((WFW))
060
maṅkala meṉpa maṉaimāṭci maṟṟata
ṉaṉkala naṉmakkaṭ pēṟu.
((WFW))
((atikāram 7: putalvaraip peṟutal))
061
peṟumavaṟṟuḷ yāmaṟiva tillai yaṟivaṟinta
makkaṭpē ṟalla piṟa.
((WFW))
062
eḻupiṟappun tīyavai tīṇṭā paḻip piṟaṅkāp
paṇpu* uṭai makkaṭ peṟiṉ.
((WFW))
"ūrva patiṉoṉṟām oṉpatu māṉuṭa
nīrpaṟavai nāṟkālōr pappattuc -- cīriya
pantamān tēvar patiṉālayaṉpaṭaitta
~antamilcīrt tāvaranā laintu."
063
tamporu ḷeṉpatam makka ḷavarporu
ṭantam viṉaiyāṉ varum.
((WFW))
064
amiḻtiṉu māṟṟa viṉitētam makkaḷ
ciṟukai yaḷāviya kūḻ.
((WFW))
"iṭṭun toṭṭuṅ kalviyun tuḻantu //
neyyuṭai yaṭiciṉ meypaṭa vitirttal."
{{puṟanāṉūṟu-188}}
(4)
065
makkaṇmey tīṇṭa luṭaṟkiṉpa maṟṟavar
coṟkēṭṭa liṉpañ cevikku.
((WFW))
066
kuḻaliṉi tiyāḻiṉi teṉpatam makkaṇ
maḻalaikcoṟ kēḷā tavar.
((WFW))
067
tantai makaṟkāṟṟu naṉṟi yavaiyattu
munti yiruppac ceyal.
((WFW))
068
tammiṟṟam makka ḷaṟivuṭaimai mānilattu
maṉṉuyirk kellā miṉitu.
((WFW))
069
īṉṟa poḻutiṟ perituvarkkun taṉmakaṉaic
cāṉṟō ṉeṉakkēṭṭa tāy.
((WFW))
070
makaṉṟantaik kāṟṟu mutavi yivaṉṟantai
yeṉṉōṟṟāṉ kolleṉuñ col.
((WFW))
((atikāram 8: aṉpuṭaimai))
"aṟavōrkku* aḷittalum antaṇar ōmpalun//
tuṟavōrkku* etirtalun tollōr ciṟappiṉ, viruntetir kōṭalum
iḻanta veṉṉai"
{{cilappatikāram, kolaikkaḷakkātai-vari 71-73}}
eṉpataṉāṉum,
071
aṉpiṟku muṇṭō vaṭaikkuntā ḻārvalar
puṇkaṇīr pūca ṟarum
((WFW))
072
aṉpilā rellān tamakkuriya raṉpuṭaiyā
reṉpu muriyar piṟarkku.
((WFW))
{{puṟam 43}}
073
aṉpō ṭiyainta vaḻakkeṉpa vāruyirk
keṉpō ṭiyainta toṭarpu.
((WFW))
074
aṉpīṉu mārva muṭaimai yatuvīṉu
naṇpeṉṉu nāṭāc ciṟappu.
((WFW))
075
aṉpuṟ ṟamarnta vaḻakkeṉpa vaiyakat
tiṉpuṟṟā reytuñ ciṟappu.
((WFW))
076
aṟattiṟkē yaṉpucār peṉpa vaṟiyār
maṟattiṟku maḵtē tuṇai.
((WFW))
077
eṉpi lataṉai veyilpōlak kāyumē
yaṉpi lataṉai yaṟam.
((WFW))
{{nāṉmaṇikkaṭikai 83}}
(7)
078
aṉpakat tillā vuyirvāḻkkai vaṉpāṟkaṇ
vaṟṟaṉ marantaḷirt taṟṟu.
((WFW))
079
puṟattuṟup pellā mevaṉ ceyyum yākkai
yakattuṟup paṉpi lavarkku.
((WFW))
080
aṉpiṉ vaḻiya tuyirnilai yaḵtilārk
keṉputōl pōrtta vuṭampu.
((WFW))
((atikāram 9: viruntōmpal))
081
iruntōmpi yilvāḻva tellām viruntōmpi
vēḷāṇmai ceytaṟ poruṭṭu.
((WFW))
082
viruntu puṟattatāt tāṉuṇṭal cāvā
marunteṉiṉum vēṇṭaṟpāṟ ṟaṉṟu.
((WFW))
083
varuviruntu vaikalu mōmpuvāṉ vāḻkkai
paruvantu pāḻpaṭuta liṉṟu.
((WFW))
084
akaṉamarntu ceyyā ḷuṟaiyu mukaṉamarntu
nalvirun tōmpuvā ṉil.
((WFW))
085
vittu miṭalvēṇṭuṅ kollō viruntōmpi
micciṉ micaivāṉ pulam.
((WFW))
086
celvirun tōmpi varuviruntu pārttiruppā
ṉalviruntu vāṉat tavarkku.
((WFW))
087
iṉaittuṇat teṉpatoṉ ṟillai viruntiṉ
ṟuṇaittuṇai vēḷvip payaṉ.
((WFW))
088
parittōmpip paṟṟaṟṟē meṉpar viruntōmpi
vēḷvi talaippaṭā tār.
((WFW))
089
uṭaimaiyu ḷiṉmai viruntōmpa lōmpā
maṭamai maṭavārka ṇuṇṭu.
((WFW))
090
mōppak kuḻaiyu maṉicca mukantirintu
nōkkak kuḻaiyum viruntu
((WFW))
((atikāram 10: iṉiyavaikūṟal))
091
iṉcollā līra maḷaiip paṭiṟilavāñ
cemporuḷ kaṇṭārvāyc col.
((WFW))
092
akaṉamarn tītali ṉaṉṟē mukaṉamarn
tiṉcola ṉākap peṟiṉ.
((WFW))
093
mukattā ṉamarntiṉitu nōkki yakattāṉā
miṉco liṉatē yaṟam.
((WFW))
094
tuṉpuṟūun tuvvāmai yillārum yārmāṭṭu
miṉpuṟūu miṉco lavarkku.
((WFW))
095
paṇivuṭaiya ṉiṉcola ṉāta loruvaṟ
kaṇiyalla maṟṟup piṟa.
((WFW))
096
allavai tēya vaṟamperuku nallavai
nāṭi yiṉiya coliṉ.
((WFW))
"tavattiṉmuṉṉillātām pāvam"
{{nālaṭiyār, 51-2}}
eṉpatūum ipporuṭṭu.
097
nayaṉīṉṟu naṉṟi payakkum payaṉīṉṟu
paṇpiṟ ṟalaippiriyāc col.
((WFW))
098
ciṟumaiyu ṇīṅkiya viṉcoṉ maṟumaiyu
mimmaiyu miṉpan tarum.
((WFW))
099
iṉco liṉitīṉṟal kāṇpā ṉevaṉkolō
vaṉcol vaḻaṅku vatu.
((WFW))
100
iṉiya vuḷavāka viṉṉāta kūṟal
kaṉiyiruppa kāykavarn taṟṟu.
((WFW))
((atikāram 11: ceynnaṉṟiyaṟital))
101
ceyyāmaṟ ceyta vutavikku vaiyakamum
vāṉakamu māṟṟa laritu.
((WFW))
102
kālatti ṉāṟceyta naṉṟi ciṟiteṉiṉu
ñālattiṉ māṇap peritu.
((WFW))
103
payaṉṟūkkār ceyta vutavi nayaṉṟūkki
ṉaṉmai kaṭaliṟ peritu.
((WFW))
104
niṉaittuṇai naṉṟi ceyiṉum paṉaittuṇaiyāk
koḷvar payaṉṟeri vār.
((WFW))
105
utavi varaittaṉ ṟutavi yutavi
ceyyappaṭṭār cālpiṉ varaittu.
((WFW))
106
maṟavaṟka mācaṟṟār kēṇmai tuṟavaṟka
tuṉpattuṭ ṭappāyār naṭpu.
((WFW))
107
eḻumai yeḻupiṟappu muḷḷuvar taṅkaṇ
viḻuman tuṭaittavar naṭpu.
((WFW))
108
naṉṟi maṟappatu naṉṟaṉṟu naṉṟalla
taṉṟē maṟappatu naṉṟu.
((WFW))
109
koṉṟaṉṉa viṉṉā ceyiṉu mavarceyta
voṉṟunaṉ ṟuḷḷak keṭum.
((WFW))
110
ennaṉṟi koṉṟārkku muyvuṇṭā muyvillai
ceynnaṉṟi koṉṟa makaṟku.
((WFW))
((atikāram 12: naṭuvunilaimai))
111
takuti yeṉavoṉṟu naṉṟē pakutiyāṟ
pāṟpaṭ ṭoḻukap peṟiṉ.
((WFW))
112
ceppa muṭaiyava ṉākkañ citaiviṉṟi
yeccattiṟ kēmāp puṭaittu.
((WFW))
113
naṉṟē tariṉu naṭuvikantā mākkattai
yaṉṟē yoḻiya viṭal.
((WFW))
114
takkār takavila reṉpa tavarava
reccattāṟ kāṇap paṭum.
((WFW))
115
kēṭum perukkamu millalla neñcattuk
kōṭāmai cāṉṟōrk kaṇi.
((WFW))
116
keṭuvalyā ṉeṉpa taṟikataṉ ṉeñca
naṭuvorīi yalla ceyiṉ.
((WFW))
117
keṭuvāka vaiyā tulaka naṭuvāka
naṉṟikkaṭ ṭaṅkiyāṉ ṟāḻvu.
((WFW))
118
camaṉceytu cīrtūkkuṅ kōlpō lamaintorupāṟ
kōṭāmai cāṉṟōrk kaṇi.
((WFW))
119
coṟkōṭṭa millatu ceppa morutalaiyā
vuṭkōṭṭa miṉmai peṟiṉ.
((WFW))
120
vāṇikañ ceyvārkku vāṇikam pēṇip
piṟavun tamapōṟ ceyiṉ.
((WFW))
((atikāram 13: aṭakkamuṭaimai))
121
aṭakka mamararu ḷuykku maṭaṅkāmai
yāriru ḷuyttu viṭum.
((WFW))
"ellām, poruḷiṟpiṟantuviṭum"
{{nāṉmaṇi, 7}} eṉṟāṟpōla
122
kākka poruḷā vaṭakkatai yākka
mataṉiṉūṅ killai yuyirkku.
((WFW))
123
ceṟivaṟintu cīrmai payakku maṟivaṟin
tāṟṟi ṉaṭaṅkap peṟiṉ.
((WFW))
124
nilaiyiṟ ṟiriyā taṭaṅkiyāṉ ṟōṟṟa
malaiyiṉu māṇap peritu.
((WFW))
125
ellārkku naṉṟām paṇita lavaruḷḷuñ
celvarkkē celvan takaittu.
((WFW))
126
orumaiyu ḷāmaipō laintaṭakka lāṟṟi
ṉeḻumaiyu mēmāp puṭaittu
((WFW))
127
yākāvā rāyiṉu nākākka kāvākkāṟ
cōkāppar colliḻukkap paṭṭu.
((WFW))
128
oṉṟāṉun tīccoṟ poruṭpaya ṉuṇṭayāyi
ṉaṉṟākā tāki viṭum.
((WFW))
129
tīyiṉāṟ cuṭṭappu ṇuḷḷāṟu māṟātē
nāviṉāṟ cuṭṭa vaṭu.
((WFW))
130
kataṅkāttuk kaṟṟaṭaṅka lāṟṟuvāṉ cevvi
yaṟampārkku māṟṟi ṉuḻaintu.
((WFW))
((atikāram 14: oḻukkamuṭaimai))
131
oḻukkam viḻuppan taralā ṉoḻukka
muyiriṉu mōmpap paṭum.
((WFW))
132
parintōmpik kākka voḻukkan terintōmpit
tēriṉu maḵtē tuṇai.
((WFW))
133
oḻukka muṭaimai kuṭimai yiḻukka
miḻinta piṟappāy viṭum.
((WFW))
134
maṟappiṉu mōttuk koḷalākum pārppāṉ
piṟappoḻukkaṅ kuṉṟak keṭum.
((WFW))
135
aḻukkā ṟuṭaiyāṉka ṇākkampōṉ ṟillai
yoḻukka milāṉka ṇuyarvu.
((WFW))
136
oḻakkatti ṉolkā ruravō riḻukkatti
ṉētam paṭupāk kaṟintu.
((WFW))
137
oḻukkatti ṉeytuvar mēṉmai yiḻukkatti
ṉeytuva reytāp paḻi.
((WFW))
138
naṉṟikku vittāku nalloḻukkan tīyoḻukka
meṉṟu miṭumpai tarum.
((WFW))
139
oḻukka muṭaiyavāk kollāvē tīya
vaḻukkiyum vāyāṟ colal.
((WFW))
140
ulakattō ṭoṭṭa voḻukal palakaṟṟuṅ
kallā raṟivilā tār.
((WFW))
((atikāram 15: piṟaṉilviḻaiyāmai))
141
piṟaṉporuḷāṭ peṭṭoḻukum pētaimai ñālat
taṟamporuḷ kaṇṭārka ṇil
((WFW))
142
aṟaṉkaṭai niṉṟāru ḷellām piṟaṉkaṭai
niṉṟāriṟ pētaiyā ril.
((WFW))
143
viḷintāriṉ vēṟallar maṉṟa teḷintāriṟ
ṟīmai purintoḻuku vār.
((WFW))
144
eṉaittuṇaiya rāyiṉu meṉṉān tiṉaittuṇaiyum
tērāṉ piṟaṉil pukal.
((WFW))
"eṉṉīraṟiyātīr pōla vivaikūṟi
ṉiṉṉīra valla neṭuntakāy"
{{kalittokai, pālai, 5}}
eṉpuḻip pōla uyarttaṟkaṭ paṉmaiyorumai mayaṅkiṟṟu.
145
eḷiteṉa villiṟappā ṉeytu meññāṉṟum
viḷiyātu niṟkum paḻi.
((WFW))
146
pakaipāva maccama paḻiyeṉa nāṉku
mikavāvā milliṟappāṉ kaṇ.
((WFW))
147
aṟaṉiyalā ṉilvāḻvā ṉeṉpāṉ piṟaṉiyalāḷ
peṇmai nayavā tavaṉ.
((WFW))
148
piṟaṉmaṉai nōkkāta pērāṇmai cāṉṟōrk
kaṟaṉōṉṟō vāṉṟa voḻukku.
((WFW))
149
nalakkuriyār yāreṉi ṉāmanīr vaippiṟ
piṟaṟkuriyā ṭōṭōyā tār.
((WFW))
150
aṟaṉvaraiyā ṉalla ceyiṉum piṟaṉvalaiyāḷ
peṇmai nayavāmai naṉṟu.
((WFW))
((atikāram 16: poṟaiyuṭaimai))
151
akaḻvārait tāṅkum nilampōlat tammai
yikaḻvārp poṟutta ṟalai.
((WFW))
152
poṟutta liṟappiṉai ~eṉṟu mataṉai
maṟatta lataṉiṉu naṉṟu.
((WFW))
153
iṉmaiyu ḷiṉmai viruntorāl vaṉmaiyuḷ
vaṉmai maṭavārp poṟai.
((WFW))
154
niṟaiyuṭaimai nīṅkāmai vēṇṭiṟ poṟaiyuṭaimai
pōṟṟi yoḻukap paṭum.
((WFW))
155
oṟuttārai yoṉṟāka vaiyārē vaippar
poṟuttāraip poṉpōṟ potintu.
((WFW))
156
oṟuttārk korunāḷai yiṉpam poṟuttārkkup
poṉṟun tuṇaiyum pukaḻ.
((WFW))
157
tiṟaṉalla taṟpiṟar ceyyiṉu nōnon
taṟaṉalla ceyyāmai naṉṟu.
((WFW))
158
mikutiyāṉ mikkavai ceytārait tāntan
takutiyāṉ veṉṟu viṭal.
((WFW))
159
tuṟantāriṟ ṟūymai yuṭaiya riṟantārvā
yiṉṉācco ṉōṟkiṟ pavar.
((WFW))
160
uṇṇātu nōṟpār periyar piṟarcollu
miṉṉācco ṉōṟpāriṟ piṉ.
((WFW))
((atikāram 17: aḻukkāṟāmai))
161
oḻukkāṟāk koḷka voruvaṉṟaṉ neñcat
taḻukkā ṟilāta viyalpu.
((WFW))
162
viḻuppēṟṟi ṉaḵtoppa tillaiyār māṭṭu
maḻukkāṟṟi ṉaṉmai peṟiṉ.
((WFW))
163
aṟaṉākkam vēṇṭātā ṉeṉpāṉ piṟaṉākkam
pēṇā taḻukkaṟup pāṉ.
((WFW))
164
aḻukkāṟṟi ṉallavai ceyyā riḻukkāṟṟi
ṉētam paṭupāk kaṟintu.
((WFW))
165
aḻukkā ṟuṭaiyārk katucālu moṉṉār
vaḻukkiyuṅ kēṭīṉ patu.
((WFW))
166
koṭuppa taḻukkaṟuppāṉ cuṟṟa muṭuppatūu
muṇapatūu miṉṟik keṭum.
((WFW))
167
avvit taḻukkā ṟuṭaiyāṉaic ceyyava
ṭavvaiyaik kāṭṭi viṭum.
((WFW))
"aṟivuṭai ~antaṇaṉ avaḷaik kāṭṭeṉṟāṉō"
{{kalittokai, marutam, 7}} eṉpatupōla urupu mayakkam.
168
aḻukkā ṟeṉavoru pāvi tirucceṟṟut
tīyuḻi yuyttu viṭum.
((WFW))
169
avviya neñcattā ṉākkamuñ cevviyāṉ
kēṭu niṉaikkap paṭum.
((WFW))
170
aḻukkaṟ ṟakaṉṟāru millaiyaḵ tillār
perukkattiṟ ṟīrntāru mil.
((WFW))
((atikāram 18: veḵkāmai))
171
naṭuviṉṟi naṉporuḷ veḵkiṉ kuṭipoṉṟik
kuṟṟamu māṅkē tarum.
((WFW))
172
paṭupayaṉ veḵkip paḻippaṭuva ceyyār
naṭuvaṉmai nāṇu pavar.
((WFW))
173
ciṟṟiṉpam veḵki yaṟaṉalla ceyyārē
maṟṟiṉpam vēṇṭu pavar.
((WFW))
174
ilameṉṟu veḵkutal ceyyār pulamveṉṟa
puṉmaiyil kāṭci yavar.
((WFW))
175
aḵki yakaṉṟa vaṟiveṉṉām yārmāṭṭum
veḵki veṟiya ceyiṉ
((WFW))
176
aruḷveḵki yāṟṟiṉka ṇiṉṟāṉporuḷveḵkip
pollāta cūḻak keṭum
((WFW))
177
vēṇṭaṟka veḵkiyā mākkam viḷaivayiṉ
māṇṭaṟ karitām payaṉ.
((WFW))
178
aḵkāmai celvattiṟ kiyāteṉiṉ veḵkāmai
vēṇṭum piṟaṉkaip poruḷ.
((WFW))
179
aṟaṉaṟintu veḵkā vaṟivuṭaiyārc cērun
tiṟaṉaṟin tāṅkē tiru.
((WFW))
180
iṟalīṉu meṇṇātu veḵkiṉ viṟalīṉum
vēṇṭāmai yeṉṉuñ cerukku.
((WFW))
((atikāram 19: puṟaṅkūṟāmai))
181
aṟaṅkūṟā ṉalla ceyiṉu moruvaṉ
puṟaṅkūṟā ṉeṉṟa liṉitu.
((WFW))
182
aṟaṉaḻīi yallavai ceytaliṟ ṟītē
puṟaṉaḻīip poyttu nakai.
((WFW))
183
puṟaṅkūṟip poyttuyir vāḻtaliṟ cāta
laṟaṅkūṟu mākkan tarum.
((WFW))
184
kaṇṇiṉṟu kaṇṇaṟac colliṉuñ collaṟka
muṉṉiṉṟu piṉṉōkkāc col.
((WFW))
185
aṟañcollu neñcattā ṉaṉmai puṟañcollum
puṉmaiyāṟ kāṇap paṭum.
((WFW))
186
piṟaṉpaḻi kūṟuvāṉ ṟaṉpaḻi yuḷḷun
tiṟaṉṟerintu kūṟap paṭum.
((WFW))
187
pakaccollik kēḷirp pirippar nakaccolli
naṭpāṭa ṟēṟṟā tavar.
((WFW))
188
tuṉṉiyār kuṟṟamun tūṟṟu marapiṉā
reṉṉaiko lētilār māṭṭu.
((WFW))
189
aṟaṉōkki yāṟṟuṅkol vaiyam puṟaṉōkkip
puṉco luraippāṉ poṟai.
((WFW))
190
ētilār kuṟṟampōṟ ṟaṅkuṟṟaṅ kāṇkiṟpiṟ
ṟītuṇṭō maṉṉu muyirkku.
((WFW))
((atikāram 20: payaṉilacollāmai))
191
pallār muṉiyap payaṉila colluvā
ṉellāru meḷḷap paṭum.
((WFW))
192
payaṉila pallārmuṟ colla ṉayaṉila
naṭṭārkaṭ ceytaliṟ ṟītu.
((WFW))
193
nayaṉila ṉeṉpatu collum payaṉila
pārit tuṟaikku murai.
((WFW))
194
nayaṉcārā naṉmaiyi ṉīkkum payaṉcārāp
paṇpilcoṟ pallā rakattu.
((WFW))
195
cīrmai ciṟpapoṭu nīṅkum payaṉila
nīrmai yuṭaiyār colliṉ.
((WFW))
196
payaṉilcoṟ pārāṭṭu vāṉai makaṉeṉal
makkaṭ pataṭi yeṉal.
((WFW))
197
nayaṉila colliṉuñ colluka cāṉṟōr
payaṉila collāmai naṉṟu.
((WFW))
198
arumpaya ṉāyu maṟiviṉār collār
perumpaya ṉillāta col.
((WFW))
199
poruṭīrnta poccāntuñ collār maruṭīrnta
mācaṟu kāṭci yavar.
((WFW))
200
colluka colliṟ payaṉuṭaiya collaṟka
colliṟ payaṉilāc col.
((WFW))
((atikāram 21: tīviṉaiyaccam))
201
tīviṉaiyā rañcār viḻumiyā rañcuvar
tīviṉai yeṉṉuñ cerukku.
((WFW))
202
tīyavai tīya payattalāṟ ṟīyavai
tīyiṉu mañcap paṭum.
((WFW))
203
aṟiviṉu ḷellān talaiyeṉpa tīya
ceṟuvārkkuñ ceyyā viṭal.
((WFW))
204
maṟantum piṟaṉkēṭu cūḻaṟka cūḻi
ṉaṟañcūḻuñ cūḻntavaṉ kēṭu.
((WFW))
205
ilaṉeṉṟu tīyavai ceyyaṟka ceyyi
ṉilaṉāku maṟṟum peyarttu.
((WFW))
206
tīppāla tāṉpiṟarkaṭ ceyyaṟka nōyppāla
taṉṉai yaṭalvēṇṭā tāṉ.
((WFW))
207
eṉaippakai yuṟṟāru muyvar viṉaippakai
vīyātu piṉceṉ ṟaṭum.
((WFW))
208
tīyavai ceytār keṭuta ṉiḻaṟaṉṉai
vīyā taṭiyuṟain taṟṟu.
((WFW))
209
taṉṉaittāṉ kātala ṉāyi ṉeṉaittoṉṟun
tuṉṉaṟka tīviṉaip pāl.
((WFW))
210
aruṅkēṭa ṉeṉpa taṟika maruṅkōṭit
tīviṉai ceyyā ṉeṉiṉ.
((WFW))
"ceṉṟu cēkkallāp puḷḷa uḷḷil eṉṟūḻ viyaṉkuḷam" (VAR tiruppanantal 1983)
{{"ceṉṟucēr kallāp puḷḷa puḷḷi leṉṟūḻ viyaṉkuḷam" (VAR maturai 1972)}}
{{akam 42, 8-9}}
eṉpatu pōlak koḷka.
((atikāram 22: oppuravaṟital))
211
kaimmāṟu vēṇṭā kaṭappāṭu mārimāṭ
ṭeṉṉāṟṟuṅ kollō vulaku.
((WFW))
212
tāḷāṟṟit tanta poruḷellān takkārkku
vēḷāṇmai ceytaṟ poruṭṭu.
((WFW))
213
puttē ḷulakattu mīṇṭum peṟalaritē
yoppuravi ṉalla piṟa.
((WFW))
214
otta taṟivā ṉuyirvāḻvāṉ maṟṟaiyāṉ
cettāruḷ vaikkap paṭum.
((WFW))
215
ūruṇi nīrniṟain taṟṟē yulakavām
pēraṟi vāḷaṉ ṟiru.
((WFW))
216
payaṉmara muḷḷurp paḻuttaṟṟāṟ celva
nayaṉuṭai yāṉkaṭ paṭiṉ.
((WFW))
217
maruntāki tappā marattaṟṟāṟ celvam
peruntakai yāṉkaṭ paṭiṉ.
((WFW))
218
iṭaṉil paruvattu moppuraviṟ kolkār
kaṭaṉaṟi kāṭci yavar.
((WFW))
219
nayaṉuṭaiyā ṉalkūrntā ṉātal ceyunīra
ceyyā tamaikalā vāṟu.
((WFW))
220
oppuravi ṉālvaruṅ kēṭeṉi ṉaḵtoruvaṉ
viṟṟukkōṭ ṭakka tuṭaittu.
((WFW))
((atikāram 23: īkai))
221
vaṟiyārkkoṉ ṟīvatē yīkaimaṟ ṟellāṅ
kuṟiyetirppai nīra tuṭaittu.
((WFW))
222
nallā ṟeṉiṉuṅ koḷaṟītu mēlulaka
milleṉiṉu mītalē naṉṟu.
((WFW))
223
ilaṉeṉṉu mevva muraiyāmai yītal
kulaṉuṭaiyāṉ kaṇṇē yuḷa.
((WFW))
224
iṉṉā tirakka paṭuta lirantava
riṉmukaṅ kāṇu maḷavu.
((WFW))
225
āṟṟuvā rāṟṟal paciyāṟṟa lappaciyai
māṟṟuvā rāṟṟaliṟ piṉ.
((WFW))
226
aṟṟā raḻipaci tīrtta laḵtoruvaṉ
peṟṟāṉ poruḷvaip puḻi.
((WFW))
227
pāttūṇ marīi yavaṉaip paciyeṉṉun
tīppiṇī tīṇṭa laritu.
((WFW))
228
īttuvakku miṉpa maṟiyārko ṟāmuṭaimai
vaittiḻakkum vaṉka ṇavar.
((WFW))
229
irattali ṉiṉṉātu maṉṟa nirappiya
tāmē tamiya ruṇal.
((WFW))
230
cātali ṉiṉṉāta tillai yiṉitatūu
mīta liyaiyāk kaṭai.
((WFW))
((atikāram 24: pukaḻ))
231
īta licaipaṭa vāḻka latuvalla
tūtiya millai yuyirkku.
((WFW))
232
uraippā ruraippavai yellā mirappārkkoṉ
ṟīvārmē ṉiṟkum pukaḻ.
((WFW))
233
oṉṟā vulakat tuyarnta pukaḻallāṟ
poṉṟātu niṟpatoṉ ṟil.
((WFW))
234
nilavarai nīḷpuka ḻāṟṟiṟ pulavaraip
pōṟṟātu puttē ḷulaku.
((WFW))
235
nattampōṟ kēṭu muḷatākuñ cākkāṭum
vittakark kallā laritu.
((WFW))
236
tōṉṟiṟ pukaḻoṭu tōṉṟuka vaḵtilār
tōṉṟaliṟ ṟōṉṟāmai naṉṟu.
((WFW))
237
pukaḻpaṭa vāḻātār tannōvār tammai
yikaḻvārai nōva tevaṉ.
((WFW))
238
vacaiyeṉpa vaiyattārk kellā micaiyeṉṉu
meccam peṟāa viṭiṉ.
((WFW))
239
vacaiyilā vaṇpayaṉ kuṉṟu micaiyilā
yākkai poṟutta nilam.
((WFW))
240
vacaiyoḻiya vāḻvārē vāḻvā ricaiyoḻiya
vāḻvārē vāḻā tavar.
((WFW))
((1-3: tuṟavaṟaviyal))
((1-3a: viratam))
((atikāram 25: aruḷuṭaimai))
241
aruṭcelvañ celvattuṭ celvattuṭ celvam poruṭcelvam
pūriyār kaṇṇu muḷa.
((WFW))
242
nallāṟṟā ṉāṭi yaruḷāḷka pallāṟṟāṟ
ṟēriṉu maḵtē tuṇai.
((WFW))
243
aruḷcērnta neñciṉārk killai yiruḷcērnta
viṉṉā vulakam pukal.
((WFW))
244
maṉṉuyi rōmpi yaruḷāḷvāṟ killeṉpa
taṉṉuyi rañcum viṉai.
((WFW))
245
alla laruḷāḷvārk killai vaḷivaḻaṅku
mallaṉmā ñālaṅ kari.
((WFW))
246
poruṇīṅkip poccāntā reṉpa raruṇīṅki
yallavai ceytoḻuku vār.
((WFW))
247
aruḷillārk kavvulaka millai poruḷillārk
kivvulaka millāki yāṅku.
((WFW))
248
poruḷaṟṟār pūppa rorukā laruḷaṟṟā
raṟṟārmaṟ ṟāta laritu.
((WFW))
249
teruḷātāṉ meypporuḷ kaṇṭaṟṟāṟ ṟēri
ṉaruḷātāṉ ceyyu maṟam.
((WFW))
250
valiyārmuṟ ṟaṉṉai niṉaikkatāṉ ṟaṉṉiṉ
meliyārmēṟ cellu miṭattu.
((WFW))
((atikāram 26: pulāṉmaṟuttal))
251
taṉṉūṉ perukkaṟkut tāṉpiṟi tūṉuṇpā
ṉeṅṅaṉa māḷu maruḷ.
((WFW))
252
poruḷāṭci pōṟṟātārk killai yaruḷāṭci
yāṅkillai yūṉṟiṉ pavarkku
((WFW))
253
paṭaikoṇṭār neñcampōṉaṉṟūkkā toṉṟa
ṉuṭalcuvai yuṇṭār maṉam.
((WFW))
254
aruḷalla tiyāteṉiṟ kollāmai kōṟal
poruḷalla tavvūṉ ṟiṉal.
((WFW))
255
uṇṇāmai yuḷḷa tuyirnilai yūṉuṇṇa
vaṇṇāttal ceyyā taḷaṟu.
((WFW))
256
tiṉaṟporuṭṭāṟ kollā tulakeṉiṉ yārum
vilaipporuṭṭā lūṉṟaruvā ril.
((WFW))
257
uṇṇāmai vēṇṭum pulāal piṟitoṉṟaṉ
puṇṇa tuṇarvārp peṟiṉ.
((WFW))
258
ceyiriṟ ṟalaippirinta kāṭciyā ruṇṇā
ruyiriṟ ṟalaippirinta vūṉ.
((WFW))
259
avicorin tāyiram vēṭṭali ṉoṉṟa
ṉuyircekut tuṇṇāmai naṉṟu.
((WFW))
260
kollāṉ pulālai maṟuttāṉaik kaikūppi
yellā vuyirun toḻum.
((WFW))
((atikāram 27: tavam))
261
uṟṟanōy tōṉṟa luyirkkuṟukaṇ ceyyāmai
yaṟṟē tavattiṟ kuru.
((WFW))
262
tavamun tavamuṭaiyārk kāku mavamataṉai
yaḵtilār mēṟkoḷ vatu.
((WFW))
263
tuṟantārkkut tuppuravu vēṇṭi maṟantārkoṉ
maṟṟai yavarka ṭavam.
((WFW))
264
oṉṉārt teṟalu muvantārai yākkalu
meṇṇiṟ ṟavantāṉ varum.
((WFW))
265
vēṇṭiya vēṇṭiyāṅ keytalāṟ ceytava
mīṇṭu muyalap paṭum.
((WFW))
266
tavañceyvār taṅkarumañ ceyvārmaṟ ṟallā
ravañceyvā rācaiyuṭ paṭṭu.
((WFW))
267
cuṭaccuṭarum poṉpō loḷiviṭun tuṉpañ
cuṭaccuṭa nōṟkiṟ pavarkku.
((WFW))
268
taṉṉuyir tāṉaṟap peṟṟāṉai yēṉaiya
maṉṉuyi rellān toḻum.
((WFW))
269
kūṟṟaṅ kutittaluṅ kaikūṭu nōṟṟali
ṉuṟṟa ṟalaippaṭ ṭavarkku.
((WFW))
270
ilāpala rākiya kāraṇa nōṟpār
cilarpalar nōlā tavar.
((WFW))
((atikāram 28: kūṭāvoḻukkam))
271
vañca maṉattāṉ paṭiṟṟoḻukkam pūtaṅka
ḷaintu makattē nakum.
((WFW))
272
vāṉuyar tōṟṟa mevaṉceyyun taṉṉeñcan
tāṉaṟi kuṟṟap paṭiṉ.
((WFW))
273
valiyi ṉilaimaiyāṉ valluruvam peṟṟam
puliyiṉṟōlaip pōrttumēyn taṟṟu.
((WFW))
274
tavamaṟain tallavai ceytal putaṉmaṟaintu
vēṭṭuvaṉ puṭcimiḻt taṟṟu.
((WFW))
275
paṟṟaṟṟē meṉpār paṭiṟṟoḻukka meṟṟeṟṟeṉ
ṟētam palavun tarum.
((WFW))
276
neñciṟ ṟuṟavār tuṟantārpōl vañcittu
vāḻvāriṉ vaṉkaṇā ril
((WFW))
277
puṟaṅkuṉṟi kaṇṭaṉaiya rēṉu makaṅkuṉṟi
mūkkiṟ kariyā ruṭaittu.
((WFW))
`kūḻiṉ malimaṉam pōṉṟiru ḷaṟaniṉṟa kōkilamē'
{{tirukkōvaiyār 322}}
eṉpatum atu.(7)
278
maṉattatu mācāka māṇṭārnī rāṭi
maṟaintoḻuku māntar palar.
((WFW))
279
kaṇaikoṭiti yāḻkōṭu cevvitāṅ kaṉṉa
viṉaipaṭu pālāṟ koḷal.
((WFW))
280
maḻittalu nīṭṭalum vēṇṭā vulakam
paḻitta toḻittu viṭiṉ.
((WFW))
((atikāram 29: kaḷḷāmai))
281
eḷḷāmai vēṇṭuvā ṉeṉpā ṉeṉaittoṉṟūṅ
kaḷḷāmai kākkataṉ ṉeñcu.
((WFW))
282
uḷḷattā luḷḷalun tītē piṟaṉporuḷaik
kaḷḷattāṟ kaḷvē meṉal.
((WFW))
283
kaḷaviṉā lākiya vākka maḷaviṟan
tāvatu pōlak keṭum.
((WFW))
284
kaḷaviṉkaṭ kaṉṟiya kātal viḷaiviṉkaṇ
vīyā viḻuman tarum.
((WFW))
285
aruḷkaruti yaṉpuṭaiya rātal poruḷkarutip
poccāppup pārppārka ṇil.
((WFW))
286
aḷaviṉka ṇiṉṟoḻuka lāṟṟār kaḷaviṉkaṭ
kaṉṟiya kāta lavar.
((WFW))
287
kaḷaveṉṉuṅ kāraṟi vāṇmai yaḷaveṉṉu
māṟṟal purintārka ṇil.
((WFW))
288
aḷavaṟintār neñcat taṟampōla niṟkuṅ
kaḷavaṟintār neñciṟ karavu.
((WFW))
289
aḷavalla ceytāṅkē vīvar kaḷavalla
maṟṟaiya tēṟṟā tavar.
((WFW))
290
kaḷvārkkut taḷḷu muyirnilai kaḷḷārkkut
taḷḷātu puttē ḷulaku.
((WFW))
((atikāram 30: vāymai))
291
vāymai yeṉappaṭuva tiyāteṉiṉ yātoṉṟun
tīmai yilāta colal.
((WFW))
292
poymmaiyum vāymai yiṭatta puraitīrnta
naṉmai payakku meṉiṉ
((WFW))
293
taṉṉeñ caṟivatu poyyaṟka poyttapiṉ
ṟaṉṉeñcē taṉṉaic cuṭum.
((WFW))
294
uḷḷattāṟ poyyā toḻuki ṉulakattā
ruḷḷattu ḷellā muḷaṉ.
((WFW))
295
maṉattoṭu vāymai moḻiyiṟ ṟavattoṭu
tāṉañcey vāriṟ ṟalai.
((WFW))
296
poyyāmai yaṉṉa pukaḻillai yeyyāmai
yellā vaṟamun tarum.
((WFW))
297
poyyāmai poyyāmai yāṟṟi ṉaṟampiṟa
ceyyāmai ceyyāmai naṉṟu.
((WFW))
298
puṟattūymai nīrā ṉamailai makantūymai
vāymaiyāṟ kāṇap paṭum.
((WFW))
299
ellā viḷakkum viḷakkalla cāṉṟōrkkup
poyyā viḷakkē viḷakku.
((WFW))
300
yāmeyyāk kaṇṭavaṟṟu ḷillai yeṉaittoṉṟum
vāymaiyi ṉalla piṟa.
((WFW))
((atikāram 31: vekuḷāmai))
301
celliṭattuk kāppāṉ ciṉaṅkāppā ṉalliṭattuk
kākkiṉeṉ kāvākkā leṉ.
((WFW))
302
cellā viṭattuc ciṉantītu celliṭattu
millataṉiṟ ṟīya piṟa.
((WFW))
303
maṟattal vekuḷiyai yārmāṭṭun tīya
piṟatta lataṉāṉ varum
((WFW))
304
nakaiyu muvakaiyuṅ kolluñ ciṉattiṟ
pakaiyu muḷavō piṟa.
((WFW))
305
taṉṉaittāṉ kākkiṟ ciṉaṅkākka kāvākkāṟ
ṟaṉṉaiyē kolluñ ciṉam.
((WFW))
306
ciṉameṉṉuñ cērntāraik kolli yiṉameṉṉu
mēmap puṇaiyaic cuṭum.
((WFW))
307
ciṉattaip poruḷeṉṟu koṇṭavaṉ kēṭu
nilattaṟaintāṉ kaipiḻaiyā taṟṟu.
((WFW))
308
iṇareri tōyvaṉṉa viṉṉā ceyiṉum
puṇariṉ vekuḷāmai naṉṟu.
((WFW))
309
uḷḷiya tellā muṭaṉeytu muḷḷattā
luḷḷāṉ vekuḷi yeṉiṉ.
((WFW))
310
iṟantā riṟantā raṉaiyar ciṉattait
tuṟantār tuṟantār tuṇai.
((WFW))
((atikāram 32: iṉṉāceyyāmai))
311
ciṟappīṉuñ celvam peṟiṉum piṟarkkiṉṉā
ceyyāmai mācaṟṟār kōḷ.
((WFW))
312
kaṟuttiṉṉā ceytavak kaṇṇu maṟuttiṉṉā
ceyyāmai mācaṟṟār kōḷ.
((WFW))
313
ceyyāmaṟ ceṟṟārkku miṉṉāta ceytapi
ṉuyyā viḻuman tarum.
((WFW))
314
iṉṉācey tārai yoṟutta lavarnāṇa
naṉṉayañ ceytu viṭal.
((WFW))
315
aṟiviṉā ṉākuva tuṇṭō piṟitiṉōy
tannōypōṟ pōṟṟāk kaṭai.
((WFW))
316
iṉṉā veṉattāṉuṇarntavai tuṉṉāmai
vēṇṭum piṟaṉkaṭ ceyal.
((WFW))
317
eṉaittāṉu meññāṉṟum yārkku maṉattāṉā
māṇācey yāmai talai.
((WFW))
318
taṉṉuyirk kiṉṉāmai tāṉaṟivā ṉeṉkolō
maṉṉuyirk kiṉṉā ceyal.
((WFW))
319
piṟarkkiṉṉā muṟpakal ceyyiṟ ṟamakkiṉṉā
piṟpakaṟ ṟāmē varum.
((WFW))
320
nōyellā nōyceytār mēlavā nōyceyyār
nōyiṉmai vēṇṭu pavar.
((WFW))
((atikāram 33: kollāmai))
321
aṟaviṉai yāteṉiṟ kollāmai kōṟal
piṟaviṉai yellān tarum.
((WFW))
322
pakuttuṇṭu palluyi rōmputa ṉūlōr
tokuttavaṟṟu ḷellān talai.
((WFW))
323
oṉṟāka nallatu kollāmai maṟṟataṉ
piṉcārap poyyāmai naṉṟu.
((WFW))
324
nallā ṟeṉappaṭuva tiyāteṉiṉ yātoṉṟuṅ
kollāmai cūḻu neṟi.
((WFW))
325
nilaiyañci nīttāru ḷellāṅ kolaiyañcik
kollāmai cūḻvāṉ ṟalai.
((WFW))
326
kollāmai mēṟkoṇ ṭoḻupuvāṉ vāḻ nāṇmēṟ
cellā tuyiruṇṇuṅ kūṟṟu.
((WFW))
327
taṉṉuyir nīppiṉuñ ceyyaṟka tāṉpiṟi
tiṉṉuyir nīkkum viṉai.
((WFW))
328
naṉṟāku mākkam periteṉiṉuñ cāṉṟōrkkuk
koṉṟāku mākkaṅ kaṭai.
((WFW))
329
kolaiviṉaiya rākiya mākkaḷ pulaiviṉaiyar
puṉmai terivā rakattu.
((WFW))
330
uyiruṭampi ṉīkkiyā reṉpa ceyiruṭampiṟ
cellāttī vāḻkkai yavar.
((WFW))
((1-3b: ñāṉam))
((atikāram 34: nilaiyāmai))
331
nillā tavaṟṟai nilaiyiṉa veṉṟuṇarum
pullaṟi vāṇmai kaṭai.
((WFW))
332
kūttāṭ ṭavaikkuḻāt taṟṟē peruñcelvam
pōkku matuviḷin taṟṟu.
((WFW))
333
aṟkā viyalpiṟṟuc celva matupeṟṟā
laṟkupa vāṅkē ceyal.
((WFW))
334
nāḷeṉa voṉṟupōṟ kāṭṭi yuyirīrum
vāḷa tuṇarvārp peṟiṉ.
((WFW))
335
nācceṟṟu vikkuṇmēl vārāmu ṉalviṉai
mēṟceṉṟu ceyyap paṭum.
((WFW))
336
neruna luḷaṉoruva ṉiṉṟillai yeṉṉum
perumai yuṭaittiv vulaku.
((WFW))
337
oru poḻutum vāḻva taṟiyār karutupa
kōṭiyu malla pala.
((WFW))
338
kuṭampai taṉittoḻiyap puṭpaṟan taṟṟē
yuṭampo ṭuyiriṭai naṭpu.
((WFW))
339
uṟaṅkuvatu pōluñ cākkā ṭuṟaṅki
viḻippatu pōlum piṟappu.
((WFW))
340
pukki lamaintiṉṟu kollō vuṭampiṉuṭ
ṭucc
i lirunta vuyirkku.
((WFW))
((atikāram 35: tuṟavu))
341
yāteṉiṉ yātaṉi ṉīṅkiyā ṉōta
lataṉi ṉataṉi ṉilaṉ.
((WFW))
342
vēṇṭiṉuṇ ṭākat tuṟakka tuṟantapi
ṉīṇṭiyaṟ pāla pala.
((WFW))
343
aṭalvēṇṭu maintaṉ pulattai viṭalvēṇṭum
vēṇṭiya vellā moruṅku.
((WFW))
344
iyalpāku nōṉpiṟkoṉ ṟiṉmai yuṭaimai
mayalāku maṟṟum peyarttu.
((WFW))
345
maṟṟun toṭarppā ṭevaṉkol piṟappaṟukka
luṟṟārk kuṭampu mikai.
((WFW))
346
yāṉeṉa teṉṉuñ cerukkaṟuppāṉ vāṉōrk
kuyarnta vulakam pukum.
((WFW))
347
paṟṟi viṭāa viṭumpaikaḷ paṟṟiṉaip
paṟṟi viṭāa tavarkku.
((WFW))
348
talaippaṭṭār tīrat tuṟantār mayaṅki
valaippaṭṭār maṟṟai yavar.
((WFW))
349
paṟṟaṟṟa kaṇṇē piṟappaṟukku maṟṟu
nilaiyāmai kāṇap paṭum.
((WFW))
350
paṟṟuka paṟṟaṟṟāṉ paṟṟiṉai yappaṟṟaip
paṟṟuka paṟṟu viṭaṟku.
((WFW))
((atikāram 36: meyyuṇartal))
351
poruḷal lavaṟṟaip poruḷeṉ ṟuṇaru
maruḷāṉā māṇāp piṟappu.
((WFW))
352
iruṇīṅki yiṉpam payakku maruṇīṅki
mācaṟu kāṭci yavarkku.
((WFW))
353
aiyatti ṉīṅkit teḷintārkku vaiyattiṉ
vāṉa naṇiya tuṭaittu.
((WFW))
354
aiyuṇar veytiyak kaṇṇum payamiṉṟē
meyyuṇar villā tavarkku.
((WFW))
355
epporu ḷettaṉmait tāyiṉu mapporuṇ
meypporuḷ kāṇpa taṟivu.
((WFW))
356
kaṟṟīṇṭu meypporuḷ kaṇṭār talaippaṭuvar
maṟṟīṇṭu vārā neṟi.
((WFW))
357
ōrttuḷḷa muḷḷa tuṇari ṉorutalaiyāy
pērttuḷḷa vēṇṭā piṟappu.
((WFW))
358
piṟappeṉṉum pētaimai nīṅkac ciṟappeṉṉuñ
cemporuḷ kāṇpa taṟivu.
((WFW))
359
cārpuṇarntu cārpu keṭavoḻukiṉ maṟṟaḻittuc
cārtarā cārtaru nōy.
((WFW))
360
kāmam vekuḷi mayakka mivaimūṉṟa
ṉāmaṅ keṭakkeṭu nōy.
((WFW))
((atikāram 37: avāvaṟuttal))
361
avāveṉpa vellā vuyirkkumeñ ñāṉṟun
tavāap piṟappīṉum vittu.
((WFW))
362
vēṇṭuṅkāl vēṇṭum piṟavāmai maṟṟatu
vēṇṭāmai vēṇṭa varum.
((WFW))
363
vēṇṭāmai yaṉṉa viḻuccelva mīṇṭillai
yāṇṭu maḵtoppa til.
((WFW))
364
tūuymai yeṉpa tavāviṉmai maṟṟatuṉā
vāaymai vēṇṭā varum.
((WFW))
365
aṟṟava reṉpā ravāvaṟṟār maṟṟaiyā
raṟṟāka vaṟṟa tilar.
((WFW))
366
añcuva tōru maṟaṉē yoruvaṉai
vañcippa tōru mavā.
((WFW))
367
avāviṉai yāṟṟa vaṟuppiṟ ṟavāviṉai
tāṉvēṇṭu māṟṟāṉ varum.
((WFW))
368
avāvillārk killākun tuṉpa maḵtuṇṭēṟ
ṟavāatu mēṉmēl varum.
((WFW))
369
iṉpa miṭaiyaṟā tīṇṭu mavāveṉṉun
tuṉpattuṭ ṭuṉapaṅ keṭiṉ.
((WFW))
370
ārā viyaṟkai yavānīppi ṉannilaiyē
pērā viyaṟkai tarum.
((WFW))
((1-4: ūḻiyal))
((atikāram 38: ūḻ))
371
ākūḻāṟ ṟōṉṟu macaiviṉmai kaipporuḷ
pōkūḻāṟ ṟōṉṟu maṭi.
((WFW))
372
pētaip paṭukku miḻavū ḻaṟivakaṟṟu
mākalū ḻuṟṟak kaṭai.
((WFW))
373
nuṇṇiya nūlpala kaṟpiṉu maṟṟuntaṉ
ṇūṇmai yaṟivē mikum.
((WFW))
374
iruvē ṟulakat tiyaṟkai tiruvēṟu
teḷḷiya rātalum vēṟu.
((WFW))
375
nallavai yellāan tīyavān tīyavu
nallavāñ celvañ ceyaṟku.
((WFW))
376
pariyiṉu mākāvām pālalla vuyttuc
coriyiṉum pōkā tama.
((WFW))
377
vakuttāṉ vakutta vakaiyallāṟ kōṭi
tokuttārkkun tuytta laritu.
((WFW))
378
tuṟappārmaṟ ṟuppura villā ruṟaṟpāla
vūṭṭā kaḻiyu meṉiṉ.
((WFW))
379
naṉṟāṅkā ṉallavāk kāṇpava raṉṟāṅkā
lallaṟ paṭuva tevaṉ.
((WFW))
380
ūḻiṟ peruvali yāvuḷa maṟṟoṉṟu
cūḻiṉun tāṉmun tuṟum.
((WFW))