Master file kept in ....\UTF2PDY\KURAL\PARPORUL.htm
Latest modification (but not in master file): 2013/07/27 [numbering problem between 755 and 758, words mission in K918comm] [etc.]
Parimēlaḻakar
(urai) iṉi, illaṟattiṉ vaḻippaṭuvaṉavāya poruḷiṉpaṅkaḷuḷ irumaiyum payappatāya poruḷ kūṟuvāṉeṭuttuk koṇṭār. atu taṉ ṟuṇaikkāraṇamāya aracaṉīti kūṟavē yaṭaṅkum. aracaṉītiyāvatu kāvalai naṭāttumuṟaimai. ataṉai araciyal, aṅkaviyal, oḻipiyaleṉa mūvakaippaṭuttu, malartalaiyulakiṟ kuyireṉac ciṟanta aracaṉa tiyalpu irupattain tatikārattāṟ kūṟuvāṉ ṟoṭaṅki, mutaṟkaṇ iṟaimāṭci kūṟukiṉṟār.
Parimēlaḻakar
(urai) [aḵtāvatu, avaṉṟaṉ naṟkuṇa naṟceykaikaḷ. ulakapālaruruvāy niṉṟu ulakaṅkāttaliṉ, `iṟai' yeṉṟār; "tiruvuṭai maṉṉaraik kāṇiṟ ṟirumālaik kaṇṭēṉē yeṉṉum" eṉṟu periyārum paṇittār.]
Kuṟaḷ
paṭaikuṭi kūḻamaiccu naṭpara ṇāṟu
muṭaiyā ṉaracaru ḷēṟu
Parimēlaḻakar
((WFW))
(urai) īṇṭuk `kuṭi'yeṉṟatu ataṉaiyuṭaiya nāṭṭiṉai; `kū'ḻeṉṟatu ataṟkētuvāya poruḷai. amaiccu, nāṭu, araṇ, poruḷ, paṭai, naṭpeṉpatē muṟaiyāyiṉum, īṇṭuc ceyyuṇōkkip piṟaḻavaittār. `āṟumuṭaiyā' ṉeṉṟataṉāl, avaṟṟuḷ oṉṟil vaḻiyum aracaṉīti cellāteṉpapatu peṟṟām; vaṭanūlār ivaṟṟiṟku aṅkameṉap peyarkoṭuttatūum atu nōkki.`ē'ṟeṉpatu upacāravaḻakku. itaṉāl aracaṟkaṅkamāvaṉa ivaiyeṉpatūum ivai muṟṟumuṭaimaiyē avaṉ veṟṟikkētu veṉpatūuṅ kūṟappaṭṭaṉa.(1)
Kuṟaḷ
añcāmai yīkai yaṟivūkka minnāṉku
meñcāmai vēntaṟ kiyalpu.
Parimēlaḻakar
((WFW))
(urai) `ūkkam' viṉaiceytaṟkaṇ maṉaveḻucci. ivaṟṟuḷ `aṟivu' āṟaṅkattiṟku murittu, `īkai' paṭaikkurittu, ēṉaiya vaṭaṅkivarum; avaṟṟuḷ ivaiyaṭaṅkiṉ, aracaṟkuk keṭuvaṉa palavāmākaliṉ, ivai eppoḻutun tōṉṟiniṟṟal iyalpāka vēṇṭumeṉpār, `eññāmai vēntaṟ kiyal' peṉṟār.(2)
Kuṟaḷ
tūṅkāmai kalvi tuṇivuṭaimai yimmūṉṟu
nīṅkā nilaṉāḷ pavaṟku.
Parimēlaḻakar
((WFW))
(urai) kalviyatu kūṟupāṭu muṉṉarkkūṟappaṭum. `āṇmai'yāvatu oṉṟaṉaiyum pārātu kaṭitiṟ ceyvatākaliṉ, aḵtu īṇṭu upacāravaḻakkāṟ `ṟuṇi'veṉappaṭṭatu.
((++GRAM)): ummai iṟantatu taḻīiya ~eccavummai.
((++VIRI)): ivaṟṟuṭ `kalvi' āṟaṅkattiṟku murittu, ēṉaiya viṉaikkuriya. `nīṅkā'veṉpataṟku mēleñcāmaik kuraittāṅ kuraikka.(3)
Kuṟaḷ
aṟaṉiḻukkā tallavai nīkki maṟaṉiḻukkā
māṉa muṭaiya taracu.
Parimēlaḻakar
((WFW))
(urai) av`vaṟa' māvatu ōtal, vēṭṭal, ītaleṉṉum potuttoḻiliṉum, paṭaikkalam payiṟal, palluyirōmpal, pakaittiṟanteṟuta leṉṉuñ ciṟapputtoḻiliṉum vaḻuvātu niṟṟal. "māṇṭa-vaṟaneṟi mutaṟṟē yaraciṉ koṟṟam" eṉpataṉāl ivvaṟam poruṭkuk kāraṇamāta laṟika. `allavai' kolai, kaḷavu mutalāyiṉa. kuṟṟamāya māṉattiṉīkkutaṟku, `maṟaṉiḻukkāmāṉa'meṉṟār; aḵtāvatu "vīṟiṉmaiyiṉ vilaṅkāmeṉa matavēḻamu meṟiyā, ṉēṟuṇṭavar nikarāyiṉum piṟarmiccileṉṟeṟiyāṉ-māṟaṉmaiyiṉ maṟamvāṭumeṉ ṟaḷaiyāraiyumeṟiyāṉāṟaṉmaiyiṉ mutiyāraiyu meṟiyāṉayi luḻavaṉ" eṉavum, "aḻiyunar puṟakkoṭai yayilvē lōccāṉ" eṉavuñ collappaṭuvatu. `aracu' aracaṉatu taṉmai; aḵtu upacāravaḻakkāl avaṉṟaṉmē ṉiṉṟatu.(4)
Kuṟaḷ
iyaṟṟalu mīṭṭaluṅ kāttaluṅ kātta
vakuttalum valla taracu.
Parimēlaḻakar
((WFW))
(urai) `īṭṭal', `kāttal', `vakuttal' eṉṟavaṟṟiṟku* ēṟpa `iyaṟṟa' ~eṉpataṟkuc ceyappaṭuporuḷai varuvikkappaṭṭatu. `poruḷkaḷ' āvaṉa maṇi, poṉ, nel mutalāyiṉa. avai `varum vaḻikaḷ' āvaṉa pakaivarai ~aḻittalum, tiṟaikōṭalum, taṉṉāṭu talaiyaḷittalum mutalāyiṉa. `piṟar' eṉṟatu pakaivar, kaḷvar, cuṟṟattār, viṉaiceyvār mutalāṉār. kaṭavuḷar, antaṇar, vaṟiyōreṉṟivarkkum pukaḻiṟkuṅ koṭuttalai aṟapporuṭṭākavum; yāṉai, kutirai, paṭai, nāṭu, araṇeṉṟivaṟṟiṟkum pakaiyoṭu kūṭaliṟ pirikkappaṭuvārkkun taṉṉiṟ piritaliṟ kūṭṭappaṭuvārkkuṅ poṭuttalaip poruṭporuṭṭākavum; maṇṭapam, vāli,ceykuṉṟu, iḷamarakkā mutaliya ceytaṟkum aimpulaṉkaḷāṉukarvaṉavaṟṟiṟkuṅ poṭuttalai iṉpap poruṭṭākavuṅ koḷka.`iyaṟṟaṉ' mutaliya tavaṟāmaṟ ceytal aritākaliṉ, `valla'teṉṟār.
((++CODA)): ivai nāṉku pāṭṭāṉum māṭciyē kūṟappaṭṭatu.
((++/CODA)): (5)
Kuṟaḷ
kāṭcik keḷiyar kaṭuñcolla ṉallaṉēṉ
mīkkūṟu maṉṉa ṉilam.
Parimēlaḻakar
((WFW))
(urai) `muṟaivēṇṭiṉār' valiyarā ṉaliveytiṉār. `kuṟaivēṇṭiṉār' vaṟumaiyuṟṟirantār. `kāṇṭaṟkeḷi'maiyāvatu pērattāṇikkaṇ antaṇar cāṉṟōruḷḷiṭṭārōṭu cevviyuṭaiyaṉāyiruttal. `kaṭuñcol' kēḷviyiṉum, viṉaiyiṉuṅ kaṭiyavāya col. nilattai mīkkūṟu meṉavē, maṉṉaṉai mīkkūṟutal colla vēṇṭāvāyiṟṟu. `mīkkūṟu'tal ivaṉ kākkiṉṟanāṭu, paci piṇi pakai mutaliyaviṉṟi yāvarkkum pēriṉpan tarutaliṟ ṟēvarulakiṉum naṉṟeṉṟal. `ulaka' meṉṉu meḻuvāy varuvikkappaṭṭatu.(6)
Kuṟaḷ
iṉcolā līttaḷikka vallāṟkut taṉcolāṟ
ṟāṉkaṇ ṭaṉaittiv vulaku.
Parimēlaḻakar
((WFW))
(urai) `iṉcol' kēḷviyiṉum viṉaiyiṉum iṉiyavāya col. `ītal' vēṇṭuvārkku vēṇṭuvaṉakoṭuttal. `aḷi'ttal taṉ parivārattāṉum pakaivarāṉum nalivupaṭāmaṟ kāttal. ivai ariyavākaliṉ `vallāṟ' keṉṟum, avaṉ maṇmuḻutu māḷumākaliṉ `ivvula' keṉṟuṅ kūṟiṉār. karutiyavaḷaviṟṟātal karutiya poruḷellāñ curattal.(7)
Kuṟaḷ
muṟaiceytu kāppāṟṟu maṉṉavaṉ makkaṭ
kiṟaiyeṉṟu vaikkap paṭum.
Parimēlaḻakar
((WFW))
(urai) `muṟai' aṟanūlum nītinūluñ collum neṟi. `piṟa' reṉṟatu mēṟcolliyārai. vēṟu vaittal makkaḷiṟ pirittu uyarttuvaittal.(8)
Kuṟaḷ
cevikaippac coṟpoṟukkum paṇpuṭai vēntaṉ
kavikaikkīḻt taṅku mulaku.
Parimēlaḻakar
((WFW))
(urai) `cevikaippa' veṉṟataṟ kēṟpa `aṭikkun tuṇaiyā'reṉpatu varuvikkappaṭṭatu. nāviṉpulattaic cevimēlēṟṟik `kaippa' veṉṟār. `paṇpuṭaimai' vicēṭavuṇarviṉaṉātal. aṟanītikaḷiṟ ṟavaṟāmaiyiṉ, maṉamuḻutun tāṉēyāḷu meṉpatām.(9)
Kuṟaḷ
koṭaiyaḷi ceṅkōl kuṭiyōmpa ṉāṉku
muṭaiyāṉām vēntark koḷi.
Parimēlaḻakar
((WFW))
((++LEX)): `talaiyaḷi' mukamalarntiṉiya kūṟal.
((++VIRI)): cevviyakōlpōṟaliṉ, `ceṅkōl` eṉappaṭaṭatu. `kuṭiyōmpal' eṉa veṭuttuk kūṟiṉamaiyāl, taḷarcci peṟṟām; aḵtāvatu āṟiloṉṟāya poruṭaṉṉaiyum vaṟumai nīṅkivaḻik koḷḷalvēṇṭiṉ avvāṟu kōṭalum, iḻattalvēṇṭiṉ iḻattalumām. cātimuḻutum viḷakkaliṉ `viḷakku*' eṉṟār.
((++FIGURE)): `oḷi' ākupeyar.
((++CODA)): ivai yaintu pāṭṭāṉum māṭciyum payaṉum uṭaṉkūṟappaṭṭaṉa.
((++/CODA)): (10)
Parimēlaḻakar
(urai) [aḵtāvatu, avvaracaṉ tāṉ kaṟṟaṟkuriya nūlkaḷaik kaṟṟal. avaiyāvaṉa aṟanūlum, nītinūlum, yāṉai, kutirai, tēr, paṭaikkalameṉa ṟivaṟṟi ṉūlkaḷum mutalāyiṉa. aracaṉ aṟivuṭaiyaṉāyakkāl taṉṉuyirkkē yaṉṟi maṉṉuyirkkum payaṉpaṭuta ṉōkki, iḵtaraciyaluḷ vaikkappaṭṭatāyiṉum, yāvarkkum uṟuti payattaṟa ciṟappuṭaimaiyiṟ potuppaṭak kūṟukiṉṟār. mēl `tūṅkāmai kalvi' eṉattōṟṟuvāy ceyta māṭciyai virittuk kūṟukiṉṟamaiyiṉ, iḵtiṟaimāṭciyiṉ piṉ vaikkappaṭṭatu.]
Kuṟaḷ
kaṟka kacaṭaṟak kaṟpavai kaṟṟapi
ṉiṟka vataṟkut taka.
Parimēlaḻakar
((WFW))
(urai) `kaṟpavai' yeṉṟataṉāṉ, aṟam poru ḷiṉpam vīṭeṉṉu muṟutipporu ḷuṇarttuvaṉavaṉṟip piṟaporuḷuṇarttuvaṉa ciṉṉāṭ palpiṇic ciṟṟaṟiviṉarkku ākā veṉpatu peṟṟām. `kacaṭaṟak kaṟ'ṟalāvatu viparīta vaiyaṅkaḷai nīkki, meypporuḷai nallōr palaruṭaṉ palakālum payiṟal. niṟṟalāvatu ilvāḻvuḻik "karumamu muḷpaṭāp pōkamun tuvvāt_tarumamun takkārkkē cey" taliṉum, tuṟantuḻit tavattāṉ meyyuṇarntu avāvaṟuttaliṉum, vaḻuvāmai. ciṟappuṭai makaṟkāyiṟkaṟṟal vēṇṭumeṉpatūum, avaṉāṟ kaṟkappaṭu nūlkaḷum, avaṟṟaik kaṟkumāṟum, kaṟṟataṉāṟ payaṉum itaṉāṟ kūṟappaṭṭaṉa.(1)
Kuṟaḷ
eṇṇeṉpa vēṉai yeḻutteṉpa vivviraṇṭum
kaṇṇeṉpa vāḻu muyirkku.
Parimēlaḻakar
((WFW))
(urai) `eṇ' ṇeṉpatu kaṇitam. atu karuviyuñ ceykaiyumeṉa iruvakaippaṭum; avai ērampamutaliya nūlkaḷuṭ kāṇka. `eḻut' teṉavē, ataṉōṭoṟṟumaiyuṭaiya collumaṭaṅkiṟṟu. ivvirutiṟamum, aṟamutaṟ poruḷkaḷaik kāṇṭaṟkuk karuviyākaliṉ, `kaṇ' ṇeṉappaṭṭaṉa. avai karuviyātal, "āti mutaloḻiya vallātaṉa ~eṇṇi, ṉīti vaḻuvā nilamaiyavāṉ - mātē yaṟamār poruḷiṉpam vīṭeṉṟivaṟṟiṉ - ṟiṟamāmō veṇṇiṟantāṟ ceppu;" "eḻuttaṟiyat tīru miḻitakaimai tīrntāṉ-moḻittiṟattiṉ muṭṭaṟuppā ṉāku-moḻittiṟattiṉ-muṭṭaṟutta nallōṉ mutaṉūṟ poruḷuṇarntu-kaṭṭaṟuttu vīṭu peṟum." ivaṟṟā ṉaṟika. `eṉpa' veṉpavaṟṟuḷ, muṉṉaiyaviraṇṭum aḵṟiṇaip paṉmaip peyar; piṉṉatu uyartiṇaip paṉmaiviṉai. `aṟiyātār' `aṟintā' reṉpaṉa varuvikkappaṭṭaṉa. `ciṟappuṭaiyi ' reṉṟatu makkaḷuyiḷḷum uṇarvu mikutiyuṭaiyataṉai. itaṉāṟ kaṟkappaṭu nūlkaṭkuk karuviyāvaṉavum avaṟṟa tiṉṟiyamaiyāmaiyuṅ kūṟappaṭṭaṉa.(2)
Kuṟaḷ
kaṇṇuṭaiya reṉpavar kaṟṟōr mukattiraṇṭu
puṇṇuṭaiyar kallā tavar.
Parimēlaḻakar
((WFW))
(urai) tēya miṭaiyiṭṭavaṟṟaiyuṅ kāla miṭaiyiṭṭavaṟṟaiyuṅ kāṇumñāṉakkaṇṇuṭaimaiyiṟ kaṟṟāraik `kaṇṇuṭaiya' reṉṟum, aḵtiṉṟi nōy mutalivaṟṟāṟ ṟuṉpañceyyum ūṉakkaṇṇēyuṭaimaiyiṟ kallātavaraip `puṇṇuṭaiya' reṉṟuṅ kūṟiṉār. mēṟ kaṇṇaṉmai yuṇaraniṉṟa ūṉakkaṇṇiṉ meymmai kūṟiyavāṟṟāṉ, poruṇūlkaḷaiyuṅ karuvinūlkaḷaiyuṅ kaṟṟāra tuyarvum kallātāratiḻivum itaṉāṟ ṟokuttuk kūṟappaṭṭaṉa.(3)
Kuṟaḷ
uvappat talaikkūṭi uḷḷap pirita
laṉaittē pulavar toḻil.
Parimēlaḻakar
((WFW))
(urai) tām nalvaḻiyoḻukal piṟarkkuṟutikūṟaleṉpaṉa iraṇṭuntoḻileṉa oṉṟāyaṭaṅkutaliṉ, `attaṉmait' teṉṟār. `attaṉmai' appayaṉaittaruntaṉmai. nalloḻukkaṅ kāṇṭalāṉum, tamakku matulamumuṟutiyumāya kūṟṟukkaḷ nikaḻvetirvukaḷiṉ iṉpam payattalāṉum, kaṟṟārmāṭṭu ellārumaṉpuṭaiyarāvareṉpatām. itaṉāṟ kaṟṟāratuyarvu vakuttukkūṟappaṭaṭatu.(4)
Kuṟaḷ
uṭaiyārmu ṉillārpō lēkkaṟṟuṅ kaṟṟār
kaṭaiyarē kallā tavar.
Parimēlaḻakar
((WFW))
((++GRAM)): `uṭaiyār', `illā' reṉpaṉa ulakavaḻakku.
((++LEX)): `ēkkaṟutal' ācaiyāṟṟāḻtal.
((++/LEX)):
((++GRAM)): `kaṭaiya'reṉṟataṉāṉ ataṉ maṟutalaippeyar varuvikkappaṭṭatu.
((++VIRI)): poyyāya māṉanōkki meyyāya kalvi yiḻantār piṉṉoru ñāṉṟum aṟivuṭaiyarākāmaiyiṉ, `kaṭaiyarē' yeṉṟār.
((++CODA)): itaṉāṟ kaṟṟāratuyarvuṅ kallātāratiḻivuṅ kūṟappaṭṭaṉa.(5)
Kuṟaḷ
toṭṭaṉait tūṟu maṇaṟkēṇi māntarkkuk
kaṟṟaṉait tūṟu maṟivu.
Parimēlaḻakar
((WFW))
(urai) īṇṭuk `kēṇi'yeṉṟatu ataṉkaṇīrai. `aḷaviṟṟāka'veṉṟatu ataṉaṟavuñ cellaveṉṟavāṟu. ciṟitu kaṟṟatuṇaiyāṉ amaiyātu mēṉamēṟ kaṟṟalvēṇṭumeṉpatām. iḵtu ūḻmāṟukoḷḷā vaḻiyākaliṉ, mēl `uṇmaiyaṟivē mikum' eṉṟataṉōṭu malaiyāmai yaṟika.(6)
Kuṟaḷ
yātāṉu nāṭāmā lūrāmā leṉṉoruvaṉ
cāntuṇaiyuṅ kallāta vāṟu.
Parimēlaḻakar
((WFW))
(urai) uyirōṭu cēṟaliṟ `cāntuṇaiyu' meṉṟār. piṟarnāṭukaḷum ūrkaḷun tamapōla uṟṟup poruṭkoṭaiyum pūcaiyum uvantu ceytaṟkētuvākaliṟ kalvipōlac ciṟantatu piṟitillai; ataṉaiyē eppoḻutuñ ceykaveṉpatām.(7)
Kuṟaḷ
orumaikkaṭ ṭāṉkaṟṟa kalvi yoruvaṟ
keḻumaiyu mēmāp puṭaittu.
Parimēlaḻakar
((WFW))
(urai) viṉaikaḷpōla uyiriṉkaṭ kiṭantu atu pukkuḻip pukumākaliṉ, `eḻumaiyu mēmāppuṭait' teṉṟār. eḻumai mēlē kūṟappaṭṭatu. utavutal naṉṉeṟikka ṇuyttal.(8)
Kuṟaḷ
tāmiṉ puṟuva tulakiṉ puṟakkaṇṭu
kāmuṟuvar kaṟṟaṟin tār.
Parimēlaḻakar
((WFW))
(urai) `tāmiṉ' puṟutalāvatu nikaḻviṉkaṭ coṟporuḷkaḷiṉ cuvai nukarvāṉum, pukaḻ poruḷ pūcai peṟutalāṉum, etirviṉkaṇ aṟam vīṭu payattalāṉum, ataṉāṉ iṭaiyaṟāta viṉpa meytutal.
((++AUTHORITY)):
`ulakiṉpu'ṟutalāvatu immikkārōṭu talaippeytu aṟiyātaṉavellām
aṟiyappeṟṟēmeṉṟum,
"yāṇṭu palavāka naraiyila māyiṉēm"
{{puṟam 191}} eṉṟu muvattal.
celvamāyiṉ, īṭṭal kāttal iḻattaleṉṟivaṟṟāṟ
ṟuṉpuṟutalum, palaraiyum pakaiyākkalumuṭaitteṉa aṟintu ataṉaik
kāmuṟāmaiyiṟ `kaṟṟaṟintā'reṉṟum, karumpayiṟaṟkuk kūlipōlat
tāmiṉpuṟutaṟku ulakiṉpuṟutal viṟavāṟṟāṉiṉmaiyiṉ ataṉaiyē
`kāmuṟuva' reṉṟuṅ kūṟiṉār.(9)
Kuṟaḷ
kēṭil viḻic celvam kalvi yoruvaṟku
māṭalla maṟṟai yavai.
Parimēlaḻakar
((WFW))
(urai) aḻiviṉmaiyāvatu tāyattār, kaḷvar, valiyar, aracareṉṟivarāṟ koḷḷappaṭāmaiyum, vaḻippaṭṭārkkuk koṭuttuḻik kuṟaiyāmaiyumām. cīrmai takkārkaṇṇē niṟṟal. maṇi, poṉ mutaliyavaṟṟiṟku ivviraṇṭu miṉmaiyiṉ, avaṟṟai `māṭalla' veṉṟār.
((++CODA)): ivai yaintu pāṭṭāṉuṅ kalviyatu ciṟappuk kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
(urai) [aḵtāvatu, kaṟṟalaicceyyāmai; eṉṟatu ataṉiṉāyaviḻipiṉai. kalvicciṟappu mēl vitimukattāṟ kūṟiyatuṇaiyāṉ muṟṟuppeṟāmai nōkki, etirmaṟaimukattāṉuṅ kūṟukiṉṟatākaliṉ, itu kalviyiṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
araṅkiṉṟi vaṭṭāṭi yaṟṟē nirampiya
nūliṉṟik kōṭṭi koḷal.
Parimēlaḻakar
((WFW))
((++LEX)): `araṅku' vakutta tāṉam.
((++LEX)): `vaṭṭā'ṭal uṇṭaiyuruṭṭal.
((++/LEX)):
((++AUTHORITY)): ivai "kaṭṭaḷai yaṉṉa vaṭṭaraṅ kiḻaittuk -- kallāc ciṟāar nellivaṭ ṭāṭum" {{naṟṟiṇai 3}} eṉpataṉā ṉaṟika.
((++LEX)): niramputal aṟiyavēṇṭuvaṉavellā maṟital
((++/LEX)):
((++FIGURE)): `kōṭṭi' yeṉpatu īṇṭākupeyar,
((++AUTHORITY)): "pullā veḻuttiṟ poruḷil vaṟuṅkōṭṭi" {{nālaṭiyār 155}} eṉpuḻip pōla, collumporuḷum neṟippaṭā veṉpatām.(1)
Kuṟaḷ
kallātāṉ coṟkā muṟutaṉ mulaiyiraṇṭu
millātāḷ peṇkāmuṟ ṟaṟṟu.
Parimēlaḻakar
((WFW))
(urai) "iṉaitteṉavaṟinta ciṉai" ((tol. col. 33)) yākaliṉ, tokaiyoṭu muṟṟummaikoṭuttār; ciṟitum illātāḷ eṉpatām. avāviyavaḻik kaṭaipōkātu, pōkiṉum nakaiviḷaikku meṉpatāyiṟṟu.(2)
Kuṟaḷ
kallā tavaru naṉinallar kaṟṟārmuṟ
collā tirukkap peṟiṉ.
Parimēlaḻakar
((WFW))
(urai) ummai iḻivuciṟappummai. tammaittā maṟiyāmaiyiṉ atu kūṭāteṉpār `peṟi'ṉeṉṟum, kūṭiṉ āṇṭut tammai veḷippaṭuttāmaiyāṉum, piṉ kalviyai virumpuvarākalāṉum `naṉiṉalla' reṉṟuṅ kūṟiṉār.
((++CODA)): ivai mūṉṟu pāṭṭāṉuṅ kallātār avaikkaṭ collutaṟkuriyāṉmai kūṟappaṭṭatu.
((++/CODA)): (3)
Kuṟaḷ
kallātā ṉoṭpaṅ kaḻiyanaṉ ṟāyiṉuṅ
koḷḷā raṟivuṭai yār.
Parimēlaḻakar
((WFW))
(urai)
((++LEX)): oṇmai -- aṟivuṭaimai.
((++/LEX)):
atu naṉṟākātu, āyiṟṟāyiṉum ēral eḻuttup pōlvatōr viḻukkāṭākaliṉ, nilaipeṟṟa nūlaṟivuṭaiyār ataṉai matiyār eṉpatām.(4)
Kuṟaḷ
kallā voruvaṉ ṟakaimai talaippeytu
collāṭac cōrvu paṭum.
Parimēlaḻakar
((WFW))
(urai) `kaṟṟavaṉ' eṉpatu varuvikkappaṭṭatu. yātāṉumōr vārttai collun tuṇaiyumē niṟpatu, colli vaḻi vaḻuppaṭutaliṉ, aḻintuviṭumeṉpatām.
((++CODA)): ivai yiraṇṭu pāṭṭāṉuṅ kallātāra tiyaṟkaiyaṟiviṉ kuṟṟaṅ kūṟappaṭṭatu.
((++/CODA)): (5)
Kuṟaḷ
uḷareṉṉu māttiraiya rallāṟ payavāk
kaḷaraṉaiyar kallā tavar.
Parimēlaḻakar
((WFW))
`kaḷar' tāṉum pēṇaṟpā ṭaḻintu uyirkaṭkum uṇavumutaliya utavātatupōlat tāmum naṉkumatikkaṟpā ṭaḻintu piṟarkkum aṟivu mutaliya utavāreṉpatām.
((++CODA)): itaṉāṟ kallātāratu payaṉpaṭāmai kūṟappaṭṭatu.
((++/CODA)): (6)
Kuṟaḷ
nuṇmā ṇuḻaipula millā ṉeḻiṉala
maṇmāṇ puṉaipāvai yaṟṟu.
Parimēlaḻakar
((WFW))
aṟiviṟku māṭcimaiyāvatu poruḷkaḷaik kaṭitiṟkāṇṭalum maṟavāmaiyum mutalāyiṉa.
((++FIGURE)): `pāvai' ākupeyar. "uruviṉ mikkatō ruṭampatu peṟutalamaritu" ākalāṉ eḻiṉalaṅkaḷum oru payaṉē yeṉiṉum, nūlaṟivilvaḻic ciṟappilaveṉpatām. itaṉāṉ avar vaṭivaḻakāṟ payaṉiṉmai kūṟappaṭṭatu.(7)
Kuṟaḷ
nallārkaṭ paṭṭa vaṟumaiyi ṉiṉṉātē
kallārkaṭ paṭṭa tiru.
Parimēlaḻakar
((WFW))
iḻivuciṟappummai vikārattāṟ ṟokkatu. tattanilaiyiṉaṉṟi māṟi niṟṟalāl tāmiṭukkaṭpaṭutalum ulakiṟkut tuṉpañ ceytalum iraṇṭaṟku mokkumāyiṉum, tiruk kallāraik keṭukka, vaṟumai nallāraik keṭātuniṟṟalāṉ, vaṟumaiyiṉun tiru`viṉṉā'teṉṟār. itaṉāl avar tiruviṉkuṟṟaṅ kūṟappaṭṭatu.(8)
Kuṟaḷ
mēṟpiṟantā rāyiṉuṅ kallātār kiḻppiṟantuṅ
kaṟṟā raṉaittilar pāṭu.
Parimēlaḻakar
((WFW))
uṭalōḻiyuñ cātiyuyarcciyiṉum uyirōṭu celluṅ kalvi yuyarcci ciṟappuṭaitteṉpatām. itaṉāl avarcātiyuyarcciyāṟ payaṉiṉmai kūṟappaṭṭatu.(9)
Kuṟaḷ
vilaṅkoṭu makka ḷaṉaiya rilaṅkunūl
kaṟṟārō ṭēṉai yavar.
Parimēlaḻakar
((WFW))
((++GRAM)): `vilaṅku', `nūl' cātippeyar.
((++LEX)): viḷaṅkutal mēmpaṭutal.
((++VIRI)): vilaṅkiṉ makkaṭkēṟṟamāya uṇarvumikuti kāṇappaṭuvatu kaṟṟār kaṇṇēyākaliṉ, kallātārum avarum otta piṟappiṉalarrareṉpatām.
((++GRAM)): mayakkaniraṉiṟai.
((++CODA)): itaṉāl avar makkaṭ piṟappāṟ payaṉeytāmai kūṟappaṭṭatu.(10)
Parimēlaḻakar
[aḵtāvatu, kēṭkappaṭu nūṟporuḷkaḷaik kaṟṟaṟintār kūṟakkēṭṭal. kaṟṟavaḻi ataṉiṉāyavaṟivai valiyuṟuttalāṉuma. kallātavaḻiyum ataṉai yuṇṭākkutalāṉum itu kalvi, kallāmaikaḷiṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
celvattuṭ celvañ ceviccelva maccelvañ
celvattu ḷellān talai.
Parimēlaḻakar
((WFW))
ceviyāṉ varuñcelvam kēḷviyāṉ ellāp poruḷaimaṟital. piṟa celvaṅkaḷ peyaruḷāṉ varuvaṉa. avai nilaiyāvākāṉum, tuṉpaviḷaiviṉ vākalāṉum, itu `talai`yāyiṟṟu. avaṟṟaiyoḻittu itaṉaiyē ceykaveṉpatu kuṟippeccam.(1)
Kuṟaḷ
cevikkuṇa villāta pōḻtu ciṟitu
vayiṟṟukku mīyap paṭum.
Parimēlaḻakar
((WFW))
cuvaimikutiyum piṟpayattalumuṭaiya kēḷviyuḷḷapoḻutu veṟukkappaṭutalāṉ `illātapōḻ'teṉṟum, peritāyavaḻit tēṭaṟṟuṉpamēyaṉṟi nōyuṅ kāmamum perukutalāṟ `ciṟ' teṉṟum, atutāṉum piṉṉiruntu kēṭṭaṟporuṭṭākalāṉ `īyappaṭu'meṉṟuṅ kūṟiṉār. ītal vayiṟṟa tiḻivutōṉṟa niṉṟatu.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum kēḷviyatu ciṟappuk kūṟappaṭṭatu.
((++/CODA)): (2)
Kuṟaḷ
ceviyuṇaviṟ kēḷvi yuṭaiyā raviyuṇavi
ṉāṉṟārō ṭoppar nilattu.
Parimēlaḻakar
((WFW))
((++GRAM)): `ceviyuṇavu' ceviyāṉuṇṇu muṇavu.
((++GRAM)): alvaḻikkaṇvanta iṉcāriyaiyatu ṉakaram valintu niṉṟatu.
((++ENCYCL)): aviyākiya vuṇavu tēvarkku vēḷvittīyiṟ koṭuppaṉa.
((++VIRI)): aṟivāṉiṟaintamaiyāṉ `āṉṟā'reṉṟum, tuṉpamaṟiyāmaiyāṟ `ṟēvarō ṭoppa' reṉṟuṅ kūṟiṉār. itaṉāl ataṉaiyuṭaiyāratu ciṟappuk kūṟappaṭṭatu.(3)
Kuṟaḷ
kaṟṟila ṉāyiṉuṅ kēṭka vaḵtoruvaṟ
koṟkatti ṉūṟṟān tuṇai.
Parimēlaḻakar
((WFW))
ummai kaṟkavēṇṭu meṉpatu paṭa niṉṟatu. `taḷarcci' vaṟumaiyāṉātal aṟiviṉmaiyāṉātal iṭukkaṭpaṭṭuḻi maṉantaḷartal. ataṉaik kēḷviyiṉāya aṟivu nīkkumākaliṉ, `ūṟṟāntuṇai' yeṉṟār.
((++FIGURE)): ūṉṟeṉṉu mākupeyariṉ ṉakaram tirintu niṉṟatu.(4)
Kuṟaḷ
iḻukka luṭaiyuḻi yūṟṟukkō laṟṟē
yoḻukka muṭaiyārvāyc col.
Parimēlaḻakar
((WFW))
((++GRAM)): avāynilaiyāṉ vanta uvamaiyaṭaiyāṟ poruḷaṭai varuvikkappaṭṭatu. ūṟṟākiya kōlpō lutavutal taḷarntuḻi ataṉai nīkkutal. kalviyuṭaiyarēṉum oḻukkamillātār aṟivilarākaliṉ avarvāyccoṟ kēṭkappaṭāteṉpatu tōṉṟa `oḻukkamuṭaiyār vāykcol'leṉṟār. `vā'yeṉpatu tīccolaṟiyāmaiyākiya ciṟappuṇara niṉṟatu. avaṟṟaik kēṭkaveṉpatu kuṟippeccam.(5)
Kuṟaḷ
eṉaittāṉu nallavai kēṭka vaṉaittāṉu
māṉṟa perumai tarum.
Parimēlaḻakar
((WFW))
`ēṉaittu', `aṉaittu' eṉpaṉa kēṭkum poruṇmēlum kālattiṉmēlum niṉṟaṉa. akkēḷvi maḻaittuḷipōla vantīṇṭi ellā vaṟivukaḷaiyu muḷavākkaliṉ, ciṟiteṉ ṟikaḻaṟkaveṉpatām.(6)
Kuṟaḷ
piḻaittuṇarntum pētaimai collā riḻaittuṇarn
tīṇṭiya kēḷvi yavar.
Parimēlaḻakar
((WFW))
piḻaippaveṉpatu tirintuniṉṟatu.
((++FIGURE)): `pētaimai' ākupeyar.
((++LEXIQUE)): īṇṭutal palavāṟṟāṉ vantu niṟaital. poruḷkaḷiṉ meymmaiyait tāmumaṟintu aṟintārō ṭoppippatuñ ceytār tāmatakuṇattāṉ mayaṅkiṉarāyiṉum, avvāṟallatu collāreṉpatām.
((++CODA)): ivai nāṉku pāṭṭāṉum kēṭṭārkku varunaṉmai kūṟappaṭṭatu.
((++/CODA)): (7)
Kuṟaḷ
kēṭpiṉuṅ kēḷāt takaiyavē kēḷiviyāṟ
ṟōṭkap paṭāta cevi.
Parimēlaḻakar
((WFW))
ēkāram tēṟṟattiṉkaṇ vantatu. ocai māttirattāṉ uṟutiyeytāmaiyiṟ `kēḷāt takaiya' veṉṟum maṉattiṉ kaṇ nūṟporuḷ nuḻaitaṟku vaḻiyākkaliṟ kēḷviyaik karuviyākkiyum kūṟiṉār. paḻaiya tuḷai tuḷaiyaṉṟeṉpatām.(8)
Kuṟaḷ
nuṇaṅkiya kēḷviya rallār vaṇaṅkiya
vāyiṉa rāta laritu.
Parimēlaḻakar
((WFW))
kēṭkappaṭukiṉṟa poruḷiṉatu nuṇmai kēḷvimē lēṟṟappaṭṭatu.
((++FIGURE)): `vāy' ākupeyar. paṇintamoḻi paṇivaip pulappaṭuttiya moḻi. kēḷātār uṇarviṉmaiyāṟ ṟammaiviyantu kūṟupareṉpatām. allāveṉpatūum pāṭam.(9)
Kuṟaḷ
ceviyiṟ cuvaiyuṇarā vāyuṇarviṉ mākka
ḷaviyiṉum vāḻiṉu meṉ.
Parimēlaḻakar
((WFW))
((++ENCYCL)): ceviyā ṉukarappaṭuñ cuvaikaḷāvaṉa; coṟcuvaiyum, poruṭcuvaiyum. avaṟṟuṭ coṟcuvai kuṇam, alaṅkārameṉa iruvakaittu; poruṭcuvai kāmam, īkai, karuṇai, vīram, uruttiram, accam, iḻippu, viyappu, cāntameṉa oṉpatu vakaittu. avaiyellām īṇṭuraippiṟ perukum.
((++GRAM)): `vāyuṇarvu*' eṉpatu iṭaippataṅka ṭokkuniṉṟa mūṉṟām vēṟṟumaittokai; atu vāyāṉukarappaṭuñ cuvaikaḷai yuṇarum uṇarveṉa viriyum.
((++ENCYCL)): avai kaippu, kāḻppu, puḷippu, uvarppu, tuvarppu, tittippeṉa āṟām. cettāliḻappatum vāḻntāṟ peṟuvatumiṉmaiyiṉ, iraṇṭu mokkumeṉpatām.
((++ALTERN)): vāyuṇaviṉeṉṟu pāṭamōtuvāru muḷar.
((++CODA)): ivai mūṉṟu pāṭṭāṉuṅ kēḷātavaḻippaṭuṅ kuṟṟaṅ kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, kalvi kēḷvikaḷiṉāya aṟivōṭu uṇmaiyaṟivuṭaiyaṉātal. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]
Kuṟaḷ
aṟivaṟṟaṅ kākkuṅ karuvi ceṟuvārkku
muḷḷaḻikka lākā varaṇ.
Parimēlaḻakar
((WFW))
`kā'ttal muṉṉaṟintu parikarittal. uḷḷaraṇ uḷḷāya varaṇ; uḷpuk kaḻikkalākā ara ṇēṉṟumām.itaṉāl aṟiviṉatu ciṟappuk kūṟappaṭṭatu.(1)
Kuṟaḷ
ceṉṟa viṭattāṟ celaviṭā tītorīi
naṉṟiṉpā luyppa taṟivu.
Parimēlaḻakar
((WFW))
viṉaikkēṟṟa ceyappaṭuporuḷ varuvikkappaṭṭatu. ōcai, ūṟu, oḷi, cuvai, nāṟṟameṉap pulam aintāyiṉum, oru kālattu oṉṟiṉ kaṇallatu cellāmaiyiṉ, `iṭattā' leṉṟār. `viṭā'teṉpatu kaṭaikkuṟaintu niṉṟatu. kutiraiyai nilamaṟintu celuttum vātuvaṉpōla vēṟākki maṉattaip pulamaṟintu celuttum vātuvaṉpōla vēṟākki maṉattaip pulamaṟintu celuttuvatu `aṟi' veṉṟār, aḵtu uyirkkuṇamākaliṉ(2)
Kuṟaḷ
epporuḷ yāryārvāyk kēṭpiṉu mapporuḷ
meyporuḷ kāṇpa taṟivu.
Parimēlaḻakar
((WFW))
kuṇaṅkaṇ mūṉṟum māṟi māṟi varutal yāvarkkumuṇmaiyiṉ, uyarnta poruḷ iḻintār vāyiṉum, iḻinta poruḷ uyarntār vāyiṉum, uṟutipporuḷ pakaivā, vāyiṉum, keṭu poruḷ naṭṭār vāyiṉum orōvaḻik kēṭkappaṭutalāṉ, `epporuḷ yār yārvāyk kēṭviṉu'meṉṟār aṭukkup paṉmai paṟṟi vantatu. `vā'yeṉpatu avar apporuḷiṉkaṭ payilāmaiyuṇara niṉṟatu. meyyātal nilaipeṟutal. colvāratilpu nōkkātu apporuḷiṉ payaṉōkkik koḷḷutal oḻittal ceyava taṟiveṉpatām.(3)
Kuṟaḷ
eṇporuḷa vākac celaccollit tāṉpiṟarvāy
nuṇporuḷ kāṇpa taṟivu.
Parimēlaḻakar
((WFW))
uṭaiyavaṉ ṟoḻil aṟiviṉmē lēṟṟappaṭṭatu. colluvaṉa vaḻuviṉṟi iṉitu viḷaṅkac collukaveṉpār coṉmēlvaittum, kēṭpaṉa vaḻuviṉum iṉitu viḷaṅkāvāyiṉum payaṉaikkoṇ ṭoḻikaveṉpār poruṇmēl vaittuṅ kūṟiṉār.(4)
Kuṟaḷ
ulakan taḻīiya toṭpa malartaluṅ
kūmpalu milla taṟivu.
Parimēlaḻakar
((WFW))
`taḻīiyatu', `illatu*' eṉpaṉa avvat toḻiṉ mēṉiṉṟaṉa.
((++GLOSE_ACC)): `ulakam' eṉpatu īṇṭu* uyarntōrai.
((++VIRI)): avarōṭu kayappūppōla vēṟupaṭātu "kōṭṭuppūppōla" oru nilaiyē naṭpāyiṉāṉ ellāviṉpamum eytum ākaliṉ, ataṉai `aṟivu*' eṉṟār. kāriyaṅkaḷ kāraṇaṅkaḷāka upacarikkappaṭṭaṉa. itaṉaic celvattiṉ `malartalum' nalkuraviṟ `kūmpalu' millateṉṟu uraippārumuḷar.(5)
Kuṟaḷ
evva tuṟaiva tulaka mulakattō
ṭavva tuṟaiva taṟivu.
Parimēlaḻakar
((WFW))
ulakattaiyellām yāṉiyamittalāṉ eṉṉai niyamippārillai yeṉak karutit tāṉiṉaittavāṟē oḻukiṟ pāvamum paḻiyumāmākalāṉ, avvāṟoḻukutal aṟivaṉṟeṉa vilakkiyavāṟāyiṟṟu.
((++CODA)): ivai yaintu pāṭṭāṉum ataṉatilakkaṇaṅ kūṟappaṭṭatu.
((++/CODA)): (6)
Kuṟaḷ
aṟivuṭaiyā rāva taṟivā raṟivilā
raḵtaṟi kallā tavar.
Parimēlaḻakar
((WFW))
muṉṉaṟital muṉṉē yeṇṇiyaṟital. `aḵtaṟikallāmai'yāvatu vantālaṟital. iṉi `āvataṟivā'reṉpataṟkut tamakku naṉmaiyaṟivāreṉ ṟuraippārumuḷar.(7)
Kuṟaḷ
añacuva tañcāmai pētaimai yañcuva
tañaca laṟivār toḻil.
Parimēlaḻakar
((WFW))
pāvamum paḻiyuṅ kēṭum mutalāka añcappaṭuvaṉa palavāyiṉum, cātipaṟṟi `añcuva' teṉṟār. `añcāmai' eṇṇātu ceytu niṟṟal. añcutal eṇṇit tavartal. atu kāriyamaṉṟeṉṟu ikaḻappaṭāteṉpār. `aṟivār toḻi' leṉṟār. aṟā/cāmai iṟaimāṭciyākac collappaṭṭamaiyiṉ, īṇ ṭañca vēṇṭumiṭaṅ kūṟiyavāṟu.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum ataṉaiyuṭaiyā ratilakkaṇaṅ kūṟappaṭṭatu.
((++/CODA)): (8)
Kuṟaḷ
etiratāk kākku maṟiviṉārk killai
yatira varuvatōr nōy.
Parimēlaḻakar
((WFW))
`nōy' eṉa varukiṉṟamaiyiṉ, vāḷā `etiratā' veṉṟār. itaṉāṟ kākkalāṅ kālam uṇarappaṭṭatu. kāttal ataṉ kāraṇattai vilakkutal. avarkkut tuṉpamiṉmai itaṉāṟ kūṟappaṭṭatu.(9)
Kuṟaḷ
aṟivuṭaiyā rellā muṭaiyā raṟivilā
reṉṉuṭaiya rēṉu milar.
Parimēlaḻakar
((WFW))
celvaṅkaḷellām aṟivāṟpaṭaikkavuṅ kākkavum paṭutaliṉ aḵtuṭaiyārai`ellāmuṭaiyā' reṉṟum, avaiyellām muṉṉēyamaintu ciṭappiṉum aḻiyāmaṟ kāttaṟkun teyvattāṉaḻintuḻip paṭaittaṟkuṅ karuviyuṭaiyaraṉmaiyiṉ aḵtillātārai `eṉṉuṭaiyarēṉumila' reṉṟuṅ kūṟiṉār. `eṉṉu' meṉpuḻi ummai vikārattāṟ ṟokkatu. itaṉāṉ avaratuṭaimaiyum ēṉaiyāra tiṉmaiyuṅ kūṟappaṭṭaṉa.(10)
Parimēlaḻakar
[aḵtāvatu, kāmam, vekuḷi, kaṭumpaṟṟuḷḷam, māṉam, uvakai, matameṉappaṭṭa kuṟṟaṅkaḷāṟaṉaiyum aracaṉ taṉkaṇikaḻāmaṟ kaṭital. ivaṟṟai vaṭanūlār pakaivarkkameṉpa. ivai kuṟṟameṉṟaṟitalum kaṭitalum aṟivuṭaiyārkkallatu kūṭāmaiyiṉ, ataṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
cerukkuñ ciṉamuñ ciṟumaiyu millār
perukkam perumita nīrttu.
Parimēlaḻakar
((WFW))
`matam' celvakkaḷippu. ciṟiyōr ceyalākaliṉ, aḷaviṟanta kāmañ `ciṟumai' yeṉappaṭṭatu. ivai nītiyallaṉa ceyvittalāṉ, ivaṟṟaik kaṭintārcelvam nalvaḻippāṭum, nilaipēṟumuṭaimaiyiṉ matippuṭait teṉpatām. mikutipaṟṟi ivai muṟkūṟappaṭṭaṉa.(1)
Kuṟaḷ
ivaṟalu māṇpiṟanta māṉamu māṇā
vuvakaiyu mēta miṟaikku.
Parimēlaḻakar
((WFW))
māṭciyāṉa māṉattiṉīkkutaṟku `māṇpiṟanta māṉa' meṉṟār; aḵtāvatu "antaṇar cāṉṟōr aruntavattōr tammuṉṉōr tantai tāyeṉṟiva"rai vaṇaṅkāmaiyum, muṭikkappaṭātāyiṉum karutiyatu muṭittē viṭutalum mutalāyiṉa. aḷaviṟanta vuvakaiyāvatu kaḻikaṇṇōṭṭam; piṟaruñ "ciṉaṉē kāmaṅ kaḻikaṇṇōṭṭa" meṉṟivaṟṟai "yaṟanteri tikirikku vaḻiyaṭaiyākun tī" teṉṟār.
((++CODA)): ivai yiraṇṭu pāṭṭāṉuṅ kuṟṟaṅkaḷāvaṉa ivaiyeṉpatu kūṟappaṭṭatu.
((++/CODA)): (2)
Kuṟaḷ
tiṉaittuṇaiyāṅ kuṟṟam variṉum paṉaittuṇaiyāk
poḷvar paḻināṇu vār.
Parimēlaḻakar
((WFW))
`kuṟṟam' cātippeyar. tamakkēlāmaiyiṟ ciṟiteṉṟu poṟār; peritākak koṇṭu varuntip piṉṉum atu vārāmaṟ kāppareṉpatām.(3)
Kuṟaḷ
kuṟṟamē kākka poruḷākak kuṟṟamē
yaṟṟan tarūum pakai.
Parimēlaḻakar
((WFW))
ivaipaṟṟiyallatu pakaivar aṟṟantārāmaiyiṉ ivaiyē pakaiyāvaṉaveṉṉum vaṭanūlār matam paṟṟik `kuṟaṟamē yaṟṟan tarūum pakai' yeṉṟum, ivaṟṟatiṉmaiyē kuṇaṅkaḷatuṇmaiyākakkoṇṭeṉpār `poruḷāka'veṉṟuṅkūṟiṉār. `kuṟṟamē kākka' veṉpatu "arumpaṇpiṉāṟ ṟīmaikākka" eṉpatupōla niṉṟatu.(4)
Kuṟaḷ
varumuṉṉark kāvātāṉ vāḻkkai yerimuṉṉar
vaittūṟu pōlak keṭum.
Parimēlaḻakar
((WFW))
((++VIRI)): `kuṟṟa'meṉpatu atikārattāṉ vantatu.
((++GRAM)): `muṉṉa'reṉṟataṉīṟṟatu pakutipporuḷ vikuti.
((++GRAM)): `varu'meṉṉum peyareccam `muṉṉa' reṉṉuṅ kālappeyar koṇṭatu; ataṉāṟ kākkalāṅkālam peṟappaṭṭatu.
((++VIRI)): kuṟṟañ ciṟitāyiṉum ataṉāṟ periya celvam aḻintēviṭumeṉpatu uvamaiyāṟ peṟṟām. (5)
Kuṟaḷ
taṉkuṟṟa nīkkip piṟarkuṟṟaṅ kāṇkiṟpi
ṉeṉkuṟṟa māku miṟaikku.
Parimēlaḻakar
((WFW))
aracaṉukkut taṉkuṟṟaṅ kaṭiyāvaḻiyē piṟar kuṟṟaṅ kaṭital kuṟṟamāvatu, kaṭintavaḻi muṟaiceytalāmeṉpār, `eṉkuṟṟamāku' meṉṟār; eṉavē, taṉkuṟṟaṅkaṭintavaṉē muṟaikeytaṟ kuriyavaṉeṉpatāyiṟṟu.
((++CODA)): ivai nāṉku pāṭṭāṉum avaṟṟatu kaṭitaṟpāṭu potuvakaiyāṟ kūṟappaṭṭatu. iṉic ciṟappu vakaiyāṟ kūṟupa.
((++/CODA)): (6)
Kuṟaḷ
ceyaṟpāla ceyyā tivaṟiyāṉ celva
muyaṟpāla taṉṟik keṭum.
Parimēlaḻakar
((WFW))
`ceyaṟpāla'vāvaṉa aṟam poruḷiṉpaṅkaḷ. poruḷāṟ poruḷ ceytalāvatu perukkala; atu "poṉṉi ṉākum porupaṭai yappaṭai-taṉṉiṉākun taraṇi taraṇiyiṟ-piṉṉaiyākum perumporu ḷapporu-ṭuṉṉuṅ kālait tuṉṉātaṉavillaiyē" eṉpataṉāṉaṟika. aṟañceyyāmaiyāṉum poruḷ perukkāmaiyāṉum `uyarpāla taṉṟi' yeṉṟum, iṉpappayaṅkoḷḷāmaiyiṟ `keṭu' meṉṟuṅ kūṟiṉār. uyaṟpālattiṉṟi yeṉṟu pāṭamōtuvāru muḷar.(7)
Kuṟaḷ
paṟṟuḷḷa meṉṉu mivaṟaṉmai yeṟṟuḷḷu
meṇṇap paṭuvatoṉ ṟaṉṟu.
Parimēlaḻakar
((WFW))
`ivaṟa'latutaṉmaiyāvatu kuṇaṅkaḷellām oruṅkuḷavāyiṉum avaṟṟaik kīḻppaṭuttit tāṉ mēṟpaṭavalla viyalpu. oḻintaṉa atumāṭṭāmaiyiṉ, `eṟṟuḷḷu meṇṇappaṭuva toṉṟaṉ' ṟeṉṟār. evaṟṟuḷḷumeṉpatu iṭaikkuṟaintu niṉṟatu.
((++CODA)): ivaiyiraṇṭupāṭṭāṉum ulōpattiṉ ṟīmai kūṟappaṭṭatu.
((++/CODA)): (8)
Kuṟaḷ
viyavaṟka veññāṉṟun taṉṉai nayavaṟka
naṉṟi payavā viṉai.
Parimēlaḻakar
((WFW))
taṉṉai viyantuḻi iṭamuṅ kālamum valiyum aṟiyappaṭāmaiyāṉum, aṟaṉum poruḷum ikaḻappaṭutalāṉum, eññāṉṟum `viyavaṟka' veṉṟum, karutiyatu muṭittē viṭuvaleṉṟu aṟam poruḷiṉpaṅkaḷ payavā viṉaikaḷai nayappiṉ avaṟṟāṟ pāvamum paḻiyuṅ kēṭum varumāyiṉ, avaṟṟai nayavaṟka' veṉṟuṅ kūṟiṉār. itaṉāṉ matamāṉaṅkaḷiṉ ṟīmai kūṟappaṭṭatu.(9)
Kuṟaḷ
kātala kāta laṟiyāmai yuykkiṟpi
ṉētila vētilār nūl.
Parimēlaḻakar
((WFW))
aṟintavaḻi avai vāyilākap pukuntu vañcipparākaliṉ, aṟiyāmaluyttāl vāyiliṉmaiyiṉ vañcikkappaṭāṉeṉpatām. kāmam, vekuḷi, uvakaiyeṉpaṉa muṟṟakkaṭiyuṅ kuṟṟamaṉmaiyiṉ, itaṉāṟ perumpāṉmaittākiya kāmanukarumāṟu kūṟi, ēṉaic ciṟupāṉmaiyavaṟṟiṟkup potuvakai vilakkiṉaiyē koṇṭoḻintār.(10)
Parimēlaḻakar
[aḵtāvatu, mūvirukuṟṟamummuṟaimaiyiṟkaṭitaliṟ, kāvaṟcākāṭukaittaṟ kuriyaṉāya aracaṉ, tīneṟivilakki naṉṉeṟicceluttum pēraṟivuṭaiyārait taṉakkut tuṇaiyākak kōṭal. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum. pēraṟivuṭaiyarāvār; aṅkaṅkaṭkum māṉuṭatteyvakkuṟṟaṅkaḷ vārāmaṟkāttaṟkuriya amaiccar, purōkitar]
Kuṟaḷ
aṟaṉaṟintu mūtta vaṟivuṭaiyār kēṇmai
tiṟaṉaṟintu tērntu koḷal.
Parimēlaḻakar
((WFW))
aṟanuṇmai nūlāṉēyaṉṟi uyttuṇarvāṉum aṟiya vēṇṭutaliṉ, `aṟaṉaṟin'teṉṟār. `mūttal':aṟivāṉum. cīlattāṉum, kālattāṉum mutirtal. `aṟivuṭaiyār': nītiyaiyum, ulakiyalaiyu maṟitalaiyuṭaiyār. `tiṟaṉaṟi'talāvatu naṉkumatittal, uyaracceytal, avarvarainiṟṟa leṉpaṉamutalāka avar piṇippuṇṇun tiṟaṉaṟintu ceytal.(1)
Kuṟaḷ
uṟṟanōy nīkki yuṟāamai muṟkākkum
peṟṟiyārp pēṇik koḷal
Parimēlaḻakar
((WFW))
teyvattāṉ varun tuṉpaṅkaḷāvaṉa:-maḻaiyiṉatiṉmai mikutikaḷāṉum, kāṟṟut tīp piṇi yeṉṟivaṟṟāṉum varuvaṉa. avai kaṭavuḷaraiyun takkōraiyum nōkkic ceyyuñ cāntikaḷā ṉīkkappaṭum. makkaḷāṉ varun tuṉpaṅkaḷāvaṉa:-pakaivar, kaḷvar, cuṟṟattār, viṉaiceyvā reṉṟivarkaḷāṉ varuvaṉa. avai cāma pēta tāṉa taṇṭaṅkaḷākiya nālvakai yupāyattuḷ ēṟṟataṉā ṉīkkappaṭum. `muṟkā'ttalāvatu, teyvattāṉ varuvaṉavaṟṟai uṟpātaṅkaḷā ṉaṟintu accāntikaḷāṟ kāttalum; makkaḷāṉ varuvaṉavaṟṟai avar kuṇam, iṅkitam, ākāram, ceyaleṉpaṉavaṟṟāṉaṟintu avvupāyaṅkaḷuḷoṉṟāṟ kāttalumām. ākavē, purōkitaraiyum, amaiccaraiyuṅ kūṟiyavā ṟāyiṟṟu. iṅkitam kuṟippāṉikaḻum uṟuppiṉ ṟoḻil. ākāram: kuṟippaṉṟi nikaḻum vēṟupāṭu. uvappaṉa: naṉkumatittaṉ mutaliyaṉa.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum periyāratilakkaṇamum, avarait tuṇaiyākakkōṭal vēṇṭumeṉpatūum, koḷḷumāṟuṅ kūṟappaṭṭaṉa.
((++/CODA)): (2)
Kuṟaḷ
ariyavaṟṟu ḷellā maritē periyāraip
pēṇit tamarāk koḷal.
Parimēlaḻakar
((WFW))
ulakattariyaṉavellām peṟutaṟkuriya aracarkku ippēṟu ciṟantateṉṟatu, itaṉāl avaiyellām uḷavātaṉōkki.(3)
Kuṟaḷ
tammiṟ periyār tamarā voḻukutal
vaṉmaiyu ḷellān talai.
Parimēlaḻakar
((WFW))
poruḷ, paṭai, araṇkaḷāya valiyiṉum it tuṇaivali ciṟantateṉṟatu. ivar avaṟṟā ṉīkkappaṭāta teyvattuṉpa mutaliyaṉavum nīkkutaṟku uriyarākaliṉ.(4)
Kuṟaḷ
cūḻvārkaṇ ṇāka voḻukalāṉ maṉṉavaṉ
cūḻvāraic cūḻntu koḷal.
Parimēlaḻakar
((WFW))
iraṇṭāvatu vikārattāṟ ṟokkatu. tāṉē cūḻa vallaṟāyiṉum aḷaviṟanta toḻilkaḷāṉ ākulameytu maracaṉpāram atuvē toḻilāya amaiccarāṉallatu iṉitu naṭavāmaipaṟṟi, avaraik `kaṇṇāka'k kūṟiṉār. ārāytal amaicciyaluṭ collappaṭum ilakkaṇattiṉa reṉpataṉai yārāytal.
((++CODA)): ivai mūṉṟu pāṭṭāṉum periyārait tuṇaikōṭaliṉ ciṟappuk kūṟappaṭṭatu.
((++/CODA)): (5)
Kuṟaḷ
takkā riṉattaṉāyt tāṉoḻuka vallāṉaic
ceṟṇār ceyakkiṭanta til.
Parimēlaḻakar
((WFW))
`takkār' aṟivoḻukkaṅkaḷāṟ ṟakutiyuṭaiyār. oḻukutal: aṟanītikaḷiṉ neṟivaḻuvāmal* ^naṭattal. vañcittal, kūṭiṉaraip pirittala, vēṟupakai viḷaittaleṉṟivaṟṟāṉum, valiyāṉum, pakaivar ceyyun tuṉpaṅkaḷ palatiṟattavāyiṉum, tāṉumaṟintu aṟivārcolaluṅ poṇṭoḻukuvāṉkaṇ avaṟṟuḷoṉṟum vārāteṉpār, `ceṟṟār ceyakkiṭanta til' leṉṟār.(6)
Kuṟaḷ
iṭikkun tuṇaiyārai yāḷvārai yārē
keṭukkun takaimai yavar.
Parimēlaḻakar
((WFW))
tīyaṉa pāvaṅkaḷum nītiyallaṉavum. tuṇaiyāntaṉmaiyāvatu tamakku avai yiṉmaiyum aracaṉka ṇaṉpuṭaimaiyumām. attaṉmaiyuṭaiyār neriyiṉīṅkaviṭāmaiyiṉ, avaraiyāḷumaracar oruvarāṉuṅ keṭukkappaṭāreṉpatām. neruṅkic collumaḷaviṉōraiyeṉ ṟuraippārumuḷar.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum ataṉ payaṉ kūṟappaṭṭatu.
((++/CODA)): (7)
Kuṟaḷ
iṭippārai yillāta vēmarā maṉṉaṉ
keṭuppā rilāṉuṅ keṭum.
Parimēlaḻakar
((WFW))
((++GRAM)): `illāta', `ēmarā' veṉpaṉa peyareccavaṭukku.
((++VIRI)): keṭuppār uḷarāvar eṉpatu tōṉṟa, `ilāṉu' meṉṟār. tāṉē keṭuttalāvatu pākaṉillāta yāṉaipōla neṟiyallāneṟic ceṉṟu keṭutal.(8)
Kuṟaḷ
mutalilārk kūti#ā millai matalaiyāñ
cārpilārk killai nilai.
Kuṟaḷ
((WFW))
mutalaippeṟṟē ilāpam peṟavēṇṭumāṟu pōlat tāṅkuvāraip peṟṟa nilaipeṟavēṇṭumeṉpatām. `nilai':aracar pārattōṭu caliyātu niṟṟal.(9)
Kuṟaḷ
pallār pakaikoḷaliṟ pattaṭutta tīmaittē
nallār toṭarkai viṭal.
Parimēlaḻakar
((WFW))
palar pakaiyāyakkāl "mōti muḷḷoṭu muṭpakai kaṇṭiṭal-pētuceytu piḷantiṭal" eṉpavai yallatu oruṅku viṉaiyāk kuṟittuc ceytālum oruvāṟṟā ṉuytalkūṭum; nallār toṭarkaiviṭṭāl oruvāṟṟāṉu muytalkūṭāmaiyiṉ, itu ceytal ataṉiṉun tīteṉpatām.
((++CODA)): ivai mūṉṟu pāṭṭāṉum atu ceyyāvaḻip paṭuṅ kuṟṟaṅkūṟappaṭṭatu.
((++/CODA)): (10)
Kuṟaḷ
ciṟṟiṉa mañcum perumai ciṟumaitāṉ
cuṟṟamāc cūḻntu viṭum.
Parimēlaḻakar
((WFW))
tatta maṟivu tiriyumāṟum ataṉāṟ ṟamakku varuntuṉpamum nōkkaliṉ aṟivuṭaiyā rañcuvareṉṟum, aṟivoṟṟumaiyāṟ piṟitu nōkkāmaiyiṉ aṟivilātār tamakkuc cuṟṟamākat tuṇivareṉṟuṅ kūṟiṉār. poruḷiṉṟoḻilkaḷ paṇpiṉmēṉiṉṟaṉa. itaṉāṟ ciṟiyaviṉam periyōrk kākāteṉpatu kūṟappaṭṭatu.(1)
Kuṟaḷ
nilattiyalpā ṉīrttirin taṟṟācu māntark
kiṉattiyalpa tāku maṟivu.
Parimēlaḻakar
((WFW))
eṭuttukkāṭṭuvamai. vicumpiṉkaṭ ṭaṉṟaṉmaittāya nīr nilattōṭu cērntavaḻi niṟam, cuvai mutaliya paṇpukaḷ tirintāṟpōlat taṉinilaikkaṭ ṭaṉṟaṉmaittāya vaṟivu piṟaviṉattōṭu cērntavaḻik kāṭci mutaliya toḻilkaḷ tiriyumeṉa itaṉāl ataṉatu kāraṇaṅ kūṟappaṭṭatu.(2)
Kuṟaḷ
maṉattāṉā māntark kuṇarcci yiṉattāṉā
miṉṉā ṉeṉappaṭuñ col.
Parimēlaḻakar
((WFW))
iyaṟkaiyāya pulaṉuṇarvu māttirattiṟku iṉam vēṇṭāmaiyiṉ ataṉai `maṉattāṉā'meṉṟum, ceyaṟkaiyāya vicēṭavuṇarvupaṟṟi nallaṉeṉṟākat tīyaṉeṉṟāka nikaḻuñ coṟku iṉam vēṇṭutaliṉ ataṉai `iṉantāṉā'meṉṟuṅ kūṟiṉār. uvamaiyaḷavai koḷḷātu attiripum maṉattāṉāmeṉpārai nōkki itaṉāṉ atu maṟuttuk kūṟappaṭṭatu.(3)
Kuṟaḷ
maṉattu ḷatupōlak kāṭṭi yoruvaṟ
kiṉattuḷa tāku maṟivu.
Parimēlaḻakar
((WFW))
meymmai nōkkāmuṉ maṉattuḷatupōṉṟu kāṭṭiyum; piṉṉōkkiyavaḻip payiṉṟaviṉattuḷatāyu miruttaliṉ, `kāṭṭi'yeṉa iṟantakālattāṟ kūṟiṉār. vicēṭavuṇarvutāṉum maṉattiṉkaṇṇē aṉṟēyuḷa tāvateṉpārainōkki, āṇṭuppulappaṭun tuṇaiyēyuḷḷatu, ataṟku mūlam iṉameṉpatu itaṉāṟ kūṟappaṭṭatu.(4)
Kuṟaḷ
maṉattūymai ceyviṉai tūymai yiraṇṭu
miṉantūymai tūvā varum.
Parimēlaḻakar
((WFW))
maṉantūyaṉātalāvatu vicēṭavuṇarvu pulappaṭumāṟu iyaṟkaiyā aṟiyāmaiyi ṉīṅkutal. ceyviṉai tūyaṉātalāvatu moḻimeykaḷāṟ ceyyum nalviṉaiyuṭaiyaṉātal. tūveṉpatu apporuṭṭātal, "tūvaṟat tuṟantārai" eṉpataṉāṉu maṟika. oruvaṉ iṉantūyaṉākavē ataṉōṭu payiṟcivayattāṉ maṉantūyaṉāy ataṉkaṇ vicēṭavuṇarvu pulappaṭṭu ataṉāṟ colluñ ceyaluñ tūyaṉāmeṉa, itaṉāl iṉattuḷḷavāmāṟu kūṟappaṭṭatu.(5)
Kuṟaḷ
maṉantūymaik keccanaṉ ṟāku miṉantūyārk
killainaṉ ṟākā viṉai.
Parimēlaḻakar
((WFW))
kāriyaṅ kāraṇattiṉ vēṟupaṭāmaiyiṉ `eccanaṉṟāku' meṉṟum, nalliṉattōṭeṇṇic ceyappaṭutaliṉ ellāviṉaiyu nallavāmeṉṟuñaṅ kūṟiṉār.(6)
Kuṟaḷ
maṉanala maṉṉuyirk kākka miṉanala
mellāp pukaḻum tarum.
Parimēlaḻakar
((WFW))
((++FIGURE)): `maṉṉuyir' eṉṟatu īṇṭu uyartiṇaimēl* ^niṉṟatu.
((++GRAM)): `tarum' eṉṉum iṭavaḻuvamaiticcol muṉṉuṅ kūṭṭappaṭṭatu. ummai iṟantatu taḻīiya ~eccavummai.
((++VIRI)): maṉanaṉṟātaṟāṉē aṟamākaliṉ ataṉai ākkan taru meṉṟum, pukaḻ koṭuttaṟkuriya nallōr tāmē iṉamākaliṉ `iṉanala mellāppukaḻun taru' meṉṟuṅ kūṟiṉār.
((++CODA)): mēl maṉanaṉmai iṉanaṉmaipaṟṟivaru meṉpataṉai uṭkoṇṭu, aḵtiyalpākavē yuṭaiyārkku avviṉa naṉmai vēṇṭāveṉpārai nōkki, atuvēyaṉṟi attaṉ maiya palavaṟṟaiyun tarumeṉa avarkkum atu vēṇṭumeṉpatu avviraṇṭu pāṭṭāṉuṅ kūṟappaṭṭatu.
((++/CODA)): (7)
Kuṟaḷ
maṉanala naṉkuṭaiya rāyiṉuñ cāṉṟōrkku
kiṉanala mēmāp puṭaittu.
Parimēlaḻakar
((WFW))
naṉkāleṉṉum mūṉṟaṉurupu vikārattāṟ ṟokkatu. annalviṉai yuḷvaḻiyum maṉanalattai vaḷarttuvarutaliṉ, ataṟ`kēmāppuṭait' tāyiṟṟu.(8)
Kuṟaḷ
maṉanalatti ṉāku maṟumaimaṟ ṟaḵtu
miṉanalatti ṉēmāp puṭaittu.
Parimēlaḻakar
((WFW))
maṉanalattiṉāku maṟumai' yeṉṟatu, maṟumai payappatu maṉa naṉmaitāṉē piṟitoṉṟaṉṟeṉṉum matattai yuṭampaṭṭuk kūṟiyavāṟu, `maṟṟu' viṉaimāṟṟu. ummai iṟantatutaḻiiya veccavummai. orōvaḻit tāmatakuṇattāṉ maṉanalantiriyiṉum, nalviṉam oppaniṟutti maṟumai payappikkumeṉa nilaipeṟacceyyumāṟu kūṟappaṭṭatu.
((++CODA)): ivai yaintu pāṭṭāṉuñ ciṟṟiṉañ cērāmaiyatu ciṟappu nalviṉañcērtalākiya etirmaṟaimukattāṟ kūṟiyavā ṟaṟika.
((++/CODA)): (9)
Kuṟaḷ
nalliṉatti ṉūṅkut tūṇaillai tīyaṉatti
ṉallaṟ paṭuppatūu mil.
Parimēlaḻakar
((WFW))
aintaṉurupukaḷ uṟaḻporuviṉkaṇ vantaṉa. ūṅkeṉpatu piṉṉuṅkūṭṭi uvamai māṟṟiyuraikkappaṭṭatu. nalliṉam aṟiyāmaiyiṉīkkit tuyaruṟāmaṟ kāttaliṉ ataṉait `tuṇai'yeṉṟum, tīyiṉam aṟiviṉīkkit tuyaruṟuvittaliṉ ataṉaip pakaiyeṉṟuṅ kūṟiṉār. `allaṟpaṭuppa' teṉpatu ētuppeyar. itaṉāl viti yetirmaṟaikaḷ uṭaṉ kūṟappaṭṭaṉa.(10)
Parimēlaḻakar
[aḵtāvatu, aracaṉ tāṉceyyum viṉaikaṉai yārāyntuceyyuntiṟam. acceyal periyārait tuṇaikkōṭal payaṉuṭaittāyavaḻi avarōṭuñ ceyyappaṭuvatākaliṉ itu ciṟṟiṉañcērāmaiyiṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
aḻivatūu māvatūu māki vaḻipayakku
mūtiyamuñ cūḻntu ceyal.
Parimēlaḻakar
((WFW))
uṟuvatāvatu, nikaḻviṉkaṇ aḻivataṉil āvatu mikku, etirviṉum atu vaḷarntu varutal. aḻivatiṉmaiyiṉ, etirviṉkaṇ varumākkattai `ūtiya' meṉṟār. eṉavē avvūtiyam peṟiṉ nikaḻviṉkaṇ aḻivatum āvatun tammuḷottālum oḻitaṟpāṟṟaṉṟeṉpatu peṟṟām. iraṇṭu kālattum payaṉuṭaimai terintuceyka veṉpatām.(1)
Kuṟaḷ
terinta viṉattoṭu tērnteṇṇic ceyvārk
karumporuḷ yātoṉṟu mil.
((WFW))
ārāyappaṭuvaṉavellām ātāyntupōnta `iṉa' meṉṟumām. `ceyvārka' keṉṟataṉāl, viṉaiyeṉṉuñ ceyappaṭuporuḷ varuvikkappaṭṭatu. viṉaiyāvatu mēṟcēṟaṉmutal vēṟalīṟāya toḻil. poruḷkaṭ kētuvāya ataṉiṟṟavaṟāmaiyiṉ ariya poruḷkaḷellām eḷiti ṉeytuvareṉpatām.
((++CODA)): ivai yiraṇṭupāṭṭāṉuṅ ceyyattakum viṉaiyum atu ceyyumāṟuṅ kūṟappaṭṭaṉa.
((++/CODA)): (2)
Kuṟaḷ
ākkaṅ karuti mutaliḻakkuñ ceyviṉai
yūkkā raṟivuṭai yār.
Parimēlaḻakar
((WFW))
((++GRAM)): `karuti' yeṉṉum viṉaiyeccam`iḻakku' meṉṉum peyareccaviṉaikoṇṭatu.
((++GRAM)): eccavummai vikārattāṟ ṟokkatu.
((++VIRI)): ākkamēyaṉṟi mutalaiyu miḻakkum viṉaikaḷāvaṉa, valiyuṅ kālamum iṭaṉumaṟiyātu piṟarmaṇ koḷvāṉceṉṟu tammaṇṇu miḻattal pōlvaṉa. muṉceytupōnta viṉaiyāyiṉu meṉpār, `ceyviṉai' yeṉṟār.(3)
Kuṟaḷ
teḷivi lataṉait toṭaṅkā riḷiveṉṉu
mētappā ṭañcu pavar.
Kuṟaḷ
((WFW))
toṭaṅkiṉ iṭaiyiṉ maṭaṅkalākāmaiyiṉ, `toṭaṅkā' reṉṟār. iḷivaravu avviṉaiyāṟ piṉṉiveytiyavaḻi ataṉ mēlum aṟivum māṉamumilareṉṟu ulakattā rikaḻu mikaḻcci. aḵtuṇṭātal orutalaiyākaliṉ, teḷivuḷvaḻit toṭaṅkuka veṉpatām.(4)
Kuṟaḷ
vakaiyaṟa cūḻā teḻutal pakaivaraip
pāttip paṭuppatō rāṟu.
Parimēlaḻakar
((WFW))
attiṟaṅkaḷāvaṉa:vali, kālam, iṭaṉeṉṟivaṟṟāl taṉakkum pakaivarkku muḷavām nilaimaikaḷum, viṉai toṭaṅkumāṟum, ataṟkuvaru miṭaiyūṟukaḷum, avaṟṟai nīkkumāṟum, vellumāṟum, ataṟāṟ peṟum payaṉum mutalāyiṉa. avaṟṟuṭ cila veñciṉum pakaivarkku iṭaṉāmākalāṉ, muṟṟuppeṟaveṇṇavēṇṭumeṉpatām.
((++CODA)): ivai mūṉṟu pāṭṭāṉum oḻiyat takum viṉaiyum oḻiyāvaḻip paṭum iḻukkuṅ kūṟappaṭṭaṉa.
((++/CODA)): (5)
Kuṟaḷ
ceytakka valla ceyakkeṭuñ ceytakka
ceyyāmai yāṉuṅ keṭum.
((WFW))
ceyyattakkaṉavallavāvaṉa: periya muyaṟciyiṉavum, ceytāṟ payaṉillaṉavum, atu ciṟitāyiṉavum, aiyamāyiṉavum, piṉṟuyar viḷaippaṉavu meṉavivai; ceyyattakkaṉavāvaṉa: avaṟṟiṉ maṟutalaiyāyiṉa. icceytal ceyyāmaikaḷāṉ, aṟivu āṇmai perumaiyeṉṉum mūvakaiyāṟṟaluṭ poruḷ paṭaiyeṉa iruvakaittāya perumai curuṅkip pakaivarkku eḷiyaṉāmākalāṉ, iraṇṭuṅ kēṭṭiṟ kētuvāyiṉa. itaṉāṟṉ ceyvaṉa ceytu oḻivaṉavoḻikaveṉa iruvakaiyaṉavum uṭaṉkūṟappaṭṭaṉa.(6)
Kuṟaḷ
eṇṇit tuṇika karuman tuṇintapi
ṉeṇṇuva meṉpa tiḻukku.
Parimēlaḻakar
((WFW))
tuṇivuppaṟṟi nikaḻtaliṉ, tuṇiveṉappaṭṭatu. ciṟappummai vikārattāṟṟokkatu.
((++GRAM)): upāyameṉpatu avāynilaiyāṉ vantatu. atu, koṭuttal, iṉicoṟ collal, vēṟupaṭuttal, oṟuttaleṉa nālvakaippaṭum. ivaṟṟai vaṭanūlār tāṉa cāma pētameṉa taṇṭameṉpa. avaṟṟuṇ muṉṉaiyaviraṇṭum aivakaiya; ēṉaiya mūvakaiya; avvakaikaḷellām īṇṭuraippiṟ perukum. ivvupāyamellā meṇṇātu toṭaṅkiṉ avviṉai māṟṟāṉāl vilakkappaṭṭu muṭiyāmaiyāṉum, iṭaiyi ṉoḻitalākāmaiyāṉum, aracaṉ ṟuyaruṟutaliṉ, avveṇṇāmaiyai `iḻuk'keṉṟār. ceyvaṉavaṟṟaiyum upāyamaṟintē toṭaṅkuka veṉpatām.(7)
Kuṟaḷ
āṟṟiṉ varuntā varuttam palarniṉṟu
pōṟṟiṉum pottup paṭum.
Parimēlaḻakar
((WFW))
muṭiyumupāyattāṉ muyaṟalāvatu koṭuttalaip poruṇacaiyāḷaṉkaṇṇum; iṉcollaic ceppamuṭaiyāṉ, maṭiyāḷaṉ. muṉṉē piṟarōṭu porutu nontavaṉeṉa ivarkaṇṇum; vēṟupaṭuttalait tuṇaippaṭaiyāḷaṉ, taṉ pakutiyōṭu poruntātāṉeṉa ivarkaṇṇum; oṟuttalai ivaṟṟiṉ vārātavaḻi ivarkaṇṇun, tēṟappaṭāta kīḻmakkaḷkaṇṇuñ ceytu vellumāṟṟāṉ muyaṟal. puraipaṭutal: karutiya naṉmaiyaṉṟik karutāta tīmaipayattal. upāyattatu ciṟappuk kūṟiyavāṟu.(8)
Kuṟaḷ
naṉṟāṟṟa luḷḷun tavaṟuṇ ṭavaravar
paṇpaṟin tāṟṟāc kaṭai.
Parimēlaḻakar
((WFW))
naṉṟāṉa vupāyamāvatu, koṭuttalum iṉcoṟcollutalumām. avai yāvarkkaṇṇum iṉiyavātaṟ ciṟappuṭaimaiyiṉ, ummai ciṟappummai. avaṟṟai,`avaravar paṇpaṟintāṟṟā'maiyāvatu avaṟṟiṟku uriyatallātārkaṇṇē ceytal. `tavaṟu:'(9)
Kuṟaḷ
eḷḷāta veṇṇic ceyalvēṇṭun tammoṭu
koḷḷāta koḷḷā tulaku.
Parimēlaḻakar
((WFW))
((++FIGURE)): `ta'meṉpatu ākupeyar. tannilaimaiyōṭu poruntāta upāyaṅkaḷaicceytalāvatu: tām valiyarāyvaittu meliyārk kuriya koṭuttaṉ mutaliya mūṉṟaṉaic ceytalum, meliyarāy vaittu valiyārkkuriya oṟuttalaic ceytalumām. i#aiviraṇṭum aṟivilār ceyvaṉavākaliṉ, ulakaṅ koḷḷāteṉṟār. aḵteḷḷātaṉa ceytalāva, avaṟṟaic tattam vaṉmai meṉmaikaṭkēṟpac ceytal. mēl iṭavakaiyā ṉurimaikūṟiya upāyaṅkaṭku viṉaimutalvakaiyāṉ urimai kūṟiyavāṟu.
((++CODA)): ivai nāṉku pāṭṭāṉuñ ceyvaṉavaṟṟiṟku upāyamum ataṉatarimaiyuṅ kūṟappaṭṭaṉa.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, avvupāyaṅkaḷuḷ oṟuttalkuṟitta varacaṉ nālvakai valiyaiyum aḷantaṟital. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum.]
Kuṟaḷ
viṉaivaliyun taṉvaliyu māṟṟāṉ valiyun
tuṇaivaliyun tūkkic ceyal.
Parimēlaḻakar
((WFW))
innūlvakai valiyuḷ `viṉaivali' araṇmuṟṟalum kōṭalum mutaliya toḻilāṉum, ēṉaiya mūvakai yāṟṟalāṉum kūṟupaṭuttut tūkkappaṭum. `taṉvali' mikaviṉkaṭ ceykaveṉṟa vitiyāl, tōṟṟal orutalaiyāya kuṟaiviṉkaṇṇum, vēṟal aiyamāya oppiṉkaṇṇum oḻikaveṉpatu peṟṟām.(1)
Kuṟaḷ
olva taṟiva taṟintataṉ kaṭṭaṅkic
celvārkkuc cellāta til.
Parimēlaḻakar
((WFW))
`ovva'teṉavē viṉaivali mutalāya mūṉṟu maṭaṅkutaliṉ, īṇṭa`ṭaṟiva'teṉṟatu tuṇaivaliyēyāyiṟṟu. ellāp poruḷumeytuvateṉpatām.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum valiyiṉpakutiyum aḵtaṟintu mēṟcelvāreytum payaṉuṅ kūṟappaṭṭaṉa.
((++/CODA)): (2)
Kuṟaḷ
uṭaittam valiyaṟiyā rūkkatti ṉūkki
yiṭaikkaṇ murintār palar.
Parimēlaḻakar
((WFW))
uṭaiyaveṉpatu avāyniṉṟamaiyiṉ, ceyappaṭuporuḷ varuvikkappaṭṭatu. mūvakaiyāṟṟaluḷḷuñ ciṟappuṭaiya aṟivuṭaiyār cilarātaliṉ,`murintār pala'reṉṟār. ataṉāl tam valiyaṟintē toṭaṅkukaveṉpatu eñciniṉṟatu.(3)
Kuṟaḷ
amaintāṅ koḻukā ṉaḷavaṟi#āṉ ṟaṉṉai
viyantāṉ viraintu keṭum.
Parimēlaḻakar
((WFW))
kāriyattaik kāraṇamāka upacarittu `viyantā'ṉeṉṟār. viraiyaveṉpatu tirintuniṉṟatu. naṭpā yoḻukutal, valiyaṟintu pakaitta leṉṉumiraṇṭaṉuḷ oṉṟaṉṟē ayalvēntarōṭu ceyaṟpālatu; ivaiyaṉṟit tāṉ meliyaṉāy vaittu avarōṭu pakaikoṇṭāṉukku orupoḻutum nilaiyiṉmaiyiṉ, `viraintu keṭu' meṉṟār.
((++CODA)): ivai yiraṇṭu pāṭṭāṉun taṉvaliyaṟiyāvalip paṭum ipukkuk kūṟappaṭṭatu.
((++/CODA)): (4)
Kuṟaḷ
pīlipey cākāṭu macciṟu mappaṇṭañ
cāla mikuttup peyiṉ.
Parimēlaḻakar
((WFW))
ummai cākāṭṭatu valicciṟappēyiṉṟip pilīyatu noymmaicciṟappun tōṉṟaniṉṟatu. `iṟu'meṉṉuñ ciṉaiviṉaitāṉ valiyaṉēyāyiṉum avar tokkavaḻi valiyaḻiyumeṉṉum poruṭōṉṟa niṉṟamaiyiṉ, itu piṟitumoḻitaleṉṉumalaṅkāram; itaṉai nuvalānuvaṟciyeṉpārum, oṭṭeṉpārumuḷar. oruvaṉ tokuvārpalarōṭu pakaikoḷḷaṟka veṉṟamaiyiṉ, itaṉāṉ māṟṟāṉvaliyum ataṉ ṟuṇaivaliyum aṟiyāvaḻippaṭum iḻukkuk kūṟappaṭṭatu.(5)
Kuṟaḷ
nuṉikkompa rēṟiṉā raḵtiṟan tūkki
ṉuyirkkiṟuti yāki viṭum.
Parimēlaḻakar
((WFW))
((++GRAM)): `nuṉikkompa' reṉpatu kaṭaikkaṇeṉpatupōlap piṉ muṉṉākattokka āṟāmvēṟṟumait tokai.
((++GRAM)): paṉmai aṟiviṉmaippaṟṟi iḻittaṟkaṇ vantatu.
((++VIRI)): iṟutikkētuvāvataṉai `iṟuti'yeṉṟār. pakaimēṟcelvāṉ ṟoṭaṅkit taṉṉāṟ cellalāmaḷavuñ ceṉṟu niṉṟāṉ, piṉ avvaḷaviṉillātu maṉaveḻucciyāṉ mēluñ cellumāyiṉ, avveḻucci viṉaimuṭiviṟ kētuvākātu avaṉuyirmuṭiviṟ kētuvāmeṉṉum poruṭōṉṟa niṉṟamaiyiṉ, ituvum vēṉaiyalaṅkāram. aḷavaṟintuniṟṟal vēṇṭu meṉṟamaiyiṉ, itaṉāl viṉaivali yaṟiyāvaḻip paṭum iḻukkuk kūṟappaṭṭatu.(6)
Kuṟaḷ
āṟṟi ṉaḷavaṟin tīka vatuporuḷ
pōṟṟi vaḻaṅku neṟi.
Parimēlaḻakar
((WFW))
īyuneṟi, mēl iṟaimāṭciyuḷ `vakuttalum vallataracu' eṉpuḻi uraittām. ellaikkēṟpa vītalāvatu oṉṟāṉavellaiyai nāṉku kūṟākki, avaṟṟuḷ iraṇṭaṉait taṉ celavākki, oṉṟaṉai mēl iṭarvantuḻi atu nīkkutaṟporuṭṭu vaippākki, niṉṟavoṉṟaṉai yītal; piṟarum "varavāyuṭ kālvaḻaṅki vāḻtal" eṉṟār. pēṇikkoṇ ṭoḻukutal oruvarōṭu naṭpilāta ataṉaittammōṭu naṭpuṇṭākkikkoṇ ṭoḻukutal. mutaliṟ celavu curuṅkiṟ poruḷ orukālum nīṅkāteṉpatām.(7)
Kuṟaḷ
ākā ṟaḷaviṭṭi tāyiṉuṅ kēṭillai
pōkā ṟakalāk kaṭai.
Parimēlaḻakar
((WFW))
`iṭṭi'teṉavum `akalā'teṉavum vanta paṇpiṉṟoḻilkaḷ poruṇmē ṉiṉṟaṉa. poruḷeṉpatu atikārattāṉ varuvittu, aḷaveṉpatu piṉṉuṅkūṭṭi yuraikkappaṭṭaṉa. mutalum celavun tammuḷoppiṉuṅ kēṭillaiyeṉpatām.(8)
Kuṟaḷ
aḷavaṟintu vāḻātāṉ vāḻkkai yuḷapōla
villākit tōṉṟāk keṭum.
Parimēlaḻakar
((WFW))
avvelkkēṟpa vāḻtalāvatu, ataṉiṟ curukkak kūṭātāyiṉ oppavāyiṉum īttun tuyttum vāḻtal. toṭakkattiṟ kēṭu veḷippaṭāmaiyiṉ, `uḷapōla't `tōṉṟā'veṉṟār. mutaliṟ celavu mikkāl varumētaṅ kūṟiyavāṟu.(9)
Kuṟaḷ
uḷavarai tūkkāta voppura vāṇmai
vaḷavarai vallaik keṭum.
Parimēlaḻakar
((WFW))
oppuravēyāyiṉum mikalākā teṉṟaaimayāṉ, ituvumatu.
((++CODA)): ivai nāṉku pāṭṭāṉum mūvakaiyāṟluṭ perumaiyiṉ pakutiyāya poruḷvaliyaṟital ciṟappunōkki vakuttukkūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, valiyāṉ mikutiyuṭaiyaṉāyp pakaimēṟ cēṟaluṟṟa aracaṉ, accelaviṟkēṟṟa kālattiṉaiyaṟital. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum.]
Kuṟaḷ
pakalvelluṅ kūkaiyaik kākkai yikalvelluma
vēntarkku vēṇṭum poḻutu.
Parimēlaḻakar
((WFW))
eṭuttukkāṭṭuvamai, kālamallāvaḻi valiyāṟ payaṉillaiyeṉpatu viḷakki niṉṟatu. iṉik `kāla'māvatu, vemmaiyuṅ kuḷircciyun tammuḷottu nōy ceyyātu, taṇṇīrum uṇavum mutaliya uṭaittāyt tāṉai varuntātu cellumiyalpiṉtām. itaṉāṟ kālattu ciṟappuk kūṟappaṭṭatu.(1)
Kuṟaḷ
paruvattō ṭoṭṭa voḻuka ṟiruviṉait
tīrāmai yārkkuṅ kayiṟu.
Parimēlaḻakar
((WFW))
`kālattōṭu porun'tutal kālantappāmaṟ ceytal. `tīrāmai' yeṉṟataṉāl, tīrtaṉmālaiteṉpatu peṟṟām. viṉaivāyttu varutalāṉ, ataṉiṉākuñ celvam eññāṉṟum nīṅkā teṉpatām.(2)
Kuṟaḷ
aruviṉai yeṉpa vuḷavō karuviyāṟ
kāla maṟittu ceyiṉ.
Parimēlaḻakar
((WFW))
`karuvi'kaḷāvaṉa: mūvakaiyāṟṟalum nālvakai yupāyaṅkaḷumām; avai uḷavāyavaḻiyuṅ kālam vēṇṭumeṉpa taṟivittaṟku, `karuviyā' ṉeṉṟār. ellā viṉaiyum eḷitiṉ muṭiyumeṉpatām.(3)
Parimēlaḻakar
((WFW))
`iṭattā'ṉeṉpataṟku, mēṟ karuviyāṉeṉpataṟkuuraittāṅkuraikka. kaikūṭātaṉavum kaikūṭumeṉpatām.
((++CODA)): ivai mūṉṟu pāṭṭāṉum kāramaṟintaṟpayaṉ kūṟappaṭṭatu.
((++/CODA)): (4)
Kuṟaḷ
kālaṅ karuti yiruppar kalaṅkātu
ñālaṅ karutu pavar.
Parimēlaḻakar
((WFW))
tappāmai karutiyavaḻiyē koḷḷutal. valimikuti `kālaṅkaruti' yeṉṟataṉāṟpeṟṟām. atu karutātucelliṉ iruvakaip perumaiyuntēyntu varuttamumuṟuvarākaliṉ,`iruppa'reṉṟār. iruttalāvatu naṭpākkal, pakaiyākkal, mēṟcēṟal, iruttal, pirittal, kūṭṭaleṉṉum aṟuvakaik kuṇaṅkaḷuḷ mēṟcelaviṟku māṟāyatu. itaṉāṟ kālam vārāvaḻic ceyvatu kūṟappaṭṭatu.(5)
Kuṟaḷ
ūkka muṭaiyā ṉoṭukkam porunakar
tākkaṟkup pērun takaittu.
Parimēlaḻakar
((WFW))
uvamaikkaṭ,`ṭākkaṟ' keṉṟataṉāl, poruḷiṉum veṉṟi yeytaṟporuṭ ṭeṉpatu koḷka. itaṉāl avviruppiṉ ciṟappuk kūṟappaṭṭatu.(6)
Kuṟaḷ
poḷḷeṉa vāṅkē puṟamvērār kālampārt
tuḷvērppa roḷḷi yavar.
Parimēlaḻakar
((WFW))
(++IDEO): `poḷḷeṉa' veṉpatu kuṟippumoḻi.
((++VIRI)): `vērār', `vērppa'reṉak kāraṇattaik kāriyamāka vupacarittār. aṟiya vekuṇṭuḻit tammaik kāpparākaliṟ `puramvērā'veṉṟum, vekuḷi yoḻintuḻip piṉṉum mikai ceyyā laṭakkutal kūṭāmaiyiṉ `uḷvērppa' reṉṟuṅ kūṟiṉār.(7)
Kuṟaḷ
ceṟunaraik kāṇiṟ cumakka viṟuvarai
kāṇiṟ kiḻākkān talai.
Parimēlaḻakar
((WFW))
pakaimaiyoḻiyum vakai mikavun tāḻkaveṉpār `cumakka' veṉṟum, aṅṅaṉan tāḻavē avar tammaikkātta likaḻvarākaliṟṟappāmaṟkeṭuva reṉpar, avartalai kīḻāmeṉṉuṅ kūṟiṉār. talaimēṟkoṇṭa toruporuḷait taḷḷuṅkāl atu taṉ ṟalai kīḻāka viḻumākaliṉ, avviyalpu peṟappaṭṭatu.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum irukkumvaḻip pakaimai tōṉṟāmalirukka veṉpatu kūṟappaṭṭatu
((++/CODA)): (8)
Kuṟaḷ
eytaṟ kariya tiyaintakkā lannilaiyē
ceytaṟ kariya ceyal.
Parimēlaḻakar
((WFW))
āṟṟaṉmutaliyavaṟṟāṟ ceytukoḷḷappaṭāmaiyiṉ `eytaṟkariya'teṉṟum, atutāṉē vantiyaital aritākaliṉ `iyaintakkā'leṉṟum,iyaintavaḻip piṉṉillā tōṭutaliṉ `annilaiyē'yeṉṟum, atu peṟātavaḻic ceyyappaṭāmaiyiṟ `ceytaṟkariya' veṉṟuṅ kūṟiṉār. itaṉāṟ kālam vantuḻi viraintu ceykaveṉpatu kūṟappaṭṭatu.(9)
Kuṟaḷ
kokkokka kūmpum paruvattu maṟṟataṉ
kuttokka cīrtta viṭattu.
Parimēlaḻakar
((WFW))
miṉkōṭaṟ kirukkumvaḻi atu vanteytun tuṇaiyum muṉṉaṟintu tappāmaṟporuṭṭu uyirillatupōṉ ṟirukkumākalāṉum, eyatiyavaḻip piṉ ṟappuvataṟku muṉkē viraintu kuttu mākalāṉum, iruppiṟkuñ ceyaliṟkuṅ kokku uvamaiyāyiṟṟu. `kokkokka' veṉṟārāyiṉum atu kūmpumāṟupōlak kūmpuka veṉṟum, `kuttokka' veṉṟārāyiṉum atu kuttumāṟu pōlak kuttukaveṉṟu muraikkappaṭum, itu toḻiluvamamākaliṉ, uvamaimukattāl iruppiṟkuñ ceyaliṟkum ilakkaṇaṅ kūṟiyavāṟāyiṟṟu.(10)
Parimēlaḻakar
[aḵtāvatu, valiyuṅ kālamumaṟintu pakaimēṟ celvāṉ tāṉ vellutaṟkēṟṟa nilattiṉaiyaṟital, atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]
Kuṟaḷ
toṭaṅkaṟka vevviṉaiyu meḷḷaṟka muṟṟu
miṭaṅkaṇṭa piṉṉal latu.
Parimēlaḻakar
((WFW))
((++LEX)): muṟṟutal-vaḷaittal.
((++VIRI)): ataṟkāmiṭamāvatu, vāyilkaḷāṉum nūḻaikaḷāṉum avar pukaloṭu pōkkoḻiyumvakai araṇiṉaic cūḻntu, oṉṟaṟkoṉṟu tuṇaiyāyt tammu ṇalivilāta pala paṭaiyiruppiṟkum, matilum akaḻumutaliya varaṇceyyappaṭṭa araciruppiṟku mēṟṟa nilakkiṭakkaiyum nīrumuṭaiyatu. atupeṟṟāl iraṇṭuñ ceyka veṉpatām.(1)
Kuṟaḷ
muraṇcērnta moymvi ṉavarkku maraṇcērntā
mākkam palavun tarum.
Parimēlaḻakar
((WFW))
`māṟupā'ṭāvatu ñālam potuveṉap poṟāvaracar maṉattiṉka ṇikalvatākalāṉum, valiyuṭaimai kūṟiyavataṉāṉum itu pakaimēṟceṉṟa varacarmēṟ ṟāyiṟṟu. ummai ciṟappummai. araṇ cērātā mākkamumuṇmaiyiṉ, īṇṭākkam vicēṭikkappaṭṭatu. `ākka'meṉṟatu ataṟcētuvāya muṟṟiṉai. atu koṭukkum `payaṉka'ḷāvaṉa: pakaivarāṟ ṟamakku naliviṉmaiyum, tām nilaipeṟṟu niṉṟu avarai nalitalum mutalāyiṉa.(2)
Kuṟaḷ
āṟṟāru māṟṟi yaṭupa viṭaṉaṟintu
pōṟṟārkaṭ pōṟṟic ceyiṉ.
Parimēlaḻakar
((WFW))
((++GRAM)): viṉaiyeṉpatūum, tammaiyeṉpatūum avāynilaiyāṉ vantaṉa. kāttal, pakaivarāṉ nalivu vārāmal araṇāṉum paṭaiyāṉuṅ kāttal. ivvāṟṟāṉ viṉaiceyvarāyiṉ mēṟcolliya valiyiṉṟiyum velvateṉpatām.(3)
Kuṟaḷ
eṇṇiyā reṇṇa miḻappa riṭaṉaṟintu
tuṉṉiyār tuṉṉic ceyiṉ.
Parimēlaḻakar
((WFW))
((++GRAM)): araṇeṉpatu avāynilaiyāṉ vantatu. `eṇṇa'meṉṟatu eṇṇappaṭṭa tam veṟṟiyai. ataṉai `yiḻappa' reṉṟār, avar vīṉai ceyyāmaṟ ṟammaik kāttamaiyiṉ. itaṉāl avar pakaivar tōṟpareṉpatāyiṟṟu.
((++CODA)): ivai nāṉku pāṭṭāṉum pakaivarāṇiṉ puṟattiṟuppār ataṟkā miṭamaṟital kūṟappaṭṭatu.
((++/CODA)): (4)
Kuṟaḷ
neṭumpuṉaluḷ vellu mutalai yaṭumpuṉali
ṉīṅki ṉataṉaip piṟa.
Parimēlaḻakar
((WFW))
eṉavē, ellāruntannilattu valiyareṉpatu kūṟappaṭṭatu, `piṟa'veṉpatu muṉṉuṅ kūṟappaṭṭatu. nilaippaṭā nīriṉkaṭ piṟavellām niṟṟalāṟṟāmaiyiṉ avaiyellām mutalaikkeḷiyavām; avai yiyaṅkutaṟkuriya nilattiṉkaṇ aḵtiyaṅkalāṟṟā#aimiṉ aḵtavaṟṟiṟkellā meḷitāmeṉṟatu, mēṟcellum aracar pakaivar niṟṟalāṟṟā viṭaṉaṟintu celvarāyiṉ, avar tamakkeḷiyarāvaraṉṟit tāniṟka lāṟṟāviṭattuc celvarāyiṉ avarkkeḷiyarāvareṉṉum poruṭōṉṟa niṉṟamaiyiṉ, itu piṟitumoḻitaleṉṉum malaṅkāram. avarai avar niṟṟalāṟṟāviṭattuc ceṉṟu velka veṉpatām.(5)
Kuṟaḷ
kaṭalōṭā kālva ṉeṭuntēr kaṭalōṭu
nāvāyu mōṭā nilattu.
Parimēlaḻakar
((WFW))
`kaṭalōṭā' veṉṟa maṟutalaiyaṭaiyāṉ nilattōṭu meṉpatu varuvikkappaṭṭatu. `kālvaṉeṭuntē'teṉpatu ōṭutaṟkēṟṟa kālum, perumaiyu muṭaiyavāyiṉu meṉpatupaṭa niṉṟatu. mēṟceṉṟār pakaivariṭaṅkaḷai yaṟintu, avaṟṟiṟkēṟṟa karuvikaḷāṉ viṉaiceykaveṉpatu tōṉṟaniṉṟamaiyiṉ, ituvum mēlaiyalaṅkāramāyiṟṟu.(6)
Kuṟaḷ
añcāmai yallāṟ ṟuṇaivēṇṭā veñcāmai
yeṇṇi yiṭattāṟ ceyiṉ.
Parimēlaḻakar
((WFW))
tiṇṇiyarāy niṉṟu ceytu muṭittalē vēṇṭuvatallatu `tuṇaivēṇṭā'veṉṟār, avviṉai tavaṟutaṟkētuviṉmaiyiṉ.
((++CODA)): ivai mūṉṟu pāṭṭāṉum viṉaiceytaṟkā miṭaṉaṟital kūṟappaṭṭatu.
((++/CODA)): (7)
Kuṟaḷ
ciṟupaṭaiyāṉ celliṭañ cēri ṉuṟupaṭaiyā
ṇukka maḻintu viṭum.
Kuṟaḷ
((WFW))
`celliṭam' avaṉukkuc cellumiṭam. `aḻintuviṭu'meṉpatu eḻuntirukku meṉṟāṟpōla orucol. ūkkattiṉaḻivu uṭaiyāṉmē lēṟṟappaṭṭatu. taṉ paṭaipperumainōkki iṭaṉōkkātu celvaṉāyiṉ, aḵtu, appaṭaik koruṅkuceṉṟu viṉaiceyalākāmaiyāṉākap payiṟciyiṉmaiyāṟāka apperumaiyāṟ payaṉiṉṟit tāṉaḻintuviṭu meṉpatām.(8)
Kuṟaḷ
ciṟainalaṉuñ cīru milareṉiṉu mānta
ruṟainilattō ṭoṭṭa laritu.
Parimēlaḻakar
((WFW))
`nilattō' ṭeṉpatu vēṟṟumaimayakkam. āṇmaiyuṭaiyāraic ciṟumai nōkki iruppiṉkaṭ ceṉṟu tākkiṉ, avar atu viṭṭupōtaṟ ṟuṇiviṉaraṉṟic cātaṟ ṟuṇiviṉarāvar; ākavē, avarkkup perumpaṭai yuṭaiyu meṉpatām.(9)
Kuṟaḷ
kālāḻ kaḷari ṉariyaṭuṅ kaṇṇañcā
vēlāṇ mukatta kaḷiṟu.
Parimēlaḻakar
((WFW))
((++FIGURE)): `muka'm ākupeyar. āṇmaiyum, perumaiyu muṭaiyārum tamakkēlānilattuc celliṉ avaṟṟāṟ payaṉiṉṟi mikavumeḷiyarāl aḻivareṉpatu tōṉṟa niṉṟamaiyiṉ, ituvum avvalaṅkāram. vēlāḻ mukatta veṉṟu pāṭamōtuvārumuḷar: vēṟpaṭai kuṟitta mukattavāyiṉ, atuvum nariyaṭutaṟkētuvāy muṭitaliṉ, atu pāṭamaṉmaiyaṟika.
((++CODA)): ivai mūṉṟupāṭṭāṉum pakaivaraic cārtalākāviṭaṉum cārntuḻip paṭumiḻukkuṅ kūṟappaṭṭaṉa.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, amaiccar mutalāyiṉāraip piṟappuk kuṇam aṟiveṉpaṉavaṟṟaiyuñ ceyalaiyuṅ kāṭci karuttu ākamameṉṉum aḷavaikaḷā ṉārāyntu teḷital. palimutaṉ mūṉṟu maṟintu pakaimēṟcelvāṉukkut tāṉai viṉāyurṟuc ceytaṟporuṭṭum aṟaipōkāmaṟ poruṭṭum itu vēṇṭutaliṉ, aṟṟiṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
aṟamporu ḷiṉpa muyiracca nāṉkiṉ
ṟiṟanterintu tēṟap paṭum.
Parimēlaḻakar
((WFW))
avaṟṟuḷ, aṟavupataiyāvatu: purōkitaraiyum aṟavōraiyum viṭṭu, avarāl ivvaracaṉ aṟavōṉaṉmaiyiṉ ivaṉaip pōkki aṟaṉumurimaiyu muṭaiyāṉoruvaṉai vaittaṟkeṇṇiṉam itutāṉ yāvarkkumiyaintāraiyum viṭṭu, avarāṉ ivvaracaṉ ivaraṉmālaiya ṉākaliṉ ivaṉaip pōkkik peyaṭaiyumurimaiyu muṭaiyāṉoruvaṉai vaittaṟkeṇṇiṇam itutāṉ yāvarkku miyaintatu niṉkarut teṉṉaiyeṉac, cūḷuṟavōṭu colluvittal. iṉpavupataiyāvatu: toṉṟutoṭṭu urimaiyōṭu payiṉṟāḷoru tavamutumakaḷai viṭṭu, avaḷāl, urimaiyuḷ iṉṉāṉ niṉṉaikkaṇṭu varuttamuṟṟuk kūṭṭavikka vēṇṭumeṉṟu eṉṉai viṭuttāḷ, avaḷaik kūṭuvaiyāyiṉ niṉakkup pēriṉpamēyaṉṟip perumporuḷum kaikūṭumeṉac cūḷuṟavōṭu colluvittal. accavupataiyāvatu; oru nimittattiṉ mēliṭṭu ramaiccaṉāl ēṉaiyōrai avaṉilliṉkaṇataippittu, ivar aṟaipōvā ṇeṇṇaṟkuk kuḻīiyiṉāreṉṟu tāṉ kāvalceytu, oruvaṉāl ivvaracaṉ nammaik kolvāṉ cūḻkiṉṟamaiyiṉ ataṉai nām muṟpaṭacceytu namakkiṉiya varaca ṉoruvaṉai vaittalīṇṭai yāvarkku miyaintu niṉ karutteṉṉaiyeṉac cūḷuṟavōṭu colluvittal. innāṉkiṉun tiripilaṉāyavaḻi etirkālattun tiripilaṉeṉak karuttaḷavaiyāṟ ṟeḷiyappaṭumeṉpatām. avṭanūṟ poruṇmaiyaiyuṭkoṇṭu ivarōtiya taṟiyātu piṟarellām itaṉai uyirecca meṉap pāṭantirintut tattamakkut tōṉṟiyavāṟēyuraittār.(1)
Kuṟaḷ
kuṭippiṟantu kuṟṟatti ṉīṅki vaṭuppariyu
nāṇuṭaiyāṉ kaṭṭē teḷivu.
Parimēlaḻakar
((WFW))
kuṟṟaṅkaḷāvaṉa: mēlaracaṉukkuc colliya vakaiyāṟum, maṭi, maṟappu, piḻaippeṉ ṟivaimutalāyavumām. `nāṇ,'iḻitoḻilkaḷiṉ maṉañcellāmai. ivai perumpāṉmaiyum takkōrvāyk kēṭṭalākiya ākamavaḷavaiyāṟ ṟerivaṉa. innāṉku muṭaiyavaṉaiyē teḷikaveṉpatām.(2)
Kuṟaḷ
ariyakaṟ ṟācaṟṟār kaṇṇun teriyuṅkā
liṉmai yaṟitē veḷiṟu.
Parimēlaḻakar
((WFW))
veṇmai-aṟiyāmai; aḵtu ivarmāṭṭuḷatanavatu maṉattatu nilaiyāmaiyāṉ orōvaḻiyākaliṉ, `teriyuṅkā' leṉṟār. kāṭciyaḷavaiyāṟ ṟerintāl atuvumillātārē teḷiyappaṭuvareṉpatu kuṟippeccam, ivvaḷavaikaḷāṉ ikkuṇamuṅ kuṟṟamun terintu kuṇamuṭaiyārait teḷikaveṉpatu,
((++CODA)): ivai mūṉṟupāṭṭāṉuṅ kūṟappaṭṭatu.
((++/CODA)): (3)
Kuṟaḷ
kuṇanāṭik kuṟṟamu nāṭi yavaṟṟuṇ
mikaināṭi mikka koḷal.
Parimēlaḻakar
((WFW))
mikaiyuṭaiyavaṟṟai `mikai' yeṉṟār. avaiyāvaṉa: talaimaiyāṉāka, paṉmaiyāṉāka uyarntaṉa.avaṟṟā ṉaṟitalāvatu, kuṇamikkatāyiṉ viṉaikkuriyaṉeṉṟum, kuṟṟamikkatāyiṉ allaṉeṉṟumaṟital. kuṇamēyuṭaiyār ulakattariyarākaliṉ, ivvakai yāvaraiyun teḷikaveṉpatu itaṉāṟ kūṟappaṭṭatu.(4)
Kuṟaḷ
perumaikku mēṉaic ciṟumaikkun tattaṅ
karumamē kaṭṭaḷaik kal
Parimēlaḻakar
((WFW))
iḵtēkatēcavuruvakam. makkaḷatu perumaiyuñ ciṟumaiyuntappāma laṟiyaluṟuvārkkup piṟa karuvikaḷumuḷavāyiṉum, muṭinta karuvi ceyaleṉpatu tēṟṟēkārattāṟ peṟṟām. imaṉāṟ kuṇaṅ kuṟṟaṅkaḷ nāṭaṟkuk karuvi kūṟappaṭṭatu.(5)
Kuṟaḷ
aṟṟārait tēṟuta lōmpuka maṟṟavar
paṟṟilar nāṇāṟ paḻi.
Parimēlaḻakar
((WFW))
`paṟṟila' reṉpaṉāl `cuṟṟa' meṉpatu varuvikkappaṭṭatu. ulakattār paḻippaṉa voḻittaṟkum, pukaḻvaṉa ceytaṟku mētuvākiya ulakanaṭaiyiyalpu cuṟṟamillātārkku iṉmaiyiṉ, avarteḷiyappaṭāteṉpatām.(6)
Kuṟaḷ
kātaṉmai kantā vaṟivaṟiyārt tēṟutal
pētaimai yellān tarum.
Parimēlaḻakar
((WFW))
taṉṉōṭu avariṭainiṉṟa aṉpupaṟṟi, aracaṉ aṟivilār mēl viṉaiyai vaippiṉ, aḵtu avaraṟiviṉmaiyāṟ keṭum; keṭṭāl avarkkuḷatēyaṉṟi, viṉaikkuṟiyārai aṟiyāmai, mēlviḷaivaṟiyāmai mutalāka avaṉukku aṟiyāmai palavumuḷavāmeṉpatām.(7)
Kuṟaḷ
tērāṉ piṟaṉait teḷintāṉ vaḻimuṟai
tīrā viṭumpai tarum.
Kuṟaḷ
((WFW))
`iyaipu' taṉkuṭiyoṭu toṭarnta marapu. itaṉāṉē atuvum vēṇṭumeṉpatu peṟṟām. teḷital avaṉkaṇṇē viṉaiyai vaittal. avviṉai keṭutalāl taṉ kulattup piṟantārum pakaivarkaippaṭṭuk kīḻāy viṭuvareṉpatām. nāṉkaṉurupu vikārattāṟ ṟokkatu.(8)
Kuṟaḷ
tēṟaṟka yāraiyun tērātu tērntapiṉ
ṟēṟuka tēṟum poruḷ.
Parimēlaḻakar
((WFW))
`tēṟaṟka' veṉṟapotumaiyāṉ oruviṉaikkaṇṇunteḷiyalākāteṉpatu peṟṟām. īṇṭut `tēṟuka'veṉṟatu tāṟpariyattāl aiyuṟaviṉatu vilakkiṉmē ṉiṉṟatu. `tēṟumporu' ḷeṉṟatu avarava rāṟṟaṟkēṟṟa viṉaikaḷai.
((++FIGURE)): `poruḷ' ākupeyar.(9)
Kuṟaḷ
tērāṉ ṟeḷivun teḷintāṉka ṇaiyuṟavun
tīrā viṭumpai tarum.
Parimēlaḻakar
((WFW))
viṉaivaittapiṉ orutavaṟu kāṇātuvaittu aiyuṟumāyiṉ, ataṉai avaṉaṟintu iṉi itu nillāteṉṉuṅ karuttāṉ avviṉaiyai nekiḻttuviṭum; atuvēyaṉṟip pakaivarāl eḷitiṟ pirikkavumpaṭum. ākalāṟ `ṟeḷintāṉkaṇ aiyuṟavu'mākātāyiṟṟu. teḷiviṟ kellai kūṟiyavāṟu.
((++CODA)): ivai yaintu pāṭṭāṉum, teḷiyappaṭātār ivareṉpatūum, avarait teḷintāṟpaṭumiḻukkum, teḷiviṟ kellaiyuṅ kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, atteḷiyappaṭṭārai avar ceyyavalla viṉaikaḷaiyaṟintu avaṟṟiṉkaṇṇē yāḷuntiṟam. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]
Kuṟaḷ
naṉmaiyun tīmaiyu nāṭi nalampurinta
taṉmaiyā ṉāḷap paṭum.
Parimēlaḻakar
((WFW))
((++VIRI)): taṉṉai yurimai yaṟitaṟporuṭṭu akampuṟaṅkaṭku naṭuvāyatōr viṉaiyai aracaṉ ṟaṉkaṇvaittavaḻi, ataṟkaṇ āñceyalkaḷaiyē ceytavaṉ piṉṉum avviyalpiṉaṉātalpaṟṟi akamāya viṉaikkaṇṇē yāḷappaṭuva ṉeṉpatāyiṟṟu.
((++GRAM)): `purinta' veṉṟa iṟantakālattāṉ, muṉṉurimai yaṟitaṟporuṭṭu vaitta viṉaiyātal peṟṟām.
Kuṟaḷ
vāri perukki vaḷampaṭut tuṟṟavai
yārāyayvāṉ ceyka viṉai.
Parimēlaḻakar
((WFW))
vāyilkaḷāvaṉa: mēl iṟaimāṭciyuḷ. "iyaṟṟalum" {{ tirukkuṟaḷ-275.}} eṉpuḻi yuraittaṉavum, uḻavu, pacukkāval, vāṇaṭakameṉṉum vārttaiyumām. {{vārttai-toḻil }} `celvaṅka'ḷāvaṉa: āṇṭup poruḷumiṉpamumāka uraikkappaṭṭaṉa. `iṭaiyūṟuka'ḷāvaṉa: aracaṉviṉaiceyvār cuṟṟattār, pakaivar, kaḷvareṉ ṟivarāṉvaru nalivukaḷ.(2)
Kuṟaḷ
aṉpaṟivu tēṟṟa mavāviṉmai yinnāṉku
naṉkuṭaiyāṉ kaṭṭē teḷivu.
Parimēlaḻakar
((WFW))
`innāṉku naṉkuṭai'mai ivaṉ ceykiṉṟa viṉaikkaṇ yātu mārāyavēṇṭuvatilyuyeṉṟu aracaṉ ṟeḷitaṟkētuvākaliṉ, avaṉai ataṉ piṟappiṭaṉākkik kūṟiṉār.
((++CODA)): ivai mūṉṟu pāṭṭāṉum āṭaṟkuriyāṉa tilakkaṇaṅ kūṟappaṭṭatu.
((++/CODA)): (3)
Kuṟaḷ
eṉaivakaiyāṟ ṟēṟiyak kaṇṇum viṉaivakaiyāṉ
vēṟāku māntar palar.
Parimēlaḻakar
((WFW))
kaṭṭiyaṅkāraṉ {{NOTE: kaṭṭiyaṅkāraṉ cīvakacintāmaṇiyiṟ kūṟappaṭum caccantaṉeṉṉum aracaṉuṭaiya mantiri (nāmakaḷilampakam).}} pōla aracaviṉpattiṉai veḵki vikārappaṭuvatallatu ataṉaik kuṟṟameṉ ṟoḻintu tammiyalpiṉiṟpār ariyarākaliṉ, `vēṟākumāntar pala' reṉṟār. viṉai vaippataṟku muṉ ellāk kuṇaṅkaḷumuṭaiyarāy, vaittapiṉ vikārap paṭuvārai iṭaiyāya toruviṉaiyai vaittaṟintu oḻikka veṉpatām. itaṉāṉ oruvakaiyā loḻikkappaṭuvār ivareṉpatu kūṟappaṭṭatu.(4)
Kuṟaḷ
aṟintāṟṟic ceykiṟpāṟ kallāl viṉaitāṉ
ciṟantāṉeṉ ṟēvaṟpāṟ ṟaṉṟu.
Parimēlaḻakar
((WFW))
`ceykiṟpāṟ' keṉpatu vēṟṟumai mayakkam. aṟivāṟṟalkaḷanaṉallatu aṉpāṉ muṭiyāteṉa itaṉāl viṉaiyiṉatiyalpu kūṟappaṭṭatu.(5)
Kuṟaḷ
ceyvāṉai nāṭi viṉaināṭik kālattō
ṭeyta vuṇarntu ceyal.
Parimēlaḻakar
((WFW))
ceyvāṉa tilakkaṇamum {{ kuṟaḷkaḷ-511, 512, 513.}} viṉaiyiṉatiyalpum {{ kuṟaḷ-515.}} mēlē kūṟappaṭṭaṉa. `kālattōṭeyta vuṇarta'lāvatu ikkālattu ivvilakkaṇamuṭaiyāṉ ceyyiṉ ivviyalpiṟṟāya viṉai muṭiyumeṉṟu kūṭṭi yuṇantal.
Kuṟaḷ
itaṉai yitaṉā livaṉmuṭikku meṉṟāyn
tataṉai yavaṉkaṇ viṭal.
Parimēlaḻakar
((WFW))
karuvi: tuṇaivarum, poruḷummutalāyiṉa. viṉaimutalum karuviyum viṉaiyun tammuḷiyaitalāvatu ōroṉṟōṭu ēṉaiyaviraṇṭaṟkum poruttamuṇṭātal, viṭutal ataṟku avaṉai yuriyaṉākkutal.(7)
Kuṟaḷ
viṉaikkurimai nāṭiya piṉṟai avaṉai
ataṟkuriya ṉākac ceyal
Parimēlaḻakar
((WFW))
uyarcceytalāvatu ataṉait tāṉē ceytumuṭikku māṟṟaluṭaiyaṉākkutal; atuceyyāk kālaṅakeṭumeṉpatukaruttu.(8)
Kuṟaḷ
viṉaikkaṇ viṉaiyuṭaiyāṉ kēṇmaivē ṟāka
niṉaippāṉai nīṅkun tiru.
Parimēlaḻakar
((WFW))
kēḷāyoḻukukiṉṟa taṉmaiyāvatu tāṉ piṟaṉā/nillātu kēḷirceyyu murimaiyellāñ ceytoḻukutal. avaṉai avamatippākakkoṇṭu ceṟakkarutumāyiṟ piṉṉoruvarumuṭpaṭṭu muyalvārilyuyām; ākavē, taṉcelvaṅ keṭumeṉpatu karuttu.
((++CODA)): innāṉku pāṭṭāṉum āṭaṟkuriyāṉai yāḷuntiṟaṉ kūṟappaṭṭa
((++/CODA)): (9)
Kuṟaḷ
nāṭōṟu nāṭuka maṉṉaṉ viṉaiceyvāṉ
kōṭāmai kōṭana talaku.
Parimēlaḻakar
((WFW))
aḵtoṉṟaṉai yumārāvē ataṉ vaḻittāya ulakamellā mārāyntāṉām: ataṉāl, avaṉurimai aḻiyāmaṟ ṟaṉṉuḷḷē yārāyntu pōtukaveṉpatām. itaṉāṉ āṇṭavaḻic ceyvatu kūṟappaṭṭatu.(10)
Parimēlaḻakar
[aḵtāvatu, aracaṉ taṉ kiḷaiñarait taṉṉiṉīṅkāmal aṇaittal. viṉaiceyvāraikkūṟi ēṉaiccuṟṟaṅ kūṟukiṉṟārākaliṉ, itu terintuviṉaiyāṭaliṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
paṟṟaṟṟa kaṇṇum paḻaimaipā rāṭṭutal
cuṟṟattār kaṇṇē yuḷa.
Parimēlaḻakar
((WFW))
ciṟappummai, vaṟiyaṉāyavaḻip pārāṭṭappaṭāmai viḷakki niṉṟatu. `paḻaimai' paṟṟaṟākkālattut tamakkucceyta upakāram. piṟarellām avaṉ paṟṟaṟṟa poḻutē tāmum avaṉōṭu paṟṟaṟuvarākaliṉ, ēkāran tēṟṟattiṉkaṇ vantatu. itaṉāṟ cuṟṟattu ciṟappuk kūṟappaṭṭatu.(1)
Kuṟaḷ
viruppaṟāc cuṟṟa miyaiyi ṉaruppaṟā
vākkam palavun tarum.
Parimēlaḻakar
((WFW))
uṭpakaiyi ṉīkkutaṟku `viruppaṟāccuṟṟa' meṉṟum, tāṉē vaḷarkkumorutalaiyāya celvatti ṉīkkutaṟku `aruppaṟāvākka'meṉṟum vicēṭittār. toṭainōkki vikāramāyiṟṟu. `iyaiyi' ṉeṉpatu ataṉatarumai viḷakkiniṉṟatu,
((++FIGURE)): `ākka'meṉpatu ākupeyar. `palavu'meṉṟatu aṅkaṅkaḷāṟaṉaiyu nōkki palarkūṭi vaḷanttaliṉ, avai mēṉmēṟ kiḷaikkumeṉpatu karuttu.(2)
Kuṟaḷ
aḷavaḷā villātāṉ vāḻkkai kuḷavaḷāk
kōṭiṉṟi nīrniṟain taṟṟu.
Parimēlaḻakar
((WFW))
cuṟṟattōṭeṉpatu atikārattāṉ vantatu.
((++FIGURE)): neñcukalapput taṉṉaḷavum ataṉaḷavumucāvutalāṉvaruvatākaliṉ, `aḷavaḷā' veṉpatu ākupeyar. `vāḻkkai' yeṉṟatūum ataṟkētuvāya celvaṅkaḷai. niṟaitaleṉṉum iṭattunikaḻporuḷiṉ ṟoḻil iṭattiṉmēṉiṉṟatu. cuṟṟamillātāṉ celvaṅkaḷ tāṅkuvāriṉmaiyiṟ puṟattup pōmeṉpatām.(3)
Kuṟaḷ
cuṟṟattāṟ cuṟṟap paṭavoḻukal celvantāṉ
peṟṟattāṟ peṟṟa payaṉ.
Parimēlaḻakar
((WFW))
`peṟṟa' veṉpataṉuḷ akaramum, ataṉāṉeṉpataṉuḷ aṉcāriyaiyum toṭainōkki vikārattāṟ ṟokkaṉa. ivvoḻukkup payaṉeṉṟār.
((++CODA)): ivai mūṉṟu pāṭṭāṉum cuṟṟantaḻāl celvattiṟkētuvum araṇum payaṉumāmeṉpatu kūṟappaṭṭatu.
((++/CODA)): (4)
Kuṟaḷ
koṭuttalu miṉcolu māṟṟi ṉaṭukkiya
cuṟṟattāṟ cuṟṟap paṭum.
Parimēlaḻakar
((WFW))
iraṇṭum aḷavaṟintāṟṟuta lariteṉpatu tōṉṟa, `āṟṟi'ṉeṉṟār. tammiṟ ṟoṭartalāvatu cuṟṟattu cuṟṟamum ataṉatu cuṟṟamumāy avaṟṟāṟ piṇippuṇṭu varutal. ivvupāyaṅkaḷai vaṭanūlār tāṉamuñ cāmamumeṉpa.(5)
Kuṟaḷ
peruṅkoṭaiyāṉ pēṇāṉ vekuḷi yavaṉiṉ
maruṅkuṭaiyār mānilat til.
Parimēlaḻakar
((WFW))
mikkakoṭai, oṉṟāṉum vaṟumai yeytāmaṟ koṭuttal. virumpāmai iḵtaracaṟku vēṇṭuvatoṉṟeṉṟu aḷaviṟantu ceyyāmai.(6)
Kuṟaḷ
kākkai karavā karaintuṇṇu mākkamu
maṉṉanī rārkkē yuḷa.
Parimēlaḻakar
((WFW))
avvākkaṅkaḷāvaṉa: pakaiyiṉmaiyum, peruñcelva muṭaimaiyum mutalāyiṉa. eccavummaiyāṉ aṟamu miṉpamumēyaṉṟip poruḷumeytu meṉpatu peṟatum. appeṟṟittāyaviyalpeṉṟatu tām nukarvaṉavellām avarum nukarumāṟu vaittal.(7)
Kuṟaḷ
potunōkkāṉ vēntaṉ varicaiyā nōkki
ṉatunōkki vāḻvār palar.
Parimēlaḻakar
((WFW))
uyarntār nīṅkutaṉōkkip potunōkkai vilakki, ellārum viṭātoḻukutaṉōkki varicainōkkai vitittār.
((++CODA)): innāṉku pāṭṭāṉuñ cuṟṟat taḻuvu mupāyaṅ kūṟappaṭṭatu.
((++/CODA)): (8)
Kuṟaḷ
tamarākit taṟṟuṟantār cuṟṟa mamarāmaik
kāraṇa miṉṟi varum.
Parimēlaḻakar
((WFW))
`amarāmaik kāraṇamiṉṟi' yeṉṟataṉāṉ, muṉ aḵtuṇṭāyt tuṟattal peṟṟām. aḵtāvatu, aracaṉ ṟāṉeṟikeṭavoḻukal, veṟuppaṉa ceytaleṉṟivai mutaliyavaṟṟāṉ varuvatu. ākkam varuvikkappaṭṭatu. iyaṟkaiyākavē aṉpuṭaiyarāya cuṟṟattārkkuc ceyaṟkaiyāṉ vanta nīkkam ataṉaiyoḻiya oḻiyum, oḻintāl avarkkaṉpuceytu koḷḷavēṇṭā, paḻaiyaviyalpāy niṟkumeṉipār, `varu'meṉṟār.(9)
Kuṟaḷ
uḻaippirintu kāraṇattiṉ vantāṉai vēntaṉ
iḻaittirun teṇṇik koḷal
Parimēlaḻakar
((WFW))
vāḷā`uḻaippirin' teṉṟamaiyiṉ piritaṟkuk kāraṇamiṉmai peṟṟām. varutaṟkāraṇattaic ceyyātavaḻip piṉṉum pirintupōyp pakaiyōṭu kūṭumākaliṉ `iḻaittirun'teṉṟum, aṉpiṉṟip pōyp piṉṉuṅ kāraṇattāṉ vantamaiyiṉ `eṇṇikkoḷa' leṉṟu/ kūṟiṉār. pirintupōya cuṟṟattāruḷ tīmaiceyyappōy ataṉaiyoḻiya varuvāṉum, atu ceyyāmaṟpōyp piṉ naṉmai ceyya varuvāṉum taḻuvappaṭumākaliṉ, taḻuvumāṟu muṟaiyē
((++CODA)): ivviraṇṭu pāṭṭāṉuṅkūṟappaṭṭatu
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, uruvum tiruvum āṟṟalum mutalāyavaṟṟāṉ makiḻntu taṟkāttaliṉum pakaiḻittaṉ mutaliya kāriyaṅkaḷiṉum cōrtalaic ceyyāmai. mēṟcolliya cuṟṟattārāṟ payaṉuḷḷatu iccōrvilvaḻi yākaliṉ, itu cuṟṟantaḻāviṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
iṟanta vekuḷiyiṟ ṟītē ciṟanta
vuvakai makiḻcciyiṟ cōrvu.
Parimēlaḻakar
((WFW))
mikkavuvakai peruñcelvam, pēriṉpam, perumitameṉṟivaṟṟāṉ varuvatu. aḷavu pakaivarai yaṭarttaṟkum koṭiyōrai yoṟuttaṟkum vēṇṭuvatu. `iṟantavekuḷi' orō vaḻip pakaivaraiyuṅ collum; iḵtaṉṉataṉṟit taṉṉaiyē kōṟaliṉ, ataṉiṉun tītāyiṟṟu.(1)
Kuṟaḷ
poccāppuk kollum pukaḻai yaṟiviṉai
nicca nirappukkoṉ ṟāṅku.
Parimēlaḻakar
((WFW))
`niccanirappu' nāṭōṟum iravāṉ varuntit taṉvayiṟu niṟaittal. aḵtu aṟivuṭaiyārka ṇuṇṭāyiṉ avaṟku iḷivaravāṉum pāvattāṉum eḷḷaṟpāṭṭiṉai viḷaitta ava ṉaṉkumatippiṉai yaḻikkum atupōla maṟaviyum pukaḻuṭaiyāṉka ṇuṇṭāyiṉ avaṟkut taṟkāvāmaiyāṉum kāriyakkēṭṭāṉum eḷḷaṟpāṭṭiṉai viḷaittu ava ṉaṉkumatippiṉai aḻikkumeṉpatāyiṟṟu.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum poccāppiṉatu kuṟṟaṅ kūṟappaṭṭatu.
((++/CODA)): (2)
Kuṟaḷ
poccāppārk killai pukaḻmai yatuvulakat
teppāṉū lōrkkun tuṇivu.
Parimēlaḻakar
((WFW))
aracarkkēyaṉṟi aṟamutaliya nāṉkiṉum muyalvār yāvarkkum avai kaikūṭāmaiyiṟ pukaḻillaiyeṉpatu tōṉṟa, eppāṉūlōrkkun tuṇi' veṉṟār.(3)
Kuṟaḷ
acca muṭaiyārk karaṇillai yāṅkillai
poccāp puṭaiyārkku naṉku.
Parimēlaḻakar
((WFW))
naṉmaik kētuvākaliṉ, `naṉ' keṉṟār. accamuṭaiyār niṉṟa araṇaḻiyumāṟu pōla, maṟaviṭaiyāruṭai celvaṅkaḷum aḻiyumeṉpatāyiṟṟu.(4)
Kuṟaḷ
muṉṉuṟak kāvā tiḻukkiyāṉ ṟaṉpiḻai
piṉṉū ṟaraṅki viṭum.
Parimēlaḻakar
((WFW))
kākkappaṭun tuṉpaṅkaḷāvaṉa: cōrvupārttup pakaivar ceyvaṉa. ūṟṟiṉka ṇeṉpuḻi urupuñ cāriyaiyum uṭaṉṟokkaṉa. uṟṟakālattuk kākkalākāmaiyiṉ,`iraṅkiviṭu' meṉṟār.
((++CODA)): ivai mūṉṟu pāṭṭāṉum, poccāppuṭaiyārkku varumētaṅ kūṟappaṭṭatu.
((++/CODA)): (5)
Kuṟaḷ
iḻukkāmai yārmāṭṭu meṉṟum vaḻukkāmai
vāyi ṉatuvoppa til.
Parimēlaḻakar
((WFW))
((++VIRI)): viṉaiceyvār cuṟṟattāreṉṉun tampālārkaṇṇum oppa vēṇṭutaliṉ `yārmāṭṭu' meṉṟum, tām perukiyañāṉṟum curuṅkiyañāṉṟum oppavēṇṭutaliṉ `eṉṟu' meṉṟum, ellāk kāriyaṅkaḷiṉum oppavēṇṭutaliṉ `vaḻuvāmai' yeṉṟuṅ kūṟiṉār.
((++GRAM)): `vāyiṉ' eṉpatu mutaṉilait toḻiṟpeyaraṭiyāka vanta viṉaiyeccam.
((++LEX)): vāyttal-nērpaṭutal.(6)
Kuṟaḷ
ariyaveṉ ṟākāta villaipoc cāvāk
karuviyāṟ pōṟṟic ceyiṉ.
Parimēlaḻakar
((WFW))
poccāvāta eṉpata ṉiṟutinilai vikārattāṟ ṟokkatu. antakkaraṇamākaliṟ `karuvi'yeṉṟār.((NOTE: poccāvākkaruvi eṉpataṟkup poccāvāmaiyākiya karuviyeṉap poruḷkōṭalē ciṟappu.)) iṭaiviṭāta niṉaivum tappāta cūḻcciyumuṭaiyārkku ellām eḷitiṉ muṭiyumeṉpatām.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum poccāvāmaiyatu ciṟappuk kūṟappaṭṭatu.
((++/CODA)): (7)
Kuṟaḷ
pukaḻntavai pōṟṟic ceyalvēṇṭuñ ceyyā
tikaḻntārk keḻumaiyu mil.
Parimēlaḻakar
((WFW))
acceyalkaḷāvaṉa: {{ivaṟṟuḷ, mūvakaiyāṟṟalai 466-m kuṟaḷuraiyiṉum, nālvakai upāyattai 467-m kuṟaḷuraiyiṉum, aivakaittoḻilai 462-471-m kuṟaḷuraiyiṉum, aṟuvakaikkuṇattai 475-m kuṟaḷuraiyiṉum kāṇka.}} mūvakaiyāṟṟalum, nālvakaiyupāyamum, aivakaittoḻilum, aṟuvakaikkuṇamum mutalāya ceyalkaḷ. cātitarumamākiya ivaṟṟiṉ vaḻīiyōrkku uḷḷatu nirayattuṉpamēyākaliṉ, `eḻumaiyumil' leṉṟār.
((++FIGURE)): `eḻumai' ākupeyar. itaṉāṟ poccāvātu ceyyavēṇṭuvaṉa kūṟappaṭṭaṉa.(8)
Kuṟaḷ
ikaḻcciyiṟ keṭṭārai yuḷḷuka tāntam
makiḻcciyiṉ maintuṟum pōḻtu.
Parimēlaḻakar
((WFW))
kāraṇaṅkaḷōṭu avarkkuḷatāya urimaiyai makiḻccimēlēṟṟit `tammakiḻcciyi' ṉeṉṟum, ikaḻcciyuṅ kēṭum uṭaṉṟōṉṟumākaliṉ, `makiḻcciyiṉ maintuṟum pōḻ' teṉṟuṅ kūṟiṉār. keṭṭārai uḷḷavē, nāmum avvāṟē keṭutu meṉṟu ataṉkaṇ maintuṟāreṉpatu karuttu. `eṇṇuka' maṇakkuṭavar veṉṟu pāṭamōtuvārumuḷar.(9)
Kuṟaḷ
uḷḷiya teyta leḷitumaṉ maṟṟuntā
ṉuḷḷiya tuḷḷap peṟiṉ
Parimēlaḻakar
((WFW))
atu kūṭāteṉpatu oḻintu niṉṟamaiyiṉ, `maṉ' oḻiyicaikkaṇ vantatu. ataṉaiyē niṉaittalāvatu, maṟaviyiṉ ṟi ataṉkaṇṇē muyaṟal.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum poccāvāmaikku upāyaṅ kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, aracaṉāṟ ceyyappaṭum muṟaiyiṉatu taṉmai. ammuṟai orupāṟkōṭanata celviyakōlpōṟaliṟ ceṅkōleṉappaṭṭatu. vaṭanūlārum taṇṭameṉṟār. atu cōrvillāta arakaṉāṟ ceyaṟpālatākaliṉ, itu poccāvāmaiyiṉ vaikkappaṭṭatu.)
Kuṟaḷ
ōrntukaṇ ṇōṭā tiṟaipurin tiyārmāṭṭun
tērntucey vaḵtē muṟai.
Parimēlaḻakar
((WFW))
naṭuvuniṟṟal iṟaikkiyalpākaliṉ ataṉai `yiṟai' yeṉṟum, uyiriṉuñ ciṟantārkaṇṇu meṉpār`yārmāṭṭu' meṉṟuṅ kūṟiṉār. iṟaimai `iṟai' yeṉavum, ceyvatu `ceyvaḵ'teṉavum niṉṟaṉa. itaṉāṟ ceṅkōṉmaiyatilakkaṇaṅ kūṟappaṭṭatu.(1)
Kuṟaḷ
vāṉōkki vāḻu mulakellā maṉṉavaṉ
kōṉōkki vāḻuṅ kuṭi.
Parimēlaḻakar
((WFW))
nōkkivāḻtal-iṉṟiyamaiyāmai. vāṉiṉāya vuṇavai `vā' ṉeṉṟum, kōliṉāya ēmattaik `kō'leṉṟuṅ kūṟiṉār. avvēmamilvaḻi uṇavuḷatāyiṉuṅ kuṭikaṭku ataṉāṟ payaṉillaiyeṉpatām.(2)
Kuṟaḷ
antaṇar nūṟku maṟattiṟku mātiyāy
niṉṟatu maṉṉavaṉ kōl.
Parimēlaḻakar
((WFW))
aracar vaṇikareṉṉu mēṉaiyōrkku murittāyiṉum; talaimaipaṟṟi `antaṇarnū' leṉṟār. "mātavar nōṉpumaṭavārkaṟpuṅ-kāvalaṉ kāva" {{maṇimēkalai, ciṟaiceytakātai, vari-208, 209.}} laṉṟit taṅ kāvalāṉ ākaliṉ, īṇ`ṭaṟa'meṉṟatu avaiyoḻin tavaṟṟai. vētamum aṟaṉum anātiyāyiṉuñ ceṅkō lilvaḻi naṭavāvākaliṉ, ataṉai avaṟṟiṟ `kāti' yeṉṟum, appeṟṟiyē taṉakkātiyāvatu piṟitillaiyeṉpār `niṉṟa'teṉṟuṅ kūṟiṉār.
((++CODA)): ivai iraṇṭu pāṭṭāṉuñ ceṅkōlatu ciṟappuk kūṟappaṭṭatu.
((++/CODA)): (3)
Kuṟaḷ
kuṭitaḻīik kōlōccu mānila maṉṉa
ṉaṭitaḻīi niṟku mulaku.
Parimēlaḻakar
((WFW))
aṇaittal iṉcoṟ collutalum, taḷarntuḻi vēṇṭuvaṉa koṭuttalum mutalāyiṉa. ivviraṇṭaṉaiyum vaḻuvāmaṟ ceyvāṉ nilamuḻutumāḷu mākaliṉ avaṉai `mānilamaṉṉa' ṉeṉṟum, avaṉmāṭṭiyāvarum nīṅkāvaṉpiṉarāvarākaliṉ `aṭitaḻīi niṟkumula' keṉṟuṅ kūṟiṉār(4)
Kuṟaḷ
iyalpuḷik kōlōccu maṉṉava ṉāṭṭa
peyalum viḷaiyuḷun tokku.
Parimēlaḻakar
((WFW))
`uḷi' yeṉpatu mūṉṟāvataṉ poruḷpaṭuvatō riṭaic col. vāṉum nilaṉuṅ cērat toḻiṟpaṭṭu vaḷañcurakkumeṉpatām.(5)
Kuṟaḷ
vēlaṉṟu veṉṟi taruvatu maṉṉavaṉ
kōlatūuṅ kōṭana teṉiṉ.
Parimēlaḻakar
((WFW))
kōlcelvi tāyavaḻiyē vēl vāyppateṉpār `vēlaṉ' ṟeṉṟār.
((++AUTHORITY)):
"māṇṭa-vaṟaneṟi mutaṟṟē yaraciṉ koṟṟam"
{{puṟanāṉūṟu-55.}}
eṉṟār piṟarum.
((++ALTERN_MANAKKUTAVAR)): kōṭāṉeṉpatu pāṭamāyiṉ {{maṇakkuṭavar}} karuviyiṉ ṟoḻil viṉaimutaṉmē ṉiṉṟatāka vuraikka.(6)
Kuṟaḷ
iṟaikkākkum vaiyaka mellā mavaṉai
muṟaikākkum muṭṭāc ceyiṉ.
Parimēlaḻakar
((WFW))
muṭṭāmaṟ celattiyavāṟu makaṉai muṟaiceytāṉ {{cilappatikāram, vaḻakkuraikātai, vari, 53-55.}} kaṇṇum taṉkai kuṟaittāṉ {{cilappatikāram, kaṭṭuraikātai, vari, 42-53.}} kaṇṇuṅ kāṇka. `muṭṭā' teṉpataṉ iṟutinilai vikārattāṟ ṟokkatu.
((++CODA)): ivai nāṉku pāṭṭāṉum ataṉaic celuttiṉāṉeytum payaṉ kūṟappaṭṭatu.
((++/CODA)): (7)
Kuṟaḷ
eṇpatattā ṉōrā muṟaiceyyā maṉṉavaṉ
ṟaṇpatattāṟ ṟāṉē keṭum.
Parimēlaḻakar
((WFW))
((++GRAM)): `eṇpatattā' ṉeṉṉum muṟṟuviṉaiyeccamum,`ōrā'veṉṉum viṉaiyeccamum, `ceyyā'veṉṉum peyareccavetirmaṟaiyuṭ ceytalviṉai koṇṭaṉa.
((++VIRI)): tāḻntapatam pāvamum paḻiyumeytiniṟkum nilai.
((++AUTHORITY)):
"allavai ceytāṟ kaṟaṅ kūṟṟam"
{{ nāṉmaṇikkaṭikai-85.}}
ākaliṉ, pakaivariṉṟiyuṅ keṭumeṉṟār.
((++VIRI)): itaṉāṉ muṟaiceluttātāṉatu kēṭu kūṟappaṭṭatu.(8)
Kuṟaḷ
kuṭipuṟaṅ kāttōmpik kuṟṟaṅ kaṭital
vaṭuvaṉṟu vēntaṉ ṟoḻil.
Parimēlaḻakar
((WFW))
tuṉpañceytal, poruṭkōṭal, kōṟaleṉa oṟuppu mūṉṟu; avaṟṟuḷ īṇṭaik keytuvaṉa muṉṉaiyaveṉpatu `kuṟṟaṅkaṭita' leṉpataṉāṟ peṟṟām. taṉ kīḻ vāḻvārai yoṟuttal aṟaṉaṉmaiyiṉ vaṭuvāmeṉpataṉai yācaṅkittu, aḵtākātu, aracaṉukku avarai akkuṟṟattiṉīkkit tūyarākkutaluñ cātitaruma meṉṟār.(9)
Kuṟaḷ
kolaiyiṟ koṭiyārai vēntoṟuttal paiṅkūḻ
kaḷaikaṭ ṭataṉoṭu nēr.
Parimēlaḻakar
((WFW))
koṭiyavareṉṟatu tīkkoḷuvuvār, nañciṭuvār, karuviyiṟ kolvār, kaḷvar, āṟalaippār, cūṟaikoḷvār, piṟaṉil viḻaivāreṉ ṟivarmutalāyiṉārai. ivarai vaṭanūlār ātatāyikaḷeṉpa. ippeṟṟiyāraik kaṇṇōṭik kollāvaḻip puṟkaḷaikku añcāniṉṟa paiṅkūḻpōṉṟu nalivupala veyti ulakuiṭarppaṭutaliṉ, kōṟalum aracaṟkuc cātitarumameṉpatāyiṟṟu.
((++CODA)): ivai yiraṇṭu pāṭṭāṉuñ ceṅkōlceluttum veṇkuṭaivēntarkkut tīyārmāṭṭu mūvakaiyoṟuppum oḻiyaṟpālavalla veṉpatu kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, ammuṟaiyiṉatu kōṭutaṟṟaṉmai. īṇṭum uvamaiyiṉ peyar poruṇmēlāyiṟṟu. ceṅkōṉmaikku māṟākaliṉ, iḵtataṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
kolaimēṟkoṇ ṭāriṟ koṭitē yalaimēṟkoṇ
ṭallavai ceytoḻukum vēntu.
Parimēlaḻakar
((WFW))
avar ceyvatu orupoḻutait tuṉpam, ivaṉa, ceyvatu eppoḻutun tuṉpamāmeṉpatupaṟṟi, avariṉuṅ `koṭiya' ṉeṉṟār. pāṉmayakkuṟaḻcci. `vēn' teṉpatu uyartiṇaipporuṭkaṇvanta aḵṟiṇaiccol. `alai' kolaiyiṉuṅ koṭiteṉpatāyiṟṟu.(1)
Kuṟaḷ
vēloṭu niṉṟā ṉiṭuveṉ ṟatapōluṅ
kōloṭu niṉṟā ṉiravu.
Parimēlaḻakar
((WFW))
`vēloṭu niṉṟā' ṉeṉṟataṉāṟ piṟaroṭu nillāmaiyum, `ira'veṉṟataṉāl iṟaipporuḷaṉmaim peṟṟām. tārākkāl oṟuppaleṉṉuṅ kuṟippiṉaṉākaliṉ, ilavāṟkōṭalum koṭuṅkōṉmaiyatu kuṟṟaṅ kūṟappaṭṭatu.(2)
Kuṟaḷ
nāṭoṟu nāṭi muṟaiceyyā maṉṉava
ṉāṭoṟu nāṭu keṭum.
Parimēlaḻakar
((WFW))
aracaṉukku nāṭu uṟuppākaliṉ, ataṉviṉai avaṉmēṉiṉṟatu. iḻattal-payaṉeytāmai. maṉṉavaṉāṭu nāṭoṟuṅ keṭumeṉ ṟuraippārumuḷar.(3)
Kuṟaḷ
kūḻuṅ kuṭiyu moruṅkiḻakkuṅ kōlkōṭic
cūḻātu ceyyu maracu.
Parimēlaḻakar
((WFW))
kōṭa veṉpatu tirintuniṉṟatu. muṉṉīṭṭiya poruḷ iḻattaṟkētu varukiṉṟa pāṭṭāṟ kūṟupa.(4)
Kuṟaḷ
allaṟpaṭ ṭāṟṟā taḻutakaṇ ṇīraṉṟē
celvattait tēykkum paṭai.
Parimēlaḻakar
((WFW))
aḻutakaṇṇīr' aḻutalāṉ vanta kaṇṇīr. celvamākiya marattaiyeṉṉāmaiyiṉ, iḵtēkatēcavuruvakam. allaṟpaṭuttiya pāvattatu toḻil ataṟkētuvākiya kaṇṇīrmē ṉiṉṟatu. akkaṇṇīriṟ koṭitu piṟitiṉmaiyiṉ, celvaṅ kaṭitiṟ ṟēyumeṉpatu karuttu.(5)
Kuṟaḷ
maṉṉarkku maṉṉutal ceṅkōṉmai yaḵtiṉṟēṉ
maṉṉāvā maṉṉark koḷi.
Parimēlaḻakar
((WFW))
vikārattāṟṟokka mūṉṟāvatu virittu ākkam varuvitturaikkappaṭṭatu. maṉṉutaṟkētu pukaḻātal"innilattu maṉṉutal vēṇṭi ṉicainaṭuka" {{nāṉmaṇikkaṭikai-15.}} eṉpataṉāṉu maṟika. `maṉṉā'mai orukālu nilaiyāmai. paḻikkappaṭṭāl oḷi maṉṉāvām, ākavē, nāmu maṉṉāreṉpatāyiṟṟu. veṉṟi, koṭai mutaliya vētukkaḷāṟ pukaḻ pakutippaṭutaliṉ, paṉmaiyāṟ kūṟiṉār. avaiyellām ceṅkōṉmaiyilvaḻi ilavāmeṉpatām.
((++CODA)): ivai nāṉku pāṭṭāṉuṅ koṭuṅkōlaṉāyiṉāṉ eytuṅ kuṟṟaṅ kūṟappaṭṭatu.
((++/CODA)): (6)
Kuṟaḷ
tuḷiyiṉmai ñālattiṟ keṟṟaṟṟē vēnta
ṉaḷiyiṉmai vāḻu muyirkku.
Parimēlaḻakar
((WFW))
ciṟappuppaṟṟit `tuḷi' yeṉpatu maḻaimēṉiṉṟatu; `uyireṉpatu kuṭikaṇmē ṉiṉṟatu. mēl `vāṉōkkivāḻu' {{ kuṟaḷ-542}} meṉṟataṉai etirmaṟai mukattāṟ kūṟiyavāṟu.(7)
Kuṟaḷ
iṉmaiyi ṉiṉṉā tuṭaimai muṟaiceyyā
maṉṉavaṉ kōṟkīḻp paṭiṉ.
Parimēlaḻakar
((WFW))
taṉakkuriya poruḷōṭu amaiyātu mēlum veḵkuvōṉatu nāṭṭuk kainnōva yāppuṇṭal mutaliya varuvatu poruḷuṭaiyārkkē yākaliṉ, avvuṭaimai iṉaimayiṉu miṉṉātāyiṟṟu.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum avaṉāṭṭu vāḻvārkku varuṅkuṟṟaṅ kūṟappaṭṭatu.
((++/CODA)): (8)
Kuṟaḷ
muṟaikōṭi maṉṉavaṉ ceyyi ṉuṟaikōṭi
yollātu vāṉam peyal.
{{NOTE_PP:
cīvakacintāmaṇi, nāmakaḷilampakam-255.
maṇimēkalai-7: vari, 8-11.}}
Parimēlaḻakar
((WFW))
iraṇṭiṭattuṅ kōṭaveṉpaṉa tirintu niṉṟaṉa. `uṟai' kōṭutalāvatu peyyuṅkālattup peyyāmai. ataṟkētu varukiṉṟa pāṭṭāṟ kūṟupa.(9)
Kuṟaḷ
āpayaṉ kuṉṟu maṟutoḻilōr nūṉmaṟappar
kāvalaṉ kāvā ṉeṉiṉ
Parimēlaḻakar
((WFW))
`āpayaṉ', āvāṟ koḷḷum payaṉ. aṟutoḻilāvaṉa `ōtal ōtuvittal, vēṭṭal, vēṭpittal, ītal, ēṟṟaleṉavivai. pacukkaḷ pālkuṉṟiyavaḻi aviyiṉmaiyāṉum, atu koṭuttaṟkuriyār mantiraṅ kaṟpameṉpaṉa ōtāmaiyāṉum, vēḷvi naṭavātām; ākavē, vāṉam peyalollā teṉpatāyiṟṟu,
((++CODA)): ivaiyiraṇṭu pāṭṭāṉum avaṉāṭṭiṉka ṇikaḻuṅkuṟṟaṅ kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, kuṭikaḷañcuvatum pakuti {{pakuti-mantirimutaliyavarkaḷ.}} yañcuvatum tāṉañcuvatu māya toḻilkaḷaic ceyyāmai. avai ceytal koṭuṅkōṉmaippāṟpaṭutaliṉ, iḵtataṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
takkāṅku nāṭit talaiccellā vaṇṇattā
lottāṅ koṟuppatu vēntu.
Parimēlaḻakar
((WFW))
`takkāṅku', `ottāṅ' keṉpaṉa orucol. takutiyeṉpatu naṭuvunilaimaiyātal, "takuti yeṉavoṉṟu naṉṟē" {{ kuṟaḷ-111.}} eṉpataṉāṉumaṟika. itaṉāṉē takkāṅku nāṭāmaiyum, piṟitōr kāraṇampaṟṟi mikavoṟuttalum, kuṭikaḷañcum viṉaiyātal peṟṟām.(1)
Kuṟaḷ
kaṭitōcci mella veṟika neṭitākka
nīṅkāmai vēṇṭu pavar.
Parimēlaḻakar
((WFW))
`kaṭitōc'cal kuṟṟañceyvār ataṉai yañcutaṟ poruṭṭum, `mellaveṟi'tal yāvarum veruvāmaip poruṭṭumām. toṭaṅkiṉavaḷaviṟ kuṟaitalpaṟṟi meṉmai kūṟappaṭṭatu. ōccutal eṟitaleṉpaṉa viraṇṭum uvamaipaṟṟi vantaṉa.
((++CODA)): ivaiyiraṇṭu pāṭṭāṉum kuṭikaḷ veruvanta ceyyāmaiyatu* iyalpu kūṟappaṭṭatu.
((++/CODA)): (2)
Kuṟaḷ
veruvanta ceytoḻukum veṅkōla ṉāyi
ṉoruvanta mollaik keṭum.
Parimēlaḻakar
((WFW))
`veṅkōla' ṉeṉpatu īṇṭu vāḷā peyarāy niṉṟatu. oruvantam, orutalai, ēkāntameṉpaṉa oru poruṭkiḷavi acceyalkaḷuṅ kēṭukaḷum muṉṉark kūṟappaṭum.(3)
Kuṟaḷ
iṟaikaṭiya ṉeṉṟuraikku miṉṉāccola, vēnta
ṉuṟaikaṭuki yollaik keṭum.
Parimēlaḻakar
((WFW))
neñcu nontu collutalāṉ, iṉṉāmai payappatāya collai `iṉṉācol'leṉṟār. `uṟai'yeṉpatu mutaṉilait toḻiṟpeyar;
((++FIGURE)): aḵtu īṇṭākupeyarāy uṟaitalaic ceyyum nāṇmē ṉiṉṟatu. atu kuṟaitalāvatu accol villātārkku uḷḷatiṟ curuṅkutal.(4)
Kuṟaḷ
aruñcevvi yiṉṉā mukattāṉ peruñcelvam
pēeykaṇ ṭaṉṉa tuṭaittu.
Parimēlaḻakar
((WFW))
eṉavē, ivai yiraṇṭum veruvanta ceytalāyiṉa. ivai ceyvāṉaic cārvāriṉmaiyiṉ, avaṉatu celvan taṉakkum piṟarkkum payaṉpaṭā teṉpatupaṟṟip `pēeykaṇṭaṉṉatuṭait' teṉṟār kāṇutal-taṉvayamākkutal.(5)
Kuṟaḷ
kaṭuñcollaṉ kaṇṇila ṉāyi ṉeṭuñcelva
nīṭiṉṟi yāṅkē keṭum.
Parimēlaḻakar
((WFW))
"vēṭṭaṅ kaṭuñcoṉ mikutaṇṭañ cūtuporu-ḷīṭṭaṅkaṭ kāmamōṭēḻu" eṉappaṭṭa vitaṉaṅkaṟuṭ kaṭuñ collaiyum mikutaṇṭattaiyum ivar ivveruvantaceytalu ḷaṭakkiṉār.
((++FIGURE)): `kaṇ' ākupeyar. ivai ceytapoḻutē keṭuñ ciṟumaittaṉṟāyiṉu meṉpār, `neṭuñcelva' meṉṟār. nīṭutal-nīṭṭittal.(7)
Kuṟaḷ
kaṭumoḻiyuṅ kaiyikanta taṇṭamum vēnta
ṉaṭumuraṇ ṭēykku maram.
Parimēlaḻakar
((WFW))
kaṭumoḻiyāṟ ṟāṉaiyuṅ kaiyikanta taṇṭattāṟ ṟēcamuṅkeṭṭu, muraṇ curuṅki varutaliṉ avaṟṟai `ara'mākki, tiṇṇitāyiṉun tēyumeṉṟaṟku `aṭumura'ṇai irumpākkiṉār. ēkatēcavuruvakam. `ara'meṉpataṉait taṉittaṉi kūṭṭuka.
((++CODA)): ivaiyaintu pāṭṭāṉum, cevviyiṉmai, iṉṉāmukamuṭaimai kaṇṇōṭṭamiṉmai, kaṭuñcollal, kaiyikantataṇṭa meṉṟivaikaḷ kuṭikaḷañcum viṉaiyeṉpatūum, ivai ceytāṉ āyuḷum aṭumuraṇuñ celvamu miḻakkumeṉpatūuṅ kūṟappaṭṭaṉa.
((++/CODA)): (7)
Kuṟaḷ
iṉattāṟṟi yeṇṇāta vēntaṉ ciṉattāṟṟic
cīṟiṟ ciṟukun tiru.
Parimēlaḻakar
((WFW))
aracar pāram poṟuttuytta loppumaiyāṉ amaiccarai `iṉa'meṉṟum, tāṉ piṉ piḻaippātalaṟintu amaiyātu ataṉai avarmēlēṟṟi vekuḷiṉ avar verīi nīṅkuvar, niṅkavē appiḻaipput tīrumāṟum appāra miṉituykkumāṟum ilaṉāmeṉpatu nōkkit tiruc `ciṟuku' meṉṟuṅ kūṟiṉār. itaṉāṟ pakutiyañcum viṉaiyum atu ceytāṉeytuṅ kuṟṟamuṅ kūṟappaṭṭatu.(8)
Kuṟaḷ
ceruvanta pōḻtiṟ ciṟaiceyyā vēntaṉ
veruvantu veytu keṭum.
Parimēlaḻakar
((WFW))
pakaiyai veruvic cērntār nīṅkutaliṟ ṟamiyaṉāyt tāṉum veruvaṭa appakaiyattaṉā meṉpatām. itaṉāl tāṉañcum viṉaiyum atu ceytāṉeytum payaṉuṅ kūṟappaṭṭaṉa.(9)
Kuṟaḷ
kallārp piṇikkuṅ kaṭuṅkō latuvalla
tillai nilakkup poṟai {{kuṟaḷ-189.}}
Parimēlaḻakar
((WFW))
`kaṭuṅkō'leṉpatu īṇṭu mikka taṇṭattiṉmēṟṟaṉṟi ataṉaic ceyvāṉmēṟ ṟāyiṟṟu. avaṉ atu ceytaṟ kiyaivāraiyallatu kūṭṭāmaiyiṟ `kallārppiṇikku' meṉṟum, ēṉaiya vaṟṟaiyellām poṟukkiṉṟa tiyalpākaliṉ nilattiṟkkup poṟai `atuvalla tillai' yeṉṟuṅ kūṟiṉār. `nilak' keṉpatu ceyyuḷvikāram. itaṉāl veruvanta ceytaliṉ kuṟṟaṅ kūṟappaṭṭatu.(10)
Parimēlaḻakar
[aḵtāvatu, taṉṉoṭu payiṉṟāraik kaṇṭāl avar kūṟiyaṉa maṟukkamāṭṭāmai. iḵtu avarmēṟ kaṇceṉṟavaḻi nikaḻvatākaliṉ, appeyarttāyiṟṟu. mēl veruvanta ceyyāmaiyuṭ kūṟiyavataṉaiyē ciṟappuppaṟṟi virittuk kūṟukiṉṟamaiyiṉ, iḵtataṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
kaṇṇōṭṭa meṉṉuṅ kaḻiperuṅ kārikai
yuṇmaiyā ṉuṇṭiv vulaku.
Parimēlaḻakar
((WFW))
`kaḻiperuṅkārikai'yeṉpuḻi oruporuṭpaṉmoḻi ivvuyiraḻakatu ciṟappuṇaraniṉṟatu. ivvaḻaku ataṟkuṟuppākaliṉ, `uṇmaiyā' ṉeṉa nilaipēṟuṅkūṟiṉār. iṉmai veruvanta ceyta lākaliṉ, avarnāṭṭu vāḻvār puliyaiyaṭainta pulvāyiṉam pōṉṟu ēmañcārāmaippaṟṟi, ivvulakuṇṭeṉṟār.(1)
Kuṟaḷ
kaṇṇōṭṭat tuḷḷa tulakiya laḵtilā
ruṇmai nilakkup poṟai.
Parimēlaḻakar
((WFW))
ulakanaṭaiyāvatu oppuravuceytal, puṟantarutal, piḻaittaṉa poṟuttaleṉṟivai mutalāyiṉa. avai nikaḻāmaiyāl tamakkum piṟarkkum payaṉpaṭā reṉpatupaṟṟi,`nilakkuppoṟai'yeṉṟār. ataṟkeṉpatu colleccam.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum kaṇṇōṭṭattu ciṟappuk kūṟappaṭṭatu.
((++/CODA)): (2)
Kuṟaḷ
paṇṇeṉṉām pāṭaṟ kiyaipiṉṟēṟ kaṇṇeṉṉāṅ
kaṇṇōṭṭa millāta kaṇ.
Parimēlaḻakar
((WFW))
`paṇ', `kaṇ'ṇeṉpaṉa cātippeyar. paṇkaḷāvaṉa: pālai yāḻmutaliya nūṟṟumūṉṟu, pāṭaṟṟoḻilkaḷāvaṉa: yāḻiṉkaṇ vārtal mutaliyaveṭṭum, paṇṇal mutaliyaveṭṭum, miṭaṟṟiṉ kaṇkaṭuttal, paṭuttal, nalital, kampitam, kuṭilameṉṉu maintum, peruvaṇṇam, iṭaivaṇṇam, vaṉappuvaṇṇa mutaliya vaṇṇaṅkaḷeḻupattāṟumām. {{virivu cilappatikāra vuraiyiṟ kāṇka.}} ivaṟṟō ṭiyaiyā tavaḻip paṇṇāṟ payaṉillātavāṟupōlak kaṇṇōṭṭat tiyaiyāta vaḻikkaṇṇāṟ payaṉillai yeṉpatām. kaṇceṉṟavaḻi nikaḻtal paṟṟi ataṉai yiṭamākkiṉār. iṟutikkaṭ kaṇṇeṉpataṉaik "kaṇṇakaṉñālam" {{tirikaṭukam-1.}} eṉpuḻippōlak koḷka.(3)
Kuṟaḷ
uḷapōṉ mukattevaṉ ceyyu maḷaviṉāṟ
kaṇṇōṭṭa millāta kaṇ.
Parimēlaḻakar
((WFW))
((++GRAM)): tōṉṟa lallateṉṉuñ coṟkaḷ avāynilaiyāṉ vantaṉa. kaḻikaṇṇōṭṭatti ṉīkkutaṟku, `aḷaviṉā' ṉeṉṟār. oru payaṉaiyuñ ceyyāveṉpatu kuṟippeccam.(4)
Kuṟaḷ
kaṇṇiṟ kaṇikalaṅ kaṇṇōṭṭa maḵtiṉṟēṟ
puṇṇeṉṟuṇarap paṭum.
Parimēlaḻakar
((WFW))
vēṟaṇikala miṉmaiyiṟ `kaṇṇiṟ kaṇikala' meṉṟum, kaṇṇāyt tōṉṟiṉum nōykaḷāṉum pulaṉpaṟṟalāṉun tuyar viḷaittaṉōkkip `puṇṇeṉ ṟuṇarappaṭu' meṉṟuṅ kūṟiṉār.
((++CODA)): ivai mūṉṟu pāṭṭāṉum ōṭātu niṉṟa kaṇṇiṉ kuṟṟaṅ kūṟappaṭṭatu.
((++/CODA)): (5)
Kuṟaḷ
maṇṇō ṭiyainta marattaṉaiyar kaṇṇō
ṭiyaintukaṇ ṇōṭā tavar.
Parimēlaḻakar
((WFW))
`ōṭātava'reṉpuḻic ciṉaiviṉai mutaṉmēṉiṉṟatu. maramuṅ kaṇṇōṭiyaintu kaṇṇōṭāmaiyiṉ, itu toḻiluvamam. itaṉaic cutaimaṇṇōṭu kūṭiya marappāvaiyeṉ ṟuraippārumuḷar. ((maṇakkuṭavar)) aḵturaiyaṉmai, kāṇappaṭuṅ kaṇṇāṉaṉṟi ataṉuṇ maṟaintu niṟkiṉṟa orucā ruḷḷīṭṭāṟ kūṟiṉamaiyāṉum, "marakkaṇṇō maṇṇāḷvār kaṇṇeṉ-ṟirakkaṇṭāy" {{ muttoḷḷāyiram.}} eṉpataṉāṉu maṟika.(6)
Kuṟaḷ
kaṇṇōṭṭa millavar kaṇṇilar kaṇṇuṭaiyār
kaṇṇōṭṭa miṉmaiyu mil.
Parimēlaḻakar
((WFW))
kaṇṇuṭaiyarāyiṟ kāṭcikkaṇṇē aḵtōṭumeṉpatu paṟṟik `kaṇṇōṭṭa millavar kaṇṇila' reṉak kūṟip piṉ ataṉai yetirmaṟaimukattāṉ viṟakkiṉār.
((++GRAM)): ummai iṟantatu taḻīiya ~eccavummai.
((++CODA)): ivai yiraṇṭupāṭṭāṉuṅ kaṇṇōṭātāratu iḻipu kūṟappaṭṭatu.
((++/CODA)): (7)
Kuṟaḷ
karumañ citaiyāmaṟ kaṇṇōṭa vallārk
kurimai yuṭaittiv vulaku.
Parimēlaḻakar
((WFW))
tammoṭu payiṉṟār piṟarai yiṭukkaṇceytuḻi avaraik kaṇṇōṭi yoṟātārkku muṟai citaittal mēl "ōrntukaṇṇōṭātu" eṉṟa muṟaiyilakkaṇattāṉum peṟṟām. muṟai citaiya varumavaḻik kaṇṇōṭāmaiyum vārāvaḻik kaṇṇōṭalum oruvaṟkiyalpāta larumaiyiṟ `kaṇṇōṭavallārk' keṉṟum avviyalpuṭaiyārkku ulakamuḻuvatum neṭuṅkālañ cēṟaliṉ `urimaiyuṭait' teṉṟuṅ kūṟiṉār. itaṉāṟ kaṇṇōṭumāṟu kūṟappaṭṭatu.(8)
Kuṟaḷ
oṟuttāṟṟum paṇpiṉār kaṇṇuṅkaṇ ṇōṭip
poṟuttāṟṟum paṇpē talai.
Parimēlaḻakar
((WFW))
`paṇpiṉā' reṉṟataṉāl avarpayiṟci peṟṟām. `oruttāṟṟum', `poṟuttāṟṟu' meṉpaṉa īṇṭorucoṉṉīra.(9)
Kuṟaḷ
peyakkaṇṭu nañcuṇ ṭamaivar nayattakka
nākarikam vēṇṭu pavar.
Parimēlaḻakar
((WFW))
((++LEX)): `nākarika' meṉpatu kaṇṇōṭṭamātal
((++AUTHORITY)):
"muntaiyiruntu naṭṭōr koṭuppi
ṉañcu muṇpar naṉinā karikar" {{naṟṟiṇai-355.}}
eṉpataṉāṉu maṟika.
((++VIRI)): aracar avaraiyoṟātu kaṇṇōṭaṟpālatu tammāṭṭuk kuṟṟañceytuḻi yeṉpatu
((++CODA)): ivviraṇṭu pāṭṭāṉuṅ kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, pakai, notumal, naṭpeṉṉum mūṉṟutiṟattār māṭṭum nikaḻntaṉavaṟitaṟku oṟṟaraiyāḷutal {{39 mutal 58 atikāraṅkaḷiṟ kūṟiyaṉa.}} mēṟcolliya ilakkaṇattaṉāya aracaṉukkut taṉṉāṭu celuttuṅkālum piṟarnāṭu koḷḷuṅkālum vēṇṭuvaṉa kūṟukiṉṟārākaliṉ, avvirumaikkum iṉṟiyamaiyātāya itu muṉvaikkappaṭṭatu.]
Kuṟaḷ
oṟṟu muraicāṉṟa nūlu mivaiyiraṇṭun
teṟṟeṉka maṉṉavaṉ kaṇ.
Parimēlaḻakar
((WFW))
oṟṟut taṉkaṇ cellamāṭṭāta parappelāñ ceṉṟu kaṇṭu āṇṭu nikaḻtaṉavellā muṇarttalāṉum, nūl annikaḻntavaṟṟiṟkut taṉṉuṇarvu cellamāṭṭāta viṉaikaḷaiyellāñ colliṇarttalāṉum, ivviraṇṭaṉaiyumē taṉakkūṉak kaṇṇum ñāṉakkaṇṇumākat tuṇintukoṇṭoḻukuka veṉpatām. oṟṟaṉai `oṟ' ṟeṉṟār, vēntaṉai vēnteṉṟāṟpōla. `teṟṟeṉka' veṉpatu teṟṟeṉeṉpatu mutaṉilaiyāka vanta viyaṅkōḷ. atu teṟṟeṉa veṉṉuñ ceyaveṉeccattāṉaṟika. itaṉāl oṟṟiṉatu ciṟappuk kūṟappaṭṭatu.(1)
Kuṟaḷ
ellārkku mellā nikaḻpavai yeññāṉṟum
vallaṟital vēntaṉ ṟoḻil.
Parimēlaḻakar
((WFW))
`ellārkku' meṉṟatu mūṉṟutiṟattāraiyum. nāṉkāvatu ēḻāva taṉ poruṭkaṇ vantatu/ nikaḻvaṉa `vellā' meṉṟata nallavun tīyavumāya coṟkaḷaiyuñ ceyalkaḷaiyum. avai nikaḻntapoḻutē avaṟṟiṟkuttakka aḷiyākat teṟalākac ceyya vēṇṭutaliṉ `vallaṟita' leṉṟum, avvirutoḻiṟkum aṟital kāraṇamākaliṉ ataṉaiyē yupacāravaḻakkāṟ `ṟoḻi' leṉṟuṅ kūṟiṉār. oṟṟāṉeṉpatu atikārattāṉ vantatu. itaṉāl oṟṟiṉāya payaṉ kūṟappaṭṭatu.(2)
Kuṟaḷ
oṟṟiṉā ṉoṟṟip poruṭeriyā {{iṉiyavai nāṟpatu}} maṉṉavaṉ
koṟṟaṅ koḷakkiṭanta til.
Parimēlaḻakar
((WFW))
annikaḻntaṉavum payaṉum aṟiyātu pakaikkeḷiyaṉātal piṟitiṟ ṟīrāmaiyiṉ, `koṟṟaṅ koḷakkiṭanta til' leṉṟār. itaṟkuk koḷakkiṭantatoru veṉṟiyillaiyeṉ ṟuraippiṉu ((maṇakkuṭavar)) mamaiyum. itaṉāl attoḻil ceyyātavaḻi varuṅkuṟṟaṅ kūṟappaṭṭatu.(3)
Kuṟaḷ
viṉaiceyvār tañcuṟṟam vēṇṭātā reṉṟāṅ
kaṉaivaraiyu mārāyva toṟṟu.
Parimēlaḻakar
((WFW))
`tam' meṉṟatu aracaṉōṭuḷappaṭutti. avaṉukkuk kāriyañ ceyvār ceyvaṉavum, cuṟṟattār taṉṉiṭattum nāṭṭiṭattuñ ceyvaṉavum, pakaivar taṉṉaṟṟa mārāytalum mēṟ ṟēṟappaṭutalum muṉṉiṭṭut taṉṉiṭattuc ceyvaṉavu maṟintu, avaṟṟiṟkēṟṟaṉa ceyyavēṇṭutaliṉ, immūvakaiyāraiyum eñcāmalārāya vēṇṭumeṉpār, `aṉaivaraiyu mārāyva toṟ'ṟeṉṟār.(4)
Kuṟaḷ
kaṭāa vuruvoṭu kaṇṇañcā tiyāṇṭu
mukāamai vallatē yoṟṟu.
Parimēlaḻakar
((WFW))
((++GRAM)): `kaṭā' veṉpatu kaṭukkumeṉṉum peyareccattetirmaṟai.
((++VIRI)): aiyuṟāta vaṭivāvaṉa: pārpār, vaṇikar mutalāyiṉār vaṭivu.(5)
Kuṟaḷ
tuṟantār paṭivatta rāki yiṟantārāyn
teṉceyiṉuñ cōrvila toṟṟu.
Parimēlaḻakar
((WFW))
viratavoḻukkam tīrttayāttirai mutalāyiṉa. `ceyiṉu' meṉpatu aṟavōreṉṟu ceyvāriṉmai viḷakki niṉṟatu. mēl {{585-ām kuṟaḷurai.}} nālvakai yupāttiṉuñ cōrviṉmai collivaittu īṇṭun taṇṭattaip pirittuk kūṟiyatu ataṉatu poṟuttaṟkarumaic ciṟappu nōkki. itaṉuṭ `paṭiva' meṉṟataṉai vēṭamākkit tuṟantār vēṭattārāki ((maṇakkuṭavar)) yeṉ ṟuraippārumuḷar.(6)
Kuṟaḷ
maṟaintavai kēṭkavaṟ ṟāki yaṟintavai
yaiyappā ṭillatē yoṟṟu.
Parimēlaḻakar
((WFW))
`maṟaintavai' collumvakai yaṟintu, avarayirāmaṟ ceṉṟoṭṭit tāmē collumvakai ataṟkēṟṟa collāka, ceyalāka muṉṉē viḷaittu, attoṭarpāṟ kēṭkuṅkālum uṟātārpōṉṟu niṉṟu kēṭkavēṇṭutaliṟ `kēṭkavaṟṟāki' yeṉṟum, kēṭṭaṟintavaṟṟait tāṉē yaiyuṟṟuvantu colliṉ aracaṉāl avaṟṟiṟkēṟṟa viṉai ceyyalākāmaiyiṉ `aiyappāṭillatē' yeṉṟuṅkūṟiṉār.
((++CODA)): ivai nāṉku pāṭṭāṉum oṟṟiṉa tilakkaṇaṅ kūṟappaṭṭatu.
((++/CODA)): (7)
Kuṟaḷ
oṟṟoṟṟit tanta poruḷaiyu maṟṟumō
roṟṟiṉā loṟṟik koḷal.
Parimēlaḻakar
((WFW))
oṟṟappaṭṭārō ṭottuniṉṟu māṟupaṭakkūṟaluṅ kūṟumākaliṉ, oruvaṉ, māṟṟan tēṟappaṭāmeṉpatām.(8)
Kuṟaḷ
oṟṟoṟ ṟuṇarāmai yāḷka vuṭaṉmūvar
coṟṟokka tēṟap paṭum.
Parimēlaḻakar
((WFW))
āyiṉeṉpatu varuvikkappaṭṭatu. oruvaṉaiyoruva ṉaṟiyiṟ ṟammuḷiyaintu oppakkūṟuvarāliṉ `uṇarāmaiyāḷka' veṉṟum, mūvarkku neṭuñcoṟṟumaippaṭutalum paṭṭāl nīṭu niṟṟaluṅkūṭāmaiyiṟ `ṟēṟappaṭu' meṉṟuṅ kūṟiṉār. itaṉāṉē aḵtottilavāyiṟ piṉṉumārāykaveṉpatūum peṟṟām.(9)
Kuṟaḷ
ciṟappaṟiya voṟṟiṉkaṭ ceyyaṟka ceyyiṟ
puṟappaṭuttā ṉāku maṟai.
Parimēlaḻakar
((WFW))
`maṟai'yātu avaṉoṟṟaṉāyatūum, avaṉ kūṟiyatūumām. ciṟappuppeṟṟa vivaṉ yāvaṉeṉṟum itu peṟutaṟkukkāraṇam yāteṉṟum viṉavuvārum iṟuppārum ayalārākaliṉ `puṟappaṭuttāṉāku' meṉṟār.
((++CODA)): ivai mūṉṟu pāṭṭāṉum oṟṟaraiyāḷumāṟum, avarāṉikaḻntaṉa vaṟiyumāṟum, aṟintāṟ ciṟappuc ceyyumāṟuṅ kūṟappaṭṭaṉa.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, maṉam melitaliṉṟi viṉaiceytaṟkaṭ kiḷarcciyuṭaittātal. oṟṟarāṉ nikaḻntaṉavaṟintu avaṟṟiṟkēṟṟa viṉaiceyvāṉukku iḵtiṉṟiyamaiyāmaiyiṉ, oṟṟuṭaliṉ piṉ vaikkappaṭṭatu.]
Kuṟaḷ
uṭaiya reṉappaṭuva tūkkamaḵ tillā
ruṭaiya tuṭaiyarō maṟṟu.
Parimēlaḻakar
((WFW))
vēṟuṭaiyateṉṟatu muṉṉeytiniṉṟa poruḷai. ummai vikārattāṟ ṟokkatu. kākkumāṟṟa vilarāliṉ, atuvumiḻappareṉpatām.(1)
Kuṟaḷ
uḷḷa muṭaimai yuṭaimai poruḷuṭaimai
nillātu nīṅki viṭum.
Parimēlaḻakar
((WFW))
((++FIGURE)): `uḷḷam' ākupeyar. ūkkam uḷḷattup paṇpākaliṉ, ataṟku nilainiṟṟalum, poruḷ uṭampiṉum vēṟāy aḻitaṉmālaittākaliṉ ataṟku nilainillāmaiyuṅ kūṟiṉār. kūṟavē, aḵtu uṭaimaiyaṉṟeṉpatu peṟappaṭṭatu.(2)
Kuṟaḷ
ākka miḻantēmeṉ ṟallāvā rūkka
moruvantaṅ kaittuṭai yār.
Parimēlaḻakar
((WFW))
((++FIGURE)): `ākkam' ākupeyar. oruvantamāya vūkkameṉka. `kaittu' kaiyakattāya poruḷ: "kaittuṇṭām pōḻtē karavā taṟañceymmiṉ" {{nālaṭiyār-19.}} eṉṟār piṟarum. allāvāmaik kētu varukiṉṟa pāṭṭāṟ kūṟupa.(3)
Kuṟaḷ
ākka matarviṉāyc cellu macaivilā
vūkka muṭaiyā ṉuḻai.
Parimēlaḻakar
((WFW))
`acaivi'ṉmai, iṭukkaṇ mutaliyavaṟṟāṟ ṟaḷarāmai. vaḻi viṉavic ceṉṟu cārvārpōlat tāṉē ceṉṟu cārumeṉpār, `atar viṉāyc cellu' meṉṟār. eytiniṉṟa poruḷiṉum ataṟkuk kāraṇamāya `vūkkañ' ciṟantateṉpatu
((++CODA)): ivai nāṉku pāṭṭāṉuṅ kūṟappaṭṭatu.
((++/CODA)): (4)
Kuṟaḷ
veḷḷait taṉaiya malarnīṭṭa {{mūturai-7}} māntartam
muḷḷat taṉaiya tuyarvu.
Parimēlaḻakar
((WFW))
((++FIGURE)): `malar' ākupeyar. nīr mikka tuṇaiyum malarttāḷ nīḷumeṉpatupaṭa, `veḷḷattaṉaiya' veṉṟār. ivvuvamaiyāṟṟalāṉ ūkka mikka tuṇaiyum makkaḷuyarvareṉpatu peṟappaṭṭatu. `uyar'tal, poruḷ paṭaikaḷāṉ mikutal.(5)
Kuṟaḷ
uḷḷu tellā muyarvuḷḷaṉ maṟṟatu
taḷḷiṉun taḷḷāmai nīrttu.
Parimēlaḻakar
((WFW))
ummai taḷḷāmai perumpāṉmaiyātal viḷakkiṟṟu. taḷḷiyavaḻiyun tāḷāṇmaiyiṟ ṟavaṟiṉṟi nallōrāṟ paḻikkappaṭāmaiyiṉ, taḷḷāviyaṟkait teṉpatām. mēl `uḷḷattaṉaiya tuyarvu' eṉṟataṉaiya vaṟpuṟuttiyavāṟu.(6)
Kuṟaḷ
citaiviṭat tolkā ruravōr putaiyampiṟ
paṭṭuppā ṭuṉṟuṅ kaḷiṟu.
Parimēlaḻakar
((WFW))
`putai' ampukkaṭṭu: paṉmai kūṟiyavāṟu. paṭṭāleṉpatu paṭṭeṉat tirintuniṉṟatu. `olkā'mai kaḷiṟṟuṭaṉum, `pāṭūṉṟu'tal uravōruṭaṉum ceṉṟiyaintaṉa. taḷḷiṉun tavaṟā tuḷḷiyatu muṭippareṉpatām.
((++CODA)): ivai mūṉṟu pāṭṭāṉum ūkkamuṭaiyāra tuyarcci kūṟappaṭṭatu.
((++/CODA)): (7)
Kuṟaḷ
uḷḷa milātava reytā rulakattu
vaḷḷiya meṉṉuñ cerukku.
Parimēlaḻakar
((WFW))
ūkkamillaiyākavē, muyaṟci, poruḷ, koṭai, cerukku ivai muṟaiyē ilavāmākaliṉ, celukkeytā' reṉṟār. koṭaiveṉṟiyiṉāya viṉpam tamakkallatu piṟarkkup pulaṉākāmaiyiṉ taṉmaiyāṟ kūṟappaṭṭatu.(8)
Kuṟaḷ
pariyatu kūrṅkōṭṭa tāyiṉum yāṉai
verūum pulitāk kuṟiṉ.
Parimēlaḻakar
((WFW))
pēruṭampāṉ valimikuti kūṟappaṭṭatu. puliyiṉmikka meyvaliyuṅ karuvicciṟappum uṭaittāyiṉum yāṉai ūkkamiṉmaiyāṉ aḵtuṭaiya ataṟkañcumeṉṟa itu, pakaivariṉ mikka mey valiyuṅ karuvicciṟappum uṭaiyar āyiṉum aracar ūkkamilar āyiṉ aḵtuṭaiya ~aracarkku* añcuvar eṉṟu tōṉṟiniṉṟamaiyiṉ piṟitu moḻital.(9)
Kuṟaḷ
uramoruvaṟ kuḷḷa veṟukkaiyaḵ tillār
maramakka ḷātalē vēṟu.
Parimēlaḻakar
((WFW))
`ura'meṉpatu aṟivātal "uraṉeṉṉun tōṭṭiyāṉ" {{kuṟaḷ-24.}} eṉpataṉāṉu maṟika. `mara' meṉpatu cātiyorumai. makkaṭkuḷḷa nallaṟivuṅ kāriyamuyaṟciyu miṉmaipaṟṟi `mara' meṉṟum, marattiṟkuḷḷa payaṉpāṭiṉmaipaṟṟi `makkaḷātalē vē' ṟeṉṟuṅ kūṟiṉār. payaṉ: paḻamutaliyavum, tēvarkōṭṭam, illam, tēr, nāvāykaṭku uṟuppātalum mutaliya.
((++CODA)): ivai mūṉṟu pāṭṭāṉum ūkkamillātāra tiḻipu kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, karutiyaṉa ceyyuṅkāṟ cōmputalillāmai. ūkkamuṭaiyārkku orōvaḻik kuṇavayattāṉ maṭi varutaṉōkki, iḵtūkkamuṭaimaiyiṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
kuṭiyeṉṉuṅ kuṉṟā viḷakka maṭiyeṉṉu
mācūra māyntu keṭum.
Parimēlaḻakar
((WFW))
ulakanaṭaiyuḷḷa tuṇaiyum iṭaiyaṟātu taṉṉuṭ piṟantārai viḷakkutaliṟ kuṭiyaik `kuṉṟāviḷakka' meṉṟum, tāmataruṇattāṉ varutaliṉ maṭiyai `mā' ceṉṟum, aḵtu ēṉaiyiruḷ pōlātu avviḷakkait tāṉaṭarntu māykkum valiyuṭaimaiyiṉ `mācūra māyntu keṭu' meṉṟuṅ kūṟiṉār. `keṭu' tal, peyar vaḻakkamu mallaiyātal.(1)
Kuṟaḷ
maṭiyai maṭiyā voḻukal kuṭiyaik
kuṭiyāka vēṇṭu pavar.
Parimēlaḻakar
((WFW))
((++GRAM)): muyaṟciyōṭeṉpatu avāynilaiyāṉ vantatu.
((++VIRI)): neruppiṟ koṭiyatu piṟitiṉmaipaṟṟi neruppai neruppākavē karutuka veṉṟāṟpōla maṭiyiṟ ṟīyatu piṟitiṉmaipaṟṟip piṉṉum appeyartaṉṉāṉē kūṟiṉār. aṅṅaṉaṅ karutiyataṉaik kaṭintu muyaṉṟoḻukavē taramuyarvar, uyaravē, kuṭiyuyarumeṉpār, `kuṭiyaik kuṭiyāka vēṇṭupava' reṉṟār. aṅṅaṉamoḻukākkāṟ kuṭiyaḻiyum eṉpatu karuttu.
((++GRAM)) & ((++ALTERN)): iṉi `maṭiyā' veṉpataṉai viṉaiyeccamākkik keṭuttoḻukuka {{maṇakkuṭavar}} veṉṟuraippārumuḷar.(2)
Kuṟaḷ
maṭimaṭik koṇṭoḻukum pētai piṟanta
kuṭimaṭiyun taṉṉiṉu muntu.
Parimēlaḻakar
((WFW))
aḻivu taruvataṉai akattē koṇṭoḻukutaliṟ `pētai' yeṉṟum, avaṉāṟ puṟantarappaṭuva tākaliṉ kuṭi taṉṉiṉu muntuṟavaḻiyumeṉṟuṅ kūṟiṉār. ākkattiṟ piṟpaṭiṉum aḻiviṉ muṟpaṭu meṉpatām.(3)
Kuṟaḷ
kuṭimaṭintu kuṟṟam peruku maṭimaṭintu
māṇṭa vuñaṟṟi lavarkku.
Parimēlaḻakar
((WFW))
((++GRAM)): `maṭin' teṉat tirintuniṉṟa viṉaiyeccam `ilava'reṉṉuṅ kuṟippuviṉaippeyar koṇṭatu. kuṟṟaṅkaḷ muṉṉark kūṟupa.
((++CODA)): ivai nāṉku pāṭṭāṉum maṭiyiṉ ṟīmai kūṟappaṭṭatu.
((++/CODA)): (4)
Kuṟaḷ
neṭunīr maṟavi maṭituyi ṉāṉkuṅ
keṭunīrār kāmak kalaṉ.
Parimēlaḻakar
((WFW))
muṉṉiṟkaṟpālatāya `maṭi' ceyyuṇōkki iṭainiṉṟatu. neṭumaiyākiya kālappaṇpu ataṉka ṇikaḻvatāya ceyaṉmēṉiṉṟatu. kālanīṭṭattaiyuṭaiya ceyaṉmutal mūṉṟum tāmata kuṇattiṟ ṟōṉṟi uṭaṉikaḻvaṉavākaliṉ, maṭiyōṭu oruṅkeṇṇappaṭṭaṉa. iṟakku miyalpu nāḷulattal. ivai tuṉpuṟunīrārkku iṉpuṟuttuvapōṉṟu kāṭṭi, avar virumpik koṇvaḻit tuṉpattiṭai vīḻttaliṉ, nāḷulantārkku ākkam payappatupōṉṟu kāṭṭi avar virumpiyēṟiyavaḻik kaṭaliṭai vīḻkkuṅ kalattiṉai yokkumeṉṉum uvamaikkuṟippuk `kāmakkala' ṉeṉṉuñ collāṟ peṟappaṭṭatu. itaṟku virumpip pūṇumāparaṇameṉ ṟuraippāru muḷar.(5)
Kuṟaḷ
paṭiyuṭai#ār paṟṟamaintak kaṇṇu maṭiyuṭaiyār
māṇpaya ṉeyta laritu.
Parimēlaḻakar
((WFW))
ummai eytāmai viḷakkiniṉṟatu. `māṇpayaṉ' pēriṉpam. accelvam aḻiyāmaṟ kākkum muyaṟciyiṉmaiyiṉ aḻiyum; aḻiyavē, tantuṉpa nīṅkāteṉpatām. itaṟku nilamuḻutuṭaiyavēntar tuṇaiyātal kūṭiyaviṭattu {{meṉṟuraippārumuḷar.}} (6)
Kuṟaḷ
iṭipurin teḷḷuñcoṟ kēṭpar maṭipurintu
māṇṭa vuñaṟṟi lavar.
Parimēlaḻakar
((WFW))
`iṭi' {{kuṟaḷ-784.}} yeṉṉum mutaṉilaittoḻiṟpeyarāṉ, naṭṭāreṉpatu peṟṟām. avarikaḻcci collavē, piṟarikaḻcci collāmaiyē muṭintata. avaṟṟiṟkellām māṟucollu māṟṟaliṉmaiyiṉ, `kēṭpa' reṉṟār.(7)
Kuṟaḷ
maṭimai kuṭimaikkaṭ ṭaṅkiṟṟaṉ ṉoṉṉārk
kaṭimai pukutti viṭum.
Parimēlaḻakar
((WFW))
`maṭi'yiṉatu taṉmai kāriyakkēṭu. `kuṭimai' kuṭiceytaṟtaṉmai. aḵtu ataṉaiyuṭaiya varacaṉmēṟṟātal, `taṉṉoṉṉārk keṉṟataṉāṉ aṟika. aṭiyaṉāntaṉmai tāḻntaniṉ ṟēvalkēṭṭal.
((++CODA)): ivai nāṉku pāṭṭāṉum maṭimaik kuṟṟaṅkaḷ kūṟappaṭṭaṉa.
((++/CODA)): (8)
Kuṟaḷ
kuṭiyāṇmai yuḷvanta kuṟṟa moruvaṉ
maṭiyāṇmai māṟṟak keṭum.
Parimēlaḻakar
((WFW))
`maṭiyā' ḷuntaṉmai, maṭiyuṭaimaikkētuvāya tāmatakuṇam. `kuṭiyāṇmai' yeṉpatu ummaittokai. avaṟṟiṉkaṇ vanta `kuṟṟa' meṉpatu maṭiyāṉaṉṟi muṉṉē piṟakāraṇaṅkaḷāṉ {{kālam, iṭam, ceyviṉaiyiṉ mūlam, muṭivu mutaliya aṟiyāmaiyum, cūḻvaṉa cūḻāmaiyum, tuṇaivali teriyāmai mutaliyavumām.}} nikaḻntavaṟṟai. avaiyum maṭiyāṇmaiyai māṟṟi muyaṟciyuṭaiyaṉāka nīṅkumeṉpatām.(9)
Kuṟaḷ
maṭiyilā maṉṉava ṉeytu maṭiyaḷantāṉ
ṟāaya tellā moruṅku.
Parimēlaḻakar
((WFW))
`aṭiyaḷantā' ṉeṉṟatu vāḷā peyarāy niṉṟatu. tāviya teṉpatu iṭaikkuṟaintu niṉṟatu. eppoḻutum viṉaiyiṉ kaṇṇē muyaṟaliṉ, iṭaiyīṭiṉṟi yeytumeṉpatām.
((++CODA)): ivaiyiraṇṭu pāṭṭāṉum maṭiyilātāṉ eytum payaṉ kūṟappaṭṭatu.
((++/CODA)): (10)
Kuṟaḷ
arumai yuṭaitteṉ ṟacāvāmai vēṇṭum
perumai muyaṟci tarum.
Parimēlaḻakar
((WFW))
ciṟumainōkki yeṉpatu perumai tarumeṉṟataṉāṉum, viṉaimuṭittaleṉpatu atikārattāṉum varuvikkappaṭṭaṉa. viṭātu muyalat tām periyavarāvar; ākavē, ariyaṉavum eḷitiṉ muṭiyumeṉpatām.(1)
Kuṟaḷ
viṉaikkaṇ viṉaikeṭa lōmpal viṉaikkuṟai
tīrntāriṟ ṟīrntaṉ ṟulaku.
Parimēlaḻakar
((WFW))
((++LEX)): `kuṟai' iṉṟiyamaiyāpporuḷ.
((++AUTHORITY)):
atu "payakkuṟai yillaittām vāḻunāḷē"
{{puṟanāṉūṟu-188.}}
eṉpataṉāṉu maṟika.
((++ALTERN)): itaṟku viṉaiceyya vēṇṭuṅ kuṟaiyai nīṅkiṉāri ṉīṅkiṟṟeṉ ṟuraippārumuḷar.
Kuṟaḷ
tāḷāṇmai yeṉṉun takaimaikkaṭ ṭaṅkiṟṟē
vēḷāṇmai yeṉṉuñ cerukku.
Parimēlaḻakar
((WFW))
poruḷ kaikūṭutalāṉ upakarittaṟkuriyār muyaṟciyu#aiṭuyāreṉpār. avvakkuṇaṅkaṇmēl vaittum, atu piṟarmāṭṭillaiyeṉpār `taṅkiṟṟē' yeṉṟuṅ kūṟiṉār.
((++CODA)): ivai mūṉṟu pāṭṭāṉum muyaṟciyatu ciṟappuk kūṟappaṭṭatu.
((++/CODA)): (3)
Kuṟaḷ
tāḷāṇmai yillātāṉ vēḷāṇmai pēṭikai
vāḷāṇmai pōlak keṭum.
Parimēlaḻakar
((WFW))
`ā' ḷeṉpatu mutaṉilaittoḻiṟpeyar. pēṭi vāḷaip paṇikōṭaṟ karuttaṭaiyaḷāyiṉum atu taṉṉaccattāṉ muṭi#ātavāṟupōla, muyaṟciyillātāṉ palarkku mupakarittaṟ karuttuṭaiyaṉāyiṉum atutaṉ vaṟumaiyāṉ muṭiyāteṉpatām. `vāḷāṇmai' yeṉpataṟku vāḷāṟ ceyyu māṇmaiyeṉ ṟuraippārumuḷar. itaṉāṉ aḵtillātāṉatu kuṟṟaṅkūṟappaṭṭatu.(4)
Kuṟaḷ
iṉpam viḻaiyāṉ viṉaiviḻaivāṉ ṟaṉ kēḷir
tuṉpan tuṭaittūṉṟun tūṇ.
Parimēlaḻakar
((WFW))
iḵtēkatēcavuruvakam. `ūṉṟu'meṉṟatu apporuṭṭātal "matalaiyāy maṟṟataṉ vīmūṉṟi yāṅku" {{ nālaṭiyār-297}} eṉpataṉāṉumaṟika. cuṟṟattār naṭṭāratu vaṟuaimayun tīrttu avark kēmañceyyumāṟṟalai yuṭaiyaṉā meṉavē, taṉṉaik kūṟavēṇṭā vāyiṟṟu. kāriyattai viḻaiyātu kāraṇattai viḻaivāṉ ellāppayaṉumeytumeṉṟataṉāl, kāraṇattai viḻaiyātu kāriyattai viḻaivāṉ yātumeytāṉeṉpatu peṟṟām. itaṉāl aḵtuṭaiyāṉatu naṉmai kūṟappaṭṭatu.(5)
Kuṟaḷ
muyaṟci tiruviṉai yākku muyaṟṟiṉmai
yiṉmai pukutti viṭum
Parimēlaḻakar
((WFW))
celvam aṟuvakai yaṅkaṅkaḷ, {{ kuṟaḷ-381.}} vaṟumai avaṟṟāṉ vaṟiyarātal. ataṉai yaṭaivikkavē, pakaivarā ṉaḻivareṉpata karuttu.(6)
Kuṟaḷ
maṭiyuḷāṇ māmukaṭi yeṉpa maṭiyilāṉ
ṟāḷuḷā ṭāmaraiyi ṉāḷ.
Parimēlaḻakar
((WFW))
pāvattiṉ karumai ataṉ payaṉāya `mukaṭi' mē lēṟṟappaṭṭatu. maṭiyum muyaṟciyu muṭaiyārmāṭṭu nilai#ai#ā avai tammēl vaittuk kūṟiṉār.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum avvirumaikkumētu kūṟappaṭṭatu.
((++/CODA)): (7)
Kuṟaḷ
poṟiyiṉmai yārkkum paḻiyaṉ ṟaṟivaṟin
tāḷviṉai yiṉmai paḻi.
Parimēlaḻakar
((WFW))
aṟiyavēṇṭuvaṉa vali mutalāyiṉa {{kālamum, iṭamum.}} teyvamiyaiyāvaḻi āḷviṉaiyuṭaimaiyāṟ payaṉillai yeṉpārai nōkki, ulakam paḻaviṉaipaṟṟip paḻiyātu, īṇaiṭak kuṟṟamuṭaimaipaṟṟiyē paḻippateṉṟār. ataṉāl viṭātu muyalkaveṉpatu kuṟippeccam.(8)
Kuṟaḷ
teyvattā ṉākā teṉiṉu muyaṟcitaṉ
meyvaruttak kūli tarum.
Parimēlaḻakar
((WFW))
teyvat tāṉāyavaḻit taṉṉaḷaviṉ mikka payaṉait tarumeṉpatu ummaiyāṟ peṟṟām. iruvaḻiyum pāḻāka liṉmaiyiṉ teyva nōkkiyirātu muyalkaveṉpatu karuttu.(9)
Kuṟaḷ
ūḻaiyu muppakkaṅ kāṇpa rulaiviṉṟit
tāḻā tuñaṟṟu pavar.
Parimēlaḻakar
((WFW))
tāḻvaṟutal: cūḻcciyiṉum, vali mutaliya vaṟitaliṉum, ceyaliṉuṅ kuṟṟamaṟutal. ūḻ orukālāka irukālāka vallatu vilakkalākāmaiyiṟ palakāṉ muyalvār payaṉeytuva reṉpār `uppakkaṅ kāṇpa' reṉṟār. teyvattā ṉiṭukkaṇvariṉum muyaṟci viṭaṟpālataṉṟeṉpatu
((++CODA)): ivai mūṉṟu pāṭṭāṉuṅ kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, viṉaiyiṉkaṇ muyalvāṉ, teyvattāṉāka, poruḷiṉmaiyāṉāka, meyvaruttattāṉākat taṉakkiṭukkaṇ vantuḻi, ataṟku maṉaṅ kalaṅkāmai. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]
Kuṟaḷ
iṭukkaṇ varuṅkā ṉakuka vataṉai
yaṭuttūrva taḵtoppa til.
Parimēlaḻakar
((WFW))
viṉai iṉitu muṭintuḻi nikaḻaṟpālatāya makiḻcciya ataṟkiṭaiyē iṭukkaṇ varuvaḻic ceyyavē, avaṉ aḻiviṉṟi maṉaveḻacciyāṉ ataṉai taḷḷi akkuṟaimuṭikku māṟṟaluṭaiyaṉāmākaliṉ, `ataṉai yaṭuttūrva taḵtoppa til' leṉṟār.(1)
Kuṟaḷ
veḷḷat taṉaiya viṭumpai yaṟivuṭaiyā
ṉuḷḷatti ṉuḷḷak keṭum.
Parimēlaḻakar
((WFW))
`iṭumpai'yāvatu uḷḷattu oru kōṭpāṭēyaṉṟip piṟitillaiyeṉpatūum atu māṟupaṭakkoḷḷa nīṅkumeṉpatūum aṟitalvēṇṭutaliṉ, `aṟivuṭaiyā' ṉeṉṟum, avvupāyatteṇmai tōṉṟa `uḷḷattiṉuḷḷa' veṉṟuṅ kūṟiṉār.
((++CODA)): ivai iraṇṭu pāṭṭāṉum ūḻiṉāṉāya iṭukkaṇāl aḻiyāmaikku upāyaṅ kūṟappaṭṭatu.
((++/CODA)): (2)
Kuṟaḷ
iṭumpaik kiṭumpai paṭuppa riṭumpaik
kiṭumpai paṭā tavar.
Parimēlaḻakar
((WFW))
varuntutal iḷaittuviṭa niṉaittal. maṉattiṭpamuṭaiyarāy viṭātu muyalavē viṉai muṟṟuppeṟṟup payaṉpaṭum; paṭavē, ellāviṭumpaiyu milavāmākaliṉ, `iṭumpaik kiṭumpai paṭuppa' reṉṟār. varukiṉṟa pāṭṭiraṇṭiṉum itaṟ kivvāṟē koḷka. coṟporuṭpiṉ varunilai.(3)
Kuṟaḷ
maṭuttavā yellām pakaṭaṉṉā ṉuṟṟa
viṭukka ṉiṭarppā ṭuṭaittu.
Parimēlaḻakar
((WFW))
((++VIRI)): `maṭutta vāy ellām' eṉpatu potuppaṭa niṉṟaimayiṉ cakaṭattiṟku aḷaṟṟu nilam* mutaliya ~ākavum, viṉaikku iṭaiyūṟukaḷ ākavuṅ koḷka.
((++AUTHORITY)):
pakaṭu "maruṅkoṟṟiyum mūkkūṉṟiyum tāṭavaḻntum
{{cīvakacintāmaṇi, 2784-3 (muttiyilampakam-186)}}
aritiṉ uykkumāṟu pōlat taṉ mey varuttam* nōkkātu
muyaṉṟu* uyppāṉ eṉpār `pakaṭu* aṉṉāṉ' eṉṟār.(4)
Kuṟaḷ
aṭukki variṉu maḻivilā ṉuṟṟa
viṭukka ṇiṭukkaṭ paṭum.
Parimēlaḻakar
((WFW))
oṉṟē palakāl varutalum, vēṟupaṭṭaṉa virāyvarutalumaṭaṅka,`aṭukkivariṉu' meṉṟār. aḻiveṉṉuṅ kāraṇappeyar kāriyattiṉmēṉiṉṟatu.
((++CODA)): ivai mūṉṟu pāṭṭāṉum teyvattāṉāytaṟ kaḻiyāmai kūṟappaṭṭatu.
((++/CODA)): (5)
Kuṟaḷ
aṟṟēmeṉ ṟallaṟ paṭupavō peṟṟēmeṉ
ṟōmputa ṟēṟṟā tavar.
Parimēlaḻakar
((WFW))
peṟṟavaḻi ivaṟāmai nōkki, aṟṟavaḻiyum appakuti viṭātākaliṉ, allaṟpā ṭillaiyāyiṟṟu. itaṉāṟ poruḷiṉmaiyāṉāyataṟku aḻiyāmaiyum, ataṟkupāyamuṅ kūṟappaṭṭaṉa.(6)
Kuṟaḷ
ilakka muṭampiṭumpaik keṉṟu kalakkattaik
kaiyāṟāk koḷḷātā mēl.
Parimēlaḻakar
((WFW))
ēkatēca vuruvakam. `uṭampu' cātippeyar. `kalakka' meṉṉuṅ kāriyappeyar kāraṇattiṉmē ṉiṉṟatu. `kaiyā' ṟeṉpatu oru col; itaṟku oḻukkaneṟiyeṉ ṟuraippārumuḷar. iyalpākak koḷvareṉpatu kuṟippeccam.(7)
Kuṟaḷ
iṉpam viḻaiyā ṉiṭumpai yiyalpeṉpāṉ
ṟuṉpa muṟuta lilaṉ.
Parimēlaḻakar
((WFW))
iṉpattai viḻaiyiṉum, iṭumpaiyai yiyalpeṉṉātu kākkak karutiṉum, tuṉpam viḷaitaliṉ, ivviraṇṭuñ ceyyātāṉait `tuṉpamuṟutalila' ṉeṉṟār.(8)
Kuṟaḷ
iṉpattu ḷiṉpam viḻaiyātāṉ ṟuṉpattuṭ
ṭuṉpa muṟuta lilaṉ.
Parimēlaḻakar
((WFW))
`tuṉpam' muyaṟciyāṉ `varu' miṭukkaṇ. iraṇṭaiyum oru taṉmaiyākak kōṭaliṉ, payaṉkaḷumilavāyiṉa.(9)
Kuṟaḷ
iṉṉāmai yiṉpa meṉakkoḷi ṉākuntaṉ
ṉoṉṉār viḻaiyuñ ciṟappu.
Parimēlaḻakar
((WFW))
tuṉpantāṉum uyirkkiyalpaṉṟik kaṇikamāy {{eppārttattiṟkut taṉatuṟpattik kaṇattiṉ piṟkaṇattiṟ campantam campavippataṉṟō, āṉāl, uṟpattik kaṇamāttirattilēyē campantam campavikkiṉṟatō appatārttam kaṇikamām eṉṟu niyāyanūl kūṟum.}} maṉattiṭai nikaḻvatōr kōṭpāṭākaliṉ, ataṉai māṟupaṭakkoḷḷavē, ataṟkaḻiviṉṟi maṉamakiḻcciyuṭaiyaṉāy ataṉāṟ ṟoṭaṅkiya viṉai muṭittēviṭu māṟṟaluṭaiyaṉāmeṉpatu karuttu.
((++CODA)): ivai nāṉku pāṭṭāṉum meyvaruttattāṉāyataṟku aḻiyāmaiyum ataṟkupāyamuṅ kūṟappaṭṭaṉa.
((++/CODA)): (10)
araciyal muṟṟiṟṟu.
((2-2: aṅkaviyal))
Parimēlaḻakar
iṉi, muṟaiyāṉē araciya ṉaṭāttutaṟkaṇ oṉṟaṟkoṉṟu tuṇaiyāya aṅkaṅka
ḷāṟaṉatiyalpu muppattiraṇṭatikārattāṟ kūṟuvāṉeṭuttukkoṇṭu,
avaiyāṟaṉuḷḷum
"kāvaṟ cākā ṭukaittaṟ"
{{puṟanāṉūṟu-185}}
kaṇ
kūṟuvāṉṟoṭaṅki, mutaṟkaṇ amaiccuk kūṟukiṉṟār.
Parimēlaḻakar
[aḵtāvatu, amaiccaṉatu taṉmai: eṉṟatu avaṉṟaṉ kuṇaṅkaḷaiyuñ ceyalkaḷaiyum.]
Kuṟaḷ
karuviyuṅ kālamuñ ceyyu
maruviṉaiyu māṇṭa tamaiccu.
Parimēlaḻakar
((WFW))
`karuvi'kaḷ tāṉaiyum poruḷum. `kālam': atu toṭaṅkuṅkālam. `ceykai' yeṉavē, atu toṭaṅkumupāyamum, iṭaiyūṟu nīkki muṭivupōkkumāṟum aṭaṅkiṉa. ciṟiya muyaṟciyāṟ periya payaṉṟaruvateṉpār, `aruviṉai' yeṉṟār. ivai yaintaṉaiyum vaṭanūlār mantirattiṟ kaṅkameṉpa.(1)
Kuṟaḷ
vaṉkaṇ kuṭikāttal kaṟṟaṟita lāḷviṉaiyō
ṭaintuṭaṉ māṇṭa tamaiccu.
Parimēlaḻakar
((WFW))
eṇṇoṭu nīṇṭatu. avvainteṉac cuṭṭu varuvikka, annāṉkaṉaiyum mēṟkūṟiyavaṟṟōṭu tokuttuk kūṟiyatu. avaiyu mivaṟṟōṭu kūṭiyē māṭcimaippaṭa vēṇṭutalāṉum, avaṟṟiṟku ainteṉṉun tokai peṟutaṟkum.
((++VAR)): iṉi, itaṉai īṇṭeṇṇiyavaṟṟiṟkē tokaiyākkik `kuṭikātta' leṉpataṉaik kuṭippiṟappum ataṉai yoḻuppattāṟ kāttalumeṉap pakuppārum, `kaṟṟaṟita' leṉpataṉaik kaṟṟalum aṟitalumeṉap pakuppārumuḷar.
((++FIGURE)): avar `uṭa' ṉeṉpataṉai muṟṟummaipporuṭṭākkiyum, `kuṭi' yeṉpataṉai ākupeyarākkiyum iṭarppaṭupa.(2)
Kuṟaḷ
pirittalum pēṇik koḷalum pirintārp
poruttalum valla tamaiccu.
Parimēlaḻakar
((WFW))
ivaṟṟuḷ appoḻutai nilaikkēṟṟaceyalaṟitalum ataṉai avaraṟiyāmal ēṟṟa vupāyattāṟ kaṭaippiṭittalum ariyavātaṉōkki, `valla' teṉṟār. vaṭanūlār ivaṟṟuṭ porutalaic caktiyeṉṟum, piritalai vikkirakameṉṟuṅ kūṟupa.(3)
Kuṟaḷ
teritalun tērntu ceyalu moṟutalaiyāc
collalum valla tamaiccu.
Parimēlaḻakar
((WFW))
`terital' ceyaṉmēlatāyiṟṟu, varukiṉṟatu atuvākaliṉ.(4)
Kuṟaḷ
aṟaṉaṟin tāṉṟamainta collāṉeñ ñāṉṟun
tiṟaṉaṟintāṉ ṟērccit tuṇai.
Parimēlaḻakar
((WFW))
taṉṉaracaṉ curuṅkiyakālattum perukiyakālattum iṭainikarāyakālattu meṉpār, `eññāṉṟu' meṉṟār. `collā' ṉeṉpataṉai oṭuvurupiṉporuṭṭāya āṉurupākki yuraippārumuḷar.
((++CODA)): ivai yaintu pāṭṭāṉum amaiccaratu kuṇattaṉmai kūṟappaṭṭatu.
((++/CODA)): (5)
Kuṟaḷ
matinuṭpa nūlō ṭuṭaiyārk katinuṭpam
yāvuḷa muṉṉiṟ pavai.
Parimēlaḻakar
((WFW))
`matinuṭpa' meṉpatu piṉmoḻinilaiyal. atu teyvantā vēṇṭutaliṉ muṟkūṟappaṭṭatu.
((++FIGURE)): `nū' leṉpatūum, `atinuṭpa' meṉpatūum ākupeyar.
((++SANSKRIT)): `ati'yeṉpatu vaṭacolluḷ mikutipporuḷatō riṭaiccol; atu tirintu nuṭpameṉpataṉōṭu tokkatu. muṉṉiṟṟal, māṟṟār cūḻcciyāyiṉa tañcūḻcciyāl aḻiyātu niṟṟal. iṉi atinuṭpameṉṟu pāṭamōti, ataṉiṉuṭpam yāveṉṟuraippāru muḷar ((maṇakkuṭavar)) avar cūḻccikkiṉamāy muṉcuṭṭappaṭuvatoṉṟillāmaiyum, cuṭṭup peyar aintāmuru pēṟṟavaḻi avvāṟu nillāmaiyu maṟintilar. pakaivar cūḻvaṉavaṟṟaittāmaṟintu aḻittu avaraṟintaḻiyātaṉa tāñcūḻvareṉpatu karuttu. itaṉāl avaratu ciṟappuk kūṟappaṭṭatu.(6)
Kuṟaḷ
ceyaṟkai yaṟintak kaṭaittu mulakat
tiyaṟkai yaṟintu ceyal.
Parimēlaḻakar
((WFW))
((++GRAM)): `kaṭaittum' eṉpuḻit tu pakutipporuḷvikuti.
((++VIRI)): nūṉeṟiyēyāyiṉum ulaka neṟiyōṭu poruntātaṉa ceyyaṟka, ceyyiṉ atu paḻikkumeṉa iyaṟkaiyaṟivāṟ payaṉ kūṟiyavāṟu.(7)
Kuṟaḷ
aṟikoṉ ṟaṟiyā ṉeṉiṉu muṟuti
yuḻaiyiruntāṉ kūṟal kaṭal.
Parimēlaḻakar
((WFW))
`aṟi' yeṉpatu mutaṉilaittoḻiṟpeyar. kōṟal tāṉ koḷḷāmai mēlum ikaḻntukūṟutal. `uḻaiyiruntā' ṉeṉap peyarkoṭuttār, amarttiyareṉṉum vaṭamoḻippeyarkkum poruṇmai atuvākaliṉ, uṟuti kūṟākkāl avaṉatiṟutiyeytaṟkuṟṟattai ulakantaṉmē lēṟṟumeṉpār, `kūṟalkaṭa' ṉeṉṟār.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum avarceyal kūṟappaṭṭatu.
((++/CODA)): (8)
Kuṟaḷ
paḻuteṇṇu mantiriyiṟ pakkattuṭ ṭevvō
reḻupatu kōṭi yuṟum.
Parimēlaḻakar
((WFW))
`eḻuvatu kōṭi' yeṉṟatu mikap palavāya veṇṇiṟkoṉṟu kāṭṭiyavāṟu. veḷippaṭa niṟṟalāṉ avar kākkappaṭuvar, ivaṉ uṭpakaiyāy niṟṟalāṟ kākkappaṭā ṉeṉpatupaṟṟi, ivvāṟu kūṟiṉār. eḻupatukōṭi maṭaṅku nallareṉṟuraippārum, eḻupatu kūṟu talaiyeṉṟu pāṭamōtuvāramuḷar "eḻupatu kōṭitalai" eṉṟu pāṭaṅkoṇṭār maṇakkuṭavar. (9)
Kuṟaḷ
muṟaippaṭac cūḻntu muṭivilavē ceyvar
tiṟappā ṭilāa ravar.
Parimēlaḻakar
((WFW))
akkūṟupāṭāvaṉa: vantavanta viṭaiyūṟukaṭku ēṟṟavēṟṟa parikāramaṟintu ceytaluma, tāntiṇṇiyarātalumām. piḻaiyāma leṇṇavallarāy vaittum ceytu muṭikkamāṭṭārumuḷareṉpatām.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum amaiccaruḷ viṭappaṭuvāratu kuṟṟaṅ kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, tāṉ karutiya viṉai muṭiyumāṟṟāl amaicciyaṉaṭattaṟkētuvāya coṟkaḷaic co vallaṉātal. mēl "oru talaiyāc collalum valla" {{kuṟaḷ-134.}} teṉṟataṉāyē ciṟappup paṟṟi viritturaikkiṉṟamaiyiṉ, iḵtu amaicciṉ piṉ vaikkappaṭṭatu.]
Kuṟaḷ
nānala meṉṉu nalaṉuṭaimai yannalam
yānalat tuḷḷatūu maṉṟu.
Parimēlaḻakar
((WFW))
nāvāluḷatāya nalameṉa viriyum. innalam ulakattait tamvayattatākkum amaiccarkku vēṟākavēṇṭumeṉṉum nītinūl vaḻakkuppaṟṟi `nānalameṉṉunala'ṉeṉṟum, piṟarkkum itupōṟ ciṟantatu piṟitiṉmaiyāṉ `annalam yānalattuḷḷatūumaṉ' ṟeṉṟuṅ kūṟiṉār. pirittal poruttal mutaliya toḻilillātārkkum iḵtiṉṟiyamaiyātāyapiṉ attoḻilārkkuk kūṟavēṇṭumō veṉpatu karuttu.(1)
Kuṟaḷ
ākkamuṅ kēṭu mataṉāl varutalāṟ
kāttōmpal colliṉkaṭ cōrvu.
Parimēlaḻakar
((WFW))
ākkattiṟkētuvāya naṟcollaiyum kēṭṭiṟkētuvāya tīccollaiyum collāta voppumaipaṟṟi `ataṉā' leṉṟār. ceyyuḷākaliṉ, cuṭṭuppeyar muṉvantatu. piṟar cōrvu pōlātu uyirkaṭkellām oruṅkuvarutalāl, `kāttōmpa' leṉṟār.
((++CODA)): ivai iraṇṭu pāṭṭāṉumiḵtu ivarkkiṉṟiyamaiyāteṉpatu kūṟappaṭṭatu.
((++/CODA)): (2)
Kuṟaḷ
kēṭṭārp piṇikkun takaiyavāyk kēḷārum
vēṭpa moḻivatāñ col.
Parimēlaḻakar
((WFW))
akkuṇaṅkaḷāvaṉa: vaḻuviṉmai, curuṅkutal, viḷaṅkutal, iṉitātal, viḻuppayaṉ ṟarutaleṉ ṟivai mutalāyiṉa {{naṉṉūl, cū-13.}} avaṟṟai yavāvutalāvatu colluvāṉ kuṟittaṉavēyaṉṟi, vēṟu nuṇṇuṇarvuṭaiyōr koḷpavaṟṟiṉmēlum nōkkuṭaittātal. `avā'yeṉṉuñ ceyteṉeccam moḻivateṉṉuñ ceyyappāṭṭu viṉaikoṇṭatu. iṉik `kēṭṭār', `kēḷā' reṉpataṟku nūl kēṭṭār kēḷātāreṉavum, viṉaviyār viṉavātā maṇakkuṭavar. reṉavu muraippārumuḷar. `takaiyavā' yeṉpataṟku ellārun takutiyai yuṭaiyavā yeṉṟuraittār, avar appaṉmai moḻivateṉṉum orumaiyōṭu iyaiyāmai nōkkiṟṟilar. itaṉāṟ colliṉa tilakkaṇaṅ kūṟappaṭṭatu.(3)
Kuṟaḷ
tiṟaṉaṟintu colluka collai yaṟaṉum
poruḷu mataṉiṉūuṅ kil.
Parimēlaḻakar
((WFW))
attiṟaṅkaḷāvaṉa: kuṭippiṟappu, kalvi, oḻukkam, celvam, uruvam, paruva meṉpaṉavaṟṟāṉ varun takuti vēṟupāṭukaḷ. avaṟṟai`yaṟintu collu'talāvatu: avaṟṟāṟṟamakkum avarkku muḷavāya ēṟṟattāḻvukaḷai yaṟintu avvam malapāṟ collutal. aḵtu ulakattōṭoṭṭavoḻukalaiyum iṉimaiyaiyum payattaliṉ aṟaṉāyiṟṟu; taṅkāriyamuṭittaliṟ poruḷāyiṟṟu. aṟaṉum poruḷumeṉak kāraṇattaik kāriyamākkik kūṟiṉār.(4)
Kuṟaḷ
colluka collaip piritōrco laccollai
velluñco liṉmai yaṟintu.
Parimēlaḻakar
((WFW))
`piṟitōrcol' māṟṟāratu maṟutalaiccol. `vellu'tal kuṇaṅkaḷāṉ mikutal. atuvē vellac colluka veṉpatām. iṉip piṟatōrcol velluñ colleṉac cevveṇṉākki, ottacollum mikkacollu muḷavākāmaṟ colluka veṉ ṟuraippārumuḷar maṇakkuṭavar. itu coṟporuṭ piṉvarunilai.(5)
Kuṟaḷ
vēṭpattāñ collip piṟarcoṟ payaṉkōṭaṉ
māṭciyiṉ mācaṟṟār kōḷ.
Parimēlaḻakar
((WFW))
piṟarcoṟkaḷuṭ kuṟṟamuḷavāyiṉum avai nōkki yikaḻāreṉpatām. vallāraiyikaḻtal vallunarkkut takutiyiṉmaiyiṉ ituvu muṭaṉkūṟiṉār.
((++CODA)): ivai mūṉṟu pāṭṭāṉum ataṉaic collumāṟu kūṟappaṭṭatu.
((++/CODA)): (6)
Kuṟaḷ
colalvallaṉ cōrvila ṉañcā ṉavaṉai
yikalvellal yārkku maritu.
Parimēlaḻakar
((WFW))
ēṟpaccollutal: avarkku avai kāriyamallavāyiṉum āmeṉat tuṇiyum vakaicollutal. `cōrvu': collavēṇṭuvataṉai maṟappā ṉoḻital. immūṉṟu kuṇamu muṭaiyāṉai māṟṟā rāyppirittal poruttal ceytu velvārillai yeṉpatām.(7)
Kuṟaḷ
viraintu toḻilkēṭku ñāla nirattiṉitu
collutal vallārp peṟiṉ.
Parimēlaḻakar
((WFW))
`toḻil' cātiyorumai. niralpaṭak kōttal: muṉcolvaṉavum piṉcolvaṉavumaṟintu ammuṟaiyē vaittal. iṉitātal kēṭṭārkkiṉpampayattal. collutalvallāṉ nūṟāyira varuḷoruvaṉ eṉṟa vaṭamoḻipaṟṟip `peṟi'ṉeṉṟār. īṇṭuṅ kēṭṭal ēṟṟukkōṭal. {{kuṟaḷ-643.}}
((++CODA)): ivai yiraṇṭupāṭṭāṉum avvāṟṟāṟ collutal vallāratu ciṟappuk kūṟappaṭṭatu.
((++/CODA)): (8)
Kuṟaḷ
palacollac kāmuṟuvar maṉṟamā caṟṟa
cilacolla ṟēṟṟā tavar.
Parimēlaḻakar
((WFW))
kuṟṟam mēṟcolliya kuṇaṅkaṭku {{643-ām kuṟaḷurai.}} maṟutalaiyāyiṉa. iṭaiviṭātu palacolalutalaiyuñ colvaṉmaiyeṉṟu virumpuvārumuḷar, avar ivvāṟucollamāṭṭātārē, vallār atu ceyyāreṉa yāppuṟuppār, `maṉṟa' veṉṟār.(9)
Kuṟaḷ
iṇarūḻttu nāṟā malaraṉaiyar kaṟṟa
tuṇara viritturaiyā tār.
Parimēlaḻakar
((WFW))
cevvipeṟa malarntuvaittum nāṟṟamillāta pūc cūṭappaṭātavāṟupōla nūlaik kaṟṟuvaittuñ collamāṭṭātār naṉkumatikkappaṭā reṉṟamaiyiṉ, itu toḻiluvamamāyiṟṟu.
((++CODA)): ivai iraṇṭupāṭṭāṉum atu māṭṭātāratiḻipu kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, ceyyappaṭum viṉaikaḷ poruḷēyaṉṟi aṟamum pukaḻum payantu nallavātal. collēyaṉṟic ceyalum naṉṉākavēṇṭu meṉkiṉṟamaiyiṉ, itu colvāṉmaiyiṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
tuṇainala mākkan tarūum viṉainalam
vēṇṭiya vellān tarum.
Parimēlaḻakar
((WFW))
`vēṇṭiyavellā' meṉṟatu, immaikkaṇ aṟam poruḷiṉpamutalāyavaṟṟaiyum, maṟumaikkaṭ ṭāṉvirumpiya pataṅkaḷaim. itaṉāṟ kāṇappaṭun tuṇainaṉmaiyiṉuṅ karutappaṭum viṉai naṉmai ciṟantateṉa viṉaittūymaiyatu ciṟappuk kūṟappaṭṭatu.(1)
Kuṟaḷ
eṉṟu moruvutal vēṇṭum pukaḻoṭu
naṉṟi payavā viṉai.
Parimēlaḻakar
((WFW))
perukal, curuṅkal, iṭainiṟṟa leṉṉum nilaivēṟupāṭu {{635-ām kuṟaḷurai}} kālattāṉ varutaliṉ `eṉṟu' meṉṟār. `vēṇṭu' meṉpatu īṇṭu iṉṟiyamaiyāteṉṉum poruṭṭu.(2)
Kuṟaḷ
ōōtal vēṇṭu moḷimāḻkuñ ceyviṉai
yāatu meṉṉu mavar.
Parimēlaḻakar
((WFW))
`ōotalvēṇṭu' meṉpatu orucoṉṉīrmaittu. ōvutaleṉpatu kuṟaintuniṉṟatu/ `oḷi' tāmuḷakālattu ellārāṉum naṉku matikkappaṭutal {{kuṟaḷ-671.}} ceyyeṉṉum mutaṉilaittoḻiṟpeyar māṟṟappaṭṭatu. aṉṟic `ceyviṉai'yeṉa viṉaittokaiyākkiya vaḻip poruḷiṉmaiyaṟika. oḷi keṭavaruvatu ākkamaṉṟeṉpatām.(3)
Kuṟaḷ
iṭukkaṭ paṭiṉu miḷivanta ceyyār
naṭukkaṟṟa kāṭci yavar.
Parimēlaḻakar
((WFW))
ciṟitupōḻtiṟ kaḻivatāya iṭukkaṇōkki, eññāṉṟuṅ kaḻiyātaviḻivu eytaṟpālataṉṟeṉpatūum, aḵteytiṉālum varuvatu varumeṉpatūum teḷivarākalāl, `ceyyā' reṉṟār.(4)
Kuṟaḷ
eṟṟeṉ ṟiraṅkuva ceyyaṟka ceyvāṉēṉ
maṟṟaṉṉa ceyyāmai naṉṟu.
Parimēlaḻakar
((WFW))
`iraṅkuva'veṉa muṉvantamaiyiṟ piṉ' aṉṉa' veṉaccuṭṭi yoḻintār. avviṉaikaḷata paṉmai#āṉ, irakkamum palavāyiṉa. acceyaṟkup piṉṉiruntiraṅkuvaṉāyiṉ, atu tīruma vāyilaṟintilaṉeṉavum, tiṭpamilaṉeṉavum, payaṉillaṉ ceykiṉṟāṉeṉavum, taṉ paḻiyait tāṉē tūṟṟukiṉṟāṉeṉavum, ellārumikaḻtaliṟ piṉṉiraṅkāmai naṉṟeṉṟār. ituvum viṉaittūyār ceyalākaliṉ, uṭaṉ kūṟappaṭṭatu. piṟṟoṭarukkuc ceyvāṉāyiṉ avaipōlvaṉavuñ ceyyāmai naṉṟeṉap piṟarellām iyaipaṟa vuraittār. ((maṇakkuṭavar)) (5)
Kuṟaḷ
īṉṟāḷ pacikāṇpā ṉāyiṉuñ ceyyaṟka
cāṉṟōr paḻikkum viṉai.
Parimēlaḻakar
((WFW))
iṟanta mūppiṉarāya irumutukuravaruṅ, kaṟpuṭaimaṉaiviyuṅ, kuḻaviyum paciyāṉ varuntumellaikkaṇ tīyaṉapalavuñ ceytāyiṉum puṟantarukaveṉṉum aṟanūṟpotuviti, poruṇūlavaḻi yoḻukutalum aracar toḻiṟkuriyarātalum naṉkumatikkaṟpāṭumuṭaiya amaiccarkkeytāmaipaṟṟi ivvāṟu kūṟiṉār.
((++CODA)): ivaiyaintu pāṭṭāṉum pāvamum paḻiyum payakkum viṉai ceyyaṟka veṉpatu kūṟappaṭṭatu.
((++/CODA)): (6)
Kuṟaḷ
paḻimalain teytiya vākkattiṟ cāṉṟōr
kaḻinal kuravē talai.
Parimēlaḻakar
((WFW))
nilaiyāta celvattiṉporuṭṭu nilaiyiṉa paḻiyai mēṟkōṭal cālpōṭiyaiyāmaiyiṉ, cāṉṟōr kaḻinalkuravē talai' yeṉṟār.(7)
Kuṟaḷ
kaṭinta kaṭintorār ceytārk kavaitā
muṭintālum pīḻai tarum.
Parimēlaḻakar
((WFW))
muṭital karutiya poruṭarutal. pīḻaitarutalākiya poruḷiṉ ṟoḻil ataṟkukkāraṇamāya viṉaikaṇmē lēṟṟappaṭṭatu.(8)
Kuṟaḷ
aḻakkoṇṭa vellā maḻappō miḻappiṉum
piṟpayakku naṟpā lavai.
Parimēlaḻakar
((WFW))
`piṉ' ṉeṉavē, maṟumaiyumaṭaṅkiṟṟu. poruḷkaḷāṉ avaṟṟiṟkuk kāraṇamāya viṉaikaḷatiyalpu kūṟiyavāṟu.(9)
Kuṟaḷ
calattāṟ poruḷceytē mārttal pacumaṭ
kalattuṇīr peytirīi yaṟṟu.
Parimēlaḻakar
((WFW))
muṉ ākkam payappaṉapōṟ ṟōṉṟip piṉṉaḻivē payattalāl, avai `cala' meṉappaṭṭaṉa. ēmamārttaleṉpatu `ēmārtta' leṉṟāyiṟṟu; ēmattaiyaṭaiyappaṇṇuta leṉṟavāṟu. iruttutal neṭuṅkālamiruppacceytal. aracaṉum poruḷum cērappōmeṉpatām. piṟarellām ēmāttaleṉṟu pāṭamōti, ataṟku makiḻtaleṉṟum, `irīiyaṟ'ṟeṉpataṟku vaittāṟpōlumeṉṟu muṟaittār; ((maṇakkuṭavar)) avar avai taṉviṉaiyum piṟitiṉviṉaiyumāy uvamaiyilakkaṇattōṭu māṟupōṭal nōkkiṟṟilar.
((++CODA)): ivai nāṉku pāṭṭāṉum ataṟkuk kāraṇam kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, attūyaviṉai muṭippāṉukku vēṇṭuvatāya maṉattiṇmai. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]
Kuṟaḷ
viṉaittiṭpa meṉpa toruvaṉ maṉattiṭpa
maṟṟaiya vellām piṟa.
Parimēlaḻakar
((WFW))
oḻintaṉavāvaṉa: paṭai, araṇ, naṭpu mutaliyavaṟṟiṉṟiṇmaikaḷ. avaiyum ataṟku vēṇṭuvaṉavāy iṉamākaliṉ `maṟṟaiya' veṉṟum, vēṇṭiṉum aḵtilvaḻip payaṉilavākaliṟ piṟaveṉṟuṅ kūṟiṉār. itaṉāl `viṉaittiṭpa' māvatu iṉṉateṉpatu kūṟappaṭṭatu.(1)
Kuṟaḷ
ūṟorā luṟṟapi ṉolkāmai yivviraṇṭi
ṉāṟeṉpa rāyntavar kōḷ.
Parimēlaḻakar
((WFW))
tēvarkkum acurarkkum amaiccuppūṇṭa viyāḻa veḷḷikaḷatu tuṇipu tokuttup piṉ nītinūluṭaiyār kūṟiyavāṟu kūṟukiṉṟamaiyiṉ, `īṇṭu viṉaittūymaiyum uṭaṉ kūṟiṉār. uṟutaluṭaiyataṉaimuṉ `ū' ṟeṉṟamaiyiṉ,`uṟṟapi' ṉeṉṟum, ivviraṇṭiṉkaṇṇē paṭṭateṉpār`iraṇṭiṉā' ṟeṉṟuṅ kūṟiṉār. ūṟorāreṉṟu pāṭamōtuvārumuḷar; aḵtu `olkāmai' yeṉṉu meṇṇōṭum `iraṇ' ṭeṉṉun tokaiyōṭum iyaiyāmai avaraṟintilar.(2)
Kuṟaḷ
kaṭaikkoṭkac ceytakka tāṇmai yiṭaikkoṭki
ṉeṟṟā viḻuman tarum.
Parimēlaḻakar
((WFW))
maṟaittucceyvatāvatu aṅkamaintu meṇṇiyavāṟu piṟaraṟiyāmalum; tāṉaṟintatūum, taṉṉiṅkitam, vaṭivu, ceyal, coṟkāṉ avaruyttuṇarāmalum aṭakkic ceytal. attiṭpam, āṇṭaṉmaiyāṉ varutaliṉ,`āṇmai'yeṉappaṭṭatu. `eṟṟāviḻuma'māvaṉa pakaivar muṉṉaṟintu avviṉaiyai vilakkutal ceyvāṉai vilakkutal ceyvarākaliṉ, avaṟṟāṉ varuvaṉa. `viḻumam' cātippeyar.
((++CODA)): ivaiyiraṇṭu pāṭṭāṉum ataṉatu pakuti kūṟappaṭṭatu.
((++/CODA)): (3)
Kuṟaḷ
collutal yārkku meḷiya variyavāñ
colliya vaṇṇañ ceyal.
Parimēlaḻakar
((WFW))
((++GRAM)): `collutal',`ceyal' eṉpaṉa cātippeyar.
((++VIRI)): ariyavaṟṟaiyeṇṇic collutal tiṭpamillātārkku miyaṟaliṉ, `eḷiya'veṉṟār. itaṉāl ataṉatarumai kūṟappaṭṭatu.(4)
Kuṟaḷ
vīṟeyti māṇṭār viṉaittiṭpam vēntaṉka
ṇūṟeyti yuḷḷap paṭum.
Parimēlaḻakar
((WFW))
`vēntaṉkaṇūṟey'tal, eṭuttaviṉai ataṉāṉmuṟṟuppeṟṟuc celvamum pukaḻum avaṉkaṇṇavātal. eytalāṉeṉpatu tirintu niṉṟatu. `uḷḷa'l: matippāṉ maṟavāmai. itaṉāl ataṉ ciṟappuk kūṟappaṭṭatu.(5)
Kuṟaḷ
eṇṇiya veṇṇiyāṅ keytupa veṇṇiyār
tiṇṇiya rākap peṟiṉ.
Parimēlaḻakar
((WFW))
eḷitiṉeytupaveṉpār, `eṇṇiyāṅkeytupa' ṉeṉṟār. avar avvāṟalla teṇṇāmaiyiṟ `ṟiṇṇiyarāka'vē viṉaimuṭiyum, atu muṭiya, avai yāvaiyuṅ kaikūṭumeṉpatu karuttu. itaṉāl aḵtuṭaiyāreytum payaṉ kūṟappaṭṭatu.(6)
Kuṟaḷ
aṟaneṟiccāram-76 mūturai-12}} uruvukaṇ ṭeḷḷāmai vēṇṭu
muruḷperuntērk
kaccāṇi yaṉṉā ruṭaittu.
Parimēlaḻakar
((WFW))
ciṟumai, `eḷḷāmaivēṇṭu' meṉpataṉāṉum, uvamaiyāṉum peṟṟām. `accu' uruḷkōtta maram. `āṇi' uruḷkaḻavātu ataṉ kaṭaikkaṭ cerukumatu. atu vaṭivāṟ ciṟitāyiruntē periya pārattaik koṇṭuykkun tiṭpamuṭaittu; atupōla, vaṭivāṟ ciṟiyarāyiruntē periyaviṉaikaḷaik koṇṭuykkun tiṭpamuṭaiya amaiccarumuḷar; avarai attiṭpa nōkki aṟintukoḷka veṉpatām. itaṉāl avarai yaṟiyumāṟu kūṟappaṭṭatu.(7)
Kuṟaḷ
kalaṅkātu kaṇṭa viṉaikkaṭ ṭuḷaṅkātu
tūkkaṅ kaṭintu ceyal.
Parimēlaḻakar
((WFW))
kalaṅkiyavaḻi oḻivatum ceyvatupōṟ ṟōṉṟumākaliṉ, teḷintu palakā lārāyntu tāñceyvatāka ortta viṉaiyaik `kalaṅkātu kaṇṭaviṉai' yeṉṟār. tuḷaṅkāmai tiṭpamuṭaimai.(8)
Kuṟaḷ
tuṉpa muṟavariṉuñ ceyka tuṇivāṟṟi
yiṉpam payakkum viṉai.
Parimēlaḻakar
((WFW))
`tuṇivu' kalaṅkāmai. aḵtuṭaiyārkkallatu kaṇikamāya muyaṟcittuṉpa nōkkātu nilaiyutaluṭaiya pariṇāmaviṉpattai nōkkic ceytal kūṭāmaiyiṉ `tuṇivāṟṟic ceyka' veṉṟār.
((++CODA)): ivaiyiraṇṭu pāṭṭāṉum avar viṉaiceyyumāṟu kūṟappaṭṭatu.
((++/CODA)): (9)
Kuṟaḷ
eṉaittiṭpa meytiyak kaṇṇum viṉaittiṭpam
vēṇṭārai vēṇṭā tulaku.
Parimēlaḻakar
((WFW))
maṉattiṉkaṭ ṭiṭpamillātārkkup paṭai, araṇ naṭpu mutaliyavaṟṟiṉ ṟiṭpaṅkaḷellām uḷavāyiṉum, viṉai muṭiyātām; ākavē, avaiyellām keṭu meṉpatupaṟṟi ulaku vēṇṭā teṉṟār. itaṉāl viṉaittiṭpa millātāra tiḻipu kūṟappaṭṭatu.(10)
Parimēlaḻakar
[aḵtāvatu, attiṭpamuṭaiya vamaiccaṉ avviṉaiyaic ceyyuntiṟam. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum.]
Kuṟaḷ
cūḻcci muṭivu tuṇiveyta lattuṇivu
tāḻcciyuṭ ṭaṅkuta ṟītu.
Parimēlaḻakar
((WFW))
`cūḻccimuṭivu tuṇiveyta'leṉavē, tuṇiveytumaḷavuñ cūḻavēṇṭumeṉpatu peṟṟām. piṉṉart `tuṇivu' ākupeyar. nīṭṭippu ceyyuṅkālattuc ceyyāmai. aḵtuḷvaḻik kālakkaḻivākalāṉum, pakaivar aṟintaḻittalāṉum muṭiyāmaiyiṉ, ataṉait `tī' teṉṟār.(1)
Kuṟaḷ
tūṅkuka tūṅkic ceyaṟpāla tūṅkaṟka
tūṅkātu ceyyum viṉai.
Parimēlaḻakar
((WFW))
iruvaḻiyum iṟutikkaṭṭokka ēḻāvatu virikkappaṭṭatu. ivvakai viṉaikaḷum valiyāṉuṅ kālattāṉum aṟiyappaṭum. māṟicceyyiṉ, avai vāyāveṉpatu karuttu. vēṟṟūṅkāmai yeṉṟār {{kuṟaḷ-383}} , īṇṭataṉaip pakuttuk kūṟiṉār.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum potuvakaiyāl viṉaiceyyun tiṟaṅ kūṟappaṭṭatu.
((++/CODA)): (2)
Kuṟaḷ
ollumvā yellām viṉainaṉṟē yollākkāṟ
cellumvāy nōkkic ceyal.
Parimēlaḻakar
((WFW))
iyalumiṭam: pakaiyiṟ ṟāṉvaliyaṉāya kālam. akkālattut taṇṭamē naṉṟeṉṟār, añcuvatu ataṟkēyākaliṉ. iyalāviṭam ottakālamum meliyakālamum. avviraṇṭu kālattuñcāma pēta tāṉaṅkaḷuḷ atu muṭiyumupāyattāṟ ceyka veṉṟār, avai oṉṟaṟkoṉṟu vēṟupāṭuṭaiyavēṉum uṭampaṭuttaṟpayattāṟ ṟammuḷokkumākaliṉ. itaṉāṉ valiyāṉ, oppāṉ, meliyāṉeṉa nilai mūvakaitteṉpatūum, avaṟṟuḷ valiyatu ciṟappum kūṟappaṭṭaṉa.(3)
Kuṟaḷ
viṉaipakai yeṉṟiraṇṭi ṉecca niṉaiyuṅkāṟ
ṟīyeccam pōlat teṟum.
Parimēlaḻakar
((WFW))
iṉiikkuṟai eṉceyvateṉṟu ikaḻntoḻiyaṟka, muṭiyac ceykaveṉpatām. piṉ vaḷartaloppumaipaṟṟip pakaiyeccamum uṭaṉkūṟiṉār. itaṉāṉ valiyāṉ ceyyuntiṟaṅ kūṟappaṭṭatu.(4)
Kuṟaḷ
poruḷkaruvi kālam viṉaiyiṭaṉo ṭaintu
miruṭīra veṇṇic ceyal.
Parimēlaḻakar
((WFW))
{{tol, col-cūttiram-294}} eṇṇōṭu piṟavaḻiyuṅ kūṟappaṭṭatu. `poruḷ' aḻiyum poruḷum ākum poruḷum `karuvi' taṉṟāṉaiyum māṟṟār tāṉaiyum, `kālam' taṉakakāṅkālamum avarkkāṅkālamum. `viṉai' tāṉ vallaviṉaiyum avar vallaviṉaiyum. `iṭam' tāṉ vellumiṭamum avar vellumiṭamum. ivaṟṟait tāṉ veṉṟiyeytun tiṟattiṟ piḻaiyāma leṇṇicceyka veṉpatām.(5)
Kuṟaḷ
muṭivu miṭaiyūṟu muṟṟiyāṅ keytum
paṭupayaṉutai pārttuc ceyal.
((WFW))
`muṭivu' ākupeyar. muyaṟci yiṭaiyūṟukaḷataḷaviṟ payaṉataḷavu peritāyiṟ ceykaveṉpatām.(6)
Kuṟaḷ
ceyviṉai ceyvāṉ ceyaṉmuṟai yavviṉai
yuḷḷaṟivā ṉuḷḷaṅ koḷal.
Parimēlaḻakar
((WFW))
avvāṟeṉṟatu. poru/mutaliya veṇṇalaiyum muṭivu mutaliya tūkkalaiyum. `uḷḷaṟivāṉ' muṉceytu pōntavaṉ. avaṉ karuttu; avaṉ ceytu pōnta upāyam. ataṉai yaṟiyavē, tāṉum ataṉāṟ ceytu payaṉeytu meṉpatām.
((++CODA)): ivai mūṉṟu pāṭṭāṉum oppāṉ ceyyun tiṟaṅ kūṟappaṭṭatu.
((++/CODA)): (7)
Kuṟaḷ
viṉaiyāṉ viṉaiyākkik kōṭa ṉaṉaikavuḷ
yāṉaiyāl yāṉaiyāt taṟṟu.
Parimēlaḻakar
((WFW))
piṇittaṟ karumai tōṉṟa `naṉaikavu'ḷeṉpatu piṉṉum kūṭṭappaṭṭatu. toṭaṅkiya viṉaiyāṉē piṟitumōr viṉaiyai muṭittaṟ kupāyamāmāṟu eṇṇicceyka; ceyyavē, ammuṟaiyāṉ ellāviṉaiyum eḷitiṉ muṭiyumeṉpatām.(8)
Kuṟaḷ
naṭṭārkku nalla ceyaliṉ viraintatē
yoṭṭārai yoṭṭik koḷal.
Parimēlaḻakar
((WFW))
avviṉai vāyttaṟpayattavāya ivviraṇṭum pakaivarkkut taṉmelivu pulaṉāvataṉmuṉṉē ceykaveṉpār, `virainta' teṉṟār; viraintu ceyyappaṭuva teṉṟavāṟu. viṉaiceyyun tiṟamākaliṟ pakaivarō ṭoṭṭārāyiṟṟu. taṉṉoṭṭār piṟaruṭ kūṭāmal māṟṟivaitta leṉiṉu mamaiyum.(9)
Kuṟaḷ
uṟaiciṟiyā ruṇṇaṭuṅka lañcik kuṟaipeṟiṟ
koḷvar periyārp paṇintu.
Parimēlaḻakar
((WFW))
iṭam: nāṭum araṇum; avaṟṟatu ciṟumai āḷvārmēlēṟṟappaṭṭatu. meliyārōṭu cantikku valiyār iyaita laritākaliṉ, `peṟi' ṉeṉṟār. aṭiyilē meliyarāyiṉār tampakutiyu mañci nīṅkiṉ mutaloṭuṅ keṭuvarākaliṉ, atu vārāmaṟ ciṟitu koṭuttuñ cantiṉai yēṟṟukkoḷka veṉpatām. paṇital māṉamuṭaiyārkkuk karuttaṉmaiyiṉ, koḷvareṉa ulakiyalāṟ kūṟiṉār.
((++CODA)): ivai mūṉṟu pāṭṭāṉum meliyāṉ ceyyun tiṟaṅ kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, canti vikkirakaṅkaṭku {{933-ām kuṟaḷurai.}} vēṟṟu vēntariṭaic celvāratu tuṉmai. avviraṇṭaṉaiyum mēl viṉai ceyalvakai yeṉṟamaiyiṉ, iḵtataṉpiṉ vaikkappaṭṭatu. tāṉ vakuttukkūṟuvāṉ, kūṟiyatu kūṟuvā ṉeṉat tūtu iruvakaippaṭum. avaruḷ muṉṉōṉ amaiccaṉōṭoppā ṉākalāṉum, piṉṉōṉ avaṉiṟ kāṟkūṟukuṇaṅ kuṟaintōṉākalāṉum iḵtamaicciyalāyiṟṟu.]
Kuṟaḷ
aṉpuṭaimai yāṉṟa kuṭippiṟattal vēntavām
paṇpuṭaimai tūturaippāṉ paṇpu.
Parimēlaḻakar
((WFW))
((++VIRI)): muṉṉaiya viraṇṭaṉālum, muṟaiyē cuṟṟattārkkut tīṅku vārāmaṟ ṟāṉ pēṇiyoḻukalum, taṉmuṉṉōr tūtiyal kēṭṭaṟitalum peṟṟām.
((++PSEUDO-QUOTE)): `vēntavām paṇpuṭaimai' {{PP?? kalittokai, 133-8.}} muṉṉar maṉṉaraic cērntoḻukaṟkaṭ peṟappaṭum. ataṉāl vēṟṟaracarum avaṉ vayattarātal peṟutum.(1)
Kuṟaḷ
aṉpaṟi vārāynta colvaṉmai tūturaippārk
kiṉṟi yamaiyāta mūṉṟu.
Parimēlaḻakar
((WFW))
`ārāy'tal; avaṟṟiṟ kuṭampaṭuñ coṟkaḷait terital-`iṉṟiyamaiyāta mūṉ'ṟeṉavē, amaiccarkkuc colliya piṟkuṇaṅkaḷum vēṇṭumeṉpatu peṟṟām.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum iruvakaiyārkkum potu vilakkaṇaṅ kūṟappaṭṭatu.
((++/CODA)): (2)
Kuṟaḷ
nūlāru ṇūlvalla ṉākutal vēlāruḷ
veṉṟi viṉaiyuraippāṉ paṇpu.
Parimēlaḻakar
((WFW))
kōṟaṉ mālaiyareṉpatu tōṉṟa `vēlā' reṉṟum, tūtuviṉai yiraṇṭu maṭaṅka `veṉṟiviṉai' yeṉṟuṅ kūṟiṉār. `vallaṉā'tal uṇarvumāttira muṭaiyarāya avarmuṉ vakukkumāṟṟaluṭaiyaṉātal.(3)
Kuṟaḷ
aṟivuru vārāynta kalviyim mūṉṟaṉ
ceṟivuṭaiyāṉ celka viṉaikku.
Parimēlaḻakar
((WFW))
immūṉṟum oruvaṉpāṟ kūṭutalaritākaliṉ, `ceṟivuṭaiyā'ṉeṉṟār. ivaṟṟā naṉkumatippuṭaiyaṉākavē, viṉai iṉitu muṭiyu meṉpatu karuttu.(4)
Kuṟaḷ
tokaccollit tūvāta nīkki nakaccolli
naṉṟi payappatān tūtu.
Parimēlaḻakar
((WFW))
palakāriyaṅkaṭ kuṭampaṭātār paramparaiyāṉ avaṟṟiṟkuk kāraṇamāyatoṉṟaic colla ataṉāl avai viḷaiyumā ṟuyttuṇara varumaiyāṉuñ curukkattāṉu muṭampaṭuvar, iṉṉātavaṟṟiṟ kuṭampaṭātārtam maṉamakiḻaccolla avviṉṉāmai kāṇātu uṭampaṭuvarātaliṉ, avviruvāṟṟāṉum taṉkāriyan tavaṟāmal muṭikkavallā ṉeṉpatām. eṇṇummaikaḷ vikārattāṟṟokkaṉa.(5)
Kuṟaḷ
kaṟṟukkaṇ ṇañcāṉ celaccollik kālattāṟ
ṟakka taṟivatān tūtu.
Parimēlaḻakar
((WFW))
avvupāya maṟitaṟporuṭṭu nītinūṟkalviyum, ataṉāṉaṉṟip piṟitoṉṟāṉ muṭiyuṅkālam variṉ avvāṟu muṭikka vēṇṭutaliṟ `kālattāṟ ṟakkataṟi' talum ilakkaṇamāyiṉa.(6)
Kuṟaḷ
kaṭaṉaṟintu kālaṅ karuti yiṭaṉaṟin
teṇṇi yuraippāṉ ṟalai.
Parimēlaḻakar
((WFW))
ceyyu muṟaimaiyāvatu avarnilaiyum taṉṉaracaṉilaiyum taṉṉilaiyum tūkki avaṟṟiṟkēṟpak kāṇumuṟaimaiyum collu muṟaimaiyum mutalāyiṉa. cevvi: taṉcollai yēṟṟukkoḷḷum maṉanikaḻcci; atu kālavayattatākaliṟ `kāla' meṉṟār. `iṭam' taṉakkut tuṇaiyāvā ruṭaṉāyaviṭam. eṇṇutal; tāṉ atu collumāṟum ataṟku avarcollu muttaramum ataṟkuppiṉṟāṉ colluvaṉavumāka ivvāṟṟāṉ mēṉmēṟṟāṉē kaṟpittal, vaṭanūlār ivviruvakaiyāruṭaṉ ōlai koṭuttu niṟpāraiyuṅ kūṭṭit tūtarait talai, iṭai, kaṭaiyeṉṟu vakuttukkūṟiṟārākaliṉ, avar matamun tōṉṟat `talai' yeṉṟār. tūteṉpatu atikārattāṉ vantatu.
((++CODA)): ivaiyaintu pāṭṭāṉum tāṉ vakuttukkūṟuvāṉa tilakkaṇaṅ kūṟappaṭṭatu.
((++/CODA)): (7)
Kuṟaḷ
tūymai tuṇaimai tuṇivuṭaimai yimmūṉṟiṉ
vāymai vaḻiyuraippāṉ paṇpu.
Parimēlaḻakar
((WFW))
poruḷ kāmaṅkaḷpaṟṟi vēṟupaṭak kūṟāmaip poruṭṭut `tūymai'yum, taṉṉaracaṉukku uyarcci kūṟiyavaḻi emmaṉōrkkaḵtiyalpeṉakkūṟi avarvepuḷi nīkkutaṟporuṭṭut `tuṇaimai'yum, itu colliṉ iva rētañceyvareṉ ṟoḻiyāmaip poruṭṭut `tuṇivuṭaimaiyum', yāvarāṉun tēṟappaṭutaṟ poruṭṭu meyammaiyum vēṇṭappaṭṭaṉa. `iṉ' oṭuviṉ poruṭkaṇ vantatu.(8)
Kuṟaḷ
viṭumāṟṟam vēntark kuraippāṉ vaṭumāṟṟam
vāycōrā vaṉka ṇavaṉ.
Parimēlaḻakar
((WFW))
tāḻvu cātitaruma maṉmaiyiṉ, `vaṭu'veṉṟār `vāycōrā' veṉak kāriyaṅ kāraṇattu ḷaṭakkappaṭṭatu.(9)
Kuṟaḷ
iṟuti payappiṉu meñcā tiṟaivaṟ
kuṟuti payappatān tūtu.
Parimēlaḻakar
((WFW))
`iṟuḻipayappiṉu'meṉṟataṉāl, ēṉaiya payattal colla vēṇṭāvāyiṟṟu.
((++CODA)): ivai mūṉṟu pāṭṭāṉuṅ kūṟiyatu kūṟuvāṉa tilakkaṇaṅ kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, amaiccar aracaraip porunti yoḻukumāṟu. itu vēntavām paṇpuṭaimai {{kuṟaḷ-681.}} yeṉa mēlē vēṇṭappaṭṭamaiyiṉ, tūtiṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
akalā taṇukātu tīkkāyvār pōlka
vikalvēntarc cērntoḻuku vār.
Parimēlaḻakar
((WFW))
kaṭitiṉ vekuḷun taṉmaiyareṉpatu tōṉṟa, `ikalvēnta' reṉṟār. mikavakaliṟ payaṉ koṭātu mikavaṇukiṉ {{matiyāmai}} avamatipaṟṟit teṟum vēntarkku, mikavakaliṟ kuḷir nīṅkātu mikavaṇukiṟ cuṭuvatāya tīyōṭuḷatāya toḻiluvamam peṟappaṭṭatu.(1)
Kuṟaḷ
maṉṉar viḻaiya viḻaiyāmai maṉṉarāṉ
maṉṉiya vākkan tarum.
Parimēlaḻakar
((WFW))
īṇṭu `viḻaipa' veṉṟatu avarkkuc ciṟappāka vuriyavaṟṟai. avai nukarappaṭuvaṉa, oppaṉai, mēṉmaiyeṉ ṟivaimutalāyiṉa. ivaṟṟai oppiṟkañcit tām viḻaiyātoḻiyavē, avvaccanōkki yuvantu avartāmē ellāc celvamum nalkuvareṉpatu karuttu. eṉavē, avaṟṟai virumpiṟ kēṭutaru meṉpatām.(2)
Kuṟaḷ
pōṟṟi ṉariyavai pōṟṟal kaṭuttapiṉ
ṟēṟṟutal yārkku maritu.
Parimēlaḻakar
((WFW))
ariya piḻaikaḷāvaṉa avarāṟ poṟuttaṟkariya aṟaipōtal, urimaiyoṭu maruval, arumporuḷ vauvaleṉṟivai mutalāyiṉa. avaṟṟaik kāttalāvatu oruvaṉ colliyakkāl, takumōveṉa ṟaiyuṟātu takāteṉṟē avar tuṇiyavoḻukal, oruvāṟṟāṟ ṟeḷivittālum kaṭaṉkoṇṭāṉṟōṉṟap poruṭōṉṟumāṟupōlak kaṇṭuḻiyellām avai niṉaikkappaṭutaliṉ `yārkku mari' teṉṟār.
((++CODA)): ivai mūṉṟu pāṭṭāṉum atu potuvakaiyāṟ kūṟappaṭṭatu.
((++/CODA)): (3)
Kuṟaḷ
cevic colluñ cērnta nakaiyu mavittoḻuka
lāṉṟa periyā rakattu.
Parimēlaḻakar
((WFW))
`cēr'tal: piṟaṉoṭu cērtal. ceytoḻukiṉ, taṅkuṟṟaṅkaṇṭu ceytaṉavākak koḷvareṉpatu karuttu.(4)
Kuṟaḷ
epporuḷu mōrār toṭarārmaṟ ṟapporuḷai
viṭṭakkāṟ kēṭka maṟai.
Parimēlaḻakar
((WFW))
ōrtaṟkēṟkum poruḷāyiṉu meṉpār, `epporuḷu' meṉṟār. `maṟṟu' viṉaimāṟṟiṉkaṇ vantatu.(5)
Kuṟaḷ
kuṟippaṟintu kālaṅ karuti veṟuppila
vēṇṭupa vēṭpac colal.
Parimēlaḻakar
((WFW))
kuṟippukkāriyattiṉ kaṇaṉṟik kāmavekuḷiyuḷḷiṭṭavaṟṟiṉikaḻvuḻiyum ataṟkēlāk kālattuñ collutal payaṉiṉṟākaliṟ' kuṟippaṟintu kālaṅkaruti' yeṉṟum avaṉuṭampaṭātaṉa muṭivupōkāmaiyiṉ `veṟuppila' veṉṟum, payaṉillavum payaṉ curuṅkiyavuñ ceytal vēṇṭāmaiyiṉ `vēṇṭupa' veṉṟum, avaṟṟai iṉiyavāyc curuṅki viḷakkiya poruḷavāya coṟkaḷāṟ collukaveṉpār `vēṭpaccola' leṉṟuṅ kūṟiṉār.(6)
Kuṟaḷ
vēṭpaṉa colli viṉaiyila veññāṉṟuṅ
kēṭpiṉuñ collā viṭal.
Parimēlaḻakar
((WFW))
`viṉaiyila'veṉavuṅ `kēṭpiṉu' meṉavum vanta coṟkaḷāṉ, avaṟṟiṉ maṟutalaiccoṟkaḷ varuvikkappaṭṭaṉa. viṉaiyāṉ varutaliṉ `viṉai'yeṉṟum, vaṟumaikkālamumaṭaṅka `eññāṉṟu' meṉṟuṅ kūṟiṉār. colluvaṉavuñ collātaṉavum vakuttuk kūṟiyavāṟu.
((++CODA)): ivai nāṉkupāṭṭāṉum ciṟappuvakaiyāṟ kūṟappaṭṭatu.
((++/CODA)): (7)
Kuṟaḷ
iḷaiya riṉamuṟaiya reṉṟikaḻār niṉṟa
voḷiyō ṭoḻukap paṭum.
Parimēlaḻakar
((WFW))
`oḷi':uṟaṅkāniṟkavun tāmulakaṅ kākkiṉṟa avar kaṭavuṭṭaṉmai. {{NOTE_PP: cīvakacintāmaṇi 248 (nāmakaḷilampakam-219) }} ataṉōṭu poruntavoḻukalāvatu avar kaṭavuḷaruntām makkaḷumā yoḻukutal. avvoḷiyāṟ pōkkappaṭṭa viḷamaiyum muṟaiyumpaṟṟi ikatvarāyiṉ, tāmum pōkkappaṭuvareṉpatu karuttu.(8)
Kuṟaḷ
koḷappaṭṭē meṉṟeṇṇik koḷḷāta ceyyār
tuḷakkaṟṟa kāṭci yavar.
Parimēlaḻakar
((WFW))
koḷḷātaṉacey taḻiveytuvār koḷappāṭṭiṟkuppiṉṟammai vēṟoruvarāka karutuvarākaliṉ, muṉṉaiyarākavē karuti yañciyoḻukuvārait `tuḷakkaṟṟa kāṭciyava' reṉṟār.(9)
Kuṟaḷ
paḻaiya meṉakkarutip paṇpalla ceyyuṅ
keḻutakaimai kēṭu tarum.
Parimēlaḻakar
((WFW))
avaṉ poṟātu ceṟumpoḻutiṉ appaḻamai nōkkikkaṇṇōṭātu uyirai vauvutalāṉ, avaṉ vēṇṭātaṉaceytaṟkētuvāya' keḻutakaimai kēṭutaru' meṉṟār.
((++CODA)): ivai mūṉṟu pāṭṭāṉum poṟuppareṉṟu aracar veṟuppaṉa ceyyaṟka veṉpatu kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, aracar karutiyavataṉai avar kūṟāmalaṟital. itu maṉṉaraic cērntoḻukaṟku iṉṟiyamaiyātākaliṉ, ataṉ piṉ vaikkappaṭṭatu.]
Kuṟaḷ
kūṟāmai nōkkik kuṟippaṟivā ṉeññāṉṟu
māṟānīr vaiyak kaṇi.
Parimēlaḻakar
((WFW))
oṭpamuṭaiyaṉāy ellārkkum aḻaku ceytalāṉ, `vaiyakkaṇi' yeṉṟār. `kuṟi'ppum, `vaiya'mum ākupeyar. vaiyattiṟkeṉpatu vikārappaṭṭu niṉṟatu.(1)
Kuṟaḷ
aiyap paṭāa takatta tuṇarvāṉait
teyvattō ṭoppak koḷal.
Parimēlaḻakar
((WFW))
uṭampu mutaliyavaṟṟāṉ ovvāṉāyiṉum piṟarniṉaitta tuṇarun teyvattaṉmai yuṭaimaiyiṉ `teyvattō ṭoppa' veṉṟār.(2)
Kuṟaḷ
kuṟippiṟ kuṟippuṇar vārai yuṟuppiṉuḷ
yātu koṭuttuṅ koḷal.
Parimēlaḻakar
((WFW))
uṇṇikaḻu neṟi yāvarkku mottaliṉ, piṟar kuṟippaṟitaṟkut taṅkuṟippuk karuviyāyiṟṟu. `uṟuppu'kkaḷāvaṉa poruḷum nāṭum yāṉaikutiraikaḷum mutaliya puṟattuṟuppukaḷ. itaṟkup piṟar mukakkuṟippāṉē avar maṉakkuṟip puṇarvāraiyeṉṟuraippārumuḷar.((maṇakkuṭavar))
((++CODA)): ivai mūṉṟu pāṭṭāṉuṅ kuṟippaṟivāratu ciṟappuk kūṟappaṭṭatu.
((++/CODA)): (3)
Kuṟaḷ
kuṟittatu kūṟāmaik koḷvāro ṭēṉai
yuṟuppō raṉaiyarāl vēṟu.
Parimēlaḻakar
((WFW))
((++GRAM)): koḷḷātāreṉpatūum, āyiṉumeṉpatūum avāynilaiyāṉ vantaṉa. ciṟanta vaṟiviṉmaiyiṉ, {{kuṟaḷ-410.}} vilaṅkeṉṉuṅ karuttāṉ `vē' ṟeṉṟār.(4)
Kuṟaḷ
kuṟippiṟ kuṟippuṇarā vāyi ṉuṟuppiṉu
ḷeṉṉa payattavō kaṇ {{nāṉmaṇikkaṭikai-55.}}
Parimēlaḻakar
((WFW))
mutaṟkaṭ `kuṟippu' ākupeyar. kuṟippaṟitaṟkaṭ ṭuṇaiyātaṟ ciṟappuppaṟṟi uyiratuṇarvu kaṇmē lēṟṟapappaṭṭatu. akkaṇkaḷāṟ payaṉillaiyeṉpatām.
((++CODA)): ivai yiraṇṭu pāṭṭāṉuṅ kuṟipaṟiyāra tiḻipu kūṟappaṭṭatu.
((++/CODA)): (5)
Kuṟaḷ
aṭuttatu kāṭṭum paḷiṅkupō ṉeñcaṅ
kaṭuttatu kāṭṭu mukam.
{{PP: nāṉmaṇikkaṭikai-46}}
Parimēlaḻakar
((WFW))
((++FIGURE)): `aṭutta' teṉpatu ākupeyar.
((++GRAM)): `kaṭutta' teṉpatu kaṭiyeṉṉumuriccolaṭiyāy vanta toḻiṟpeyar.
((++FIGURE)): uvamai oruporuḷ piṟitoru poruḷiṉ paṇpaik koṇṭu tōṟṟutalākiya toḻilpaṟṟi vantatu.(6)
Kuṟaḷ
mukattiṉ mutukkuṟainta tuṇṭō vuvappiṉuṅ
kāyiṉun tāṉmun tuṟum.
Parimēlaḻakar
((WFW))
uyirkkē aṟivuḷḷatu, aimpūtaṅkaḷāṉiyaṉṟa mukattiṟkillai yeṉpārai nōkki, uyiratu karuttaṟintu aḵtuvakkuṟiṉ malarntuṅ kāyvuṟiṟ karutiyum varalāṉ uṇṭeṉa maṟuppār pōṉṟu, kuṟippaṟitaṟkuk karuvi kūṟiyavāṟu.(7)
Kuṟaḷ
mukanōkki niṟka vamaiyu makanōkki
yuṟṟa tuṇarvārp peṟiṉ.
Parimēlaḻakar
((WFW))
`uṇarvā'reṉak kāriyattaik kāraṇamākkik kūṟiṉār. avvellaiyaik kaṭantu collumāyiṉ iruvarkkuñ ciṟumaiyāmākaliṉ, atu vēṇṭāveṉpatām. kuṟaiyuṟuvāṉiyalpu kūṟuvārpōṉṟu karuvi kūṟiyavāṟu.
((++CODA)): ivai mūṉṟu pāṭṭāṉuṅ kuṟippaṟitaṟ karuvi mukameṉpatukūṟappaṭṭatu.
((++/CODA)): (8)
Kuṟaḷ
pakaimaiyuṅ kēṇmaiyuṅ kaṇṇuraikkuṅ kaṇṇiṉ
vakaimai yuṇarvārp peṟiṉ.
Parimēlaḻakar
((WFW))
iṟutikkaṭ `kaṇ' ākupeyar. nōkku vēṟupāṭāvaṉa veṟutta nōkkamum uvanta nōkkamum. `uṇar'tal avaṟṟai avvakkuṟikaḷā ṉaṟital.(9)
Kuṟaḷ
nuṇṇiya meṉpā raḷakkuṅkōl kāṇuṅkāṟ
kaṇṇalla tillai piṟa.
Parimēlaḻakar
((WFW))
aṟiviṉuṇmai aḵtuṭaiyārmē lēṟṟappaṭṭatu. iṅkitam, vaṭivu, toḻil, colleṉpaṉa mutalākap piṟarkaruttaḷakkumaḷavaikaḷ pala, avaiyellāmmuṉṉaṟintavaḻi avarāṉ maṟaikkappaṭum, nōkkam maṉattoṭu kalattalāṉ āṇṭu maṟaikkappaṭāteṉpatupaṟṟi, ataṉaiyē pirittuk kūṟiṉār. iṉi, alaikkuṅ kōleṉṟu pāṭamōti, nuṇṇiya meṉṟirukkum amaiccarai aracalaikkuṅ kōlāvatu kaṇṇeṉa vuraittu, taṉ vekuḷinōkkāl avar vekuṭaṟkuṟippaṟika veṉpatu karuttākkuvāru muḷar.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum nuṇkaruvi nōkkeṉpatu kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, aracaṉōṭirunta avaiyiṉa tiyalpaiyaṟital. kāriyañcolluṅkāl avaṉ kuṟippaṟitalē yaṉṟi, ituvum vēṇṭutaliṉ, iḵtataṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
avaiyaṟin tārāyntu colluka colliṉ
ṟokaiyaṟinta tūymai yavar.
Parimēlaḻakar
((WFW))
colliṉ kuḻuveṉavē, ceñcol, ilakkaṇaic col, kuṟippuccolleṉṉum mūvakaiccollu maṭaṅkiṉa. `tūymai' avaṟṟuḷ tamakkākātaṉa voḻittu āvaṉa kōṭal. `avai'yeṉṟatu īṇ ṭataṉaḷavai. atu mikuti, oppu, tāḻveṉa mūvakaittu. `aṟi'tal: tammoṭu tūkkiyaṟital. `ārāy'tal: ivvakaikkaṭ colluṅ kāriyam itu, collumāṟitu, coṉṉāl ataṉmuṭi vituveṉṟu ivaiyuḷḷiṭṭaṉa vārāytal.(1)
Kuṟaḷ
iṭaiterintu naṉkuṇarntu colluka colli
ṉaṭaiterinta naṉmai yavar.
Parimēlaḻakar
((WFW))
coṟkaḷi `ṉaṭai'yāvatu ammūvakaic collum cemporuḷ, ilakkaṇaipporuḷ, kuṟippupporuḷ eṉṉum poruḷkaḷaip payakkumāṟu. celvi, kēṭṭaṟkaṇ viruppuṭaimai. vaḻu: colvaḻuvum poruḷvaḻuvum.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum oṉṟu colluṅkāl avaiyaṟintē collavēṇṭumeṉpatu kūṟappaṭṭatu.
((++/CODA)): (2)
Kuṟaḷ
avaiyaṟiyār collaṉmēṟ koḷpavar colliṉ
vakaiyaṟiyār vallatūu mil.
Parimēlaḻakar
((WFW))
ammūvakaic coṟkaḷāl varuñ collutalvakaimai kēṭpāra tuṇarvuvakaimaipaṟṟi varutalāṟ `colliṉ vakai yaṟiyā' reṉṟum, iḵtaṟiyār yātumaṟiyāreṉṟu ellārāṉumikaḻappaṭutaliṉ `vallatūumil' leṉṟuṅ kūṟiṉār. itaṉāl avaiyaṟiyākkāl varuṅkuṟṟaṅ kūṟappaṭṭatu.(3)
Kuṟaḷ
oḷiyārmuṉ ṉoḷḷiya rātal veḷiyārmuṉ
vāṉcutai vaṇṇaṅ koḷal.
Parimēlaḻakar
((WFW))
oḷḷiyāreṉṟatu mikkāraiyum ottāraiyum. atu vikārattāl `oḷiyā'reṉa niṉṟatu: `oḷḷiyarātal' tannūlaṟivuñ colvaṉmaiyun tōṉṟa virittal. avai yaṟiyāta pullarai `veḷiyā' leṉṟatu, vayiramiṉ marattai veḷiṟeṉṉum vaḻakkuppaṟṟi, avar matikkum vakai avariṉum veṇmaiyuṭaiyarāka veṉpār, `vāṉcutai vaṇṇaṅkoḷa' leṉṟār. avaiyaḷavaṟintārceyyun tiṟam ṟokuttuk kūṟappaṭṭatu. muṉṉar virittuk kūṟupa.(4)
Kuṟaḷ
naṉṟeṉṟa vaṟṟuḷḷu naṉṟē mutuvaruṇ
muntu kiḷavāc ceṟivu.
Parimēlaḻakar
((WFW))
taṅkuṟaivum avar mikutiyum muntukiḷantāṟpaṭu miḻukkum kiḷavākkāleytu naṉmaiyum aṟintē yaṭaṅkiṉamaiyiṉ, avvaṭakkattiṉai `naṉṟeṉṟavaṟṟuḷḷu naṉ' ṟeṉṟār. muṉ kiḷattalaiyē vilakkiṉamaiyiṉ, uṭaṉkiḷattalum piṉkiḷattalumā meṉpatu peṟṟām. itaṉāṉ mikkāravaikkaṭ ceyyun tiṟaṅ kūṟappaṭṭatu.(5)
Kuṟaḷ
āṟṟi ṉilaitaḷarn taṟṟē viyaṉpula
mēṟṟuṇarvār muṉṉa riḻukku
Parimēlaḻakar
((WFW))
`nilaitaḷarntu' vīḻtal: "uraṉeṉṉun tōṭṭiyāṉōraintuṅkā" {{kuṟaḷ-24}} t toḻukiyāṉa, piṉṉiḻukkik kūṭāvoḻukkattaṉātal. payaṉiḻattalēyaṉṟi ikaḻavum paṭumeṉpatām. itaṉāṉ ataṉka ṇiḻukkiyavaḻip paṭuṅkuṟṟaṅ kūṟappaṭṭatu.(6)
Kuṟaḷ
kaṟṟaṟintār kalvi viḷaṅkuṅ kacaṭaṟac
coṟṟerital vallā rakattu.
Parimēlaḻakar
((WFW))
((++GRAM)): colliṉeṉpatu avāynilaiyāṉ vantatu. āṇṭē colluka veṉpatām.(7)
Kuṟaḷ
uṇarva tuṭaiyārmuṟ collal vaḷarvataṉ
pāttiyu ṇīrcorin taṟṟu.
Parimēlaḻakar
((WFW))
tāṉēyum vaḷartaṟkuriya kalvi mika vaḷaru meṉpatām.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum ottāravaikkaṇ evvaḻiyuñ colluka veṉpatu kūṟappaṭṭatu.
((++/CODA)): (8)
Kuṟaḷ
pullavaiyuṭ poccāntuñ collaṟka nallavaiyu
ṇaṉku celaccollu vār.
Parimēlaḻakar
((WFW))
colliṉ, tammai avaiyaṟiyāmai nōkki `nallavai'yum, poruḷaṟiyāmaiyāṟ `pullavai' tāṉum ikaḻtaliṉ, iraṇṭavaikku mākāreṉpatu karutip `poccāntuñ collaṟka' veṉṟār.(9)
Kuṟaḷ
aṅkaṇattu ḷukka vamiḻtaṟṟāṟ ṟaṅkaṇatta
rallārmuṟ kōṭṭi koḷal.
Parimēlaḻakar
((WFW))
((++GRAM)): koḷeṉṉum mutaṉilait toḻiṟpeyar muṉṉiṉṟu piṉ= etirmaṟai yal vikutiyōṭu kūṭi, "makaṉeṉal" {{kuṟaḷ-196}} eṉpatu pōṉiṉṟatu.
((++GRAM)): 'colliṉ' 'atu' eṉpaṉa avāynilaiyāṉ vantaṉa.
((++GRAM)): piṟarellāṅ `koḷal' eṉpataṉait toḻiṟpeyarākki yuraittār; avar attoḻil `amiḻtu*' eṉṉum poruḷuvamaiyōṭu iyaiyāmai nōkkiṟṟilar. cāvā maruntāta laṟintu nukarvārkaiyiṉum paṭātu avvaṅkaṇattukku miyaipiṉṟik keṭṭavāṟu tōṉṟa, `ukkavamiḻ' teṉṟār. accoṟ payaṉilcollāmeṉpatāyiṟṟu.
((++CODA)): ivai yiraṇṭu pāṭṭāṉum tāḻntāravaikkaṇ oruvaḻiyuñ collaṟka veṉpatu kūṟappaṭṭatu.
((++/CODA)): (10)
Parimēlaḻakar
[aḵtāvatu, collutaṟkuriya avaiyiṉai yaṟintu colluṅkāl ataṟkañcāmai. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum]
Kuṟaḷ
vakaiyaṟintu vallavai vāycōrār colliṉ
ṟokaiyaṟinta tūymai yavar.
Parimēlaḻakar
((WFW))
iruntāratu vaṉmai avaimē lēṟṟappaṭṭatu. `vallavai'yeṉpataṟkut tāṅ kaṟṟuvalla nūṟporuḷkaḷaiyeṉ ṟu#airpapārumuḷar. accattāṉeṉpatu atikārattāṉ vantatu. `colliṉ ṟokai', `tūymai' {{kuṟaḷ-711}} eṉpaṉavaṟṟiṟku mēluraittāṅ kuraikka.(1)
Kuṟaḷ
kaṟṟāruṭ kaṟṟā reṉappaṭuvar kaṟṟārmuṟ
kaṟṟa celaccollu vār.
Parimēlaḻakar
((WFW))
ulakamaṟivatu avaraiyēyākaliṉ, ataṉāṟ pukaḻappaṭuvārum avareṉpatām.(2)
Kuṟaḷ
pakaiyakattuc cāvā reḷiya rariya
ravaiyakat tañcā tavar.
Parimēlaḻakar
((WFW))
añcāmai `cāvā' reṉpataṉōṭuṅ kūṭṭi, ataṉāṟ colla vallāreṉpatu varuvitturaikkappaṭṭatu.
((++CODA)): ivai mūṉṟu pāṭṭāṉum avaiyañcāratu ciṟappuk kūṟappaṭṭatu.
((++/CODA)): (3)
Kuṟaḷ
kaṟṟārmuṟ kaṟṟa celaccollit tāṅkaṟṟa
mikkāruṇ mikka koḷal.
Parimēlaḻakar
((WFW))
ellām oruvarkkuk kaṟṟal kūṭāmaiyiṉ vēṟuvēṟāya kalviyuṭaiyār palarirunta avaikkaṭ ṭāṅkaṟṟavaṟṟai avarkkēṟpac colluka; collavē, avarum avaiyellāñ colluvarākalām, ēṉaik kaṟkappeṟātaṉa kēṭṭaṟiyalāmeṉpatāyiṟṟu. itaṉāl ataṉa torucār payaṉ kūṟappaṭṭatu(4)
Kuṟaḷ
āṟṟi ṉaḷavaṟintu kaṟka vavaiyañcā
māṟṟaṅ koṭuttaṟ poruṭṭu.
Parimēlaḻakar
((WFW))
aḷavainūl coṉṉūl kaṟṟē kaṟkavēṇṭutaliṉ, ataṟ kaḵtāṟeṉappaṭṭatu. aḷakkuṅ karuviyai `aḷa' veṉṟār. ākupeyarāṉ. avarcollai velvatorucoṟ collalāvatu niyāyattu vāta ceṟpa vitaṇṭaikaḷum calacātikaḷum mutaliya kaṟṟārkkēyākaliṉ, avaṟṟai piḻaiyāmaṟ kaṟka veṉpatām. itaṉāl ataṉ kāraṇaṅ kūṟappaṭṭatu.(5)
Kuṟaḷ
vāḷoṭeṉ vaṉkaṇṇa rallārkku nūloṭe
ṉuṇṇavai yañcu pavarkku.
Parimēlaḻakar
((WFW))
iruntāratu nuṇmai avaimē lēṟṟappaṭṭatu. nūṟkuriyarallareṉpatām.(6)
Kuṟaḷ
pakaiyakattup pēṭikai yoḷvā ḷavaiyakat
tañcu mavaṉkaṟṟa nūl.
Parimēlaḻakar
((WFW))
{{cīvakavintāmaṇi, kāntaruva tattaiyārilamapakam-190.}} `pēṭi' peṇṇiyalpu mikku āṇiyalpu muṭaiyavaḷ. kaḷamum vāyttut tāṉum naṉṟāyiruntatēyāyiṉum piṭittavaṉ kuṟṟattāl vāḷciṟappiṉṟāyiṉāṟpōla, avaiyum vāyttut tāṉum naṉṟāyiruntē yāyiṉuṅ kaṟṟavaṉ kuṟṟattāl nūl ciṟappiṉṟāyiṟṟu.(7)
Kuṟaḷ
pallavai kaṟṟum payamilarē nallavaiyu
ṇaṉku celaccollā tār.
Parimēlaḻakar
((WFW))
aṟivārmuṟ collāmaiyiṟ kalviyiṉuṇmai yaṟivārillai yeṉpatām. iṉip `payamila' reṉpataṟkuk kalvippayaṉuṭaiyarallareṉ ṟuraippāru muḷar.(8)
Kuṟaḷ
kallā tavariṟ kaṭaiyeṉpa kaṟṟaṟintu
nallā ravaiyañcu vār.
Parimēlaḻakar
((WFW))
akkalviyaṟivukaḷāṟ payaṉ ṟāmumeytātu piṟaraiyeytu vippatuñ ceyyātu, kalvittuṉpamē yeytiniṟṟaliṉ, `kallātavariṟ kaṭai'yeṉa ulakam paḻikkumeṉpatām.(9)
Kuṟaḷ
uḷareṉiṉu millāro ṭoppar kaḷaṉañcik
kaṟṟa celac collā tār.
Parimēlaḻakar
((WFW))
īṇṭuk `kaḷa' ṉeṉṟatu āṇṭiruntārai.
((++CODA)): ivai yaintu pāṭṭāṉum avaiyañcuvāra tiḻipu kūṟappaṭṭatu.
((++/CODA)): (10)
((atikāram (64-73) amaicciyal muṟṟum. ))
Kuṟaḷ
taḷḷā viḷaiyuḷun takkārun tāḻvilāc
celvaruñ cērvatu nāṭu.
Parimēlaḻakar
((WFW))
((++FIGURE)): maṟṟai yuyartiṇaip poruḷkaḷōṭuñ cērtaṟ ṟoḻilōṭum iṉṟiyamaiyiṉ, `viḷaiyuḷ' eṉpatu uḻavarmēṉiṉṟatu.
((++LEX)): kuṉṟāmai: ellā vuṇavukaḷum niṟaiya vuḷavātal. itaṉāṉ vāḻvārkku vaṟumaiyiṉmai peṟappaṭṭatu. aṟavōr: tuṟantōr, antaṇar mutalāyiṉar.
((++AUTHORITY)):
"naṟṟavañcey vārkkiṭan tavañceyvārkku maḵtiṭam"
{{cīvakacintāmaṇi 77-1 (nāmakaḷilampakam-48)}}
eṉṟār piṟarum. itaṉāl aḻiviṉmai peṟappaṭṭatu. kēṭillāmai:
vaḻaṅkat tolaiyāmai. celvar kalattiṉuṅ kāliṉum arumporuṭarum
vaṇikar. itaṉāl aracaṉukkum vāḻvārkkum poruḷ vāyttal
peṟappaṭṭatu.(1)
Kuṟaḷ
perumporuḷāṟ peṭṭakka tāki yaruṅkēṭṭā
lāṟṟa viḷaivatu nāṭu.
Parimēlaḻakar
((WFW))
aḷaviṟappup poruḷkaḷatu paṉmaimēlum taṉittaṉi avaṟṟiṉ mikutimēlum niṉṟatu. `kē'ṭāvatu mikkapeyal, peyaliṉmai, eli, viṭṭil, kiḷi, aracaṇmaiyeṉ ṟivaṟṟāṉ varuvatu, "mikkapeya lōṭupeya liṉmaiyeli viṭṭil kiḷi-yakkaṇara caṇmaiyō ṭāṟu". ivaṟṟai viṭanūlār ītikaḷeṉpa. ivaṟṟuḷ muṉṉaiyavaṟṟa tiṉmai aracaṉaṟattāṉum, piṉḷaiḷayatiṉmai avaṉ maṟattāṉum varum. ivviṉmaikaḷāṉ mika viḷaivatāyiṟṟu. (2)
Kuṟaḷ
poṟaiyoruṅku mēlvaruṅkāṟ ṟāṅki yiṟaivaṟ
kiṟaiyoruṅku nērvatu nāṭu.
Parimēlaḻakar
((WFW))
pāraṅkaḷ makkaṭṭokutiyum, āṉ erumai mutaliya vilaṅkut tokutiyum. `tāṅ'kutal avai tattantēyattup paḷai vantiṟuttatāka, aracu kōl kōṭiyatāka, uṇaviṉmaiyāṉākat taṉkaṇ vantāl avvattēyaṅkaḷaippōla iṉitiruppac ceytal. acceyalāl iṟaiyaik kuṟaipaṭuttātu tāṉē koṭuppateṉpār `iṟaiyoruṅku nērva' teṉṟār.(3)
Kuṟaḷ
uṟupaciyu mōvāp piṇiyuñ ceṟupakaiyuñ
cērā tiyalvatu nāṭu.
Parimēlaḻakar
((WFW))
`uṟupaci' uḻavaruṭaimaiyāṉum āṟṟaviḷaitalāṉum cērātāyiṟṟu. `ōvāppiṇi' tīkkāṟṟu mikkakuḷir veppaṅkaḷum nukarappaṭumavaṟṟatu tīmaiyu miṉmaiyiṟ cērātāyiṟṟu. `ceṟupakai'aracaṉāṟṟalum nilaippaṭaiyum aṭaviyum araṇumuṭaimaiyiṟ cērātāyiṟṟu.(4)
Kuṟaḷ
palkuḻuvum pāḻceyyu muṭpakaiyum vēntalaikkuṅ
kolkuṟumpu millatu nāṭu.
Parimēlaḻakar
((WFW))
caṅkētam cātipaṟṟiyum kaṭavuḷ paṟṟiyum palarkkuḷatāmorumai. `uṭpakai': āṟalaippār, kaḷvar, kuṟaḷai kūṟuvā#ā. `uṭpakai', `kuṟum' peṉpaṉa ākupeyar. immūṉṟum aracaṉālum vāḻvārāluṅ kaṭiyappaṭṭu naṭappatē nāṭeṉpatām.(5)
Kuṟaḷ
kēṭaṟiyāk keṭṭa viṭattum vaḷaṅkuṉṟā
nāṭeṉpa nāṭṭiṟ ṟalai.
Parimēlaḻakar
((WFW))
((++GRAM)): aṟiyāta kuṉṟāta veṉṉum peyareccaṅkaḷi ṉiṟutinilaikaḷ vikārattāṟ ṟokkaṉa.
((++VIRI)): `kēṭaṟiyāmai' aracaṉāṟṟalāṉuṅ kaṭavuṭ pūcai yaṟaṅka ḷeṉṟivaṟṟatu ceyalāṉum varum. `vaḷam' ākaraṅkaḷil paṭuvaṉavum vayaliṉun taṇṭalaiyiṉum viḷaivaṉavumām `kuṉṟā'mai avai ceyyavēṇṭāmal iyalpākavē yuḷavāyum muṉṉīṭṭappaṭṭaṅ kuṟaivaṟutal.
((++CODA)): ivai yāṟu pāṭṭāṉum nāṭṭatilakkaṇaṅ kūṟappaṭṭatu.
((++/CODA)): (6)
Kuṟaḷ
irupuṉalum vāynta malaiyum varupuṉalum
vallaraṇu nāṭṭiṟ kuṟuppu.
Parimēlaḻakar
((WFW))
īṇṭup `puṉa' leṉṟatu turavu kēṇikaḷum ērikaḷum āṟukaḷumākiya ātāraṅkaḷai; avayamātaṟkuriyaṉa avaiyē yākaliṉ. avaṟṟāṉ vāṉam vaṟappiṉum vaḷaṉuṭaimai peṟappaṭṭatu. iṭaiyataṉṟi yorupuṭaiyatākalum taṉvaḷan tarutalum mārikka ṇuṇṭanīr kōṭaikka ṇumiḻtalu muṭai#aimupaṟṟi, `vāynta malai' yeṉṟār. `araṇ' ākupeyar: itaṉāṉ ataṉavayavaṅ kūṟappaṭṭatu.(7)
Kuṟaḷ
piṇiyiṉmai celvam viḷaiviṉpa mēma
maṇiyeṉpa nāṭṭiṟciv vaintu.
Parimēlaḻakar
((WFW))
`piṇiyiṉmai' nilanalattāṉ varuvatu. `celvam' mēṟcolliyaṉa. `iṉpam' viḻavum kēḷviyuñ cāṉṟōrumuṭaimaiyāṉum. nukarvaṉavuṭaimaiyāṉum, nilanīrkaḷatu naṉmaiyāṉum, vāḻvārkku uṇṇikaḻvatu. kāvaleṉavē aracaṉ kāvalum araṇkāvalu maṭaṅkiṉa. piṟatēyaṅkaḷiṉuḷḷārum viḻaintu piṉ avai yuḷḷāmaik kētuvāya ataṉaḻaku itaṉāṟ kūṟappaṭṭatu.(8)
Kuṟaḷ
nāṭeṉpa nāṭā vaḷattaṉa nāṭalla
nāṭa vaḷantaru nāṭu
Parimēlaḻakar
((WFW))
((++FIGURE)): nāṭutal iruvaḻiyum varuttattiṉmē ṉiṉṟatu.
((++AUTHORITY)):
"poruḷ ceyvārkku maḵtiṭam"
{{cīvakacintāmaṇi, 77-2, nāmakaḷilamapakam-48}}
eṉṟār piṟarum.
nūlōr vitipaṟṟi etirmaṟaimukattāṟ kuṟṟaṅ kūṟiyavāṟu.
ivvāṟaṉṟi `eṉpa' veṉpataṉaip piṉṉuṅ kūṭṭi iruporuṭpaṭa vuraippiṉ
((maṇakkuṭavar)), aṉuvātamām.(9)
Kuṟaḷ
āṅkamai veytiyak kaṇṇum payamiṉṟē
vēntamai villāta nāṭu.
Parimēlaḻakar
((WFW))
`vēntamaivu*' eṉavē, kuṭikaḷ avaṉmāṭ ṭaṉpuṭaiyarātalum avaṉṟāṉ ivar māṭ ṭaruḷuṭaiyaṟātalum aṭaṅkiṉa. avaiyilvaḻi vāḻvōriṉmaiyiṉ, avaṟṟāṟ payaṉiṉṟāyiṟṟu.
((++CODA)): ivai iraṇṭu pāṭṭāṉum ataṉ kuṟṟaṅ kūṟappaṭṭatu.
((++/CODA)): (10)
Kuṟaḷ
āṟṟu pavarkku maraṇporu ḷañcittaṟ
pōṟṟu pavarkkum poruḷ.
Parimēlaḻakar
((WFW))
piṟarmēṟ celluṅkāl urimai poruṇ mutaliyavaṟṟaip piṟaṉoruvaṉ vauvāmal vaittuc cellavēṇṭu mākalāṉum, apperumai tolain tiṟutivantuḻik kaṭaṉaṭuva ṇuṭaikalattār pōṉṟu pavarkkum `araṇ, poru' ḷāyiṟṟu. āṟṟaluḻaiṭayarāyiṉum araṉilvaḻi aḻiyumpāla rākaliṉ, avarai muṟkūṟiṉār. itaṉāl araṇiṉatu ciṟappu kūṟappaṭṭatu.(1)
Kuṟaḷ
maṇinīru maṇṇu malaiyu maṇiniḻaṟ
kāṭu muṭaiya taraṇ.
((WFW))
eññāṉṟum vaṟṟāta nīreṉpār `maṇinī' reṉṟum, nīru niḻalumillā marunilameṉpār `maṇ'ṇeṉṟum, ceṟintakāṭeṉpār `aṇiniḻaṟkā' ṭeṉṟuṅ kūṟiṉār. matiṟpuṟattu marunilam pakaivar araṇpaṟṟāmaipporuṭṭu. nīraraṇ, nilavaraṇ, malaiyaraṇ, kāṭṭaraṇeṉa iyaṟkaiyuñ ceyaṟkaiyumāya innāṉkaṇuñ cūḻappaṭuvatu `ara' ṇeṉpatām(2)
Kuṟaḷ
uyarvakalan tiṇmai yarumaiyin nāṉki
ṉamaivara ṇeṉṟuraikku nūl.
Parimēlaḻakar
((WFW))
((++FIGURE)): `amaivu', `nū' leṉpaṉa ākupeyar.
((++ENCYCL)): `uyarvu' ēṇiyeytātatu. `akalam': puṟattōrkku akaḻalākā aṭiyakalamum, akattōrkku niṉṟu viṉaiceyyalān talaiyakalamum. `tiṇmai': kalliṭṭikaikaḷāṟ ceytaliṟ kuttappaṭṭāmai.
((++AUTHORITY)):
"vaḷaiviṟ poṟiyu mayiṟceṟi nilaiyuṅ
-karuvira lūkamuṅ
-kāypoṉ ṉulaiyuṅ kalliṭu kūṭaiyun
-tūṇṭilun tuṭakku māṇṭalai yaṭuppuṅ
-kavaiyuṅ kaḻuvum putaiyum puḻaiyu
-maiyavit tulāmuṅ kaipeya rūciyuñ
-ceṉṟeṟi ciralum paṉṟiyum paṇaiyu
-meḻuvuñ cīppu muḻuviraṟkaṇaiyamuṅ
-kōlum kuntamum vēluñ cūlamum"
{{cilappatikāram, aṭaikkalakkātai, vari,207-216.}}
eṉṟivai mutalāyiṉa.(3)
Kuṟaḷ
ciṟukāppiṟ pēriṭatta tāki yuṟupakai
yūkka maḻippa taraṇ.
Parimēlaḻakar
((WFW))
vāyilum vaḻiyu moḻinta viṭaṅkaḷ malai, kāṭu, nīrnilai yeṉṟivaṟṟuḷ ēṟpaṉapuṭaittātalpaṟṟic `ciṟukāppi' ṉeṉṟumi akattōr naliviṉṟi yiruttalpaṟṟip`pēriṭattatāki' yeṉṟum, tamvali nōkki itupoḻutē yaḻittu meṉṟuvarum pakaivar vantu kaṇṭāl avvūkkamoḻaḻitalpaṟṟi `ūkka maḻippa' teṉṟuṅ kūṟiṉār.(4)
Kuṟaḷ
koḷḷaṟkariyatāyk koṇṭakūḻt tāki yakattār
nilaikkeḷitara nīra taraṇ.
Parimēlaḻakar
((WFW))
kōṭaṟkarumai: iḷai kiṭaṅkukaḷāṉum poṟikaḷāṉum iṭaṅkoḷḷutaṟ karumai. uṇavu talaimaip paṟṟik kūṟiṉamaiyiṉ, maṟṟuḷḷa nukarappaṭuvaṉavumaṭaṅkiṉa. `nilaikkeḷitānīr'maiyāvatu akattār viṭṭa vāyutamutaliya puṟattārmē leḷitiṟ cēṟalum, avarviṭṭaṉa akattārmēṟ cellāmaiyum, pataṇapparappum mutalāyiṉa.(5)
Kuṟaḷ
ellāp poruḷu muṭaittā yiṭattutavu
nallā ḷuṭaiya taraṇ.
Parimēlaḻakar
((WFW))
aracaṉmāṭ ṭaṉpum māṉamum maṟamum cōrviṉmaiyum mutaliya naṟkuṇaṅkaḷuṭaimaipaṟṟi `nallā'ḷeṉṟār.(6)
Kuṟaḷ
muṟṟiyu muṟṟā teṟintu maṟaippaṭuttum
paṟṟaṟ kariya taraṇ.
((WFW))
immūṉ ṟupāyattuḷḷum mutalāvatu `ellāpporuḷumuṭaimai' yāṉum, ēṉaiya `nallāḷuṭai' maiyāṉum, vāyāvāyiṉa.(7)
Kuṟaḷ
muṟṟāṟṟi muṟṟi yavaraiyum paṟṟāṟṟip
paṟṟiyār velva taraṇ.
Parimēlaḻakar
((WFW))
ummai ciṟappummai. paṟṟiṉkaṇṇē yāṟṟiyeṉa viriyum. `paṟṟu' ākupeyar.`velva' teṉa uṭaiyār toḻil araṇmēṉiṉṟatu. perumpaṭaiyāṉaic ciṟupaṭaiyāṉ poṟuttu niṟkun tuṇaiyēyaṉṟi vellumiyalpiṉa teṉpatām. itaṟkup piṟituraippārumuḷar.
((++CODA)): ivai yēḻu pāṭṭāṉumataṉatilakkaṇaṅ kūṟappaṭṭatu.
((++/CODA)): (8)
Kuṟaḷ
muṉaimukattu māṟṟalar cāya viṉaimukattu
vīṟeyti māṇṭa taraṇ.
Parimēlaḻakar
((WFW))
toṭakkattiṟ keṭṭār piṉṉuṅ kūṭipporutal kūṭāmaiyiṉ, `muṉaimukattuc cāya' veṉṟār. viṉaivēṟupāṭukaḷāvaṉa, pakaivar toṭaṅkiya pōriṉai yaṟintu eytal, eṟital, kuttutal, veṭṭutaleṉṟivai mutalāya viṉaikaḷuḷ ataṉaic cāyppaṉaceytal. maṟṟum vēṇṭumāṭciyeṉṟatu puṟattōraṟiyāmaṟ pukutal pōtal ceytaṟkuk kaṇṭa curuṅkaivaḻi mutalāyiṉa vuṭaimai(9)
Kuṟaḷ
Parimēlaḻakar
vāḷāviruttalum aḷavaṟiyātu ceytalum ēlātu ceytalumellām aṭaṅka
viṉaimāṭciyillā reṉṟum, ēṟṟaviṉaiyaiyaḷavaṟintuceytu kāvākkāl
ammāṭcikaḷāṟ payaṉiṉṟi yaḻiyumeṉpār avaiyuṭait taṉṟeṉṟuṅ kūṟiṉār.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉuṅ kāppāraiyiṉṟi
yamaiyāteṉpatu kūṟappaṭṭatu.
((++/CODA)):
(10)
Kuṟaḷ
Parimēlaḻakar
matikkappaṭātār aṟivilātār, iḻikulattār. iḻivuciṟappummai
vikārattāṟ ṟokkatu. matikkappaṭuvarākac ceytal, aṟivuṭaiyārum
uyarkulattārum avarpāṟ ceṉṟu niṟkap paṇṇutal. ataṉāl
īṭṭappaṭuvatu atuvē, piṟitillai yeṉpatām.(1)
Kuṟaḷ
{{NOTE_PP: nalvaḻi-34.}}
Parimēlaḻakar
((++LEX)):
uyaracceytal: tām tāḻntu niṟṟal.
((++VIRI)):
ikaḻtaṟkaṇṇun tāḻtaṟkaṇṇum
pakaivar, naṭṭār, notumalareṉṉum mūvakaiyāru mottaliṉ, yāvaru
meṉṟār. piṉṉuṅ kūṟiyatu ataṉai valiyuṟuttaṟ poruṭṭu.(2)
Kuṟaḷ
Parimēlaḻakar
ellārkkum eññāṉṟum iṉṟiyamaiyātatāy varutal paṟṟip `poyyā
viḷakka' meṉṟum, ēṉai viḷakkōṭu itaṉiṭai vēṟṟumaitōṉṟa `eṇṇiya
tēyattucceṉ'ṟeṉṟuṅ kūṟiṉār. ēkatēcavuruvakam.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum poruḷatu ciṟappuk
kūṟappaṭṭatu.
((++/CODA)):
(3)
Kuṟaḷ
Parimēlaḻakar
ceyyuntiṟam: tāṉ poruḷceytaṟkuriya neṟi. ilaṉāka veṉpatu
iṉṟiyeṉat tirintuniṉṟatu. ceṅkōlaṉeṉṟu pukaḻappaṭutalāṉum
kaṭavuṭapūcai tāṉaṅkaḷāṟ payaṉeytalāṉum `aṟaṉīṉu' meṉṟum,
neṭuṅkāla niṉṟu tuykkappaṭutalāṉ `iṉpamumīṉu' meṉṟuṅ kūṟiṉār.
ataṉāṉ attiṟattā ṉīṭṭukaveṇpatām.(4)
Kuṟaḷ
Parimēlaḻakar
avaṟṟōṭu kūṭivarutalāvatu {{43-ām kuṟaḷ urai.}} āṟiloṉṟāy
varutal. avvāṟu varāta poruḷīṭṭam pacumaṭ kalattuṇir {{
kuṟaḷ-660}} pōlac ceytāṉaiyuṅkoṇ ṭiṟattaliṉ, ataṉaip `pullā' reṉ
ṟoḻiyātu `puraḷaviṭa' leṉṟuṅ kūṟiṉār.(5)
Kuṟaḷ
Parimēlaḻakar
`uṟuporuḷ'vaittāriṟantupōka neṭuṅkālam nilattiṉkaṭ kiṭantu piṉ
kaṇṭeṭuttatūum, tāyattār peṟātatūumām. cuṅkam calattiṉuṅ kāliṉum
varum paṇṭaṅkaṭkiṟaiyāyatu. `teṟuporuḷ' teṟutalāṉ varum poruḷeṉa
viriyum. āṟiloṉṟoḻiyavum uriyaṉa kūṟiyavāṟu.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum aḵtīṭṭu neṟi
kūṟappaṭṭatu.
((++/CODA)):
(6)
Kuṟaḷ
Parimēlaḻakar
toṭarpu paṟṟātē varuttamuṟṟārmēṟ celvatāya aruḷtoṭarpupaṟṟic
cellumaṉpu mutirntuḻi uḷatāvatākaliṉ ataṉai `aṉpīṉ kuḻavi'
yeṉṟum, atu vaṟiyārmēṟ celvatu avvaṟumai kaḷaiyavallārk kātaliṟ
poruḷai ataṟkuc `cevili' yeṉṟum, aḵtu ulakiṟceviliyar pōlātu,
tāṉē yellāp poruḷumutavi vaḷarttaliṟ `cevac#eyeṉṟuṅ kūṟiṉār.(7)
Kuṟaḷ
Parimēlaḻakar
`oṉ'ṟeṉpatu viṉaiyātal `ceyvā' ṉeṉṟataṉāṟ peṟṟām. kuṉṟēṟiyāṉ
accamum varuttamumiṉṟi nilattiṭai yāṉaiyum yāṉaiyum porupōrait
tāṉiṉitiruntu kāṇumatu pōlak, kaittuṇṭāka viṉaiyai mēṟkoṇṭāṉum
accamum varuttamu miṉṟi vallāraiyēvit tāṉiṉitiruntu muṭikku
meṉpatām.(8)
Kuṟaḷ
{{NOTE_PP: cīvakacintāmaṇi 497, kāntaruvatattaiyārilampakam-5}}
Parimēlaḻakar
((++GRAM)):
atuvām, ataṟkeṉpaṉa avāynilaiyāṉ vantaṉa. poruḷaic ceyyavē
perumpaṭaiyum naṭpumuṭaiyarāvar; ākavē pakaivar tarukkoḻintu tāmē
yaṭaṅkuva reṉpār. `ceṟunar cerukkaṟukku me' keṉṟum, ēḷaiyeḵkukaḷ
atupōla aruvap poruḷai yaṟukkamāṭṭāmaiyiṉ `ataṉiṟ kūṟiyatil'
leṉṟuṅ kūṟiṉār.(9)
Kuṟaḷ
Parimēlaḻakar
`kāḻ'ttal-mutirtal. payaṉpoṭuttallatu pōkāmaiyiṉ `oṇporu' ḷeṉṟum,
ēṉaiyiraṇṭum ataṉ viḷaivākaliṟṟāmē yorukālattilē yuḷavāmeṉpār
`eṇporu' ḷeṉṟuṅ kūṟiṉār.
((++CODA)):
ivai nāṉku pāṭṭāṉum ataṉāṉ varum payaṉ
kūṟappaṭṭatu.
((++/CODA)):
(10)
Parimēlaḻakar
[iṉi, apporuḷiṉāṉāvatāy velvatāya paṭai iraṇṭatikārattāṟ
kūṟuvāṉṟoṭaṅki, mutaṟkaṭ paṭaimāṭci kūṟukiṉṟār. aḵtāvatu
paṭaiyiṉatu naṉmai.]
Kuṟaḷ
Parimēlaḻakar
īṇṭup `paṭai' yeṉṟatu annāṉkaṉ ṟokutiyai. ūṟañciyavaḻi
vēṟalkūṭāmaiyiṉ `ūṟañcā'veṉṟum, oḻintavaṅkaṅkaṭkum aracaṉṟaṉakkuṅ
kāvalākaliṉ `veṟukkaiyu ḷellāntalai' yeṉṟuṅ kūṟiṉār.(1)
Kuṟaḷ
Parimēlaḻakar
iḻivuciṟappummai vikārattāṟ ṟokkatu. mūlappaṭai, kūlippaṭai,
nāṭṭuppaṭai, kāṭṭuppaṭai, tuṇaippaṭai, pakaippaṭaiyeṉṉum
aṟuvakaippaṭaiyuḷḷuñ ciṟappuṭaiyatu mūlappaṭaiyākalāṉ, ataṉai
aracaṉ "velpoṟiyu nāṭum viḻupporuḷun taṇṭaiyuṅ-kolkaḷiṟu māvuṅ
koṭuttaḷikka" {{puṟapporuḷ veṇpāmālai, tumpai-2}} eṉpatu
kuṟippeccam. ippaṭaiyai vaṭanūlār maula meṉpa.(2)
Kuṟaḷ
Parimēlaḻakar
uvamaiccoṟ ṟokkaniṉṟatu. ittoḻiluvamattāṟ ṟiraṭcipeṟṟām.
vīrarallātār palar tiraṇṭārttāl ataṟku vīraṉañcāṉ, avaṉ kiḷarnta
tuṇaiyāṉē avartāṅ keṭuvareṉpatu tōṉṟa niṉṟamaiyiṉ, itu
piṟitumoḻitaleṉṉu malaṅkāram. vīrarallātār palariṉum
vīraṉoruvaṉaiyāṭal naṉṟeṉpatām.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum muṟaiyē aracaṉukkup paṭai
ēṉai yaṅkaṅkaḷuṭ ciṟantateṉpatūum, atu taṉṉuḷḷum vīraṉ
ciṟantāṉeṉpatūum kūṟappaṭṭaṉa.
((++/CODA)):
(3)
Kuṟaḷ
Parimēlaḻakar
`aḻiviṉmai' yāṉ maṟamāṉaṅka ḷuṭaimaiyum,`aṟai pōkā'maiyāṉ
aracaṉmāṭ ṭaṉpuṭaimaiyum peṟappaṭṭaṉa. `vaḻivantavaṉkaṇ'mai.
"kaṉṉiṉṟā ṉentai kaṇavaṉ kaḷappaṭṭāṉ-muṉṉiṉṟu moyyavintā
reṉṉaiyar-piṉṉiṉṟu-kaipōyk kaṇaiyutaippak kāvalaṉ mēlōṭi-yeypōṟ
kiṭantāṉeṉ ṉēṟu" {{puṟapporuḷ veṇpāmālai, vākai-22.}} eṉpataṉā
ṉaṟika. ṟṟiyalukarattiṉ muṉṉar uṭampaṭamey vikārattāṉ vantatu.
itu varukiṉṟa pāṭṭuḷḷumokkum.(4)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)) & ((++PSEUDO-QUOTE)):
((++VIRI)):
mikappalar neñcottaṟkuk kāraṇam aracaṉmē laṉpu.
`āṟṟal'-maṉavali.(5)
Kuṟaḷ
Parimēlaḻakar
ivaṟṟāṉ muṟaiyē pakaivaraik kaṭitiṟkoṉṟu niṟṟalum, aracaṉukkut
tāḻvuvarāmaṟ kāttalum, "aḻiyunar puṟakkoṭai yayilvā ḷōccā"
{{puṟapporuḷ veṇpāmālai, vañci-20}} mai mutaliyavum,
aṟaipōkāmaiyumākiya ceykaikaḷ peṟappaṭṭaṉa. icceykaiyārkkup
pakaivar naṇukārākaliṉ, vēṟaraṇ vēṇṭāveṉpatām.(6)
Kuṟaḷ
Parimēlaḻakar
paṭaivakuppāvatu viyūkam; aḵtu eḻuvakai yuṟuppiṟṟā/ṟāy, vakaiyā
ṟāṉkāy, viriyāṉ muppatām. uṟuppēḻāvaṉa uramutaṟ kōṭiyīṟāyiṉa.
vakaināṉkāvaṉa taṇṭam, maṇṭalam acaṅkatam, pōka meṉavivai. viri
muppatāvaṉa taṇṭaviri patiṉēḻum, maṇṭalaviri iraṇṭum,
acaṅkataviri yāṟum, pōkaviri yaintu meṉavivai. ivaṟṟiṉ peyarkaḷum
ilakkaṇamum īṇṭuairappiṟ perukum; avaiyellām vaṭanūlkaḷuṭ kaṇṭu
koḷka.
((++CODA)):
ivai nāṉku pāṭṭāṉum paṭaiyiṉa tilakkaṇaṅ
kūṟappaṭṭatu.
((++/CODA)):
(7)
Kuṟaḷ
Parimēlaḻakar
`illeṉiṉu' meṉavē, avaṟṟa tiṉṟiyamaiyāmai peṟappaṭṭatu.
`paṭaittakai' yeṉṟatu oru peyarmāttiramāyniṉṟatu.
tōṟṟappolivāvatu alaṅkarikkappaṭṭa tēr, yāṉai, kutiraikaḷuṭaṉ
patākai, koṭi, kuṭai, palliyam, kākaḷa mutaliyavaṟṟuṭaṉum aṇintu
tōṉṟu maḻaku. `pāṭu': kaṇṭavaḷavilē pakaivarañcum perumai.(8)
Kuṟaḷ
Parimēlaḻakar
viṭṭuppōtalum, niṉṟatu nalkūrtalum aracaṉ poruḷ koṭāmaiyāṉ
varuvaṉa. `cellāt tuṉi'yāvatu makaḷirai vauval. iṉivaravāyiṉa
ceytaṉ mutaliyavaṟṟāṉ varuvatu. ivaiyuḷvaḻi avaṉmāṭṭaṉpiṉṟi
uṟṟupporā#aimiyiṉ, `illāyiṉ vellu' meṉṟār.(9)
Kuṟaḷ
Parimēlaḻakar
paṭaittalaivar nilaiyuṭaiyaraṉṟip pōvārāyiṟ `kāṇpōril' leṉap
porātu tāṉum pōmeṉpār. `talaimakkaḷilvaḻiyil' leṉṟār.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum muṟaiyē
paṭaittakaiyiṉmaiyāṉum, aracaṉkoṭait tāḻvukaḷāṉum,
talaivariṉmaiyāṉum tāḻvu kūṟappaṭṭatu.
((++/CODA)):
(10)
Kuṟaḷ
Parimēlaḻakar
`eṉṉai' yeṉat taṉṉoṭu toṭarpupaṭuttuk kūṟiṉamaiyiṉ, avaṉvēlvāy
vīḻtalpeṟṟām.
((++LEX)):
kal -- naṭukal {{tol. poruḷ, puṟam-5.}} .
((++AUTHORITY)):
((++GENRE)):
ippāṭṭu neṭumoḻi vañci.
{{puṟapporuḷ veṇpāmālai, vañci-12.}}
(1)
Kuṟaḷ
Parimēlaḻakar
`kāṉamuya' leṉṟataṉāl veḷḷiṭai niṉṟa veṉpatum, `piḻaitta
veṉṟataṉāṟ piḻaiyāmaleṉpatum, muyaṟkuttaka `eyta' veṉṟataṉāṉ
yāṉaikkut taka eṟitalum varuvikkappaṭṭaṉa. itu māṟṟaracaṉ
paṭaiyoṭu porutāṉōr vīraṉ atu puṟaṅkoṭuttatāka nāṇip piṉ
ṉavaṉṟaṉmēṟ celluṟṟāṉatu kūṟṟu.(2)
Kuṟaḷ
Parimēlaḻakar
`eṉpa' veṉpatu piṉṉumiyaintatu. `ūrāṇmai': upakāriyāntaṉmai;
aḵtāvatu, ilaṅkaiyarvēntaṉ pōriṭait taṉṟāṉai muḻutumpaṭat
tamiyaṉā yakappaṭṭāṉatu nilaimai nōkki, ayōttiyariṟai mēṟcellātu
"iṉṟupōy nāḷai niṉ ṟāṉaiyōṭu vā" veṉa viṭṭāṟpōlvatu. ivai yiraṇṭu
pāṭṭuntaḻiñci. {{puṟapporuḷ veṇpāmālai, vañci-3}} .(3)
Kuṟaḷ
Parimēlaḻakar
kaḷiṟṟōṭu pōkkal: kaḷiṟṟituyiraik koṭupōmāṟu viṭutal. makiḻcci
tēṭiyateytalāṉ. itaṉuṭ kaḷiṟṟaiyalla teḷiyāṉeṉpatūum,
ciṉamikutiyāṉ vēliṭaipōnta taṟintilaṉeṉpatūum, piṉṉum pōrmēl
viruppiṉa ṉeṉpatūem peyappaṭṭaṉa. nūḻilāṭṭu. {{puṟapporuḷ
veṇpāmālai, tumpai-16.}} (4)
Kuṟaḷ
Parimēlaḻakar
avvekuḷinōkka mīṭṭalum pōriṉkaṇ mīṭciyeṉak karuti atuvuñ ceyyā
reṉpatām.(5)
Kuṟaḷ
Parimēlaḻakar
`viḻuppuṇ': mukattiṉum mārpiṉum paṭṭapuṇ. pōr peṟṟirukkavum
atupeṟāta nāḷkaḷōṭuṅ kūṭṭumeṉpatām.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum ūṟañcāmai
kūṟappaṭṭatu.
((++/CODA)):
(6)
Kuṟaḷ
Parimēlaḻakar
vaiyattaic cūḻumeṉavē, ataṉ perumai peṟṟām. ceyappaṭuporuḷ
varuvikkappaṭṭatu. cūḻtal: akattiṭal tuṟakkamum pukaḻum eḷiti
ṉeytuvarākaliṉ, āparaṇamāvatu atuvē yeṉpatām.(7)
Kuṟaḷ
Parimēlaḻakar
pōrpeṟṟaṟiyāmaiyiṉ, atu peṟṟāl aracaṉ ṟaṭuppiṉum nillāreṉpatām.
((++AUTHORITY)):
piṟarum,
Kuṟaḷ
Parimēlaḻakar
`aḻaittala': iṉṉatu ceyyēṉāyiṉ iṉṉaṉākukaveṉat tāṉ vakuttal.
((++GRAM)):
colliyeṉpata avāynilaiyāṉ vantatu. vañciṉa muṭippāṉpukku muṉṉē
cāviṉun tolaivaṉmaiyiṉa, atu muṭittā ranavareṉac cātaṟciṟappuk
kūṟiyavāṟu.(9)
Kuṟaḷ
Parimēlaḻakar
malkutalākiya iṭattunikaḻ poruḷiṉṟoḻil iṭattiṉ mēṉiṉṟatu.
kiḷaiyaḻa illiṭai nōyāl viḷivār paḻaviṉaip payaṉē yeytaliṉ,
aṭuttaviṉaiyāṟ ṟuṟakkameytuñ cātalai `irantukōṭ ṭakkatuṭait'
teṉṟār. ivai nāṉku pāṭ#āṉum uyirōmpāmai kūṟappaṭṭatu.(10)
Kuṟaḷ
Parimēlaḻakar
naṭpucceytaṟkāvāraip peṟutalum peṟṟāṟ ceyyumupāyamum ceytāṟ
ṟiripiṉṟi niṟṟalu mutaliya ariyavākaliṉ naṭpiṟ ceyaṟkariyaṉa
villaiyeṉṟum, ceytāṟ pakaivarañciviṉai toṭaṅkārākaliṉ atupōla
viṉaivārāmaikku ariyakāvillaiyeṉṟuṅ kūṟiṉār. naṭputtāṉ iyaṟkai
piṟappumuṟaiyāṉāyatūum, tēyamuṟaiyāṉāyatūumeṉa viruvakaippaṭum.
avaṟṟuṇ muṉṉaiyatu cuṟṟamākaliṉ atu cuṟṟantaḻāli {{atikāram-53.}}
ṉaṭaṅkiṟṟu; ēṉaiyatu pakaiyiṭaiyiṭṭa tēyattatākaliṉ, atu
tuṇaivaliyeṉa valiyaṟitalu {{atikāram-48.}} ḷaṭaṅkiṟṟu. iṉi,
īṇṭuc collappaṭuvatu muṉ ceyta vutavipaṟṟi varuñ
ceyaṟkaiyēyākaliṉ ataṉ ciṟappu kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
`nīrava' reṉṟār, iṉimaipaṟṟi. `kēṇmai', `naṭ'peṉpaṉa oru
poruṭkiḷavi. ceytāratu paṉmaiyāṉ naṭpum palavāyiṉa. aṟivuṭaiyārum
aṟivuṭaiyāruñ ceytaṉa muṉcuruṅkip piṉperukaṟkum, pētaiyārum
pētaiyāruñ ceytaṉa muṉperukip piṉcuruṅkaṟkuṅ kāraṇam tammuṇ
muṉṉaṟiyāmaiyum piṉṉaṟitalumām.
Kuṟaḷ
Parimēlaḻakar
nayattiṉaic ceytalāṉ, `naya'meṉappaṭṭatu. irumaiyiṉum orukālaik
korukāl mikumeṉpatām.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum acciṟappiṟ kētu
kūṟappaṭṭatu.
((++/CODA)):
(3)
Kuṟaḷ
Parimēlaḻakar
paḻiyum pāvamun taruñ ceykai tuṉpamē payattalāṉ
vēṇṭappaṭuvataṉmaiyiṉ ataṉai `mikuti' yeṉṟum, atu ceytaṟku muṉṉē
mīṭṭalvēṇṭutaliṉ `mēṟceṉ' ṟeṉṟum, iṉcoṟku mīḷāmaiyiṉ
`iṭittaṟporuṭ' ṭeṉṟuṅ kūṟiṉār. itaṉāṉ naṭpiṉpayaṉ
kūṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
((++LEX)):
`puṇarcci': oru tēyttārātal;
((++AUTHORITY)) & ((++ACC_GLOSS)):
((++PSEUDO_QUOTE)):
ivviraṇṭu miṉṟik
kōpperuñcōḻaṉukkum picirāntaiyārkkumpōla uṇarcciyoppiṉ,
atuvē uṭaṉuyirnīṅku murimaittāya naṭpiṉaippayakkumeṉpatām
{{puṟanāṉūṟu-218.}} naṭpiṟkup puṇarcci, paḻakutal, uṇarcciyotta
leṉṉuṅ kāraṇa mūṉṟaṉuḷḷum piṉṉatu ciṟappuṭaitteṉpatu itaṉāṟ
kūṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
neñciṉkaṇ* ^nikaḻvataṉai neñcu* eṉṟār.
((++GRAM)):
iṟantatu taḻīiya ~eccavummai vikārattāṟ ^tokkatu.
itaṉāl iraṇṭum oruṅkē malara vēṇṭum eṉpatu peṟṟām.
(6)
Kuṟaḷ
Parimēlaḻakar
āṟeṉa varukiṉṟamaiyiṉ, aḻiviṉait tarumavaiyeṉ ṟoḻintār. "teruṇṭa
vaṟiviṉavar" {{nālaṭiyār.}} eṉpuḻippōla iṉcāriyai niṟka
iraṇṭaṉurupu tokkatu. iṉi navaiyeṉṟu pāṭamōti, ataṟkup
pōraḻiviṉuñ celvavaḻiviṉum vanta tuṉpaṅkaḷeṉṟum, `aḻiviṉka'
ṇeṉpataṟku yākkai yaḻiviṉkaṇeṉṟum uraippārumuḷar.(8)
Kuṟaḷ
Parimēlaḻakar
aṟṟaṅ kāttaṟkaṭ kai taṉmaṉattiṉu muṟpaṭutaliṉ, avviraivu iṭukkaṇ
kaḷaivuḻiyum ataṟkotta toḻiluvamaiyiṉum varuvikka. uṭaiyavaṉṟoḻil
naṭpiṉmē lēṟṟappaṭṭatu.(8)
Kuṟaḷ
Parimēlaḻakar
oruñāṉṟum vēṟupaṭātu maṟumaiyimmaikaṭku uṟutiyāya aṟamporuḷkaḷiṟ
ṟaḷarntuḻi attaḷarcci nīkki avaṟṟiṉkaṇiṟuttutaṟkumēl
oruceyalumiṉmaiyiṉ, ataṉai naṭpiṟku muṭintavellai yeṉṟār.(9)
Kuṟaḷ
ivarkkeṉpatu varuvikkappaṭṭatu. tām ava reṉṉum
vēṟṟumaiyiṉṟivaittup puṉainturaippiṉum vēṟṟumaiyuṇṭāmākaliṉ,
naṭpup `pulleṉṉu' meṉṟār.
((++CODA)):
ivai yaintu pāṭṭāṉum naṭpiṉa tilakkaṇaṅ
kūṟappaṭṭatu.
((++/CODA)):
(10)
Parimēlaḻakar
[aḵtāvatu, mēṟcolliya vilakkaṇattārai yārāyntaṟintē
naṭkavēṇṭutaliṉ, avarai yārāyuntiṟam. atikāramuṟaimaiyum
itaṉāṉē viḷaṅkum.]
Kuṟaḷ
Parimēlaḻakar
ārāytal: kuṇañceykaikaḷatu naṉmaiyai yārāytal. `kēṭu' ākupeyar.
naṭkiṟ ṟāmavareṉṉum vēṟṟumaiyiṉmaiyiṉ `vīṭillai' yeṉṟum,
avvēṟṟumaiyiṉmaiyāṉ avaṉkaṭpaḻi pāvaṅkaḷ tamavāmākaliṉ irumaiyuṅ
keṭuvareṉpatu nōkki`nāṭātu naṭṭaliṟ kēṭillai' yeṉṟuṅ kūṟiṉār.(1)
Kuṟaḷ
Parimēlaḻakar
kaṭaimuṟaikkaṇṇeṉa iṟutikkaṭ ṭokka ēḻāvatu virikka. kuṇamuñ
ceyalun tīyāṉoṭu koḷḷiṉ avaṟku varumi pakaimai yellān taṉmēlavāyp
piṉ avaṟṟā ṉiṟantuviṭumeṉpatām.
((++CODA)):
ivai iraṇṭupāṭṭāṉum ārāyavaḻip paṭumiḻukku
kūṟappaṭṭatu.
((++/CODA)):
(2)
Kuṟaḷ
Parimēlaḻakar
kuṟṟamillātār ulakattiṉmaiyiṉ uḷḷatu poṟukkappaṭuvatāyiṉ avar
naṭpu viṭaṟpāṟ ṟaṉṟeṉpār `kuṟṟamu' meṉṟum, cuṟṟappiṇippuṭaiyār
naṭṭārōṭum piṇippuṇṭu varutaliṟ `kuṉṟāviṉaṉu' meṉṟum, viṭappaṭiṟ
ṟaṅkuṟaiyā meṉpār `aṟintiyākka' veṉṟuṅ kūṟiṉār.(3)
Kuṟaḷ
Parimēlaḻakar
kuṭippiṟappāṟ ṟāṉ piḻaiceyyāmaiyum, paḻikkañcalāṟ piḻaittaṉa
poṟuttalum peṟṟām. ivai yiraṇṭu muṭaiyāṉaip poṟuttalarumaiyiṉ,
avaṉaṭpai vilaikoṭuttuṅ koḷka veṉpatām.(4)
Kuṟaḷ
Parimēlaḻakar
`aḻaccolli' `yiṭit' teṉavanta parikāra viṉaikaḷāṉ avaṟṟiṟ kēṟṟa
kuṟṟaviṉaikaḷ varuvikkappaṭṭaṉa. `vaḻakku': ulakattār aṭippaṭac
ceytupōnta ceyal. tammoṭu naṭṭārum aṟiyumvakai aṟivitta
laritākaliṉ, `aṟiyavallāreṉṟār. iraṇṭāvatu iṟutikkaṭ ṭokkatu.(5)
Kuṟaḷ
Parimēlaḻakar
tatta naṭpellaikaḷ curuṅkiyirukkavum celvakkālattup puṟattut
tōṉṟāmaṟpōntār piṉ kēṭuvantuḻic ceyalvēṟupaṭutaliṉ akkēṭṭāl ivai
varaiyaṟukkappaṭumeṉpatu paṟṟik kēṭṭiṉaik `kō' lākkiyum, ataṉāl
avarai yaḷattaṟintāl āvāraiyē kōṭaliṉ avvaṟivai `uṟuti' yeṉṟuṅ
kūṟiṉār. `kiḷaiñar' ākupeyar. iḵtēkatēcavuruvakam.
((++CODA)):
ivai nāṉku pāṭṭāṉum ārāyumāṟum, ārāyntāl
naṭkappaṭuvār ivareṉpatūuṅ kūṟappaṭṭaṉa.
((++/CODA)):
(6)
Kuṟaḷ
Parimēlaḻakar
naṭpoḻintālum nīṅkākkāl "veṟikamaḻ cantaṉamum vēṅkaiyum vē"
{{nālaṭiyār-180}} māṟupōlat tīṅku varutaliṉ `viṭa' leṉṟum,
nīṅkiyavaḻit tīṅkoḻitalēyaṉṟi
irumaiyiṉpattiṟkurimaiyeytalumuṭaimaiyiṉ ataṉai `yūtiya' meṉṟuṅ
kūṟiṉār.(7)
Kuṟaḷ
Parimēlaḻakar
((++VIRI)):
`uḷḷañciṟukuva' vāvaṉa tammiṉvaliyārōṭu toṭaṅkiyaṉavum
payaṉillaṉavumām.
((++GRAM)):
`āṟṟu*' eṉpatu mutaṉilait toḻiṟpeyar.
((++VIRI)):
muṉṉellām
valiyavarāvārpōṉṟu oḻitaliṉ, valiyaṟuppā reṉṟār.
eṭuttukkāṭṭuvamai. koḷḷiṉ aḻntēviṭumeṉpatām.<8>
Kuṟaḷ
Parimēlaḻakar
niṉaitta tuṇaiyāṉē iyaipillāta piṟaṉukkuṅ kūṟṟiṉuṅ koṭitāmeṉak
kaivīṭeṇṇicceyta naṭpiṉkoṭumai kūṟiyavāṟu. iṉi, avaṉṟāṉē ākkiya
kēṭu taṉṉaiyaṭuṅkālai yuḷḷiṉum akkēṭṭiṉuñ cuṭumeṉ
ṟuraippārumuḷar.((maṇakkuṭavar))
((++CODA)):
ivai mūṉṟupāṭṭāṉum ārāyntāl naṭkappaṭātār
ivareṉpatu kūṟappaṭṭatu.
((++/CODA)):
(9)
Kuṟaḷ
Parimēlaḻakar
ulakōṭottār naṭpu irumaiyiṉpamum payattaliṉ `maruvuka' veṉṟum,
ataṉōṭu māṟāyiṉār naṭput tuṉpamē payattaliṉ ataṉoḻivai
vilaikoṭuttuṅ koḷkaveṉṟuṅ kūṟiṉār.itaṉāl avvirumaiyun tokuttuk
kūṟappaṭṭaṉa.(10)
Parimēlaḻakar
[aḵtāvatu, naṭṭāratu paḻaiyarānaṭataṉmaipaṟaṟi avar piḻaittaṉa
poṟuttal. kārappeyar kāriyattiṟkāyiṟṟu. ārāyntu
naṭkappaṭṭāreṉuṉum poṟukkappaṭuṅ kuṟṟamuṭaiyarākalāṉum
ūḻvakaiyāṉum naṭṭārmāṭṭup piḻaiyuḷatāmeṉpatu aṟivittataṟku, atu
naṭpārāytaliṉ piṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
`kiḻamai' ākupeyar; keḻutakaimaiyeṉa varuvaṉavumatu. urimaiyāṟ
ceyvaṉavāvaṉa karumamāyiṉa ceyyuṅkāṟ kēḷātu ceytal,
paṇivaccaṅkaḷiṉmai yeṉṟivai mutalāyiṉa. citaittal: vilakkal.
itaṉāṟ paḻaimaiyāvatu kālañceṉṟataṉṟu, ippeṟṟittāya naṭpeṉpatu
kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
vēṟaṉ#aimutōṉṟa `uṟup' peṉṟār. `uṟup' peṉpatu
īṇṭilakkaṇaiyaṭiyāka vanta kuṟippeccol. avayavamātalaṟintē
iṉiyavarāvareṉpatu tōṉṟac cāṉṟōrmēl vaittār.(2)
Kuṟaḷ
Parimēlaḻakar
ceytāṟpōla vuṭampaṭutalāvatu tāmum avariṭatturimaiyā
luṭampaṭutal.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum paḻaimaiyāṉvaru
murimaiyatu ciṟappuk kūṟappaṭṭatu.
((++/CODA)):
(3)
Kuṟaḷ
Parimēlaḻakar
oruvarkkut taṅkaruman tāmaṟiyāmaṉ muṭintiruttaliṉūuṅku
naṉmaiyiṉmaiyiṉ, acceyal viḻaiyattakkatāyiṟṟu. ataṉai avvāṟaṟintu
virumputal aṟivuṭaiyārk kallatiṉmaiyiṉ, avarmēl aivattukkūṟiṉār.
`vēṇṭiyiruppa' reṉpatu eḻuntiruppa reṉpatupōla orucoṉ ṉīrmaittu.
itaṉāṟ kēḷātu ceytuḻi ataṉai virumpukaveṉpatu kūṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
`oṉṟō' veṉpatu eṇṇiṭaiccol. `ceyi' ṉeṉavē, tammiyalpāṟ ceyyāmai
peṟṟām. itu varukiṉṟavaṟṟuḷḷu mokkum. iḻavūḻāṉ varum `pētaimai'
yāvarkku muṇmaiyiṟ ṟamakkētaṅkoṇṭāreṉṟātal, ūḻvakaiyāṉ emmiṉ
varaṟpālatu oṟṟumai mikutipaṟṟi avariṉvantateṉṟātal koḷvatallatu
aṉpiṉmaiyeṉṟu koḷḷappaṭā teṉpatām. keṭumvakai ceyyiṉ ataṟkuk
kāraṇam itaṉāṟ kūṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
paḻaimaiyiṟ ṟiriyāmai: urimaiyoḻiyāmai. `tolaivu': poraṭkēṭum
pōrkkēṭum.(6)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`aḻi' yeṉpatu mutaṉilaittoḻiṟpeyar.
((++LEX)):
aḻivu: mēṟ colliya kēṭukaḷ.
((++CODA)):
ivai iraṇṭu pāṭṭāṉun kēṭuceytakkaṇṇum naṭpu
viṭaṟpāṟṟaṉṟeṉpatu kūṟappaṭṭatu.
((++/CODA)):
(7)
Kuṟaḷ
Parimēlaḻakar
piḻaiyāvaṉa collātu naṟporuḷvauval, paṇiyāmai, añcāmai
mutalāyiṉa. kēṭṭal: uṭkōṭal. `keḻutakaimaivallā' reṉpatu
orupeyarāyk kēḷātaveṉṉu meccattiṟku muṭipāyiṟṟu.
ceytupōntuḻillatu avvurimai veḷippaṭāmaiyiṉ, ceyyātaṉa
nāḷallavāyiṉa. itaṉāṟ piḻai poṟuttaṟ ciṟappuk kūṟappaṭṭatu.(8)
Kuṟaḷ
Parimēlaḻakar
`keṭā' teṉpata ṉiṟutalai vikārattāṟ ṟokkatu. viṭātāraiyeṉavē,
viṭutaṟkāraṇaṅ kūṟappaṭṭatu. nammāṭṭum ivarittaṉmaiya rāvareṉṟu
yāvarun tāmē vantu naṭpāvareṉpatām. keṭāreṉṟu pāṭamōti,
naṭputtaṉmaiyiṟ keṭārākiyeṉ ṟuraippārumuḷar.(9)
Kuṟaḷ
Parimēlaḻakar
tam paṇpāvatu ceyyātamuṉpōla aṉpuṭaiyarātal. mūṉṟaṉurupuñ
ciṟappummaiyum vikārattāṟ ṟokkaṉa. at tiripiṉmai nōkkip
pakaivarum naṭṭārāva reṉpatām.
((++CODA)):
ivaiyiraṇṭu pāṭṭāṉum paḻaimaiyaṟivār eytum
payaṉ kūṟappaṭṭatu.
((++/CODA)):
(10)
Parimēlaḻakar
[iṉip poṟukkappaṭāta kuṟṟamuṭaimaiyiṉ viṭaṟpālatāya naṭpu,
naṭpārāytaṟ {{atikāram-80.}} kaṭ curuṅkaccolliya
tuṇaiyāṉaṭaṅkāmaiyiṉ, ataṉaiyiruvakaippaṭuttu iraṇṭatikārattāṟ
kūṟuvāṉṟoṭaṅki, mutaṟkaṭ ṭīnaṭpuk kūṟukiṉṟār. aḵtāvatu,
tīkkuṇattārōṭu uḷatāya naṭpu. kuṇattiṉṟīmai oṟṟumaipaṟṟi
uṭaiyārmēṟṟāy, atu piṉ avarōṭuceyta naṭpiṉmēṟṟāyiṟṟu.
atikāramuṟaimai kūṟāmaiyē viḷaṅkum.]
Kuṟaḷ
Parimēlaḻakar
"paruku vaṉṉa varukā nōkkamoṭu" {{porunarāṟṟuppaṭai-aṭi-78.}}
eṉṟār piṟarum. naṟkuṇamillāreṉavē, tīkkuṇamuṭaiyāreṉpatu
aruttāpattiyāṉ vantatu. perukiṉāl varuṅkēṭu kuṉṟiṉāl vārāmaiyiṉ,
`kuṉṟaliṉi' teṉṟār. itaṉāṟ ṟīnaṭpiṉatu ākāmai potuvakaiyāṟ
kūṟappaṭṭatu. iṉic ciṟappuvakaiyāṟ kūṟupa.(1)
Kuṟaḷ
Parimēlaḻakar
tamakkuṟṟaṉa pārppār piṟarōṭu poruttamilarākaliṉ, avarai `oppilā'
reṉṟār. avarmāṭṭu notumaṟ ṟaṉmaiyē amaiyumeṉpatām.(2)
Kuṟaḷ
Parimēlaḻakar
`naṭpu' ākupeyar. poruḷaiyē kuṟittu vañcittoḻukaliṉ, kaṇikaiyar
kaḷvareṉ ṟivarōṭoppa reṉpatāyiṟṟu.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉun tamakkuṟuvatu pārppār
naṭpiṉṟīmai kūṟappaṭṭatu.
((++/CODA)):
(3)
Kuṟaḷ
Parimēlaḻakar
`kallāmai; katiyaintum cāri patiṉeṭṭum porumuraṇāṟṟalum
{{puṟapporuḷ veṇpāmālai, peruntiṇai-13.}} aṟiyāmai. tuṉpam vārāta
muṉṉellān tuṇaiyāvār pōṉṟu vantuḻi viṭṭu nīṅkuvareṉpata uvamaiyāṟ
peṟṟām avar tamarāṉāl varumiṟuti taṉiyāṉāl vārāmaiyiṉ,
taṉimaiyait `talai' yeṉṟār; eṉavē, atuvun tītātal peṟutum.(4)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
ciṟappummai vikārattāṟ ṟokkatu.
((++LEX)):
araṇākāmai: tolaiviṉkaṇ viṭṭu nīkkutal.
((++VIRI)):
eytaliṉeytāmai naṉṟeṉpataṟku
mēluraittāṅka {{814-āṅ kuṟaḷurai.}} kuraikka.
((++GRAM)):
cārātaveṉṉum peyareccaṅ `kēṇmai' yeṉṉum peyarkoṇṭatu;
((++GRAM)):
`ciṟiyava' reṉpataṉaik koḷḷiṉ, ceyteṉpatu niṉṟu vaṟṟum.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉun tolaiviṟ ṟuṇaiyākāta
naṭpiṉṟīmai kūṟappaṭṭatu.
((++/CODA)):
(5)
Kuṟaḷ
Parimēlaḻakar
keḻīiya veṉpata ṉiṟutinilai vikārattāṟ ṟokkatu. paṉmai
uyarttaṟkaṇvantatu. aṟivuṭai#āṉ pakaimai orutīṅkum
payavāmai#āṉum, pētainaṭpu ellāt tīṅkum payattalāṉum, `kōṭiyuṟu;
meṉṟār. peruṅkaḻinaṭpeṉṟu pāṭamōtuvārumuḷar.(6)
Kuṟaḷ
Parimēlaḻakar
`naṭpu' ākupeyar. annaṭpāvatu viṭamarun tūrttarum vēḻamparumpōṉṟu
valavakaiyā ṉakuvittut tām payaṉkoṇṭoḻivārōṭu uḷatāyatu.
`pakaivarā' leṉpatu avāyniṟṟaliṉ, varuvaṉaveṉpatu
varuvikkappaṭṭatu. `pattaṭuttakōṭi' pattākat tokuttakōṭi.
annaṭpāṉ varumiṉpaṅkaḷiṉ appakaivāṉ varuntuṉpaṅkaḷ iṟappa
nallaveṉpatām. itaṟkup piṟa ((maṇakkuṭavar)) rellāñ
collilakkaṇattōṭu māṟukoḷa vuraittār.(7)
Kuṟaḷ
{{PP: nālaṭiyār-75.}}
Parimēlaḻakar
muṭiyātākkutal: muṭiyātāka naṭittal. `cōraviṭal' viṭukiṉṟavāṟu
tōṉṟāmal orukālaik korukā lōyaviṭutal. aṟiyac colliṉum
viṭukiṉṟavāṟu tōṉṟiṉum atupoḻutu parikarittup piṉṉu naṭpāyoḻukak
karutuvarākaliṉ, `collāṭā' reṉṟuñ `cōraviṭa'leṉṟuṅ kūṟiṉār.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum muṟaiyē pētaiyār,
nakuvippār, iyalvatu ceyyātāreṉ ṟivarka ṇaṭpiṉ ṟīmai
kūṟappaṭṭatu.
((++/CODA)):
(8)
Kuṟaḷ
Parimēlaḻakar
viṉā coṟkaḷ tovvāmai mutaṉmēlēṟṟappaṭṭatu. aḵtāvatu
viṉaiyiṟpakaivarāyc colliṉ naṭṭārāyiruttal. nikaḻviṉkaṇ
uḷatāyiruttalāl, `kaṉaviṉumiṉṉā' teṉṟār. ummai eccavummai;
iḻivuciṟappum#aimumām. 'maṉ'ṉum `ō' vum akainilai.(9)
Kuṟaḷ
Parimēlaḻakar
maṉaikkaṭ keḻumalum maṉṟiṉkaṭ paḻittalun tītākaliṉ, avar
orukālun taṉmai naṇukāvakai kuṟikkoṇṭu kākkaveṉpār, avar
naṭpiṉmēl vaittukūṟiṉār.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum vañcarnaṭpiṉ ṟīmai
kūṟappaṭṭatu.
((++/CODA)):
(10)
Parimēlaḻakar
[iṉi, ēṉaik kūṭānaṭpuk kūṟukiṉṟār. aḵtāvatu pakaimaiyāṉ akattāṟ
kūṭātiruntē tamakku vāykkumiṭam peṟuntuṇaiyum puṟattāṟ
kūṭiyoḻukuvār naṭpu.]
Kuṟaḷ
Parimēlaḻakar
eṟiyumellai vārāmuṉellān tāṅkuvatupōṉṟiruntu vantuḻi
aṟaveṟivippatāya {{muḻutum veṭṭutaṟkutavuvatāya.}} `paṭṭaṭai'kkum
attaṉmaittāya naṭpiṟkun toḻiloppumai yuṇmaiyāṉ, atupaṟṟi
annaṭpiṉaip paṭṭaṭaiyāka vupacarittār.
((++ALTERN_MANAKKUTAVAR)):
tīrviṭameṉṟu pāṭamōti muṭiviṭameṉ ṟuraippārumuḷar.
{{REFERENCE maṇakkuṭavar}}
(1)
Kuṟaḷ
Parimēlaḻakar
((++AUTHORITY)):
avar maṉam vēṟupaṭutal,
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum kūṭānaṭpiṉatu kuṟṟaṅ
kūṟappaṭṭatu.
((++/CODA)):
(2)
Kuṟaḷ
Parimēlaḻakar
nallaṉa maṉakkuṟṟaṅ keṭuppaṉa. `maṉanalla' leṉac ciṉaiviṉai
mutaṉmēṉiṉṟatu. `nallarākutal' ceṟṟam viṭutal. uḷḷē
ceṟṟamuṭaiyāraik kalviyuṭaimaipaṟṟi naṭpeṉṟu karutaṟka
veṉpatām.(3)
Kuṟaḷ
Parimēlaḻakar
nakaiya tuvakaipaṟṟi `iṉiya' veṉṟum, akattuc ceṟṟam nikaḻavum
ataṟku maṟutalaiyāya nakaiyaip puṟattu viḷaittaliṉ `vañca'
reṉṟum, acceṟṟaṅ kuṟippaṟitaṟ karuviyāya mukattāṉun tōṉṟāmaiyiṉ
añcutal ceyyappaṭumeṉṟuṅ kūṟiṉār.
((++CODA)):
ivaiyiraṇṭu pāṭṭāṉuṅ kuṟṟattiṟkētuvāya
avarkoṭumai kūṟappaṭṭatu.
((++/CODA)):
(4)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
nītinūleṉpatu avāynilaiyāṉ vantatu, pakaimai maṟaittaṟporuṭṭuc
collukiṉṟa vañcaṉaic collaic cevviya colleṉak karuti avaraik
karumaṅkaḷiṟṟeḷital nītinūṉ muṟaimaiyaṉ ṟeṉpatām.(5)
Kuṟaḷ
Parimēlaḻakar
`colliṉu' meṉavē, collāmaiyē peṟṟām. oṭṭārātalāṟ ṟīmaipayattal
orutalaiyeṉpār, ollaiyuṇarappaṭumeṉṟār.(6)
Kuṟaḷ
Parimēlaḻakar
tamvaṇakka maṉṟeṉpatu tōṉṟac `colvaṇakka'meṉṟum, `vilvaṇakkam'
vēṟāyiṉum vaṇaṅkutaloppumai paṟṟi ataṉ kuṟippai yētuvākkiyuṅ
kūṟiṉār. villiyatu kuṟippu avaṉiṉāya vilvaṇakkattiṉmē ṉiṟṟalāṉ,
oṉṉāratu kuṟippum avariṉāya colvaṇakkattiṉ mēlatāyiṟṟu. ituvun
tīṅkukuṟitta vaṇakkameṉṟē koṇṭu añcikkākka veṉpatām.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum avaraic collāṟ ṟeḷiyaṟka
veṉpatu kūṟappaṭṭatu.
((++/CODA)):
(7)
Kuṟaḷ
Parimēlaḻakar
tānaṭpeṉpataṉait taṅ kaiyāṉuṅ kaṇṇāṉun tēṟṟip piṉ kōṟaṟkuvāṅka
virukkiṉṟa paṭaikkalam uyttuṇarvuḻittēṟṟukiṉṟapoḻutē avaṟṟuḷḷē
tōṉṟumeṉpār, `oṭuṅku'meṉṟār. pakaivar tam meṉmaikāṭṭit
toḻiṉumaḻiṉum, avar kuṟippaiyē nōkkik kākkaveṉpatām. itaṉāl
avaraic ceyalāṟ ṟeḷiyaṟkaveṉpatu kūṟappaṭṭatu.(8)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
niṉṟeṉpatūum aracanītiyeṉpatūum avāynilaiyāṉ vantaṉa. akaṉoṉṟu
puṟaṉoṉṟātal oruvaṟkut takāteṉiṉum pakaivarmāṭṭāyiṟ ṟakumeṉpatu
nītinūṟ ṟuṇipeṉpār, ataṉ mēlvaittuk kūṟiṉār. cāvaveṉpata
ṉiṟutinilai vikārattāṟ ṟokkatu, "kōṭṭiṉvāyc cākkutti"
{{kalittokai-105.}} eṉpuḻip pōla. eḷḷuvāraip pullaleṉak
kūṭṭuka.(9)
Kuṟaḷ
Parimēlaḻakar
akkālamāvatu tammāṉum pakaiyeṉṟu veḷippaṭa nīkkalākātavaḷavu.
itaṉāṉē āmaḷavellām nīkkukaveṉpatu peṟṟām.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum annaṭpiṭai yoḻukumāṟu kūṟappaṭṭatu.
((++/CODA)):
(10)
Parimēlaḻakar
[iṉi, annaṭpiṉai yetirmaṟuttup pakaimukattāṟ kūṟiya toṭaṅkiṉār.
appapaitāṉ muṟṟakkaṭiyuṅ kuṟṟamaṉmaiyi {{440-ām kuṟaḷurai.}}
ṉuḷavāya vekuḷiyāṉuṅ kāmattāṉum varuvatām. avaṟṟuḷ vekuḷiyāṉuṅ
kāmattāṉum varuvatām. avaṟṟuḷ vekuḷiyāṉ varuvaṉa
aintatikārattāṉum kāmattāṉ varuvaṉa nai/tatikārattāṉuṅ kūṟuvār,
avviraṇṭaṟkum aṭiyāya mayakkattai iruvakaippaṭuttu,
iraṇṭatikārattāṟ kūṟuvāṉṟoṭaṅki, mutaṟkaṭ pētaimai kūṟukiṉṟār.
aḵtāvatu, yātumaṟiyāmai.]
Kuṟaḷ
Parimēlaḻakar
kēṭu: vaṟumai, paḻi, pāvaṅkaḷ. ākkam: celvam, pukaḻ, aṟaṅkaḷ.
tāṉē taṉṉirumaiyuḷ keṭuttukkōṭa leṉpatām.(1)
Kuṟaḷ
Parimēlaḻakar
irumaikkum ākāveṉṟu nūlōr kaṭinta ceyalkaḷai virumpic
ceytaleṉpatām.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum pētaimaiya tilakkaṇaṅ
kūṟappaṭṭatu.
((++/CODA)):
(2)
Kuṟaḷ
Parimēlaḻakar
nāṇavēṇṭumavai: paḻi pāvaṅkaḷ. nāṭavēṇṭumavai: karumaṅkaḷiṟ
ceyvaṉa tavirvaṉa. muṟital: kaṇṇaṟutal. pēṇa vēṇṭumavai:
kuṭippiṟappu, kalvi, oḻukkamutalāyiṉa. ivai pētaikku
eññāṉṟumiyalpāy varutaliṉ, `toḻi' leṉṟār.(3)
Kuṟaḷ
Parimēlaḻakar
ummai muṉṉuṅ kūṭṭappaṭṭatu. ippētaimai taṉakku marantāya ivaṟṟāṟ
ṟīrāmaiyāṉum, vēṟṟumaruntiṉmaiyāṉum `pētaiyiṟpētaiyā ril' leṉṟār.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum pētaiyatu toḻil
potuvakaiyāṟ kūṟappaṭṭatu. iṉic ciṟappuvakaiyāṟ kūṟupa.
((++/CODA)):
(4)
Kuṟaḷ
Parimēlaḻakar
ellāppiṟappum ēḻāyaṭaṅkutal aṟiyappaṭṭamaiyiṉ, muṟṟummai
koṭuttār. aḻuntutaṟkiṭaṉāya nirayam; īṇṭaip piṟappukkaḷiṉuṅ
koṭuviṉaivayattāl annirayat tuṉpamē yuḻantu varutaliṉ, `eḻumaiyun
tāṉpukkaḻuntu maḷa' ṟeṉṟār. muṭivil kālamellām tāṉ nirayattuṉpa
muḻattaṟkētuvāṅ koṭuviṉaikaḷaiyē yaṟintu cilakālattuḷḷē
ceytukōṭal piṟarkkaritākaliṉ, `āṟṟu'meṉṟār. itaṉāṉ avaṉ maṟumaic
ceyal kūṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
puraipaṭutal: piṉ ākāvakai uḷḷaḻital. `oṉṟō' veṉpatu eṇṇiṭaiccol.
ataṉaiyuṅ keṭuttut tāṉuṅkeṭumeṉpatām. itaṉāṉ avaṉ celvam
paṭaikkumāṟu kūṟappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
ellā naṉmaiyuñ ceytukōṭaṟ karuvi yeṉpatu tōṉṟap `peruñ celva'
meṉṟum, ataṉaip paṭaikku māṟṟalillāmai tōṉṟa `uṟṟakkaṭai' yeṉṟum,
ellām peṟutaṟōṉṟa `āra' veṉṟum, uṇavum peṟāmai tōṉṟap `pacippa'
reṉṟuṅ kūṟiṉār.(7)
Kuṟaḷ
Parimēlaḻakar
`peṟi' ṉeṉavē, teyvattāṉaṉṟit taṉṉāṟ peṟāmai peṟṟām. pētaimaiyuñ
celvak kaḷippum oruṅkuṭaimaiyāl avaṉ ceyvaṉa maiyalum
matukkaḷippum oruṅkuṭaiyāṉ ceyvaṉapōṟ ṟalaitaṭumāṟumeṉpatām.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum avaṉ celvameytiyavaḻip
payaṉkoḷḷumāṟu kūṟappaṭṭatu.
((++/CODA)):
(8)
Kuṟaḷ
Parimēlaḻakar
nāṭōṟun tēyntu varutaliṉ, {{kuṟaḷ, 782-pārkka.}} tuṉpan
tārātāyiṟṟu. pukaḻvār pōṉṟu paḻittavāṟu. itaṉāl avaratu naṭpiṉ
kuṟṟaṅ kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
kaḻuvākkāleṉpatu iṭakkāṭakku. ataṉāl avvamaḷiyum
iḻikkappaṭumāṟupōla ivaṉāl avvavaiyum iḻikkappaṭumeṉpatām. itaṉāl
avaṉ avaiyiṭai irukkumāṟu {{nālaṭiyār-254.}} kūṟappaṭṭatu.(10)
Parimēlaḻakar
[iṉi, ēṉaip pullaṟivāṇmai kūṟukiṉṟār. atu pulliya vaṟiviṉai
yāṭaṟṟaṉmaiyeṉa viriyum. aḵtāvatu, tāṉ ciṟṟaṟiviṉaṉāyiruntē
taṉṉaip pēraṟiviṉaṉāka matittu uyarntōr kūṟum uṟutic coṟ
koḷḷāmai.]
Kuṟaḷ
Parimēlaḻakar
`aṟi' veṉpatu īṇṭut talaimaipaṟṟi nallaṟiviṉmē ṉiṉṟatu.
pullaṟivāḷar celvameytiya vaḻiyum immaimaṟumaippayaṉeytāmaiyiṉ
ataṉai `iṉmaiyu ḷiṉmai' yeṉṟum, nallaṟivāḷar
vaṟumaiyeytiyavaḻiyum aḵtiḻavāmaiyiṉ ataṉai `iṉmaiyāvaiyā' teṉṟuṅ
kūṟiṉār. itaṉāṟ pullaṟiviṉatu kuṟṟaṅ kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
orōvaḻi neñcuvan tītalkūṭaliṟ pullaṟivāḷarum nalviṉai ceypa
eṉpārkkup, peṟuvāṉ vīḻporuḷeytiyāṉ pōlvatallatu immai nōkkiyāka
maṟumai nōkkiyāka īkiṉṟa rallareṉak kūṭiṟṟāyiṉ, ataṟkuk
kāraṇameṉṉuñ coṟkaḷ avāynilaiyāṉ vantaṉa. itaṉāl aḵtuṭaiyār
tammāṭṭu nallaṉa ceytalaṟiyāmai kūṟappaṭṭatu.(2)
Kuṟaḷ
Parimēlaḻakar
pakaivar tām aṟinta toṉṟaṉaik kālam pārttiruntu ceyvatallatu
vaṟumai, paḻi, pāvamutaliya palavaṟṟaiyum ekkālattuñ
ceyyamāṭṭāmaiyiṉ, avarkkuñ `ceytalari' teṉṟā#ā. itaṉāl avar
tammāṭṭun tīyaṉa ceytalaṟivareṉpatu kūṟappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
`veṇmai'yāvatu aṟivumutirāmai. `oṇmai' yeṉak kāriyappeyar
kāraṇattiṟkāyiṟṟu. ulakattārikaḻtal aṟintu vaittum avvāṟu
matittalāṉ, mayakkameṉṟār.(4)
Kuṟaḷ
Parimēlaḻakar
`valla'teṉa ēḻāvatu iṟutikkaṭ ṭokkatu.
((++GRAM)):
uṇṭāyiṉeṉpatu avāynilaiyāṉ vantatu. `aiyam' atu vallareṉpatūum
ivvāṟu kollōveṉpatu.(5)
Kuṟaḷ
Parimēlaḻakar
kuṟṟamaṟaittalāvatu avaṟṟai ilavākkutal. maṟaikaikap paṭuvaṉa
palavaṟṟuḷḷum uyarntaṉavaṟṟellām maṟaiyātu tāḻntatoṉṟaṉaiyē
maṟaittu ava,vaḷavāṟ ṟammaiyu mulaka voḻukkiṉarāka matittalum
`pullaṟi; veṉpatām.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum avar tammai
viyattaṟkuṟṟaṅ kūṟappaṭṭatu.
((++/CODA)):
(6)
Kuṟaḷ
Parimēlaḻakar
`cōru' meṉa iṭattu nikaḻporuḷiṉṟoḻil iṭattiṉmē ṉiṉṟatu/
mikkavaruttam poṟuttaṟkariya tuṉpaṅkaḷ. iṉi `arumaṟaicōru'
meṉpataṟkup piṟarellām uḷḷattaṭakkappaṭum eṇṇattai vāycōrntu
piṟarkkuraikkumeṉ ((maṇakkuṭavar.)) ṟuraittār; atu
pēṇāmai yeṉṉum {{kuṟaḷ-833.}} pētaimaiyāvataṉṟip
pullaṟivāṇmaiyaṉmai yaṟika.(7)
Kuṟaḷ
Parimēlaḻakar
uyir tāṉ uṇartaṟṟaṉmaittāyiruntum, niṉṟa yākkai vayattāṉ
maruṭaṟṟaṉmaittāy vēṟupaṭutaliṉ avvuyireṉṟum, ataṉiṉīṅkiyapoḻutē
ataṟku iraṇṭaṉuḷoṉṟu kūṭutaliṟ `pōomaḷavu' meṉṟum,
kulamalaimutaliya poṟukkiṉṟa nilattiṟkup pāvayākkai
perumpoṟaiyāyt tuṉpañ ceytaliṉ oru `nō' yeṉṟuṅ kūṟiṉār.(8)
Kuṟaḷ
Parimēlaḻakar
pullaṟivāḷarkku nallaṟivu koḷuvutal oruvāṟṟāṉum
iyaivataṉṟeṉpatām.(9)
Kuṟaḷ
Parimēlaḻakar
kaṭavuḷum maṟupiṟappum iruviṉaippayaṉum mutalāya avar uḷaveṉpaṉa
palavēṉuñ cātipaṟṟi `uṇṭeṉpa' teṉṟum, tāṉē vēṇṭiyakūṟalāl oppum,
vaṭivāl ovvāmaiyumuṭaimaiyiṟ ṟaṉyākkai karantu makkaḷyākkaiyuṭ
ṭēṟaṉṟutalvalla `alakai' yeṉṟuṅ kūṟiṉār.
((++CODA)):
ivai nāṉku pāṭṭāṉum uṟutic coṟkoḷḷāmaiyatu
kuṟṟaṅ kūṟappaṭṭatu
((++/CODA)):
(10)
Parimēlaḻakar
[iṉi, avaṟṟāṉ varum vekuḷi kāmaṅkaḷuḷ aracarkku vekuḷi
perumpāṉmaittākaliṉ, ataṉāṉ varuvaṉa kūṟuvāṉ ṟoṭaṅki, mutaṟkaṇ
ikal kūṟukiṉṟār. aḵtāvatu, iruvar tamamuṭ poruḷatu valitolaitaṟ
kētuvāya māṟupāṭu.]
Kuṟaḷ
Parimēlaḻakar
makkaḷaiyum vilaṅkukaḷō ṭoppippateṉpatu tōṉṟa `ellāvuyirkku'
meṉṟum, pakutikkuṇattai iṭainiṉṟu viḷaittaliṟ `pakaleṉṉum
paṇpiṉmai' yeṉṟuṅ kūṟiṉār. naṟkuṇamiṉmai aruttāpattiyāṟ
ṟīkkuṇamāyiṟṟu. itaṉāl ikalatu kuṟṟaṅ kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
ceyyiṟ pakaimai vaḷarat tān tāḻntuvaralāṉum, oḻiyiṉ appaṟṟātaṉa
tāmē yōyntupōkat tām ōṅkivaralāṉum `ceyyāmai talai' yeṉṟā#ā.
paṟṟātaveṉpatu vikāramāyiṟṟu.(2)
Kuṟaḷ
Parimēlaḻakar
tavalillāmai aruttāpattiyāṉ apporuṭ ṭāyiṟṟu. `tāvil viḷakkam'
veṟippaṭai. yāvaru naṇparāvar, ākavē ellāc celvamu meytik koṭai
mutaliya kāraṇaṅkaḷāṟ pukaḻpeṟu meṉpatām.(3)
Kuṟaḷ
Parimēlaḻakar
`tuṉpattuṭṭuṉpam': palaroṭu porutu valitolaitalāṉ
yāvarkkumeḷiyaṉā yuṟuvatu. ataṉai iṭaiyiṉṟiyē payattaliṉ,
`ikaleṉṉu' meṉṟār. `iṉpattu ḷiṉpam' yāvaru naṭpākaliṉ ellāp
payaṉu meytiyuṟuvatu.(4)
Kuṟaḷ
Parimēlaḻakar
ikalai yoḻintoḻukal vēntarkku evvāṟṟāṉum aritākaliṉ `vallārai'
yeṉṟum, yāvarkkum naṇpākaliṉ avarai vellak karutuvār yāvarumillai
yeṉṟuṅ kūṟiṉār.
((++CODA)):
ivai nāṉku pāṭṭāṉum illātārkku varum naṉmai
kūṟappaṭṭatu.
((++/CODA)):
(5)
Kuṟaḷ
Parimēlaḻakar
((++LEX)):
mikutal: mēṉmēlūkkutal.
((++VIRI)):
`iṉitu*' eṉpatu, tāṉ vēṟal kuṟittal.
((++LEX)):
piḻaittal -- vaṟumaiyāṉ iṉṉātātal.
((++LEX)):
muṟṟakkeṭutal -- iṟattal.
((++GRAM)):
ivaṟṟōṭu `naṇittu*' eṉpataṉait taṉittaṉi kūṭṭi, ummaikaḷai
etiratum iṟantatun taḻīiya ~eccavummaikaḷ āka ~uraikka.
((++VIRI)):
poruṭkēṭum uyirkkēṭum appoḻutē yuḷavāmeṉpatām.(6)
Kuṟaḷ
Parimēlaḻakar
`iṉṉāvaṟivu', tamakkum piṟarkkun tīṅku payakkumaṟivu.
veṟṟivaḻiniṉṟārkku uḷatāvatu. kāṇappaṭum payattatākaliṉ
meynnūleṉappaṭṭatu. ikalāl aṟivu kalaṅkutaliṉ, `kāṇā' reṉṟār.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum ikaliṉārkku varun tīṅku
kūṟappaṭṭatu.
((++/CODA)):
(7)
Kuṟaḷ
Parimēlaḻakar
etirtal: ēṟṟukkōṭal. cāyntapoḻutē varutaliṉ, `cāytal ākka'meṉṟār.
`ikaliṟ' keṉavum `ataṉai' yeṉavum vantaṉa vēṟṟumaimayakkam.(8)
Kuṟaḷ
Parimēlaḻakar
ikalāṉ varuṅkēṭu piṟarāṉaṉṟeṉpatu tōṉṟat `tāṟ' keṉṟār. nāṉkāvatum
iraṇṭāvatum ēḻāvataṉkaṇ vantaṉa. ākkakkēṭukaṭku muṉṉaṭappaṉa
ikaliṉatu iṉmai uṇmaikaḷeṉpatām.(9)
Kuṟaḷ
Parimēlaḻakar
`iṉṉāta' ṉa vaṟumai, paḻi, pāvamutalāyiṉa. `nakal': makiḻtala.
nakaleṉpatū uñ cerukkeṉpatu um tattaṅ kāraṇaṅkaṭkāyiṉa.
`nayameṉṉuñ ceruk' keṉak kāriyattaik kāraṇamāka upacarittār.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum avvirumaiyuṅ
kūṟappaṭṭaṉa.
((++/CODA)):
(1)
Parimēlaḻakar
[aḵtāvatu , aṟiviṉmai mutaliya kuṟṟaṅkaḷuṭaimaiyāṟ pakaiyai
māṭcippaṭuttal. aracākku evvāṟṟāṉum pakaiyiṉmai kūṭāmaiyiṉ
mēṟpotuvakaiyāṉ vilakkappaṭṭa ikalai, īṇṭuc ciṟappuvakaiyāṉ
vitikkiṉṟārākaliṉ, iḵtataṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
`valiyā' reṉpuḻit tuṇaivaliyu maṭaṅkaliṉ, `meliyā' reṉpuḻit
tuṇaivali yiṉmaiyuṅ koḷḷappaṭum. attuṇaitāṉ paṭai poruṇmutaliya
vēṟṟumaittuṇaiyum, nallaṟivuṭaimai nītinūlvaḻiyoḻukaṉ mutaliya
oṟṟumaittuṇaiyumeṉa viraṇṭām. avviraṇṭumillārai velvārkku
valitolaiyāmaiyiṉ avarōṭu pakaittal vitikkappaṭṭatu. ciṅka
nōkkākiya itaṉuṭ pakaimāṭci potuvakaiyāṟ kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
cuṟṟamum iruvakaittuṇaiyum taṉvaliyu milaṉākaliṉ, avaṉmēṟ
celvārkku vali vaḷarvataṉṟit tolaiyāteṉpatām. `tuvvāṉ': tuvviṉaic
ceyyāṉ.(2)
Kuṟaḷ
Parimēlaḻakar
`tañca meḷiya' ṉeṉpaṉa oruporuṭpaṉmoḻi. {{tañcak kiḷavi yeṇmaip
poruṭṭē'-tolkāppiyam, col-299.}} in nāṉku kuṟṟamuṭaiyāṉ
pakaiyiṉṟiyu maḻiyumākaliṉ `tañcameḷiya'ṉeṉṟār.(3)
Kuṟaḷ
Parimēlaḻakar
`niṟai': {{`niṟaiyeṉap paṭuvatu maṟaipiṟa raṟiyāmai'
kalittokai-133.}} maṟaipiṟaraṟiyāmai. vekuṭaṉmālaiya ṉākalāṉum,
maṟai veḷippaṭuttalāṉum, mēṟcelvārkkuk kālamum iṭaṉum
valiyumaṟintu cēṟal vēṇṭātāyiṟṟu. iṉi, iṉiteṉṟu pāṭamōti avaṉ
pakaimai iṉiteṉ ṟuraippārumuḷar.(4)
Kuṟaḷ
Parimēlaḻakar
tollōraṭippaṭa vaḻaṅkivanta tākalāṉ `vaḻi' yeṉṟum, tappātu
payaṉpaṭutaliṉ `vāyppaṉa'veṉṟum, ikkuṟṟaṅkaḷuṭaiyāṉ ṟāṉēyaḻitaliṟ
`paṟṟārkkiṉi' teṉṟuṅ kūṟiṉār.(5)
Kuṟaḷ
Parimēlaḻakar
kāṇāta ciṉameṉpatu vikāramāyiṟṟu. muṉṉōṉukku yāvarum
pakaiyākalāṉum, ēṉōṉukkuk kāriyan tōṉṟāmai yāṉum tāmē
yaḻivareṉpatu paṟṟi, ivar `pēṇāmai pēṇappaṭum-avaratu pakaimai
virumpik koḷḷappaṭum.(6)
Kuṟaḷ
Parimēlaḻakar
ēlātaṉa: meliyaṉāy vaittut tuṇitalum, valiyaṉāy vaittut taṇitalum
mutalāyiṉa. appoḻutu ataṉāṟ cila poruḷaḻiyiṉum piṉ
palaporuḷeytaṟku aiyamiṉmaiyiṉ `koḷal vēṇṭu maṉṟa' veṉṟār.
((++CODA)):
ivai yāṟu pāṭṭāṉum atu ciṟappu vakaiyāṟ
kūṟappaṭṭatu.
((++/CODA)):
(7)
Kuṟaḷ
Parimēlaḻakar
((++ENCYCL)):
`kuṇam' iṟaimāṭciyuṭ {{kuṟaḷkaḷ-382, 383.}} colliṉa.
((++ENCYCL)):
`kuṟṟam'
ivvatikārattuc colliyaṉavum maṟṟu mattaṉmaiyaṉavum.
((++ENCYCL)):
tuṇai cuṟṟam, naṭpu, poruḷ, paṭai mutalāyiṉa.
((++VIRI)):
pakaivarkku ivaṟṟāṉ uḷatām
payaṉṟāṉē yuḷatāmākaliṉ, `ēmāppuṭait'teṉṟār.
((++GRAM)):
`ilaṉāy' eṉṉuñ
ceyteṉeccam uṭaiya veṉa vanta peyareccak kuṟippuk koṇṭatu.
(8)
Kuṟaḷ
Parimēlaḻakar
upāya maṟitalum aṟintāṟ ceytumuṭikkun tiṇmaiyu millātārē
pakaivarātal kūṭāmaiyiṟ `peṟi' ṉeṉṟum, avarai yaṟintu
mēṟceṉṟapoḻutē pakaiyiṉmaiyuñ celvamum oruṅkē yeytaliṟ
cēṇuṭaiyiṉpaṅkaḷ `ikavā' veṉṟuṅ kūṟiṉār.(9)
Kuṟaḷ
Parimēlaḻakar
`ciṟuporuḷ': muyaṟci ciṟitāya poruḷ. nītiyaṟiyātaṉai vēṟal
eḷitāyirukkavum atu māṭṭātāṉai veṟṟiyāṉvarum pukaḻ kūṭāteṉpatām;
ākavē, icciṟiya muyaṟciyāṟ periya payaṉeytukaveṉṟavāṟāyiṟṟu.
itaṟkup piṟarellām atikārattōṭu māṟātaṉmēlum ōr
poruṭṭoṭarpupaṭāmaluraittār.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum ataṉiṉāya payaṉ
kūṟappaṭṭatu.
((++/CODA)):
(10)
Parimēlaḻakar
[aḵtāvatu, māṇāta pakaimai ākkutaṟkuṟṟamum, muṉaḷ
ākiniṉṟapakaiyuḷ naṭpākkaṟpālatum, notumalākkaṟpālatum,
avaṟṟiṉkaṭ ceyvatum, ēṉaik kaḷaitaṟpālataṉkaṭ ceyvaṉavum,
kaḷaiyum paruvamum, kaḷaiyākkāṟ paṭumiḻukkum eṉṟu ittiṟaṅkaḷai
ārāytal. iraṭṭuṟamoḻita leṉpataṉāṟ pakaiyatu tiṟamum,
pakaiyiṭattākkun tiṟamumeṉa virikkappaṭṭatu. ivaiyellām māṇāp
pakaiyavākaliṉ itu pakaimāṭciyiṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
māṇāta pakaimai yākkikkōṭal evvāṟṟāṉun tīmaiyē payattaliṟ
`paṇpila' teṉṟum, ataṉai viḷaiyāṭṭiṉkaṇ vēṇṭiṉuñ ceṟṟamē viḷaintu
meyyāmākaliṉ `nakaiyēyu' meṉṟum, vēṇṭāmai tollaiyōratu tuṇiveṉpār
nītinūṉmēl vaittuṅ kūṟiṉār.
((++GRAM)):
appeyar avāynilaiyāṉ vantatu.(1)
Kuṟaḷ
Parimēlaḻakar
`col' ākupeyarāṉ nītinūṉmē ṉiṉṟatu. vīram cūḻcci yeṉṉum
āṟṟalkaḷuḷ vīramēyuṭaiyārōṭu pakaikoṇṭāṟ kēṭuvarutal
orutalaiyaṉṟu, vantatāyiṉun taṉakkēyām, ēṉaic
cūḻcciyuṭaiyārōṭāyiṟ ṟaṉvaḻiyi ṉuḷḷārkkun tappātu varutaliṉ, atu
koḷḷiṉum itu koḷḷaṟka veṉṟār. ummaiyāṉ atuvumākāmai peṟatum. ivai
muṭaiyārōṭu koḷḷalākāmai colla vēṇṭāvāyiṟṟu. uruvaka vicēṭam.(2)
Kuṟaḷ
taṉimai: cuṟṟam naṭpup paṭaimutaliyaviṉmai. mayakkattāl
oppārāyiṉum ēmuṟṟavar ataṉāṟṟīṅkeytāmaiyiṉ, tīṅkeytutalumuṭaiya
ivaṉai `avariṉum ēḻai'yeṉṟār. tīṅkāvatu tuṇaiyuḷvaḻiyuḷvaḻiyum
vēṟal aiyamāyirukka, aḵtiṉṟiyum palarōṭu pakaikoṇṭu avarāl
vēṟuvēṟu porutaṟkaṇṇum oruṅku porutaṟkaṇṇum aḻintē viṭutal.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum pakaikōṭaṟkuṟṟam
potuviṉuñ ciṟappiṉuṅ kūṟappaṭṭatu.
((++/CODA)):
(3)
Kuṟaḷ
Parimēlaḻakar
vēṇṭiya vaḻiyeṉpatu ākkattāṉ vantatu. vēṟupaṭuttal:
pakainilaimaiyi ṉīkkutal oḻukal: nītivaḻiyoḻukal. perumai: poruḷ,
paṭaiyeṉa iruvakaittāya āṟṟal. ataṉ vaḻittātaṟku eññāṉṟun
tiripiṉmaiyiṉ, attuṇivupaṟṟit `taṅkiṟ' ṟeṉṟār.(4)
Kuṟaḷ
Parimēlaḻakar
poruntiyatu: ēṉaiyataṉai vēṟaṟku ēṟṟatu. appoḻutu: avvellum
poḻutu. tiripiṉṟākac ceytu koḷka veṉpār, `iṉṟuṇaiyā' veṉṟār. `āl'
kaḷ acai.
((++CODA)):
ivai iraṇṭu pāṭṭāṉum naṭpākkaṟpālatu
kūṟappaṭṭatu.
((++/CODA)):
(5)
Kuṟaḷ
Parimēlaḻakar
muṉ ṟeḷintāṉāyiṉum appoḻutu kūṭātoḻikaveṉṟatu, uḷḷāy niṉṟu
keṭuttaṉōkki, teḷintilaṉāyiṉum appoḻutu nīkkātoḻika veṉṟatu,
avvaḻiviṟkut tuṇaiyātaṉōkki. itaṉāṉ notumalākkaṟpālatu
kūṟappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
`nō'veṉṉum mutaṉilait toḻiṟpeyar īṇṭu atu
collutaṟkaṇāyiṟṟu.pakaivarkaṭ ṭavirvatu kūṟuvār, naṭṭārkaṭ
ṭavirvatum uṭaṉkūṟiṉār. itaṉāl avvirupakutik kaṇṇuñ ceyvatu
kūṟappaṭṭatu.(7)
Kuṟaḷ
Parimēlaḻakar
`vakai': valiyaṉāyt tāṉetirē porumāṟum, meliyaṉāya vaḷaviṟ pōr
vilakkumāṟum mutalāyiṉa. perukkal: poruḷ paṭaikaḷāṟ
perukacceytal. kaḷippu: ivaṟṟāṉ vēṟumeṉṟeṇṇi makiḻntiruttal.
ivviṟukuta laṟintu tāmē aṭaṅkuvareṉpatām. itaṉāṟ
kaḷaitaṟpālataṉkaṭ ceyvaṉa kūṟappaṭṭatu.(8)
Kuṟaḷ
Parimēlaḻakar
kaḷaiyappaṭuvatāya tampakaiyai atu melitāya kālattē kaḷaika,
aṉṟiyē valitāya kālattukkaḷaiyaluṟiṟ ṟammai atutāṉ kaḷaiyumeṉpatu
tōṉṟa niṉṟamaiyiṉ, itu piṟitumoḻital. itaṉāṟḷaiyum paruvaṅ
kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
avar valiyarāyt tammaik kaḷaital orutalaiyākaliṉ, iṟattārē
yāvareṉpatām. avaruyirtta tuṇaiyāṉē tāmiṟappareṉiṉu mamaiyum
itaṉāṟ kaḷaiyāvaḻippaṭu miḻukkuk kūṟappaṭṭatu.(10)
Parimēlaḻakar
aḵtāvatu, puṟappakaikku iṭaṉākkik koṭuttu atu vellun tuṇaiyum
uḷḷāyniṟkum kakai. ituvum kaṉaiyappaṭuvataṉ pālatākaliṉ,
pakaittiṟanteritaliṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
nōy: peruṅkāl, peruvayiṟu mutalāyiṉa. `tama' reṉṟataṉāl
uṭpakaiyāṟ kuriyarāya ñātiyareṉpa taṟika. iṉṉā ceyal: muṉ
veḷippaṭāmai niṉṟu tuṇaipeṟṟavaḻikkeṭuttal.(1)
Kuṟaḷ
Parimēlaḻakar
`pakaivar' ākupeyar. muṉṉēyaṟintu kākkappaṭutalāṉ `añcaṟka'
veṉṟum, aṅṅaṉam aṟiyavum kākkavumpaṭāmaiyiṟ keṭutal orutalai
yeṉpatupaṟṟi `añcuka' veṉṟuṅ kūṟiṉār. piṉceyyum pakaiyiṉuṅ
koṭitākalāṉum, kākkalākātatākalāṉum, añcap paṭuvatu muṉceyta avar
toṭarpāyiṟṟu.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum uṭpakai ākāteṉpatu
kūṟappaṭṭatu.
((++/CODA)):
(2)
Kuṟaḷ
Parimēlaḻakar
`kā'ttal: avaraṇaiyāmalum avarkkuṭampaṭāmalum parikarittal.
maṇṇaip pakukkuṅkaruvi `maṭpakai' yeṉappaṭṭatu. pakaimai tōṉṟāmal
uḷḷāyiruntē kīḻaṟuttaliṉ, keṭutal tappāteṉpatām.(3)
Kuṟaḷ
Parimēlaḻakar
avai cuṟṟattārai uḷḷāyniṉṟu vēṟupaṭuttalum, ataṉāl avar
vēṟupaṭṭavaḻit tāṉ ṟēṟāmaiyum, piṉ avaṟṟāṉ viḷaivaṉavumām.(4)
Kuṟaḷ
Parimēlaḻakar
avai puṟappakait tuṇaiyāy niṉṟē atu tōṉṟāmaṟ kōṟaṉmutaliya
vañcaṉai ceytalum, amaiccarmutaliya uṟuppukkaḷait tēyttalum
mutalāyiṉa.(5)
Kuṟaḷ
Parimēlaḻakar
poruḷ paṭai mutaliya uṟuppukkaḷāṟ periyaṉāyakālattumeṉpār,
`eññāṉṟu' meṉṟār.
((++CODA)):
ivai nāṉku pāṭṭāṉum ataṉāṟ ṟaṉakkuvarun tīṅku
kūṟappaṭṭatu.
((++/CODA)):
(6)
Kuṟaḷ
Parimēlaḻakar
ceppiṉatu puṇarcci ceppu mūṭiyōṭu puṇarnta puṇarcci. uṭpakaiyāṉ
maṉam vēṟupaṭṭamaiyiṟ puṟappakai peṟṟuḻivīṟṟu vīṟṟāvareṉpatām.
kuṭi kūṭāteṉpataṉai nāṭu vanta teṉpatupōlk koḷka. uṭpakai
tāṉuṟṟakuṭiyōṭu kūṭāteṉṟum, uṭpakai yuṇṭāyakuṭi appakaiyōṭu
kūṭāteṉṟum uraippārumuḷar.(7)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`poru' teṉṉuñ ceyappāṭṭuviṉaiyeccam tēyumeṉṉum viṉaikoṇṭatu.
((++GRAM)):
aḵtu urattiṉ ṟoḻilāyiṉuṅ kuṭimēlēṟṟutaliṉ,
viṉaimutal viṉaiyāyiṟṟu.
((++VIRI)):
kāriyañ ceyvatu pōṉṟu porunti mellamellap
pirivittalāṉ, valitēyntu viṭumeṉpatām.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum avaṉ kuṭikkuvarun tīṅku
kūṟappaṭṭatu.
((++/CODA)):
(8)
Kuṟaḷ
Parimēlaḻakar
ettuṇaiyum peritāyakēṭu taṉakkellaivaruntuṇaiyum ettuṇaiyuñ
ciṟitāya uṭpakaiyuḷḷē yaṭaṅkiyiruntu, vantāl veḷippaṭṭu
niṟkumeṉpatamām. itaṉāl atu ciṟiteṉṟu aikaḻappaṭāteṉpatu
kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
`kuṭaṅka' meṉṉum vaṭacoṟ ṟirintu niṉṟatu. iṭacciṟumaiyāṉum
payiṟciyāṉum pāmpāṟ kōṭpaṭal orutalaiyām; ākavē, avvuvamaiyāl
avaṉuyirkku iṟutivarutal orutalaiyeṉpatu peṟṟām. itaṉāṟ
kaṇṇēṭātavaraik kaṭikaveṉpatu kūṟappaṭṭatu.(10)
Parimēlaḻakar
[aḵtāvatu, periyarāyiṉārai avamatittu oḻukāmai.
iraṭṭuṟamoḻitaleṉpataṉāṟ periyāreṉpatu āṟṟalāṟ periyārāya
vēntarmēlum tavattāṟ periyārāya muṉivarmēlum niṉṟatu . mēṟcollātu
eñci niṉṟatākaliṉ, itu vekuḷiyāṉ varuvaṉavaṟṟa tiṟutikkaṇ
vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`āṟṟal' eṉpatu perumai, aṟivu, muyaṟciyeṉṉum mūṉṟaṉmēlum niṟṟaliṟ
cātiyorumai.
((++VIRI)):
ikaḻntavaḻik kaḷaiyavallāreṉpatu tōṉṟa `āṟṟuvā'
reṉṟum; araṇ, paṭai, poruḷ, naṭpu mutaliya piṟakāvalkaḷ
avarāṉaḻiyumākaliṉ avvikaḻāmaiyait `talai' yāya kāvaleṉṟuṅ
kūṟiṉār. potu vakaiyāl avviru tiṟattāraiyum piḻaiyāmaiyatu
ciṟappu itaṉāṟ kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
attuṉpaṅkaḷāvaṉa irumaiyiṉum iṭaiyaṟātu varum mūvakait {{taṉṉai,
piṟavuyirkaḷai, teyvattaippaṟṟi varuvaṉa.}} tuṉpaṅkaḷumām.
avaiyellān tāmē ceytu koḷkiṉṟaṉareṉpatu tōṉṟa, oḻukkattai
viṉaimutalākkiyum periyāraik karuviyākkiṅ kūṟiṉār. potuvakaiyāl
avaraip piḻaittaṟkuṟṟam itaṉāṟ kūṟappaṭṭatu. iṉic ciṟappu
vakaiyāṟ kūṟupa.(2)
Kuṟaḷ
Parimēlaḻakar
((++AUTHORITY)):
apperiyāraik
((++VIRI)):
nītinūl ceyalākāteṉṟu kūṟaliṉ, `kēḷā' teṉṟār.(3)
Kuṟaḷ
Parimēlaḻakar
`kaiyāl viḷitta' l ikaḻccikkuṟippiṟṟu. tāmēyum uyir mutaliya
kōṭaṟkuriyārai ataṟku muṉṉē viraintu tammēl varuvittukkoḷvār
iṟappiṉatu uṇmaiyum aṇmaiyuṅ kūṟiyavāṟu.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum vēntaraip piḻaittaliṉ
kuṟṟaṅ kūṟappaṭṭatu.
((++/CODA)):
(4)
Kuṟaḷ
Parimēlaḻakar
iṭaivanta coṟkaḷ avāy nilaiyāṉ vantaṉa. `ventup piṉ vēn' tākalāṉ
taṉṉilam viṭṭuppōyavarkku iṭaṅkoṭuppārillai, uḷarāyiṉ ivar iṉi
yākāreṉpatu nōkki avaṉōṭu naṭpukkōṭaṟporuṭṭum tāṉē vanteytiya
avaruṭaimai vauvutaṟ poruṭṭuṅ kolvar, aṉṟeṉiṉ uṭaṉē yaḻivareṉpaṉa
nōkki, `yāṇṭucceṉ ṟiyāṇṭu muḷarākā' reṉa,ṟār. itaṉāl
akkuṟṟamuṭaiyār arumaiṭaiya araṇ cērntum uyyāreṉpatu
kūṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
tī muṉuṭampiṉaik katuvi atuvaḻiyāka uyirmēṟcēṟaliṉ iṭaiyē
uyyavuṅkūṭum. aruntavarvekuḷi aṉṉataṉṟit tāṉiṟpatu kaṇamāy
ataṟkuḷḷē yāvarkkuṅ kāttalaritākaliṉ, atu kūṭātākalāṉ,
ataṟkētuvāya piḻai ceyyaṟka veṉpatām.(6)
Kuṟaḷ
Parimēlaḻakar
uṟuppu: amaiccu, nāṭu, araṇ, paṭai yeṉavivai. `ceṟi' ṉeṉpatu avar
ceṟāmai tōṉṟa niṉṟatu. ivaveccattāṉ muṉvaruvaṉavaṟṟiṟkum
iḵtokkum. aracar tañ celvakkaḷippāṉ aruntavarmāṭṭup piḻai
ceyvarāyiṉ, accelvam avar vekuḷittīyāṉ orukaṇattuḷḷē
ventuviṭumeṉpatām.(7)
Kuṟaḷ
Parimēlaḻakar
veyil maḻai mutali poṟuttaluñ caliyāmaiyum uḷḷiṭṭa
kuṇaṅkaḷuṭaimaiyiṉ, {{29-ām kuṟaḷ urai.}} `kuṉṟaṉṉā' reṉṟār:
((++AUTHORITY)):
"mallaṉ malaimaṉaiya mātavar"
((++AUTO_LEX)):
nilaipeṟṟāṟpōṟalāvatu
iṟappapperiyarākaliṉ ivarkku eññāṉṟum aḻivillai yeṉṟu kaṇṭārāṟ
karutappaṭutal.(8)
Kuṟaḷ
Parimēlaḻakar
"vēntaṉmēya tīmpuṉa lulakamum" {{tol, poruḷ, akam-5}} eṉṟār
piṟarum. nakuṭaṉeṉpāṉ intiraṉpatampeṟṟuccelkiṉṟa kālattuppeṟṟa
kaḷippumikutiyāṉ akattiyaṉvekuḷvatōr piḻaiceya, ataṉāṟ cāpameyti
appatam iṭaiyē iḻantā ṉeṉpataṉai yuṭkoṇṭu, ivvāṟu kūṟiṉār.
((++CODA)):
ivai nāṉku pāṭṭāṉum muṉivaraip piḻaittaliṉ
kuṟṟaṅ kūṟappaṭṭatu.
((++/CODA)):
(9)
Kuṟaḷ
Parimēlaḻakar
`cārpu':araṇ, paṭai, poruḷ, naṭpeṉavivai. avaiyellām
vekuṇṭavaratu āṟṟalāṟ ṟiripurampōla aḻintu viṭu mākaliṉ,
`uyyā'reṉṟār. cīruṭaiyatu `cī' reṉappaṭṭatu. itaṉāl
akkuṟṟamuṭaiyār cārpu paṟṟim uyyāreṉpatu kūṟappaṭṭatu.(10)
Parimēlaḻakar
[iṉik kāmattāṉ varuvaṉa nērē pakaiyallavāyiṉum ākkañ citaittal
aḻivutalaittarutaleṉṉun toḻilkaḷāṟ pakaiyōṭottaliṟ
pakaippāṟpaṭuvaṉavā mākālāṉ, avaṟṟaip pakaippakutiya tiṟutikkaṭ
kūṟuvāṉṟoṭaṅki, mutaṟkaṭ peṇvaḻiccēṟal kūṟukiṉṟār. aḵtāvatu,
taṉvaḻiyoḻukaṟpālaḷāya illāṉvaḻiyē tāṉ oḻukutal.]
Kuṟaḷ
Parimēlaḻakar
maṉaiyum viḻaitalum payaṉum ākupeyar. avviṉpam avaṭaṉmaiyarātaṟ
ētuvāya viṉpam. aḵtu avaḷāṟ payaṉāya vaṟattiṉum avvaṟattiṟkun
taṉakkum ētuvāya poruḷiṉuñ cella viṭāmaiyiṉ, viṭaṟpāṟṟeṉpatām.(1)
Kuṟaḷ
Parimēlaḻakar
eytiniṉṟatāyiṟṟu, paṭaikkum āṟṟalilaṉākaliṉ. accelvattāl ītalun
tuyttalum mutali payaṉkoḷvāḷ avaḷākaliṉ, avvāṇmaic ceykai
avaḷkaṇṇa tāyiṟṟeṉṟu āṇpālār yāvarum nāṇa ataṉāṟ ṟaṉṉāṇmaiyiṉmai
aṟintu piṉ tāṉum nāṇumeṉpatu nōkkip `periyatō#ā nāṇa nāṇut taru'
meṉṟār.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum maṉaiviḻaitaṟ kuṟṟaṅ
kūṟappaṭṭatu.
((++/CODA)):
(2)
Kuṟaḷ
Parimēlaḻakar
avaṭāṉ añci oḻukutal iyalpākaliṉ, avaḷaiyañcutal
iyalpiṉmaiyāyiṟṟu. aṅṅaṉamañci yoḻukutaliṉ, avaḷai
niyamippārillaiyām. ākavē, ellāk kuṟṟamum viḷaiyumeṉpatu nōkki,
`eññāṉṟum nāṇut taru' meṉṟār.(3)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
uṇṭāyavaḻiyumeṉpatu avāynilaiyāṉ vantatu. illaṟañ ceytaṟkuriya
naṉmaiyiṉmaiyiṉ `maṟumaiyilāḷ'ṉeṉṟum, viṉaiyai yāḷun taṉmai
taṉṟaṉmaiyillāta avaṉāṉ muṭivu pōkāmaiyiṉ `vīṟeytaliṉ' ṟeṉṟuṅ
kūṟiṉār.(4)
Kuṟaḷ
Parimēlaḻakar
`nallār': tēvar, aruntavar, cāṉṟōr, irumutukuravar mutalāyiṉārum
nalviruntiṉarum. nallaṉaceytal: avar virumpuvaṉakoṭuttal. atu
ceyyavēṇṭum nāḷkaḷiṉumeṉpār, `eññāṉṟu' meṉṟār.
((++AUTHORITY)):
Kuṟaḷ
Parimēlaḻakar
amararpōla vāḻtalāvatu pakaitta vīrar tōḷkaḷaiyellām vēṟalāṉ
naṉkumatikkappaṭṭu vāḻtal atukūṭāmaiyiṉ, `vāḻiṉu' meṉṟār.
`amaiyārtō' ḷeṉavē, añcutaṟ kāraṇattatu eṇmai kūṟiyavāṟu.
vīrartōḷkaḷai veṉṟārāyiṉum illāṭōḷkaḷai añcuvār
āṇ#aimilareṉpatām.
((++CODA)):
ivai nāṉku pāṭṭāṉum avaḷai yañcutaṟ kuṟṟaṅ
kūṟappaṭṭatu
((++/CODA)):
(6)
Kuṟaḷ
Parimēlaḻakar
`nāṇuṭaip peṇ' ṇeṉa vēṇṭātu kūṟiyatu avaḷēval ceyvāṉatu nāṇiṉmai
muṭittaṟkātaliṉ, ammaṟutalait toḻil varuvikkappaṭṭatu. `ēval'
ākupeyar. iṟutikaṭ `peṇ' ṇeṉpatūum atu. ēvalceyvittukkōṭaṟ
ciṟapput tōṉṟa `peṇṇē' yeṉap pirittār. (7)
Kuṟaḷ
Parimēlaḻakar
`naṉṉutalā' ḷeṉpataṉai "amaiyārtōḷ" eṉpuḻippōlak koḷka. avaṭāṉē
aṟintu ēvalum poruḷkoṭuttaluṅ kūṭāmaiyiṉ, irumaikkum vēṇṭuvaṉa
ceyyamāṭṭārreṉpatām.(8)
Kuṟaḷ
Parimēlaḻakar
pulaṉka ḷaintākaliṉ, `piṟaviṉai' yeṉap paṉmaiyāyiṟṟu. avainōkki
aṟacceyal poruṭceyalkaḷ muṉṉēyoḻintārkkut talaimai avaṉ
kaṇṇatākaliṉ, piṉ avai tāmum ilavāyiṉaveṉpatu tōṉṟa, avaṟṟaip
pirittuk kūṟiṉār.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum avaḷēval ceytaṟkuṟṟaṅ
kūṟappaṭṭatu.
((++/CODA)):
(9)
Kuṟaḷ
Parimēlaḻakar
"iṭaṉil paruvattum" {{kuṟaḷ-218.}} eṉavum, "iṭaṉiṉṟi
yirantōrkku" {{kalittokai-2.}} eṉavum vantamaiyāṉ, `iṭa' ṉeṉpatu
apporuṭṭātalaṟika. iḷamaikkālattu meṉpār,`eññāṉṟu' meṉṟār.
ap`pētaimai'yāvatu mēṟcolliya viḻaital, añcutal, ēval ceytaleṉṉum
mūṉṟaṟkuṅ kāraṇamāyatu. etirmaṟaimukattāṉ ammūṉṟum itaṉāṟ
ṟokuttuk kūṟappaṭṭaṉa.(10)
Parimēlaḻakar
[aḵtāvatu, tannalam vilaikoṭuppār yāvarkkum viṟpatallatu ataṟku
āvār ākātāreṉṉum varaivilāta makaḷiratu iyalpu; ātalāl
tamakkuriya makaḷirāṉ varuṅ kuṟṟattiṉ piṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
`poru'ḷeṉpuḻi iṉ vikārattāṟ ṟokkatu. āynta toṭiyiṉaiṭaiyā
reṉṟataṉāṉum, iṉiyacol leṉṟataṉāṉum, avaṉ karuvi kūṟappaṭṭatu.
accol appoḻutaikku iṉitu pōṉṟu piṉ vaṟumai payattaliṉ, atu
koḷḷaṟka veṉpatām.(1)
Kuṟaḷ
Parimēlaḻakar
paṇpu colliṉkaṇallatu taṅkaṭkiṭavāmai tōṉṟappaṇpiṉ makaḷi'
reṉṟum, avarkku atu cāti tarumamātal nūlanaṉēyaṉṟi avar ceyalāṉu
maṟinteṉpār `nayaṉṟūkki' yeṉṟum, avvaṟivu avarai viṭutaṟku
upāyameṉpatu tōṉṟap piṉ `naḷḷāviṭa' leṉṟuṅ kūṟiṉār.(2)
Kuṟaḷ
Parimēlaḻakar
poruṭku muyaṅkum makaḷir karuttuñ ceyalum ārāyātu cātiyum
paruvamum ovvātāṉai muyaṅkuṅkāl avar kuṟippuk kūlikkup
piṇameṭuppār kāṇappaṭātatō riṭattiṉkaṇ iyaipillātatōr piṇattai
eṭukkuṅkāl avar kuṟippōṭokkumeṉavē, akattāl aruvarā niṉṟum
poruṇōkkippuṟattāṟ ṟaḻuvuvar; ataṉai yoḻika veṉpatām.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum avar collum ceyalum
poyyeṉpatu kūṟappaṭṭatu.
((++/CODA)):
(3)
Kuṟaḷ
Parimēlaḻakar
aṟamutaliya nāṉkum poruḷeṉappaṭutaliṉ, `poruṭporuḷ', `aruṭporuḷ'
ḷeṉa vicēṭittār. puṉmai: iḻintārkkē urittātal. tām virumpukiṉṟa
aṟattiṟku avar meynnalam maṟutalaiyākaliṉ, `tōyā' reṉpatām.(4)
Kuṟaḷ
Parimēlaḻakar
matiyiṉmai: muṟpiṟappukkaḷiṟ ceyta nalviṉaiḷāṉ
maṉanteḷivuṭaittātal. ataṉālaṉṟik kalviyaṟivu māṭcimaippaṭāmaiyiṉ
`matinalattiṉ māṇṭa vaṟiviṉava' reṉṟum, avvaṟivuṭaiyārkku
avarākaiyatu potumaiyum meynnalattatu puṉmaiyum viḷakkit
tōṉṟaliṉ, `tōyā' reṉṟuṅ kūṟiṉār.(5)
Kuṟaḷ
Parimēlaḻakar
āṭaṉ mutaliya mūṉṟu muṭaimai avarkku mēmpāṭākaliṉ `takai' yeṉṟum,
tōyiṉ aṟivoḻukkaṅkaḷ aḻimākaliṉ avaṟṟāṟ pukaḻparappuvār `tōyā'
reṉṟuṅ kūṟiṉār. `tannala' meṉpuḻi nalam ākupeyar.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum avarai uyarntōr
tīṇṭāreṉpatu kūṟappaṭṭatu.
((++/CODA)):
(6)
Kuṟaḷ
Parimēlaḻakar
poruḷum ataṉāṟ paṭaikkappaṭuvaṉavum virumpum neñcu
avaṟṟiṉmēlatākaliṉ, puṇarvatu uṭampu māttira meṉpataṟintu atuvaḻi
ōṭātu niṟkum neñciṉaiyuṭaiyār tōyāmaiyiṉ aḵtilār `tōyva'
reṉṟār.(7)
Kuṟaḷ
Parimēlaḻakar
`aṇaṅku': kāmaveṟiyāṉ uyirkoḷḷum teyvamakaḷ. tākkut tīṇṭal.
ivvuruvakattāṉ ammuyakkam muṉ iṉitu pōṉṟu piṉ uyirkōṭal peṟṟām.
itu nūlōr tuṇiveṉpatu tōṉṟa avarmēl vaittuk kūṟiṉār.
((++GRAM)):
appeyar avāynilaiyāṉ vantatu.(8)
Kuṟaḷ
Parimēlaḻakar
uyartaṟkētuvākaliṉ, `purai' yeṉappaṭṭatu.
cātiyāṉiḻintāriṉīṅkutaṟkup `puraiyilāp pūriyark' ḷeṉṟum, avar
āḻtaṟkētu uruvamutaliya mūṉṟumeṉpatu tōṉṟa `māṇiḻaiyār meṉṟō'
ḷeṉṟum, avarkku aḷaṟṟiṉai yiṭaiyiṉṟip payakkumeṉpatu tōṉṟa
uruvakamākkiyuṅ kūṟiṉār.(9)
Kuṟaḷ
Parimēlaḻakar
`irumaṉam': oruvaṉōṭu puṇartalum puṇarāmaiyum orukālattēyuṭaiya
maṉam. `kavaṟu' ākupeyar. otta kuṟṟattavākaliṉ kaḷḷum cūtum uṭaṉ
kūṟappaṭṭaṉa. vaṭanūlārum ikkaruttāṉ vitaṉameṉa uṭaṉ kūṟiṉār.
varukiṉṟa atikāra muṟaimaiyum itaṉāṉaṟika. tiṇaivirāy eṇṇiyavaḻip
paṉmaipaṟṟi muṭipukōṭaliṉ, ((++CODA)):
ivai nāṉku pāṭṭāṉum cērvār iḻintōreṉpatu
kūṟappaṭṭatu.
((++/CODA)):
(10)
Parimēlaḻakar
[iṉi, oḻukkamum uṇarvumaḻittaṟkaṇ avvaraiviṉmakaḷirōṭoppatāya
kaḷḷiṉaiyuṇṇāmaiyatu ciṟappu etirmaṟai mukattāṟ kūṟukiṉṟār.]
Kuṟaḷ
Parimēlaḻakar
aṟiviṉmaiyāl poruḷ paṭai mutaliyavaṟṟāṟ periyarāya kālattum
pakaivar añcār, tammuṉṉōrā ṉeytiniṉṟa oḷiyiṉaiyum ikaḻaṟpāṭṭāṉ
iḻappareṉpatām. ivai yiraṇṭāṉum aracu iṉitucellāteṉpatu itaṉāṟ
kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
peṟutaṟkariya aṟivaip peṟṟuvaittum kaḷḷāṉaḻittuk koḷvārai
iyalpākavē aḵtillāta vilaṅkukaḷuṭaṉum eṇṇārākaliṉ, `cāṉṟōrā
ṉeṇṇappaṭa vēṇṭātā' ruṇka veṉṟār.(2)
Kuṟaḷ
maṉamoḻimeykaḷ tamvayattavaṉmaiyāṉ nāṇaḻiyum. aḻiyavē, īṉṟāṭkum
iṉṉātāyiṟṟu; āṉapiṉ, kaḷ irumaiyuṅkeṭuttalaṟintu cēymaikkaṇṇē
kaṭiyuñcāṉṟōrkku iṉṉātātal collavēṇṭumō veṉpatām.(3)
Kuṟaḷ
Parimēlaḻakar
kāṇutaṟkumañci ulakattār cēymaikkaṇṇē nīkkuvarākaliṟ
`pēṇā'veṉṟum, piṉ oruvāṟṟāṉum kaḻuvappaṭāmaiyiṟ
`veruṅkuṟṟa'meṉṟum, iḻintōrpā ṉillāmaiyiṉ `nallā' ḷeṉṟuṅ kūṟiṉār.
peṇpālākkiyatu vaṭamoḻi muṟaimaipaṟṟi. ((++CODA)):
ivai mūṉṟu pāṭṭāṉum oḷiyiḻattaṟkāraṇaṅ
kūṟappaṭṭatu.
((++/CODA)):
(4)
Kuṟaḷ
Parimēlaḻakar
taṉṉaiyaṟiyāmai collavē, oḻintaṉa yāvu maṟiyāmai collal
vēṇṭāvāyiṟṟu. kai apporuṭṭātal "pataṉuṭaip perumām vīḻnteṉak
kaiyaṟṟu" eṉpataṉāṉumaṟika. aṟivār vilaikōṭuttu oṉṟaṉaikkoḷḷuṅkāṟ
ṟīyatukoḷḷāmaiyiṉ, `meyyaṟiyāmaikoḷal' muṉṉaiyaṟiyāmaiyāṉ
vantateṉpatām.(5)
Kuṟaḷ
Parimēlaḻakar
uṟaṅkiṉārkkum kaḷḷuṇpārkkum vēṟṟumai uyirppu niṟṟal. vēṟātalum
vēṟaṉmaiyumuṭaimai kāṭṭaṟku uvamai puṇarkkappaṭṭatu. itaṉai
niraṉiṟaiyākki, tirikkappaṭutalāl uṟaṅkiṉārum nañcuṇpārumoppar,
kaiviṭappaṭutalāṟ cettāruṅ kaḷḷuṇpārumoppa reṉṟuraippārumuḷar;
atikārap poruḷ piṉṉatāyirukka yātumiyaipillāta nañcuṇpārkku
uvamai puṇarttu īṇṭuk kūṟal payaṉiṉṟākalāṉum, coṟkiṭakkai
niraṉiṟaik kūṟal payaṉiṉṟākalāṉum, coṟkiṭakkai niraṉiṟaik
kēlāmaiyāṉum aḵturaiyāṇmai yaṟika.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum avarataṟiviḻattaṟ
kuṟṟaṅ kūṟappaṭṭatu.
((++/CODA)):
(6)
Kuṟaḷ
Parimēlaḻakar
`uḷḷūr' ākupeyar.
((++GRAM)):
uṇṭeṉpatu avāynilaiyāṉ vantatu.
uyttuṇartal taḷarcciyāṟ kaḷippiṉai yuṇarntu
ataṉāṟ kaḷḷuṇṭatuṇartal.(7)
Kuṟaḷ
Parimēlaḻakar
`kaḷittaṟiyē' ṉeṉak kāriyattāṟ kūṟiṉār.
((++CODA)):
ivaiyiraṇṭu pāṭṭāṉum atu maṟaikkappaṭāteṉpatu
kūṟappaṭṭatu.
((++/CODA)):
(8)
Kuṟaḷ
Parimēlaḻakar
`kaḷittāṉai' yeṉṉu miraṇṭāvatu "aṟivuṭai yantaṇaṉavaḷaikkāṭ
ṭeṉṟāṉō" {{kalittokai-82.}} eṉpuḻippōla niṉṟatu. nīruḷ viḷakkuc
cellātāṟpōla avaṉ maṉattuk kāraṇañcellāteṉpatām. itaṉāṉ avaṉait
teḷivittal muṭiyāteṉpatu kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
`cōrvu': maṉamoḻimeykaḷ taṉvayattavallavātal. karutalaḷavaiyāṉ
ataṉiḻukkiṉai {{`avaṉiḻukkiṉai' eṉpatum pāṭam.}} yuyttuṇariṉ
oḻiyumeṉa itaṉāl aḵtoḻitaṟkāraṇaṅ kūṟappaṭṭatu.(10)
Parimēlaḻakar
[iṉi, akkaḷḷuṇṭalpōla aṟam poruḷ iṉpaṅkaṭkuyiṭai yīṭākiya
cūtāṭalum piṇiḻattaluṅ kūṟuvāṉ ṟoṭaṅki, mutaṟkaṭ cūtiṉatiyalpu
kūṟukiṉṟār.]
Kuṟaḷ
Parimēlaḻakar
vēṟal orutalaiyaṉmaiyiṉ `veṉṟiṭiṉu' meṉṟum, karumaṅkaḷ palavuṅ
keṭutaliṉ `vēṇṭaṟka' veṉṟuṅ kūṟiṉār. eytiya poruḷ cūtāṭavār
nīṅkāmaikku iṭṭatōr taḷaiyeṉpatūum, ataṉāṟpiṉ ṟuyaruḻattalum,
uvamaiyāṟ peṟṟām.(1)
Kuṟaḷ
Parimēlaḻakar
avvāṟṟāṟ poruḷiḻantē varutalāṉ ataṉāleytum payaṉum avarkkillai
yeṉpatām.(2)
Kuṟaḷ
Parimēlaḻakar
kavaṟṟiṉa turuṭciyai ataṉiṉāya āyattiṉmē lēṟṟiyum, cūtāṭalai atu
kūṟalākiya kāraṇattiṉmē liṭṭuṅ kūṟiṉār. `poruḷāya' meṉpatu
ummaittokai. `āyam' vaṭamoḻit tiriccol. kāttaṟkaṇṇum
iyaṟṟaṟkaṇṇum karuttilaṉākaliṉ avai yiraṇṭum pakaivarpāṟ
cellumeṉpatām.(3)
Kuṟaḷ
Parimēlaḻakar
attuṉpaṅkaḷ muṉṉark kūṟupa. nalviṉaikaḷaiyum nalliṉattaiyum
nīkkit tīviṉaikaḷaiyun tīyaṉattaiyuṅ kūṭṭutalāl, `cīraḻikku'
meṉṟār. vaṟumaikku ellaiyāva reṉpatām.(4)
Kuṟaḷ
Parimēlaḻakar
kaittoḻil: vellu māyampaṭap piṭitteṟital. avvivaṟutalāṟ pāṇṭavar
tammaracuviṭṭu vaṉattiṭaippōy āṇṭu maṟaintoḻukiṉāreṉa
aṉupavaṅkāṭṭiyavāṟu.
((++CODA)):
ivaiyaintu pāṭṭāṉum ataṉatu
vaṟumaipayattaṟkuṟṟaṅ kūṟappaṭṭatu.
((++/CODA)):
(5)
Kuṟaḷ
Parimēlaḻakar
celvaṅkeṭuttu nalkuravukoṭuttaṟṟoḻil vēṟupaṭāmaiyiṟ `cūteṉṉu
mukaṭi' yeṉṟum, veṟṟitōlvika ṇōkki orupoḻutum viṭārākaliṉ īṇṭu
`akaṭārā' leṉṟum, poyyuṅkaḷavum mutaliya pāvaṅkaḷīṭṭaliṉ āṇṭu
`alla luḻappa' reṉṟuṅ kūṟiṉār. vayiṟārāmai collavē, ēṉaip
pulaṉkaṇukarappeṟāmai colla vēṇṭāvāyiṟṟu. `uḻappa' leṉpatu
etirkālaviṉai.(6)
Kuṟaḷ
Parimēlaḻakar
`paḻakiya' veṉpatu paṇpuṭaṉumiyaiyum. tāṉ ceytukoḷḷum
aṟamutaliyavēyaṉṟi muṉṉōrait toṭaṅki varukiṉṟa celvamum, muṉceyta
nalviṉaiyiṉ payaṉāya paṇpum ilavāmeṉpatām.(7)
Kuṟaḷ
Parimēlaḻakar
ittoḻilkaṇ mūṉṟaṟkum cūtu viṉaimutalākavum, tōlvi, veṟṟi,
ceṟṟameṉpaṉa muṟaiyē karuvikaḷākavuṅ koḷka. muṉṉataṉāṉ
immaiyiṉum, ēṉaiyavaṟṟāṉ maṟumaiyiṉumām. poruḷkoṭuttutteṉpatu
pāṭamāyiṉ, avveccattiṟku muṭivu mēṟkoḷīi yeṉpuḻi mēṟkōṭalākiya
viṉaimutalviṉai.(8)
Kuṟaḷ
Parimēlaḻakar
`āyam' ākupeyar. icciṟappumuṟai ceyyuṇōkkip piṟaḻa niṉṟatu.
celvam aṟuvakai {{kuṟaḷ-381.}} yuṟuppukkaḷ. ūṇuṭaiyeṉpaṉavaṟṟāl
tuppuravukaḷellāṅ koḷḷappaṭum. kālamum karuttum poṟāmaiyiṉ,
ivaiyuḷavākā veṉpatām.
((++CODA)):
ivai nāṉku pāṭṭāṉum ciṟumaipalaceytu
(kuṟaḷ-934.) avaṟṟāṉirumaiyuṅkeṭuttal
kūṟappaṭṭatu.
((++/CODA)):
(9)
Kuṟaḷ
Parimēlaḻakar
cūtu ākupeyar. uyiriṉataṟiyāmai kūṟuvārpōṉṟucūtiṉataṟiyāmai
kūṟutal karuttākaliṉ, ataṉai yāppuṟuttaṟ poruṭṭu uvamamākkik
kūṟiṉār. itaṉetirmaṟaimukattāṟ cūtiṉai veṟuttoḻivāṉai yokkum
uṭampiṉai veṟuttoḻivāṉai yokkum uṭampiṉai veṟuttoḻiyu muyileṉavuṅ
koḷka. itaṉāṉ aḵtoḻitaṟkarumaiyum oḻintāratu perumaiyuṅ
kūṟappaṭṭaṉa.(10)
Parimēlaḻakar
[paḻaviṉaiyāṉum, kāraṇaṅkaḷāṉum makkaṭku vātamutaliya piṇikaḷ
varum; avaṟṟuṭ paḻaviṉaiyāṉ varuvaṉa ataṉkaḻiviṉkaṇallatu
tīrāmaiyiṉ avaiyoḻittu, ēṉaik kāraṇaṅkaḷāṉ varuvaṉavaṟṟait
tīrkkum maruntiṉṟiṟaṅ kūṟukiṉṟār. kāraṇaṅkaḷāvaṉa uṇavuceyalkaḷa
tovvāmaiyākaliṉ piṇikaḷuṅ kāraṇattāṉ varuvaṉavāyiṉa.]
Kuṟaḷ
Parimēlaḻakar
nūlōreṇṇiyaveṉavē, avar avaṟṟāṉvakutta vātappakuti pittappakuti
kapappakutiyeṉṉum pakutippāṭum peṟṟām.
avaṟṟiṟ kuṇavottalāvatu
cuvai vīriyaṅkaḷāṉum aḷavāṉum poruntutal.
ceyalkaḷottalāvatu
maṉamoḻi meykaḷāṟ ceyyun toḻilkaḷai avai varuntuvataṟku
muṉṉēyoḻital. ivai iraṇṭum iṅṅaṉamaṉṟi mikutal kuṟaitalceyyiṉ,
avai tattanilaiyi ṉillāvāy varuttameṉpatām.
((++GRAM)):
kāraṇamiraṇṭum avāynilaiyāṉ vantaṉa. muṟṟummai vikārattāṟ
ṟokkatu. itaṉāl yākkaikaṭ kiyalpākiya nōy mūvakaitteṉpatūum, avai
tuṉpañceytaṟkāraṇam iruvakaitteṉpatūum kūṟappaṭṭaṉa.
iṉpañceytaṟkāraṇam muṉṉark kūṟupa.(1)
Kuṟaḷ
Parimēlaḻakar
kuṟikaḷāvaṉa yākkai noymmai, tēkkiṉ ṟūymai,
kāṇaṅkaṭoḻiṟkuriyavātal, pacimikutaleṉa vivai mutalāyiṉa. piṇikaḷ
yākkaiyavākaliṉ,`yākkai' keṉṟār. `uṇi'ṉeṉpatu ataṉarumai tōṉṟa
niṉṟatu.(2)
Kuṟaḷ
Parimēlaḻakar
immai maṟumai vīṭupēṟuka ḷeytaṟpālatu ītoṉṟumēyākaliṉ `uṭampu
peṟṟā' ṉeṉṟum, atu neṭituniṉṟuḻi avai perukacceytu koḷḷalāmākaliṉ
`neṭituykkumā' ṟeṉṟuṅ kūṟiṉār. peṟṟāleṉṟu pāṭamōtuvārumuḷar.(3)
Kuṟaḷ
Parimēlaḻakar
`aṟṟataṟin' teṉṉum peyartturai {{muṉṉarkkūṟiya toṉṟaṉaip piṉṉarum
orētu karutik kūṟal.}} ataṉai yāppuṟuttaṟ poruṭṭu. uṇṭatu
aṟṟālum ataṉpayaṉākiya iratamaṟātākalāṉ atuvumaṟalvēṇṭumeṉpār,
mikappacitteṉṟār. pacittal viṉai īṇṭu uṭaiyāṉmēṉiṉṟatu.
māṟukoḷḷāmaiyāvatu uṇpāṉ pakutiyōṭu māṟukoḷḷāmaiyum,
kālaviyalpōṭu māṟukoḷḷāmaiyum, cuvai vīriyaṅkaḷāṟ ṟammuṇ
māṟukoḷḷāmaiyumām. avaiyāvaṉa muṟaiyē vātapitta aikaḷāṉāya
pakutikkaṭātavaṟṟaic ceyvaṉavātalum perumpoḻuta ciṟupoḻuteṉṉuṅ
kālavēṟupāṭukaḷuḷ oṉṟaṟkāvaṉa piṟitoṉṟaṟkākāmaiyum, tēṉuneyyun,
tammuḷaḷavottu nañcātal pōlvaṉavumām. avaṟṟaik kuṟikkoḷḷātu
maṉampaṭṭavāṟṟāṟ ṟuyppiṉ ataṉāṉē nōyum maraṇamum varutaliṉ,
`kaṭaippiṭit' teṉṟār.(4)
Kuṟaḷ
Parimēlaḻakar
uṟuvataṉai ūṟeṉṟār: aḵtu iṉpattiṟ cellātāyiṟṟu, illaiyeṉpatu
toṭarpākaliṉ, tuṉpamuṟuvatu uyirēyātaliṉ, ataṉmēlvaittuk kūṟiṉār.
māṟupāṭilvaḻiyuṅ kuṟaital naṉṟeṉpatām.
((++CODA)):
ivai nāṉku pāṭṭāṉum uṇṇappaṭuvaṉavum,
avaṟṟataḷavum, kālamum, payaṉuṅ kūṟappaṭṭaṉa.
((++/CODA)):
(5)
Kuṟaḷ
Parimēlaḻakar
āvvāṟēyuṇṭal: uṇṇalāmaḷaviṟ ciṟitu kuṟaiyavuṇṭal. `iṉpa' māvatu
vātamutaliya mūṉṟum tattanilaiyiṟṟiriyāmaiyiṉ maṉamoḻimeykaḷ avaṉ
vayattavātalum ataṉāṉ aṟa mutaliya nāṉku meytalumām. iraiyai
yaḷaviṉṟi yeṭuttu ataṉāṉ varuntum vilaṅkōṭottaliṉ,
`iraiyā'ṉeṉṟār. vitiyetirmaṟaikaḷai uvamamum poruḷumākkiyatu
iraṇṭāṉum peṟutaṟku. (6)
Kuṟaḷ
Parimēlaḻakar
teriyāmai viṉaikkuc ceyappaṭuporuḷkaḷ atikārattāṉ vantaṉa. `nōy'
cātiyorumai.
((++CODA)):
ivaiyiraṇṭu pāṭṭāṉum avvakai yuṇṇāvaḻip
paṭumiḻukkuk kūṟappaṭṭatu.
((++/CODA)):
(7)
Kuṟaḷ
Parimēlaḻakar
kāraṇam uṇavuceyaleṉa muṟkūṟiyaviraṇṭum {{941-ām kuṟaḷurai.}}
avaṟṟai āyuḷvētamuṭaiyār nitāṉameṉpa. avai nāṭutaṟpayaṉ nōyiṉaim
vāyiṉaiyum aiyamaṟat tuṇital. maruntuceytal, utiraṅkaḷaital,
aṟuttal, cuṭutaṉmutaliya ceyalkaḷellām aṭaṅkutaṟku,
`atutaṇikkumvāy' eṉṟār.
((++AUTHORITY)):
((++VIRI)):
piḻaiyāaima paḻaiya maruttuvar ceytuvarukiṉṟamuṟaimaiyiṟ
ṟappāmai.(8)
Kuṟaḷ
Parimēlaḻakar
āturaṉaḷavu: pakuti paruvam vētaṉai valikaḷiṉaḷavu/ piṇiyaḷavu
{{nīlakēci-113,urai.}} cāttiyam, acāttiyam, yāppiyameṉṉuñ
cātivēṟupāṭum, toṭakka naṭu vīṟeṉṉum ataṉ paruva vēṟupāṭum,
vaṉmaimeṉmaikaḷu mutalāṉa. kālam mēṟcolliyaṉa. {{644-ām
kuṟaḷurai.}} immūṉṟum piḻaiyāmal nūṉeṟiyāṉum uṇarvu mikutiyāṉum
ārāyntuceykaveṉpār, `kaṟṟāṉkaruticceya' leṉṟār.
((++CODA)):
ivaiyiraṇṭu pāṭṭāṉum avviḻukkuppaṭṭuḻi
maruttuvaṉṟīrkkumāṟu kūṟappaṭṭatu.
((++/CODA)):
(9)
Kuṟaḷ
Parimēlaḻakar
nāṉkeṉṉu meṇ varukiṉṟamaiyiṉ, atu nōkki `appā' leṉṟoḻintār.
nāṟkūṟṟateṉpatu vikāramāyiṟṟu. avaṟṟuḷ `uṟṟavaṉ' vakai nāṉkāvaṉa
poruḷuṭaimai, maruntuvaṉ vaḻiniṟṟal, nōynilaiyuṇarttalvaṉmai,
maruttuttuṉpam poṟutta leṉavivai. `tīrppāṉ' vakai nāṉkāvaṉa nōy
kaṇṭañcāmai, āciriyaṉai vaḻipaṭṭōtiya kalviyunuṇṇaṟivu muṭaimai,
palakālun tīrntuvarutal, maṉamoḻimeyka ṭūyavātaleṉavivai.
`marun'tiṉ vakai nāṉkāvaṉa papiṇikaṭkumēṟṟal, cuvai vīriyam
viḷaivāṟṟalkaḷāṉ mēmpaṭutal, eḷitiṉeytappaṭutal, pakutiyōṭu
poruntutaleṉavivai. iyaṟṟuvāṉvakai nāṉkāvaṉa āturaṉmāṭ
ṭaṉpuṭaimai, maṉamoḻimeyka ṭūyavātal, colliyaṉa avvāṟē ceytal
vaṉmai, aṟivuṭaimai yeṉavivai. ivaiyellāṅ kūṭiyavaḻillatu piṇi
tīrāmaiyiṉ, ittokutiyaiyum `marun'teṉṟār, āyuḷvēta muṭaiyārum
ivai kālkaḷāka naṭakkumeṉpatupaṟṟip pātameṉṟum, ivai
māṟupaṭṭavaḻic cāttiyamu mutirntu acāttiyamāmeṉṟuṅ kūṟiṉār.
itaṉāl ataṉait tīrttaṟku vēṇṭuvaṉavellān tokuttuk
kūṟappaṭṭaṉa.(10)
((aṅkaviyal muṟṟiṟṟu.))
Parimēlaḻakar
iṉi, avvaraciyaliṉum aṅkaviyaliṉum aṭaṅcātoḻinta vaṟṟatiyalpu,
patiṉmūṉṟatikārattāṟ kūṟuvāṉṟoṭaṅki, mutaṟkaṭ kuṭimai kūṟukiṉṟār.
Parimēlaḻakar
[aḵtāvatu, uyarnta kuṭiṉkaṭ piṟantāratu taṉmai. uyarnta
kuṭippiṟappu nālvakai varuṇattārkkum iṉṟiyamaiyātākaliṉ,
acciṟappuppaṟṟi itu muṉvaikkappaṭṭatu].
Kuṟaḷ
Parimēlaḻakar
illuk kuṭi kulameṉpaṉa oruporuḷ; īṇṭuyarntavaṟṟiṉ mēla. cemmai:
karuttuñ colluñ ceyaluntammuṇmāṟākāmai. nāṇ: paḻipāvaṅkaḷiṉ
maṭaṅkutal. ivai iṟpiṟantārkkāyiṉ oruvā, kaṟpikkavēṇṭāmaṟ
ṟāmēyuḷavām, piṟarkkāyiṟ kaṟpittavaḻiyum neṭitunillāveṉpatām.(1)
Kuṟaḷ
Parimēlaḻakar
oḻukka mutaliyaṉa meymmoḻi maṉaṅkaḷiṉavākaliṉ, ammuṟaiyavāyiṉa.
iḻukkutal aṟiyātu varukiṉṟamaiyiṉ, `iḻukkā'reṉṟār.(2)
Kuṟaḷ
Parimēlaḻakar
poymmai tiripuṭaimaiyiṟ ṟiripiṉmaiyai `vāymai' yeṉṟum, illārai
yellāru meḷḷuva {{kuṟaḷ-852.}} rākaliṉ ikaḻāmaiyai avar kūṟākkiṅ
kūṟiṉā#ā. `kuṭi' ākupeyar. nāṉkiṉ vakaiyeṉpatu pāṭamāyiṉ, vāymaik
kuṭippiṟantārkkup piṟariṉ vēṟupāṭu innāṉkāṉuḷatāmeṉ ṟuraikka.
((++CODA)):
ivai mūṉṟu pāṭṭāṉuṅ kuṭippiṟantāratiyalpu
kūṟappaṭṭatu.
((++/CODA)):
(3)
Kuṟaḷ
Parimēlaḻakar
`aṭukkiyakōṭi' yeṉpatu īṇṭeṇṇappaṭum poruṇmēṉiṉṟatu.
kuṉṟuntoḻilkaḷ kuṉṟutaṟkētuvāya toḻilkaḷ.(4)
Kuṟaḷ
Parimēlaḻakar
toṉṟutoṭṭuvarutal cēra cōḻa pāṇṭiya reṉṟāṟ pōlap paṭaippuk
kālantoṭaṅki mēmpaṭṭuvarutal avarkku nalkuravāvatu `vaḻaṅkuvatu
uḷvīḻ' vatākaliṉ, ataṉaiyē kūṟiṉār.(5)
Kuṟaḷ
Parimēlaḻakar
amaiviṉmai: ammarapiṟ kēlāmai.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum avar vaṟumaiyuṟṟa vaḻiyam
avvilpiṉ vēḷupaṭā reṉpatu kūṟappaṭṭatu.
((++/CODA)):
(6)
Kuṟaḷ
Parimēlaḻakar
uyarkuṭi mutaliya poruḷvakai mūṉṟaṟkum vicumpu mutaliya
uvamaivakaiyottup pāṉmāṟupaṭṭatu. kuṭiyatuyarcciyāṉum matipōṉṟa
avar naṟkuṇaṅkaḷōṭu māṟātalāṉum, ulakeṅkum parantu
veḷippaṭumeṉpatām.(7)
Kuṟaḷ
Parimēlaḻakar
nalamum kulamum ākupeyar. `nāriṉmai' yāṟ koṭāmaiyuṅ kaṭuñcollu
mutaliya kūṟappaṭṭaṉa. `tōṉṟi' ṉeṉpatutōṉṟāmai viḷakkiniṉṟatu.
nalaṉuṭaiṉāy varutaliṉiṭaiyē avai tōṉṟaliṉ, uḷḷatu aiyamāyiṟṟu.
((++GRAM)):
ulakameṉpatu avāynilaiyāṉ vantatu. aiyappaṭaleṉpatu pāṭamāyiṉ,
aiyappaṭukaveṉavitiyākkiyuraikka.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum vēṟupaṭṭavaḻip
paṭumiḻukaikuk kūṟappaṭṭatu.
((++/CODA)):
(8)
Kuṟaḷ
Parimēlaḻakar
`kiṭantamai': uḷḷapaṭi. muḷaittamāttirattāṉē naṉmaiyun
tīmainteritaliṉ, ilai mutaliya kūṟārāyiṉār: ākavē, poruḷiṉuñ
ceyaṉ mutaliyaṉa vēṇṭāvāyiṉa. kulattiyalpaṟitaṟkaruvi
kūṟuvārpōṉṟu, iṉcol vēṇṭumeṉṟa vāṟāyiṟṟu.(9)
Kuṟaḷ
Parimēlaḻakar
`nalam' pukaḻ puṇṇiyaṅkaḷ. `vēṇṭu' meṉpatu vitipporuṭṭāy
niṉṟatu., "viṉaippaṭu tokutiyi ṉummai vēṇṭum" {{tol, col,
kiḷaviyākkam-33.}} eṉpuḻip pōla. antaṇar cāṉṟōr aruntavattōr
tammuṉṉōr tantai tāyeṉṟiva {{puṟapporuḷ veṇpāmālai, pāṭāṇ-33.}}
rellārumaṭaṭi/ka `yārkku' meṉṟār. `paṇivu' irukkaiḻelum
etircelavum {{nālaṭiyār-143.}} mutalāyiṉa.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum kuṭimaikku vēṇṭuvaṉa
kūṟappaṭṭaṉa.
((++/CODA)):
(10)
Parimēlaḻakar
[iṉik kuṭippiṟantārkku uriyavāya kuṇaṅkaḷ kūṟuvāṉṟoṭaṅki,
mutaṟkaṇ māṉaṅ kūṟukiṉṟār. aḵtāvatu eññāṉṟun
tannilaiyiṟṟāḻāmaiyum teyvattāṟ ṟāḻvuvantuḻi uyirvāḻāmaiyumām .
iḵtu, akkuṭippiṟappiṉai niṟuttuta luṭaimaiyiṉ, acciṟappuppaṟṟi
muṉvaikkappaṭṭatu]
Kuṟaḷ
Parimēlaḻakar
amaiyāmai iṟattal. kuṭippiṟappeṉpatu atikāra muṟaimaiyāṉ vantatu.
iṟappavaruvaḻi iḷivantaṉa ceytāyiṉum uykaveṉṉum vaṭanūṉ
muṟaimaiyamaṟuttu, uṭampiṉatunilaiyiṉmaiyaiyum, māṉattiṉatu
nilaiyuṭaimaiyaiyun tūkki avai ceyyaṟkaveṉpatām.(1)
Kuṟaḷ
Parimēlaḻakar
evviṭattum nilaikulaiyāta tiṇmaiyāṉ uḷatātalpaṟṟip `pērāṇmai'
yeṉappaṭṭatu. nilaiyuṭaiya pukaḻiṉporuṭṭākavuñ ceyyāreṉpatām.(2)
Kuṟaḷ
Parimēlaḻakar
`paṇi' yāmai tāḻvu vārāmaṟ paḻaiyavuyarccikkaṇṇē niṟṟal.
celvakkālai aḵtuyarcci ceyyat tāntāḻtalum, allaṟkālai atu
tāḻvuceyyat tāmuyartalum vēṇṭumeṉpatām.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum tāntāḻtaṟkētuvāyiṉa
ceyyāmaic ciṟappuk kūṟappaṭṭatu.
((++/CODA)):
(3)
Kuṟaḷ
Parimēlaḻakar
annilaiyai viṭātuniṉṟavaḻip pēṇappaṭutalum, viṭṭuttāḻnta
aḻikkappaṭutalum, uvamaiyāṟ peṟṟām.(4)
Kuṟaḷ
Parimēlaḻakar
kuṉṟiṉaiyavumeṉṉum iḻivuciṟappummai vikārattāṟ ṟokkatu.
tāḻtaṟkētuvāya ceyalkaḷāvaṉaiṉivantaṉa. coṟpiṉvarunilai(5)
Kuṟaḷ
Parimēlaḻakar
pukaḻ payappataṉaip `puka' ḻeṉṟār. payaṉāya ivviraṇṭumiṉṟik koṉṉē
māṉaṅkeṭukiṉṟatu eṉṉai yeṉpatām.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum avai ceytaṟkuṟṟaṅ
kūṟappaṭṭatu.
((++/CODA)):
(6)
Kuṟaḷ
Parimēlaḻakar
oṭṭutal: poruntutal. `annilaiyē' yeṉṟatu cellāta
muṉṉainilaikkaṇṇē niṉṟeṉṟavāṟu; appoḻutē yeṉṟumām. pukaḻum
puttēṇāṭum payavātēṉum poruḷpeṟṟu uyirvāḻvā meṉpārai nōkkik
kūṟiyatu.(8)
Kuṟaḷ
Parimēlaḻakar
`maṟ' ṟeṉpatu mēṟcolliya iṟappiṉai māṟṟi niṉṟatu.
naṟkuṇaṅkaṭkellām iṭaṉātaṟ ciṟappuppaṟṟip `peruntakaimai' yeṉṟum
`pī'ṭeṉṟum, aḵtaḻintāl niṉṟa veṟṟuṭampu iḻikaiḻikkappaṭutaliṉ
ataṉai `ū' ṉeṉṟum, piṉṉumiṟattal orutalai yeṉpār `maruntō' veṉṟuṅ
kūṟiṉār. māṉattiṉṟoḻil ataṟkiṭaṉākiya kuṭippiṟappiṉmē ṉiṉṟatu.(8)
Kuṟaḷ
Parimēlaḻakar
iḻivuciṟappummai vikārattāṟ ṟokkatu. uyirum māṉamum
uṭaṉillāmaikkaṇ, piṉṉum pōvatāya uyirai nīttu, eññāṉṟum niṟpatāya
māṉattai yeytuvareṉpatām. uvamai avarkku aḵtiyalpeṉpatu viḷakki
niṉṟatu.(9)
Kuṟaḷ
Parimēlaḻakar
((++AUTHORITY)):
((++CODA)):
ivai nāṉku pāṭṭāṉum māṉapporuṭṭāya iṟappiṉatu
ciṟappuk kūṟappaṭṭatu.
((++/CODA)):
(10)
Parimēlaḻakar
[aḵtāvatu, ceyaṟkariya ceytal, tarukkiṉmai, piṟarkuṟṟaṅkūṟāmai
eṉṟivai mutaliya naṟkuṇaṅkaḷāṟ periyāratu taṉmai. nilaiyiṉu
mēṉmēluyarttaṟ {{nālaṭiyār-248.}} payattavāyavivai uḷavāvatu
nilaiyiṟ ṟāḻāmai yuḷvaḻiyākaliṉ, itu māṉattiṉ piṉ
vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
((++LEX)):
`oḷi': tāṉuḷaṉāya kālattu mikkut tōṉṟutaluṭaimai.
((++AUTHORITY)):
"oḷiniṟā ṉōṅkupukaḻ ceyyāṉ" {{nālaṭiyār-248.}} eṉṟār piṟarum.
((++VIRI)):
mēlum
"ceyaṟkariya ceyvār periya " {{kuṟaḷ-26}} reṉṟārāyiṉum. īṇṭu
avai aḷaviṟanta voppuravu īkai mutaliyavām. avaṟṟiṉāṉāya
perumaiyai ataṉ kāraṇattiṉ mēliṭṭu `uḷḷa veṟukkai' yeṉṟum, atu
taṉṉaiyē ataṉ kāriyamākiya oḷiyākkiyuṅ kūṟiṉār. ivvāṟu
itaṉetirmaṟaikkaṇṇumokkum. itaṉāṟ perumaiyiṉ ciṟappuk
kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
vēṟupāṭu: nallaṉavum, tīyaṉavum, iraṇṭumāyiṉavum,
iraṇṭumallavāyiṉavumāya aḷaviṟanta pākupāṭukaḷ. viṉaivayattāṟ
pañcapūta pariṇāmamākiya yākkaiyaip porunti niṉṟu
ataṉpayaṉaṉupavittal ellā varuṇattārkku mottaliṟ `piṟappokku'
meṉṟum, perumai ciṟumaikaṭkuk kaṭṭaḷaikkal {{kuṟaḷ-505.}} lākiya
toḻiṟ pākupāṭukaḷ varuṇantōṟum yākkaitōṟum vēṟupaṭutaliṟ
`ciṟappovvā' veṉṟuṅ kūṟiṉār.(2)
Kuṟaḷ
Parimēlaḻakar
mēliruttal kīḻiruttalkaḷāṟ celva nalkuravukaḷum, mēl kīḻkaḷāṟ
perumai ciṟumaikaḷum karutappaṭṭaṉa.
((++CODA)):
ivaiyiraṇṭu pāṭṭāṉum muṟaiyē
kuṭimaimāttirattāṉuñ celvamāttirattāṉum aḵtuḷatākāmai
kūṟappaṭṭatu.
((++/CODA)):
(3)
Kuṟaḷ
Parimēlaḻakar
poruḷiṉṟoḻil uvamaiyiṉum vantatu. kaṟpuṇṭātal tōṉṟaniṉṟamaiyiṉ,
ummai eccavummai. oḻukutal maṉamoḻi meykaḷai yoṭukki oppuravu
mutaliya ceytupōtal. itaṉāl aḵtuḷatāmāṟu kūṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
vaṟiyarāyavaḻiyumeṉpatu, muṉceytu pōntamai tōṉṟap
`peruaimayuṭaiyava' reṉṟataṉāṉum, `āṟṟuvā'reṉṟataṉāṉum peṟṟām.
itaṉāl ataṉaiyuṭaiyār ceyti kūṟaṟaṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
kuṭimai, celvam, kalviyeṉ ṟivaṟṟatu uṇmaimāttirattāl tammai
viyantiruppārkku avai namakkiyalpeṉṟu amaintiruppārai vaḻipaṭṭu
aḵtuṭaiyāranatal kūṭāteṉpatām.(6)
Kuṟaḷ
Parimēlaḻakar
tarukkiṉai mikacceyyu meṉpatāyiṟṟu. `ciṟappu': kuṭimai, celvam,
kalvikaḷiṉāya mikuti.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum aḵtilār ceyti
kūṟappaṭṭatu.
((++/CODA)):
(7)
Kuṟaḷ
Parimēlaḻakar
poruḷiṉ ṟoḻilkaḷ paṇpiṉmē lēṟṟappaṭṭaṉa. iḵtu `aṟṟamaṟaikkum
perumai' {{kuṟaḷ-980.}} yeṉpuḻiyumokkum. `eṉṟu' meṉpatu
piṉṉumvan tiyaintatu. `ā' meṉpaṉaviraṇṭum acai. puṉaital: piṟariṟ
ṟamakkōr mikutiyai yēṟṟikkōṭal. itaṟku, uyarntār tāḻvār, tāḻntār
uyarvār, iḵtoru virōtamiruntavāṟeṉṉeṉa ulakiyalai viyantu
kūṟiṟṟākkuvārumuḷar.(8)
Kuṟaḷ
Parimēlaḻakar
aḷavaṟat tarukkuta leṉpatāyiṟṟu. viṭumeṉṟu pāṭamōtuvārumuḷar
((maṇakkuṭavar.)); muṟṟuttoṭarum eḻuvāyt toṭarum
tammuḷiyaiyāmaiyiṉ, atu pāṭamaṉmai yuṇarka.(9)
Kuṟaḷ
Parimēlaḻakar
maṟaittaluṅ kūṟalum ēṉaiyiṭattu miyaintaṉa. `aṟṟam' ākupeyar.
`tā'ṉeṉpatu acai.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum iruvar ceyaluñ oruṅku
kūṟappaṭṭaṉa.
((++/CODA)):
(10)
Parimēlaḻakar
[aḵtāvatu, palakuṇaṅkaḷāṉu niṟaintu avaṟṟaiyāṭaṟṟaṉmai. pala
kuṇaṅkaḷāṉumeṉpatu cālutaṟṟoḻilāṟ peṟappaṭutaliṉ, avaṟṟaiyeṉpatu
varuvikkappaṭṭatu. perumaiyuḷaṭaṅkāta kuṇaṅkaḷ palavaṟṟaiyun
tokuttukkoṇṭu niṟṟaliṉ, iḵtataṉpiṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
cilakuṇaṅka ḷilavāyavaḻiyum, uḷḷaṉa ceytukoṇṭaṉa vāyavaḻiyuñ
`cāṉṟāṇmai' yeṉṉuñ coṟporuḷ kūṭāmaiyiṉ nūlōr ivvētuppeyarpaṟṟi
avarilakkaṇam ivvāṟu kūṟuvareṉpatām.(1)
Kuṟaḷ
Parimēlaḻakar
akanalattai muṉṉē pirittamaiyiṉ ēṉaip puṟanalattaip
piṟanala'meṉṟum, atu kuṭippiṟappuṅ kalviyu mutalāka nūlōreṭutta
nalaṅkaḷuṭ pukutāmaiyiṉ `ennalat tuḷḷatūu maṉ' ṟeṉṟuṅ kūṟiṉār.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum cālpiṟkēṟṟa kuṇaṅkaḷ
potuvakaiyāṟ kūṟappaṭṭaṉa.
((++/CODA)):
(2)
Kuṟaḷ
Parimēlaḻakar
eṇṇoṭu muṉṉavaṟṟōṭuṅ kūṭiṟṟu. ikkuṇaṅka ḷil vaḻic cālpu
nilaipeṟāmaiyiṉ, ivaṟṟai `tū'ṇeṉṟār. ēkatēcavuruvakam.(3)
Kuṟaḷ
Parimēlaḻakar
((++FIGURE)):
`nalam' eṉṉum ākupeyarpporuḷ iraṇṭaṉaiyun talaimai tōṉṟa
ivviraṇṭaṟkum atikāramākkik kūṟiṉār.
((++VIRI)):
tavattiṟkuk kollāvaṟañ ciṟantāṟpōlac cālpiṟkup piṟarkuṟṟañ
collākkuṇañ ciṟantateṉpatām.(4)
Kuṟaḷ
Parimēlaḻakar
`āṟṟal': atu vallarāntaṉmai.
((++GRAM)):
iṟantatu taḻīiya ~eccavummai vikārattāṟ ^tokkatu.
((++VIRI)):
cālpiṟkēṟṟa paṇitaṟkuṇattatu ciṟappukkūṟuvār. ēṉaiyatu
muṭaṉkūṟiṉār.(5)
Kuṟaḷ
Parimēlaḻakar
talai -- oppu. ecca ummaiyāṉ, iruntiṟantārkaṇṇum
vēṇṭutal peṟṟām. koḷḷutal -- vellum āṟṟaluṭaiyarāyiruntē
ēṟṟukkoḷḷutal. iḻintārai vellutal
karutit tamarōṭu oppittuk koḷḷātu tōlviyāṉ
avariṉ uyarvarāyiṉa ataṉāl cālpaḷavu aṟiyappaṭum eṉpatām.
(6)
Kuṟaḷ
Parimēlaḻakar
ciṟappummai avar iṉṉāceytaṟkiṭaṉātal viḷakkiniṉṟatu. `ō' kāram
acai. viṉā etirmaṟaipporuṭṭu. tāmumiṉṉā ceyvarāyiṉ, cālpā
lorupayaṉumillai yeṉpatām.
((++CODA)):
ivaiyaintu pāṭṭāṉuñ ciṟappuvakaiyāṟ
kūṟappaṭṭatu.
((++/CODA)):
(7)
Kuṟaḷ
Parimēlaḻakar
taḷarāmai nāṭṭutaliṉ, valiyāyiṟṟu. iṉmaiyāṉ varuvataṉai
`iṉmai'tāṉāka upacarittukkūṟiṉār. cālpuṭaiyār nalkūrntavaḻiyum
mēmpaṭutaluṭaiyareṉpatām.(8)
Kuṟaḷ
Parimēlaḻakar
cāṉṟāṇmaiyatu perumaitōṉṟa ataṉaik kaṭalākkaṭayum, ataṉait
tāṅkikkoṇṭu niṟṟaliṉ aḵtuṭaiyāraik karaiyākkiyuṅ kūṟiṉār;
((++AUTHORITY)):
((++GRAM)):
ēkatēcavuruvakam.(9)
Kuṟaḷ
Parimēlaḻakar
tāṉumeṉṉu meccavummai vikārattāṟ ṟokkatu. avarkkatu kuṉṟāmaiyum
ataṟkatu tāṅkalum iyalpākalāṉ, avai yeññāṉaiṟu muḷavākāveṉpatu
tōṉṟaniṉṟamaiyiṉ, `maṉ oḻiyicaikkaṇ vantatu. `ō' kāram acai.
itaṟku irunilam poṟai tāṅkuvatu cāṉṟavar tuṇaiyāka varutalāṉ,
atuvum atu tāṅkalāṟṟāteṉ ṟuraippārumuḷar.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum avaṟṟāṉiṟaintavaratu
ciṟappuk kūṟappaṭṭatu.
((++/CODA)):
(10)
<
Parimēlaḻakar
aḵtāvatu, perumaim cāṉṟāṇmaikaḷiṟ ṟām vaḻuvātuniṉṟē
ellāriyalpukaḷu maṟin tottoḻukutal; "paṇpeṉappaṭuvatu pāṭaṟin
toḻukal" {{kalittokai-133.}} eṉṟār piṟarum. atikāra muṟaimaiyum
itaṉāṉē viḷaṅkum.]
Kuṟaḷ
kuṇaṅkaḷā ṉiṟaintu cevviyeḷiyarumāyakkāṟ paṇpuṭaimai tāṉē
uḷatāmākaliṉ, `eṇpatattāleyta'leḷiteṉṟum,aḵtulakattaiyellām
vacikarittaṟ payattākaliṉ ataṉait tollōrceṉṟa naṉṉeṟiyākkiyum,
ataṉaiyeḷiti ṉeytutaṟku /itu nūlōrōtiya vupāyameṉpār avarmēl
vaittuṅkūṟiṉār.(1)
Kuṟaḷ
Parimēlaḻakar
amaital-ottuvarutal. `kuṭippiṟatta'leṉṟatu piṟantār ceyalai.
taṉittavaḻi ākātu iraṇṭuṅkūṭiyavaḻiyē āvateṉpatu tōṉṟa, muṟṟummai
koṭuttār. kāraṇaṅkaḷ kāriyamāka vupacarikkappaṭṭaṉa.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum paṇpuṭaiyarātaṟ kāraṇaṅ
kūṟappaṭṭaṉa.
((++/CODA)):
(2)
Kuṟaḷ
Parimēlaḻakar
vaṭanūlār aṅkameṉṟamaiyiṉ, `uṟup' peṉṟār. oruvaṉukku naṉmakkaḷōṭu
peṟappaṭumoppāvatu uyiriṉvēṟāynilaiyutavillāvuṭampottaralaṉṟu,
vēṟaṉṟi nilaiyutaluṭaiya paṇpottalākalāṉ, appeṟṟittāya avar
paṇpiṉaiyuṭaiyaṉākaveṉpatām.(3)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`purinta' veṉṉum peyareccam īṇṭuk kāraṇapporuṭṭu.
((++VIRI)):
nayaṉoṭu naṉṟi puritalum
payaṉuṭaimaiyum paṇpukāraṇamāka vantamaiyiṉ,
ataṉaip `pārāṭṭu' meṉṟār.(4)
Kuṟaḷ
Parimēlaḻakar
`pāṭaṟivā' reṉavē, avviṉṉāmai yaṟitalum peṟṟām. ataṉaiyaṟintavar
piṉ atu ceyyār, iṉiyavē ceyvāreṉpatu karuttu. itaṟkup piṟarellām
iraṇṭu toṭarun tammuḷiyaiyāma luraippārum, `iṉṉā' teṉṉuñ coṟkup
piṟavāteṉṟuraippārumāyiṉār.(5)
Kuṟaḷ
Parimēlaḻakar
paṭaveṉpatu tirintuniṉṟatu. ulaku ākupeyar. maṟṟaip paṇpillār
cārpaṉmaiyiṉ ōrcārpumiṉṟi maṇṇiṉkaṭpukku māyumatu vēṇṭāvāyiṟ
ṟeṉpatupaṭa niṉṟamaiyiṉ, `maṉ' oḻiyicaikkaṇ vantatu.
((++CODA)):
ivai nāṉku pāṭṭāṉum ataṉaiyuṭaiyāratuyarcci
kūṟappaṭṭatu.
((++/CODA)):
(6)
Kuṟaḷ
Parimēlaḻakar
`aram' ākupeyar. ōraṟivu ūṟṟiṉaiyaṟital. uvamaiyayiraṇṭaṉuḷ,
muṉṉatu tāṉ maṭiviṉṟit taṉṉaiyuṟṟa poruḷkaḷai maṭivittalākiya
toḻilpaṟṟi vantatu; ēṉaiyatu vicēṭavaṟiviṉmaiyākiya paṇpupaṟṟi
vantatu. av vicēṭavaṟiviṟkup payaṉāya makkaṭpaṇpiṉmaiyiṉ, atu
tāṉumillai ṉe/patāyiṟṟu.(7)
Kuṟaḷ
Parimēlaḻakar
`nayam'-īram. ciṟappummai avar paṇpāṟṟāmaik kiṭaṉātal tōṉṟa
niṉṟatu. ataṉaicceyyiṟ ṟāmum avar taṉmaiyarāvareṉpār, `kaṭai'
yeṉṟār.(8)
Kuṟaḷ
Parimēlaḻakar
ellārōṭuṅ kalantaṟiyappeṟāmaiyiṟ paṇpillārkku ulakiyal
teriyāteṉpār, ulakamiruḷiṉkaṭ paṭṭateṉṟār. pāḻ paṭṭaṉṟiruḷeṉṟu
pāṭamōti, iruṇīṅkiṟṟaṉ ṟeṉṟuraip pārumuḷar(9)
Kuṟaḷ
Parimēlaḻakar
kalattīmaiyeṉpatu melintuniṉṟatu. toḻiluvamamākaliṉ poruḷiṉkaṇ
ottatoḻil varuvikkappaṭṭatu. paṭaikku māṟṟa lilaṉāta ṟōṉṟap
`peṟṟa' veṉṟum; ellāp payaṉuṅ kōṭaṟkēṟṟa iṭaṉuṭaimai tōṉṟap
`peruñcelva' meṉṟuṅ kūṟiṉār. accelvamum payaṉpaṭāteṉṟa itaṉāṉ
varukiṉṟa atikārap poruṇmaiyun tōṉṟuvāy ceyyappaṭṭatu.
((++CODA)):
ivai nāṉku pāṭṭāṉum aḵtillāratiḻivu
kūṟappaṭṭatu.
((++/CODA)):
(10)
Parimēlaḻakar
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`vaittā'ṉeṉpatu muṟṟeccam.
((++VIRI)):
uṇṇutal: ataṉāṉaim pulaṉkaḷaiyam nukartal.
`vāycāṉṟa perumporu'ḷai vaittaṉoruvaṉ ataṉaiyuṇṇāta
cettavaḻi ataṉkaṇ avaṉāṟceyyak kiṭantatō rurimaiyillai yākalāṉ,
vaiyātu peṟṟapoḻutē nukarkaveṉ ṟuraippiṉu mamaiyum. itaṟkuc
`cettā' ṉeṉpatu eccam. itaṉāl īṭṭiyāṉukkup payaṉpaṭaliṉmai
kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
irumaiyiṉu meytu miṉpaṅkaḷ palavumaṭaṅka `ellā' meṉṟum,
īṭṭutaṟkumuṉṉuṇṭāyavaṟivu piṉ mayaṅkutaliṉ `maru'ḷeṉṟum,
poruḷuṇṭāyirukkap piṟarpaci kaṇṭirunta tīviṉai paṟṟi
uṇavukaḷuḷavāyirukkap pacittuvaruntum `piṟappu' ḷatāmeṉṟuṅ
kūṟiṉār.(2)
Kuṟaḷ
Parimēlaḻakar
`icai' irumaikku muṟutiyāya aṟamākaliṉ īkaiyāṉ {{kuṟaḷ-231.}} ,
ataṉaiyē vēṇṭāl ceyyātu īṭṭaṟ ṟuṉpattaiyum kāttaṟ ṟuṉpattaiyum
vēṇṭiya vaṟiviṉmaipaṟṟi, `nilakkuppoṟai'yeṉṟār. piṟap peṉṟatu
ataṟkuriya vuṭampiṉai.(3)
Kuṟaḷ
Parimēlaḻakar
īṇṭoḻintu niṟkumpukaḻ {{kuṟaḷ-232.}} īvāṉmēlaṉṟi nillāmaiyiṉ
avaṉuk kataṉōṭiyātu miyaipillai yeṉpār, `eṉṉeṇṇuṅ kollō' veṉṟār.
`ō' kāram acai.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum piṟarkkup payaṉpaṭaliṉmai
kūṟappaṭṭatu.
((++/CODA)):
(4)
Kuṟaḷ
Parimēlaḻakar
iṉpattiṉum aṟañciṟantamaiyiṉ, koṭuttaṟṟoḻil muṟkūṟappaṭṭatu.
aṭukki kōṭi' yeṉṟatu īṇṭeṇṇappaṭum poruṇmē ṉiṉṟatu. oṉṟu
millārpōlap payaṉiraṇṭumiḻattaliṉ,`il' leṉṟār.(5)
Kuṟaḷ
Parimēlaḻakar
takuti: tāṉaṅkōṭaṟ kēṟpuṭaimai. `ētam' ākupeyar. nukatappaṭutalum
īyappaṭutalumākiya toḻiṟkuriyataṉai aṉṟākkiṉamaiyiṉ, nōyeṉṟār.
`ītaliyalpilā' tāṉatu peruñ celvam avaṉukku īṭṭal kāttaṉ
mutaliyavaṟṟāl tuṉpamē {{nālaṭiyār-280.}} yāmeṉṟuraippāru muḷar.
((++CODA)):
ivai iraṇṭu pāṭṭāṉum avvirumaiyum
uṭaṉkūṟappaṭṭaṉa.
((++/CODA)):
(6)
Kuṟaḷ
Parimēlaḻakar
`nalam' vaṭiviṉaṉmaiyum kuṇattiṉaṉmaiyum. iraṇṭu moruṅku
peṟutalaritākaliṉ, `peṟṟā' ḷeṉṟār. koṭuppāruṅ koḻunaṉumēyaṉṟit
tāṉum payaṉiḻantu kaḻinta kumariyōṭuvamai kūṟiṉamaiyiṉ, tāṉu
mēṟpāṉumēyaṉṟic celvamum payaṉiḻantu kaḻiyumeṉpatāyiṟṟu.(7)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`naṭuvū' reṉpatu piṉmuṉṉākattokka vāṟāmvēṟṟumait tokai.
((++VIRI)):
aṇmaiyuṭaimaikaḷāṟ payaṉillai yeṉpatām.(8)
Kuṟaḷ
Parimēlaḻakar
payaṉāya aṟaṉum iṉpamuñ ceytukoḷḷātāṉukkup poruḷāluḷḷatu
īṭṭaṟṟuṉpamē yeṉpatu tōṉṟa `īṭṭiya' veṉṟum, avaṉvaḻiyi ṉuḷḷārkkum
utavāteṉpatu tōṉṟap piṟa `reṉṟuṅ' kūṟiṉār.(9)
Kuṟaḷ
Parimēlaḻakar
`tuṉi'-veṟuppu; ataṉaicceytalāṟ ṟuṉiyeṉappaṭṭatu. yāvarkkum
payaṉpaṭṭār ataṉāṉ vaṟiyarāyavaḻiyum avvaṟumai kaṭitiṉīṅkutaliṟ
piṉpuñ celvarāyp payaṉpaṭuvareṉpatu uvamaiyāṟ peṟappaṭṭatu;
paṭavē, naṉṟiyillāta celvam eññāṉṟum payaṉpaṭā teṉpatāyiṟṟu.
itaṟkuc cīruṭaic celvar iravalarōṭu veṟukkum nilaiyilveṟuppu
mārivaṟaṅkūrntaṉaiya taṉmaiyuṭaiyatteṉa atikārattōṭu poruntāmai
mēlum, ōr poruṭṭoṭarpupaṭāma luraippārumuḷar.
((++CODA)):
ivai nāṉku pāṭṭāṉum accelvattatu kuṟṟaṅ
kūṟappaṭṭatu.
((++/CODA)):
(10)
Parimēlaḻakar
[aḵtāvatu, mēṟcolliya cālpu paṇpumutaliya kuṇaṅkaḷāluyarntōr
tamakkovvāta karumaṅkaḷil nāṇutaluṭaiyarāntaṉmai.
atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]
Kuṟaḷ
Parimēlaḻakar
piṟa kulamakaḷir nāṇeṉṟataṉāṉ ēṉaiyatu naṉmakkaṇāṇeṉpatum,
`nāṇuta' leṉṟataṉāṟ karumattatiḻivum peṟṟām. `tirunutaṉallava'
reṉpatu pukaḻccikkuṟippu. ētuppaṉmaipaṟṟip `piṟa' veṉṟār. iṉi
aṟṟamaṟaittaṉ mutaliyaṉa potumakaḷir nāṇō
ṭokkumeṉṟuraippārumuḷar; ((maṇakkuṭavar.)) avarkku nāṇ
kēṭu payakkumeṉa vilakkappaṭṭamaiyāṉum, avar peyarāṟ
kūṟappaṭāmaiyāṉum aḵturaiyaṉmai yaṟika. itaṉāṉ nāṇiṉatilakkaṇaṅ
kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
oḻintaṉa uṟakkamum accamum kāmamum. `ciṟappu': avvuyirkaḷiṉ
vēṟupāṭu. accameṉṟu pāṭamō tuvārumuḷar.(2)
Kuṟaḷ
Parimēlaḻakar
uṭampeṉpatu cāti yorumai. `naṉmai' ākupeyar. uyir uṭampōṭu kūṭi
yallatu payaṉeytā tavāṟupōlac cālpu nāṇōṭukūṭiyallatu payaṉeytā
teṉpatām. ūṇaikkuṟitta veṉṟu pāṭamōtuvārumuḷar.
maṇakkuṭavar. (3)
Kuṟaḷ
Parimēlaḻakar
aḻaku ceytaliṉ `aṇi' yeṉṟum, poṟuttaṟ karumaiyiṟ `piṇi' yeṉṟuṅ
kūṟiṉār. `ō' kāraviṭaiccoṟkaḷ etirmaṟaik kaṇ vantaṉa.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum ataṉ ciṟappuk
kūṟappaṭṭatu.
((++/CODA)):
(4)
Kuṟaḷ
Parimēlaḻakar
oppamatittal: atuvun tamakku vantatākavē karututal.
akkaruttuṭaiyār periyarākaliṉ, avarai uyarntōr yāvarum
pukaḻvareṉpatām. itaṉāl ataṉai yuṭaiyāratu
ciṟappukkūṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
paḻipāvaṅkaḷ pukutāmaṟ kāttaliṉ, `vēli' yeṉṟār. nāṇum ñālamun
tammuṇ māṟāyavaḻi annāṇiṉaik koḷvatallatu avai pukutu neṟiyāya
ñālattiṉaikkoḷḷa virumpāreṉpatām. `maṉ' ṉum, `ō'vum acai.
nāṇākiya vēliyaip poṟṟallatu ñālampeṟa virumpāreṉ
ṟuraippārumuḷar.(6)
Kuṟaḷ
Parimēlaḻakar
uyiriṉum nāṇ ciṟantatu eṉpatām.
((++CODA)):
ivai iraṇṭupāṭṭāṉum
avar ceyal kūṟappaṭṭatu.
((++/CODA)):
(7)
Kuṟaḷ
Parimēlaḻakar
tāṉeṉac ceyvāṉaip pirikkiṉṟā rākaliṉ, `piṟa' reṉṟār nāṇō
ṭiyaipillātāṉai aṟañcārā teṉpatām.(8)
Kuṟaḷ
Parimēlaḻakar
niṟṟal: orupoḻutu nīṅkāmai. `nalam' cātiyorumaiyākaliṉ, piṟappu,
kalvi, kuṇam, ceyal, iṉameṉṟivaṟṟāṉ vantaṉa mellāṅ koḷḷappaṭum.
oḻukkavaḻiviṉum nāṇaḻivu iṟappattīteṉpatām.(9)
Kuṟaḷ
Parimēlaḻakar
karutiyē karuttāvāyiṟṟu. nāṇillāta makkaḷiyakkam nāṇuṭaiya
pāvaiyiyakkampōlvatallatu uyiriyakka maṉṟeṉpatām.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum nāṇillāratiḻivu
kūṟappaṭṭatu.
((++/CODA)):
(10)
Parimēlaḻakar
[aḵtāvatu, oruvaṉṟāṉpiṟanta kuṭiyai uyaracceytaliṉṟiṟam. itu
tāḻviṉka ṇāṇutaluṭaiyārk kuḷatāva tākaliṉ nāṇuṭaimaiyiṉpiṉ
vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
kuṭiceytaṟkeṉpatu atikārattāṉ vantatu. palavakaittāya
karumacceyalāṟ celvamum pukaḻumeytik kuṭiyuyarumākaliṉ,
`pīṭuṭaiyatil' leṉṟār. kuṭiceytaṟ karumamē naṭattalāl, taṉkarumañ
ceyyaveṉṟum piṟarkarumañ ceyyaveṉṟu muraippārumuḷar; taṉ
karumamum atuvēyākalāṉum, piṟarēval ceytal, talaimaiyaṉmaiyāṉum
avai yuraiyaṉmai yaṟika.(1)
Kuṟaḷ
Parimēlaḻakar
niṟaital: iyaṟkaiyaṟivu ceyaṟkaiyaṟivōṭukūṭi niramputal.
`āḷviṉai' maṭipukutāmaṟporuṭṭu. `āṉṟavaṟivu' uyartaṟkēṟṟa
ceyalkaḷum avai muṭikkuntiṟamum piḻaiyāma leṇṇutaṟporuṭṭu.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum acceyaṟkuk kāraṇaṅ
kūṟappaṭṭatu.
((++/CODA)):
(2)
Kuṟaḷ
Parimēlaḻakar
muyaṟciyai ataṉ kāraṇattāṟ kūṟiṉār. taṟṟutal: iṟukavuṭuttal.
muṉṉaṭappār ceyal niyatimē lēṟṟappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
`kuṭi' ākupeyar. teyva muntuṟutalāṟ payaṉkūṟiyavāṟu.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉuṅ ataṟkut teyvan
tuṇaiyātal kūṟappaṭṭatu.
((++/CODA)):
(4)
Kuṟaḷ
Parimēlaḻakar
kuṟṟamāyiṉa aṟanītikaṭku maṟutalaiyāya ceyalkaḷ. tāmum
payaṉeṇtaṉōkki yāvaruñ ceṉṟu cārvareṉpatām.(5)
Kuṟaḷ
Parimēlaḻakar
pōrttoḻili ṉīkkutaṟku `nallāṇmai' yeṉa vicēṭittār. kuṭiyiṉaiyāḷun
taṉmai: kuṭiyiluḷḷārai yuyaracceytu taṉvaḻippaṭuttal. ataṉaic
ceytukōṭal nallāṇmaiyāmāṟu varukiṉṟa paṭṭāṟ peṟappaṭum.(6)
Kuṟaḷ
Parimēlaḻakar
poruṭkokka vēṇṭuñcoṟkaḷ uvamaikkaṇ varuvikkappaṭṭaṉa. naṉku
matikkappaṭuvār avarēyeṉpatām.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum atu ceyvāreytuñ ciṟappuk
kūṟappaṭṭatu.
((++/CODA)):
(7)
Kuṟaḷ
Parimēlaḻakar
kālattai nōkki maṭiceytal: veyiṉmaḻaipaṉiyeṉpaṉavuṭaimainōkkip
piṉṉarc ceytumeṉa ṟoḻintiruttal. māṉaṅ karututal: ikkuṭiyiluḷḷār
yāvarum iṉpamuṟa ikkālattut tuṉpamuṟuvēṉ yāṉōveṉṟu uṭkōṭal. mēl
"ikal vellum vēntarkku vēṇṭumpoḻutu" {{kuṟaḷ-481}} teṉṟa
tuṭkoṇṭu ivarkkum vēṇṭumōveṉṟu karutiṉum atu karutaṟkaveṉṟu
maṟuttavāṟu.(8)
Kuṟaḷ
Parimēlaḻakar
((++AUTHORITY)):
"uṟaippeya lōlai pōla -- maṟaikkuvaṉ perumaniṟkuṟittu varuvēlē"
{{puṟanāṉūṟu-290}} eṉpuḻiyum maṟaittal ipporuṭṭāyiṟṟu.
eṉkuṭimuḻutu miṉpuṟ ṟuyaravē nāṉirumaiyu meytutalāṉ
immeyvaruttamāttiram eṉakku naṉṟeṉṟu muyalu maṟivuṭaiyāṉ
aḵtoruñāṉṟu moḻiyāmainōkki, `iṭumpaikkē koḷkalaṅ kollō' veṉṟār.
((++GRAM)):
itu kuṟippu moḻi.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum avar atu ceyyumiyalpu
kūṟappaṭṭatu.
((++/CODA)):
(9)
Kuṟaḷ
Parimēlaḻakar
mutal: ataṉvaḻik kuriyār. vaḷarppāraip peṟṟuḻi vaḷarntu
payaṉpaṭutalum allāvaḻik keṭutalumuṭaimaiyiṉ, maramākkiṉār;
((++AUTHORITY)):
"tūṅkuciṟai vāvaluṟai toṉmaraṅka ḷaṉṉa vōṟkukula naiyavata
ṉuṭpiṟanta vīrar-tāṅkalkaṭaṉ"
((++GRAM)):
itu kuṟippuruvakam.
((++CODA)):
itaṉāṉ avarillāta kuṭikkuḷatāṅ kuṟṟaṅ kūṟappaṭṭatu.
(10).
Parimēlaḻakar
[aḵtāvatu, ciṟappāṉmai vāṇikarkkum perumpāṉmai vēḷāḷārkku
murittāya uḻutaṟṟoḻil; ceyvikkuṅkāl ēṉaiyōrkku murittatu. itu,
mēṟ kuṭiyuyartaṟ kētuveṉṟa āḷviṉaivakaiyākaliṉ, kuṭiceyalvakaiyiṉ
piṉ vaikkappaṭṭatu.]
Kuṟaḷ
Parimēlaḻakar
`ēr' ākupeyar. piṟatoḻilkaḷāṟ poruḷeytiyavaḻiyum uṇaviṉporuṭṭu
uḻuvārkaṭ cellavēṇṭutaliṟ `cuḻaṉṟu mērppiṉṉatulaka' meṉṟum,
varuttamilavēṉum piṟatoḻilkaḷ kaṭaiyeṉpatu pōtā `uḻantu muḻavē
talai' yeṉṟuṅ kūṟiṉār. itaṉāl uḻaviṉatu ciṟappuk kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
"kāṭukoṉṟu nāṭākkik kuḷantoṭ" {{paṭṭiṉappālai, aṭi:-283-284}}
ṭeṉṟāṟpōla uḻuvāreṉṟatu uḻuvippārmēluñ cellum. `ulakattā' reṉṟatu
īṇṭiyavarai yoḻintārai. kalaṅkāma ṉiṟuttaṟkaṇ āṇipōṟaliṉ, `āṇi'
yeṉṟār. poṟuttalāṉeṉpatu tirintu niṉṟatu. ēkatēcavuruvakam.
aḵtāṟṟār topuvārē yellām poṟutteṉṟu pāṭamōti, atumāṭṭātār
purappārceyyum paripavamellām poṟuttu avarait toḻuvārē yāvareṉ
ṟuraippārumuḷar. ((maṇakkuṭavar.)) (2)
Kuṟaḷ
Parimēlaḻakar
`maṟ' ṟeṉpatu vaḻakkuppaṟṟi vantatu. tāmu makkaṭ piṟappiṉarāyp
piṟarait toḻutu avar cilakoṭuppat tammuyirōmpi avarpiṉcelvār
tamakkuriyaralla reṉpatu karuttu.(3)
Kuṟaḷ
Parimēlaḻakar
`alaku'-katir; aḵtīṇṭākupeyarāy neṉmēla tāyiṟṟu. uṭaiyaveṉpatu
kuṟaintuniṉṟatu.
nīḻalpōṟaliṉ `nīḻa' leṉappaṭṭatu. `nīḻalava'reṉṟatu
irappōrkkellām ītaṉōkki. oṟṟumaipaṟṟit `taṅkuṭai' yeṉṟār.
`kuṭainīḻa' leṉpatūum ākupeyar.
((++AUTHORITY)):
((++AUTHORITY)):
"irappōr cuṟṟamum purappōr koṟṟamu muḻaviṭai viḷaippōr"
Kuṟaḷ
Parimēlaḻakar
`cey' teṉpataṟku uḻutalaiyeṉa varuvikka. `kaiceytūṇmālaiyava'
reṉpatu oruñāṉṟum aḻavillāta celvamuṭaiya reṉṉum oruñāṉṟum
aḻivillāta celvamuṭaiyareṉṉum ētuvai yuṭkoṇṭuniṉṟatu.(5)
Kuṟaḷ
Parimēlaḻakar
ummai iṟutikkaṇṇum vantiyaintu. uṇaviṉmaiyāl, tāmuṇṭalum
illaṟañceytalum yāvarkku millaiyāyiṉa. avaruṟuppumāttiramāya
kaivāḷāviruppiṉ ulakattu immaimaṟumai vīṭeṉṉum payaṉkaḷ
nikaḻāveṉpatām. oṉṟaṉai maṉattāl viḻaitalu moḻintēmeṉpārkkeṉa
vuraippārumuḷar.maṇakkuṭavar.
((++CODA)):
ivai yaintu pāṭṭāṉum ataṉaic
ceyvāratuciṟappuk kūṟappaṭṭatu.
((++/CODA)):
(6)
Kuṟaḷ
Parimēlaḻakar
`piṭittu': piṭiyiṉkaṇṇatu. piṭittaveṉpataṉvikārameṉpārumuḷar.
((maṇakkuṭavar)) vēṇṭāmal, cāṉṟu eṉpaṉa
tirintuniṉṟaṉa(7)
Kuṟaḷ
Parimēlaḻakar
ēr ākupeyar. kāttal: paṭṭimutaliyavaṟṟāṉ aḻiveytāmaṟ kāttala.
uḻutal, eruppeytal, kaḷaikaṭṭal, nīrkālyāttal,
kāttaleṉṟimmuṟaiyavāya ivvaintum vēṇṭumeṉpatām.(8)
Kuṟaḷ
Parimēlaḻakar
cellutal ākupeyar. piṟarai yēviyirātu tāṉēcēṟal vēṇṭumeṉpatu
pōtarak `kiḻava' ṉeṉṟār. taṉkaṭceṉṟu vēṇṭuvaṉa ceyyātu
vēṟiṭattiruntavaḻi maṉaiyā ḷūṭumāṟu pōlaveṉṟatu avaṉ pōkamiḻanta
ṉōkki.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum atuceyyumāṟu
kūṟappaṭṭatu.
((++/CODA)):
(9)
Kuṟaḷ
Parimēlaḻakar
uḻutaṉ mutaliya ceyvār yāvarkkuñ celvaṅkoṭuttu varukiṉṟavāṟu
paṟṟi `nallā' ḷeṉṟum, atukaṇṭuvaittum atu ceyyātu
vaṟumaiyuṟukiṉṟa pētaimaipaṟṟi `naku' meṉṟuṅ kūṟiṉār.
irappāraiyeṉṟu pāṭamōtuvārumuḷar. {{maṇakkuṭavar.}} itaṉāṉ atu
ceyyātavaḻip paṭumiḻukkuk kūṟappaṭṭatu. varukiṉṟa vatikāra
muṟaimaikkuk kāraṇamumitu.(10)
Parimēlaḻakar
Kuṟaḷ
Parimēlaḻakar
`iṉṉātatu'-tuṉpañceyvatu. oppatillaiyeṉavē, mikkatiṉmai
collavēṇṭā vāyiṟṟu.(1)
Kuṟaḷ
Parimēlaḻakar
iṉmaiyeṉa vorupāvi yeṉpataṟku mēl "aḻukkāṟeṉa vorupāvi"
{{kuṟaḷ-168}} yeṉpuḻi yuraittāṅkuraikka. maṟumai, immai yeṉpaḷa
ākupeyar. īyāmaiyāṉun tuvvāmaiyāṉum avaiyilavāyiṉa. iṉṟiviṭumeṉṟu
pāṭamōtip pāviyāleṉa viritturaippārumuḷar. {{maṇakkuṭavar.}} (2)
Kuṟaḷ
Parimēlaḻakar
nacai yilvaḻi nalkuravu millaiyākaliṉ nalkuravaiyē nacaiyākki,
aḵtu akkuṭiyiṟ ṟollōrkkillāta iḻitoḻilkaḷaiyum iḷivanta
coṟkaḷaiyu muḷavākkalāṉ avviraṇṭaṉaiyumoruṅku `keṭukku' meṉṟār.
"kuṭippiṟap paḻikkum viḻuppaṅkollum" {{maṇimēkalai, pāttiram
peṟṟa kātai, aṭi-76.}} eṉṟār piṟarum. tōlāvatu "iḻumeṉ moḻiyāl
viḻumiyatu tuvaṟal" {{tol, poruḷ, cey-239}} eṉṟār
tolkāppiyaṉārum. itaṟku uṭampeṉ ṟuraippārumuḷar;
{{maṇakkuṭavar.}} aḵtataṟkup peyarāyiṉum uṭampu keṭukkumeṉṟaṟkōr
poruṭciṟappillāmaiyaṟika.(3)
Kuṟaḷ
Parimēlaḻakar
ciṟappummai avarmāṭṭu atu piṟavāmai tōṉṟa niṉṟatu. `iḷivanta
col': iḷivarutaṟkētuvākiya col; aḵtāvatu emakkīyavēṇṭu meṉṟal.
`cōrvu' tāmuṟukiṉṟa tuṉpamikuti: paṟṟi orōvaḻit tam piṟappiṉai
maṟantu atu colluvatāka niṉaittal.(4)
Kuṟaḷ
Parimēlaḻakar
((++GRAM)):
`kurai': icainiṟai.
celavu viraiviṉkaṇ vantatu. tuṉpamun
tāṉumuṭaṉē nikaḻtaliṉ nalpuravait tuṉpamākkiyum, attuṉpa
maṭiyākac celvar kaṭainōkkic cēṟaṟṟuṉpamum, avaraik kāṇṭaṟ
ṟuṉpamum avar koṭuttatu vāṅkaṟṟuṉpamum, atu koṭuvantu nukarvaṉa
kūṭṭaṟṟuṉpaṅkaḷu muḷavāmeṉṟuṅ kūṟiṉār.
((++CODA)):
ivai yaintu pāṭṭāṉum nalkuraviṉ koṭumai
kūṟappaṭṭatu.
((++/CODA)):
(5)
Kuṟaḷ
Parimēlaḻakar
poruḷiṉmaiyait talaippaṭutalāvatu yāmivar colliyaṉa virumpik
kēṭkumāyiṟ kaṇṇōṭi ivaruṟukiṉṟa kuṟaimuṭikka vēṇṭumeṉ ṟañci
yāvaruṅ kēḷāmaiyiṟ payaṉil collāy muṭital. kalviyum
payaṉpaṭāteṉpatām.(6)
Kuṟaḷ
Parimēlaḻakar
aṟattōṭu kūṭāmai: kāraṇa kāriyaṅkaḷuḷoṉṟā yiyaiyāmai.`nalkuravu'
ākupeyar. ciṟappummai avaḷatiyaṟkaiyaṉpuṭaimai viḷakkiniṉṟatu.
koḷvatiṉṟātalē yaṉṟikkoṭuppatuṇṭātalu muṭaimaiyiṉ, atunōkkic
cuṟṟattār yāvarun tuṟappareṉpatām.(7)
Kuṟaḷ
Parimēlaḻakar
avviṉṉātaṉavāvaṉa: mēṟ {{colliya}} tuṉpaṅkaḷ. nerunaṉ mika
varuntit taṉvayiṟu niṟaittāṉoruvaṉ kūṟṟu.(8)
Kuṟaḷ
Parimēlaḻakar
neruppiṉum nirappuk koṭiteṉṟavā ṟāyiṟṟu. ituvumavaṉ kūṟṟu.
((++CODA)):
ivai nāṉku pāṭṭāṉum nalkūrntārk kuḷatāṅkuṟṟaṅ
kūṟappaṭṭatu.
((++/CODA)):
(9)
Kuṟaḷ
Parimēlaḻakar
māṉamaḻiyāmaiyiṟ ceyaṟpālatu atuvēyāyiṟṟu. muṟṟattuṟattal cuṟṟan
tāṉē viṭṭamaiyiṉ oruvāṟṟāṟ ṟuṟantārāyiṉār niṉṟa tammuṭampiṉaiyun
tuṟattal. atuceyyātu koṇṭiruttal iraṇṭaṉaiyu māḷappaṇṇutaliṉ,
ataṉai avaṟṟiṟkuk `kūṟ' ṟeṉṟār. iṉi muṟṟat tuṟattalāvatu
tuppuravillāmaiyiṉ oruvāṟṟāṟ ṟuṟantārāyiṉār. piṉṉavaṟṟai maṉattāṟ
ṟuṟavāmai yeṉṟuraippārumuḷar {{maṇakkuṭavar.}} . itaṉāṉ
aḵtuḷatāyavaḻic ceyvatu kūṟappaṭṭatu.(10)
Parimēlaḻakar
[iṉi, māṉantīrā viravu iravāmaiyō ṭottaliṉ, ataṉāṉum vīṭeytaṟ
payattatāya uṭampōmpappaṭumeṉṉum aṟanūl vaḻakkuppaṟṟi mēleytiya
tuvarattuṟattal vilakkutaṟporuṭṭu iravu kūṟukiṉṟār.
atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]
Kuṟaḷ
Parimēlaḻakar
iraveṉṉu mutaṉilaittoḻiṟpeyara tiṟutikkaṇ nāṉkaṉurupu vikārattāṟ
ṟokkatu. irattaṟ kēṟpuṭaiyarāvār; uraiyāmai muṉṉuṇaru
moṇmaiyuṭaiyarāy māṟṟā tīvār. {{avar ulakattariyarākaliṟ `kāṇi'}}
ṉeṉṟum, avarmāṭ ṭirantārkku iravāṉvaru miḻiviṉmaiyiṉ `irakka'
veṉṟum, avar ītaliṟ kuṟaikāṭṭāmaiyiṟ `karappi' ṉeṉṟum,
kāṭṭuvarāyiṉ appaḻi tūveḷḷaṟuvaikkaṇ mātupōla avarkaṭ
kaṭitucēṟaviṉ avar `paḻi' yeṉṟum, ēṟpilārmāṭ ṭiravaṉmaiyiṟ
`ṟampaḻi yaṉ' ṟeṉṟuṅ kūṟiṉār.(1)
Kuṟaḷ
Parimēlaḻakar
`iṉpam' ākupeyar. uṟāmaleṉpatu kaṭaikkuṟaintu niṉṟatu.
`tuṉpam'cātiyorumaippeyar. avaiyāvaṉa: īvārkaṭ kālamu miṭaṉu
maṟintucēṟalum, avar kuṟippaṟitalum, avarait tamvayattarākkalum,
avar maṉanekiḻvaṉa nāṭiccollalu mutaliyavaṟṟāṉ varuvaṉavum,
maṟuttuḻi varuvaṉavumām avaiyuṟāmal varutalāvatu avar
muṉṉuṇarntīyak kōṭal. irantavar tuṉpamuṟāvariṉeṉṟu pāṭamōti,
irakkappaṭṭavar poruḷiṉmai mutaliyavaṟṟāṟ ṟuṉpuṟātu etirvan
tīvarāyi ṉeṉṟuraippārumuḷar.maṇakkuṭavar.
((++CODA)):
ivaiyiraṇṭu pāṭṭāṉum nalkuravāṉuyirnīṅku
mellaikkaṇ iḷivillāviravu vilakkappaṭāteṉpatu
kūṟappaṭṭatu.
((++/CODA)):
(2)
Kuṟaḷ
Parimēlaḻakar
"ciṟiya curukkattu vēṇṭumuyar" {{kuṟaḷ-963}} veṉṟataṉāl, avarkku
atu kaṭaṉeṉappaṭṭatu. ataṉaiyaṟital: collutaluṟ ṟuraikkalākāmaik
kētuvāya ataṉiyalpiṉai yaṟital. avvaṟivuṭaiyārkku muṉṉiṟṟaṉ
māttiramē yamaitaliṉ `muṉṉiṉ' ṟeṉṟum, collutalāṉ varuñ
ciṟumaiyeypatāmaiyiṉ `orōeruṭait' teṉṟuṅ kūṟiṉār. ummai ataṉiḻipu
viḷakkiniṉṟatu.(3)
Kuṟaḷ
Parimēlaḻakar
ummai īṇṭumavvāṟu niṉṟatu. tāṉ pukaḻpayavātāyiṉum muṉṉuḷatāya
pukaḻ keṭa vārāmaiyiṉ, `ītalēpōlu' meṉṟār. ēkāram īṟṟacai.(4)
Kuṟaḷ
Parimēlaḻakar
avarillaiyāyiṉ, māṉanīkka māṭṭāmaiyiṉ uyirnīppareṉpatām.(5)
Kuṟaḷ
Kuṟaḷ
karattal oruvaṟku vēṇṭuvateṉṟaṉmaiyiṉ ataṉai nōyeṉṟum, aḵtillāta
irakkattakkāraik kaṇṭapoḻutē avar kaḻiyuvakaiyarāka rākaliṉ `ellā
moruṅku keṭu' meṉṟuṅ kūṟiṉār. `iṭumpai' ākupeyar. muḻutuṅ
keṭumeṉṟu pāṭamōti, eñcāmaṟkeṭumeṉ ṟuraippārumuḷar.
{{maṇakkuṭavar.}} (6)
Kuṟaḷ
Parimēlaḻakar
`ikaḻteḷḷā' teṉavē, naṉkumatittalum iṉiyavai kūṟalum peṟutum.
nirappiṭumpai keṭutalaḷavēyaṉṟi aimpulaṉkaḷāṉum
pēriṉpameytiṉārākak karutalāṉ, `uḷḷuḷuvappatuṭait' teṉṟār.
((++CODA)):
ivai yaintu pāṭṭāṉum avvirakkattakkāratiyalpu
kūṟappaṭṭatu.
((++/CODA)):
(7)
Kuṟaḷ
Parimēlaḻakar
aikāram acainilai. ñālameṉṉum ākupeyarpporuṭku uvamaiyōṭotta
toḻil varuvikkappaṭṭatu. ñālattuḷḷāreṉṟatu avaraiyoḻintārai.
avarkkītalaicceytu pukaḻum puṇṇiyamumeytāmaiyiṉ,
uyiruṭaiyarallareṉpatām. "īvāruṅ koḷvāru millāta vāṉattu-vāḻvārē
vaṉka ṇavar" eṉṟār piṟarum. ittoṭaiyiṉpa nōkkātu
irappavarillāyiṉeṉṟu pāṭamō tuvārumuḷar. {{maṇakkuṭavar.}} (8)
Kuṟaḷ
Parimēlaḻakar
`tōṟṟam' ākupeyar. mēvuvāreṉpatu vikāramāyiṟṟu. koṭuttalvaṉmai
veḷippaṭāmaiyiṉ, ataṉāṟ pukaḻeytāreṉpatām.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum ulakiṟ kirappār
vēṇṭumeṉpatu kūṟappaṭṭatu.
((++/CODA)):
(9)
Kuṟaḷ
Parimēlaḻakar
yāvarkkum tēṭavēṇṭutalum nilaiyiṉmaiyu mutaliya piṟacāṉṟu
muṇṭeṉpatupaṭa niṉṟamaiyiṉ, ummai eccavummai. taṉakkēyaṉṟi
maṟṟaiyirantārkkum aṟṟaikkaṉṟu poruḷ kaṭaikkūṭṭaṟku
avaṉuṟuntuṉpattait taṉakkēyākavaittut tāṉuṟun tuṉpan tāṉaṟintu
vekuḷaṟka veṉpatām. itaṉāl avarkkiṉṟiyamaiyātatō riyalpu
kūṟappaṭṭatu.(10)
Kuṟaḷ
Parimēlaḻakar
nalkuravu maṟaikkappaṭāta naṭṭārmāṭṭum ākāteṉpatu paṭa
niṉṟamaiyiṉ, ummai uyarvuciṟappiṉkaṇ vantatu. avviravāṉ māṉan
tīrāteṉṉun tuṇaiyallatu ataṟku maṭakuti kūṭāmaiyiṉ, vallatōr
muyaṟciyā ṉuyirōmpalē nallateṉpatu karuttu.(1)
Kuṟaḷ
Parimēlaḻakar
makkaḷuyirkkellām vāḻnāḷum ataṟku vēṇṭuvatāya vuṇṭiyum
ataṟkētuvāya ceytoḻilum paḻaviṉaivayattāṟ karuvoṭu kalantavaṉṟē
avaṉ kaṟpikkumaṉṟē, avaṟṟuṭ cilavuyirkku irattalaiyum
oruceytoḻilākak kaṟpittāṉāyiṉ, attīviṉaiyāṟ ṟāṉum attuṉpamuṟal
vēṇṭumeṉpatām.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum avviraviṉ koṭumai
kūṟappaṭṭatu.
((++/CODA)):
(2)
Kuṟaḷ
Parimēlaḻakar
neṟiyāya muyaṟci niṟka, neṟiyillāta iravāṟ ṟīrkkak karututaliṉ,
vaṉmaiyāyiṟṟu. vaṉpāṭu: muruṭṭuttaṉmai; aḵtāvatu
ōrātuceytuniṟṟal. itaṉāṉ vaṟumai tīrtaṟku neṟi iravaṉṟeṉpatu
kūṟappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
avvirattalaic cālpu vilakkumākaliṉ, iravollāmai ataṉmē
lēṟṟapapaṭṭatu. itaṉāṉ anneṟiyallataṉaic cālpuṭaiyār ceyyāreṉpatu
kūṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
tāṭanta kūḻ ceṟiviṉṟit teṇṇīr pōṉṟatāyiṉum iḻivāya iravāṉ
vantataṉṟit tammuṭaimaiyākaliṉ, amiḻtattō ṭokkumeṉpatām. itaṉāl
neṟiyiṉāṉāyatu ciṟitēṉum atu ceyyumiṉpam periteṉpatu
kūṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
ākāttōmpal pōṟamākaliṉ `āviṟ' keṉṟum, poruḷkoṭuttukkoḷḷa vēṇṭāta
eṇmaittākaliṉ `nī' reṉṟum, irakkiṉṟāṉukku iḷivu accollaḷavē
yākaliṉ `nāviṟ' keṉṟum, atutāṉ ellāviḷiṉum mēṟpaṭutaliṉ
`iḷivantatil' leṉṟuṅ kūṟiṉār. itaṉāṉ aṟaṉum muyaṉṟu ceyvatallatu
irantu ceyyaṟkaveṉpatu kūṟappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
iraṇṭāvatu vikārattāṟ ṟokkatu. ivviḷivanta ceyalāṉ ūṭṭiyavaḻiyum
uṭampu nillātākaliṉ ituvēṇṭāveṉpatu tōṉṟa, `irappa' ṉeṉṟār.
itaṉāṉ māṉantīra varumiravu vilakkappaṭṭatu.(7)
Kuṟaḷ
Parimēlaḻakar
muyaṟciyāṟ kaṭappataṉai iravāṟ kaṭakkaluṟṟāṉ ataṉkarai
kāṇāmaiyiṉ, `ēmāppiṟōṇi'yeṉṟār. ēmāppiṉmai tōṇimēlēṟṟappaṭṭatu.
atu kaṭattaṟkēṟṟa taṉmaiyāṉum, nilamaṟiyātu celuttiyavaḻi
uṭaitalāṉum, ataṉka ṇēṟaṟka veṉpatām; iḵtavayava vuruvakam.(8)
Kuṟaḷ
Parimēlaḻakar
"iraviṉai-yuḷḷuṅkā luḷḷa murukumā leṉkolō-koḷḷuṅkāṟ koḷvār
kuṟippu {{nālaṭiyār-305.}} eṉṟār piṟarum. iraviṉuṅkaravu
koṭiteṉpatām. itaṟkup piṟa {{maṇakkuṭavar}} rellām
irakkiṉṟavaruḷḷa murukumeṉ ṟuraittār(9)
Kuṟaḷ
Parimēlaḻakar
uyirpōkalāvatu iṉiyāmeṉceytu meṉṟēṅkic ceyalaṟṟu niṟṟal;
"annilaiyē-māyāṉō māṟṟi viṭiṉ" {{nālaṭiyār-308.}} eṉṟār piṟarum.
kēṭṭāraik kollavaṟṟāya coṟ colvāraik kōṟal collavēṇṭāvāyiṉum atu
kāṇkiṉṟilam, iḵteṉṉōveṉpatām. vaṟumaiyuṟṟuḻi maṟaiyātu
irakkappaṭuvārāya kēḷirkaṭkum ataṉaic collāṭa uyirpōm, āṉapiṉ
maṟaikkappaṭuvārāya piṟarkkuc collāṭiyakkāṟ pōkāteṅkē
yoḷittuniṟkum, iraṇṭāṉum pōmē yaṉṟōveṉa iravañciṉāṉoruvaṉ
kūṟṟākkiyuraippārumuḷarmaṇakkuṭavar.
((++CODA)):
ivai mūṉṟu pāṭṭāṉum avviraviṉ kuṟṟamum
karaviṉ kuṟṟamum oruṅku kūṟappaṭṭaṉa.
((++/CODA)):
(10)
Parimēlaḻakar
[aḵtāvatu, mēṟ araciyaluḷḷum aṅkaviyaluḷḷuñ ciṟappu vakaiyāṟ
kūṟappaṭṭa kuṇaṅkaḷuḷ ēṟpuṭaiyaṉa kuṟippiṉāl yāvarkku meyta
vaittamaiyiṉ, āṇṭuk kuṟippāṟ kūṟiyaṉavum īṇṭoḻipiyaluḷ veḷippaṭak
kūṟiyaṉavumāya kuṇaṅkaḷ yāvumilarāya kīḻērātu taṉmai. ataṉāl,
iḵtellāvaṟṟiṟkum piṉ vaikkappaṭṭatu]
Kuṟaḷ
Parimēlaḻakar
muḻutumottal tēṟṟēkārattāṟ peṟṟām. avareṉṟatu avarmāṭṭuḷatāya
voppumaiyai. makkaṭcātikkuṅ kayaccātikkum vaṭivottaliṟ
kuṇaṅkaḷatu uṇmaiyiṉmaikaḷāṉallatu vēṟṟumai yaṟiyappaṭā teṉpatām.
itaṉāṟ kayavaratu kuṟṟamikuti kūṟappaṭṭatu.(1)
Kuṟaḷ
Parimēlaḻakar
`naṉ'ṟeṉpatu cātiyorumai. uṟutikaḷāvaṉa immai maṟumai
vīṭukaṭkuriyavāya pukaḻaṟa ñāṉaṅkaḷ. ivaṟṟai yaṟivār ivai
ceyyāniṉṟē mikacceyappeṟukiṉṟilēmeṉṟum, ceykiṉṟa vivaitamakku
iṭaiyūṟu varuṅkoleṉṟum, ivaṟṟiṉ maṟutalaiyāya paḻi pāva maṟiyāmai
yeṉpaṉavaṟṟuḷ yātu viḷaiyumō veṉṟum ivvāṟṟāṟ kavalaiyeytuvar;
kayavar appukaḻ mutaliya voḻittup paḻi mutaliya ceyyāniṉṟum
yātuṅkavalaiyuṭaiya rallarākalāṟ ṟiruvuṭaiyareṉak kuṟippā
likaḻntavāṟu. itaṉāṟ paḻimutaliyavaṟṟiṟ kañcāreṉpatu
kūṟappaṭṭatu.(2)
Kuṟaḷ
Parimēlaḻakar
uyarcciyum iḻivumākiya {{`tāḻcciyumākiya' eṉpatum pāṭam}}
taṅkāraṇavēṟupāṭu kuṟippāṟ ṟōṉṟaniṉṟamaiyiṉ, itu pukaḻvārpōṉṟu
paḻittavāṟāyiṟṟu. itaṉāl vilakkaṟpāṭiṉṟi vēṇṭiya ceyvareṉpatu
kūṟappaṭṭatu.(3)
Kuṟaḷ
Parimēlaḻakar
akappaṭṭi: akamākiya paṭṭi; paṭṭipōṉṟu vēṇṭiyavāṟē yoḻukaliṉ.
`paṭṭi' yeṉṟār; "nōtakka ceyyuñ ciṟupaṭṭi" {{kalittokai-54}}
eṉṟār piṟarum. itaṉāl avar mēmpaṭumāṟu kūṟappaṭṭatu.(4)
Kuṟaḷ
Parimēlaḻakar
ācārattiṉ kāraṇattai `ācāra'meṉṟum, avāvappaṭuvataṉai `avā'
veṉṟuṅ kūṟiṉār. eccattiṉkaṇ ṇeṉṉu mēḻāvatu iṟutikkaṭ ṭokkatu.
perumpāṉmai accam, ciṟupāṉmai poruṭpēṟu, ivviraṇṭāṉumaṉṟi
iyalpākavuṇṭākā teṉpatām. vēṇṭiyaceytalē iyalpu, ācārañ ceytal
iyalpaṉṟeṉpatu itaṉāṟ kūṟappaṭṭatu.(5)
Kuṟaḷ
Parimēlaḻakar
maṟai: veḷippaṭiṟ kuṟṟamviḷaiyumeṉṟu piṟaraimaṟaittu
oruvaṉcolliya col. piṟar: ammaṟaittaṟ kuriyār. `uyt' teṉṟār.
avarkkatu perumpāramātaṉōkki. paṟai oruvaṉ kaiyāṟ yāvaraiyu
maṟivikkumākalāṉ, itu toḻiluvamam. itaṉāl avaratu ceṟiviṉmai
kūṟappaṭṭatu.(6)
Kuṟaḷ
Parimēlaḻakar
viḷainta kai -- muṟukkiya kai. melivārkku yātuṅ koṭār.
nalivārkku ellām koṭuppar eṉpatām.
Kuṟaḷ
Parimēlaḻakar
payaṉpaṭutal: uḷḷatukoṭuttal. kīḻāyiṉāra tiḻivutōṉṟa
mēlāyiṉāraiyum uṭaṉkūṟiṉār.
((++CODA)):
ivai yiraṇṭu pāṭṭāṉum avar koṭukkumāṟu
kūṟappaṭṭatu.
((++/CODA)):
(8)
Kuṟaḷ
Parimēlaḻakar
uṭuppatu uṇpateṉpaṉa īṇṭavvat toḻiṉmēṉiṉṟaṉa; {{425-ām
kuṟaḷurai.}} avaṟṟāṟ pūṇṭal ūrtaṉ mutaliya piṟatoḻilkaḷuṅ
koḷḷappaṭum. avaṟṟaikkaṇṭa tuṇaiyāṉē poṟāmai yeytaliṟ `kāṇi'
ṉeṉṟum, kēṭṭār itu kūṭumeṉ ṟiyaiyap paṭaittal aritākaliṉ
`vaṟṟāta' meṉṟuṅ kūṟiṉār. itaṉāṟ piṟarcelvam poṟāmai
kūṟappaṭṭatu.(9)
Kuṟaḷ
Parimēlaḻakar
uṇaviṉmaiyākap piṟitāka oṉṟu vantuṟṟa tuṇaiyāṉeṉpatu tōṉṟa
`oṉṟuṟṟakkā' leṉṟum, koḷkiṉṟār. taṅkayamaiyaṟintu
vēṇṭāveṉṟaṟkumuṉṉē viṟṟuniṟṟaliṉ `virain' teṉṟuṅ kūṟiṉār.
orutoḻiṟku muriyaralla reṉpatu kuṟippeccam. itaṉāṟṟām piṟark
kaṭimaiyāy niṟpareṉpatu kūṟappaṭṭatu.(10)
((oḻipiyal muṟṟiṟṟu.))
((poruṭpāl muṟṟiṟṟu.))
eṉaimāṭcit tākiyak kaṇṇum viṉaimāṭci
yillārka ṇilla taraṇ.((`illai yaraṇ' eṉpatu
maṇakkuṭavar.))
((WFW))
((atikāram 76-poruḷceyalvakai))
[iṉip perumpāṉmaiyum nāṭṭāṉum araṇāṉum ākkavuṅ kākkavum
paṭuvatāya poruḷaic ceytaliṉ ṟiṟam ivvatikārattāṟ kūṟakiṉṟār.]
751
poruḷal lavaraip pe/#āruḷākac ceyyum
poruḷalla tillai poruḷ.
((WFW))
752
illārai yellāru meḷḷuvar celvarai
yellāruñ ceyvar ciṟappu.
((WFW))
753
poruḷeṉṉum poyyā viḷakka miruḷaṟukku
meṇṇiya tēyattuc ceṉṟu.
((WFW))
754
aṟaṉīṉu miṉpamu mīṉun tiṟaṉaṟintu
tītiṉṟi vanta poruḷ.
((WFW))
755
aruḷoṭu maṉpoṭum pārāp poruḷākkam
pullār puraḷa viṭal.
((WFW))
756
uṟuporuḷu mulku poruḷuntaṉ ṉoṉṉārt
teṟuporuḷum vēntaṉ poruḷ.
((WFW))
757
aruḷeṉṉu maṉpīṉ kuḻavi poruḷeṉṉuñ
celvac ceviliyā luṇṭu.
((WFW))
758
kuṉṟēṟi yāṉaippōr kaṇṭaṟṟāṟ ṟaṉkait toṉ
ṟuṇṭākac ceyvāṉaḷ viṉai.
((WFW))
759
ceyka poruḷaic ceṟunar cerukkaṟukku
meḵkataṉiṟ kūriya til.
((WFW))
760
oṇporuḷ kāḻppa viyaṟṟiyārk keṇporu
ḷēṉai yiraṇṭu moruṅku.
((WFW))
((atikāram 77-paṭaimāṭci))
761
uṟuppamain tūṟañcā velpaṭai vēntaṉ
veṟukkaiyu ḷellān talai.
((WFW))
762
ulaiviṭat tūṟañcā vaṉkaṇ ṭolaiviṭattut
tolpaṭaik kallā laritu.
((WFW))
763
olittakkā leṉṉā muvari yelippakai
nāka muyirppak keṭum.
((WFW))
764
aḻiviṉ ṟaṟaipōkā tāki vaḻivanta
vaṉka ṇatuvē paṭai.
((WFW))
765
kūṟṟuṭaṉṟu mēlvariṉuṅ kūṭi yetirniṟku
māṟṟa latuvē paṭai.
((WFW))
maruntil kūṟṟākaliṉ
{{CF. puṟanāṉūṟu-3}}
ummai ciṟappummai.
766
maṟamāṉa māṇṭa vaḻic celavu tēṟṟa
meṉanāṉkē yēmam paṭaikku.
((WFW))
767
tārtāṅkic celvatu tāṉai talaivanta
pōrtāṅkun taṉmai yaṟintu.
((WFW))
768
aṭaṟṟakaiyu māṟṟalu milleṉiṉun tāṉai
paṭaittakaiyāṟ pāṭu peṟum.
((WFW))
769
ciṟumaiyuñ cellāt tuṉiyum vaṟumaiyu
millāyiṉ vellum paṭai.
((WFW))
770
nilaimakkaḷ cāla vuṭaitteṉiṉun tāṉai
talaimakka ḷilvaḻi yil.
((WFW))
((atikāram 78-paṭaiccerukku))
[aḵtāvatu, appaṭaiyatu maṟamikuti. atikāra muṟaimaiyum itaṉāṉē
viḷaṅkum.]
771
eṉṉaimuṉ ṉillaṉmiṉ ṟevvir palareṉṉai
muṉṉiṉṟu kaṉṉiṉ ṟavar.
((WFW))
"nampaṉ cilaivāy naṭakkuṅkaṇai micci lallā
lampoṉ muṭippūṇaracummilai"
{{cīvakacintāmaṇi, 809, 3-4
(kāntaruvatattaiyārilampakam, 317, 2, 3-4)}}
eṉap
patumukaṉ kūṟiṉāṟpōla oruvīraṉ taṉmaṟam aracaṉmēl vaittuk
kūṟiyavāṟu.
772
kāṉa muyaleyta vampiṉil yāṉai
piḻaittavē lēnta liṉitu.
((WFW))
773
pērāṇmai yeṉpa taṟukaṇoṉ ṟuṟṟakkā
lūrāṇmai maṟṟata ṉeḵku.
((WFW))
774
kaivēl kaḷiṟṟoṭu pōkki varupavaṉ
meyvēl paṟiyā nakum.
((WFW))
775
viḻittakaṇ vēlkoṇ ṭeṟiya vaḻittimaippi
ṉōṭṭaṉṟō vaṉka ṇavarkku.
((WFW))
776
viḻuppuṇ paṭātanā ḷellām vaḻukkiṉuḷ
vaikkuntaṉ ṉāḷai yeṭuttu.
((WFW))
777
cuḻalu micaivēṇṭi vēṇṭā vuyirār
kaḻalyāppuk kārikai nīrttu.
((WFW))
778
uṟaṉuyi rañcā maṟava riṟaivaṉ
ceṟiṉuñcīr kuṉṟa lilar.
((WFW))
"pōreṉiṟ pukalum puṉaikaḻaḷ maṟavar"
{{puṟanāṉūṟu-31}}
eṉṟum,
"puṭpakaik-kēvā ṉākaliṟ cāvēm yāmeṉa
nīṅkā maṟavar vīṅkutōḷ puṭaippa"
{{puṟanāṉūṟu-98}}
eṉṟuṅ kūṟiṉār.
(8)
779
iḻaitta tikavāmaic cāvārai yārē
piḻaitta toṟukkiṟ pavar.
((WFW))
780
purantārkaṇ ṇīrmalkac cākiṟpiṟ cākkā
ṭirantukēṭṭa ṭakka tuṭaittu.
((WFW))
((atikāram 79-naṭpu))
[iṉi, appaṭaipōla aracaṉukku viṉaiyiṭat tutavuvatāya naṭpiṉai
aintatikāram vitimukattāṉum paṉṉiraṇṭatikāram etirmaṟaimukattāṉuṅ
kūṟuvāṉ ṟoṭaṭi/ki, viti muka vatikāra maintaṉuḷḷum mutaṟkaṇ
naṭpuk kūṟukiṉṟār. aḵtāvatu iṉṉateṉpatūum atikāramu#aiṟumaiyum
itaṉuḷ viḷaṅkum]
781
ceyaṟkariya yāvuḷa naṭpiṉatupōl
viṉaikkariya yāvuḷa kāppu.
((WFW))
782
{{nālaṭiyār-125.}} niṟainīra nīravar kēṇmai piṟaimatip
piṉṉīra pētaiyār naṭpu.
((WFW))
783
naviṟoṟu nūṉayam pōlum payiṟoṟum
paṇpuṭai yāḷar toṭarpu.
((WFW))
784
nakutaṟ poruṭṭaṉṟu naṭṭaṉ mikutikkaṇ
mēṟceṉ ṟiṭittaṟ poruṭṭu.
((WFW))
785
puṇarcci paḻakutal vēṇṭā vuṇarccitā
ṉaṭpāṅ kiḻamai tarum.
((WFW))
"iṉṟē pōlka numpuṇarcci"
{{puṟanāṉūṟu-58.}}
eṉṟatum ataṉai.
786
mukanaka naṭpatu naṭpaṉṟu neñcat
takanaka naṭpatu naṭpu.
((WFW))
787
aḻivi ṉavainīkki yāṟuyt taḻiviṉka
ṇalla luḻappatā naṭpu.
((WFW))
788
uṭukkai yiḻantavaṉ kaipōla vāṅkē
yiṭukkaṇ kaḷaivatā naṭpu.
((WFW))
789
naṭpaṟku vīṟṟirukkai yāteṉil koṭpiṉṟi
yollum vā yūṉṟu nilai.
((WFW))
790
iṉaiya rivaremak kiṉṉamyā meṉṟu
puṉaiyiṉum pulleṉṉu naṭpu.
((WFW))
((atikāram 80-naṭpārāytal))
791
nāṭātu naṭṭaliṟ kēṭillai naṭṭapiṉ
vīṭillai naṭpāḷ pavarkku.
((WFW))
792
āyntāyntu koḷḷātāṉ kēṇmai kaṭaimuṟai
tāṉcān tuyaran tarum.
((WFW))
793
kuṇaṉuṅ kuṭimaiyuṅ kuṟṟamuṅ kuṉṟā
viṉaṉu maṟintiyākka naṭpu.
((WFW))
794
kuṭippiṟantu taṉkaṭ paḻināṇu vāṉaik
koṭuttuṅ koḷalvēṇṭu naṭpu.
((WFW))
795
aḻaccolli yalla tiṭittu vaḻakkaṟiya
vallārnaṭ pāyntu koḷal.
((WFW))
796
kēṭṭiṉu muṇṭō ruṟuti kiḷaiñarai
nīṭṭi yaḷappatōr kōl.
((WFW))
797
ūtiya meṉpa toruvaṟkup pētaiyā#ā
kēṇmai yorīi viṭal.
((WFW))
798
uḷḷaṟka vuḷḷañ ciṟukuva koḷḷaṟka
vallaṟka ṇāṟṟaṟuppār naṭpu.
((WFW))
799
keṭuṅkālaik kaiviṭuvār kēṇmai yaṭuṅkālai
yuḷḷiṉu muḷḷañ cuṭum.
((WFW))
800
maruvuka mācaṟṟār kēṇmaiyoṉ ṟīttu
moruvuka voppilār naṭpu.
((WFW))
((atikāram 81-paḻaimai))
801
paḻaimai yeṉappaṭuva tiyāteṉiṉ yātuṅ
kiḻamaiyaik kīḻantiṭā naṭpu.
((WFW))
802
naṭpiṟ kuṟuppuk keḻutakaimai maṟṟataṟ
kuppātal cāṉṟōr kaṭaṉ.
((WFW))
803
paḻakaṭaya naṭpevaṉ ceyyuṅ keḻutakaimai
ceytāṅ kamaiyāk kaṭai.
((WFW))
804
viḻaitakaiyāṉ vēṇṭi yiruppar keḻutakaiyāṟ
kēḷāḻu naṭṭā#ā ceyiṉ.
((WFW))
805
pētaimai yoṉṟō peruṅkiḻamai yeṉṟuṇarka
nōtakka naṭṭār ceyiṉ.
((WFW))
806
ellaikka ṇiṉṟār tuṟavār tolaiviṭattun
tollaikka ṇiṉṟār toṭarpu.
((WFW))
807
aḻivanta ceyyiṉu maṉpaṟā raṉpiṉ
vaḻivanta kēṇmai yavar.
((WFW))
808
kēḷiḻukkaṅ kēḷāk keḻutakaimai vallārkku
nāḷiḻukka naṭṭār ceyiṉ.
((WFW))
809
keṭāa vaḻivanta kēṇmaiyār kēṇmai
viṭāar viḻaiyu mulaku.
((WFW))
810
viḻaiyār viḻaiyap paṭupa paḻaiyārkaṭ
paṇpiṟ ṟalaippiriyā tār.
((WFW))
((atikāram 82-tīnaṭpu))
811
parukuvār pōliṉum paṇpilār kēṇmai
pērukaliṟ kuṉṟa liṉitu.
((WFW))
812
uṟiṉaṭ ṭaṟiṉorūu moppilār kēṇmai
peṟiṉu miḻappiṉu meṉ.
((WFW))
813
uṟuvatu cīrtūkku naṭpum peṟuvatu
koḷvāruṅ kaḷvaru nēr.
((WFW))
814
amarakat tāṟṟaṟukkuṅ kallāmā vaṉṉār
tamariṟ ṟaṉimai talai.
((WFW))
815
ceytēmañ cārāc ciṟiyavar puṉkēṇmai
yeytali ṉeytāmai naṉṟu.
((WFW))
816
pēti peruṅkeḻīi naṭpiṉ aṟivuṭaiyār
ētiṉmai kōṭi uṟum
((WFW))
817
nakaivakaiya rākiya naṭpiṟ pakaivarāṟ
pattaṭutta kōṭi {{639-ām kuṟaḷurai.}} yuṟum.
((WFW))
818
olluṅ karuma muṭaṟṟu pavarkēṇmai
collāṭār cōra viṭal.
((WFW))
819
kaṉaviṉu miṉṉātu maṉṉō viṉaivēṟu
colvēṟu paṭṭār toṭarpu.
((WFW))
820
eṉaittuṅ kuṟukuta lōmpaṉ maṉaikkeḻīi
maṉṟiṟ paḻippār toṭarpu.
((WFW))
((atikāram 83-kūṭānaṭpu))
821
cīriṭaṅ kāṇi ṉeṟitaṟkup paṭṭaṭai
nērā nirantavar naṭpu.
((WFW))
822
iṉampōṉ ṟiṉamallār kēṇmai makaḷir
maṉampōla vēṟu paṭum.
((WFW))
"peṇmaṉam pētiṉa ṟoruppaṭuppē ṉeṉṉu
meṇṇi loruvaṉ"
{{vaḷaiyāpati.}}
eṉpataṉāṉu maṟika.
naṭpu vēṟupaṭutalāvatu paḻaiya pakaiyēyātal.
823
palanalla kaṟṟak kaṭaittu maṉanalla
lākutaṉ māṇārk karitu.
((WFW))
824
mukatti ṉiṉiya nakāa vakattiṉṉā
vañcarai yañcap paṭum.
((WFW))
825
maṉatti ṉamaiyā tavarai yeṉaittoṉṟuñ
colliṉāṟ ṟēṟaṟpāṟ ṟaṉṟu.
((WFW))
826
naṭṭārpō ṉallavai colliṉu moṭṭārco
lollai yuṇarap paṭum.
((WFW))
827
colvaṇakka moṉṉārkaṭ koḷḷaṟka vilvaṇakkan
tīṅku kuṟittamai yāṉ.
((WFW))
828
toḻutakai yuḷḷum paṭaiyoṭuṅku moṉṉā
taḻutakaṇ ṇīru maṉaittu.
{{NOTE_PP: cīvakacintāmaṇi, vimalaiyārilampakam-3.}}
((WFW))
829
mikacceytu tammeḷḷu vārai nakacceytu
naṭpiṉuṭ cāppullaṟ pāṟṟu.
((WFW))
830
pakainaṭpāṅ kālam varuṅkāṉ mukanaṭ
ṭakanaṭ porīi viṭal.
((WFW))
((atikāram 84-pētaimai))
831
pētaimai yeṉpatoṉ ṟiyāteṉi ṉētaṅkoṇ
ṭūtiyam pōka viṭala.
((WFW))
832
pētaimaiyu ḷellām pētaimai kātaṉmai
kaiyalla taṉkaṭ ceyal.
((WFW))
833
nāṇāmai nāṭāmai nāriṉmai yātoṉṟum
pēṇāmai pētai toḻil.
((WFW))
834
ōti yuṇarntum piṟarkkuraittun tāṉaṭaṅkāp
pētaiyiṟ pētaiyā ril.
((WFW))
835
orumaic ceyalāṟṟum pētai yeḻumaiyun
tāṉpuk kaḻuntu maḷaṟu.
((WFW))
836
poypaṭu moṉṟō puṉaipūṇuṅ kaiyaṟiyāp
pētai viṉaimēṟ koḷiṉ.
((WFW))
837
ētilā rārat tamarpacippar pētai
peruñcelva muṟṟak kaṭai.
((WFW))
838
maiya loruvaṉ kaḷittaṟṟāṟ pētaitaṉ
kaiyoṉ ṟuṭaimai peṟiṉ.
((WFW))
839
peritiṉitu pētaiyār kēṇmai piriviṉkaṭ
pīḻai taruvatoṉ ṟil.
((WFW))
840
kaḻāakkāl paḷḷiyuḷ vaittaṟṟāṟ cāṉṟōr
kuḻāattup pētai pukal.
((WFW))
((atikāram 85-pullaṟivāṇmai))
841
aṟiviṉmai yiṉmaiyu ḷiṉmai piṟitiṉmai
yiṉmaiyā vaiyā tulaku. {{nālaṭiyār-251.}}
((WFW))
842
aṟivilā ṉeñcuvan tītal piṟitiyātu
millai peṟuvāṉ ṟavam.
((WFW))
843
aṟivilār tāntammaip pīḻikkum pīḻai
ceṟuvārkkuñ ceyta laritu.
((WFW))
844
veṇmai yeṉappaṭuva tiyāteṉi ṉoṇmai
yuṭaiyamyā meṉṉuñ cerukku.
((WFW))
845
kallātu mēṟkoṇ ṭoḻukal kacaṭaṟa
vallatūum aiyam tarum
((WFW))
846
aṟṟa maṟaittalō pullaṟivu tamvayiṟ
kuṟṟa maṟaiyā vaḻi.
((WFW))
847
arumaṟai cōru maṟivilāṉ ceyyum
perumaṟai tāṉē taṉakku.
((WFW))
848
ēvavuñ ceykalāṉ ṟāṉṟēṟā ṉavvuyir
pōo maḷavumōr nōy.
((WFW))
849
kāṇātāṟ kāṭṭuvāṉ ṟāṉkāṇāṉ kāṇātāṉ
kaṇṭāṉān tāṉkaṇṭa vāṟu.
((WFW))
850
ulakattā ruṇṭeṉpa tilleṉpāṉ vaiyat
talakaiyā vaikkap paṭum.
((WFW))
((atikāram 86-ikal))
851
ikaleṉpa vellā vuyirkkum pakaleṉṉum
paṇpiṉmai pārikku nōy.
((WFW))
852
pakalkaruti paṟṟā ceyiṉu mikalkaruti
yiṉṉācey yāmai talai.
((WFW))
853
ikaleṉṉu mevvanōy nīkkiṟ ṟavalillāt
tāvil viḷakkan tarum.
((WFW))
854
iṉpattu ḷiṉpam payakku mikaleṉaṉṉun
tuṉpattuṭ ṭuṉpaṅ keṭiṉ.
((WFW))
855
ikaletir cāyntoḻuka vallārai yārē
mikalūkkun taṉmai yavar.
((WFW))
856
ikaliṉ mikaliṉi teṉpavaṉ vāḻkkai
tavaluṅ keṭalu naṇittu.
((WFW))
857
mikaṉmēvaṉ meypporuḷ kāṇā rikaṉmēva
liṉṉā vaṟivi ṉavar.
((WFW))
858
ikaliṟ ketircāyta lākka mataṉai
mikalūkki ṉūkkumāṅ kēṭu.
((WFW))
859
ikalkāṇā ṉākkam varuṅkā lataṉai
mikalkāṇuṅ kēṭu taraṟku.
((WFW))
860
ikalāṉā miṉṉāta vellā nakalāṉā
naṉṉaya meṉṉuñ cerukku.
((WFW))
((atikāram 87-pakaimāṭci))
861
valiyārkku māṟēṟṟa lōmpuka vōmpā
meliyārmēṉ mēka pakai.
((WFW))
862
aṉpila ṟāṉṟa tuṇaiyilaṉ ṟāṉṟuvvā
ṉeṉpariyu mētilāṉ ṟuppu.
((WFW))
863
añcu maṟiyā ṉamaivila ṉīkalāṉ
ṟañca meḷiyaṉ pakaikku.
((WFW))
864
nīṅkāṉ vekuḷi niṟaiyila ṉeññāṉṟum
yāṅkaṇum yārkku meḷitu.
((WFW))
865
vaḻinōkkāṉ vāyppaṉa ceyyāṉ paḻinōkkāṉ
paṇpilaṉ paṟṟārk kiṉitu.
((WFW))
866
kāṇāc ciṉattāṉ kaḻiperuṅ kāmattāṉ
pēṇāmai pēṇap paṭum.
((WFW))
867
koṭuttuṅ koḷal vēṇṭumaṉṟa vaṭuttiruntu
māṇāta ceyvāṉ pakai.
((WFW))
868
kuṇaṉilaṉāyk kuṟṟam palavāyiṉ māṟṟārk
kiṉaṉilaṉā mēmāp puṭaittu.
((WFW))
869
ceṟuvārkkuc cēṇikavā viṉpa maṟivilā
vañcum pakaivarp peṟiṉ.
((WFW))
870
kallāṉ vekuḷuñ ciṟuporu ḷeññāṉṟu
mollāṉai yollā toḷi.
((WFW))
((atikāram 88-pakaimāṭci))
871
pakaiyeṉṉum paṇpi lataṉai yoruva
ṉakaiyēyum vēṇṭaṟpāṟ ṟaṉṟu.
((WFW))
872
villē ruḻavar {{puṟapporuḷ veṇpāmālai, vākai-5}}
pakaikoḷiṉuṅ koḷḷaṟka
collē ruḻavar pakai.
((WFW))
873
((WFW))
874
pakainaṭpāk koṇṭoḻukum paṇpuṭai yāḷaṉ
ṟakaimaikkaṭ ṭaṅkiṟ ṟulaku.
((WFW))
875
taṉṟuṇai yiṉṟāṟ pakaiyiraṇṭāṟ ṟāṉoruva
ṉiṉṟuṇaiyāk koḷkavaṟṟi ṉoṉṟu.
((WFW))
876
tēṟiṉun tēṟā viṭiṉu maḻiviṉkaṭ
ṭēṟāṉ pakāaṉ viṭal.
((WFW))
877
nōvaṟka nonta taṟiyārkku mēvaṟka
meṉmai pakaiva rakattu.
((WFW))
878
vakaiyaṟintu taṟceytu taṟkāppa māyum
pakaivarkaṭ paṭṭa cerukku.
((WFW))
879
iḷaitāka muṇmaraṅ kolka kaḷaiyunar
kaikolluṅ kāḻtta viṭattu.
((WFW))
880
uyirppa vuḷarallar maṉṟa ceyirppavar
cemmal citaikkalā tār.
((WFW))
((atikāram 89-uṭpakai))
881
niḻaṉīru miṉṉāta viṉṉā tamarnīru
miṉṉāvā miṉṉā ceyiṉ.
((WFW))
882
vāḷpōl pakaivarai yañcaṟka vañcuka
kēḷpōl pakaivar toṭarpu.
((WFW))
883
uṭpakai yañcittaṟ kākka vulaiviṭattu
maṭpakaiyiṉ māṇat teṟum.
((WFW))
884
maṉamāṇā vuṭpakai tōṉṟi ṉiṉamāṇā
vētam palavun tarum.
((WFW))
885
uṟaṉmuṟaiyā ṉuṭpakai tōṉṟi ṉiṟaṉmuṟaiyā
ṉētam palavun tarum.
((WFW))
886
oṟṟāmai yoṉṟiyār kaṭpaṭi ṉeññāṉṟum
poṉṟāmai yoṉṟa laritu.
((WFW))
887
ceppiṉ puṇarccipōṟ kūṭiṉuṅ kūṭātē
yuṭpakai yuṟṟa kuṭi.
((WFW))
888
aram poruta poṉpōlat tēyu muramporu
tuṭpakai yuṟṟa kuṭi.
((WFW))
889
eṭpaka vaṉṉa ciṟumaittē yāyiṉu
muṭpakai yuḷḷatāṅ kēṭu.
((WFW))
890
uṭampā ṭilātavar vāḻkkai kuṭaṅkaruṭ
pāmpō ṭuṭaṉuṟait taṟṟu.
((WFW))
((atikāram 90-periyāraippiḻaiyāmai))
891
āṟṟuvā rāṟṟa likaḻāmai pōṟṟuvār
pōṟṟalu ḷellān talai.
((WFW))
892
periyāraip pēṇā toḻukiṟ periyārāṟ
pērā viṭumpai tarum.
((WFW))
893
keṭalvēṇṭiṟ kēḷātu ceyka vaṭalvēṇṭi
ṉuṟṟu pavarka ṇiḻukku.
((WFW))
"kālaṉuṅ kālam pārkkum pārātu
vēlīṇṭu tāṉai viḻumiyōr tolaiya
vēṇṭiṭat taṭūumvelpōr vēn"
{{puṟanāṉūṟu-41.}}
tar eṉṟār piṟarum.
894
kūṟṟattaik kaiyāl viḷittaṟṟā lāṟṟuvārk
kāṟṟātā riṉṉā ceyal.
((WFW))
895
yāṇṭucceṉ ṟiyāṇṭu muḷarākār ventuppiṉ
vēntu ceṟappaṭ ṭavar.
((WFW))
896
eriyāṟ cuṭappaṭiṉu muyvuṇṭā muyyār
periyārp piḻaittoḻuku vār. {{kuṟaḷ-29.}}
((WFW))
897
vakaimāṇṭa vāḻkkaiyum vāṉporuḷu meṉṉān
takaimāṇṭa takkār ceṟiṉ.
((WFW))
898
kuṉṟaṉṉār kuṉṟa matippiṟ kuṭiyoṭu
niṉṟaṉṉār māyvar nilattu.
((WFW))
{{cīvakacintāmaṇi 2789-1 (muttiyilampakam-191)}} eṉṟār piṟarum.
899
ēnti koḷkaiyār cīṟi ṉiṭaimurintu
vēntaṉum vēntu keṭum.
((WFW))
900
iṟantamainta cārpuṭaiya rāyiṉu muyyār
ciṟantamainta cīrār ceṟiṉ.
((WFW))
((atikāram 91-peṇvaḻiccēṟal))
901
maṉaiviḻaivār māṇpaya ṉeytār viṉaiviḻaivār
vēṇṭāp poruḷu matu
((WFW))
902
pēṇātu peṇviḻaivā ṉākkam periyatōr
nāṇāka nāṇut tarum.
((WFW))
903
illāḷkaṭ ṭāḻnta viyalpiṉmai yeññāṉṟu
nallāru ṇāṇut tarum.
((WFW))
904
maṉaiyāḷai yañcu maṟumaiyi lāḷaṉ
viṉaiyāṇmai vīṟeyta liṉṟu.
((WFW))
905
illāḷai yañcuvā ṉañcumaṟ ṟeññāṉṟu
nallārkku nalla ceyal.
((WFW))
"illāḷaiyañciviruntiṉmukaṅkoṉṟa neñciṟ
pullāḷaṉāka"
{{cīvakacintāmaṇi 2319, 1-2 (maṇmakaḷilampakam, 217:218)}}
eṉṟār piṟarum.(5)
906
imaiyāriṉ vāḻiṉum pāṭilarē yillā
ḷamaiyārtō ḷañcu pavar.
((WFW))
907
peṇṇēval ceytoḻuku māṇmaiyi {{peṇmai āṇmaikaṭkup poruḷ
kaṭpulaṉāya amaitit taṉmai; āḷuntaṉmai eṉpar
nacciṉārkkiṉiyar.}} ṉāṇuṭaip
peṇṇē perumai yuṭaittu.
((WFW))
908
naṭṭār kuṟaimuṭiyār naṉṟāṟṟār naṉṉutalāṉ
peṭṭāṅ koḻuku pavar.
((WFW))
909
aṟaviṉai māṉṟa poruḷum piṟaviṉaiyum
peṇṇēval ceyvārka ṇil.
((WFW))
910
eṇcērnta neñcat tiṭaṉuṭaiyārk keññāṉṟum
peṇcērntām pētaimai yil.
((WFW))
((atikāram 92-varaiviṉmakaḷir))
911
aṉpiṉ viḻaiyār poruḷviḻaiyu māytoṭiyā
riṉco viḻukkut tarum.
((WFW))
912
payaṉṟūkkip paṇpuraikkum paṇpiṉ makaḷir
nayaṉṟūkki naḷḷā viṭal.
((WFW))
913
poruṭpeṇṭir poymmai muyakka miruṭṭaṟaiyi
lētil piṇanḻataḻīi yaṟṟu.
((WFW))
914
poruṭporuḷār puṉṉalan tōyā raruṭporu
ḷāyu maṟivi ṉavar.
((WFW))
915
potunalattār puṉṉalan tōyār matinalattiṉ
māṇṭa vaṟivi ṉavar.
((WFW))
916
tannalam pārippār tōyār takaicerukkip
puṉṉalam pārippār tōḷ.
((WFW))
917
niṟaineñca millavar tōyvar piṟaneñciṟ
pēṇip puṇarpavar tōḷ.
((WFW))
918
āyu maṟiviṉa rallārk kaṇaṅkeṉpa
māya makaḷir muyakku.
((WFW))
919
varaivilā māṇiḻaiyār meṉṟōḷ puraiyilāp
pūriyarka ḷāḻu maḷaṟu.
((WFW))
920
irumaṉap peṇṭiruṅ kaḷḷuṅ kavaṟun
tirunīkkap paṭṭār toṭarpu.
((WFW))
((atikāram 93-kaḷḷuṇṇāmai))
921
uṭkap paṭāa roḷiyiḻappa reññāṉṟuṅ
kaṭkātal koṇṭoḻuku vār.
((WFW))
922
uṇṇaṟka kaḷḷai yuṇiluṇka cāṉṟōrā
ṉeṇṇap paṭavēṇṭā tār.
((WFW))
923
īṉṟāṉ mukattēyu miṉṉātā leṉmaṟṟuc
cāṉṟōr mukattuk kaḷi
((WFW))
924
nāṇeṉṉu nallāḷ puṟaṅkoṭukkuṅ kaḷḷeṉṉum
pēṇāp peruṅkuṟṟat tārkku.
((WFW))
925
kaiyaṟi yāmai yuṭaittē poruḷkoṭuttu
meyyaṟi yāmai koḷal.
((WFW))
926
tuñciṉār cettāriṉ vēṟalla reññāṉṟu
nañcuṇpār kaḷḷuṇ pavar.
((WFW))
927
uḷḷoṟṟi yuḷḷūr nakappaṭuva reññāṉṟuṅ
kaḷḷoṟṟik kaṇcāy pavar.
((WFW))
928
kaḷittaṟiyē ṉeṉpatu kaiviṭuka neñcat
toḷittatūu māṅkē mikum.
((WFW))
929
kaḷittāṉaik kāraṇaṅ kāṭṭutal kīḻnīrk
kuḷittāṉait tītturīi yaṟṟu.
((WFW))
930
kaḷḷuṇṇāp pōḻtiṟ kaḷittāṉaik kāṇuṅkā
luḷḷāṉko luṇṭataṉ cōrvu.
((WFW))
((atikāram 94-cūtu))
931
vēṇṭaṟka veṉṟiṭiṉuñ cūtiṉai veṉṟatūun
tūṇṭiṟpoṉ mīṉviḻuṅki yaṟṟu.
((WFW))
932
oṉṟeyti nūṟiḻakkuñ cūtarkku muṇṭāṅko
ṉaṉṟeyti vāḻvatō rāṟu.
((WFW))
933
uruḷāya mōvātu kūṟiṟ poruḷāyam
pōoyp puṟamē paṭum.
((WFW))
934
ciṟumai palaceytu cīraḻikkuñ cūtiṉ
vaṟumai taruvatoṉ ṟil.
((WFW))
935
kavaṟuṅ kaḻakamuṅ kaiyun tarukki
yivaṟiyā rillāki yār.
((WFW))
936
akaṭārā ralla luḻapparcū teṉṉu
mukaṭiyāṉ mūṭappaṭa ṭār.
((WFW))
937
paḻakiya celvamum paṇpuṅ keṭukkuṅ keṭukkuṅ
kaḻakattuk kālai pukiṉ.
((WFW))
938
poruḷkeṭuttup poymēṟ koḷīi yaruḷkeṭut
talla luḻappikkuñ cūtu.
((WFW))
939
uṭaicelva mūṇoḷi kalviyeṉ ṟaintu
maṭaiyāvā māyaṅ koḷiṉ.
((WFW))
940
iḻattoṟūum kātalikkuñ cūtēpōṟ ṟuṉpa
muḻattoṟūuṅ kātaṟ ṟūyir.
((WFW))
((atikāram 95-maruntu))
941
mikiṉuṅ kuṟaiyiṉu nōyceyyu nūlōr
vaḷimutalā veṇṇiya mūṉṟu.
((WFW))
942
marunteṉa vēṇṭāvām yākkaik karutiya
taṟṟatu pōṟṟi yuṇiṉ.
((WFW))
943
aṟṟā laḷavaṟin tuṇka vaḵtuṭampu
peṟṟā ṉeṭituykku māṟu.
((WFW))
944
aṟṟa taṟintu kaṭaippiṭittu māṟalla
tuykka tuvarap pacittu.
((WFW))
945
māṟupā ṭillāta vuṇṭi maṟuttuṇṇi
ṉūṟupā ṭillai yuyirkku.
((WFW))
946
iḻivaṟin tuṇpāṉka ṇiṉpampō ṉiṟkum
kaḻipē riraiyāṉka ṇōy.
((WFW))
947
tīyaḷa vaṉṟit teriyāṉ perituṇṇi
ṉōyaḷa viṉṟip paṭum.
((WFW))
948
nōynāṭi nōymuta ṉāṭi yatutaṇikkum
vāynāṭi vāyppac ceyal.
((WFW))
"kaḻuvāyumuḷa"
{{puṟanāṉūṟu-34}}
eṉṟār piṟarum.
949
uṟṟā ṉaḷavum piṇiyaḷavuṅ kālamuṅ
kaṟṟāṉ karutic ceyal.
((WFW))
950
uṟṟavaṉ ṟīrppāṉ maruttuḻaic celvāṉeṉ
ṟappāṉāṟ kūṟaṟē maruntu.
((WFW))
((2-3: oḻipiyal))
((atikāram 96-kuṭimai))
951
iṟappiṟantār kaṇṇalla tillai yiyalpākac
ceppamu nāṇu moruṅku.
((WFW))
952
oḻukkamum vāymaiyu nāṇumim mūṉṟu
miḻukkār kuṭippiṟan tār.
((WFW))
953
nakaiyīkai yiṉco likaḻāmai nāṉkum
vakaiyeṉpa vāymaik kuṭikku.
((WFW))
954
aṭukkiya kōṭi peṟiṉuṅ kuṭippiṟantār
kuṉṟuva ceyta lilar.
((WFW))
955
vaḻaṅkuva tuḷvīḻntak kaṇṇum paḻaṅkuṭi
paṇpiṟ ṟalaippirita liṉṟu.
((WFW))
956
calampaṟṟic cālpila ceyyārmā caṟṟa
kulampaṟṟi vāḻtumeṉ pār.
((WFW))
957
kuṭippiṟantār kaṇviḷaṅkuṅ kuṟṟam vicumpiṉ
matikkaṇ maṟuppō luyarntu. {{nālaṭiyār-151.}}
((WFW))
958
nalattiṉka ṇāriṉmai tōṉṟi ṉavaṉaik
kulattiṉka ṇaiyap paṭum.
((WFW))
959
nilattiṟ kiṭantamai kālkāṭṭuṅ kāṭṭuṅ
kulattiṟ piṟantārvāyc col.
((WFW))
960
nalamvēṇṭi ṉāṇuṭaimai vēṇṭuṭi/ kulamvēṇṭiṉ
vēṇṭuka yārkkum paṇivu.
((WFW))
((atikāram 97-māṉam))
961
iṉṟi yamaiyāc ciṟappiṉa vāyiṉuṅ
kuṉṟa varupa viṭal. {{nālaṭiyār-300.}}
((WFW))
962
cīriṉuñ cīralla ceyyārē cīroṭu
pērāṇmai vēṇṭu pavar.
((WFW))
963
perukkattu vēṇṭum paṇital ciṟiya
curukkattu vēṇṭu muyarvu.
((WFW))
964
talaiyi ṉiḻinta mayiraṉaiyar māntar
nilaiyi ṉiḻintak kaṭai.
((WFW))
965
kuṉṟi ṉaṉaiyāruṅ kuṉṟuvar kuṉṟuva
kuṉṟi yaṉaiya ceyiṉ.
((WFW))
966
pukaḻiṉṟāṟ puttēṇāṭ ṭuyyātā leṉmaṟ
ṟikaḻvārpiṉ ceṉṟu {{nālaṭiyār-292.}} nilai.
((WFW))
967
oṭṭārpiṉ ceṉṟoruvaṉ vāḻtali ṉannilaiyē
keṭṭā ṉeṉappaṭuta ṉaṉṟu.
((WFW))
968
maruntōmaṟ ṟūṉōmpum vāḻkkai peruntakaimai
pīṭaḻiya vanta viṭattu.
((WFW))
969
mayirnīppiṉ vāḻāk kavarimā vaṉṉā
ruyirnīppar māṉam variṉ.
((WFW))
970
iḷivariṉ vāḻāta māṉa muṭaiyā
roḷitoḻu tēttu mulaku.
((WFW))
"pulavar pāṭum pukaḻuṭaiyōr vicumpiṉ
valava ṉēvāvāṉa vūrti
yeytu"
{{puṟanāṉūṟu-27}} varākaliṉ,
tuṟakkaccelavu colla vēṇṭāvāyiṟṟu.
((atikāram 98-perumai))
971
oḷiyoruvaṟ kuḷḷa veṟukkai yiḷiyoruvaṟ
kaḵtiṟantu vāḻtu meṉal.
((WFW))
972
piṟappokku mellā vuyirkkuñ ciṟappovvā
ceytoḻil vēṟṟumai yāṉ.
((WFW))
973
mēliruntu mēlallār mēlallar kīḻiruntuṅ
kīḻallār kīḻal lavar.
((WFW))
974
orumai makaḷilē pōlap perumaiyun
taṉṉaittāṉ koṇṭoḻuki ṉuṇṭu.
((WFW))
975
perumai yuṭaiyava rāṟṟuvā rāṟṟi
ṉarumai yuṭaiya ceyal.
((WFW))
976
ciṟiyā ruṇarcciyu ḷillai periyāraip
pēṇikkoḷ vēmeṉṉu nōkku.
((WFW))
977
iṟappē purinta toḻiṟṟāñ ciṟapputtāṉ
cīral lavarkaṭ paṭiṉ.
((WFW))
978
paṇiyumā meṉṟum perumai ciṟumai
yaṇiyumān taṉṉai viyantu.
((WFW))
979
perumai perumita miṉmai ciṟumai
perumita mūrntu viṭal.
((WFW))
980
aṟṟa maṟaikkum perumai ciṟumaitāṉ
kuṟṟamē kūṟi viṭum.
((WFW))
((atikāram 99-cāṉṟāṇmai))
981
kaṭaṉeṉpa nallavai yellāṅ kaṭaṉaṟintu
cāṉṟāṇmai mēṟkoḷ pavarkku.
((WFW))
982
kuṇanalañ cāṉṟōr nalaṉē piṟanala
mennalat tuḷḷatūu maṉṟu.
((WFW))
983
aṉpunā ṇoppuravu kaṇṇōṭṭam vāymaiyō
ṭaintucāl pūṉṟiya tūṇ.
((WFW))
984
kollā nalattatu nōṉmai piṟartīmai
collā nalattatu cālpu.
((WFW))
985
āṟṟuvā rāṟṟal paṇita latucāṉṟōr
māṟṟārai māṟṟum paṭai.
((WFW))
986
cālpiṟkuk kaṭṭaḷai yāteṉiṟ ṟōlvi
tulaiyallār kaṇṇuṅ koḷal.
((WFW))
987
iṉṉācey tārkku miṉiyavē ceyyākkā
leṉṉa payattatō cālpu
((WFW))
988
iṉmai yoruvaṟ kiḷivaṉṟu cālpeṉṉun
tiṇmaiyuṇ ṭākap peṟiṉ.
((WFW))
989
ūḻi peyariṉun tāmpeyarār cāṉṟāṇmaik
kāḻi yeṉappaṭu vār.
((WFW))
"peruṅkaṭaṟ kāḻi yaṉaiyaṉ mātō"
{{puṟanāṉūṟu-330}}
eṉṟār piṟarum.
990
cāṉṟavar cāṉṟāṇmai kuṉṟi ṉirunilantāṉ
ṟāṅkātu maṉṉō poṟai.
((WFW))
((atikāram 100-paṇpuṭaimai))
991
eṇpatattā leyta leḷiteṉpa yārmāṭṭum
paṇpuṭaimai yeṉṉum vaḻakku.
((WFW))
992
aṉpuṭaimai yāṉṟa kuṭippiṟanta livviraṇṭum
paṇpuṭaimai yeṉṉum vaḻakku.
((WFW))
993
uṟuppottaṉ makkaḷop paṉṉāl veṟuttakka
paṇpotta loppatā moppu.
((WFW))
994
nayaṉoṭu naṉṟi purinta payaṉuṭaiyār
paṇpupā rāṭṭu mulaku.
((WFW))
995
nakaiyuḷḷu miṉṉā tikaḻcci pakaiyuḷḷum
paṇpuḷa pāṭaṟivār māṭṭu.
((WFW))
996
paṇpuṭaiyārp paṭṭuṇ ṭulaka matuviṉṟēṉ
maṇpukku māyvatu maṉ.
((WFW))
997
arampōluṅ kūrmaiya rēṇu marampōlvar
makkaṭpaṇ pillā tavar.
((WFW))
998
naṇpāṟṟā rāki nayamila ceyvārkkum
paṇpāṟṟā rātal kaṭai.
((WFW))
999
nakalvalla rallārkku māyiru ñālam
pakalumpāṟ paṭṭaṉ ṟiruḷ.
((WFW))
1000
paṇpilāṉ peṟṟa peruñcelva naṉpāl
kalantīmai yāṟṟirin taṟṟu.
((WFW))
((atikāram 101-naṉṟiyil celvam))
[aḵtāvatu, īṭṭiyāṟkum piṟarkkum payaṉpaṭutalillāta
celvattiṉatiyalpu. uṭaiyāṉatu kuṟṟañ celvattiṉmēlēṟṟap paṭṭatu.
atikāramuṟaimai mēṟṟōṟṟuvāy ceytavataṉāṟ peṟṟām.]
1001
vaittāṉvāy cāṉṟa perumporu ḷaḵtuṇṇāṉ
cettāṉ ceyakkiṭanta til.
((WFW))
1002
poruḷāṉā mellāmeṉ ṟīyā tivaṟu
maruḷāṉā māṇāp piṟappu.
((WFW))
1003
īṭṭa mivaṟi yicaivēṇṭā vāṭavar
tōṟṟa nilakkup poṟai.
((WFW))
1004
eccameṉ ṟeṉṉeṇṇuṅ kollō voruvarā
ṉaccap paṭāa tavaṉ.
((WFW))
1005
koṭuppatūum tuyppatūu millārk kaṭukkiya
kōṭiyuṇ ṭāyiṉu mil.
((WFW))
1006
ētam peruñcelvan tāṉṟuvvāṉ ṟakkārk koṉ
ṟīta liyalpilā tāṉ.
((WFW))
1007
aṟṟārkkoṉ ṟāṟṟātāṉ celva mikanalam
peṟṟā ṭamiyaṇmut taṟṟu.
((WFW))
1008
naccap paṭātavaṉ celva naṭuvūru
ṇaccu marampaḻut taṟṟu.
((WFW))
1009
aṉporīit taṟceṟ ṟaṟanōkkā tīṭṭiya
voṇporuḷ koḷvār piṟar.
((WFW))
1010
cīruṭaic celvar ciṟutuṉi māri
vaṟaṅkūrn taṉaiya tuṭaittu.
((WFW))
((atikāram 102-nāṇuṭaimai))
1011
karumattā ṉāṇuta ṉāṇut tirunuta
ṉallavar nāṇup piṟa
((WFW))
1012
ūṇuṭai yecca muyirkkellām vēṟalla
nāṇuṭaimai māntar ciṟappu.
((WFW))
1013
ūṉaik kuṟittu vuyirellā nāṇeṉṉu
naṉmai kuṟittatu cālpu.
((WFW))
1014
aṇiyaṉṟō nāṇuṭaimai cāṉṟōrk kaḵtiṉ ṟēṟ
piṇiyaṉṟō pīṭu naṭai.
((WFW))
1015
piṟarpaḻiyun tampaḻiyu nāṇuvār nāṇuk
kuṟaipati yeṉṉu mulaku.
((WFW))
1016
nāṇvēli koḷḷātu maṉṉō viyaṉñālam
pēṇalar mēlā yavar.
((WFW))
1017
nāṇā luyirait tuṟappa ruyirporuṭṭā
ṉāṇṭuṟavār nāṇāḷ pavar.
((WFW))
1018
piṟarnāṇat takkatu tāṉāṇā ṉāyi
ṉaṟanāṇat takka tuṭaittu.
((WFW))
1019
kulañkuṭuṅ koḷkai piḻaippi ṉalañcuṭu
nāṇiṉmai niṉṟak kaṭai.
((WFW))
1020
nāṇakat tillā riyakka marappāvai
nāṇā luyirmaruṭṭi yaṟṟu.
((WFW))
((atikāram 103-kuṭiceyalvakai))
1021
karumañ ceyavoruvaṉ kaitūvē ṉeṉṉum
perumaiyiṟ pīṭunaṭaiya til.
((WFW))
1022
āḷviṉaiyu māṉṟa vaṟivu meṉaviraṇṭi
ṉīḷviṉaiyā ṉīḷuṅ kuṭi.
((WFW))
1023
kuṭiceyva leṉṉu moruvaṟkut teyva
maṭitaṟṟut tāṉmun nuṟum.
((WFW))
1024
cūḻāmaṟ ṟāṉē muṭiveytun taṅkuṭiyait
tāḻā tuñaṟṟu pavarkku. {{kuṟaḷ-920.}}
((WFW))
1025
kuṟṟa milaṉāyk kuṭiceytu vāḻvāṉaic
cuṟṟamāc cuṟṟu mulaku.
((WFW))
1026
nallāṇmai yeṉpa toruvaṟkut tāṉpiṟanta
villāṇmai yākkik koḷal.
((WFW))
1027
amalakattu vaṉkaṇṇīr pōlat tamarakattu
māṟṟuvār mēṟṟē poṟai.
((WFW))
1028
kuṭiceyvārk killai paruva maṭiceytu
māṉaṅ karutak keṭum.
((WFW))
1029
iṭumpaikkē koḷkalaṅ kollō kuṭumpattaik
kuṟṟa maṟaippā ṉuṭampu.
((WFW))
1030
iṭukkaṇkāl koṉṟiṭa vīḻu maṭuttūṉṟu
nallā ḷilāta kuṭi.
((WFW))
{{cīvakacintāmaṇi 498-1 (kāntaruvatattaiyārilampakam-6)}}
eṉṟār piṟarum.
((atikāram 104-uḻavu))
1031
cuḻaṉṟumērp piṉṉa tulaku mataṉā
luḻantu muḻavē talai.
((WFW))
1032
uḻuvā rulakattārk kāṇiyaḵ tāṟṟā
teḻuvārai yellām poṟuttu.
((WFW))
1033
uḻutuṇṭu vāḻvārē vāḻvārmaṟ ṟellān
toḻutuṇṭu piṉcel pavar.
((WFW))
1034
palakuṭai nīḻalun taṅkuṭaik kīḻk kāṇpa
ralakuṭai nīḻa lavar.
((WFW))
"ūṉṟucāṉ maruṅki ṉīṉṟataṉ payaṉē"
{{puṟanāṉūṟu-35}} eṉṟataṉāl tammaracaṉukkuk koṟṟamperukki
maṇmuḻutum avaṉatākak kaṇṭiruppareṉpatām;
{{cilappatikāram, nāṭukāṇkātai-149.}}
eṉṟār piṟarum.(4)
1035
iravā rippārkkoṉ ṟīvar karavātu
kaiceytūṇ mālai yavar.
((WFW))
1036
uḻaviṉār kaimmaṭaṅki ṉillai viḻaivatūum
viṭṭēmeṉ pārkku nilai.
((WFW))
1037
toṭippuḻuti kaḵcā vuṇakkiṟ piṭitteruvum
vēṇṭātu cālap paṭum.
((WFW))
1038
ēriṉu naṉṟā leruviṭutal kaṭṭapi
ṉīriṉu naṉṟataṉ kāppu.
((WFW))
1039
cellāṉ kiḻava ṉiruppi ṉilampulan
tillāḷi ṉūṭi viṭum.
((WFW))
1040
ilameṉ ṟacaii yiruppāraik kāṇi
ṉilameṉṉu nallā ṇakum.
((WFW))
((atikāram 105-nalkuravu)
[aḵtāvatu, nukarap paṭuvaṉa yāvu millāmai]
1041
iṉmaiyi ṉiṉṉāta tiyāteṉi ṉiṉmaiyi
ṉiṉmaiyē yiṉṉā tatu.
((WFW))
1042
iṉmai yeṉavoru pāvi maṟumaiyu
mimmaiyu miṉṟi varum.
((WFW))
1043
tolvaravun tōluṅ keṭukkun tokaiyāka
nalkura veṉṉu nacai. {{mutumoḻikkāñci-6; 8}}
((WFW))
1044
iṟpiṟantār kaṇṇēyu miṉmai yiḷivanta
coṟpiṟakkuñ cōrvu tarum.
((WFW))
1045
nalkura veṉṉu miṭumpaiyuṭ palkurait
tuṉpaṅkaḷ ceṉṟu paṭum.
((WFW))
1046
naṟporu ṇaṉkuṇarntu colliṉu nalkūrntār
coṟporuḷ cōrvu paṭum.
((WFW))
1047
aṟañcārā nalkura vīṉṟatā yāṉum
piḷaṉpōla nōkkap paṭum.
((WFW))
1048
iṉṟum varuvatu kollō nerunaluṅ
koṉṟatu pōlu nirappu.
((WFW))
1049
neruppiṉuṭ ṭuñcalu māku nirappiṉuḷ
yātoṉṟuṅ kaṇpā ṭaritu.
((WFW))
1050
tuppura villār tuvarat tuṟavāmai
yuppiṟkuṅ kāṭikkuṅ kūṟṟu.
((WFW))
((atikāram 106-iravu))
1051
irakka virattakkārk kāṇiṟ karappi
ṉavarpaḻi tampaḻi yaṉṟu.
((WFW))
1052
iṉpa moruvaṟ ciranta lirantavai
tuṉpa muṟāa variṉ.
((WFW))
1053
karappilā neñciṟ kaṭaṉaṟivār muṉṉiṉ
ṟirappumō rēe ruṭaittu.
((WFW))
1054
irattalu mītalē pōluṅ karattal
kaṉavilun tēṟṟātār māṭṭu.
((WFW))
1055
karappilār vaiyakat tuṇmaiyāṟ kaṇṇiṉ
ṟirappavar mēṟkoḷ vatu.
((WFW))
1056
karappiṭumkai yillāraik kāṇi ṉirappiṭumkai
yellā moruṅku keṭum.
((WFW))
1057
ikaḻnteḷḷā tīvāraik kāṇiṉ makiḻntuḷḷa
muḷḷu ḷuvappa tuṭaittu.
((WFW))
1058
irappārai yillāyi ṉīrṅkaṇmā ñāla
marappāvai ceṉṟuvan taṟṟu.
((WFW))
1059
īvārk ṇeṉṉuṇṭān tōṟṟa mirantukōṇ
mēvā rilāak kaṭai.
((WFW))
1060
irappāṉ vekuḷāmai vēṇṭu {{iṉiyavai nāṟpatu-40}}
nirappiṭumpai
tāṉēyuñ cāluṅ kari.
((WFW))
((atikāram 107-iravaccam))
[aḵtāvatu, māṉantīravaru miraviṟkañcutal. atikāra muṟaimaiyum
itaṉāṉē viḷaṅkum.]
1061
karavā tuvantīyuṅ kaṇṇaṉṉār kaṇṇu
miravāmai kōṭi yuṟum. {{nālaṭiyār-305.}}
((WFW))
1062
irantu muyarvāḻtal vēṇṭiṟ parantu
keṭuka vulakiyaṟṟi yāṉ.
((WFW))
1063
iṉmai yiṭumpai yirantunīr vāmeṉṉum
vaṉmaiyiṉ vaṉpāṭṭa til.
((WFW))
1064
iṭamellāṅ koḷḷāt takaittē yiṭamillāk
kālu miravellāc cālpu.
((WFW))
1065
teṇṇī raṭupuṟkai yāyiṉun tāṭanta
tuṇṇali ṉūṅkiṉiya til.
((WFW))
1066
āviṟku nīreṉ ṟirappiṉu nāviṟ
kiravi ṉiḷivanta til.
((WFW))
1067
irappa ṉirappārai yellā mirappiṟ
karappā riravaṉmi ṉeṉṟu
((WFW))
irappārai ellām irappaṉ
1068
iraveṉṉu mēmāppi ṟōṇi karaveṉṉum
pārtākkap pakku viṭum.
((WFW))
1069
iravuḷḷa vuḷḷa murukuṅ karavuḷḷa
vuḷḷatūu miṉṟik keṭum.
((WFW))
1070
karappavark kiyāṅkoḷikkuṅ kollō virappavar
collāṭap pōo muyir.
((WFW))
((atikāram 108-kayamai))
1071
makkaḷē pōlvar kayava ravaraṉṉa
voppāri yāṅkaṇṭa til.
((WFW))
1072
naṉṟaṟi vāriṟ kayavar tiruvuṭaiyar
neñcat tavala milar.
((WFW))
1073
tēva raṉaiyar kayava ravaruntā
mēvaṉa ceytoḻuka lāṉ.
((WFW))
1074
akappaṭṭi yāvāraik kāṇi ṉavariṉ
mikappaṭṭuc cemmākkuṅ kīḻ.
((WFW))
1075
accamē kīḻkaḷa tācāra mecca
mavāvaṇṭē luṇṭāñ ciṟitu.
((WFW))
1076
aṟaipaṟai yaṉṉar kayavartāṅ kēṭṭa
maṟaipiṟark kuytturaikka lāṇ.
((WFW))
1077
īrṅkai vitirār kayavar koṭiṟuṭaikkuṅ
kūṉkaiya rallā tavarkku. {{nālaṭiyār-335}}
((WFW))
1078
collap payaṉpaṭuvar cāṉṟōr karumpupōṟ
kollap payaṉpaṭuṅ kīḻ.
((WFW))
1079
uṭuppatūu muṇpatūuṅ kāṇiṟ piṟarmēl
vaṭukkāṇa vaṟṟākuṅ kīḻ.
((WFW))
1080
eṟṟiṟ kuriyar kayavaroṉ ṟuṟṟakkāl
viṟṟaṟ kuriyar viraintu.
((WFW))