Kuṟaḷ & Parimēlaḻakar Urai ((2: poruṭpāl))

Master file kept in ....\UTF2PDY\KURAL\PARPORUL.htm

Latest modification (but not in master file): 2013/07/27 [numbering problem between 755 and 758, words mission in K918comm] [etc.]


((2: poruṭpāl))

((2-1: araciyal))

Parimēlaḻakar

(urai) iṉi, illaṟattiṉ vaḻippaṭuvaṉavāya poruḷiṉpaṅkaḷuḷ irumaiyum payappatāya poruḷ kūṟuvāṉeṭuttuk koṇṭār. atu taṉ ṟuṇaikkāraṇamāya aracaṉīti kūṟavē yaṭaṅkum. aracaṉītiyāvatu kāvalai naṭāttumuṟaimai. ataṉai araciyal, aṅkaviyal, oḻipiyaleṉa mūvakaippaṭuttu, malartalaiyulakiṟ kuyireṉac ciṟanta aracaṉa tiyalpu irupattain tatikārattāṟ kūṟuvāṉ ṟoṭaṅki, mutaṟkaṇ iṟaimāṭci kūṟukiṉṟār.


((atikāram 39-iṟaimāṭci))

Parimēlaḻakar

(urai) [aḵtāvatu, avaṉṟaṉ naṟkuṇa naṟceykaikaḷ. ulakapālaruruvāy niṉṟu ulakaṅkāttaliṉ, `iṟai' yeṉṟār; "tiruvuṭai maṉṉaraik kāṇiṟ ṟirumālaik kaṇṭēṉē yeṉṉum" eṉṟu periyārum paṇittār.]


381

Kuṟaḷ
paṭaikuṭi kūḻamaiccu naṭpara ṇāṟu
muṭaiyā ṉaracaru ḷēṟu

Parimēlaḻakar
((WFW))

paṭaikuṭi kūḻ amaiccu naṭpu araṇ āṟum uṭaiyāṉ
paṭaiyuṅ kuṭiyuṅ kūḻum amaiccum naṭpum araṇumeṉṟu collappaṭṭa āṟaṅkaṅkaḷaiyu muṭaiyavaṉ
aracaruḷ ēṟu
aracaruḷ ēṟupōlvāṉ.

(urai) īṇṭuk `kuṭi'yeṉṟatu ataṉaiyuṭaiya nāṭṭiṉai; `kū'ḻeṉṟatu ataṟkētuvāya poruḷai. amaiccu, nāṭu, araṇ, poruḷ, paṭai, naṭpeṉpatē muṟaiyāyiṉum, īṇṭuc ceyyuṇōkkip piṟaḻavaittār. `āṟumuṭaiyā' ṉeṉṟataṉāl, avaṟṟuḷ oṉṟil vaḻiyum aracaṉīti cellāteṉpapatu peṟṟām; vaṭanūlār ivaṟṟiṟku aṅkameṉap peyarkoṭuttatūum atu nōkki.`ē'ṟeṉpatu upacāravaḻakku. itaṉāl aracaṟkaṅkamāvaṉa ivaiyeṉpatūum ivai muṟṟumuṭaimaiyē avaṉ veṟṟikkētu veṉpatūuṅ kūṟappaṭṭaṉa.(1)


382

Kuṟaḷ
añcāmai yīkai yaṟivūkka minnāṉku
meñcāmai vēntaṟ kiyalpu.

Parimēlaḻakar
((WFW))

vēntaṟku iyalpu
aracaṉukkiyalpāvatu
añcāmai īkai aṟivu ūkkam innāṉkum eñcāmai
tiṇmaiyum koṭaiyum aṟivum ūkkamumeṉṉum innāṉku kuṇamum iṭaiviṭātu niṟṟal.

(urai) `ūkkam' viṉaiceytaṟkaṇ maṉaveḻucci. ivaṟṟuḷ `aṟivu' āṟaṅkattiṟku murittu, `īkai' paṭaikkurittu, ēṉaiya vaṭaṅkivarum; avaṟṟuḷ ivaiyaṭaṅkiṉ, aracaṟkuk keṭuvaṉa palavāmākaliṉ, ivai eppoḻutun tōṉṟiniṟṟal iyalpāka vēṇṭumeṉpār, `eññāmai vēntaṟ kiyal' peṉṟār.(2)


383

Kuṟaḷ
tūṅkāmai kalvi tuṇivuṭaimai yimmūṉṟu
nīṅkā nilaṉāḷ pavaṟku.

Parimēlaḻakar
((WFW))

nilaṉ āḷpavaṟku
nilattiṉaiyāḷun tiruvuṭaiyāṟku
tūṅkāmai kalvi tuṇivuṭaimai immūṉṟum nīṅkā
akkāriyaṅkaḷil viraivuṭaimaiyum avai yaṟitaṟkēṟṟa kalviyuṭaimaiyum āṇmaiyuṭaimaiyumākiya immūṉṟu kuṇamum oru kālum nīṅkā.

(urai) kalviyatu kūṟupāṭu muṉṉarkkūṟappaṭum. `āṇmai'yāvatu oṉṟaṉaiyum pārātu kaṭitiṟ ceyvatākaliṉ, aḵtu īṇṭu upacāravaḻakkāṟ `ṟuṇi'veṉappaṭṭatu.

((++GRAM)): ummai iṟantatu taḻīiya ~eccavummai.

((++VIRI)): ivaṟṟuṭ `kalvi' āṟaṅkattiṟku murittu, ēṉaiya viṉaikkuriya. `nīṅkā'veṉpataṟku mēleñcāmaik kuraittāṅ kuraikka.(3)


384

Kuṟaḷ
aṟaṉiḻukkā tallavai nīkki maṟaṉiḻukkā
māṉa muṭaiya taracu.

Parimēlaḻakar
((WFW))

((aṟaṉ iḻukkātu))
taṉakkōtiya aṟattiṉ vaḻuvātoḻuki
((allavai nīkki))
aṟaṉallavaitaṉṉāṭṭiṉ kaṇṇum nikaḻāmaṟ kaṭintu
((maṟaṉ iḻukkā māṉam uṭaiyatu aracu))
vīrattiṉ vaḻuvāta tāḻviṉmaiyiṉai yuṭaiyāṉ aracaṉ.

(urai) av`vaṟa' māvatu ōtal, vēṭṭal, ītaleṉṉum potuttoḻiliṉum, paṭaikkalam payiṟal, palluyirōmpal, pakaittiṟanteṟuta leṉṉuñ ciṟapputtoḻiliṉum vaḻuvātu niṟṟal. "māṇṭa-vaṟaneṟi mutaṟṟē yaraciṉ koṟṟam" eṉpataṉāl ivvaṟam poruṭkuk kāraṇamāta laṟika. `allavai' kolai, kaḷavu mutalāyiṉa. kuṟṟamāya māṉattiṉīkkutaṟku, `maṟaṉiḻukkāmāṉa'meṉṟār; aḵtāvatu "vīṟiṉmaiyiṉ vilaṅkāmeṉa matavēḻamu meṟiyā, ṉēṟuṇṭavar nikarāyiṉum piṟarmiccileṉṟeṟiyāṉ-māṟaṉmaiyiṉ maṟamvāṭumeṉ ṟaḷaiyāraiyumeṟiyāṉāṟaṉmaiyiṉ mutiyāraiyu meṟiyāṉayi luḻavaṉ" eṉavum, "aḻiyunar puṟakkoṭai yayilvē lōccāṉ" eṉavuñ collappaṭuvatu. `aracu' aracaṉatu taṉmai; aḵtu upacāravaḻakkāl avaṉṟaṉmē ṉiṉṟatu.(4)


385

Kuṟaḷ
iyaṟṟalu mīṭṭaluṅ kāttaluṅ kātta
vakuttalum valla taracu.

Parimēlaḻakar
((WFW))

((iyaṟṟalum))
taṉakkup poruḷkaḷ varum vaḻikaḷai mēṉmēluḷavākkalum
((īṭṭalum))
aṅṅaṉam vantavaṟṟai oruvaḻit tokuttalum
((kāttalum))
tokuttavaṟṟaip piṟarkoḷḷāmaṟ kāttalum
((kātta vakuttalum))
kāttavaṟṟai aṟamporuḷiṉpaṅkaḷiṉ poruṭṭu viṭuttalum
((vallatu aracu))
vallavaṉē aracaṉ.

(urai) `īṭṭal', `kāttal', `vakuttal' eṉṟavaṟṟiṟku* ēṟpa `iyaṟṟa' ~eṉpataṟkuc ceyappaṭuporuḷai varuvikkappaṭṭatu. `poruḷkaḷ' āvaṉa maṇi, poṉ, nel mutalāyiṉa. avai `varum vaḻikaḷ' āvaṉa pakaivarai ~aḻittalum, tiṟaikōṭalum, taṉṉāṭu talaiyaḷittalum mutalāyiṉa. `piṟar' eṉṟatu pakaivar, kaḷvar, cuṟṟattār, viṉaiceyvār mutalāṉār. kaṭavuḷar, antaṇar, vaṟiyōreṉṟivarkkum pukaḻiṟkuṅ koṭuttalai aṟapporuṭṭākavum; yāṉai, kutirai, paṭai, nāṭu, araṇeṉṟivaṟṟiṟkum pakaiyoṭu kūṭaliṟ pirikkappaṭuvārkkun taṉṉiṟ piritaliṟ kūṭṭappaṭuvārkkuṅ poṭuttalaip poruṭporuṭṭākavum; maṇṭapam, vāli,ceykuṉṟu, iḷamarakkā mutaliya ceytaṟkum aimpulaṉkaḷāṉukarvaṉavaṟṟiṟkuṅ poṭuttalai iṉpap poruṭṭākavuṅ koḷka.`iyaṟṟaṉ' mutaliya tavaṟāmaṟ ceytal aritākaliṉ, `valla'teṉṟār.

((++CODA)): ivai nāṉku pāṭṭāṉum māṭciyē kūṟappaṭṭatu.

((++/CODA)): (5)


386

Kuṟaḷ
kāṭcik keḷiyar kaṭuñcolla ṉallaṉēṉ
mīkkūṟu maṉṉa ṉilam.

Parimēlaḻakar
((WFW))

kāṭcikku eḷiyaṉ
muṟai vēṇṭiṉārkkuṅ kuṟaivēṇṭiṉārkkuṅ kāṇṭaṟkeḷiyaṉāy
kaṭuñcollaṉ allaṉēl
yāvarmāṭṭuṅ kaṭuñcolla ṉallaṉumāyiṉ
maṉṉaṉ nilam mīkkūṟum
ammaṉṉaṉatu nilattai ellā nilaṅkaḷiṉum uyarttuk kūṟum ulakam.

(urai) `muṟaivēṇṭiṉār' valiyarā ṉaliveytiṉār. `kuṟaivēṇṭiṉār' vaṟumaiyuṟṟirantār. `kāṇṭaṟkeḷi'maiyāvatu pērattāṇikkaṇ antaṇar cāṉṟōruḷḷiṭṭārōṭu cevviyuṭaiyaṉāyiruttal. `kaṭuñcol' kēḷviyiṉum, viṉaiyiṉuṅ kaṭiyavāya col. nilattai mīkkūṟu meṉavē, maṉṉaṉai mīkkūṟutal colla vēṇṭāvāyiṟṟu. `mīkkūṟu'tal ivaṉ kākkiṉṟanāṭu, paci piṇi pakai mutaliyaviṉṟi yāvarkkum pēriṉpan tarutaliṟ ṟēvarulakiṉum naṉṟeṉṟal. `ulaka' meṉṉu meḻuvāy varuvikkappaṭṭatu.(6)


387

Kuṟaḷ
iṉcolā līttaḷikka vallāṟkut taṉcolāṟ
ṟāṉkaṇ ṭaṉaittiv vulaku.

Parimēlaḻakar
((WFW))

iṉcolāl īttu aḷikka vallāṟku
iṉiya colluṭaṉē ītalaicceytu aḷikkavalla aracaṉukku
ivvulaku taṉ colāl tāṉ kaṇṭaṉaittu
ivvulakan taṉpukaḻōṭu mēvit tāṉ karutiyavaḷaviṟṟām.

(urai) `iṉcol' kēḷviyiṉum viṉaiyiṉum iṉiyavāya col. `ītal' vēṇṭuvārkku vēṇṭuvaṉakoṭuttal. `aḷi'ttal taṉ parivārattāṉum pakaivarāṉum nalivupaṭāmaṟ kāttal. ivai ariyavākaliṉ `vallāṟ' keṉṟum, avaṉ maṇmuḻutu māḷumākaliṉ `ivvula' keṉṟuṅ kūṟiṉār. karutiyavaḷaviṟṟātal karutiya poruḷellāñ curattal.(7)


388

Kuṟaḷ
muṟaiceytu kāppāṟṟu maṉṉavaṉ makkaṭ
kiṟaiyeṉṟu vaikkap paṭum.

Parimēlaḻakar
((WFW))

muṟaiceytu kāppāṟṟum maṉṉavaṉ
tāṉ muṟaiceytu piṟar naliyāmaṟ kāttalaiyuñ ceymalacaṉ
makkaṭku iṟai eṉṟu vaikkappaṭum
piṟappāṉ makaṉēyāyiṉum, ceyalāṉ makkaṭkuk kaṭavuḷeṉṟu vēṟu vaikkappaṭum.

(urai) `muṟai' aṟanūlum nītinūluñ collum neṟi. `piṟa' reṉṟatu mēṟcolliyārai. vēṟu vaittal makkaḷiṟ pirittu uyarttuvaittal.(8)


389

Kuṟaḷ
cevikaippac coṟpoṟukkum paṇpuṭai vēntaṉ
kavikaikkīḻt taṅku mulaku.

Parimēlaḻakar
((WFW))

col cevi kaippap poṟukkum paṇpu uṭai vēntaṉ
iṭikkun tuṇaiyāyiṉār coṟkaḷait taṉcevi poṟātākavum viḷaivunōkkip poṟukkum paṇpuṭaiya aracaṉatu, kavikaikkīḻt taṅkum ulaku
kuṭai niḻaṟkaṇṇē taṅkum ulakam.

(urai) `cevikaippa' veṉṟataṟ kēṟpa `aṭikkun tuṇaiyā'reṉpatu varuvikkappaṭṭatu. nāviṉpulattaic cevimēlēṟṟik `kaippa' veṉṟār. `paṇpuṭaimai' vicēṭavuṇarviṉaṉātal. aṟanītikaḷiṟ ṟavaṟāmaiyiṉ, maṉamuḻutun tāṉēyāḷu meṉpatām.(9)


390

Kuṟaḷ
koṭaiyaḷi ceṅkōl kuṭiyōmpa ṉāṉku
muṭaiyāṉām vēntark koḷi.

Parimēlaḻakar
((WFW))

((koṭai))
vēṇṭuvārkku vēṇṭuvaṉa koṭuttalum
((aḷi))
yāvarkkun talaiyaḷi ceytalum
((ceṅkōl))
muṟaiceytalum
((kuṭi ōmpal))
taḷarnta kuṭikaḷaip pēṇalumākiya
((nāṉkum uṭaiyāṉ))
innāṉku ceyalaiyumuṭaiyavaṉ
((vēntarkku oḷiyām))
vēntarkkellām viḷakkām.

((++LEX)): `talaiyaḷi' mukamalarntiṉiya kūṟal.

((++VIRI)): cevviyakōlpōṟaliṉ, `ceṅkōl` eṉappaṭaṭatu. `kuṭiyōmpal' eṉa veṭuttuk kūṟiṉamaiyāl, taḷarcci peṟṟām; aḵtāvatu āṟiloṉṟāya poruṭaṉṉaiyum vaṟumai nīṅkivaḻik koḷḷalvēṇṭiṉ avvāṟu kōṭalum, iḻattalvēṇṭiṉ iḻattalumām. cātimuḻutum viḷakkaliṉ `viḷakku*' eṉṟār.

((++FIGURE)): `oḷi' ākupeyar.

((++CODA)): ivai yaintu pāṭṭāṉum māṭciyum payaṉum uṭaṉkūṟappaṭṭaṉa.

((++/CODA)): (10)


((atikāram 40-kalvi))

Parimēlaḻakar

(urai) [aḵtāvatu, avvaracaṉ tāṉ kaṟṟaṟkuriya nūlkaḷaik kaṟṟal. avaiyāvaṉa aṟanūlum, nītinūlum, yāṉai, kutirai, tēr, paṭaikkalameṉa ṟivaṟṟi ṉūlkaḷum mutalāyiṉa. aracaṉ aṟivuṭaiyaṉāyakkāl taṉṉuyirkkē yaṉṟi maṉṉuyirkkum payaṉpaṭuta ṉōkki, iḵtaraciyaluḷ vaikkappaṭṭatāyiṉum, yāvarkkum uṟuti payattaṟa ciṟappuṭaimaiyiṟ potuppaṭak kūṟukiṉṟār. mēl `tūṅkāmai kalvi' eṉattōṟṟuvāy ceyta māṭciyai virittuk kūṟukiṉṟamaiyiṉ, iḵtiṟaimāṭciyiṉ piṉ vaikkappaṭṭatu.]


391

Kuṟaḷ
kaṟka kacaṭaṟak kaṟpavai kaṟṟapi
ṉiṟka vataṟkut taka.

Parimēlaḻakar
((WFW))

kaṟpavai kacaṭu aṟak kaṟka
oruvaṉ kaṟkappaṭu nūlkaḷaip paḻutaṟak kaṟka
kaṟṟapiṉ ataṟkut taka niṟka
aṅṅaṉaṅ kaṟṟāl akkalvikkut taka avai collukiṉṟa neṟik kaṇṇē niṟka.

(urai) `kaṟpavai' yeṉṟataṉāṉ, aṟam poru ḷiṉpam vīṭeṉṉu muṟutipporu ḷuṇarttuvaṉavaṉṟip piṟaporuḷuṇarttuvaṉa ciṉṉāṭ palpiṇic ciṟṟaṟiviṉarkku ākā veṉpatu peṟṟām. `kacaṭaṟak kaṟ'ṟalāvatu viparīta vaiyaṅkaḷai nīkki, meypporuḷai nallōr palaruṭaṉ palakālum payiṟal. niṟṟalāvatu ilvāḻvuḻik "karumamu muḷpaṭāp pōkamun tuvvāt_tarumamun takkārkkē cey" taliṉum, tuṟantuḻit tavattāṉ meyyuṇarntu avāvaṟuttaliṉum, vaḻuvāmai. ciṟappuṭai makaṟkāyiṟkaṟṟal vēṇṭumeṉpatūum, avaṉāṟ kaṟkappaṭu nūlkaḷum, avaṟṟaik kaṟkumāṟum, kaṟṟataṉāṟ payaṉum itaṉāṟ kūṟappaṭṭaṉa.(1)


392

Kuṟaḷ
eṇṇeṉpa vēṉai yeḻutteṉpa vivviraṇṭum
kaṇṇeṉpa vāḻu muyirkku.

Parimēlaḻakar
((WFW))

eṇ eṉpa ēṉai eḻuttu eṉpa ivviraṇṭum
aṟiyātār eṇṇeṉṟu colluvaṉavum maṟṟaiyeḻutteṉṟu colluvaṉavumākiya kalaikaḷiraṇṭiṉaiyum
vāḻum uyirkkukkaṇ eṉpa
aṟintār ciṟappuṭai yuyirkaṭkuk kaṇṇeṉṟu colluvar.

(urai) `eṇ' ṇeṉpatu kaṇitam. atu karuviyuñ ceykaiyumeṉa iruvakaippaṭum; avai ērampamutaliya nūlkaḷuṭ kāṇka. `eḻut' teṉavē, ataṉōṭoṟṟumaiyuṭaiya collumaṭaṅkiṟṟu. ivvirutiṟamum, aṟamutaṟ poruḷkaḷaik kāṇṭaṟkuk karuviyākaliṉ, `kaṇ' ṇeṉappaṭṭaṉa. avai karuviyātal, "āti mutaloḻiya vallātaṉa ~eṇṇi, ṉīti vaḻuvā nilamaiyavāṉ - mātē yaṟamār poruḷiṉpam vīṭeṉṟivaṟṟiṉ - ṟiṟamāmō veṇṇiṟantāṟ ceppu;" "eḻuttaṟiyat tīru miḻitakaimai tīrntāṉ-moḻittiṟattiṉ muṭṭaṟuppā ṉāku-moḻittiṟattiṉ-muṭṭaṟutta nallōṉ mutaṉūṟ poruḷuṇarntu-kaṭṭaṟuttu vīṭu peṟum." ivaṟṟā ṉaṟika. `eṉpa' veṉpavaṟṟuḷ, muṉṉaiyaviraṇṭum aḵṟiṇaip paṉmaip peyar; piṉṉatu uyartiṇaip paṉmaiviṉai. `aṟiyātār' `aṟintā' reṉpaṉa varuvikkappaṭṭaṉa. `ciṟappuṭaiyi ' reṉṟatu makkaḷuyiḷḷum uṇarvu mikutiyuṭaiyataṉai. itaṉāṟ kaṟkappaṭu nūlkaṭkuk karuviyāvaṉavum avaṟṟa tiṉṟiyamaiyāmaiyuṅ kūṟappaṭṭaṉa.(2)


393

Kuṟaḷ
kaṇṇuṭaiya reṉpavar kaṟṟōr mukattiraṇṭu
puṇṇuṭaiyar kallā tavar.

Parimēlaḻakar
((WFW))

kaṇ uṭaiyar eṉpavar kaṟṟōr
kaṇṇuṭaiyareṉṟu uyarttuc collappaṭuvār kaṟṟavarē
kallātavar mukattu iraṇṭu puṇ uṭaiyar
maṟṟaik kallātavar mukattiṉ kaṇ iraṇṭu puṇṇuṭaiyar, kaṇṇilar.

(urai) tēya miṭaiyiṭṭavaṟṟaiyuṅ kāla miṭaiyiṭṭavaṟṟaiyuṅ kāṇumñāṉakkaṇṇuṭaimaiyiṟ kaṟṟāraik `kaṇṇuṭaiya' reṉṟum, aḵtiṉṟi nōy mutalivaṟṟāṟ ṟuṉpañceyyum ūṉakkaṇṇēyuṭaimaiyiṟ kallātavaraip `puṇṇuṭaiya' reṉṟuṅ kūṟiṉār. mēṟ kaṇṇaṉmai yuṇaraniṉṟa ūṉakkaṇṇiṉ meymmai kūṟiyavāṟṟāṉ, poruṇūlkaḷaiyuṅ karuvinūlkaḷaiyuṅ kaṟṟāra tuyarvum kallātāratiḻivum itaṉāṟ ṟokuttuk kūṟappaṭṭaṉa.(3)


394

Kuṟaḷ
uvappat talaikkūṭi uḷḷap pirita
laṉaittē pulavar toḻil.

Parimēlaḻakar
((WFW))

uvappat talaikkūṭi uḷḷap pirital aṉaittē
yāvaraiyum avaruvakkumāṟu talaippeytu iṉi ivarai yāmeṅṅaṉaṅ kūṭutumeṉa niṉaiyumāṟu nīṅkutalākiya attaṉmaittu
pulavar toḻil
kaṟṟaṟintāratu toḻil.

(urai) tām nalvaḻiyoḻukal piṟarkkuṟutikūṟaleṉpaṉa iraṇṭuntoḻileṉa oṉṟāyaṭaṅkutaliṉ, `attaṉmait' teṉṟār. `attaṉmai' appayaṉaittaruntaṉmai. nalloḻukkaṅ kāṇṭalāṉum, tamakku matulamumuṟutiyumāya kūṟṟukkaḷ nikaḻvetirvukaḷiṉ iṉpam payattalāṉum, kaṟṟārmāṭṭu ellārumaṉpuṭaiyarāvareṉpatām. itaṉāṟ kaṟṟāratuyarvu vakuttukkūṟappaṭaṭatu.(4)


395

Kuṟaḷ
uṭaiyārmu ṉillārpō lēkkaṟṟuṅ kaṟṟār
kaṭaiyarē kallā tavar.

Parimēlaḻakar
((WFW))

((uṭaiyārmuṉ illārpōl ēkkaṟṟum kaṟṟār))
"piṟṟai nilaimuṉiyātu kaṟṟal naṉṟu" {{puṟam 183}} ātalāṉ celvarmuṉ nalkūrntār niṟkumāṟupōlat tāmum āciriyarmuṉ ēkkaṟṟu niṉṟuṅ kaṟṟār talaiyāyiṉār
((kallātavar kaṭaiyarē))
annilaikku nāṇik kallātavar eññāṉṟu miḻintārēyāvar.

((++GRAM)): `uṭaiyār', `illā' reṉpaṉa ulakavaḻakku.

((++LEX)): `ēkkaṟutal' ācaiyāṟṟāḻtal.

((++/LEX)):

((++GRAM)): `kaṭaiya'reṉṟataṉāṉ ataṉ maṟutalaippeyar varuvikkappaṭṭatu.

((++VIRI)): poyyāya māṉanōkki meyyāya kalvi yiḻantār piṉṉoru ñāṉṟum aṟivuṭaiyarākāmaiyiṉ, `kaṭaiyarē' yeṉṟār.

((++CODA)): itaṉāṟ kaṟṟāratuyarvuṅ kallātāratiḻivuṅ kūṟappaṭṭaṉa.(5)


396

Kuṟaḷ
toṭṭaṉait tūṟu maṇaṟkēṇi māntarkkuk
kaṟṟaṉait tūṟu maṟivu.

Parimēlaḻakar
((WFW))

maṇaṟkēṇi toṭṭaṉaittu ūṟum
maṇaliṉ kaṭ kēṇi tōṇṭiya vaḷaviṟṟākavūṟum
māntarkku aṟivu kaṟṟaṉaittu ūṟum
atupōla makkaṭkaṟivu kaṟṟavaḷaviṟṟākavūṟum.

(urai) īṇṭuk `kēṇi'yeṉṟatu ataṉkaṇīrai. `aḷaviṟṟāka'veṉṟatu ataṉaṟavuñ cellaveṉṟavāṟu. ciṟitu kaṟṟatuṇaiyāṉ amaiyātu mēṉamēṟ kaṟṟalvēṇṭumeṉpatām. iḵtu ūḻmāṟukoḷḷā vaḻiyākaliṉ, mēl `uṇmaiyaṟivē mikum' eṉṟataṉōṭu malaiyāmai yaṟika.(6)


397

Kuṟaḷ
yātāṉu nāṭāmā lūrāmā leṉṉoruvaṉ
cāntuṇaiyuṅ kallāta vāṟu.

Parimēlaḻakar
((WFW))

yātāṉum nāṭām ūrām
kaṟṟavaṉukkut taṉṉāṭun taṉṉūrumēyaṉṟi yātāṉu morunāṭum nāṭām, yātāṉumōrūrum ūrām
oruvaṉ cāntuṇaiyum kallātavāṟu eṉ
iṅṅaṉamāyiṉ oruvaṉ tāṉiṟakkumaḷavuṅ kallātu kaḻikiṉṟatu eṉkaruti?

(urai) uyirōṭu cēṟaliṟ `cāntuṇaiyu' meṉṟār. piṟarnāṭukaḷum ūrkaḷun tamapōla uṟṟup poruṭkoṭaiyum pūcaiyum uvantu ceytaṟkētuvākaliṟ kalvipōlac ciṟantatu piṟitillai; ataṉaiyē eppoḻutuñ ceykaveṉpatām.(7)


398

Kuṟaḷ
orumaikkaṭ ṭāṉkaṟṟa kalvi yoruvaṟ
keḻumaiyu mēmāp puṭaittu.

Parimēlaḻakar
((WFW))

oruvaṟku
oruvaṉukku
tāṉ orumaikkaṇ kaṟṟa kalvi
tāṉoru piṟappiṉkaṭ kaṟṟa kalvi
eḻumaiyum ēmāppu uṭaittu
eḻupiṟappiṉuñ ceṉṟu utavutalaiyuṭaittu.

(urai) viṉaikaḷpōla uyiriṉkaṭ kiṭantu atu pukkuḻip pukumākaliṉ, `eḻumaiyu mēmāppuṭait' teṉṟār. eḻumai mēlē kūṟappaṭṭatu. utavutal naṉṉeṟikka ṇuyttal.(8)


399

Kuṟaḷ
tāmiṉ puṟuva tulakiṉ puṟakkaṇṭu
kāmuṟuvar kaṟṟaṟin tār.

Parimēlaḻakar
((WFW))

((tāmiṉ iṉpuṟuvatu ulaku iṉpuṟak kaṇṭu))
tāmiṉpuṟutaṟku ētuvākiya kalvikku ulaka miṉpuṟutalāl acciṟappunōkki
((kaṟṟaṟintār kāmuṟuvar))
kaṟṟaṟintār piṉṉum ataṉaiyē virumpuvar.

(urai) `tāmiṉ' puṟutalāvatu nikaḻviṉkaṭ coṟporuḷkaḷiṉ cuvai nukarvāṉum, pukaḻ poruḷ pūcai peṟutalāṉum, etirviṉkaṇ aṟam vīṭu payattalāṉum, ataṉāṉ iṭaiyaṟāta viṉpa meytutal.

((++AUTHORITY)): `ulakiṉpu'ṟutalāvatu immikkārōṭu talaippeytu aṟiyātaṉavellām aṟiyappeṟṟēmeṉṟum,
"yāṇṭu palavāka naraiyila māyiṉēm"
{{puṟam 191}} eṉṟu muvattal. celvamāyiṉ, īṭṭal kāttal iḻattaleṉṟivaṟṟāṟ ṟuṉpuṟutalum, palaraiyum pakaiyākkalumuṭaitteṉa aṟintu ataṉaik kāmuṟāmaiyiṟ `kaṟṟaṟintā'reṉṟum, karumpayiṟaṟkuk kūlipōlat tāmiṉpuṟutaṟku ulakiṉpuṟutal viṟavāṟṟāṉiṉmaiyiṉ ataṉaiyē `kāmuṟuva' reṉṟuṅ kūṟiṉār.(9)


400

Kuṟaḷ
kēṭil viḻic celvam kalvi yoruvaṟku
māṭalla maṟṟai yavai.

Parimēlaḻakar
((WFW))

oruvaṟkuk kēṭu il viḻiccelvaṅ kalvi
oruvaṉukku aḻivillāta cīriya celvamāvatu kalvi
maṟṟaiyavai māṭu alla
aḵtoḻinta maṇiyum poṉṉu mutalāyiṉa celvamalla.

(urai) aḻiviṉmaiyāvatu tāyattār, kaḷvar, valiyar, aracareṉṟivarāṟ koḷḷappaṭāmaiyum, vaḻippaṭṭārkkuk koṭuttuḻik kuṟaiyāmaiyumām. cīrmai takkārkaṇṇē niṟṟal. maṇi, poṉ mutaliyavaṟṟiṟku ivviraṇṭu miṉmaiyiṉ, avaṟṟai `māṭalla' veṉṟār.

((++CODA)): ivai yaintu pāṭṭāṉuṅ kalviyatu ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 41-kallāmai))

Parimēlaḻakar

(urai) [aḵtāvatu, kaṟṟalaicceyyāmai; eṉṟatu ataṉiṉāyaviḻipiṉai. kalvicciṟappu mēl vitimukattāṟ kūṟiyatuṇaiyāṉ muṟṟuppeṟāmai nōkki, etirmaṟaimukattāṉuṅ kūṟukiṉṟatākaliṉ, itu kalviyiṉpiṉ vaikkappaṭṭatu.]


401

Kuṟaḷ
araṅkiṉṟi vaṭṭāṭi yaṟṟē nirampiya
nūliṉṟik kōṭṭi koḷal.

Parimēlaḻakar
((WFW))

araṅku iṉṟi vaṭṭu āṭiyaṟṟu
araṅkiṉaiyiḻaiyātu vaṭṭāṭiṉāṟpōlum
nirampiyanūl iṉṟik kōṭṭikoḷal
tāṉiramputaṟkētuvākiya nūlkaḷaik kallātu oruvaṉ avaiyiṉka ṇoṉṟaṉaic collutal.

((++LEX)): `araṅku' vakutta tāṉam.

((++LEX)): `vaṭṭā'ṭal uṇṭaiyuruṭṭal.

((++/LEX)):

((++AUTHORITY)): ivai "kaṭṭaḷai yaṉṉa vaṭṭaraṅ kiḻaittuk -- kallāc ciṟāar nellivaṭ ṭāṭum" {{naṟṟiṇai 3}} eṉpataṉā ṉaṟika.

((++LEX)): niramputal aṟiyavēṇṭuvaṉavellā maṟital

((++/LEX)):

((++FIGURE)): `kōṭṭi' yeṉpatu īṇṭākupeyar,

((++AUTHORITY)): "pullā veḻuttiṟ poruḷil vaṟuṅkōṭṭi" {{nālaṭiyār 155}} eṉpuḻip pōla, collumporuḷum neṟippaṭā veṉpatām.(1)


402

Kuṟaḷ
kallātāṉ coṟkā muṟutaṉ mulaiyiraṇṭu
millātāḷ peṇkāmuṟ ṟaṟṟu.

Parimēlaḻakar
((WFW))

kallātāṉ coṟ kāmuṟutal
kalviyillātāṉ oruvaṉ avaiyiṉka ṇoṉṟucollutalai avāvutal
mulaiyiraṇṭum illātāḷ peṇ kāmuṟṟaṟṟu
iyalpākavē mulaiyiraṇṭumillātā ḷorutti peṇmaiyai avāviṉāṟpōlum.

(urai) "iṉaitteṉavaṟinta ciṉai" ((tol. col. 33)) yākaliṉ, tokaiyoṭu muṟṟummaikoṭuttār; ciṟitum illātāḷ eṉpatām. avāviyavaḻik kaṭaipōkātu, pōkiṉum nakaiviḷaikku meṉpatāyiṟṟu.(2)


403

Kuṟaḷ
kallā tavaru naṉinallar kaṟṟārmuṟ
collā tirukkap peṟiṉ.

Parimēlaḻakar
((WFW))

kallātavarum naṉi nallar
kallātārum mika nallarāvar
kaṟṟārmuṉ collātu irukkappeṟiṉ
tāmē tammaiyaṟintu kaṟṟāravaiyiṉkaṇ oṉṟaṉaiyuñ collātiruttal kūṭumāyiṉ.

(urai) ummai iḻivuciṟappummai. tammaittā maṟiyāmaiyiṉ atu kūṭāteṉpār `peṟi'ṉeṉṟum, kūṭiṉ āṇṭut tammai veḷippaṭuttāmaiyāṉum, piṉ kalviyai virumpuvarākalāṉum `naṉiṉalla' reṉṟuṅ kūṟiṉār.

((++CODA)): ivai mūṉṟu pāṭṭāṉuṅ kallātār avaikkaṭ collutaṟkuriyāṉmai kūṟappaṭṭatu.

((++/CODA)): (3)


404

Kuṟaḷ
kallātā ṉoṭpaṅ kaḻiyanaṉ ṟāyiṉuṅ
koḷḷā raṟivuṭai yār.

Parimēlaḻakar
((WFW))

((kallātāṉ oṭpam kaḻiya naṉṟāyiṉum))
kallātavaṉatu* oṇmai orōvaḻi mika naṉṟāyiruppiṉum
((aṟivuṭaiyār koḷḷār))
aṟivuṭaiyār ataṉaiyoṇmaiyākak koḷḷār.

(urai)

((++LEX)): oṇmai -- aṟivuṭaimai.

((++/LEX)):

atu naṉṟākātu, āyiṟṟāyiṉum ēral eḻuttup pōlvatōr viḻukkāṭākaliṉ, nilaipeṟṟa nūlaṟivuṭaiyār ataṉai matiyār eṉpatām.(4)


405

Kuṟaḷ
kallā voruvaṉ ṟakaimai talaippeytu
collāṭac cōrvu paṭum.

Parimēlaḻakar
((WFW))

kallā oruvaṉ takaimai
nūlkaḷaik kallātavoruvaṉ yāṉaṟivuṭaiyēṉeṉat taṉṉai matikku matippu
talaippeytu collāṭac cōrvupaṭum
avaṟṟaik kaṟṟavaṉ kaṇṭu uraiyāṭakkeṭum.

(urai) `kaṟṟavaṉ' eṉpatu varuvikkappaṭṭatu. yātāṉumōr vārttai collun tuṇaiyumē niṟpatu, colli vaḻi vaḻuppaṭutaliṉ, aḻintuviṭumeṉpatām.

((++CODA)): ivai yiraṇṭu pāṭṭāṉuṅ kallātāra tiyaṟkaiyaṟiviṉ kuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (5)


406

Kuṟaḷ
uḷareṉṉu māttiraiya rallāṟ payavāk
kaḷaraṉaiyar kallā tavar.

Parimēlaḻakar
((WFW))

kallātavar
kallātavar
uḷar eṉṉum māttiraiyar allāl
kāṇappaṭutalāṉ ilarallar uḷareṉṟu cilar collumaḷaviṉarātalaṉṟi
payavāk kaḷar aṉaiyar
tamakkum piṟarkkum payaṉpaṭāmaiyāl viḷaiyāta kaḷarnilattōṭoppar.

`kaḷar' tāṉum pēṇaṟpā ṭaḻintu uyirkaṭkum uṇavumutaliya utavātatupōlat tāmum naṉkumatikkaṟpā ṭaḻintu piṟarkkum aṟivu mutaliya utavāreṉpatām.

((++CODA)): itaṉāṟ kallātāratu payaṉpaṭāmai kūṟappaṭṭatu.

((++/CODA)): (6)


407

Kuṟaḷ
nuṇmā ṇuḻaipula millā ṉeḻiṉala
maṇmāṇ puṉaipāvai yaṟṟu.

Parimēlaḻakar
((WFW))

nuṇ māṇ nuḻai pulam illāṉ eḻil nalam
nuṇṇitāy māṭcimaippaṭṭup pala nūlkaḷiṉuñ ceṉṟa aṟivu illātavaṉuṭaiya eḻucciyum aḻakum
maṇ māṇ puṉaipāvai yaṟṟu
cuvaiyāṉ māṭcimaippaṭap puṉainta pāvaiyuṭaiya eḻucciyum aḻakumpōlum.

aṟiviṟku māṭcimaiyāvatu poruḷkaḷaik kaṭitiṟkāṇṭalum maṟavāmaiyum mutalāyiṉa.

((++FIGURE)): `pāvai' ākupeyar. "uruviṉ mikkatō ruṭampatu peṟutalamaritu" ākalāṉ eḻiṉalaṅkaḷum oru payaṉē yeṉiṉum, nūlaṟivilvaḻic ciṟappilaveṉpatām. itaṉāṉ avar vaṭivaḻakāṟ payaṉiṉmai kūṟappaṭṭatu.(7)


408

Kuṟaḷ
nallārkaṭ paṭṭa vaṟumaiyi ṉiṉṉātē
kallārkaṭ paṭṭa tiru.

Parimēlaḻakar
((WFW))

nallārkaṇ paṭṭa vaṟumaiyiṉ iṉṉātu
kaṟṟārmāṭṭu niṉṟa vaṟumaiyiṉumiṉṉātu
kallārkaṇ paṭṭa tiru
nallātārmāṭṭu niṉṟa celvam.

iḻivuciṟappummai vikārattāṟ ṟokkatu. tattanilaiyiṉaṉṟi māṟi niṟṟalāl tāmiṭukkaṭpaṭutalum ulakiṟkut tuṉpañ ceytalum iraṇṭaṟku mokkumāyiṉum, tiruk kallāraik keṭukka, vaṟumai nallāraik keṭātuniṟṟalāṉ, vaṟumaiyiṉun tiru`viṉṉā'teṉṟār. itaṉāl avar tiruviṉkuṟṟaṅ kūṟappaṭṭatu.(8)


409

Kuṟaḷ
mēṟpiṟantā rāyiṉuṅ kallātār kiḻppiṟantuṅ
kaṟṟā raṉaittilar pāṭu.

Parimēlaḻakar
((WFW))

((kallātār mēṟpiṟantār āyiṉum))
kallātār uyarnta cātikkaṭ piṟantārāyiṉum
((kīḻppiṟantum kaṟṟār aṉaittup pāṭu ilar))
tāḻntacātikkaṭ piṟantuvaittuṅ kaṟṟāratu perumaiyaḷaviṟṟāya perumaiyilar.

uṭalōḻiyuñ cātiyuyarcciyiṉum uyirōṭu celluṅ kalvi yuyarcci ciṟappuṭaitteṉpatām. itaṉāl avarcātiyuyarcciyāṟ payaṉiṉmai kūṟappaṭṭatu.(9)


410

Kuṟaḷ
vilaṅkoṭu makka ḷaṉaiya rilaṅkunūl
kaṟṟārō ṭēṉai yavar.

Parimēlaḻakar
((WFW))

vilaṅkoṭu makkaḷ aṉaiyar
vilaṅkōṭu nōkka makkaḷ ettuṇai naṉmaiyuṭaiyar attuṇait tīmaiyuṭaiyar
ilaṅku nūl kaṟṟārōṭu ēṉaiyavar
viḷaṅkiya nūlaik kaṟṟārōṭu nōkkak kallātavar.

((++GRAM)): `vilaṅku', `nūl' cātippeyar.

((++LEX)): viḷaṅkutal mēmpaṭutal.

((++VIRI)): vilaṅkiṉ makkaṭkēṟṟamāya uṇarvumikuti kāṇappaṭuvatu kaṟṟār kaṇṇēyākaliṉ, kallātārum avarum otta piṟappiṉalarrareṉpatām.

((++GRAM)): mayakkaniraṉiṟai.

((++CODA)): itaṉāl avar makkaṭ piṟappāṟ payaṉeytāmai kūṟappaṭṭatu.(10)



((atikāram 42-kēḷvi))

Parimēlaḻakar

[aḵtāvatu, kēṭkappaṭu nūṟporuḷkaḷaik kaṟṟaṟintār kūṟakkēṭṭal. kaṟṟavaḻi ataṉiṉāyavaṟivai valiyuṟuttalāṉuma. kallātavaḻiyum ataṉai yuṇṭākkutalāṉum itu kalvi, kallāmaikaḷiṉpiṉ vaikkappaṭṭatu.]


411

Kuṟaḷ
celvattuṭ celvañ ceviccelva maccelvañ
celvattu ḷellān talai.

Parimēlaḻakar
((WFW))

celvattuṭcelvam ceviccelvam
oruvaṟkuc ciṟappuṭaiya celvamāvatu ceviyāṉ varuñ celvam
accelvam celvattuḷ ellām talai
accelvam piṟacelvaṅkaḷellāvaṟṟiṉun talaiyākalāṉ.

ceviyāṉ varuñcelvam kēḷviyāṉ ellāp poruḷaimaṟital. piṟa celvaṅkaḷ peyaruḷāṉ varuvaṉa. avai nilaiyāvākāṉum, tuṉpaviḷaiviṉ vākalāṉum, itu `talai`yāyiṟṟu. avaṟṟaiyoḻittu itaṉaiyē ceykaveṉpatu kuṟippeccam.(1)


412

Kuṟaḷ
cevikkuṇa villāta pōḻtu ciṟitu
vayiṟṟukku mīyap paṭum.

Parimēlaḻakar
((WFW))

cevikku uṇavu illāta pōḻtu
cevikkuṇavākiya kēḷvi yillātapoḻutu
vayiṟṟukkum ciṟitu īyappaṭum
vayiṟṟukkuñ ciṟituṇavu iṭappaṭum.

cuvaimikutiyum piṟpayattalumuṭaiya kēḷviyuḷḷapoḻutu veṟukkappaṭutalāṉ `illātapōḻ'teṉṟum, peritāyavaḻit tēṭaṟṟuṉpamēyaṉṟi nōyuṅ kāmamum perukutalāṟ `ciṟ' teṉṟum, atutāṉum piṉṉiruntu kēṭṭaṟporuṭṭākalāṉ `īyappaṭu'meṉṟuṅ kūṟiṉār. ītal vayiṟṟa tiḻivutōṉṟa niṉṟatu.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum kēḷviyatu ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (2)


413

Kuṟaḷ
ceviyuṇaviṟ kēḷvi yuṭaiyā raviyuṇavi
ṉāṉṟārō ṭoppar nilattu.

Parimēlaḻakar
((WFW))

((ceviyuṇaviṟ kēḷvi uṭaiyār))
ceviyuṇalākiya kēḷviyiṉaiyuṭaiyār
((nilattu aviyuṇaviṉ āṉṟārōṭu oppar))
nilattiṉkaṇṇarāyiṉum, aviyuṇaviṉaiyuṭaiya tēvarō ṭoppar.

((++GRAM)): `ceviyuṇavu' ceviyāṉuṇṇu muṇavu.

((++GRAM)): alvaḻikkaṇvanta iṉcāriyaiyatu ṉakaram valintu niṉṟatu.

((++ENCYCL)): aviyākiya vuṇavu tēvarkku vēḷvittīyiṟ koṭuppaṉa.

((++VIRI)): aṟivāṉiṟaintamaiyāṉ `āṉṟā'reṉṟum, tuṉpamaṟiyāmaiyāṟ `ṟēvarō ṭoppa' reṉṟuṅ kūṟiṉār. itaṉāl ataṉaiyuṭaiyāratu ciṟappuk kūṟappaṭṭatu.(3)


414

Kuṟaḷ
kaṟṟila ṉāyiṉuṅ kēṭka vaḵtoruvaṟ
koṟkatti ṉūṟṟān tuṇai.

Parimēlaḻakar
((WFW))

kaṟṟilaṉ āyiṉuṅ kēṭka
uṟutinūlkaḷait tāṉ kaṟṟilaṉāyiṉum, avaṟṟiṉ poruḷkaḷaik kaṟṟaṟintār collak kēṭka
aḵtu oruvaṟku oṟkattiṉ ūṟṟām tuṇai
akkēḷvi oruvaṉukkut taḷarccivantuḻip paṟṟukkōṭān tuṇaiyākalāṉ.

ummai kaṟkavēṇṭu meṉpatu paṭa niṉṟatu. `taḷarcci' vaṟumaiyāṉātal aṟiviṉmaiyāṉātal iṭukkaṭpaṭṭuḻi maṉantaḷartal. ataṉaik kēḷviyiṉāya aṟivu nīkkumākaliṉ, `ūṟṟāntuṇai' yeṉṟār.

((++FIGURE)): ūṉṟeṉṉu mākupeyariṉ ṉakaram tirintu niṉṟatu.(4)


415

Kuṟaḷ
iḻukka luṭaiyuḻi yūṟṟukkō laṟṟē
yoḻukka muṭaiyārvāyc col.

Parimēlaḻakar
((WFW))

((iḻukkal uṭai uḻi ūṟṟukkōl aṟṟu))
vaḻukkutalaiyuṭaiya cēṟṟunilattu iyakkuvārkku ūṉṟukōl pōlutavum
((oḻukkam uṭaiyār vāyccol))
kāvaṟcākayaṭukaippārkku oḻukkamuṭaiyār vāyiṟcoṟkaḷ.

((++GRAM)): avāynilaiyāṉ vanta uvamaiyaṭaiyāṟ poruḷaṭai varuvikkappaṭṭatu. ūṟṟākiya kōlpō lutavutal taḷarntuḻi ataṉai nīkkutal. kalviyuṭaiyarēṉum oḻukkamillātār aṟivilarākaliṉ avarvāyccoṟ kēṭkappaṭāteṉpatu tōṉṟa `oḻukkamuṭaiyār vāykcol'leṉṟār. `vā'yeṉpatu tīccolaṟiyāmaiyākiya ciṟappuṇara niṉṟatu. avaṟṟaik kēṭkaveṉpatu kuṟippeccam.(5)


416

Kuṟaḷ
eṉaittāṉu nallavai kēṭka vaṉaittāṉu
māṉṟa perumai tarum.

Parimēlaḻakar
((WFW))

eṉaittāṉum nallavai kēka
oruvaṉ ciṟitāyiṉum uṟutipporuḷkaḷaik kēṭka
aṉaittāṉum āṉṟa perumait tarum
akkēḷvi attuṇaiyāyiṉum niṟainta perumaiyait tarum ākalāṉ.

`ēṉaittu', `aṉaittu' eṉpaṉa kēṭkum poruṇmēlum kālattiṉmēlum niṉṟaṉa. akkēḷvi maḻaittuḷipōla vantīṇṭi ellā vaṟivukaḷaiyu muḷavākkaliṉ, ciṟiteṉ ṟikaḻaṟkaveṉpatām.(6)


417

Kuṟaḷ
piḻaittuṇarntum pētaimai collā riḻaittuṇarn
tīṇṭiya kēḷvi yavar.

Parimēlaḻakar
((WFW))

piḻaittu uṇarntum pētaimai collār
piṟaḻavuṇarnta vaḻiyum, tamakkup pētaimai payakkuñcoṟkaḷaic collār
iḻaittu uṇarntu īṇṭiya kēḷviyavar
poruḷkaḷait tāmum nuṇṇitāka vārāyntaṟintu ataṉmēlum īṇṭiya kēḷviyiṉaiyuṭaiyār.

piḻaippaveṉpatu tirintuniṉṟatu.

((++FIGURE)): `pētaimai' ākupeyar.

((++LEXIQUE)): īṇṭutal palavāṟṟāṉ vantu niṟaital. poruḷkaḷiṉ meymmaiyait tāmumaṟintu aṟintārō ṭoppippatuñ ceytār tāmatakuṇattāṉ mayaṅkiṉarāyiṉum, avvāṟallatu collāreṉpatām.

((++CODA)): ivai nāṉku pāṭṭāṉum kēṭṭārkku varunaṉmai kūṟappaṭṭatu.

((++/CODA)): (7)


418

Kuṟaḷ
kēṭpiṉuṅ kēḷāt takaiyavē kēḷiviyāṟ
ṟōṭkap paṭāta cevi.

Parimēlaḻakar
((WFW))

kēṭpiṉum kēḷāt takaiyavē
tampulamāya ōcai māttirattaik kēṭkumāyiṉuñ ceviṭān taṉmaiyavēyām
kēḷviyāl tōṭkappaṭāta cevi
kēḷviyāṟṟuḷaikkappaṭāta cevikaḷ.

ēkāram tēṟṟattiṉkaṇ vantatu. ocai māttirattāṉ uṟutiyeytāmaiyiṟ `kēḷāt takaiya' veṉṟum maṉattiṉ kaṇ nūṟporuḷ nuḻaitaṟku vaḻiyākkaliṟ kēḷviyaik karuviyākkiyum kūṟiṉār. paḻaiya tuḷai tuḷaiyaṉṟeṉpatām.(8)


419

Kuṟaḷ
nuṇaṅkiya kēḷviya rallār vaṇaṅkiya
vāyiṉa rāta laritu.

Parimēlaḻakar
((WFW))

nuṇaṅkiya kēḷiviyar allār
nuṇṇiyatākiya kēḷviyuṭaiya rallātār
vaṇaṅkiya vāyiṉar ātal aritu
paṇinta moḻiyiṉaiyuṭaiyarātal kūṭātu.

kēṭkappaṭukiṉṟa poruḷiṉatu nuṇmai kēḷvimē lēṟṟappaṭṭatu.

((++FIGURE)): `vāy' ākupeyar. paṇintamoḻi paṇivaip pulappaṭuttiya moḻi. kēḷātār uṇarviṉmaiyāṟ ṟammaiviyantu kūṟupareṉpatām. allāveṉpatūum pāṭam.(9)


420

Kuṟaḷ
ceviyiṟ cuvaiyuṇarā vāyuṇarviṉ mākka
ḷaviyiṉum vāḻiṉu meṉ.

Parimēlaḻakar
((WFW))

((ceviyiṟ cuvai uṇarā vāy uṇarviṉ mākkaḷ))
ceviyāṉukarappaṭuñ cuvaikaḷaiyuṇarāta vāyuṇarviṉaiyuṭaiya māntar
((aviyiṉum vāḻiṉum eṉ))
cāviṉum vāḻiṉum ulakiṟku varuvateṉṉai?

((++ENCYCL)): ceviyā ṉukarappaṭuñ cuvaikaḷāvaṉa; coṟcuvaiyum, poruṭcuvaiyum. avaṟṟuṭ coṟcuvai kuṇam, alaṅkārameṉa iruvakaittu; poruṭcuvai kāmam, īkai, karuṇai, vīram, uruttiram, accam, iḻippu, viyappu, cāntameṉa oṉpatu vakaittu. avaiyellām īṇṭuraippiṟ perukum.

((++GRAM)): `vāyuṇarvu*' eṉpatu iṭaippataṅka ṭokkuniṉṟa mūṉṟām vēṟṟumaittokai; atu vāyāṉukarappaṭuñ cuvaikaḷai yuṇarum uṇarveṉa viriyum.

((++ENCYCL)): avai kaippu, kāḻppu, puḷippu, uvarppu, tuvarppu, tittippeṉa āṟām. cettāliḻappatum vāḻntāṟ peṟuvatumiṉmaiyiṉ, iraṇṭu mokkumeṉpatām.

((++ALTERN)): vāyuṇaviṉeṉṟu pāṭamōtuvāru muḷar.

((++CODA)): ivai mūṉṟu pāṭṭāṉuṅ kēḷātavaḻippaṭuṅ kuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (10)



((atikāram 43-aṟivuṭaimai))

Parimēlaḻakar

[aḵtāvatu, kalvi kēḷvikaḷiṉāya aṟivōṭu uṇmaiyaṟivuṭaiyaṉātal. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]


421

Kuṟaḷ
aṟivaṟṟaṅ kākkuṅ karuvi ceṟuvārkku
muḷḷaḻikka lākā varaṇ.

Parimēlaḻakar
((WFW))

aṟivu aṟṟam kākkum karuvi
aracarkku aṟiveṇpatu iṟutivārāmaṟ kākkum karuviyām
ceṟuvārkku aḻikkalākā uḷ araṇum
atuvēyumaṉṟip pakaivarkku aḻikkalākāta uḷḷaraṇumām.

`kā'ttal muṉṉaṟintu parikarittal. uḷḷaraṇ uḷḷāya varaṇ; uḷpuk kaḻikkalākā ara ṇēṉṟumām.itaṉāl aṟiviṉatu ciṟappuk kūṟappaṭṭatu.(1)


422

Kuṟaḷ
ceṉṟa viṭattāṟ celaviṭā tītorīi
naṉṟiṉpā luyppa taṟivu.

Parimēlaḻakar
((WFW))

ceṉṟa iṭattāl cela viṭā
maṉattai atu ceṉṟa pulattiṉkaṭ cellaviṭātu
tītu orīi naṉṟiṉpāl uyppatu aṟivu
appulattiṉ naṉmai tīmaikaḷai yārāyntu tīyataṉinīkki nallataṉkaṭ celuttuvatu aṟivu.

viṉaikkēṟṟa ceyappaṭuporuḷ varuvikkappaṭṭatu. ōcai, ūṟu, oḷi, cuvai, nāṟṟameṉap pulam aintāyiṉum, oru kālattu oṉṟiṉ kaṇallatu cellāmaiyiṉ, `iṭattā' leṉṟār. `viṭā'teṉpatu kaṭaikkuṟaintu niṉṟatu. kutiraiyai nilamaṟintu celuttum vātuvaṉpōla vēṟākki maṉattaip pulamaṟintu celuttum vātuvaṉpōla vēṟākki maṉattaip pulamaṟintu celuttuvatu `aṟi' veṉṟār, aḵtu uyirkkuṇamākaliṉ(2)


423

Kuṟaḷ
epporuḷ yāryārvāyk kēṭpiṉu mapporuḷ
meyporuḷ kāṇpa taṟivu.

Parimēlaḻakar
((WFW))

epporuḷ yār yār vāyk kēṭpiṉum
yātoru poruḷai yāvar yāvar collak kēṭpiṉum
apporuḷ meypporuḷ kāṇpatu aṟivu
apporuḷiṉ meyyāya payaṉaik kāṇpatu aṟivu
apporuḷiṉ meyyāya payaṉaik kāṇvallatu aṟivu.

kuṇaṅkaṇ mūṉṟum māṟi māṟi varutal yāvarkkumuṇmaiyiṉ, uyarnta poruḷ iḻintār vāyiṉum, iḻinta poruḷ uyarntār vāyiṉum, uṟutipporuḷ pakaivā, vāyiṉum, keṭu poruḷ naṭṭār vāyiṉum orōvaḻik kēṭkappaṭutalāṉ, `epporuḷ yār yārvāyk kēṭviṉu'meṉṟār aṭukkup paṉmai paṟṟi vantatu. `vā'yeṉpatu avar apporuḷiṉkaṭ payilāmaiyuṇara niṉṟatu. meyyātal nilaipeṟutal. colvāratilpu nōkkātu apporuḷiṉ payaṉōkkik koḷḷutal oḻittal ceyava taṟiveṉpatām.(3)


424

Kuṟaḷ
eṇporuḷa vākac celaccollit tāṉpiṟarvāy
nuṇporuḷ kāṇpa taṟivu.

Parimēlaḻakar
((WFW))

tāṉ eṇporuḷavākac celac colli
tāṉ colluñ coṟkaḷai ariyaporuḷavāyiṉum kēṭpārkku eḷiyaporuḷavāmāṟu maṉaṅkoḷac colli
piṟarvāy nuṇporuḷ kāṇpatu aṟivu
piṟarvāyk kēṭkuñ coṟkaḷiṉ nuṇṇiyaporuḷ kāṇa varitāyiṉum ataṉaik kāṇavallatu aṟivu.

uṭaiyavaṉ ṟoḻil aṟiviṉmē lēṟṟappaṭṭatu. colluvaṉa vaḻuviṉṟi iṉitu viḷaṅkac collukaveṉpār coṉmēlvaittum, kēṭpaṉa vaḻuviṉum iṉitu viḷaṅkāvāyiṉum payaṉaikkoṇ ṭoḻikaveṉpār poruṇmēl vaittuṅ kūṟiṉār.(4)


425

Kuṟaḷ
ulakan taḻīiya toṭpa malartaluṅ
kūmpalu milla taṟivu.

Parimēlaḻakar
((WFW))

ulakam taḻīiyatu oṭpam
ulakattu naṭpākkuvatu oṭpamām
malartalum kūmpalum illatu aṟivu
annaṭpiṉkaṇ muṉ malartalum piṉ kūmputalumiṉṟi orunilaiyaṉāvatu aṟivām.

`taḻīiyatu', `illatu*' eṉpaṉa avvat toḻiṉ mēṉiṉṟaṉa.

((++GLOSE_ACC)): `ulakam' eṉpatu īṇṭu* uyarntōrai.

((++VIRI)): avarōṭu kayappūppōla vēṟupaṭātu "kōṭṭuppūppōla" oru nilaiyē naṭpāyiṉāṉ ellāviṉpamum eytum ākaliṉ, ataṉai `aṟivu*' eṉṟār. kāriyaṅkaḷ kāraṇaṅkaḷāka upacarikkappaṭṭaṉa. itaṉaic celvattiṉ `malartalum' nalkuraviṟ `kūmpalu' millateṉṟu uraippārumuḷar.(5)


426

Kuṟaḷ
evva tuṟaiva tulaka mulakattō
ṭavva tuṟaiva taṟivu.

Parimēlaḻakar
((WFW))

ulakam evvatu uṟaivatu
ulakam yātoru vāṟṟā ṉoḻukuvatāyiṟṟu
ulakattōṭu avvatu uṟaivatu aṟivu
avvulakattōṭu mēvit tāṉum avvāṟṟā ṉoḻukuvatu aracaṉuk kaṟivu.

ulakattaiyellām yāṉiyamittalāṉ eṉṉai niyamippārillai yeṉak karutit tāṉiṉaittavāṟē oḻukiṟ pāvamum paḻiyumāmākalāṉ, avvāṟoḻukutal aṟivaṉṟeṉa vilakkiyavāṟāyiṟṟu.

((++CODA)): ivai yaintu pāṭṭāṉum ataṉatilakkaṇaṅ kūṟappaṭṭatu.

((++/CODA)): (6)


427

Kuṟaḷ
aṟivuṭaiyā rāva taṟivā raṟivilā
raḵtaṟi kallā tavar.

Parimēlaḻakar
((WFW))

aṟivuṭaiyār āvatu aṟivār
aṟivuṭaiyarāvār varakkaṭavataṉai muṉṉaṟiyavallār
aṟivilār aḵtu aṟikallātavar
aṟivilarāvār. ataṉai muṉṉaṟiyamāṭṭātār.

muṉṉaṟital muṉṉē yeṇṇiyaṟital. `aḵtaṟikallāmai'yāvatu vantālaṟital. iṉi `āvataṟivā'reṉpataṟkut tamakku naṉmaiyaṟivāreṉ ṟuraippārumuḷar.(7)


428

Kuṟaḷ
añacuva tañcāmai pētaimai yañcuva
tañaca laṟivār toḻil.

Parimēlaḻakar
((WFW))

añcuvatu añcāmai pētaimai
añcappaṭuvataṉai añcāmai pētaimaiyām
añcuvatu añcal aṟivār toḻil
avvañcappaṭuvataṉai añacutal aṟivār toḻilām.

pāvamum paḻiyuṅ kēṭum mutalāka añcappaṭuvaṉa palavāyiṉum, cātipaṟṟi `añcuva' teṉṟār. `añcāmai' eṇṇātu ceytu niṟṟal. añcutal eṇṇit tavartal. atu kāriyamaṉṟeṉṟu ikaḻappaṭāteṉpār. `aṟivār toḻi' leṉṟār. aṟā/cāmai iṟaimāṭciyākac collappaṭṭamaiyiṉ, īṇ ṭañca vēṇṭumiṭaṅ kūṟiyavāṟu.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum ataṉaiyuṭaiyā ratilakkaṇaṅ kūṟappaṭṭatu.

((++/CODA)): (8)


429

Kuṟaḷ
etiratāk kākku maṟiviṉārk killai
yatira varuvatōr nōy.

Parimēlaḻakar
((WFW))

((etiratāk kākkum aṟiviṉārkku))
varakkaṭavatākiya vataṉai muṉṉaṟintu kākkavalla aṟiviṉaiyuṭaiyārkku
((atiravaruvatu ōr nōy illai))
avar naṭuṅka varuvatoru tuṉpamumillai.

`nōy' eṉa varukiṉṟamaiyiṉ, vāḷā `etiratā' veṉṟār. itaṉāṟ kākkalāṅ kālam uṇarappaṭṭatu. kāttal ataṉ kāraṇattai vilakkutal. avarkkut tuṉpamiṉmai itaṉāṟ kūṟappaṭṭatu.(9)


430

Kuṟaḷ
aṟivuṭaiyā rellā muṭaiyā raṟivilā
reṉṉuṭaiya rēṉu milar.

Parimēlaḻakar
((WFW))

aṟivuṭaiyār ellām uṭaiyār
aṟivuṭaiyār piṟitoṉṟu milarāyiṉum ellāmuṭaiyarāvar
aṟivilār eṉ uṭaiyarēṉum ilar
aṟivilātār ellāmuṭaiyarāyiṉum oṉṟumilarāvar.

celvaṅkaḷellām aṟivāṟpaṭaikkavuṅ kākkavum paṭutaliṉ aḵtuṭaiyārai`ellāmuṭaiyā' reṉṟum, avaiyellām muṉṉēyamaintu ciṭappiṉum aḻiyāmaṟ kāttaṟkun teyvattāṉaḻintuḻip paṭaittaṟkuṅ karuviyuṭaiyaraṉmaiyiṉ aḵtillātārai `eṉṉuṭaiyarēṉumila' reṉṟuṅ kūṟiṉār. `eṉṉu' meṉpuḻi ummai vikārattāṟ ṟokkatu. itaṉāṉ avaratuṭaimaiyum ēṉaiyāra tiṉmaiyuṅ kūṟappaṭṭaṉa.(10)



((atikāram 44-kuṟṟaṅkaṭital))

Parimēlaḻakar

[aḵtāvatu, kāmam, vekuḷi, kaṭumpaṟṟuḷḷam, māṉam, uvakai, matameṉappaṭṭa kuṟṟaṅkaḷāṟaṉaiyum aracaṉ taṉkaṇikaḻāmaṟ kaṭital. ivaṟṟai vaṭanūlār pakaivarkkameṉpa. ivai kuṟṟameṉṟaṟitalum kaṭitalum aṟivuṭaiyārkkallatu kūṭāmaiyiṉ, ataṉpiṉ vaikkappaṭṭatu.]


431

Kuṟaḷ
cerukkuñ ciṉamuñ ciṟumaiyu millār
perukkam perumita nīrttu.

Parimēlaḻakar
((WFW))

cerukkum ciṉamum ciṟumaiyum illār perukkam
matamum vekuḷiyuṅ kāmamumākiya kuṟṟaṅkaḷillāta varacaratu celvam
perumita nīrttu
mēmpāṭṭu nīrmaiyiṉaiyuṭaittu.

`matam' celvakkaḷippu. ciṟiyōr ceyalākaliṉ, aḷaviṟanta kāmañ `ciṟumai' yeṉappaṭṭatu. ivai nītiyallaṉa ceyvittalāṉ, ivaṟṟaik kaṭintārcelvam nalvaḻippāṭum, nilaipēṟumuṭaimaiyiṉ matippuṭait teṉpatām. mikutipaṟṟi ivai muṟkūṟappaṭṭaṉa.(1)


432

Kuṟaḷ
ivaṟalu māṇpiṟanta māṉamu māṇā
vuvakaiyu mēta miṟaikku.

Parimēlaḻakar
((WFW))

ivaṟalum
vēṇṭumvaḻip poruḷkoṭāmaiyum
māṇpu iṟanta māṉamum
naṉmaiyi ṉīṅkiya māṉamum
māṇā uvakaiyum
aḷaviṟanta vuvakaiyum
iṟaikku ētam
aracaṉukkuk kuṟṟam.

māṭciyāṉa māṉattiṉīkkutaṟku `māṇpiṟanta māṉa' meṉṟār; aḵtāvatu "antaṇar cāṉṟōr aruntavattōr tammuṉṉōr tantai tāyeṉṟiva"rai vaṇaṅkāmaiyum, muṭikkappaṭātāyiṉum karutiyatu muṭittē viṭutalum mutalāyiṉa. aḷaviṟanta vuvakaiyāvatu kaḻikaṇṇōṭṭam; piṟaruñ "ciṉaṉē kāmaṅ kaḻikaṇṇōṭṭa" meṉṟivaṟṟai "yaṟanteri tikirikku vaḻiyaṭaiyākun tī" teṉṟār.

((++CODA)): ivai yiraṇṭu pāṭṭāṉuṅ kuṟṟaṅkaḷāvaṉa ivaiyeṉpatu kūṟappaṭṭatu.

((++/CODA)): (2)


433

Kuṟaḷ
tiṉaittuṇaiyāṅ kuṟṟam variṉum paṉaittuṇaiyāk
poḷvar paḻināṇu vār.

Parimēlaḻakar
((WFW))

paḻi nāṇuvār
paḻiyai yañcuvār
tiṉait tuṇaiyām kuṟṟam variṉum paṉait tuṇaiyāk koḷvar
taṅkaṭṭiṉaiyaḷavāṅ kuṟṟam vantatāyiṉum ataṉai avvaḷavākavaṉṟip paṉaiyiṉaḷavākak koḷvar.

`kuṟṟam' cātippeyar. tamakkēlāmaiyiṟ ciṟiteṉṟu poṟār; peritākak koṇṭu varuntip piṉṉum atu vārāmaṟ kāppareṉpatām.(3)


434

Kuṟaḷ
kuṟṟamē kākka poruḷākak kuṟṟamē
yaṟṟan tarūum pakai.

Parimēlaḻakar
((WFW))

aṟṟam tarūum pakai kuṟṟamē
taṉakkiṟuti payakkum pakai kuṟṟamē
kuṟṟamē poruḷākak kākka
ākalāṉ, akkuṟṟam taṉkaṇ vārāmaiyē payaṉākak koṇṭu kākka vēṇṭum.

ivaipaṟṟiyallatu pakaivar aṟṟantārāmaiyiṉ ivaiyē pakaiyāvaṉaveṉṉum vaṭanūlār matam paṟṟik `kuṟaṟamē yaṟṟan tarūum pakai' yeṉṟum, ivaṟṟatiṉmaiyē kuṇaṅkaḷatuṇmaiyākakkoṇṭeṉpār `poruḷāka'veṉṟuṅkūṟiṉār. `kuṟṟamē kākka' veṉpatu "arumpaṇpiṉāṟ ṟīmaikākka" eṉpatupōla niṉṟatu.(4)


435

Kuṟaḷ
varumuṉṉark kāvātāṉ vāḻkkai yerimuṉṉar
vaittūṟu pōlak keṭum.

Parimēlaḻakar
((WFW))

((varumuṉṉark kāvātāṉ vāḻkkai))
kuṟṟam varakkaṭavatākiṉṟa muṟkālattilē ataṉaik kāvāta aracaṉ vāḻkkai
((erimuṉṉar vaittūṟupōlak keṭum))
atu vantāl erimukattu niṉṟa vaikkuvaipōla aḻintuviṭum.

((++VIRI)): `kuṟṟa'meṉpatu atikārattāṉ vantatu.

((++GRAM)): `muṉṉa'reṉṟataṉīṟṟatu pakutipporuḷ vikuti.

((++GRAM)): `varu'meṉṉum peyareccam `muṉṉa' reṉṉuṅ kālappeyar koṇṭatu; ataṉāṟ kākkalāṅkālam peṟappaṭṭatu.

((++VIRI)): kuṟṟañ ciṟitāyiṉum ataṉāṟ periya celvam aḻintēviṭumeṉpatu uvamaiyāṟ peṟṟām. (5)


436

Kuṟaḷ
taṉkuṟṟa nīkkip piṟarkuṟṟaṅ kāṇkiṟpi
ṉeṉkuṟṟa māku miṟaikku.

Parimēlaḻakar
((WFW))

taṉkuṟṟam nīkkip piṟar kuṟṟam kāṇkiṟpiṉ
muṉṉart taṉ kuṟṟattaik kaṇṭu kaṭintu piṉṉar piṟarkuṟṟaṅ kāṇavallaṉāyiṉ
iṟaikku ākum kuṟṟam eṉ
aracaṉukku ākakkaṭava kuṟṟam yātu?

aracaṉukkut taṉkuṟṟaṅ kaṭiyāvaḻiyē piṟar kuṟṟaṅ kaṭital kuṟṟamāvatu, kaṭintavaḻi muṟaiceytalāmeṉpār, `eṉkuṟṟamāku' meṉṟār; eṉavē, taṉkuṟṟaṅkaṭintavaṉē muṟaikeytaṟ kuriyavaṉeṉpatāyiṟṟu.

((++CODA)): ivai nāṉku pāṭṭāṉum avaṟṟatu kaṭitaṟpāṭu potuvakaiyāṟ kūṟappaṭṭatu. iṉic ciṟappu vakaiyāṟ kūṟupa.

((++/CODA)): (6)


437

Kuṟaḷ
ceyaṟpāla ceyyā tivaṟiyāṉ celva
muyaṟpāla taṉṟik keṭum.

Parimēlaḻakar
((WFW))

ceyaṟpāla ceyyātu ivaṟiyāṉ celvam
poruḷāṟ ṟaṉakkuc ceytukoḷḷappaṭumavaṟṟaic ceytu koḷḷātu ataṉkaṭ paṟṟuḷḷañ ceytāṉatu celvam
uyaṟpāla taṉṟik keṭum
piṉ uḷatāmpāṉmaittaṉṟi vaṟitē keṭum.

`ceyaṟpāla'vāvaṉa aṟam poruḷiṉpaṅkaḷ. poruḷāṟ poruḷ ceytalāvatu perukkala; atu "poṉṉi ṉākum porupaṭai yappaṭai-taṉṉiṉākun taraṇi taraṇiyiṟ-piṉṉaiyākum perumporu ḷapporu-ṭuṉṉuṅ kālait tuṉṉātaṉavillaiyē" eṉpataṉāṉaṟika. aṟañceyyāmaiyāṉum poruḷ perukkāmaiyāṉum `uyarpāla taṉṟi' yeṉṟum, iṉpappayaṅkoḷḷāmaiyiṟ `keṭu' meṉṟuṅ kūṟiṉār. uyaṟpālattiṉṟi yeṉṟu pāṭamōtuvāru muḷar.(7)


438

Kuṟaḷ
paṟṟuḷḷa meṉṉu mivaṟaṉmai yeṟṟuḷḷu
meṇṇap paṭuvatoṉ ṟaṉṟu.

Parimēlaḻakar
((WFW))

paṟṟuḷḷam eṉṉum ivaṟaṉmai
poruḷai viṭattakumiṭattu viṭātu paṟṟutalaic ceyyumuḷḷamākiya ulōpattiṉatu taṉmai
eṟṟuḷḷum eṇṇappaṭuvatu oṉṟu aṉṟu
kuṟṟattaṉmaika ḷellāvaṟṟuḷḷum vaitteṇṇappaṭuvatoṉṟaṉṟu, mikkatu.

`ivaṟa'latutaṉmaiyāvatu kuṇaṅkaḷellām oruṅkuḷavāyiṉum avaṟṟaik kīḻppaṭuttit tāṉ mēṟpaṭavalla viyalpu. oḻintaṉa atumāṭṭāmaiyiṉ, `eṟṟuḷḷu meṇṇappaṭuva toṉṟaṉ' ṟeṉṟār. evaṟṟuḷḷumeṉpatu iṭaikkuṟaintu niṉṟatu.

((++CODA)): ivaiyiraṇṭupāṭṭāṉum ulōpattiṉ ṟīmai kūṟappaṭṭatu.

((++/CODA)): (8)


439

Kuṟaḷ
viyavaṟka veññāṉṟun taṉṉai nayavaṟka
naṉṟi payavā viṉai.

Parimēlaḻakar
((WFW))

eññāṉṟum taṉṉai viyavaṟka
tāṉ iṟappa vuyarnta ñāṉṟum matattāṟ ṟaṉṉai naṉkumatiyā toḻika
naṉṟi payavā viṉai nayavaṟka
taṉakku naṉmai payavā viṉaikaḷai māṉattāl virumpātoḻika.

taṉṉai viyantuḻi iṭamuṅ kālamum valiyum aṟiyappaṭāmaiyāṉum, aṟaṉum poruḷum ikaḻappaṭutalāṉum, eññāṉṟum `viyavaṟka' veṉṟum, karutiyatu muṭittē viṭuvaleṉṟu aṟam poruḷiṉpaṅkaḷ payavā viṉaikaḷai nayappiṉ avaṟṟāṟ pāvamum paḻiyuṅ kēṭum varumāyiṉ, avaṟṟai nayavaṟka' veṉṟuṅ kūṟiṉār. itaṉāṉ matamāṉaṅkaḷiṉ ṟīmai kūṟappaṭṭatu.(9)


440

Kuṟaḷ
kātala kāta laṟiyāmai yuykkiṟpi
ṉētila vētilār nūl.

Parimēlaḻakar
((WFW))

kātala kātal aṟiyāmai uykkiṟpiṉ
tāṉ kātalitta poruḷkaḷai avar akkātalaṟiyāmal aṉupavikka vallaṉāyiṉ
ētilār nūl ētila
pakaivar taṉṉai vañcittaṟkeṇṇumeṇṇam paḻutām.

aṟintavaḻi avai vāyilākap pukuntu vañcipparākaliṉ, aṟiyāmaluyttāl vāyiliṉmaiyiṉ vañcikkappaṭāṉeṉpatām. kāmam, vekuḷi, uvakaiyeṉpaṉa muṟṟakkaṭiyuṅ kuṟṟamaṉmaiyiṉ, itaṉāṟ perumpāṉmaittākiya kāmanukarumāṟu kūṟi, ēṉaic ciṟupāṉmaiyavaṟṟiṟkup potuvakai vilakkiṉaiyē koṇṭoḻintār.(10)



((atikāram 45-periyāraittuṇaikkōṭal))

Parimēlaḻakar

[aḵtāvatu, mūvirukuṟṟamummuṟaimaiyiṟkaṭitaliṟ, kāvaṟcākāṭukaittaṟ kuriyaṉāya aracaṉ, tīneṟivilakki naṉṉeṟicceluttum pēraṟivuṭaiyārait taṉakkut tuṇaiyākak kōṭal. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum. pēraṟivuṭaiyarāvār; aṅkaṅkaṭkum māṉuṭatteyvakkuṟṟaṅkaḷ vārāmaṟkāttaṟkuriya amaiccar, purōkitar]


441

Kuṟaḷ
aṟaṉaṟintu mūtta vaṟivuṭaiyār kēṇmai
tiṟaṉaṟintu tērntu koḷal.

Parimēlaḻakar
((WFW))

aṟaṉ aṟintu mūtta aṟivuṭaiyār kēṇmai aṟattiṉatu nuṇmaiyaiyaṟintu taṉṉiṉ mūtta aṟivuṭaiyāratu kēṇmaiyai
tērntu tiṟaṉ aṟintu koḷal
aracaṉ ataṉa tarumaiyai yōntu, koḷḷun tiṟamaṟintu koḷka.

aṟanuṇmai nūlāṉēyaṉṟi uyttuṇarvāṉum aṟiya vēṇṭutaliṉ, `aṟaṉaṟin'teṉṟār. `mūttal':aṟivāṉum. cīlattāṉum, kālattāṉum mutirtal. `aṟivuṭaiyār': nītiyaiyum, ulakiyalaiyu maṟitalaiyuṭaiyār. `tiṟaṉaṟi'talāvatu naṉkumatittal, uyaracceytal, avarvarainiṟṟa leṉpaṉamutalāka avar piṇippuṇṇun tiṟaṉaṟintu ceytal.(1)


442

Kuṟaḷ
uṟṟanōy nīkki yuṟāamai muṟkākkum
peṟṟiyārp pēṇik koḷal

Parimēlaḻakar
((WFW))


uṟṟa nōy nīkki
teyvattāṉāka makkaḷāṉākat taṉakku vanta tuṉpaṅkaḷai nīkkumāṟaṟintu nīkki
uṟāmai muṟkākkum peṟṟiyār
piṉ appeṟṟiyaṉa vārāvaṇṇam muṉṉaṟintu kākkavalla taṉmaiyiṉaiyuṭaiyārai
pēṇik koḷal
aracaṉ uvappaṉa ceytu tuṇaiyākak koḷka.

teyvattāṉ varun tuṉpaṅkaḷāvaṉa:-maḻaiyiṉatiṉmai mikutikaḷāṉum, kāṟṟut tīp piṇi yeṉṟivaṟṟāṉum varuvaṉa. avai kaṭavuḷaraiyun takkōraiyum nōkkic ceyyuñ cāntikaḷā ṉīkkappaṭum. makkaḷāṉ varun tuṉpaṅkaḷāvaṉa:-pakaivar, kaḷvar, cuṟṟattār, viṉaiceyvā reṉṟivarkaḷāṉ varuvaṉa. avai cāma pēta tāṉa taṇṭaṅkaḷākiya nālvakai yupāyattuḷ ēṟṟataṉā ṉīkkappaṭum. `muṟkā'ttalāvatu, teyvattāṉ varuvaṉavaṟṟai uṟpātaṅkaḷā ṉaṟintu accāntikaḷāṟ kāttalum; makkaḷāṉ varuvaṉavaṟṟai avar kuṇam, iṅkitam, ākāram, ceyaleṉpaṉavaṟṟāṉaṟintu avvupāyaṅkaḷuḷoṉṟāṟ kāttalumām. ākavē, purōkitaraiyum, amaiccaraiyuṅ kūṟiyavā ṟāyiṟṟu. iṅkitam kuṟippāṉikaḻum uṟuppiṉ ṟoḻil. ākāram: kuṟippaṉṟi nikaḻum vēṟupāṭu. uvappaṉa: naṉkumatittaṉ mutaliyaṉa.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum periyāratilakkaṇamum, avarait tuṇaiyākakkōṭal vēṇṭumeṉpatūum, koḷḷumāṟuṅ kūṟappaṭṭaṉa.

((++/CODA)): (2)


443

Kuṟaḷ
ariyavaṟṟu ḷellā maritē periyāraip
pēṇit tamarāk koḷal.

Parimēlaḻakar
((WFW))

periyāraip pēṇit tamarāk koḷal
apperiyavarkaḷai avar uvappaṉa vaṟintu ceytu tamakkuc ciṟantārākak koḷḷutal
ariyavaṟṟuḷ ellām aritu
aracāikaiku ariya pēṟukaḷellāvaṟṟuḷḷum aritu.

ulakattariyaṉavellām peṟutaṟkuriya aracarkku ippēṟu ciṟantateṉṟatu, itaṉāl avaiyellām uḷavātaṉōkki.(3)


444

Kuṟaḷ
tammiṟ periyār tamarā voḻukutal
vaṉmaiyu ḷellān talai.

Parimēlaḻakar
((WFW))

tammiṟ periyār tamarā oḻukutal
aṟivu mutaliyavaṟṟāl tammiṉ mikkār tamakkuc ciṟantārākat tām avarvaḻi niṉṟoḻukutal
vaṉmaiyuḷ ellām talai
aracarkku ellā valiyuṭaimaiyiṉun talai.

poruḷ, paṭai, araṇkaḷāya valiyiṉum it tuṇaivali ciṟantateṉṟatu. ivar avaṟṟā ṉīkkappaṭāta teyvattuṉpa mutaliyaṉavum nīkkutaṟku uriyarākaliṉ.(4)


445

Kuṟaḷ
cūḻvārkaṇ ṇāka voḻukalāṉ maṉṉavaṉ
cūḻvāraic cūḻntu koḷal.

Parimēlaḻakar
((WFW))

cūḻvār kaṇṇāka oḻukalāl
taṉpāram amaiccaraik kaṇṇākak koṇṭu ṉaṭattalāṉ
maṉṉavaṉ cūḻvāraic cūḻntu koḷal
aracaṉ attaṉmaiyarāya amaiccarai ārāyntu taṉakkut tuṇaiyākak koḷka.

iraṇṭāvatu vikārattāṟ ṟokkatu. tāṉē cūḻa vallaṟāyiṉum aḷaviṟanta toḻilkaḷāṉ ākulameytu maracaṉpāram atuvē toḻilāya amaiccarāṉallatu iṉitu naṭavāmaipaṟṟi, avaraik `kaṇṇāka'k kūṟiṉār. ārāytal amaicciyaluṭ collappaṭum ilakkaṇattiṉa reṉpataṉai yārāytal.

((++CODA)): ivai mūṉṟu pāṭṭāṉum periyārait tuṇaikōṭaliṉ ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (5)


446

Kuṟaḷ
takkā riṉattaṉāyt tāṉoḻuka vallāṉaic
ceṟṇār ceyakkiṭanta til.

Parimēlaḻakar
((WFW))

takkār iṉattaṉāyt tāṉ oḻuka vallāṉai
takkārākiya viṉattaiyuṭaiyaṉāyt tāṉu maṟintoḻukavalla varacaṉai
ceṟṟār ceyak kiṭantatu il
pakaivar ceyyakkiṭantoru tuṉpamillai.

`takkār' aṟivoḻukkaṅkaḷāṟ ṟakutiyuṭaiyār. oḻukutal: aṟanītikaḷiṉ neṟivaḻuvāmal* ^naṭattal. vañcittal, kūṭiṉaraip pirittala, vēṟupakai viḷaittaleṉṟivaṟṟāṉum, valiyāṉum, pakaivar ceyyun tuṉpaṅkaḷ palatiṟattavāyiṉum, tāṉumaṟintu aṟivārcolaluṅ poṇṭoḻukuvāṉkaṇ avaṟṟuḷoṉṟum vārāteṉpār, `ceṟṟār ceyakkiṭanta til' leṉṟār.(6)


447

Kuṟaḷ
iṭikkun tuṇaiyārai yāḷvārai yārē
keṭukkun takaimai yavar.

Parimēlaḻakar
((WFW))

iṭikkum tuṇaiyārai āḷvārai
tīyaṉa kaṇṭāl neruṅkic collun tuṇaiyān taṉmaiyaiyuṭaiyārai ivar namakkuc ciṟantāreṉṟāḷu maracarai
keṭukkum takaimaiyavar yār
keṭukkum perumaiyuṭaiya pakaivar ukattiyāvar?

tīyaṉa pāvaṅkaḷum nītiyallaṉavum. tuṇaiyāntaṉmaiyāvatu tamakku avai yiṉmaiyum aracaṉka ṇaṉpuṭaimaiyumām. attaṉmaiyuṭaiyār neriyiṉīṅkaviṭāmaiyiṉ, avaraiyāḷumaracar oruvarāṉuṅ keṭukkappaṭāreṉpatām. neruṅkic collumaḷaviṉōraiyeṉ ṟuraippārumuḷar.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum ataṉ payaṉ kūṟappaṭṭatu.

((++/CODA)): (7)


448

Kuṟaḷ
iṭippārai yillāta vēmarā maṉṉaṉ
keṭuppā rilāṉuṅ keṭum.

Parimēlaḻakar
((WFW))

((iṭippārai illāta ēmarā maṉṉaṉ))
kaḻaṟutaṟkuriyārait taṉakkut tuṇaiyākak koḷḷāmaiyiṟ kāvalaṟṟa aracaṉ
((keṭuppār ilāṉum keṭum))
pakaiyāyk keṭuppār illaiyāyiṉum tāṉē keṭum.

((++GRAM)): `illāta', `ēmarā' veṉpaṉa peyareccavaṭukku.

((++VIRI)): keṭuppār uḷarāvar eṉpatu tōṉṟa, `ilāṉu' meṉṟār. tāṉē keṭuttalāvatu pākaṉillāta yāṉaipōla neṟiyallāneṟic ceṉṟu keṭutal.(8)


449

Kuṟaḷ
mutalilārk kūti#ā millai matalaiyāñ
cārpilārk killai nilai.

Kuṟaḷ
((WFW))

mutal ilārkku ūtiyam illai
mutaṟporuḷillāta vaṇikarkku ataṉāl varu mūtiyamillaiyām
matalaiyām cārpu ilārkku nilai illai
atupōlat tammait tāṅkuvatān tuṇaiyillāta aracarkku ataṉāṉ varum nilaiyillai.

mutalaippeṟṟē ilāpam peṟavēṇṭumāṟu pōlat tāṅkuvāraip peṟṟa nilaipeṟavēṇṭumeṉpatām. `nilai':aracar pārattōṭu caliyātu niṟṟal.(9)


450

Kuṟaḷ
pallār pakaikoḷaliṟ pattaṭutta tīmaittē
nallār toṭarkai viṭal.

Parimēlaḻakar
((WFW))

pallār pakai koḷaliṉ pattu aṭutta tīmaittu
tāṉ ṟaṉiyaṉāy vaittup palarōṭum pakaikoḷḷutaliṟ patiṟṟu maṭaṅku tīmaiyuṭaittu
nallār toṭar kaiviṭal
aracaṉ periyārōṭu naṭpiṉaik koḷḷātoḻital.

palar pakaiyāyakkāl "mōti muḷḷoṭu muṭpakai kaṇṭiṭal-pētuceytu piḷantiṭal" eṉpavai yallatu oruṅku viṉaiyāk kuṟittuc ceytālum oruvāṟṟā ṉuytalkūṭum; nallār toṭarkaiviṭṭāl oruvāṟṟāṉu muytalkūṭāmaiyiṉ, itu ceytal ataṉiṉun tīteṉpatām.

((++CODA)): ivai mūṉṟu pāṭṭāṉum atu ceyyāvaḻip paṭuṅ kuṟṟaṅkūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 46-ciṟṟiṉañcērāmai))

[aḵtāvatu, ciṟiyaviṉattaip poruntāmai. ciṟiyaviṉamāvatu, "nallata ṉulaṉum tīyataṉ ṟīmaiyu millai yeṉpō" rum viṭarum tūrttarum naṭarumuḷḷiṭṭa kuḻu. aṟivait tirittu irumaiyuṅ keṭukkumiyalpiṟṟāya ataṉaip payaṉiṉṟeṉpa tuṇarttaṟku iḵtataṉpiṉ vaikkappaṭṭatu.]

451

Kuṟaḷ
ciṟṟiṉa mañcum perumai ciṟumaitāṉ
cuṟṟamāc cūḻntu viṭum.

Parimēlaḻakar
((WFW))

perumai ciṟṟiṉam añcum
periyōriyalpu ciṟiyaviṉattai yañcā niṟkum
ciṟumai tāṉ cuṟṟamāc cūḻntu viṭum
ēṉaic ciṟyōriyalpu atu cērntapoḻutē ataṉait taṉakkuc cuṟṟamākaveṇṇit tuṇiyum.

tatta maṟivu tiriyumāṟum ataṉāṟ ṟamakku varuntuṉpamum nōkkaliṉ aṟivuṭaiyā rañcuvareṉṟum, aṟivoṟṟumaiyāṟ piṟitu nōkkāmaiyiṉ aṟivilātār tamakkuc cuṟṟamākat tuṇivareṉṟuṅ kūṟiṉār. poruḷiṉṟoḻilkaḷ paṇpiṉmēṉiṉṟaṉa. itaṉāṟ ciṟiyaviṉam periyōrk kākāteṉpatu kūṟappaṭṭatu.(1)


452

Kuṟaḷ
nilattiyalpā ṉīrttirin taṟṟācu māntark
kiṉattiyalpa tāku maṟivu.

Parimēlaḻakar
((WFW))

nilattu iyalpāṉ nīr tirintu aṟṟākum
tāṉ cērnta nilattiṉa tiyalpāṉē nīr taṉṟaṉmai tirintu annilattiṉṟaṉmaittām
māntarkku iṉittiyalpu aṟivu (tirintu) atākum
atu pōla māntarkkut tāñcērnta iṉattiṉatiyalpāṉē aṟivun taṉṟaṉmai tirintu avviṉattiṉ ṟaṉmaittām.

eṭuttukkāṭṭuvamai. vicumpiṉkaṭ ṭaṉṟaṉmaittāya nīr nilattōṭu cērntavaḻi niṟam, cuvai mutaliya paṇpukaḷ tirintāṟpōlat taṉinilaikkaṭ ṭaṉṟaṉmaittāya vaṟivu piṟaviṉattōṭu cērntavaḻik kāṭci mutaliya toḻilkaḷ tiriyumeṉa itaṉāl ataṉatu kāraṇaṅ kūṟappaṭṭatu.(2)


453

Kuṟaḷ
maṉattāṉā māntark kuṇarcci yiṉattāṉā
miṉṉā ṉeṉappaṭuñ col.

Parimēlaḻakar
((WFW))

māntarkku uṇarccimaṉattāṉām
māntarkkup potu uṇarvu tam maṉaṅ kāraṇamāka vuṇṭām
iṉṉāṉ eṉappaṭum col iṉattāṉ ām
ivaṉ ittaṉmaiyaṉeṉṟu ulakattārāṟ collappaṭum col iṉaṅkāraṇamāka vuṇṭām.

iyaṟkaiyāya pulaṉuṇarvu māttirattiṟku iṉam vēṇṭāmaiyiṉ ataṉai `maṉattāṉā'meṉṟum, ceyaṟkaiyāya vicēṭavuṇarvupaṟṟi nallaṉeṉṟākat tīyaṉeṉṟāka nikaḻuñ coṟku iṉam vēṇṭutaliṉ ataṉai `iṉantāṉā'meṉṟuṅ kūṟiṉār. uvamaiyaḷavai koḷḷātu attiripum maṉattāṉāmeṉpārai nōkki itaṉāṉ atu maṟuttuk kūṟappaṭṭatu.(3)


454

Kuṟaḷ
maṉattu ḷatupōlak kāṭṭi yoruvaṟ
kiṉattuḷa tāku maṟivu.

Parimēlaḻakar
((WFW))

aṟivu
avvicēṭa vuṇarvu
oruvaṟku maṉattu uḷatupōlak kāṭṭi
oruvaṟku maṉattiṉkaṇṇē yuḷatāvatu pōlat taṉṉaip pulappaṭutti
iṉattu uḷatākum
avaṉcērntaviṉattiṉkaṇṇē yuḷatām.

meymmai nōkkāmuṉ maṉattuḷatupōṉṟu kāṭṭiyum; piṉṉōkkiyavaḻip payiṉṟaviṉattuḷatāyu miruttaliṉ, `kāṭṭi'yeṉa iṟantakālattāṟ kūṟiṉār. vicēṭavuṇarvutāṉum maṉattiṉkaṇṇē aṉṟēyuḷa tāvateṉpārainōkki, āṇṭuppulappaṭun tuṇaiyēyuḷḷatu, ataṟku mūlam iṉameṉpatu itaṉāṟ kūṟappaṭṭatu.(4)


455

Kuṟaḷ
maṉattūymai ceyviṉai tūymai yiraṇṭu
miṉantūymai tūvā varum.

Parimēlaḻakar
((WFW))

maṉam tūymai ceyviṉai tūymai iraṇṭum
avvicēṭavuṇarvu pulappaṭutaṟakiṭaṉāya maṉantūyaṉātaṟṟaṉmaiyum ceyyumviṉai tūyaṉātaṟṟaṉmaiyumākiya viraṇṭum
iṉam tūymai tūvā varum
oruvaṟku iṉantūyaṉātaṟṟaṉmai paṟṟuk kōṭāka uḷavām.

maṉantūyaṉātalāvatu vicēṭavuṇarvu pulappaṭumāṟu iyaṟkaiyā aṟiyāmaiyi ṉīṅkutal. ceyviṉai tūyaṉātalāvatu moḻimeykaḷāṟ ceyyum nalviṉaiyuṭaiyaṉātal. tūveṉpatu apporuṭṭātal, "tūvaṟat tuṟantārai" eṉpataṉāṉu maṟika. oruvaṉ iṉantūyaṉākavē ataṉōṭu payiṟcivayattāṉ maṉantūyaṉāy ataṉkaṇ vicēṭavuṇarvu pulappaṭṭu ataṉāṟ colluñ ceyaluñ tūyaṉāmeṉa, itaṉāl iṉattuḷḷavāmāṟu kūṟappaṭṭatu.(5)


456

Kuṟaḷ
maṉantūymaik keccanaṉ ṟāku miṉantūyārk
killainaṉ ṟākā viṉai.

Parimēlaḻakar
((WFW))

maṉam tūyārkku eccam naṉṟākum
maṉantūyarāyiṉārkku makkaṭpēṟu naṉṉākum iṉam tūyārkku naṉṟu ākā viṉai illai
iṉantūyiṉārkku naṉṟākāta viṉai yātumillai.

kāriyaṅ kāraṇattiṉ vēṟupaṭāmaiyiṉ `eccanaṉṟāku' meṉṟum, nalliṉattōṭeṇṇic ceyappaṭutaliṉ ellāviṉaiyu nallavāmeṉṟuñaṅ kūṟiṉār.(6)


457

Kuṟaḷ
maṉanala maṉṉuyirk kākka miṉanala
mellāp pukaḻum tarum.

Parimēlaḻakar
((WFW))

maṉ uyirkku maṉanalam ākkam (tarum)
nilaipeṟṟavuyirkaṭpu maṉattatu naṉmai celvataik koṭukkum
iṉanalaṉ ellāp pukaḻum tarum
iṉattatu naṉmai ataṉōṭu ellāp pukataiyuṅ koṭukkum.

((++FIGURE)): `maṉṉuyir' eṉṟatu īṇṭu uyartiṇaimēl* ^niṉṟatu.

((++GRAM)): `tarum' eṉṉum iṭavaḻuvamaiticcol muṉṉuṅ kūṭṭappaṭṭatu. ummai iṟantatu taḻīiya ~eccavummai.

((++VIRI)): maṉanaṉṟātaṟāṉē aṟamākaliṉ ataṉai ākkan taru meṉṟum, pukaḻ koṭuttaṟkuriya nallōr tāmē iṉamākaliṉ `iṉanala mellāppukaḻun taru' meṉṟuṅ kūṟiṉār.

((++CODA)): mēl maṉanaṉmai iṉanaṉmaipaṟṟivaru meṉpataṉai uṭkoṇṭu, aḵtiyalpākavē yuṭaiyārkku avviṉa naṉmai vēṇṭāveṉpārai nōkki, atuvēyaṉṟi attaṉ maiya palavaṟṟaiyun tarumeṉa avarkkum atu vēṇṭumeṉpatu avviraṇṭu pāṭṭāṉuṅ kūṟappaṭṭatu.

((++/CODA)): (7)


458

Kuṟaḷ
maṉanala naṉkuṭaiya rāyiṉuñ cāṉṟōrkku
kiṉanala mēmāp puṭaittu.

Parimēlaḻakar
((WFW))

maṉanalam naṉku uṭaiyarāyiṉum
maṉanaṉmaiyai muṉṉai nalviṉaiyāṟ ṟāmēyuṭaiyarāyiṉum
cāṉṟōrkku iṉa nalam ēmāppu uṭaittu
amaintārkku iṉanaṉmai itaṟku valiyātalaiyuṭaiyatu.

naṉkāleṉṉum mūṉṟaṉurupu vikārattāṟ ṟokkatu. annalviṉai yuḷvaḻiyum maṉanalattai vaḷarttuvarutaliṉ, ataṟ`kēmāppuṭait' tāyiṟṟu.(8)


459

Kuṟaḷ
maṉanalatti ṉāku maṟumaimaṟ ṟaḵtu
miṉanalatti ṉēmāp puṭaittu.

Parimēlaḻakar
((WFW))

maṉanalattiṉ maṟumai ākum
oruvaṟku maṉa naṉmaiyāṉē maṟumai yiṉpamuṇṭām
maṟṟaḵtum iṉanalattiṉ ēmāppu uṭaittu
ataṟku acciṟapputtāṉum iṉanaṉmaiyāṉ valipeṟutalaiyuṭaittu.

maṉanalattiṉāku maṟumai' yeṉṟatu, maṟumai payappatu maṉa naṉmaitāṉē piṟitoṉṟaṉṟeṉṉum matattai yuṭampaṭṭuk kūṟiyavāṟu, `maṟṟu' viṉaimāṟṟu. ummai iṟantatutaḻiiya veccavummai. orōvaḻit tāmatakuṇattāṉ maṉanalantiriyiṉum, nalviṉam oppaniṟutti maṟumai payappikkumeṉa nilaipeṟacceyyumāṟu kūṟappaṭṭatu.

((++CODA)): ivai yaintu pāṭṭāṉuñ ciṟṟiṉañ cērāmaiyatu ciṟappu nalviṉañcērtalākiya etirmaṟaimukattāṟ kūṟiyavā ṟaṟika.

((++/CODA)): (9)


460

Kuṟaḷ

nalliṉatti ṉūṅkut tūṇaillai tīyaṉatti ṉallaṟ paṭuppatūu mil.

Parimēlaḻakar
((WFW))

nalliṉattiṉ ūṅku tuṇaiyum illai
oruvaṟku nalliṉattiṉ mikka tuṇaiyumillai
taṉāyiṉattiṉ(ūṅku) allaṟpaṭuppatūum il
tīyaviṉattiṉ mikka pakaiyumillai.

aintaṉurupukaḷ uṟaḻporuviṉkaṇ vantaṉa. ūṅkeṉpatu piṉṉuṅkūṭṭi uvamai māṟṟiyuraikkappaṭṭatu. nalliṉam aṟiyāmaiyiṉīkkit tuyaruṟāmaṟ kāttaliṉ ataṉait `tuṇai'yeṉṟum, tīyiṉam aṟiviṉīkkit tuyaruṟuvittaliṉ ataṉaip pakaiyeṉṟuṅ kūṟiṉār. `allaṟpaṭuppa' teṉpatu ētuppeyar. itaṉāl viti yetirmaṟaikaḷ uṭaṉ kūṟappaṭṭaṉa.(10)



((atikāram 47-terintuceyalvakai))

Parimēlaḻakar

[aḵtāvatu, aracaṉ tāṉceyyum viṉaikaṉai yārāyntuceyyuntiṟam. acceyal periyārait tuṇaikkōṭal payaṉuṭaittāyavaḻi avarōṭuñ ceyyappaṭuvatākaliṉ itu ciṟṟiṉañcērāmaiyiṉpiṉ vaikkappaṭṭatu.]


461

Kuṟaḷ
aḻivatūu māvatūu māki vaḻipayakku
mūtiyamuñ cūḻntu ceyal.

Parimēlaḻakar
((WFW))

aḻivatūum
viṉai ceyyuṅkāl appoḻutu ataṉālaḻivataṉaiyum
āvatūum
aḻintāṟpiṉ ṉāvataṉaiyum
āki vaḻi payakkum ūḻiyamum
āyniṉṟu piṟpoḻutu taru mūtiyattaiyum
cūḻntu ceyal
cīrtūkki uṟuvatāyiṟ ceyka.

uṟuvatāvatu, nikaḻviṉkaṇ aḻivataṉil āvatu mikku, etirviṉum atu vaḷarntu varutal. aḻivatiṉmaiyiṉ, etirviṉkaṇ varumākkattai `ūtiya' meṉṟār. eṉavē avvūtiyam peṟiṉ nikaḻviṉkaṇ aḻivatum āvatun tammuḷottālum oḻitaṟpāṟṟaṉṟeṉpatu peṟṟām. iraṇṭu kālattum payaṉuṭaimai terintuceyka veṉpatām.(1)


462

Kuṟaḷ
terinta viṉattoṭu tērnteṇṇic ceyvārk
karumporuḷ yātoṉṟu mil.
((WFW))

terinta iṉattoṭu cērntu eṇṇic ceyvārkku
tān terintukoṇṭa iṉattuṭaṉē ceyyattakum viṉaiyai ārāyntu piṉ tāmēyumeṇṇic ceytu muṭikkavalla aracarkku
arumporuḷ yātoṉṟum il
eytutaṟkariyaporuḷ yātoṉṟumillai.

ārāyappaṭuvaṉavellām ātāyntupōnta `iṉa' meṉṟumām. `ceyvārka' keṉṟataṉāl, viṉaiyeṉṉuñ ceyappaṭuporuḷ varuvikkappaṭṭatu. viṉaiyāvatu mēṟcēṟaṉmutal vēṟalīṟāya toḻil. poruḷkaṭ kētuvāya ataṉiṟṟavaṟāmaiyiṉ ariya poruḷkaḷellām eḷiti ṉeytuvareṉpatām.

((++CODA)): ivai yiraṇṭupāṭṭāṉuṅ ceyyattakum viṉaiyum atu ceyyumāṟuṅ kūṟappaṭṭaṉa.

((++/CODA)): (2)


463

Kuṟaḷ
ākkaṅ karuti mutaliḻakkuñ ceyviṉai
yūkkā raṟivuṭai yār.

Parimēlaḻakar
((WFW))

((ākkam karuti mutal iḻakkum ceyviṉai))
mēleytakkaṭava vūtiyattiṉai nōkki muṉṉeytiniṉṟa mutaṟaṉṉaiyum iḻantaṟkētuvāya ceyviṉaiyai
((aṟivuṭaiyār ūkkār))
aṟivuṭaiyār mēṟkoḷḷār.

((++GRAM)): `karuti' yeṉṉum viṉaiyeccam`iḻakku' meṉṉum peyareccaviṉaikoṇṭatu.

((++GRAM)): eccavummai vikārattāṟ ṟokkatu.

((++VIRI)): ākkamēyaṉṟi mutalaiyu miḻakkum viṉaikaḷāvaṉa, valiyuṅ kālamum iṭaṉumaṟiyātu piṟarmaṇ koḷvāṉceṉṟu tammaṇṇu miḻattal pōlvaṉa. muṉceytupōnta viṉaiyāyiṉu meṉpār, `ceyviṉai' yeṉṟār.(3)


464

Kuṟaḷ
teḷivi lataṉait toṭaṅkā riḷiveṉṉu
mētappā ṭañcu pavar.

Kuṟaḷ
((WFW))

teḷivu ilataṉait toṭaṅkār
iṉattōṭun taṉittum ārāyntu tuṇitalillāta viṉaiyait toṭaṅkār
iṉivu eṉṉuṅ kuṟṟamuṇṭātalai añcuvār.

toṭaṅkiṉ iṭaiyiṉ maṭaṅkalākāmaiyiṉ, `toṭaṅkā' reṉṟār. iḷivaravu avviṉaiyāṟ piṉṉiveytiyavaḻi ataṉ mēlum aṟivum māṉamumilareṉṟu ulakattā rikaḻu mikaḻcci. aḵtuṇṭātal orutalaiyākaliṉ, teḷivuḷvaḻit toṭaṅkuka veṉpatām.(4)


465

Kuṟaḷ
vakaiyaṟa cūḻā teḻutal pakaivaraip
pāttip paṭuppatō rāṟu.

Parimēlaḻakar
((WFW))

vakai aṟac cūḻātu eḻutal
ceṉṟāl nikaḻuntiṟaṅkaḷai yellām muṟṟaveṇṇātu cilaveṇṇiya tuṇaiyāṉē aracaṉ pakaivarmēṟ cellutal
pakaivaraip pāttippaṭuppatu ōrāṟu
avarai vaḷarunilattilē nilaipeṟac ceyvatoru neṟiyām.

attiṟaṅkaḷāvaṉa:vali, kālam, iṭaṉeṉṟivaṟṟāl taṉakkum pakaivarkku muḷavām nilaimaikaḷum, viṉai toṭaṅkumāṟum, ataṟkuvaru miṭaiyūṟukaḷum, avaṟṟai nīkkumāṟum, vellumāṟum, ataṟāṟ peṟum payaṉum mutalāyiṉa. avaṟṟuṭ cila veñciṉum pakaivarkku iṭaṉāmākalāṉ, muṟṟuppeṟaveṇṇavēṇṭumeṉpatām.

((++CODA)): ivai mūṉṟu pāṭṭāṉum oḻiyat takum viṉaiyum oḻiyāvaḻip paṭum iḻukkuṅ kūṟappaṭṭaṉa.

((++/CODA)): (5)


466

Kuṟaḷ
ceytakka valla ceyakkeṭuñ ceytakka
ceyyāmai yāṉuṅ keṭum.
((WFW))

ceytakka alla ceyak keṭum
aracaṉ taṉ viṉaikaḷuṭ ceyyattakkaṇ vallavaṟṟaic ce/talāṟ keṭum
ceytakka ceyyāmaiyāṉum keṭum
iṉi ataṉāṉēyaṉṟic ceyyat takkaṉavaṟṟaic ceyyāmaitaṉṉāṉuṅ keṭum.

ceyyattakkaṉavallavāvaṉa: periya muyaṟciyiṉavum, ceytāṟ payaṉillaṉavum, atu ciṟitāyiṉavum, aiyamāyiṉavum, piṉṟuyar viḷaippaṉavu meṉavivai; ceyyattakkaṉavāvaṉa: avaṟṟiṉ maṟutalaiyāyiṉa. icceytal ceyyāmaikaḷāṉ, aṟivu āṇmai perumaiyeṉṉum mūvakaiyāṟṟaluṭ poruḷ paṭaiyeṉa iruvakaittāya perumai curuṅkip pakaivarkku eḷiyaṉāmākalāṉ, iraṇṭuṅ kēṭṭiṟ kētuvāyiṉa. itaṉāṟṉ ceyvaṉa ceytu oḻivaṉavoḻikaveṉa iruvakaiyaṉavum uṭaṉkūṟappaṭṭaṉa.(6)


467

Kuṟaḷ
eṇṇit tuṇika karuman tuṇintapi
ṉeṇṇuva meṉpa tiḻukku.

Parimēlaḻakar
((WFW))

karumam eṇṇit tuṇika
ceyyattakka karumamum muṭikku mupāyattai yeṇṇit toṭaṅkuka
tuṇintapiṉ eṇṇuvam eṉpatu iḻukku
toṭaṅkivaittum piṉṉeṇṇakkaṭavēveṉ ṟoḻital kuṟṟamātalāṉ.

tuṇivuppaṟṟi nikaḻtaliṉ, tuṇiveṉappaṭṭatu. ciṟappummai vikārattāṟṟokkatu.

((++GRAM)): upāyameṉpatu avāynilaiyāṉ vantatu. atu, koṭuttal, iṉicoṟ collal, vēṟupaṭuttal, oṟuttaleṉa nālvakaippaṭum. ivaṟṟai vaṭanūlār tāṉa cāma pētameṉa taṇṭameṉpa. avaṟṟuṇ muṉṉaiyaviraṇṭum aivakaiya; ēṉaiya mūvakaiya; avvakaikaḷellām īṇṭuraippiṟ perukum. ivvupāyamellā meṇṇātu toṭaṅkiṉ avviṉai māṟṟāṉāl vilakkappaṭṭu muṭiyāmaiyāṉum, iṭaiyi ṉoḻitalākāmaiyāṉum, aracaṉ ṟuyaruṟutaliṉ, avveṇṇāmaiyai `iḻuk'keṉṟār. ceyvaṉavaṟṟaiyum upāyamaṟintē toṭaṅkuka veṉpatām.(7)


468

Kuṟaḷ
āṟṟiṉ varuntā varuttam palarniṉṟu
pōṟṟiṉum pottup paṭum.

Parimēlaḻakar
((WFW))

āṟṟiṉ varuntā varuttam
muṭiyumupāyattāṟ karumattai muyalāta muyaṟci
pāl niṉṟu pōṟṟiṉum pottuppaṭum tuṇaivar palar niṉṟu puraipaṭāmaṟ kāppiṉum vuraippaṭum.

muṭiyumupāyattāṉ muyaṟalāvatu koṭuttalaip poruṇacaiyāḷaṉkaṇṇum; iṉcollaic ceppamuṭaiyāṉ, maṭiyāḷaṉ. muṉṉē piṟarōṭu porutu nontavaṉeṉa ivarkaṇṇum; vēṟupaṭuttalait tuṇaippaṭaiyāḷaṉ, taṉ pakutiyōṭu poruntātāṉeṉa ivarkaṇṇum; oṟuttalai ivaṟṟiṉ vārātavaḻi ivarkaṇṇun, tēṟappaṭāta kīḻmakkaḷkaṇṇuñ ceytu vellumāṟṟāṉ muyaṟal. puraipaṭutal: karutiya naṉmaiyaṉṟik karutāta tīmaipayattal. upāyattatu ciṟappuk kūṟiyavāṟu.(8)


469

Kuṟaḷ
naṉṟāṟṟa luḷḷun tavaṟuṇ ṭavaravar
paṇpaṟin tāṟṟāc kaṭai.

Parimēlaḻakar
((WFW))

naṉṟu āṟṟaluḷḷum tavaṟu uṇṭu
vēṟṟu vēntarmāṭṭu naṉṟāka vupā#āñ ceytaṟkaṇṇuṅ kuṟṟamuṇṭām
avaravar paṇpu aṟintu āṟṟākkaṭai
avaravar kuṇaṅkaḷai yārāyntaṟintu avaṟṟiṟkiyaic coyyāviṭiṉ.

naṉṟāṉa vupāyamāvatu, koṭuttalum iṉcoṟcollutalumām. avai yāvarkkaṇṇum iṉiyavātaṟ ciṟappuṭaimaiyiṉ, ummai ciṟappummai. avaṟṟai,`avaravar paṇpaṟintāṟṟā'maiyāvatu avaṟṟiṟku uriyatallātārkaṇṇē ceytal. `tavaṟu:'(9)


470

Kuṟaḷ
eḷḷāta veṇṇic ceyalvēṇṭun tammoṭu
koḷḷāta koḷḷā tulaku.

Parimēlaḻakar
((WFW))

tammoṭu koḷḷāta ulaku koḷḷātu
aracar viṉaimuṭittaṟporuṭṭut tannilaimaiyōṭu poruntāta upāyaṅkaḷaic ceyvārāyiṉ ulakan tammai yikaḻāniṟkum
eḷḷāta eṇṇic ceyalvēṇṭum
ākalāṉ aḵtu ikaḻā vupāyaṅkaḷai nāṭic ceyka.

((++FIGURE)): `ta'meṉpatu ākupeyar. tannilaimaiyōṭu poruntāta upāyaṅkaḷaicceytalāvatu: tām valiyarāyvaittu meliyārk kuriya koṭuttaṉ mutaliya mūṉṟaṉaic ceytalum, meliyarāy vaittu valiyārkkuriya oṟuttalaic ceytalumām. i#aiviraṇṭum aṟivilār ceyvaṉavākaliṉ, ulakaṅ koḷḷāteṉṟār. aḵteḷḷātaṉa ceytalāva, avaṟṟaic tattam vaṉmai meṉmaikaṭkēṟpac ceytal. mēl iṭavakaiyā ṉurimaikūṟiya upāyaṅkaṭku viṉaimutalvakaiyāṉ urimai kūṟiyavāṟu.

((++CODA)): ivai nāṉku pāṭṭāṉuñ ceyvaṉavaṟṟiṟku upāyamum ataṉatarimaiyuṅ kūṟappaṭṭaṉa.

((++/CODA)): (10)



((atikāram 48-valiyaṟital))

Parimēlaḻakar

[aḵtāvatu, avvupāyaṅkaḷuḷ oṟuttalkuṟitta varacaṉ nālvakai valiyaiyum aḷantaṟital. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum.]


471

Kuṟaḷ
viṉaivaliyun taṉvaliyu māṟṟāṉ valiyun
tuṇaivaliyun tūkkic ceyal.

Parimēlaḻakar
((WFW))

viṉai valiyum
tāṉceyyakkarutiya viṉaivaliyaiyum
taṉvaliyum
ataṉaic ceytu muṭikkun taṉvaliyaiyum
māṟṟāṉ valiyum
ataṉai vilakkaluṟum māṟṟāṉ valiyaiyum
tuṇaivaliyum
iruvarkkun tuṇai#āvār valiyaiyum
tūkkic ceyal
cīrtūkkit taṉvali mikumāyiṉ avviṉaiyaic ceyka.

innūlvakai valiyuḷ `viṉaivali' araṇmuṟṟalum kōṭalum mutaliya toḻilāṉum, ēṉaiya mūvakai yāṟṟalāṉum kūṟupaṭuttut tūkkappaṭum. `taṉvali' mikaviṉkaṭ ceykaveṉṟa vitiyāl, tōṟṟal orutalaiyāya kuṟaiviṉkaṇṇum, vēṟal aiyamāya oppiṉkaṇṇum oḻikaveṉpatu peṟṟām.(1)


472

Kuṟaḷ
olva taṟiva taṟintataṉ kaṭṭaṅkic
celvārkkuc cellāta til.

Parimēlaḻakar
((WFW))

olvatu aṟivatu aṟintu
tamakkiyalum viṉaiyaiyum ataṟkaṟiya vēṇṭuvatāya valiyaiyum aṟintu
ataṉkaṇ taṅkic celvārkku
eppoḻutum maṉamoḻi meykaḷai ataṉkaṇ vaittup pakaimēṟcellum aracarkku
cellātatu il
muṭiyāta poruḷillai.

`ovva'teṉavē viṉaivali mutalāya mūṉṟu maṭaṅkutaliṉ, īṇṭa`ṭaṟiva'teṉṟatu tuṇaivaliyēyāyiṟṟu. ellāp poruḷumeytuvateṉpatām.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum valiyiṉpakutiyum aḵtaṟintu mēṟcelvāreytum payaṉuṅ kūṟappaṭṭaṉa.

((++/CODA)): (2)


473

Kuṟaḷ
uṭaittam valiyaṟiyā rūkkatti ṉūkki
yiṭaikkaṇ murintār palar.

Parimēlaḻakar
((WFW))

uṭait tam vali aṟiyār
karuttāvātalaiyuṭaiya tamvaliyi ṉaḷavaṟiyātē
ūkkattiṉ ūkki
maṉaveḻucciyāṟ ṟammiṉvaliyārōṭu viṉaiceytalait toṭaṅki
iṭaikkaṇ murntār palar
avar aṭarttalāṉ atu ceytu muṭikkap peṟātu iṭaiyē keṭṭavaracar ulakattup palar.

uṭaiyaveṉpatu avāyniṉṟamaiyiṉ, ceyappaṭuporuḷ varuvikkappaṭṭatu. mūvakaiyāṟṟaluḷḷuñ ciṟappuṭaiya aṟivuṭaiyār cilarātaliṉ,`murintār pala'reṉṟār. ataṉāl tam valiyaṟintē toṭaṅkukaveṉpatu eñciniṉṟatu.(3)


474

Kuṟaḷ
amaintāṅ koḻukā ṉaḷavaṟi#āṉ ṟaṉṉai
viyantāṉ viraintu keṭum.

Parimēlaḻakar
((WFW))

āṅku amaintu oḻukāṉ
ayalvēntarōṭu poruntiyoḻukuvatuñ ceyyātu
aḷavu aṟiyāṉ
taṉ valiyaḷavaṟivatuñ ceyyātu
taṉṉai viyantāṉ
taṉṉai viyantu avarōṭu pakaittavaracaṉ
viraintu keṭum
viraiyakkeṭum.

kāriyattaik kāraṇamāka upacarittu `viyantā'ṉeṉṟār. viraiyaveṉpatu tirintuniṉṟatu. naṭpā yoḻukutal, valiyaṟintu pakaitta leṉṉumiraṇṭaṉuḷ oṉṟaṉṟē ayalvēntarōṭu ceyaṟpālatu; ivaiyaṉṟit tāṉ meliyaṉāy vaittu avarōṭu pakaikoṇṭāṉukku orupoḻutum nilaiyiṉmaiyiṉ, `viraintu keṭu' meṉṟār.

((++CODA)): ivai yiraṇṭu pāṭṭāṉun taṉvaliyaṟiyāvalip paṭum ipukkuk kūṟappaṭṭatu.

((++/CODA)): (4)


475

Kuṟaḷ
pīlipey cākāṭu macciṟu mappaṇṭañ
cāla mikuttup peyiṉ.

Parimēlaḻakar
((WFW))

pīli pey cākāṭum accu iṟum
pīli yēṟṟiya cakaṭamum accumuṟiyum
akkaṇṭam cāla mikuttup peyiṉ
appīliyai atu poṟukkumaḷaviṉṟi mikuttēṟṟiṉ.

ummai cākāṭṭatu valicciṟappēyiṉṟip pilīyatu noymmaicciṟappun tōṉṟaniṉṟatu. `iṟu'meṉṉuñ ciṉaiviṉaitāṉ valiyaṉēyāyiṉum avar tokkavaḻi valiyaḻiyumeṉṉum poruṭōṉṟa niṉṟamaiyiṉ, itu piṟitumoḻitaleṉṉumalaṅkāram; itaṉai nuvalānuvaṟciyeṉpārum, oṭṭeṉpārumuḷar. oruvaṉ tokuvārpalarōṭu pakaikoḷḷaṟka veṉṟamaiyiṉ, itaṉāṉ māṟṟāṉvaliyum ataṉ ṟuṇaivaliyum aṟiyāvaḻippaṭum iḻukkuk kūṟappaṭṭatu.(5)


476

Kuṟaḷ
nuṉikkompa rēṟiṉā raḵtiṟan tūkki
ṉuyirkkiṟuti yāki viṭum.

Parimēlaḻakar
((WFW))

((kompar nuṉi ēṟiṉār aḵtu iṟantu ūkkiṉ))
orumarakkōṭṭiṉatu nuṉikkaṇṇē yēṟiniṉṟār tammūkkattāl avvaḷaviṉaik kaṭantu mēlumēṟa vūkkuvarāyiṉ
((uyirkku iṟutiyāki viṭum))
avvūkkam avaruyirkku iṟutiyāy muṭiyum.

((++GRAM)): `nuṉikkompa' reṉpatu kaṭaikkaṇeṉpatupōlap piṉ muṉṉākattokka āṟāmvēṟṟumait tokai.

((++GRAM)): paṉmai aṟiviṉmaippaṟṟi iḻittaṟkaṇ vantatu.

((++VIRI)): iṟutikkētuvāvataṉai `iṟuti'yeṉṟār. pakaimēṟcelvāṉ ṟoṭaṅkit taṉṉāṟ cellalāmaḷavuñ ceṉṟu niṉṟāṉ, piṉ avvaḷaviṉillātu maṉaveḻucciyāṉ mēluñ cellumāyiṉ, avveḻucci viṉaimuṭiviṟ kētuvākātu avaṉuyirmuṭiviṟ kētuvāmeṉṉum poruṭōṉṟa niṉṟamaiyiṉ, ituvum vēṉaiyalaṅkāram. aḷavaṟintuniṟṟal vēṇṭu meṉṟamaiyiṉ, itaṉāl viṉaivali yaṟiyāvaḻip paṭum iḻukkuk kūṟappaṭṭatu.(6)


477

Kuṟaḷ
āṟṟi ṉaḷavaṟin tīka vatuporuḷ
pōṟṟi vaḻaṅku neṟi.

Parimēlaḻakar
((WFW))

āṟṟiṉ aḷavu aṟintu īka
īyuneṟiyāṉē tamakkuḷḷa poraḷi ṉellaiyai yaṟintu ataṟkēṟpavīka
atu poruḷpōṟṟi vaḻaṅkum neṟi
aṅṅaṉam ītal poruḷaip pēṇikkoṇṭāḻukum neṟiyām.

īyuneṟi, mēl iṟaimāṭciyuḷ `vakuttalum vallataracu' eṉpuḻi uraittām. ellaikkēṟpa vītalāvatu oṉṟāṉavellaiyai nāṉku kūṟākki, avaṟṟuḷ iraṇṭaṉait taṉ celavākki, oṉṟaṉai mēl iṭarvantuḻi atu nīkkutaṟporuṭṭu vaippākki, niṉṟavoṉṟaṉai yītal; piṟarum "varavāyuṭ kālvaḻaṅki vāḻtal" eṉṟār. pēṇikkoṇ ṭoḻukutal oruvarōṭu naṭpilāta ataṉaittammōṭu naṭpuṇṭākkikkoṇ ṭoḻukutal. mutaliṟ celavu curuṅkiṟ poruḷ orukālum nīṅkāteṉpatām.(7)


478

Kuṟaḷ
ākā ṟaḷaviṭṭi tāyiṉuṅ kēṭillai
pōkā ṟakalāk kaṭai.

Parimēlaḻakar
((WFW))

āku āṟu aḷavu iṭṭitāyiṉum kēṭu illai
aracarkkup poruḷ varukiṉṟa neṟiyaḷavu ciṟitāyiṟṟāyiṉum ataṉāṟ cēṭillaiyām
pōku āṟu akalākkaṭai
pōkiṉṟa neṟiyaḷavu ataṉiṟ perukātāyiṉ.

`iṭṭi'teṉavum `akalā'teṉavum vanta paṇpiṉṟoḻilkaḷ poruṇmē ṉiṉṟaṉa. poruḷeṉpatu atikārattāṉ varuvittu, aḷaveṉpatu piṉṉuṅkūṭṭi yuraikkappaṭṭaṉa. mutalum celavun tammuḷoppiṉuṅ kēṭillaiyeṉpatām.(8)


479

Kuṟaḷ
aḷavaṟintu vāḻātāṉ vāḻkkai yuḷapōla
villākit tōṉṟāk keṭum.

Parimēlaḻakar
((WFW))

aḷavu aṟintu vāḻātāṉ vāḻkkai
taṉakkuḷḷa poruḷi ṉellaiyai yaṟintu ataṟkēṟpa vāḻamāṭṭātāṉ vāḻkkaikaḷ
uḷapōla illākit tōṉṟāk keṭum
uḷḷaṉa pōlat tōṉṟi, meymmaiyāṉ illaiyāyp piṉpu attōṟṟamumiṉṟik keṭṭuviṭum.

avvelkkēṟpa vāḻtalāvatu, ataṉiṟ curukkak kūṭātāyiṉ oppavāyiṉum īttun tuyttum vāḻtal. toṭakkattiṟ kēṭu veḷippaṭāmaiyiṉ, `uḷapōla't `tōṉṟā'veṉṟār. mutaliṟ celavu mikkāl varumētaṅ kūṟiyavāṟu.(9)


480

Kuṟaḷ
uḷavarai tūkkāta voppura vāṇmai
vaḷavarai vallaik keṭum.

Parimēlaḻakar
((WFW))

uḷa varai tūkkāta oppuravu āṇmai
taṉakkuḷḷavaḷavu tūkkāmaikkētuvāya oppuravāṇmaiyāl
vaḷavarai vallaik keṭum
oruvaṉ celvattiṉellai viraiyakkeṭum.

oppuravēyāyiṉum mikalākā teṉṟaaimayāṉ, ituvumatu.

((++CODA)): ivai nāṉku pāṭṭāṉum mūvakaiyāṟluṭ perumaiyiṉ pakutiyāya poruḷvaliyaṟital ciṟappunōkki vakuttukkūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 49-kālamaṟital))

Parimēlaḻakar

[aḵtāvatu, valiyāṉ mikutiyuṭaiyaṉāyp pakaimēṟ cēṟaluṟṟa aracaṉ, accelaviṟkēṟṟa kālattiṉaiyaṟital. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum.]


481

Kuṟaḷ
pakalvelluṅ kūkaiyaik kākkai yikalvelluma
vēntarkku vēṇṭum poḻutu.

Parimēlaḻakar
((WFW))

kūkaiyaik kākkai pakal vellum
taṉṉiṉ valitāya kūkaiyaik kākkai pakaṟpoḻutiṉkaṇ vellāniṟkum
ikal vellum vēntarkkup poḻutu vēṇṭum
atu pōla, pakaivara tikalai vellak karutu maracarkku ataṟkēṟṟa kālam iṉṟiyamaiyātu.

eṭuttukkāṭṭuvamai, kālamallāvaḻi valiyāṟ payaṉillaiyeṉpatu viḷakki niṉṟatu. iṉik `kāla'māvatu, vemmaiyuṅ kuḷircciyun tammuḷottu nōy ceyyātu, taṇṇīrum uṇavum mutaliya uṭaittāyt tāṉai varuntātu cellumiyalpiṉtām. itaṉāṟ kālattu ciṟappuk kūṟappaṭṭatu.(1)


482

Kuṟaḷ
paruvattō ṭoṭṭa voḻuka ṟiruviṉait
tīrāmai yārkkuṅ kayiṟu.

Parimēlaḻakar
((WFW))

paravattōṭu oṭṭa oḻukutal
aracaṉ kālattōṭu porunta viṉaicey toḻukutal
tiruviṉait tīrāmai ārkkum kayiṟu
oruvarkaṇṇum nillātu nīṅkuṅ celvattait taṉkaṇīṅkāmaṟ piṇikkuṅ kayiṟām.

`kālattōṭu porun'tutal kālantappāmaṟ ceytal. `tīrāmai' yeṉṟataṉāl, tīrtaṉmālaiteṉpatu peṟṟām. viṉaivāyttu varutalāṉ, ataṉiṉākuñ celvam eññāṉṟum nīṅkā teṉpatām.(2)


483

Kuṟaḷ
aruviṉai yeṉpa vuḷavō karuviyāṟ
kāla maṟittu ceyiṉ.

Parimēlaḻakar
((WFW))

aruviṉai eṉpa uḷavō
aracarāṟ ceytaṟkariya viṉaikaḷeṉṟu collappaṭupaṉa uḷavō
karuviyāṉ kālam aṟintu ceyiṉ
avaṟṟai muṭittaṟkāṅ karuvikaḷuṭaṉē ceytaṟkāṅ kālam aṟintu ceyvarāyiṉ?

`karuvi'kaḷāvaṉa: mūvakaiyāṟṟalum nālvakai yupāyaṅkaḷumām; avai uḷavāyavaḻiyuṅ kālam vēṇṭumeṉpa taṟivittaṟku, `karuviyā' ṉeṉṟār. ellā viṉaiyum eḷitiṉ muṭiyumeṉpatām.(3)


484


ñālaṅ karutiṉuṅ kaikūṭuṅ kālama
karuti yiṭattāṟ ceyiṉ.

Parimēlaḻakar
((WFW))

ñālam karutiṉuṅ kaikūṭum
oruvaṉ ñālamuḻutuntāṉēyāḷak karutiṉāṉāyiṉum, aḵtu avaṉkaiyakattatām
kālam karuti iṭattāṉ ceyiṉ
ataṟkuc ceyyum viṉaiyaik kālamaṟintu iṭattōṭu poruntac ceyvaṉāyiṉ.

`iṭattā'ṉeṉpataṟku, mēṟ karuviyāṉeṉpataṟkuuraittāṅkuraikka. kaikūṭātaṉavum kaikūṭumeṉpatām.

((++CODA)): ivai mūṉṟu pāṭṭāṉum kāramaṟintaṟpayaṉ kūṟappaṭṭatu.

((++/CODA)): (4)


485

Kuṟaḷ
kālaṅ karuti yiruppar kalaṅkātu
ñālaṅ karutu pavar.

Parimēlaḻakar
((WFW))

kalaṅkātu ñālam karutupavar
tappātu ñālamellāṅ koḷḷak karutu mācar
kālam karuti iruppar
tamvalimikumāyiṉum, atu karutātu, ataṟkēṟṟa kālattaiyē karuti atu varuntuṇaiyum pakaimēṟ cellār.

tappāmai karutiyavaḻiyē koḷḷutal. valimikuti `kālaṅkaruti' yeṉṟataṉāṟpeṟṟām. atu karutātucelliṉ iruvakaip perumaiyuntēyntu varuttamumuṟuvarākaliṉ,`iruppa'reṉṟār. iruttalāvatu naṭpākkal, pakaiyākkal, mēṟcēṟal, iruttal, pirittal, kūṭṭaleṉṉum aṟuvakaik kuṇaṅkaḷuḷ mēṟcelaviṟku māṟāyatu. itaṉāṟ kālam vārāvaḻic ceyvatu kūṟappaṭṭatu.(5)


486

Kuṟaḷ
ūkka muṭaiyā ṉoṭukkam porunakar
tākkaṟkup pērun takaittu.

Parimēlaḻakar
((WFW))

ūkkam uṭaiyāṉ oṭukkam
valimikutiyu#aiṭiya varacaṉ pakaimēṟ cellātu kālam pārttirukṉṟa iruppu
poru takar tākkaṟkup pērum takaittu
porukiṉṟa takar, taṉ pakai keṭappāyntaṟ poruṭṭup, piṉṉē kālvāṅkuntaṉmaittu.

uvamaikkaṭ,`ṭākkaṟ' keṉṟataṉāl, poruḷiṉum veṉṟi yeytaṟporuṭ ṭeṉpatu koḷka. itaṉāl avviruppiṉ ciṟappuk kūṟappaṭṭatu.(6)


487

Kuṟaḷ
poḷḷeṉa vāṅkē puṟamvērār kālampārt
tuḷvērppa roḷḷi yavar.

Parimēlaḻakar
((WFW))

oḷḷiyavar
aṟivuṭaiya varacar
āṅkē poḷḷeṉap puṟam vērār
pakaivar mikaiceyta poḻutē avaraṟiyappuṟattu vekuḷār
kālam pārttu uḷ vērppar
tām avarai vellutaṟkēṟṟa kālattiṉaiyaṟintu atu varuntuṇaiyum uḷḷē vekuḷvar.

(++IDEO): `poḷḷeṉa' veṉpatu kuṟippumoḻi.

((++VIRI)): `vērār', `vērppa'reṉak kāraṇattaik kāriyamāka vupacarittār. aṟiya vekuṇṭuḻit tammaik kāpparākaliṟ `puramvērā'veṉṟum, vekuḷi yoḻintuḻip piṉṉum mikai ceyyā laṭakkutal kūṭāmaiyiṉ `uḷvērppa' reṉṟuṅ kūṟiṉār.(7)


488

Kuṟaḷ
ceṟunaraik kāṇiṟ cumakka viṟuvarai
kāṇiṟ kiḻākkān talai.

Parimēlaḻakar
((WFW))

ceṟunaraik kāṇiṉ cumakka
tām vellak karutiya varacar, pakaivarkku iṟutikkālam varuntuṇaiyum avaraik kaṇṭāṟ paṇika
iṟuvaraikāṇiṉ talai kiḻakkām
paṇiyavē akkālam vantiṟumvaḻi avar takaiviṉṟi yiṟuvar.

pakaimaiyoḻiyum vakai mikavun tāḻkaveṉpār `cumakka' veṉṟum, aṅṅaṉan tāḻavē avar tammaikkātta likaḻvarākaliṟṟappāmaṟkeṭuva reṉpar, avartalai kīḻāmeṉṉuṅ kūṟiṉār. talaimēṟkoṇṭa toruporuḷait taḷḷuṅkāl atu taṉ ṟalai kīḻāka viḻumākaliṉ, avviyalpu peṟappaṭṭatu.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum irukkumvaḻip pakaimai tōṉṟāmalirukka veṉpatu kūṟappaṭṭatu

((++/CODA)): (8)


489

Kuṟaḷ
eytaṟ kariya tiyaintakkā lannilaiyē
ceytaṟ kariya ceyal.

Parimēlaḻakar
((WFW))

eytaṟku ariyatu iyaintakkāl
pakaiyai vellakkarutu maracar tammā leytutaṟkariya kālam vantukūṭiyak kāl
annilaiyē ceytaṟku ariya ceyal
atu kaḻivataṟku muṉpē, atu kūṭāvaḻit tammāṟ ceytaṟkariya viṉaikaḷaic ceyka.

āṟṟaṉmutaliyavaṟṟāṟ ceytukoḷḷappaṭāmaiyiṉ `eytaṟkariya'teṉṟum, atutāṉē vantiyaital aritākaliṉ `iyaintakkā'leṉṟum,iyaintavaḻip piṉṉillā tōṭutaliṉ `annilaiyē'yeṉṟum, atu peṟātavaḻic ceyyappaṭāmaiyiṟ `ceytaṟkariya' veṉṟuṅ kūṟiṉār. itaṉāṟ kālam vantuḻi viraintu ceykaveṉpatu kūṟappaṭṭatu.(9)


490

Kuṟaḷ
kokkokka kūmpum paruvattu maṟṟataṉ
kuttokka cīrtta viṭattu.

Parimēlaḻakar
((WFW))

kūmpum paruvattuk kokku okka
viṉaimēṟ cellātirukkuṅ kālattuk kokkirukkumāṟupōla irukka
maṟṟuc cīrtta iṭattu ataṉ kuttu okka
maṟṟaic celluṅkālam vāyttavaḻi atu ceytu muṭikkumāṟupōlat tappāmaṟ ceytumuṭikka.

miṉkōṭaṟ kirukkumvaḻi atu vanteytun tuṇaiyum muṉṉaṟintu tappāmaṟporuṭṭu uyirillatupōṉ ṟirukkumākalāṉum, eyatiyavaḻip piṉ ṟappuvataṟku muṉkē viraintu kuttu mākalāṉum, iruppiṟkuñ ceyaliṟkuṅ kokku uvamaiyāyiṟṟu. `kokkokka' veṉṟārāyiṉum atu kūmpumāṟupōlak kūmpuka veṉṟum, `kuttokka' veṉṟārāyiṉum atu kuttumāṟu pōlak kuttukaveṉṟu muraikkappaṭum, itu toḻiluvamamākaliṉ, uvamaimukattāl iruppiṟkuñ ceyaliṟkum ilakkaṇaṅ kūṟiyavāṟāyiṟṟu.(10)



((atikāram 50-iṭaṉaṟital))

Parimēlaḻakar

[aḵtāvatu, valiyuṅ kālamumaṟintu pakaimēṟ celvāṉ tāṉ vellutaṟkēṟṟa nilattiṉaiyaṟital, atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]


491

Kuṟaḷ
toṭaṅkaṟka vevviṉaiyu meḷḷaṟka muṟṟu
miṭaṅkaṇṭa piṉṉal latu.

Parimēlaḻakar
((WFW))

((muṟṟum iṭam kaṇṭapiṉ allatu))
pakaivarai muṟṟutaṟkāvatōriṭam peṟṟapiṉ ṉallatu
((evviṉaiyum toṭaṅkaṟka))
avarmāṭṭu yātoru viṉaiyaiyum toṭaṅkā toḻika
((eḷḷaṟka))
avaraic ciṟiyareṉ ṟikaḻātoḻika.

((++LEX)): muṟṟutal-vaḷaittal.

((++VIRI)): ataṟkāmiṭamāvatu, vāyilkaḷāṉum nūḻaikaḷāṉum avar pukaloṭu pōkkoḻiyumvakai araṇiṉaic cūḻntu, oṉṟaṟkoṉṟu tuṇaiyāyt tammu ṇalivilāta pala paṭaiyiruppiṟkum, matilum akaḻumutaliya varaṇceyyappaṭṭa araciruppiṟku mēṟṟa nilakkiṭakkaiyum nīrumuṭaiyatu. atupeṟṟāl iraṇṭuñ ceyka veṉpatām.(1)


492

Kuṟaḷ
muraṇcērnta moymvi ṉavarkku maraṇcērntā
mākkam palavun tarum.

Parimēlaḻakar
((WFW))

muraṇ cērnta moympiṉavarkkum
māṟupāṭṭōṭu kūṭiya valiyiṉaiyuṭaiyārkkum
araṇ cērntu ām ākkam palavum tarum
araṇaiccērntākiṉṟa vākkam palapayaṉkaḷaiyuṅ koṭukkum.

`māṟupā'ṭāvatu ñālam potuveṉap poṟāvaracar maṉattiṉka ṇikalvatākalāṉum, valiyuṭaimai kūṟiyavataṉāṉum itu pakaimēṟceṉṟa varacarmēṟ ṟāyiṟṟu. ummai ciṟappummai. araṇ cērātā mākkamumuṇmaiyiṉ, īṇṭākkam vicēṭikkappaṭṭatu. `ākka'meṉṟatu ataṟcētuvāya muṟṟiṉai. atu koṭukkum `payaṉka'ḷāvaṉa: pakaivarāṟ ṟamakku naliviṉmaiyum, tām nilaipeṟṟu niṉṟu avarai nalitalum mutalāyiṉa.(2)


493

Kuṟaḷ
āṟṟāru māṟṟi yaṭupa viṭaṉaṟintu
pōṟṟārkaṭ pōṟṟic ceyiṉ.

Parimēlaḻakar
((WFW))

āṟṟārum āṟṟi aṭupa
valiyarallātārum valiyarāy velvar
iṭaṉ aṟintu pōṟṟip pōṟṟārkaṇ ceyiṉ
ataṟkēṟṟaviṭattiṉai yaṟintu tammaik kāttup pakaivarmāṭṭu viṉaiceyvarāyiṉ.

((++GRAM)): viṉaiyeṉpatūum, tammaiyeṉpatūum avāynilaiyāṉ vantaṉa. kāttal, pakaivarāṉ nalivu vārāmal araṇāṉum paṭaiyāṉuṅ kāttal. ivvāṟṟāṉ viṉaiceyvarāyiṉ mēṟcolliya valiyiṉṟiyum velvateṉpatām.(3)


494

Kuṟaḷ
eṇṇiyā reṇṇa miḻappa riṭaṉaṟintu
tuṉṉiyār tuṉṉic ceyiṉ.

Parimēlaḻakar
((WFW))

iṭaṉ aṟintu tuṉṉiyār
tām viṉaiceytaṟkēṟṟaviṭattiṉai yaṟintu ceṉṟa varacar
tuṉṉic ceyiṉ
araṇaip poruntiniṉṟu ataṉaic ceyvarāyiṉ, eṇṇiyār eṇṇam iḻappar
avarai velvatāka veṇṇiyirunta pakaivar avveṇṇattiṉai yiḻappar.

((++GRAM)): araṇeṉpatu avāynilaiyāṉ vantatu. `eṇṇa'meṉṟatu eṇṇappaṭṭa tam veṟṟiyai. ataṉai `yiḻappa' reṉṟār, avar vīṉai ceyyāmaṟ ṟammaik kāttamaiyiṉ. itaṉāl avar pakaivar tōṟpareṉpatāyiṟṟu.

((++CODA)): ivai nāṉku pāṭṭāṉum pakaivarāṇiṉ puṟattiṟuppār ataṟkā miṭamaṟital kūṟappaṭṭatu.

((++/CODA)): (4)


495

Kuṟaḷ
neṭumpuṉaluḷ vellu mutalai yaṭumpuṉali
ṉīṅki ṉataṉaip piṟa.

Parimēlaḻakar
((WFW))

mutalai neṭumpuṉaluḷ (piṟa) vellum
mutalai āḻamuṭaiya nīriṉkaṇāyiṟ piṟavaṟṟaiyellān tāṉ vellā niṟkum
puṉaliṉ nīṅkiṉ ataṉaip piṟa aṭum
appuṉaliṉīṅku māyiṉ ataṉaip piṟavellām vellāniṟkum.

eṉavē, ellāruntannilattu valiyareṉpatu kūṟappaṭṭatu, `piṟa'veṉpatu muṉṉuṅ kūṟappaṭṭatu. nilaippaṭā nīriṉkaṭ piṟavellām niṟṟalāṟṟāmaiyiṉ avaiyellām mutalaikkeḷiyavām; avai yiyaṅkutaṟkuriya nilattiṉkaṇ aḵtiyaṅkalāṟṟā#aimiṉ aḵtavaṟṟiṟkellā meḷitāmeṉṟatu, mēṟcellum aracar pakaivar niṟṟalāṟṟā viṭaṉaṟintu celvarāyiṉ, avar tamakkeḷiyarāvaraṉṟit tāniṟka lāṟṟāviṭattuc celvarāyiṉ avarkkeḷiyarāvareṉṉum poruṭōṉṟa niṉṟamaiyiṉ, itu piṟitumoḻitaleṉṉum malaṅkāram. avarai avar niṟṟalāṟṟāviṭattuc ceṉṟu velka veṉpatām.(5)


496

Kuṟaḷ
kaṭalōṭā kālva ṉeṭuntēr kaṭalōṭu
nāvāyu mōṭā nilattu.

Parimēlaḻakar
((WFW))

kāl val neṭuntēr kaṭal ōṭā
nilattiṉkaṇōṭuṅ kāl valiya neṭiya tērkaḷ kaṭaliṉka ṇōṭamāṭṭā
kaṭal ōṭum nāvāyum nilattu ōṭā
iṉi akkaṭaliṉka ṇōṭum nāvāykaṭāmum nilattiṉka ṇōṭamāṭṭā.

`kaṭalōṭā' veṉṟa maṟutalaiyaṭaiyāṉ nilattōṭu meṉpatu varuvikkappaṭṭatu. `kālvaṉeṭuntē'teṉpatu ōṭutaṟkēṟṟa kālum, perumaiyu muṭaiyavāyiṉu meṉpatupaṭa niṉṟatu. mēṟceṉṟār pakaivariṭaṅkaḷai yaṟintu, avaṟṟiṟkēṟṟa karuvikaḷāṉ viṉaiceykaveṉpatu tōṉṟaniṉṟamaiyiṉ, ituvum mēlaiyalaṅkāramāyiṟṟu.(6)


497

Kuṟaḷ
añcāmai yallāṟ ṟuṇaivēṇṭā veñcāmai
yeṇṇi yiṭattāṟ ceyiṉ.

Parimēlaḻakar
((WFW))

eñcāmai eṇṇi iṭattāṉ ceyiṉ
pakaiyiṭattu viṉaiceyyun tiṟaṅkaḷaiyellām oḻiyāteṇṇi avaṟṟai aracar iṭattoṭu poruntac ceyvarāyiṉ, añcāmai allāl tuṇai vēṇṭā
acceyaṟkut tantiṇmaiyallatu piṟitoru tuṇai vēṇṭuvatillai.

tiṇṇiyarāy niṉṟu ceytu muṭittalē vēṇṭuvatallatu `tuṇaivēṇṭā'veṉṟār, avviṉai tavaṟutaṟkētuviṉmaiyiṉ.

((++CODA)): ivai mūṉṟu pāṭṭāṉum viṉaiceytaṟkā miṭaṉaṟital kūṟappaṭṭatu.

((++/CODA)): (7)


498

Kuṟaḷ
ciṟupaṭaiyāṉ celliṭañ cēri ṉuṟupaṭaiyā
ṇukka maḻintu viṭum.

Kuṟaḷ
((WFW))

uṟupaṭaiyāṉ
perumpaṭaiyuṭaiyavarakaṉ
ciṟupaṭaiyāṉ cel iṭam cēriṉ
ēṉaic ciṟupa#aiṭiyuṭaiyāṉai yaḻit,talkaruti, avaṉ pukalaic ceṉṟu kārumāyiṉ
ūkkam aḻintuviṭum
avaṟāṟ ṟaṉperumai yaḻiyum.

`celliṭam' avaṉukkuc cellumiṭam. `aḻintuviṭu'meṉpatu eḻuntirukku meṉṟāṟpōla orucol. ūkkattiṉaḻivu uṭaiyāṉmē lēṟṟappaṭṭatu. taṉ paṭaipperumainōkki iṭaṉōkkātu celvaṉāyiṉ, aḵtu, appaṭaik koruṅkuceṉṟu viṉaiceyalākāmaiyāṉākap payiṟciyiṉmaiyāṟāka apperumaiyāṟ payaṉiṉṟit tāṉaḻintuviṭu meṉpatām.(8)


499

Kuṟaḷ
ciṟainalaṉuñ cīru milareṉiṉu mānta
ruṟainilattō ṭoṭṭa laritu.

Parimēlaḻakar
((WFW))

ciṟainalaṉum cīrum ilar eṉiṉum
araṇaḻittaṟ karumaiyum perumaiyākiya vāṟṟalumuṭaiya rallarāyiṉum
māntar uṟai nilattōṭu oṭṭal aritu
viṉākkuriya māntarai avaruṟaikiṉṟa nilattiṉkaṭ ceṉṟu tākkutalaritu.

`nilattō' ṭeṉpatu vēṟṟumaimayakkam. āṇmaiyuṭaiyāraic ciṟumai nōkki iruppiṉkaṭ ceṉṟu tākkiṉ, avar atu viṭṭupōtaṟ ṟuṇiviṉaraṉṟic cātaṟ ṟuṇiviṉarāvar; ākavē, avarkkup perumpaṭai yuṭaiyu meṉpatām.(9)


500

Kuṟaḷ
kālāḻ kaḷari ṉariyaṭuṅ kaṇṇañcā
vēlāṇ mukatta kaḷiṟu.

Parimēlaḻakar
((WFW))

kaṇ añcā vēlāḷ mukatta kaḷiṟu
pākarkkaṭaṅkāvumāy, vēlāṭkaḷaikkotta kōṭṭavumāya kaḷiṟukaḷai
kāl āḻ kaḷariṉ nari aṭum
avai kālāḻu miyalpiṟṟāya cēṟṟu nilattup paṭṭuḻi nari kollum.

((++FIGURE)): `muka'm ākupeyar. āṇmaiyum, perumaiyu muṭaiyārum tamakkēlānilattuc celliṉ avaṟṟāṟ payaṉiṉṟi mikavumeḷiyarāl aḻivareṉpatu tōṉṟa niṉṟamaiyiṉ, ituvum avvalaṅkāram. vēlāḻ mukatta veṉṟu pāṭamōtuvārumuḷar: vēṟpaṭai kuṟitta mukattavāyiṉ, atuvum nariyaṭutaṟkētuvāy muṭitaliṉ, atu pāṭamaṉmaiyaṟika.

((++CODA)): ivai mūṉṟupāṭṭāṉum pakaivaraic cārtalākāviṭaṉum cārntuḻip paṭumiḻukkuṅ kūṟappaṭṭaṉa.

((++/CODA)): (10)


((atikāram 51-terintuteḷital))

Parimēlaḻakar

[aḵtāvatu, amaiccar mutalāyiṉāraip piṟappuk kuṇam aṟiveṉpaṉavaṟṟaiyuñ ceyalaiyuṅ kāṭci karuttu ākamameṉṉum aḷavaikaḷā ṉārāyntu teḷital. palimutaṉ mūṉṟu maṟintu pakaimēṟcelvāṉukkut tāṉai viṉāyurṟuc ceytaṟporuṭṭum aṟaipōkāmaṟ poruṭṭum itu vēṇṭutaliṉ, aṟṟiṉpiṉ vaikkappaṭṭatu.]


501

Kuṟaḷ
aṟamporu ḷiṉpa muyiracca nāṉkiṉ
ṟiṟanterintu tēṟap paṭum.

Parimēlaḻakar
((WFW))

aṟam poruḷ iṉpam uyiraccam
aracaṉāṟṟeḷiyappaṭavā ṉoruvaṉ, aṟamum poruḷum iṉpamum uyirpporuṭṭāṉvarum accamumeṉṉum
nāṉkiṉ tiṟam terintu tēṟappaṭum
upatai nāṉkiṉ ṟiṟattāṉ maṉaiviyalpārāyntāl piṉpu teḷiyappaṭum.

avaṟṟuḷ, aṟavupataiyāvatu: purōkitaraiyum aṟavōraiyum viṭṭu, avarāl ivvaracaṉ aṟavōṉaṉmaiyiṉ ivaṉaip pōkki aṟaṉumurimaiyu muṭaiyāṉoruvaṉai vaittaṟkeṇṇiṉam itutāṉ yāvarkkumiyaintāraiyum viṭṭu, avarāṉ ivvaracaṉ ivaraṉmālaiya ṉākaliṉ ivaṉaip pōkkik peyaṭaiyumurimaiyu muṭaiyāṉoruvaṉai vaittaṟkeṇṇiṇam itutāṉ yāvarkku miyaintatu niṉkarut teṉṉaiyeṉac, cūḷuṟavōṭu colluvittal. iṉpavupataiyāvatu: toṉṟutoṭṭu urimaiyōṭu payiṉṟāḷoru tavamutumakaḷai viṭṭu, avaḷāl, urimaiyuḷ iṉṉāṉ niṉṉaikkaṇṭu varuttamuṟṟuk kūṭṭavikka vēṇṭumeṉṟu eṉṉai viṭuttāḷ, avaḷaik kūṭuvaiyāyiṉ niṉakkup pēriṉpamēyaṉṟip perumporuḷum kaikūṭumeṉac cūḷuṟavōṭu colluvittal. accavupataiyāvatu; oru nimittattiṉ mēliṭṭu ramaiccaṉāl ēṉaiyōrai avaṉilliṉkaṇataippittu, ivar aṟaipōvā ṇeṇṇaṟkuk kuḻīiyiṉāreṉṟu tāṉ kāvalceytu, oruvaṉāl ivvaracaṉ nammaik kolvāṉ cūḻkiṉṟamaiyiṉ ataṉai nām muṟpaṭacceytu namakkiṉiya varaca ṉoruvaṉai vaittalīṇṭai yāvarkku miyaintu niṉ karutteṉṉaiyeṉac cūḷuṟavōṭu colluvittal. innāṉkiṉun tiripilaṉāyavaḻi etirkālattun tiripilaṉeṉak karuttaḷavaiyāṟ ṟeḷiyappaṭumeṉpatām. avṭanūṟ poruṇmaiyaiyuṭkoṇṭu ivarōtiya taṟiyātu piṟarellām itaṉai uyirecca meṉap pāṭantirintut tattamakkut tōṉṟiyavāṟēyuraittār.(1)


502

Kuṟaḷ
kuṭippiṟantu kuṟṟatti ṉīṅki vaṭuppariyu
nāṇuṭaiyāṉ kaṭṭē teḷivu.

Parimēlaḻakar
((WFW))

kuṭip piṟantu
uyarnta kuṭiyiṟ piṟantu
kuṟṟattiṉ nīṅki
kuṟṟaṅkaḷiṉiṉṟu nīṅki
vaṭup pariyum nāṇ uṭaiyāṉ kaṭṭē teḷivu
namakku vaṭu varuṅkoleṉ ṟañcāniṟkum nāṇuṭaiyavaṉ kaṇṇatē aracaṉatu teḷivu.

kuṟṟaṅkaḷāvaṉa: mēlaracaṉukkuc colliya vakaiyāṟum, maṭi, maṟappu, piḻaippeṉ ṟivaimutalāyavumām. `nāṇ,'iḻitoḻilkaḷiṉ maṉañcellāmai. ivai perumpāṉmaiyum takkōrvāyk kēṭṭalākiya ākamavaḷavaiyāṟ ṟerivaṉa. innāṉku muṭaiyavaṉaiyē teḷikaveṉpatām.(2)


503

Kuṟaḷ
ariyakaṟ ṟācaṟṟār kaṇṇun teriyuṅkā
liṉmai yaṟitē veḷiṟu.

Parimēlaḻakar
((WFW))

ariya kaṟṟu ācu aṟṟār kaṇṇum
kaṟṟaṟkariya nūlkaḷaik kaṟṟu mēṟcolliya kuṟṟaṅkaḷaṟṟārmāṭṭum
teriyuṅkāl veḷiṟu iṉmai aritu
nuṇṇitāka vārāyumiṭattu veṇmaiyillāmai aritu.

veṇmai-aṟiyāmai; aḵtu ivarmāṭṭuḷatanavatu maṉattatu nilaiyāmaiyāṉ orōvaḻiyākaliṉ, `teriyuṅkā' leṉṟār. kāṭciyaḷavaiyāṟ ṟerintāl atuvumillātārē teḷiyappaṭuvareṉpatu kuṟippeccam, ivvaḷavaikaḷāṉ ikkuṇamuṅ kuṟṟamun terintu kuṇamuṭaiyārait teḷikaveṉpatu,

((++CODA)): ivai mūṉṟupāṭṭāṉuṅ kūṟappaṭṭatu.

((++/CODA)): (3)


504

Kuṟaḷ
kuṇanāṭik kuṟṟamu nāṭi yavaṟṟuṇ
mikaināṭi mikka koḷal.

Parimēlaḻakar
((WFW))

kuṇamnāṭi
kuṇam kuṟṟaṅkaḷuḷ oṉṟē yuṭaiyār ulakattiṉmaiyiṉ oruvaṉ kuṇaṅkaḷai yārāyntu
kuṟṟamum nāṭi
ēṉaik kuṟṟaṅkaḷaiyumārāyntu: avaṟṟuḷ mikai nāṭi
piṉ avvirupakutiyuḷḷu mikkavaṟṟai yārāyntu
mikka koḷal
avaṉai ammikkavaṟṟāṉē yaṟika.

mikaiyuṭaiyavaṟṟai `mikai' yeṉṟār. avaiyāvaṉa: talaimaiyāṉāka, paṉmaiyāṉāka uyarntaṉa.avaṟṟā ṉaṟitalāvatu, kuṇamikkatāyiṉ viṉaikkuriyaṉeṉṟum, kuṟṟamikkatāyiṉ allaṉeṉṟumaṟital. kuṇamēyuṭaiyār ulakattariyarākaliṉ, ivvakai yāvaraiyun teḷikaveṉpatu itaṉāṟ kūṟappaṭṭatu.(4)


505

Kuṟaḷ
perumaikku mēṉaic ciṟumaikkun tattaṅ
karumamē kaṭṭaḷaik kal

Parimēlaḻakar
((WFW))

perumaikkum ēṉaic ciṟumaikkum kaṭṭaḷaikkal
piṟappuk kuṇam aṟiveṉpaṉavaṟṟāṉ makkaḷeytum perumaikkum maṟṟaic ciṟumaikkum uraikallāvatu
tattam karumamē
tāntāñ ceyyuṅ karumamē, piṟitillai.

iḵtēkatēcavuruvakam. makkaḷatu perumaiyuñ ciṟumaiyuntappāma laṟiyaluṟuvārkkup piṟa karuvikaḷumuḷavāyiṉum, muṭinta karuvi ceyaleṉpatu tēṟṟēkārattāṟ peṟṟām. imaṉāṟ kuṇaṅ kuṟṟaṅkaḷ nāṭaṟkuk karuvi kūṟappaṭṭatu.(5)


506

Kuṟaḷ
aṟṟārait tēṟuta lōmpuka maṟṟavar
paṟṟilar nāṇāṟ paḻi.

Parimēlaḻakar
((WFW))

aṟṟārait tēṟutal ōmpuka
cuṟṟamillārait teḷitalaiyoḻika
avar maṟṟup paṟṟu ilar
avar ulakattōṭu toṭarpilar
paḻināṇār
ākalāṟ paḻikkañcār.

`paṟṟila' reṉpaṉāl `cuṟṟa' meṉpatu varuvikkappaṭṭatu. ulakattār paḻippaṉa voḻittaṟkum, pukaḻvaṉa ceytaṟku mētuvākiya ulakanaṭaiyiyalpu cuṟṟamillātārkku iṉmaiyiṉ, avarteḷiyappaṭāteṉpatām.(6)


507

Kuṟaḷ
kātaṉmai kantā vaṟivaṟiyārt tēṟutal
pētaimai yellān tarum.

Parimēlaḻakar
((WFW))

kātaṉmai kantā aṟivu aṟiyārt tēṟutal
aṉpuṭaimai paṟṟukkōṭākat tamakkaṟiyavēṇṭuvaṉa aṟiyātārait teḷital
pētaimai ellām tarum
aracaṉukku ellā vaṟiyāmaiyaiyuṅ koṭukkum.

taṉṉōṭu avariṭainiṉṟa aṉpupaṟṟi, aracaṉ aṟivilār mēl viṉaiyai vaippiṉ, aḵtu avaraṟiviṉmaiyāṟ keṭum; keṭṭāl avarkkuḷatēyaṉṟi, viṉaikkuṟiyārai aṟiyāmai, mēlviḷaivaṟiyāmai mutalāka avaṉukku aṟiyāmai palavumuḷavāmeṉpatām.(7)


508

Kuṟaḷ
tērāṉ piṟaṉait teḷintāṉ vaḻimuṟai
tīrā viṭumpai tarum.

Kuṟaḷ
((WFW))

piṟaṉait tērāṉ teḷintāṉ
taṉṉōṭiyaiyuṭaiyaṉallātanaṉaip piṟappumutaliyavaṟṟāṉum ceyalāṉum ārāyātu teḷinta aracaṉukku
vaḻimuṟai tīrana iṭumpaittarum
atteḷivu taṉ vaḻimuṟaiyiṉum nīṅkāta tuṉpattaik koṭukkum.

`iyaipu' taṉkuṭiyoṭu toṭarnta marapu. itaṉāṉē atuvum vēṇṭumeṉpatu peṟṟām. teḷital avaṉkaṇṇē viṉaiyai vaittal. avviṉai keṭutalāl taṉ kulattup piṟantārum pakaivarkaippaṭṭuk kīḻāy viṭuvareṉpatām. nāṉkaṉurupu vikārattāṟ ṟokkatu.(8)


509

Kuṟaḷ
tēṟaṟka yāraiyun tērātu tērntapiṉ
ṟēṟuka tēṟum poruḷ.

Parimēlaḻakar
((WFW))

yāraiyum tērātu tēṟaṟka
yāvaraiyum ārāyātu teḷiyātoḻika
tērntapiṉ tēṟumporuḷ tēṟuka
ārāyntapiṉ teḷiyum poruṭkaḷai aiyuṟātoḻika.

`tēṟaṟka' veṉṟapotumaiyāṉ oruviṉaikkaṇṇunteḷiyalākāteṉpatu peṟṟām. īṇṭut `tēṟuka'veṉṟatu tāṟpariyattāl aiyuṟaviṉatu vilakkiṉmē ṉiṉṟatu. `tēṟumporu' ḷeṉṟatu avarava rāṟṟaṟkēṟṟa viṉaikaḷai.

((++FIGURE)): `poruḷ' ākupeyar.(9)


510

Kuṟaḷ
tērāṉ ṟeḷivun teḷintāṉka ṇaiyuṟavun
tīrā viṭumpai tarum.

Parimēlaḻakar
((WFW))

tērāṉ teḷivum
aracaṉ oruvaṉai yārāyātu teḷitalum
teḷintāṉkaṇ aiyuṟavum
ārāyntu teḷintavaṉmāṭṭu aiyappaṭutalum ivviraṇṭum
tīrā iṭumpai tarum. avaṉukku nīṅkāta tuṉpattaik koṭukkum.

viṉaivaittapiṉ orutavaṟu kāṇātuvaittu aiyuṟumāyiṉ, ataṉai avaṉaṟintu iṉi itu nillāteṉṉuṅ karuttāṉ avviṉaiyai nekiḻttuviṭum; atuvēyaṉṟip pakaivarāl eḷitiṟ pirikkavumpaṭum. ākalāṟ `ṟeḷintāṉkaṇ aiyuṟavu'mākātāyiṟṟu. teḷiviṟ kellai kūṟiyavāṟu.

((++CODA)): ivai yaintu pāṭṭāṉum, teḷiyappaṭātār ivareṉpatūum, avarait teḷintāṟpaṭumiḻukkum, teḷiviṟ kellaiyuṅ kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 52-terintuviṉaiyāṭal))

Parimēlaḻakar

[aḵtāvatu, atteḷiyappaṭṭārai avar ceyyavalla viṉaikaḷaiyaṟintu avaṟṟiṉkaṇṇē yāḷuntiṟam. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]


511

Kuṟaḷ
naṉmaiyun tīmaiyu nāṭi nalampurinta
taṉmaiyā ṉāḷap paṭum.

Parimēlaḻakar
((WFW))

((naṉmaiyum tīmaiyum nāṭi))
aracaṉ mutaṟkaṇ oruviṉaiyait taṉkaṇ vaittāl, ataṉkaṇāvaṉavum ākātaṉavumāya ceyalkaḷai yārāyntaṟintu
((nalam purinta taṉmaiyāṉ))
avaṟṟuḷ āvaṉavaṟṟaiyē virumpiya viyalpiṉai yuṭaiyāṉ
((āḷappaṭum))
piṉ avaṉāṟ ciṟanta viṉaikaḷilē yāḷappaṭum.

((++VIRI)): taṉṉai yurimai yaṟitaṟporuṭṭu akampuṟaṅkaṭku naṭuvāyatōr viṉaiyai aracaṉ ṟaṉkaṇvaittavaḻi, ataṟkaṇ āñceyalkaḷaiyē ceytavaṉ piṉṉum avviyalpiṉaṉātalpaṟṟi akamāya viṉaikkaṇṇē yāḷappaṭuva ṉeṉpatāyiṟṟu.

((++GRAM)): `purinta' veṉṟa iṟantakālattāṉ, muṉṉurimai yaṟitaṟporuṭṭu vaitta viṉaiyātal peṟṟām.


512

Kuṟaḷ
vāri perukki vaḷampaṭut tuṟṟavai
yārāyayvāṉ ceyka viṉai.

Parimēlaḻakar
((WFW))

vāri perukki
poruḷvaru vāyilkaḷai viriyacceytu
vaḷampaṭuttu
apporuḷāṟ celvaṅkaḷai vaḷarttu
uṟṟavai ārāyvāṉ
avvāyilkaṭkum poruṭkuñ celvaṅkaṭku muṟṟa iṭaiyūṟukaḷai nāṭōṟu mārāyntu nīkka vallavaṉ
viṉai ceyka
aracaṉukku viṉaiceyka.

vāyilkaḷāvaṉa: mēl iṟaimāṭciyuḷ. "iyaṟṟalum" {{ tirukkuṟaḷ-275.}} eṉpuḻi yuraittaṉavum, uḻavu, pacukkāval, vāṇaṭakameṉṉum vārttaiyumām. {{vārttai-toḻil }} `celvaṅka'ḷāvaṉa: āṇṭup poruḷumiṉpamumāka uraikkappaṭṭaṉa. `iṭaiyūṟuka'ḷāvaṉa: aracaṉviṉaiceyvār cuṟṟattār, pakaivar, kaḷvareṉ ṟivarāṉvaru nalivukaḷ.(2)


513

Kuṟaḷ
aṉpaṟivu tēṟṟa mavāviṉmai yinnāṉku
naṉkuṭaiyāṉ kaṭṭē teḷivu.

Parimēlaḻakar
((WFW))

aṉpu
aracaṉmāṭ ṭaṉpum
aṟivu
avaṉukkāvaṉa vaṟiyumaṟivum
tēṟṟam
acaiceytaṟkaṭ kalaṅkāmaiyum
avāviṉmai
avaṟṟāṟ poruḷ kaiyuṟṟavaḻi ataṉmēlavāviṉmaiyumākiya
innāṉkum naṉku uṭaiyāṉmēlatē viṉaiyai viṭṭirukkun teḷivu.

`innāṉku naṉkuṭai'mai ivaṉ ceykiṉṟa viṉaikkaṇ yātu mārāyavēṇṭuvatilyuyeṉṟu aracaṉ ṟeḷitaṟkētuvākaliṉ, avaṉai ataṉ piṟappiṭaṉākkik kūṟiṉār.

((++CODA)): ivai mūṉṟu pāṭṭāṉum āṭaṟkuriyāṉa tilakkaṇaṅ kūṟappaṭṭatu.

((++/CODA)): (3)


514

Kuṟaḷ
eṉaivakaiyāṟ ṟēṟiyak kaṇṇum viṉaivakaiyāṉ
vēṟāku māntar palar.

Parimēlaḻakar
((WFW))

eṉaivakaiyāṉ tēṟiyakkaṇṇum
ellā vakaiyāṉu mārāyntu teḷintu viṉai vaittapiṉṉum
viṉaivakaiyāṉa vēṟākum māntar palar
avviṉaiyi ṉiyalpāṉē vēṟupaṭu māntar ulakattup palar.

kaṭṭiyaṅkāraṉ {{NOTE: kaṭṭiyaṅkāraṉ cīvakacintāmaṇiyiṟ kūṟappaṭum caccantaṉeṉṉum aracaṉuṭaiya mantiri (nāmakaḷilampakam).}} pōla aracaviṉpattiṉai veḵki vikārappaṭuvatallatu ataṉaik kuṟṟameṉ ṟoḻintu tammiyalpiṉiṟpār ariyarākaliṉ, `vēṟākumāntar pala' reṉṟār. viṉai vaippataṟku muṉ ellāk kuṇaṅkaḷumuṭaiyarāy, vaittapiṉ vikārap paṭuvārai iṭaiyāya toruviṉaiyai vaittaṟintu oḻikka veṉpatām. itaṉāṉ oruvakaiyā loḻikkappaṭuvār ivareṉpatu kūṟappaṭṭatu.(4)


515

Kuṟaḷ
aṟintāṟṟic ceykiṟpāṟ kallāl viṉaitāṉ
ciṟantāṉeṉ ṟēvaṟpāṟ ṟaṉṟu.

Parimēlaḻakar
((WFW))

aṟintu āṟṟic ceykiṟpāṟku allāl
ceyyumupāyaṅkaḷai yaṟintu ceyalāṉum iṭaiyūṟukaḷāṉum varuntuṉpaṅkaḷai yaṟintu ceyalāṉum iṭaiyūṟukaḷāṉum varuntuṉpaṅkaḷaip poṟuttu muṭivuceyya vallāṉai yallatu
viṉaitāṉ ciṟantāṉ eṉṟu ēvaṟpāṟṟaṉṟu
viṉaitāṉ ivaṉ nammāṭṭu aṉpuṭaiyaṉeṉṟu piṟaṉoruvaṉai yēvumiyalpuṭaittaṉṟu.

`ceykiṟpāṟ' keṉpatu vēṟṟumai mayakkam. aṟivāṟṟalkaḷanaṉallatu aṉpāṉ muṭiyāteṉa itaṉāl viṉaiyiṉatiyalpu kūṟappaṭṭatu.(5)


516

Kuṟaḷ
ceyvāṉai nāṭi viṉaināṭik kālattō
ṭeyta vuṇarntu ceyal.

Parimēlaḻakar
((WFW))

ceyvāṉai nāṭi
mutaṟkaṇṇē ceyvāṉatilakkaṇattai yārāyntu
viṉai nāṭi
piṉ ceyyappaṭum viṉaiyiṉatiyalpai yārāyntu
kālattōṭu eyta uṇarntu ceyal
piṉ avaṉaiyum ataṉaiyuṅ kālattōṭu paṭuttup poruntavaṟintu avaṉai ataṉkaṇ āṭalaic ceyka.

ceyvāṉa tilakkaṇamum {{ kuṟaḷkaḷ-511, 512, 513.}} viṉaiyiṉatiyalpum {{ kuṟaḷ-515.}} mēlē kūṟappaṭṭaṉa. `kālattōṭeyta vuṇarta'lāvatu ikkālattu ivvilakkaṇamuṭaiyāṉ ceyyiṉ ivviyalpiṟṟāya viṉai muṭiyumeṉṟu kūṭṭi yuṇantal.


517

Kuṟaḷ
itaṉai yitaṉā livaṉmuṭikku meṉṟāyn
tataṉai yavaṉkaṇ viṭal.

Parimēlaḻakar
((WFW))

itaṉai itaṉālivaṉ muṭippāṉ eṉṟu āyntu
ivviṉaiyai ikkaruviyāl ivaṉ muṭikkavallaṉeṉak kūṟapaṭuttārāyntu
ataṉai avaṇkaṇ viṭal
mūṉṟun tammuḷiyainta vaḻi avviṉaiyai avaṉkaṇṇē viṭuka.

karuvi: tuṇaivarum, poruḷummutalāyiṉa. viṉaimutalum karuviyum viṉaiyun tammuḷiyaitalāvatu ōroṉṟōṭu ēṉaiyaviraṇṭaṟkum poruttamuṇṭātal, viṭutal ataṟku avaṉai yuriyaṉākkutal.(7)


518

Kuṟaḷ
viṉaikkurimai nāṭiya piṉṟai avaṉai
ataṟkuriya ṉākac ceyal

Parimēlaḻakar
((WFW))

viṉaikkurimai nāṭiya piṉṟai
oruvaṉai aracaṉ taṉviṉai ceytaṟkuriya vārāyntu tuṇintāl
avaṉai ataṟku uriyaṉākac ceyal
piṉṉavaṉai ataṟkuriyaṉāmāṟu uyarac ceyka.

uyarcceytalāvatu ataṉait tāṉē ceytumuṭikku māṟṟaluṭaiyaṉākkutal; atuceyyāk kālaṅakeṭumeṉpatukaruttu.(8)


519

Kuṟaḷ
viṉaikkaṇ viṉaiyuṭaiyāṉ kēṇmaivē ṟāka
niṉaippāṉai nīṅkun tiru.

Parimēlaḻakar
((WFW))

viṉaikkaṇ viṉai uṭaiyāṉ kēṇmai
eppoḻutun taṉviṉaiyiṉkaṇṇē muyaṟalaiyuṭaiyāṉ avvurimaiyāṟ ṟaṉakkuk kēḷāyoḻukukiṉṟa taṉmaiyai
vēṟāka niṉaippāṉait tiru nīṅkum
atu poṟātār coṟkēṭṭu aracaṉ māṟupaṭak karutumāyiṉ, tirumakaḷ avaṉaiviṭṭu nīṅkum.

kēḷāyoḻukukiṉṟa taṉmaiyāvatu tāṉ piṟaṉā/nillātu kēḷirceyyu murimaiyellāñ ceytoḻukutal. avaṉai avamatippākakkoṇṭu ceṟakkarutumāyiṟ piṉṉoruvarumuṭpaṭṭu muyalvārilyuyām; ākavē, taṉcelvaṅ keṭumeṉpatu karuttu.

((++CODA)): innāṉku pāṭṭāṉum āṭaṟkuriyāṉai yāḷuntiṟaṉ kūṟappaṭṭa

((++/CODA)): (9)


520

Kuṟaḷ
nāṭōṟu nāṭuka maṉṉaṉ viṉaiceyvāṉ
kōṭāmai kōṭana talaku.

Parimēlaḻakar
((WFW))

viṉaiceyvāṉ kōṭāmai ulakukōṭanatu
viṉai ceyvāṉ kōṭanatoḻiya ulakam kōṭatu
maṉṉaṉ nāṭōṟum nāṭuka
ātalāl aracaṉ avaṉ ceyalai nāṭōṟu mārāyka.

aḵtoṉṟaṉai yumārāvē ataṉ vaḻittāya ulakamellā mārāyntāṉām: ataṉāl, avaṉurimai aḻiyāmaṟ ṟaṉṉuḷḷē yārāyntu pōtukaveṉpatām. itaṉāṉ āṇṭavaḻic ceyvatu kūṟappaṭṭatu.(10)


((atikāram 53-cuṟṟantaḻāl))

Parimēlaḻakar

[aḵtāvatu, aracaṉ taṉ kiḷaiñarait taṉṉiṉīṅkāmal aṇaittal. viṉaiceyvāraikkūṟi ēṉaiccuṟṟaṅ kūṟukiṉṟārākaliṉ, itu terintuviṉaiyāṭaliṉpiṉ vaikkappaṭṭatu.]


521

Kuṟaḷ
paṟṟaṟṟa kaṇṇum paḻaimaipā rāṭṭutal
cuṟṟattār kaṇṇē yuḷa.

Parimēlaḻakar
((WFW))

paṟṟu aṟṟa kaṇṇum paḻaimai pārāṭṭutal
oruvaṉ celvantolaintu vaṟiyaṉāyavaḻiyum viṭātu tammōṭu avaṉiṭaip paḻaimaiyai eṭuttukkoṇṭāṭu miyalpukaḷ
cuṟṟattārkaṇṇē uḷa
cuṟṟattārmāṭṭē uḷavāvaṉa.

ciṟappummai, vaṟiyaṉāyavaḻip pārāṭṭappaṭāmai viḷakki niṉṟatu. `paḻaimai' paṟṟaṟākkālattut tamakkucceyta upakāram. piṟarellām avaṉ paṟṟaṟṟa poḻutē tāmum avaṉōṭu paṟṟaṟuvarākaliṉ, ēkāran tēṟṟattiṉkaṇ vantatu. itaṉāṟ cuṟṟattu ciṟappuk kūṟappaṭṭatu.(1)


522

Kuṟaḷ
viruppaṟāc cuṟṟa miyaiyi ṉaruppaṟā
vākkam palavun tarum.

Parimēlaḻakar
((WFW))

viruppu aṟāc cuṟṟam iyaiyiṉ
aṉpaṟāta cuṟṟam oruvaṟkeytumāyiṉ
aruppu aṟā ākkam palavum tarum.
aḵtu avaṟkuk kiḷaittalaṟāta celvaṅkaḷ palavaṟṟaiyuṅ koṭukkum.

uṭpakaiyi ṉīkkutaṟku `viruppaṟāccuṟṟa' meṉṟum, tāṉē vaḷarkkumorutalaiyāya celvatti ṉīkkutaṟku `aruppaṟāvākka'meṉṟum vicēṭittār. toṭainōkki vikāramāyiṟṟu. `iyaiyi' ṉeṉpatu ataṉatarumai viḷakkiniṉṟatu,

((++FIGURE)): `ākka'meṉpatu ākupeyar. `palavu'meṉṟatu aṅkaṅkaḷāṟaṉaiyu nōkki palarkūṭi vaḷanttaliṉ, avai mēṉmēṟ kiḷaikkumeṉpatu karuttu.(2)


523

Kuṟaḷ
aḷavaḷā villātāṉ vāḻkkai kuḷavaḷāk
kōṭiṉṟi nīrniṟain taṟṟu.

Parimēlaḻakar
((WFW))

aḷavaḷāvu illātāṉ vāḻkkai
accuṟṟattōṭu neñcukalatta villātavaṉ vāḻkkai
kuḷavaḷāk kōṭu iṉṟi nīr niṟaintaṟṟu
kuḷapparappuk karaiyiṉṟi nīr niṟaintāṟ pōlum.

cuṟṟattōṭeṉpatu atikārattāṉ vantatu.

((++FIGURE)): neñcukalapput taṉṉaḷavum ataṉaḷavumucāvutalāṉvaruvatākaliṉ, `aḷavaḷā' veṉpatu ākupeyar. `vāḻkkai' yeṉṟatūum ataṟkētuvāya celvaṅkaḷai. niṟaitaleṉṉum iṭattunikaḻporuḷiṉ ṟoḻil iṭattiṉmēṉiṉṟatu. cuṟṟamillātāṉ celvaṅkaḷ tāṅkuvāriṉmaiyiṟ puṟattup pōmeṉpatām.(3)


524

Kuṟaḷ
cuṟṟattāṟ cuṟṟap paṭavoḻukal celvantāṉ
peṟṟattāṟ peṟṟa payaṉ.

Parimēlaḻakar
((WFW))

celvam peṟṟattāṉ peṟṟa payaṉ
celvam peṟṟavataṉāl oruvaṉ peṟṟa payaṉāvatu
cuṟṟattāṉ tāṉ cuṟṟappaṭa oḻukal
taṉ cuṟṟattāl tāṉ cūḻappaṭumvakai ataṉait taḻīi yoḻukutal.

`peṟṟa' veṉpataṉuḷ akaramum, ataṉāṉeṉpataṉuḷ aṉcāriyaiyum toṭainōkki vikārattāṟ ṟokkaṉa. ivvoḻukkup payaṉeṉṟār.

((++CODA)): ivai mūṉṟu pāṭṭāṉum cuṟṟantaḻāl celvattiṟkētuvum araṇum payaṉumāmeṉpatu kūṟappaṭṭatu.

((++/CODA)): (4)


525

Kuṟaḷ
koṭuttalu miṉcolu māṟṟi ṉaṭukkiya
cuṟṟattāṟ cuṟṟap paṭum.

Parimēlaḻakar
((WFW))

koṭuttalum iṉcolum āṟṟiṉ
oruvaṉ cuṟṟattiṟku vēṇṭuvaṉa koṭuttalaiyum iṉcoṟ collutalaiyum vallaṉāyiṉ
aṭukkiya cuṟṟattāṉ cuṟṟappaṭum
tammiṟṟoṭarnta palavakaic cuṟṟattāṉē cūḻappaṭum.

iraṇṭum aḷavaṟintāṟṟuta lariteṉpatu tōṉṟa, `āṟṟi'ṉeṉṟār. tammiṟ ṟoṭartalāvatu cuṟṟattu cuṟṟamum ataṉatu cuṟṟamumāy avaṟṟāṟ piṇippuṇṭu varutal. ivvupāyaṅkaḷai vaṭanūlār tāṉamuñ cāmamumeṉpa.(5)


526

Kuṟaḷ
peruṅkoṭaiyāṉ pēṇāṉ vekuḷi yavaṉiṉ
maruṅkuṭaiyār mānilat til.

Parimēlaḻakar
((WFW))

peruṅkoṭaiyāṉ vekuḷi pēṇāṉ
oruvaṉ mikka koṭaiyai yuṭaiyaṉumāy vekuḷiyai virumpāṉumāyiṉ
avaṉiṉ maruṅku uṭaiyār mānilattu il
avaṉpōlak kiḷaiyuṭaiyār ivvulakattillai.

mikkakoṭai, oṉṟāṉum vaṟumai yeytāmaṟ koṭuttal. virumpāmai iḵtaracaṟku vēṇṭuvatoṉṟeṉṟu aḷaviṟantu ceyyāmai.(6)


527

Kuṟaḷ
kākkai karavā karaintuṇṇu mākkamu
maṉṉanī rārkkē yuḷa.

Parimēlaḻakar
((WFW))

kākkai karavā karaintu uṇṇum
kākkaikaḷ tamakkilaiyāyiṉa kaṇṭavaḻi, maṟaiyātu iṉattai yaḻaittu ataṉōṭuṅkūṭa vuṇṇāniṟkum
ākkamum aṉṉa nīrārkkē uḷa
cuṟṟattāṉeytum ākkaṅkaḷum appeṟṟittāya iyalpiṉai yuṭaiyārkkē uḷavāvaṉa.

avvākkaṅkaḷāvaṉa: pakaiyiṉmaiyum, peruñcelva muṭaimaiyum mutalāyiṉa. eccavummaiyāṉ aṟamu miṉpamumēyaṉṟip poruḷumeytu meṉpatu peṟatum. appeṟṟittāyaviyalpeṉṟatu tām nukarvaṉavellām avarum nukarumāṟu vaittal.(7)


528

Kuṟaḷ
potunōkkāṉ vēntaṉ varicaiyā nōkki
ṉatunōkki vāḻvār palar.

Parimēlaḻakar
((WFW))

potu nōkkāṉ vēntaṉ varicaiyā nōkkiṉ
ellāraiyum orutaṉmaiyarāka nōkkātu aracaṉ tattantakutikkēṟpa nōkkumāyiṉ
atunōkki vāḻvār palar
acciṟappunōkki avaṉaiviṭātu vāḻuñ cuṟṟattār palar.

uyarntār nīṅkutaṉōkkip potunōkkai vilakki, ellārum viṭātoḻukutaṉōkki varicainōkkai vitittār.

((++CODA)): innāṉku pāṭṭāṉuñ cuṟṟat taḻuvu mupāyaṅ kūṟappaṭṭatu.

((++/CODA)): (8)


529

Kuṟaḷ
tamarākit taṟṟuṟantār cuṟṟa mamarāmaik
kāraṇa miṉṟi varum.

Parimēlaḻakar
((WFW))

tamarākit taṟṟuṟantār cuṟṟam
muṉṟamarāy vaittut taṉṉōṭu amarātu yātāṉumoru kāraṇattāṟ ṟaṉṉaip pirintupōyavar piṉṉumvantu cuṟṟamātal
amarāmaik kāraṇam iṉṟi varum
avvamarāmaik kāraṇam taṉmāṭṭillaiyākat tāṉēyuḷatām.

`amarāmaik kāraṇamiṉṟi' yeṉṟataṉāṉ, muṉ aḵtuṇṭāyt tuṟattal peṟṟām. aḵtāvatu, aracaṉ ṟāṉeṟikeṭavoḻukal, veṟuppaṉa ceytaleṉṟivai mutaliyavaṟṟāṉ varuvatu. ākkam varuvikkappaṭṭatu. iyaṟkaiyākavē aṉpuṭaiyarāya cuṟṟattārkkuc ceyaṟkaiyāṉ vanta nīkkam ataṉaiyoḻiya oḻiyum, oḻintāl avarkkaṉpuceytu koḷḷavēṇṭā, paḻaiyaviyalpāy niṟkumeṉipār, `varu'meṉṟār.(9)


530

Kuṟaḷ
uḻaippirintu kāraṇattiṉ vantāṉai vēntaṉ
iḻaittirun teṇṇik koḷal

Parimēlaḻakar
((WFW))

uḻaippirintu kāraṇattiṉ vantāṉā
kāraṇamiṉṟit taṉṉiṭattu niṉṟum pirintupōyp piṉ kāraṇattāṉvanta cuṟṟattāṉai
vēntaṉ iḻaittu iruntu eṇṇikkoḷal
aracaṉ akkāraṇattaic ceytuvaittu ārāyntu taḻīikkoḷka.

vāḷā`uḻaippirin' teṉṟamaiyiṉ piritaṟkuk kāraṇamiṉmai peṟṟām. varutaṟkāraṇattaic ceyyātavaḻip piṉṉum pirintupōyp pakaiyōṭu kūṭumākaliṉ `iḻaittirun'teṉṟum, aṉpiṉṟip pōyp piṉṉuṅ kāraṇattāṉ vantamaiyiṉ `eṇṇikkoḷa' leṉṟu/ kūṟiṉār. pirintupōya cuṟṟattāruḷ tīmaiceyyappōy ataṉaiyoḻiya varuvāṉum, atu ceyyāmaṟpōyp piṉ naṉmai ceyya varuvāṉum taḻuvappaṭumākaliṉ, taḻuvumāṟu muṟaiyē

((++CODA)): ivviraṇṭu pāṭṭāṉuṅkūṟappaṭṭatu

((++/CODA)): (10)


((atikāram 54-poccāvāmai))

Parimēlaḻakar

[aḵtāvatu, uruvum tiruvum āṟṟalum mutalāyavaṟṟāṉ makiḻntu taṟkāttaliṉum pakaiḻittaṉ mutaliya kāriyaṅkaḷiṉum cōrtalaic ceyyāmai. mēṟcolliya cuṟṟattārāṟ payaṉuḷḷatu iccōrvilvaḻi yākaliṉ, itu cuṟṟantaḻāviṉpiṉ vaikkappaṭṭatu.]


531

Kuṟaḷ
iṟanta vekuḷiyiṟ ṟītē ciṟanta
vuvakai makiḻcciyiṟ cōrvu.

Parimēlaḻakar
((WFW))

ciṟanta uvakai makiḻcciyiṟ cōrvu
mikkavuvakaik kaḷippāṉ varum maṟavi
iṟanta vekuḷiyiṟ ṟītu
aracaṉukku aḷaviṟanta vekuḷiyiṉun tītu.

mikkavuvakai peruñcelvam, pēriṉpam, perumitameṉṟivaṟṟāṉ varuvatu. aḷavu pakaivarai yaṭarttaṟkum koṭiyōrai yoṟuttaṟkum vēṇṭuvatu. `iṟantavekuḷi' orō vaḻip pakaivaraiyuṅ collum; iḵtaṉṉataṉṟit taṉṉaiyē kōṟaliṉ, ataṉiṉun tītāyiṟṟu.(1)


532

Kuṟaḷ
poccāppuk kollum pukaḻai yaṟiviṉai
nicca nirappukkoṉ ṟāṅku.

Parimēlaḻakar
((WFW))

pukaḻaip pokkāppuk kollum
oruvaṉ pukaḻiṉai avaṉ maṟavi keṭukkum
aṟiviṉai niccanirappuk koṉṟāṅku
aṟiviṉai niccanirappuk keṭukkumāṟu pōla.

`niccanirappu' nāṭōṟum iravāṉ varuntit taṉvayiṟu niṟaittal. aḵtu aṟivuṭaiyārka ṇuṇṭāyiṉ avaṟku iḷivaravāṉum pāvattāṉum eḷḷaṟpāṭṭiṉai viḷaitta ava ṉaṉkumatippiṉai yaḻikkum atupōla maṟaviyum pukaḻuṭaiyāṉka ṇuṇṭāyiṉ avaṟkut taṟkāvāmaiyāṉum kāriyakkēṭṭāṉum eḷḷaṟpāṭṭiṉai viḷaittu ava ṉaṉkumatippiṉai aḻikkumeṉpatāyiṟṟu.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum poccāppiṉatu kuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (2)


533

Kuṟaḷ
poccāppārk killai pukaḻmai yatuvulakat
teppāṉū lōrkkun tuṇivu.

Parimēlaḻakar
((WFW))

poccāppārkkup pukaḻmai illai
poccāntoḻukuvārkkup pukaḻuṭaimaiyillai
atu ulakattu eppāl nūlōrkkum tuṇivu
avviṉmai innītinūluṭaiyārkkēyaṉṟi ulakattu evvakaippaṭṭa nūluṭaiyārkkum oppa muṭintatu.

aracarkkēyaṉṟi aṟamutaliya nāṉkiṉum muyalvār yāvarkkum avai kaikūṭāmaiyiṟ pukaḻillaiyeṉpatu tōṉṟa, eppāṉūlōrkkun tuṇi' veṉṟār.(3)


534

Kuṟaḷ
acca muṭaiyārk karaṇillai yāṅkillai
poccāp puṭaiyārkku naṉku.

Parimēlaḻakar
((WFW))

araṇ accam uṭaiyārkku illai
kāṭu malai mutaliya araṇkaḷuḷḷē niṟpiṉum, maṉattiṉka ṇaccamuṭaiyā#ākku avaṟṟāṟ payaṉillai
āṅku naṉku poccāppu uṭaiyārkku illai
atupōlac celvamellāmuṭaiyarāyiṉum, maṉattiṉkaṇ maṟaviyai yuṭaiyārkku avaṟṟāṟ payaṉillai.

naṉmaik kētuvākaliṉ, `naṉ' keṉṟār. accamuṭaiyār niṉṟa araṇaḻiyumāṟu pōla, maṟaviṭaiyāruṭai celvaṅkaḷum aḻiyumeṉpatāyiṟṟu.(4)


535

Kuṟaḷ
muṉṉuṟak kāvā tiḻukkiyāṉ ṟaṉpiḻai
piṉṉū ṟaraṅki viṭum.

Parimēlaḻakar
((WFW))

muṉṉuṟak kāvātu iḻukkiyāṉ
taṉṉāṟkākkappaṭun tuṉpaṅkaḷai avai varutaṟkumuṉṉē aṟintu kāvātu maṟantiruntāṉ
piṉ ūṟu taṉpiḻai iraṅkiviṭum
piṉvantuṟṟa kālattuk kākkalākāmaiyiṉ appiḻaippiṉainiṉaintiraṅkiviṭum.

kākkappaṭun tuṉpaṅkaḷāvaṉa: cōrvupārttup pakaivar ceyvaṉa. ūṟṟiṉka ṇeṉpuḻi urupuñ cāriyaiyum uṭaṉṟokkaṉa. uṟṟakālattuk kākkalākāmaiyiṉ,`iraṅkiviṭu' meṉṟār.

((++CODA)): ivai mūṉṟu pāṭṭāṉum, poccāppuṭaiyārkku varumētaṅ kūṟappaṭṭatu.

((++/CODA)): (5)


536

Kuṟaḷ
iḻukkāmai yārmāṭṭu meṉṟum vaḻukkāmai
vāyi ṉatuvoppa til.

Parimēlaḻakar
((WFW))

((iḻukkāmai yārmāṭṭum eṉṟum vaḻukkāmai vāyiṉ))
aracarkku maṟavāmaikkuṇam yāvarmāṭṭum ekkālattum oḻiviṉṟi vāykkumāyiṉ
((atu oppatu il))
ataṉai yokkum naṉmai piṟitillai.

((++VIRI)): viṉaiceyvār cuṟṟattāreṉṉun tampālārkaṇṇum oppa vēṇṭutaliṉ `yārmāṭṭu' meṉṟum, tām perukiyañāṉṟum curuṅkiyañāṉṟum oppavēṇṭutaliṉ `eṉṟu' meṉṟum, ellāk kāriyaṅkaḷiṉum oppavēṇṭutaliṉ `vaḻuvāmai' yeṉṟuṅ kūṟiṉār.

((++GRAM)): `vāyiṉ' eṉpatu mutaṉilait toḻiṟpeyaraṭiyāka vanta viṉaiyeccam.

((++LEX)): vāyttal-nērpaṭutal.(6)


537

Kuṟaḷ
ariyaveṉ ṟākāta villaipoc cāvāk
karuviyāṟ pōṟṟic ceyiṉ.

Parimēlaḻakar
((WFW))

ariya eṉṟu ākāta illai
ivai ceytaṟkariyaṉaveṉṟu collappaṭṭu oruvaṟku muṭiyāta kāriyaṅkaḷillai
poccāvāk karuviyāṉ pōṟṟicceyiṉ
maṟavāta maṉattāṉē eṇṇic ceyyappeṟiṉ.

poccāvāta eṉpata ṉiṟutinilai vikārattāṟ ṟokkatu. antakkaraṇamākaliṟ `karuvi'yeṉṟār.((NOTE: poccāvākkaruvi eṉpataṟkup poccāvāmaiyākiya karuviyeṉap poruḷkōṭalē ciṟappu.)) iṭaiviṭāta niṉaivum tappāta cūḻcciyumuṭaiyārkku ellām eḷitiṉ muṭiyumeṉpatām.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum poccāvāmaiyatu ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (7)


538

Kuṟaḷ
pukaḻntavai pōṟṟic ceyalvēṇṭuñ ceyyā
tikaḻntārk keḻumaiyu mil.

Parimēlaḻakar
((WFW))


pukaḻntavai pōṟṟic ceyalvēṇṭum
nīti nūluṭaiyār ivai aracarkkuriyaṉaveṉṟu uyarttukkūṟiya ceyalkaḷaik kaṭaippiṭittuc ceyka
ceyyātu ikaḻntārkku eḻumaiyum il
aṅṅaṉañ ceyyātu maṟantavarkku eḻumaiyiṉum naṉmaiyillai yākalāṉ.

acceyalkaḷāvaṉa: {{ivaṟṟuḷ, mūvakaiyāṟṟalai 466-m kuṟaḷuraiyiṉum, nālvakai upāyattai 467-m kuṟaḷuraiyiṉum, aivakaittoḻilai 462-471-m kuṟaḷuraiyiṉum, aṟuvakaikkuṇattai 475-m kuṟaḷuraiyiṉum kāṇka.}} mūvakaiyāṟṟalum, nālvakaiyupāyamum, aivakaittoḻilum, aṟuvakaikkuṇamum mutalāya ceyalkaḷ. cātitarumamākiya ivaṟṟiṉ vaḻīiyōrkku uḷḷatu nirayattuṉpamēyākaliṉ, `eḻumaiyumil' leṉṟār.

((++FIGURE)): `eḻumai' ākupeyar. itaṉāṟ poccāvātu ceyyavēṇṭuvaṉa kūṟappaṭṭaṉa.(8)


539

Kuṟaḷ
ikaḻcciyiṟ keṭṭārai yuḷḷuka tāntam
makiḻcciyiṉ maintuṟum pōḻtu.

Parimēlaḻakar
((WFW))

tam makiḻcciyiṉ tām maintu uṟum pōḻtu
aracar tammakiḻccikkaṭ ṭām valiyuṟumpoḻutu
ikaḻcciyiṉ keṭṭārai uḷḷuka
muṟkālattu ataṉiṉāya cōrvāṟ keṭṭavarkaḷai niṉaikka.

kāraṇaṅkaḷōṭu avarkkuḷatāya urimaiyai makiḻccimēlēṟṟit `tammakiḻcciyi' ṉeṉṟum, ikaḻcciyuṅ kēṭum uṭaṉṟōṉṟumākaliṉ, `makiḻcciyiṉ maintuṟum pōḻ' teṉṟuṅ kūṟiṉār. keṭṭārai uḷḷavē, nāmum avvāṟē keṭutu meṉṟu ataṉkaṇ maintuṟāreṉpatu karuttu. `eṇṇuka' maṇakkuṭavar veṉṟu pāṭamōtuvārumuḷar.(9)


540

Kuṟaḷ
uḷḷiya teyta leḷitumaṉ maṟṟuntā
ṉuḷḷiya tuḷḷap peṟiṉ

Parimēlaḻakar
((WFW))

tāṉ uḷḷiyatu eytal eḷitu maṉ
aracaṉukkut tāṉeyta poruḷai anniṉaitta peṟṟiyē eytutal eytām
maṟṟum uḷḷiyatu uḷḷappeṟiṉ
piṉṉum ataṉaiyē niṉaikkakkūṭumāyiṉ.

atu kūṭāteṉpatu oḻintu niṉṟamaiyiṉ, `maṉ' oḻiyicaikkaṇ vantatu. ataṉaiyē niṉaittalāvatu, maṟaviyiṉ ṟi ataṉkaṇṇē muyaṟal.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum poccāvāmaikku upāyaṅ kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 55-ceṅkōṉmai))

Parimēlaḻakar

[aḵtāvatu, aracaṉāṟ ceyyappaṭum muṟaiyiṉatu taṉmai. ammuṟai orupāṟkōṭanata celviyakōlpōṟaliṟ ceṅkōleṉappaṭṭatu. vaṭanūlārum taṇṭameṉṟār. atu cōrvillāta arakaṉāṟ ceyaṟpālatākaliṉ, itu poccāvāmaiyiṉ vaikkappaṭṭatu.)


541

Kuṟaḷ
ōrntukaṇ ṇōṭā tiṟaipurin tiyārmāṭṭun
tērntucey vaḵtē muṟai.

Parimēlaḻakar
((WFW))

ōrntu
taṉkīḻ vāḻvār kuṟṟañceytāl akkuṟṟattai nāṭi
yārmāṭṭum kaṇṇōṭātu
yāvarmāṭṭuṅ kaṇṇōṭātu
iṟai purintu
naṭuvunilaimaipai/ porunti
tērntu
akkuṟṟattiṟkuc colliya taṇṭattai nūlōrōṭumārāyntu
ceyvaḵtē muṟai
avvaḷaviṟṟākac ceyvatē muṟaiyām.

naṭuvuniṟṟal iṟaikkiyalpākaliṉ ataṉai `yiṟai' yeṉṟum, uyiriṉuñ ciṟantārkaṇṇu meṉpār`yārmāṭṭu' meṉṟuṅ kūṟiṉār. iṟaimai `iṟai' yeṉavum, ceyvatu `ceyvaḵ'teṉavum niṉṟaṉa. itaṉāṟ ceṅkōṉmaiyatilakkaṇaṅ kūṟappaṭṭatu.(1)


542

Kuṟaḷ
vāṉōkki vāḻu mulakellā maṉṉavaṉ
kōṉōkki vāḻuṅ kuṭi.

Parimēlaḻakar
((WFW))

ulaku ellām vāṉ nōkki vāḻum
ulakattuyirellām maḻaiyuḷatāyiṉ uḷavākāniṟkumē yeṉiṉum
kuṭi maṉṉavaṉ kōl nōkki vāḻum
kuṭikaḷ aracaṉ ceṅkōluḷatāyiṉ uḷavākā niṟkum.

nōkkivāḻtal-iṉṟiyamaiyāmai. vāṉiṉāya vuṇavai `vā' ṉeṉṟum, kōliṉāya ēmattaik `kō'leṉṟuṅ kūṟiṉār. avvēmamilvaḻi uṇavuḷatāyiṉuṅ kuṭikaṭku ataṉāṟ payaṉillaiyeṉpatām.(2)


543

Kuṟaḷ
antaṇar nūṟku maṟattiṟku mātiyāy
niṉṟatu maṉṉavaṉ kōl.

Parimēlaḻakar
((WFW))

antaṇar nūṟkum aṟattiṟkum ātiyāy niṉṟatu
antaṇarkkuriyattāya vētattiṟkum ataṉāṟ collappaṭṭa aṟattiṟkuṅ kāraṇamāy nilaipeṟṟatu
maṉṉavaṉ kōl
aracaṉāṟ celuttappaṭukiṉṟa ceṅkōl.

aracar vaṇikareṉṉu mēṉaiyōrkku murittāyiṉum; talaimaipaṟṟi `antaṇarnū' leṉṟār. "mātavar nōṉpumaṭavārkaṟpuṅ-kāvalaṉ kāva" {{maṇimēkalai, ciṟaiceytakātai, vari-208, 209.}} laṉṟit taṅ kāvalāṉ ākaliṉ, īṇ`ṭaṟa'meṉṟatu avaiyoḻin tavaṟṟai. vētamum aṟaṉum anātiyāyiṉuñ ceṅkō lilvaḻi naṭavāvākaliṉ, ataṉai avaṟṟiṟ `kāti' yeṉṟum, appeṟṟiyē taṉakkātiyāvatu piṟitillaiyeṉpār `niṉṟa'teṉṟuṅ kūṟiṉār.

((++CODA)): ivai iraṇṭu pāṭṭāṉuñ ceṅkōlatu ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (3)


544

Kuṟaḷ
kuṭitaḻīik kōlōccu mānila maṉṉa
ṉaṭitaḻīi niṟku mulaku.

Parimēlaḻakar
((WFW))

kuṭitaḻīik kōl occum mānila maṉṉaṉ aṭi
taṉ cuṭikaḷai maṇaittuc ceṅkōlaiyuñ celuttum perunila vēntaṉaṭiyai
taḻīi niṟkumulaku
peruntiviṭār ulakattār.

aṇaittal iṉcoṟ collutalum, taḷarntuḻi vēṇṭuvaṉa koṭuttalum mutalāyiṉa. ivviraṇṭaṉaiyum vaḻuvāmaṟ ceyvāṉ nilamuḻutumāḷu mākaliṉ avaṉai `mānilamaṉṉa' ṉeṉṟum, avaṉmāṭṭiyāvarum nīṅkāvaṉpiṉarāvarākaliṉ `aṭitaḻīi niṟkumula' keṉṟuṅ kūṟiṉār(4)


545

Kuṟaḷ
iyalpuḷik kōlōccu maṉṉava ṉāṭṭa
peyalum viḷaiyuḷun tokku.

Parimēlaḻakar
((WFW))

peyalum viḷaiyuḷum tokku
paruvamaḻaiyuṅ kuṉṟātaviḷaivum oruṅku kūṭi
iyalpuḷik kōl ōccum maṉṉavaṉ nāṭṭa
nūlkaḷ colliya viyalpāṟ ceṅkōlaic celuttumaracaṉatu nāṭṭiṉkaṇṇavām.

`uḷi' yeṉpatu mūṉṟāvataṉ poruḷpaṭuvatō riṭaic col. vāṉum nilaṉuṅ cērat toḻiṟpaṭṭu vaḷañcurakkumeṉpatām.(5)


546

Kuṟaḷ
vēlaṉṟu veṉṟi taruvatu maṉṉavaṉ
kōlatūuṅ kōṭana teṉiṉ.

Parimēlaḻakar
((WFW))

maṉṉavaṉ veṉṟi taruvatu vēl aṉṟu kōl
maṉṉavaṉukkup pōriṉkaṇ veṉṟiyaik koṭuppatu avaṉeṟiyum vēlaṉṟu kōl
atūum kōṭātu eṉiṉ
aḵtum appeṟṟittāvatu tāṉ kōṭātāyiṉ.

kōlcelvi tāyavaḻiyē vēl vāyppateṉpār `vēlaṉ' ṟeṉṟār.

((++AUTHORITY)):
"māṇṭa-vaṟaneṟi mutaṟṟē yaraciṉ koṟṟam"
{{puṟanāṉūṟu-55.}}
eṉṟār piṟarum.

((++ALTERN_MANAKKUTAVAR)): kōṭāṉeṉpatu pāṭamāyiṉ {{maṇakkuṭavar}} karuviyiṉ ṟoḻil viṉaimutaṉmē ṉiṉṟatāka vuraikka.(6)


547

Kuṟaḷ
iṟaikkākkum vaiyaka mellā mavaṉai
muṟaikākkum muṭṭāc ceyiṉ.

Parimēlaḻakar
((WFW))

vaiyakam ellām iṟai kākkum
vaiyakattaiyellām aracaṉ kākkum
avaṉai muṟai kākkum
avaṉṟaṉṉai avaṉatu ceṅkōlē kākkum
muṭṭāc ceyiṉ
ataṉai muṭṭavantuḻiyum muṭṭāmaṟ celuttuvaṉāyiṉ.

muṭṭāmaṟ celattiyavāṟu makaṉai muṟaiceytāṉ {{cilappatikāram, vaḻakkuraikātai, vari, 53-55.}} kaṇṇum taṉkai kuṟaittāṉ {{cilappatikāram, kaṭṭuraikātai, vari, 42-53.}} kaṇṇuṅ kāṇka. `muṭṭā' teṉpataṉ iṟutinilai vikārattāṟ ṟokkatu.

((++CODA)): ivai nāṉku pāṭṭāṉum ataṉaic celuttiṉāṉeytum payaṉ kūṟappaṭṭatu.

((++/CODA)): (7)


548

Kuṟaḷ
eṇpatattā ṉōrā muṟaiceyyā maṉṉavaṉ
ṟaṇpatattāṟ ṟāṉē keṭum.

Parimēlaḻakar
((WFW))

((eṇpatattāṉ ōrā muṟai ceyyā maṉṉavaṉ))
muṟai vēṇṭiṉārkku eḷiya cevviyai yuṭaiyaṉāy avar colliyavaṟṟai nūlōr palarōṭu mārāyntuniṉṟa vuṇmaikkoppa muṟaiceyyāta varacaṉ
((taṇpatattāṉ tāṉē keṭum))
tāḻnta patattilē niṉṟu tāṉē keṭum.

((++GRAM)): `eṇpatattā' ṉeṉṉum muṟṟuviṉaiyeccamum,`ōrā'veṉṉum viṉaiyeccamum, `ceyyā'veṉṉum peyareccavetirmaṟaiyuṭ ceytalviṉai koṇṭaṉa.

((++VIRI)): tāḻntapatam pāvamum paḻiyumeytiniṟkum nilai.

((++AUTHORITY)):
"allavai ceytāṟ kaṟaṅ kūṟṟam"
{{ nāṉmaṇikkaṭikai-85.}}
ākaliṉ, pakaivariṉṟiyuṅ keṭumeṉṟār.

((++VIRI)): itaṉāṉ muṟaiceluttātāṉatu kēṭu kūṟappaṭṭatu.(8)


549

Kuṟaḷ
kuṭipuṟaṅ kāttōmpik kuṟṟaṅ kaṭital
vaṭuvaṉṟu vēntaṉ ṟoḻil.

Parimēlaḻakar
((WFW))

kuṭi puṟaṅkāttu ōmpik kuṟṟam kaṭital
kuṭikaḷaip piṟar naliyāmaṟ kāttut tāṉum naliyātu pēṇi, avarmāṭṭuk kuṟṟanikaḻiṉ ataṉai yoṟuppā ṉoḻittal
vēntaṉ vaṭu aṉṟu toḻil
vēntaṉukkup paḻiyaṉṟu, toḻilākalāṉ.

tuṉpañceytal, poruṭkōṭal, kōṟaleṉa oṟuppu mūṉṟu; avaṟṟuḷ īṇṭaik keytuvaṉa muṉṉaiyaveṉpatu `kuṟṟaṅkaṭita' leṉpataṉāṟ peṟṟām. taṉ kīḻ vāḻvārai yoṟuttal aṟaṉaṉmaiyiṉ vaṭuvāmeṉpataṉai yācaṅkittu, aḵtākātu, aracaṉukku avarai akkuṟṟattiṉīkkit tūyarākkutaluñ cātitaruma meṉṟār.(9)


550

Kuṟaḷ
kolaiyiṟ koṭiyārai vēntoṟuttal paiṅkūḻ
kaḷaikaṭ ṭataṉoṭu nēr.

Parimēlaḻakar
((WFW))

vēntu koṭiyāraik kolaiyiṉ oṟuttal
aracaṉ koṭiyavarkaḷaik kolaiyā ṉoṟuttut takkōraik kāttal
paiṅkūḻ kaḷai kaṭṭataṉoṭu nēr
uḻavaṉ kaḷaiyaik kaḷaintu paiṅkūḻaik kāttataṉōṭokkum.

koṭiyavareṉṟatu tīkkoḷuvuvār, nañciṭuvār, karuviyiṟ kolvār, kaḷvar, āṟalaippār, cūṟaikoḷvār, piṟaṉil viḻaivāreṉ ṟivarmutalāyiṉārai. ivarai vaṭanūlār ātatāyikaḷeṉpa. ippeṟṟiyāraik kaṇṇōṭik kollāvaḻip puṟkaḷaikku añcāniṉṟa paiṅkūḻpōṉṟu nalivupala veyti ulakuiṭarppaṭutaliṉ, kōṟalum aracaṟkuc cātitarumameṉpatāyiṟṟu.

((++CODA)): ivai yiraṇṭu pāṭṭāṉuñ ceṅkōlceluttum veṇkuṭaivēntarkkut tīyārmāṭṭu mūvakaiyoṟuppum oḻiyaṟpālavalla veṉpatu kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 56-koṭuṅkōṉmai))

Parimēlaḻakar

[aḵtāvatu, ammuṟaiyiṉatu kōṭutaṟṟaṉmai. īṇṭum uvamaiyiṉ peyar poruṇmēlāyiṟṟu. ceṅkōṉmaikku māṟākaliṉ, iḵtataṉpiṉ vaikkappaṭṭatu.]


551

Kuṟaḷ
kolaimēṟkoṇ ṭāriṟ koṭitē yalaimēṟkoṇ
ṭallavai ceytoḻukum vēntu.

Parimēlaḻakar
((WFW))

kolai mēṟkoṇṭāriṟ koṭitu
pakaimai paṟṟik kollutaṟṟoḻilait tammēṟkoṇ ṭoḻukuvāriṉuṅ koṭiyaṉ
alaimēṟkoṇṭu allavaiceytu oḻukum vēntuporuḷ veḵkik kuṭikaḷai yalaittaṟṟoḻilait taṉmēṟkoṇṭu muṟaiyallavaṟṟaic ce/toḻukum vēntaṉ.

avar ceyvatu orupoḻutait tuṉpam, ivaṉa, ceyvatu eppoḻutun tuṉpamāmeṉpatupaṟṟi, avariṉuṅ `koṭiya' ṉeṉṟār. pāṉmayakkuṟaḻcci. `vēn' teṉpatu uyartiṇaipporuṭkaṇvanta aḵṟiṇaiccol. `alai' kolaiyiṉuṅ koṭiteṉpatāyiṟṟu.(1)


552

Kuṟaḷ
vēloṭu niṉṟā ṉiṭuveṉ ṟatapōluṅ
kōloṭu niṉṟā ṉiravu.

Parimēlaḻakar
((WFW))

vēloṭu niṉṟāṉ
āṟalaikkumiṭattut taṉiyē vēlkoṇṭu niṉṟa kaḷvaṉ
iṭu eṉṟatu pōlum
āṟucelvāṉai niṉkaipporu ṭāveṉṟu vēṇṭutalō ṭokkum
kōloṭu niṉṟāṉ iravu
oṟuttaṟ ṟoḻilōṭu niṉṟavaracaṉ kuṭikaḷaip poruḷ vēṇṭutal.

`vēloṭu niṉṟā' ṉeṉṟataṉāṟ piṟaroṭu nillāmaiyum, `ira'veṉṟataṉāl iṟaipporuḷaṉmaim peṟṟām. tārākkāl oṟuppaleṉṉuṅ kuṟippiṉaṉākaliṉ, ilavāṟkōṭalum koṭuṅkōṉmaiyatu kuṟṟaṅ kūṟappaṭṭatu.(2)


553

Kuṟaḷ
nāṭoṟu nāṭi muṟaiceyyā maṉṉava
ṉāṭoṟu nāṭu keṭum.

Parimēlaḻakar
((WFW))

nāṭoṟum nāṭi muṟai ceyyā maṉṉavaṉ
taṉṉāṭṭu nikaḻun tīmaikaḷai nāṭōṟumārāynta ataṟ#e#ākka muṟaimaiyaic ceyyāta varacaṉ. nāṭoṟum nāṭu keṭum
nāṭōṟum nāṭiḻakkum.

aracaṉukku nāṭu uṟuppākaliṉ, ataṉviṉai avaṉmēṉiṉṟatu. iḻattal-payaṉeytāmai. maṉṉavaṉāṭu nāṭoṟuṅ keṭumeṉ ṟuraippārumuḷar.(3)


554

Kuṟaḷ
kūḻuṅ kuṭiyu moruṅkiḻakkuṅ kōlkōṭic
cūḻātu ceyyu maracu.

Parimēlaḻakar
((WFW))

cūḻātu kōl kōṭic ceyyum aracu
mēl viḷaivateṇṇātu muṟaitappac ceyyumaracaṉ
kūḻum kuṭiyum oruṅku iḻakkum
acceyalāṉ muṉṉīṭṭiya poruḷaiyum piṉṉīṭṭutaṟ kētuvākiya kuṭikaḷaiyuñ cēraviḻakkum.

kōṭa veṉpatu tirintuniṉṟatu. muṉṉīṭṭiya poruḷ iḻattaṟkētu varukiṉṟa pāṭṭāṟ kūṟupa.(4)


555

Kuṟaḷ
allaṟpaṭ ṭāṟṟā taḻutakaṇ ṇīraṉṟē
celvattait tēykkum paṭai.

Parimēlaḻakar
((WFW))

allaṟpaṭṭu āṟṟātu, aḻuta kaṇṇīr aṉṟē
aracaṉ muṟaiceyyāmaiyāṟ kuṭikaḷ tuṉpamuṟṟu ataṉaip poṟukkamāṭṭātu aḻuta kaṇṇīraṉṟē
celvattait tēykkum paṭai
avaṉ celvattaik kuṟaikkuṅ karuvi.

aḻutakaṇṇīr' aḻutalāṉ vanta kaṇṇīr. celvamākiya marattaiyeṉṉāmaiyiṉ, iḵtēkatēcavuruvakam. allaṟpaṭuttiya pāvattatu toḻil ataṟkētuvākiya kaṇṇīrmē ṉiṉṟatu. akkaṇṇīriṟ koṭitu piṟitiṉmaiyiṉ, celvaṅ kaṭitiṟ ṟēyumeṉpatu karuttu.(5)


556

Kuṟaḷ
maṉṉarkku maṉṉutal ceṅkōṉmai yaḵtiṉṟēṉ
maṉṉāvā maṉṉark koḷi.

Parimēlaḻakar
((WFW))

maṉṉarkku maṉṉutal ceṅkōṉmai
aracarkkup pukaḻkaṭām nilaipeṟutal ceṅkōṉmaiyāṉām
aḵtu iṉṟēl maṉṉarkku oḷi maṉṉāvām
acceṅkōṉmaiyillaiyāyiṉ, avarkku appukaḻkaṭām uḷavākā.

vikārattāṟṟokka mūṉṟāvatu virittu ākkam varuvitturaikkappaṭṭatu. maṉṉutaṟkētu pukaḻātal"innilattu maṉṉutal vēṇṭi ṉicainaṭuka" {{nāṉmaṇikkaṭikai-15.}} eṉpataṉāṉu maṟika. `maṉṉā'mai orukālu nilaiyāmai. paḻikkappaṭṭāl oḷi maṉṉāvām, ākavē, nāmu maṉṉāreṉpatāyiṟṟu. veṉṟi, koṭai mutaliya vētukkaḷāṟ pukaḻ pakutippaṭutaliṉ, paṉmaiyāṟ kūṟiṉār. avaiyellām ceṅkōṉmaiyilvaḻi ilavāmeṉpatām.

((++CODA)): ivai nāṉku pāṭṭāṉuṅ koṭuṅkōlaṉāyiṉāṉ eytuṅ kuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (6)


557

Kuṟaḷ
tuḷiyiṉmai ñālattiṟ keṟṟaṟṟē vēnta
ṉaḷiyiṉmai vāḻu muyirkku.

Parimēlaḻakar
((WFW))

tuḷiyiṉmai ñālattiṟku eṟṟu
ma#aiḻillāmai vaiyattu vāḻumuyirkaṭku evvakait tuṉpam payakkum
aṟṟē vēntaṉ aḷiyiṉmai vāḻum uyirkku
avvakait tuṉpam payakkum aracaṉ ṟaṇṇaḷiyillāmai avaṉāṭṭu vāḻuṅ kuṭikaṭku.

ciṟappuppaṟṟit `tuḷi' yeṉpatu maḻaimēṉiṉṟatu; `uyireṉpatu kuṭikaṇmē ṉiṉṟatu. mēl `vāṉōkkivāḻu' {{ kuṟaḷ-542}} meṉṟataṉai etirmaṟai mukattāṟ kūṟiyavāṟu.(7)


558

Kuṟaḷ
iṉmaiyi ṉiṉṉā tuṭaimai muṟaiceyyā
maṉṉavaṉ kōṟkīḻp paṭiṉ.

Parimēlaḻakar
((WFW))

muṟai ceyyā maṉṉavaṉ kōṟkīḻppaṭiṉ
muṟaiceyyāta aracaṉatu koṭuṅkōliṉkīḻ vāḻiṉ
iṉmaiyiṉ uṭaimai iṉṉātu
yāvarkkumi poruḷiṉatiṉmaiyiṉum uṭaimai iṉṉātu.

taṉakkuriya poruḷōṭu amaiyātu mēlum veḵkuvōṉatu nāṭṭuk kainnōva yāppuṇṭal mutaliya varuvatu poruḷuṭaiyārkkē yākaliṉ, avvuṭaimai iṉaimayiṉu miṉṉātāyiṟṟu.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum avaṉāṭṭu vāḻvārkku varuṅkuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (8)


559

Kuṟaḷ
muṟaikōṭi maṉṉavaṉ ceyyi ṉuṟaikōṭi
yollātu vāṉam peyal.

{{NOTE_PP:
cīvakacintāmaṇi, nāmakaḷilampakam-255.
maṇimēkalai-7: vari, 8-11.}}

Parimēlaḻakar
((WFW))

maṉṉavaṉ muṟai kōṭic ceyyiṉ
maṉṉavaṉ tāṉ ceyyum poruḷai muṟai tappac ceyyumāyiṉ
uṟaikōṭi vāṉam peyal ollātu
avaṉāṭṭup paruvamaḻai iṉṟām vakai mēkampoḻitalaic ceyyātu.

iraṇṭiṭattuṅ kōṭaveṉpaṉa tirintu niṉṟaṉa. `uṟai' kōṭutalāvatu peyyuṅkālattup peyyāmai. ataṟkētu varukiṉṟa pāṭṭāṟ kūṟupa.(9)


560

Kuṟaḷ
āpayaṉ kuṉṟu maṟutoḻilōr nūṉmaṟappar
kāvalaṉ kāvā ṉeṉiṉ

Parimēlaḻakar
((WFW))

kāvalaṉ kāvāṉ eṉiṉ
kāttaṟkuriyavaracaṉ uyirkaḷaik kāvāṉāyiṉ
ā payaṉ kuṉṟum
aḷaṉillāta avaṉāṭṭup pacukkaḷum pālkuṉṟum
aṟutoḻilōr nūlmaṟappar.
antaṇarum nūlkaḷai maṟantuviṭuvar.

`āpayaṉ', āvāṟ koḷḷum payaṉ. aṟutoḻilāvaṉa `ōtal ōtuvittal, vēṭṭal, vēṭpittal, ītal, ēṟṟaleṉavivai. pacukkaḷ pālkuṉṟiyavaḻi aviyiṉmaiyāṉum, atu koṭuttaṟkuriyār mantiraṅ kaṟpameṉpaṉa ōtāmaiyāṉum, vēḷvi naṭavātām; ākavē, vāṉam peyalollā teṉpatāyiṟṟu,

((++CODA)): ivaiyiraṇṭu pāṭṭāṉum avaṉāṭṭiṉka ṇikaḻuṅkuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 57-veruvantaceyyāmai))

Parimēlaḻakar

[aḵtāvatu, kuṭikaḷañcuvatum pakuti {{pakuti-mantirimutaliyavarkaḷ.}} yañcuvatum tāṉañcuvatu māya toḻilkaḷaic ceyyāmai. avai ceytal koṭuṅkōṉmaippāṟpaṭutaliṉ, iḵtataṉpiṉ vaikkappaṭṭatu.]


561

Kuṟaḷ
takkāṅku nāṭit talaiccellā vaṇṇattā
lottāṅ koṟuppatu vēntu.

Parimēlaḻakar
((WFW))

takkāṅku nāṭi
oruvaṉ taṉṉiṉ meliyārmēṟ ceṉṟavaḻi ataṉai naṭuvākaniṉ ṟārāyntu
talaiccellā vaṇṇattāl ottāṅku oṟuppatu vēntu
piṉṉum atu ceyyāmaṟporuṭṭu avaṉai akkuṟṟattiṟkoppa oṟuppāṉē aracaṉāvāṉ.

`takkāṅku', `ottāṅ' keṉpaṉa orucol. takutiyeṉpatu naṭuvunilaimaiyātal, "takuti yeṉavoṉṟu naṉṟē" {{ kuṟaḷ-111.}} eṉpataṉāṉumaṟika. itaṉāṉē takkāṅku nāṭāmaiyum, piṟitōr kāraṇampaṟṟi mikavoṟuttalum, kuṭikaḷañcum viṉaiyātal peṟṟām.(1)


562

Kuṟaḷ
kaṭitōcci mella veṟika neṭitākka
nīṅkāmai vēṇṭu pavar.

Parimēlaḻakar
((WFW))

kaṭitu ōcci
avvottāṅ koṟuttal toṭaṅkuṅkāl aḷaviṟappac ceyvārpōṟ ṟoṭaṅki
mella eṟika
ceyyuṅkāl aḷaviṟavāmaṟ ceyka
ākkam neṭitu nīṅkāmai vēṇṭupavar
ākkan taṅka ṇeṭuṅkāla niṟṟalai vēṇṭuvār.

`kaṭitōc'cal kuṟṟañceyvār ataṉai yañcutaṟ poruṭṭum, `mellaveṟi'tal yāvarum veruvāmaip poruṭṭumām. toṭaṅkiṉavaḷaviṟ kuṟaitalpaṟṟi meṉmai kūṟappaṭṭatu. ōccutal eṟitaleṉpaṉa viraṇṭum uvamaipaṟṟi vantaṉa.

((++CODA)): ivaiyiraṇṭu pāṭṭāṉum kuṭikaḷ veruvanta ceyyāmaiyatu* iyalpu kūṟappaṭṭatu.

((++/CODA)): (2)


563

Kuṟaḷ
veruvanta ceytoḻukum veṅkōla ṉāyi
ṉoruvanta mollaik keṭum.

Parimēlaḻakar
((WFW))

veruvanta ceytu oḻukum veṅkōlaṉ āyiṉ
kuṭikaḷ veruviya ceyalkaḷaic ceytu naṭakkum veṅkōlaṉāmāyiṉ
oruvantam ollai keṭum
aracaṉ orutalaiyākak kaṭitiṟkeṭum.

`veṅkōla' ṉeṉpatu īṇṭu vāḷā peyarāy niṉṟatu. oruvantam, orutalai, ēkāntameṉpaṉa oru poruṭkiḷavi acceyalkaḷuṅ kēṭukaḷum muṉṉark kūṟappaṭum.(3)


564

Kuṟaḷ
iṟaikaṭiya ṉeṉṟuraikku miṉṉāccola, vēnta
ṉuṟaikaṭuki yollaik keṭum.

Parimēlaḻakar
((WFW))

iṟai kaṭiyaṉ eṉṟu uraikkum iṉṉāccol vēntaṉ
kuṭikaḷāṉ nammiṟaivaṉ kaṭiyaṉeṉṟu collappaṭum iṉṉāta collaiyuṭaiya vēntaṉ
uṟai kaṭuki ollaikkeṭum
āyuḷuṅkuṟaintu celvamuṅ kaṭitiṉiḻakkum.

neñcu nontu collutalāṉ, iṉṉāmai payappatāya collai `iṉṉācol'leṉṟār. `uṟai'yeṉpatu mutaṉilait toḻiṟpeyar;

((++FIGURE)): aḵtu īṇṭākupeyarāy uṟaitalaic ceyyum nāṇmē ṉiṉṟatu. atu kuṟaitalāvatu accol villātārkku uḷḷatiṟ curuṅkutal.(4)


565

Kuṟaḷ
aruñcevvi yiṉṉā mukattāṉ peruñcelvam
pēeykaṇ ṭaṉṉa tuṭaittu.

Parimēlaḻakar
((WFW))

aruñcevvi iṉṉā mukattāṉ peruñcelvam
taṉṉaik kāṇavēṇṭuvārkkuk, kālamariyaṉāyk kaṇṭāl iṉṉāta mukattiṉaiyuṭaiyāṉatu periya celvam
pēey kaṇṭaṉṉatu uṭaittu
pēyāṟ kāṇappaṭṭāṟpōlvatoru kuṟṟamuṭaittu.

eṉavē, ivai yiraṇṭum veruvanta ceytalāyiṉa. ivai ceyvāṉaic cārvāriṉmaiyiṉ, avaṉatu celvan taṉakkum piṟarkkum payaṉpaṭā teṉpatupaṟṟip `pēeykaṇṭaṉṉatuṭait' teṉṟār kāṇutal-taṉvayamākkutal.(5)


566

Kuṟaḷ
kaṭuñcollaṉ kaṇṇila ṉāyi ṉeṭuñcelva
nīṭiṉṟi yāṅkē keṭum.

Parimēlaḻakar
((WFW))

kaṭuñcollaṉ kaṇ ilaṉ āyiṉ
aracaṉkaṭiya collaiyumuṭaiyaṉāyk kaṇṇōṭṭamumilaṉāyiṉ
neṭuñcelvam nīṭu iṉṟi āṅkē keṭum
avaṉatu periya celvam nīṭutaliṉṟi appoḻutē keṭum.

"vēṭṭaṅ kaṭuñcoṉ mikutaṇṭañ cūtuporu-ḷīṭṭaṅkaṭ kāmamōṭēḻu" eṉappaṭṭa vitaṉaṅkaṟuṭ kaṭuñ collaiyum mikutaṇṭattaiyum ivar ivveruvantaceytalu ḷaṭakkiṉār.

((++FIGURE)): `kaṇ' ākupeyar. ivai ceytapoḻutē keṭuñ ciṟumaittaṉṟāyiṉu meṉpār, `neṭuñcelva' meṉṟār. nīṭutal-nīṭṭittal.(7)


567

Kuṟaḷ
kaṭumoḻiyuṅ kaiyikanta taṇṭamum vēnta
ṉaṭumuraṇ ṭēykku maram.

Parimēlaḻakar
((WFW))

kaṭumoḻiyum kaiyikanta taṇṭamum
kaṭiya collum, kuṟṟattiṉ mikka taṇṭamum
vēntaṉ aṭumuraṇtēykkum aram
aracaṉatu pakai vellutaṟkēṟṟa māṟupāṭakiya irumpiṉut tēykkum aramām.

kaṭumoḻiyāṟ ṟāṉaiyuṅ kaiyikanta taṇṭattāṟ ṟēcamuṅkeṭṭu, muraṇ curuṅki varutaliṉ avaṟṟai `ara'mākki, tiṇṇitāyiṉun tēyumeṉṟaṟku `aṭumura'ṇai irumpākkiṉār. ēkatēcavuruvakam. `ara'meṉpataṉait taṉittaṉi kūṭṭuka.

((++CODA)): ivaiyaintu pāṭṭāṉum, cevviyiṉmai, iṉṉāmukamuṭaimai kaṇṇōṭṭamiṉmai, kaṭuñcollal, kaiyikantataṇṭa meṉṟivaikaḷ kuṭikaḷañcum viṉaiyeṉpatūum, ivai ceytāṉ āyuḷum aṭumuraṇuñ celvamu miḻakkumeṉpatūuṅ kūṟappaṭṭaṉa.

((++/CODA)): (7)


568

Kuṟaḷ
iṉattāṟṟi yeṇṇāta vēntaṉ ciṉattāṟṟic
cīṟiṟ ciṟukun tiru.

Parimēlaḻakar
((WFW))

iṉattu āṟṟi eṇṇāta vēntaṉ
kāriyattaippaṟṟi vanta veṇṇattai amaiccarmēl vaittu avarōṭu tāṉumeṇṇic ceyyāta varacaṉ
ciṉattu āṟṟic cīṟiṉ
appiḻaippāṟ ṟaṉkāriyan tappiyavaḻit taṉṉaicciṉamākiya kuṟṟattiṉkaṇṇē celutti avarai vekuḷumāyiṉ
tirucciṟukum
avaṉ celvam nāṭōṟuñ curuṅkum.

aracar pāram poṟuttuytta loppumaiyāṉ amaiccarai `iṉa'meṉṟum, tāṉ piṉ piḻaippātalaṟintu amaiyātu ataṉai avarmēlēṟṟi vekuḷiṉ avar verīi nīṅkuvar, niṅkavē appiḻaipput tīrumāṟum appāra miṉituykkumāṟum ilaṉāmeṉpatu nōkkit tiruc `ciṟuku' meṉṟuṅ kūṟiṉār. itaṉāṟ pakutiyañcum viṉaiyum atu ceytāṉeytuṅ kuṟṟamuṅ kūṟappaṭṭatu.(8)


569

Kuṟaḷ
ceruvanta pōḻtiṟ ciṟaiceyyā vēntaṉ
veruvantu veytu keṭum.

Parimēlaḻakar
((WFW))

ciṟai ceyyā vēntaṉ
ceru varutaṟku muṉṉē taṉakkup pukalāvatōraraṇ ceytukoḷḷāta varacaṉ
ceruvanta pōḻtil voruvantu veytu keṭum
atu vanta kālattu ēlamiṉmaiyāṉ veruvik kaṭitiṟ keṭum.

pakaiyai veruvic cērntār nīṅkutaliṟ ṟamiyaṉāyt tāṉum veruvaṭa appakaiyattaṉā meṉpatām. itaṉāl tāṉañcum viṉaiyum atu ceytāṉeytum payaṉuṅ kūṟappaṭṭaṉa.(9)


570

Kuṟaḷ
kallārp piṇikkuṅ kaṭuṅkō latuvalla
tillai nilakkup poṟai {{kuṟaḷ-189.}}

Parimēlaḻakar
((WFW))

kaṭuṅkōl kallārp piṇikkum
kaṭuṅkōlaṉāya varacaṉ nītinūṉmutaliya kallātārait taṉakkup pakutiyākak kūṭṭāniṟkum
atuvallatu nilakkup poṟaiillai
akkūṭṭamallatu nilattiṟku mikaiyāya pāram piṟitillai.

`kaṭuṅkō'leṉpatu īṇṭu mikka taṇṭattiṉmēṟṟaṉṟi ataṉaic ceyvāṉmēṟ ṟāyiṟṟu. avaṉ atu ceytaṟ kiyaivāraiyallatu kūṭṭāmaiyiṟ `kallārppiṇikku' meṉṟum, ēṉaiya vaṟṟaiyellām poṟukkiṉṟa tiyalpākaliṉ nilattiṟkkup poṟai `atuvalla tillai' yeṉṟuṅ kūṟiṉār. `nilak' keṉpatu ceyyuḷvikāram. itaṉāl veruvanta ceytaliṉ kuṟṟaṅ kūṟappaṭṭatu.(10)


((atikāram 58-kaṇṇōṭṭam))

Parimēlaḻakar

[aḵtāvatu, taṉṉoṭu payiṉṟāraik kaṇṭāl avar kūṟiyaṉa maṟukkamāṭṭāmai. iḵtu avarmēṟ kaṇceṉṟavaḻi nikaḻvatākaliṉ, appeyarttāyiṟṟu. mēl veruvanta ceyyāmaiyuṭ kūṟiyavataṉaiyē ciṟappuppaṟṟi virittuk kūṟukiṉṟamaiyiṉ, iḵtataṉpiṉ vaikkappaṭṭatu.]


571

Kuṟaḷ
kaṇṇōṭṭa meṉṉuṅ kaḻiperuṅ kārikai
yuṇmaiyā ṉuṇṭiv vulaku.

Parimēlaḻakar
((WFW))

kaṇṇōṭṭam eṉṉum kaḻiperuṅ kārikai uṇmaiyāṉ
kaṇṇōṭṭameṉṟu collappaṭukiṉṟa ciṟappuṭaiyavaḻaku aracarmāṭṭu uṇṭākalāṉ
ivvulaku uṇṭu
ivvulaka muṇṭākāniṉṟatu.

`kaḻiperuṅkārikai'yeṉpuḻi oruporuṭpaṉmoḻi ivvuyiraḻakatu ciṟappuṇaraniṉṟatu. ivvaḻaku ataṟkuṟuppākaliṉ, `uṇmaiyā' ṉeṉa nilaipēṟuṅkūṟiṉār. iṉmai veruvanta ceyta lākaliṉ, avarnāṭṭu vāḻvār puliyaiyaṭainta pulvāyiṉam pōṉṟu ēmañcārāmaippaṟṟi, ivvulakuṇṭeṉṟār.(1)


572

Kuṟaḷ
kaṇṇōṭṭat tuḷḷa tulakiya laḵtilā
ruṇmai nilakkup poṟai.

Parimēlaḻakar
((WFW))

ulakiyal kaṇṇōṭṭattu uḷḷatu
ulakanaṭai kaṇṇōṭṭattiṉkaṇṇē nikaḻvatu
aḵtu ilār uṇmai nilakkup poṟai
ākalāṉ, akkaṇṇōṭṭa millātār uḷalātal innilattiṟkup pāramātaṟkē, piṟitoṉṟaṟkaṉṟu.

ulakanaṭaiyāvatu oppuravuceytal, puṟantarutal, piḻaittaṉa poṟuttaleṉṟivai mutalāyiṉa. avai nikaḻāmaiyāl tamakkum piṟarkkum payaṉpaṭā reṉpatupaṟṟi,`nilakkuppoṟai'yeṉṟār. ataṟkeṉpatu colleccam.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum kaṇṇōṭṭattu ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (2)


573

Kuṟaḷ
paṇṇeṉṉām pāṭaṟ kiyaipiṉṟēṟ kaṇṇeṉṉāṅ
kaṇṇōṭṭa millāta kaṇ.

Parimēlaḻakar
((WFW))

paṇ eṉṉām pāṭaṟku iyaipu iṉṟēl
paṇ eṉṉa payattatām pāṭaṟṟoḻilōṭu poruttamiṉṟāyiṉ? kaṇ eṉṉām kaṇṇōṭṭam illātakaṇ
atupōlak kaṇ eṉṉa payattakāṅ kaṇṇōṭṭamillātaviṭattu?

`paṇ', `kaṇ'ṇeṉpaṉa cātippeyar. paṇkaḷāvaṉa: pālai yāḻmutaliya nūṟṟumūṉṟu, pāṭaṟṟoḻilkaḷāvaṉa: yāḻiṉkaṇ vārtal mutaliyaveṭṭum, paṇṇal mutaliyaveṭṭum, miṭaṟṟiṉ kaṇkaṭuttal, paṭuttal, nalital, kampitam, kuṭilameṉṉu maintum, peruvaṇṇam, iṭaivaṇṇam, vaṉappuvaṇṇa mutaliya vaṇṇaṅkaḷeḻupattāṟumām. {{virivu cilappatikāra vuraiyiṟ kāṇka.}} ivaṟṟō ṭiyaiyā tavaḻip paṇṇāṟ payaṉillātavāṟupōlak kaṇṇōṭṭat tiyaiyāta vaḻikkaṇṇāṟ payaṉillai yeṉpatām. kaṇceṉṟavaḻi nikaḻtal paṟṟi ataṉai yiṭamākkiṉār. iṟutikkaṭ kaṇṇeṉpataṉaik "kaṇṇakaṉñālam" {{tirikaṭukam-1.}} eṉpuḻippōlak koḷka.(3)


574

Kuṟaḷ
uḷapōṉ mukattevaṉ ceyyu maḷaviṉāṟ
kaṇṇōṭṭa millāta kaṇ.

Parimēlaḻakar
((WFW))

mukattu uḷapōl evaṉ ceyyum
kaṇṭārkku mukattiṉkaṇ uḷapōṟ ṟōṉṟalallatu vēṟeṉṉa payaṉaic ceyyum
aḷaviṉāṉ kaṇṇōṭṭam illāta kaṇ
aḷaviṟavāta kaṇṇōṭutalai yuṭaiyavallāta kaṇkaḷ?

((++GRAM)): tōṉṟa lallateṉṉuñ coṟkaḷ avāynilaiyāṉ vantaṉa. kaḻikaṇṇōṭṭatti ṉīkkutaṟku, `aḷaviṉā' ṉeṉṟār. oru payaṉaiyuñ ceyyāveṉpatu kuṟippeccam.(4)


575

Kuṟaḷ
kaṇṇiṟ kaṇikalaṅ kaṇṇōṭṭa maḵtiṉṟēṟ
puṇṇeṉṟuṇarap paṭum.

Parimēlaḻakar
((WFW))

kaṇṇiṟku aṇikalam kaṇṇōṭṭam
oruvaṉ kaṇṇiṟku aṇiyuṅkalamāvatu kaṇṇōṭṭam
aḵtu iṉṟēl puṇ eṉṟu uṇarappaṭum
akkalamillaiyāyiṉ aḵtaṟivuṭaiyārāṟ puṇṇeṉ ṟaṟiyappaṭum.

vēṟaṇikala miṉmaiyiṟ `kaṇṇiṟ kaṇikala' meṉṟum, kaṇṇāyt tōṉṟiṉum nōykaḷāṉum pulaṉpaṟṟalāṉun tuyar viḷaittaṉōkkip `puṇṇeṉ ṟuṇarappaṭu' meṉṟuṅ kūṟiṉār.

((++CODA)): ivai mūṉṟu pāṭṭāṉum ōṭātu niṉṟa kaṇṇiṉ kuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (5)


576

Kuṟaḷ
maṇṇō ṭiyainta marattaṉaiyar kaṇṇō
ṭiyaintukaṇ ṇōṭā tavar.

Parimēlaḻakar
((WFW))

kaṇṇōṭu iyaintu kaṇṇōṭātavar
ōṭutaṟkuriya kaṇṇōṭu poruntivaittu aḵtōṭātavar
maṇṇōṭu iyainta marattu aṉaiyar
iyaṅkā niṉṟārāyiṉum maṇṇōṭu poruntiniṟkiṉṟa marattiṉai yoppar.

`ōṭātava'reṉpuḻic ciṉaiviṉai mutaṉmēṉiṉṟatu. maramuṅ kaṇṇōṭiyaintu kaṇṇōṭāmaiyiṉ, itu toḻiluvamam. itaṉaic cutaimaṇṇōṭu kūṭiya marappāvaiyeṉ ṟuraippārumuḷar. ((maṇakkuṭavar)) aḵturaiyaṉmai, kāṇappaṭuṅ kaṇṇāṉaṉṟi ataṉuṇ maṟaintu niṟkiṉṟa orucā ruḷḷīṭṭāṟ kūṟiṉamaiyāṉum, "marakkaṇṇō maṇṇāḷvār kaṇṇeṉ-ṟirakkaṇṭāy" {{ muttoḷḷāyiram.}} eṉpataṉāṉu maṟika.(6)


577

Kuṟaḷ
kaṇṇōṭṭa millavar kaṇṇilar kaṇṇuṭaiyār
kaṇṇōṭṭa miṉmaiyu mil.

Parimēlaḻakar
((WFW))

kaṇṇōṭṭam illavar kaṇ ilar
kaṇṇōṭṭa millātavar kaṇṇuṭaiyarumallar
kaṇ uṭaiyār kaṇṇōṭṭam iṉmaiyum il
kaṇṇuṭaiyavar kaṇṇōṭṭamillātalu millai.

kaṇṇuṭaiyarāyiṟ kāṭcikkaṇṇē aḵtōṭumeṉpatu paṟṟik `kaṇṇōṭṭa millavar kaṇṇila' reṉak kūṟip piṉ ataṉai yetirmaṟaimukattāṉ viṟakkiṉār.

((++GRAM)): ummai iṟantatu taḻīiya ~eccavummai.

((++CODA)): ivai yiraṇṭupāṭṭāṉuṅ kaṇṇōṭātāratu iḻipu kūṟappaṭṭatu.

((++/CODA)): (7)


578

Kuṟaḷ
karumañ citaiyāmaṟ kaṇṇōṭa vallārk
kurimai yuṭaittiv vulaku.

Parimēlaḻakar
((WFW))

karumam citaiyāmal kaṇṇōṭa vallārkku
muṟaiceyta lākiya tantoḻilaḻiyāmaṟ kaṇṇōṭa valla vēntarkku
urimai uṭaittu ivvulaku
urittāntaṉmaiyuṭaittu ivvulakam.

tammoṭu payiṉṟār piṟarai yiṭukkaṇceytuḻi avaraik kaṇṇōṭi yoṟātārkku muṟai citaittal mēl "ōrntukaṇṇōṭātu" eṉṟa muṟaiyilakkaṇattāṉum peṟṟām. muṟai citaiya varumavaḻik kaṇṇōṭāmaiyum vārāvaḻik kaṇṇōṭalum oruvaṟkiyalpāta larumaiyiṟ `kaṇṇōṭavallārk' keṉṟum avviyalpuṭaiyārkku ulakamuḻuvatum neṭuṅkālañ cēṟaliṉ `urimaiyuṭait' teṉṟuṅ kūṟiṉār. itaṉāṟ kaṇṇōṭumāṟu kūṟappaṭṭatu.(8)


579

Kuṟaḷ
oṟuttāṟṟum paṇpiṉār kaṇṇuṅkaṇ ṇōṭip
poṟuttāṟṟum paṇpē talai.

Parimēlaḻakar
((WFW))

oṟuttāṟṟum paṇpiṉārkaṇṇum
tammaiyoṟukku miyalpuṭaiyāriṭattum
kaṇṇōṭip poṟuttāṟṟum paṇpē talai
kaṇṇōṭṭamuṭaiyarāyk kuṟṟattaip poṟukkumiyalpē aracarkkut talaiyāyaviyalpāvatu.

`paṇpiṉā' reṉṟataṉāl avarpayiṟci peṟṟām. `oruttāṟṟum', `poṟuttāṟṟu' meṉpaṉa īṇṭorucoṉṉīra.(9)


580

Kuṟaḷ
peyakkaṇṭu nañcuṇ ṭamaivar nayattakka
nākarikam vēṇṭu pavar.

Parimēlaḻakar
((WFW))

nañcu peyak kaṇṭum uṇṭu amaivar
payiṉṟār tamakku nañciṭak kaṇṭuvaittum kaṇ maṟukkamāṭṭāmaiyiṉ ataṉaiyuṇṭu piṉṉumavarōṭu mēvuvar
nayattakka nākarikam vēṇṭupavar
yāvarāṉum virumpattakka kaṇṇōṭṭattiṉai vēṇṭumavar.

((++LEX)): `nākarika' meṉpatu kaṇṇōṭṭamātal

((++AUTHORITY)): "muntaiyiruntu naṭṭōr koṭuppi
ṉañcu muṇpar naṉinā karikar" {{naṟṟiṇai-355.}} eṉpataṉāṉu maṟika.

((++VIRI)): aracar avaraiyoṟātu kaṇṇōṭaṟpālatu tammāṭṭuk kuṟṟañceytuḻi yeṉpatu

((++CODA)): ivviraṇṭu pāṭṭāṉuṅ kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 59-oṟṟāṭal))

Parimēlaḻakar

[aḵtāvatu, pakai, notumal, naṭpeṉṉum mūṉṟutiṟattār māṭṭum nikaḻntaṉavaṟitaṟku oṟṟaraiyāḷutal {{39 mutal 58 atikāraṅkaḷiṟ kūṟiyaṉa.}} mēṟcolliya ilakkaṇattaṉāya aracaṉukkut taṉṉāṭu celuttuṅkālum piṟarnāṭu koḷḷuṅkālum vēṇṭuvaṉa kūṟukiṉṟārākaliṉ, avvirumaikkum iṉṟiyamaiyātāya itu muṉvaikkappaṭṭatu.]


581

Kuṟaḷ
oṟṟu muraicāṉṟa nūlu mivaiyiraṇṭun
teṟṟeṉka maṉṉavaṉ kaṇ.

Parimēlaḻakar
((WFW))

oṟṟum uraicāṉṟa nūlum ivai iraṇṭum
oṟṟum, pukaḻamainta nītinūlumākiya ivaiyiraṇṭaṉaiyum
maṉṉavaṉ kaṇ teṟṟeṉka
aracaṉ taṉṉiraṇṭu kaṇṇumākat teḷika.

oṟṟut taṉkaṇ cellamāṭṭāta parappelāñ ceṉṟu kaṇṭu āṇṭu nikaḻtaṉavellā muṇarttalāṉum, nūl annikaḻntavaṟṟiṟkut taṉṉuṇarvu cellamāṭṭāta viṉaikaḷaiyellāñ colliṇarttalāṉum, ivviraṇṭaṉaiyumē taṉakkūṉak kaṇṇum ñāṉakkaṇṇumākat tuṇintukoṇṭoḻukuka veṉpatām. oṟṟaṉai `oṟ' ṟeṉṟār, vēntaṉai vēnteṉṟāṟpōla. `teṟṟeṉka' veṉpatu teṟṟeṉeṉpatu mutaṉilaiyāka vanta viyaṅkōḷ. atu teṟṟeṉa veṉṉuñ ceyaveṉeccattāṉaṟika. itaṉāl oṟṟiṉatu ciṟappuk kūṟappaṭṭatu.(1)


582

Kuṟaḷ
ellārkku mellā nikaḻpavai yeññāṉṟum
vallaṟital vēntaṉ ṟoḻil.

Parimēlaḻakar
((WFW))

ellārkkum nikaḻpavai ellām eññāṉṟum val aṟital
ellār kaṇṇum nikaḻvaṉa vellā vaṟṟaiyum nāṭōṟum oṟṟaṉ viraintaṟital
vēntaṉ toḻil
aracaṉukkuriya toḻil.

`ellārkku' meṉṟatu mūṉṟutiṟattāraiyum. nāṉkāvatu ēḻāva taṉ poruṭkaṇ vantatu/ nikaḻvaṉa `vellā' meṉṟata nallavun tīyavumāya coṟkaḷaiyuñ ceyalkaḷaiyum. avai nikaḻntapoḻutē avaṟṟiṟkuttakka aḷiyākat teṟalākac ceyya vēṇṭutaliṉ `vallaṟita' leṉṟum, avvirutoḻiṟkum aṟital kāraṇamākaliṉ ataṉaiyē yupacāravaḻakkāṟ `ṟoḻi' leṉṟuṅ kūṟiṉār. oṟṟāṉeṉpatu atikārattāṉ vantatu. itaṉāl oṟṟiṉāya payaṉ kūṟappaṭṭatu.(2)


583

Kuṟaḷ
oṟṟiṉā ṉoṟṟip poruṭeriyā {{iṉiyavai nāṟpatu}} maṉṉavaṉ
koṟṟaṅ koḷakkiṭanta til.

Parimēlaḻakar
((WFW))

oṟṟiṉāṉ oṟṟip poruḷ teriyā maṉṉavaṉ
oṟṟiṉāṉē ellārkaṇṇum nikaḻntavaṟṟai oṟṟuvittu avaṟṟāṉeytum payaṉaiyārāyāta varacaṉ
koṟṟam koḷak kiṭantatu il
veṉṟiyaṭaiyak kiṭantatu veṟoru neṟiyillai.

annikaḻntaṉavum payaṉum aṟiyātu pakaikkeḷiyaṉātal piṟitiṟ ṟīrāmaiyiṉ, `koṟṟaṅ koḷakkiṭanta til' leṉṟār. itaṟkuk koḷakkiṭantatoru veṉṟiyillaiyeṉ ṟuraippiṉu ((maṇakkuṭavar)) mamaiyum. itaṉāl attoḻil ceyyātavaḻi varuṅkuṟṟaṅ kūṟappaṭṭatu.(3)


584

Kuṟaḷ
viṉaiceyvār tañcuṟṟam vēṇṭātā reṉṟāṅ
kaṉaivaraiyu mārāyva toṟṟu.

Parimēlaḻakar
((WFW))

tam viṉai ceyvār cuṟṟam vēṇṭātār eṉṟa aṉaivaraiyum ārāyvatu
taṅkāriyañ ceyvār, cuṟṟattār, pakaivareṉṟu collappaṭṭa aṉaivaraiyum coṟceyalkaḷāṉārāyvāṉē
oṟṟu
oṟṟaṉāvāṉ.

`tam' meṉṟatu aracaṉōṭuḷappaṭutti. avaṉukkuk kāriyañ ceyvār ceyvaṉavum, cuṟṟattār taṉṉiṭattum nāṭṭiṭattuñ ceyvaṉavum, pakaivar taṉṉaṟṟa mārāytalum mēṟ ṟēṟappaṭutalum muṉṉiṭṭut taṉṉiṭattuc ceyvaṉavu maṟintu, avaṟṟiṟkēṟṟaṉa ceyyavēṇṭutaliṉ, immūvakaiyāraiyum eñcāmalārāya vēṇṭumeṉpār, `aṉaivaraiyu mārāyva toṟ'ṟeṉṟār.(4)


585

Kuṟaḷ
kaṭāa vuruvoṭu kaṇṇañcā tiyāṇṭu
mukāamai vallatē yoṟṟu.

Parimēlaḻakar
((WFW))

((kaṭāa uruvoṭu))
oṟṟappaṭṭār kaṇṭālaiyuṟāta vaṭivōṭu porunti
((kaṇ añcātu))
avar aiyuṟṟaṟiyaluṟiṟ ceyirttunōkkiya avarkaṇṇiṟ kañcātuniṉṟu
((yāṇṭum ukāmai vallatē oṟṟu))
nāṉkupāyamuñ ceytālum maṉattukkoṇṭavaṟṟai umiḻāmai vallavaṉē oṟṟaṉāvāṉ.

((++GRAM)): `kaṭā' veṉpatu kaṭukkumeṉṉum peyareccattetirmaṟai.

((++VIRI)): aiyuṟāta vaṭivāvaṉa: pārpār, vaṇikar mutalāyiṉār vaṭivu.(5)


586

Kuṟaḷ
tuṟantār paṭivatta rāki yiṟantārāyn
teṉceyiṉuñ cōrvila toṟṟu.

Parimēlaḻakar
((WFW))

tuṟantār paṭivattar āki iṟantu ārāyntu
muṟṟat tuṟantārāyum virataveḻukkiṉarāyum uḷpukutaṟkariya viṭaṅkaḷellām uḷpukku ārāyavēṇṭuvaṉa vārāyntaṟintu
eṉceyiṉum cōrvu ilatu oṟṟu
āṇṭaiyār aiyuṟṟup piṭittu ellāt tuṉpamuñceytu kēṭṭālum taṉṉaiveḷippaṭuttātavaṉē oṟṟaṉāvāṉ.

viratavoḻukkam tīrttayāttirai mutalāyiṉa. `ceyiṉu' meṉpatu aṟavōreṉṟu ceyvāriṉmai viḷakki niṉṟatu. mēl {{585-ām kuṟaḷurai.}} nālvakai yupāttiṉuñ cōrviṉmai collivaittu īṇṭun taṇṭattaip pirittuk kūṟiyatu ataṉatu poṟuttaṟkarumaic ciṟappu nōkki. itaṉuṭ `paṭiva' meṉṟataṉai vēṭamākkit tuṟantār vēṭattārāki ((maṇakkuṭavar)) yeṉ ṟuraippārumuḷar.(6)


587

Kuṟaḷ
maṟaintavai kēṭkavaṟ ṟāki yaṟintavai
yaiyappā ṭillatē yoṟṟu.

Parimēlaḻakar
((WFW))

maṟaintavai kēṭka vaṟṟu āki
oṟṟappaṭṭār maṟaiyac ceyta ceyalkaḷai avarkkuḷḷāyiṟārāṟ kēṭka vallaṉāy
aṟintavai aiyappāṭu illatē oṟṟu
kēṭṭaṟinta ceyalkaḷiṟ piṉ aiyappaṭātu tuṇivallavaṉē oṟṟaṉāvāṉ.

`maṟaintavai' collumvakai yaṟintu, avarayirāmaṟ ceṉṟoṭṭit tāmē collumvakai ataṟkēṟṟa collāka, ceyalāka muṉṉē viḷaittu, attoṭarpāṟ kēṭkuṅkālum uṟātārpōṉṟu niṉṟu kēṭkavēṇṭutaliṟ `kēṭkavaṟṟāki' yeṉṟum, kēṭṭaṟintavaṟṟait tāṉē yaiyuṟṟuvantu colliṉ aracaṉāl avaṟṟiṟkēṟṟa viṉai ceyyalākāmaiyiṉ `aiyappāṭillatē' yeṉṟuṅkūṟiṉār.

((++CODA)): ivai nāṉku pāṭṭāṉum oṟṟiṉa tilakkaṇaṅ kūṟappaṭṭatu.

((++/CODA)): (7)


588

Kuṟaḷ
oṟṟoṟṟit tanta poruḷaiyu maṟṟumō
roṟṟiṉā loṟṟik koḷal.

Parimēlaḻakar
((WFW))

oṟṟu oṟṟit tantaporuḷaiyum
oroṟṟaṉ oṟṟivantaṟivitta kāriyantaṉṉaiyum
maṟṟum ōroṟṟiṉāl oṟṟikkoḷal
piṟaṉō roṟṟaṉālum oṟṟuvittu oppumaikaṇṭu koḷka.

oṟṟappaṭṭārō ṭottuniṉṟu māṟupaṭakkūṟaluṅ kūṟumākaliṉ, oruvaṉ, māṟṟan tēṟappaṭāmeṉpatām.(8)


589

Kuṟaḷ
oṟṟoṟ ṟuṇarāmai yāḷka vuṭaṉmūvar
coṟṟokka tēṟap paṭum.

Parimēlaḻakar
((WFW))

oṟṟu oṟṟu uṇarāmai āḷka
oṟṟaraiyāḷumiṭattu oruvaṉaiyoruva ṉaṟiyāma lāḷka
uṭaṉ mūvar col tokka tēṟappaṭum
aṅṅaṉamāṇṭa voṟṟarmūvarai oru poruṇmēl vēṟuvēṟuviṭṭāl ammūvar collum payaṉālottaṉavāyiṉ, atu meyyeṉṟu teḷiyappaṭum.

āyiṉeṉpatu varuvikkappaṭṭatu. oruvaṉaiyoruva ṉaṟiyiṟ ṟammuḷiyaintu oppakkūṟuvarāliṉ `uṇarāmaiyāḷka' veṉṟum, mūvarkku neṭuñcoṟṟumaippaṭutalum paṭṭāl nīṭu niṟṟaluṅkūṭāmaiyiṟ `ṟēṟappaṭu' meṉṟuṅ kūṟiṉār. itaṉāṉē aḵtottilavāyiṟ piṉṉumārāykaveṉpatūum peṟṟām.(9)


590

Kuṟaḷ
ciṟappaṟiya voṟṟiṉkaṭ ceyyaṟka ceyyiṟ
puṟappaṭuttā ṉāku maṟai.

Parimēlaḻakar
((WFW))

oṟṟiṉkaṇ ciṟappu aṟiyac ceyyaṟka
maṟaintavai yaṟintu kūṟiya oṟṟiṉkaṭ ceyyum ciṟappiṉai aracaṉ piṟaraṟiyac ceyyātoḻika
ceyyiṉ maṟai puṟappaṭuttāṉ ākum
ceytāṉāyiṟ ṟaṉṉakattaṭakkappaṭum maṟaiyait tāṉē puṟattiṭṭāṉām.

`maṟai'yātu avaṉoṟṟaṉāyatūum, avaṉ kūṟiyatūumām. ciṟappuppeṟṟa vivaṉ yāvaṉeṉṟum itu peṟutaṟkukkāraṇam yāteṉṟum viṉavuvārum iṟuppārum ayalārākaliṉ `puṟappaṭuttāṉāku' meṉṟār.

((++CODA)): ivai mūṉṟu pāṭṭāṉum oṟṟaraiyāḷumāṟum, avarāṉikaḻntaṉa vaṟiyumāṟum, aṟintāṟ ciṟappuc ceyyumāṟuṅ kūṟappaṭṭaṉa.

((++/CODA)): (10)


((atikāram 60-ūkkamuṭaimai))

Parimēlaḻakar

[aḵtāvatu, maṉam melitaliṉṟi viṉaiceytaṟkaṭ kiḷarcciyuṭaittātal. oṟṟarāṉ nikaḻntaṉavaṟintu avaṟṟiṟkēṟṟa viṉaiceyvāṉukku iḵtiṉṟiyamaiyāmaiyiṉ, oṟṟuṭaliṉ piṉ vaikkappaṭṭatu.]


591

Kuṟaḷ
uṭaiya reṉappaṭuva tūkkamaḵ tillā
ruṭaiya tuṭaiyarō maṟṟu.

Parimēlaḻakar
((WFW))

uṭaiyar eṉappaṭuvatu ūkkam
oruvarai uṭaiyareṉṟu colla ciṟantatu ūkkam
aḵtu illār maṟṟu uṭaiyatu uṭaiyarō
avvūkkamillātār vēṟuṭaiyatu tāṉum uṭaiyarāvarō? ākār.

vēṟuṭaiyateṉṟatu muṉṉeytiniṉṟa poruḷai. ummai vikārattāṟ ṟokkatu. kākkumāṟṟa vilarāliṉ, atuvumiḻappareṉpatām.(1)


592

Kuṟaḷ
uḷḷa muṭaimai yuṭaimai poruḷuṭaimai
nillātu nīṅki viṭum.

Parimēlaḻakar
((WFW))

uḷḷam uṭaimai uṭaimai
ūkkamuṭaimaiyē oruvaṉukku nilainiṉṟa uṭaimaiyāvatu
poruḷ uṭaimai nillātu nīṅkiviṭum
maṟṟaip poruḷuṭaimai nilai nillātu nīṅkippōm.

((++FIGURE)): `uḷḷam' ākupeyar. ūkkam uḷḷattup paṇpākaliṉ, ataṟku nilainiṟṟalum, poruḷ uṭampiṉum vēṟāy aḻitaṉmālaittākaliṉ ataṟku nilainillāmaiyuṅ kūṟiṉār. kūṟavē, aḵtu uṭaimaiyaṉṟeṉpatu peṟappaṭṭatu.(2)


593

Kuṟaḷ
ākka miḻantēmeṉ ṟallāvā rūkka
moruvantaṅ kaittuṭai yār.

Parimēlaḻakar
((WFW))

ākkam iḻantēm eṉṟu allāvār
iḻantārāyiṉum yām kaipporuḷai yiḻantēmeṉ ṟalamarār
oruvantam ūkkam kaittu uṭaiyār
nilaipeṟṟa ūkkattaik kaipporuḷāka vuṭaiyār.

((++FIGURE)): `ākkam' ākupeyar. oruvantamāya vūkkameṉka. `kaittu' kaiyakattāya poruḷ: "kaittuṇṭām pōḻtē karavā taṟañceymmiṉ" {{nālaṭiyār-19.}} eṉṟār piṟarum. allāvāmaik kētu varukiṉṟa pāṭṭāṟ kūṟupa.(3)


594

Kuṟaḷ
ākka matarviṉāyc cellu macaivilā
vūkka muṭaiyā ṉuḻai.

Parimēlaḻakar
((WFW))

acaivu ilā ūkkam uṭaiyāṉuḻai
acaivillāta ūkkattaiyuṭaiyāṉmāṭṭu
ākkam atar viṉāyc cellam
poruḷ tāṉē vaḻi viṉavikkoṇṭu cellum.

`acaivi'ṉmai, iṭukkaṇ mutaliyavaṟṟāṟ ṟaḷarāmai. vaḻi viṉavic ceṉṟu cārvārpōlat tāṉē ceṉṟu cārumeṉpār, `atar viṉāyc cellu' meṉṟār. eytiniṉṟa poruḷiṉum ataṟkuk kāraṇamāya `vūkkañ' ciṟantateṉpatu

((++CODA)): ivai nāṉku pāṭṭāṉuṅ kūṟappaṭṭatu.

((++/CODA)): (4)


595

Kuṟaḷ
veḷḷait taṉaiya malarnīṭṭa {{mūturai-7}} māntartam
muḷḷat taṉaiya tuyarvu.

Parimēlaḻakar
((WFW))

veḷḷattu aṉaiya malar nīṭṭam
niṉṟa nīriṉaḷaviṉavām nīrppūkkaḷiṉ ṟāḷiṉatu nīḷaṅkaḷ
māntartam uḷḷattu aṉaiyatu uyarvu
atupōl makkaṭam mūkkattaḷaviṉatām avaruyarcci.

((++FIGURE)): `malar' ākupeyar. nīr mikka tuṇaiyum malarttāḷ nīḷumeṉpatupaṭa, `veḷḷattaṉaiya' veṉṟār. ivvuvamaiyāṟṟalāṉ ūkka mikka tuṇaiyum makkaḷuyarvareṉpatu peṟappaṭṭatu. `uyar'tal, poruḷ paṭaikaḷāṉ mikutal.(5)


596

Kuṟaḷ
uḷḷu tellā muyarvuḷḷaṉ maṟṟatu
taḷḷiṉun taḷḷāmai nīrttu.

Parimēlaḻakar
((WFW))

uḷḷuvatu ellām uyarvu uḷḷal
aracarāyiṉār karutuvatellām tammuyarcciyaiyē karutuka
atu taḷḷiṉum taḷḷāmai nīrttu
avvuyarcci pālvakaiyāṟ kūṭiṟṟillai yāyiṉum, akkaruttut taḷḷāmai nīrmai yuṭaittu.

ummai taḷḷāmai perumpāṉmaiyātal viḷakkiṟṟu. taḷḷiyavaḻiyun tāḷāṇmaiyiṟ ṟavaṟiṉṟi nallōrāṟ paḻikkappaṭāmaiyiṉ, taḷḷāviyaṟkait teṉpatām. mēl `uḷḷattaṉaiya tuyarvu' eṉṟataṉaiya vaṟpuṟuttiyavāṟu.(6)


597

Kuṟaḷ
citaiviṭat tolkā ruravōr putaiyampiṟ
paṭṭuppā ṭuṉṟuṅ kaḷiṟu.

Parimēlaḻakar
((WFW))

kaḷiṟu putai ampiṉ paṭṭup pāṭu ūṉṟum
kaḷiṟu putaiyākiya ampāṟ puṇpaṭṭaviṭattut taḷarātu taṉ perumaiyai nilainiṟuttum
uravōr citaiviṭattu olkār
atupōla ūkkamuṭaiyār tāṅkarutiya uyarccikkuc citaivu vantaviṭattut taḷarātu tamperumaiyai nilainiṟuttuvar.

`putai' ampukkaṭṭu: paṉmai kūṟiyavāṟu. paṭṭāleṉpatu paṭṭeṉat tirintuniṉṟatu. `olkā'mai kaḷiṟṟuṭaṉum, `pāṭūṉṟu'tal uravōruṭaṉum ceṉṟiyaintaṉa. taḷḷiṉun tavaṟā tuḷḷiyatu muṭippareṉpatām.

((++CODA)): ivai mūṉṟu pāṭṭāṉum ūkkamuṭaiyāra tuyarcci kūṟappaṭṭatu.

((++/CODA)): (7)


598

Kuṟaḷ
uḷḷa milātava reytā rulakattu
vaḷḷiya meṉṉuñ cerukku.

Parimēlaḻakar
((WFW))

uḷḷam ilātavar
ūkkamillāta varacar
ulakattu vaḷḷiyam eṉṉum cerukku eytār
ivvulakattāruḷyām vaṇmaiyuṭaiyēmeṉṟu tammaittā matittalaip peṟār.

ūkkamillaiyākavē, muyaṟci, poruḷ, koṭai, cerukku ivai muṟaiyē ilavāmākaliṉ, celukkeytā' reṉṟār. koṭaiveṉṟiyiṉāya viṉpam tamakkallatu piṟarkkup pulaṉākāmaiyiṉ taṉmaiyāṟ kūṟappaṭṭatu.(8)


599

Kuṟaḷ
pariyatu kūrṅkōṭṭa tāyiṉum yāṉai
verūum pulitāk kuṟiṉ.

Parimēlaḻakar
((WFW))

pariyatu kūrṅkōṭṭatu āyiṉum
ellāvilaṅkiṉun tāṉ pēruṭampiṉatu, atuvēyumaṉṟik kūriya kōṭṭaiyumuṭaiyatāyiṉum,
yāṉai puli tākkuṟiṉ verūum
yāṉai taṉṉaip puliyetirppaṭiṉ ataṟkañcum.

pēruṭampāṉ valimikuti kūṟappaṭṭatu. puliyiṉmikka meyvaliyuṅ karuvicciṟappum uṭaittāyiṉum yāṉai ūkkamiṉmaiyāṉ aḵtuṭaiya ataṟkañcumeṉṟa itu, pakaivariṉ mikka mey valiyuṅ karuvicciṟappum uṭaiyar āyiṉum aracar ūkkamilar āyiṉ aḵtuṭaiya ~aracarkku* añcuvar eṉṟu tōṉṟiniṉṟamaiyiṉ piṟitu moḻital.(9)


600

Kuṟaḷ
uramoruvaṟ kuḷḷa veṟukkaiyaḵ tillār
maramakka ḷātalē vēṟu.

Parimēlaḻakar
((WFW))

oruvaṟku uram veṟukkai
oruvaṟkut tiṇṇiya vaṟivāvatu ūkkamikuti
aḵtu ilār maram
avvūkka mikutiyillātār makkaḷākār, maraṅkaḷāvār
makkaḷātalē vēṟu
cātimaraṅkaḷōṭu immaraṅkaḷiṭai vēṟṟumai vaṭivu makkaḷvaṭivē, piṟitillai.

`ura'meṉpatu aṟivātal "uraṉeṉṉun tōṭṭiyāṉ" {{kuṟaḷ-24.}} eṉpataṉāṉu maṟika. `mara' meṉpatu cātiyorumai. makkaṭkuḷḷa nallaṟivuṅ kāriyamuyaṟciyu miṉmaipaṟṟi `mara' meṉṟum, marattiṟkuḷḷa payaṉpāṭiṉmaipaṟṟi `makkaḷātalē vē' ṟeṉṟuṅ kūṟiṉār. payaṉ: paḻamutaliyavum, tēvarkōṭṭam, illam, tēr, nāvāykaṭku uṟuppātalum mutaliya.

((++CODA)): ivai mūṉṟu pāṭṭāṉum ūkkamillātāra tiḻipu kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 61-maṭiyiṉmai))

Parimēlaḻakar

[aḵtāvatu, karutiyaṉa ceyyuṅkāṟ cōmputalillāmai. ūkkamuṭaiyārkku orōvaḻik kuṇavayattāṉ maṭi varutaṉōkki, iḵtūkkamuṭaimaiyiṉpiṉ vaikkappaṭṭatu.]


601

Kuṟaḷ
kuṭiyeṉṉuṅ kuṉṟā viḷakka maṭiyeṉṉu
mācūra māyntu keṭum.

Parimēlaḻakar
((WFW))

kuṭi eṉṉum kuṉṟā viḷakkam
tāṉ piṟanta kuṭiyākiya nantāviḷakku
maṭi eṉṉum mācu ūra māyntu keṭum
oruvaṉ maṭiyākiya iruḷaṭā nantippōm.

ulakanaṭaiyuḷḷa tuṇaiyum iṭaiyaṟātu taṉṉuṭ piṟantārai viḷakkutaliṟ kuṭiyaik `kuṉṟāviḷakka' meṉṟum, tāmataruṇattāṉ varutaliṉ maṭiyai `mā' ceṉṟum, aḵtu ēṉaiyiruḷ pōlātu avviḷakkait tāṉaṭarntu māykkum valiyuṭaimaiyiṉ `mācūra māyntu keṭu' meṉṟuṅ kūṟiṉār. `keṭu' tal, peyar vaḻakkamu mallaiyātal.(1)


602

Kuṟaḷ
maṭiyai maṭiyā voḻukal kuṭiyaik
kuṭiyāka vēṇṭu pavar.

Parimēlaḻakar
((WFW))

((kuṭiyaik kuṭiyāka vēṇṭupavar))
tām piṟanta kuṭiyai mēṉmē luyarum naṟkuṭiyāka vēṇṭuvār
((maṭiyai maṭiyā oḻukal))
maṭiyai maṭiyākavē karuti muyaṟciyōṭoḻukuka.

((++GRAM)): muyaṟciyōṭeṉpatu avāynilaiyāṉ vantatu.

((++VIRI)): neruppiṟ koṭiyatu piṟitiṉmaipaṟṟi neruppai neruppākavē karutuka veṉṟāṟpōla maṭiyiṟ ṟīyatu piṟitiṉmaipaṟṟip piṉṉum appeyartaṉṉāṉē kūṟiṉār. aṅṅaṉaṅ karutiyataṉaik kaṭintu muyaṉṟoḻukavē taramuyarvar, uyaravē, kuṭiyuyarumeṉpār, `kuṭiyaik kuṭiyāka vēṇṭupava' reṉṟār. aṅṅaṉamoḻukākkāṟ kuṭiyaḻiyum eṉpatu karuttu.

((++GRAM)) & ((++ALTERN)): iṉi `maṭiyā' veṉpataṉai viṉaiyeccamākkik keṭuttoḻukuka {{maṇakkuṭavar}} veṉṟuraippārumuḷar.(2)


603

Kuṟaḷ
maṭimaṭik koṇṭoḻukum pētai piṟanta
kuṭimaṭiyun taṉṉiṉu muntu.

Parimēlaḻakar
((WFW))

maṭimaṭikkoṇṭu oḻukum pētai piṟanta kuṭiviṭat takuvatāya maṭiyait taṉṉuḷḷē koṇṭoḻukum aṟivillātāṉ piṟanta kuṭi
taṉṉiṉum muntu maṭiyum
avaṉṟaṉṉiṉum muntuṟa vaḻiyum.

aḻivu taruvataṉai akattē koṇṭoḻukutaliṟ `pētai' yeṉṟum, avaṉāṟ puṟantarappaṭuva tākaliṉ kuṭi taṉṉiṉu muntuṟavaḻiyumeṉṟuṅ kūṟiṉār. ākkattiṟ piṟpaṭiṉum aḻiviṉ muṟpaṭu meṉpatām.(3)


604

Kuṟaḷ
kuṭimaṭintu kuṟṟam peruku maṭimaṭintu
māṇṭa vuñaṟṟi lavarkku.

Parimēlaḻakar
((WFW))

((maṭi maṭintu māṇṭa uñaṟṟu ilavarkku))
maṭiyiṉkaṇṇē vīḻtalāṟ ṟiruntiya muyaṟci yilarāyiṉārkku
((kuṭimaṭintu kuṟṟam perukum))
kuṭiyum maṭintu kuṟṟamum perukum.

((++GRAM)): `maṭin' teṉat tirintuniṉṟa viṉaiyeccam `ilava'reṉṉuṅ kuṟippuviṉaippeyar koṇṭatu. kuṟṟaṅkaḷ muṉṉark kūṟupa.

((++CODA)): ivai nāṉku pāṭṭāṉum maṭiyiṉ ṟīmai kūṟappaṭṭatu.

((++/CODA)): (4)


605

Kuṟaḷ
neṭunīr maṟavi maṭituyi ṉāṉkuṅ
keṭunīrār kāmak kalaṉ.

Parimēlaḻakar
((WFW))

maṭi neṭunīr maṟavi tuyil nāṉkum
maṭiyum viraintuceyvataṉai nīṭṭittucceyyu miyalpum maṟappum tuyilumākiya innāṉkum
keṭum nīrār kāmak kalaṉ
iṟakkumiyalpiṉaiyuṭaiyār virumpiyēṟum marakkalam.

muṉṉiṟkaṟpālatāya `maṭi' ceyyuṇōkki iṭainiṉṟatu. neṭumaiyākiya kālappaṇpu ataṉka ṇikaḻvatāya ceyaṉmēṉiṉṟatu. kālanīṭṭattaiyuṭaiya ceyaṉmutal mūṉṟum tāmata kuṇattiṟ ṟōṉṟi uṭaṉikaḻvaṉavākaliṉ, maṭiyōṭu oruṅkeṇṇappaṭṭaṉa. iṟakku miyalpu nāḷulattal. ivai tuṉpuṟunīrārkku iṉpuṟuttuvapōṉṟu kāṭṭi, avar virumpik koṇvaḻit tuṉpattiṭai vīḻttaliṉ, nāḷulantārkku ākkam payappatupōṉṟu kāṭṭi avar virumpiyēṟiyavaḻik kaṭaliṭai vīḻkkuṅ kalattiṉai yokkumeṉṉum uvamaikkuṟippuk `kāmakkala' ṉeṉṉuñ collāṟ peṟappaṭṭatu. itaṟku virumpip pūṇumāparaṇameṉ ṟuraippāru muḷar.(5)


606

Kuṟaḷ
paṭiyuṭai#ār paṟṟamaintak kaṇṇu maṭiyuṭaiyār
māṇpaya ṉeyta laritu.

Parimēlaḻakar
((WFW))

paṭi uṭaiyār paṟṟu amaintakkaṇṇum
nila muḻutumāṇṭāratu celvan tāṉē vanteytiviṭattum
maṭi uṭaiyār māṇ payaṉ eytal aritu
maṭiyuṭaiyār ataṉāṉ māṇṭa payaṉai eytutalillai.

ummai eytāmai viḷakkiniṉṟatu. `māṇpayaṉ' pēriṉpam. accelvam aḻiyāmaṟ kākkum muyaṟciyiṉmaiyiṉ aḻiyum; aḻiyavē, tantuṉpa nīṅkāteṉpatām. itaṟku nilamuḻutuṭaiyavēntar tuṇaiyātal kūṭiyaviṭattu {{meṉṟuraippārumuḷar.}} (6)


607

Kuṟaḷ
iṭipurin teḷḷuñcoṟ kēṭpar maṭipurintu
māṇṭa vuñaṟṟi lavar.

Parimēlaḻakar
((WFW))

maṭi purintu māṇṭa uñaṟṟu ilavar
maṭiyai virumputalāṉ māṇṭa muyaṟci yillātār
iṭipurintu eḷḷum coṟ kēṭpar
tannāṭṭārmuṉ kaḻaṟutalai mikacceytu ataṉāṟ payaṉ kāṇāmaiyiṟ piṉ ikaḻntu colluñ collaik kēṭpar.

`iṭi' {{kuṟaḷ-784.}} yeṉṉum mutaṉilaittoḻiṟpeyarāṉ, naṭṭāreṉpatu peṟṟām. avarikaḻcci collavē, piṟarikaḻcci collāmaiyē muṭintata. avaṟṟiṟkellām māṟucollu māṟṟaliṉmaiyiṉ, `kēṭpa' reṉṟār.(7)


608

Kuṟaḷ
maṭimai kuṭimaikkaṭ ṭaṅkiṟṟaṉ ṉoṉṉārk
kaṭimai pukutti viṭum.

Parimēlaḻakar
((WFW))

maṭimai kuṭimaikkaṇ taṅkiṉ
maṭiyiṉatu taṉmai kuṭimaiyuṭaiyāṉkaṇṇē taṅkumāyiṉ
taṉ oṉṉārkku aṭimai pukuttiviṭum
aḵtavaṉait taṉ pakaivarkku aṭiyaṉān taṉmaiyai yaṭaivittuviṭum.

`maṭi'yiṉatu taṉmai kāriyakkēṭu. `kuṭimai' kuṭiceytaṟtaṉmai. aḵtu ataṉaiyuṭaiya varacaṉmēṟṟātal, `taṉṉoṉṉārk keṉṟataṉāṉ aṟika. aṭiyaṉāntaṉmai tāḻntaniṉ ṟēvalkēṭṭal.

((++CODA)): ivai nāṉku pāṭṭāṉum maṭimaik kuṟṟaṅkaḷ kūṟappaṭṭaṉa.

((++/CODA)): (8)


609

Kuṟaḷ
kuṭiyāṇmai yuḷvanta kuṟṟa moruvaṉ
maṭiyāṇmai māṟṟak keṭum.

Parimēlaḻakar
((WFW))

oruvaṉ maṭi āṇmai māṟṟa
oruvaṉ taṉmaṭiyāḷun taṉmaiyai yoḻikkavē
kuṭi āṇmaiyuḷ vantakuṟṟaṅkaḷ keṭum.

`maṭiyā' ḷuntaṉmai, maṭiyuṭaimaikkētuvāya tāmatakuṇam. `kuṭiyāṇmai' yeṉpatu ummaittokai. avaṟṟiṉkaṇ vanta `kuṟṟa' meṉpatu maṭiyāṉaṉṟi muṉṉē piṟakāraṇaṅkaḷāṉ {{kālam, iṭam, ceyviṉaiyiṉ mūlam, muṭivu mutaliya aṟiyāmaiyum, cūḻvaṉa cūḻāmaiyum, tuṇaivali teriyāmai mutaliyavumām.}} nikaḻntavaṟṟai. avaiyum maṭiyāṇmaiyai māṟṟi muyaṟciyuṭaiyaṉāka nīṅkumeṉpatām.(9)


610

Kuṟaḷ
maṭiyilā maṉṉava ṉeytu maṭiyaḷantāṉ
ṟāaya tellā moruṅku.

Parimēlaḻakar
((WFW))

aṭi aḷantāṉ tāyatu ellām
taṉṉaṭiyaḷavāṉē ellāvulakaiyu maḷanta iṟaivaṉ kaṭanta parappumuḻutaiyum
maṭi ilā maṉṉavaṉ oruṅku eytum
maṭiyilātavaracaṉ muṟaiyāṉaṉṟi oruṅkē yeytum.

`aṭiyaḷantā' ṉeṉṟatu vāḷā peyarāy niṉṟatu. tāviya teṉpatu iṭaikkuṟaintu niṉṟatu. eppoḻutum viṉaiyiṉ kaṇṇē muyaṟaliṉ, iṭaiyīṭiṉṟi yeytumeṉpatām.

((++CODA)): ivaiyiraṇṭu pāṭṭāṉum maṭiyilātāṉ eytum payaṉ kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 62-āḷviṉaiyuṭaimai))

[aḵtāvatu, iṭaiviṭāta meymmuyaṟciyuṭaiyaṉātal. aḵtu āḷum viṉaiyeṉak kāriyattāṟ kūṟappaṭṭatu. maṭikeṭuttālum viṉaimuyaṟciyāṉaṉṟi yāḷappaṭāmaiyiṉ' itumaṭiyiṉmaiyiṉpiṉ vaikkappaṭṭatu.]

611

Kuṟaḷ
arumai yuṭaitteṉ ṟacāvāmai vēṇṭum
perumai muyaṟci tarum.

Parimēlaḻakar
((WFW))

arumai uṭaittu eṉṟu acāvāmai vēṇṭum
tañciṟumai nōkki nāmiv viṉaimuṭitta larumaiyuṭaitteṉṟu karutit taḷarātoḻika
perumai muyaṟci tarum
atu muṭittaṟkēṟṟa perumaiyait tamakku muyaṟciyuṇṭākkum.

ciṟumainōkki yeṉpatu perumai tarumeṉṟataṉāṉum, viṉaimuṭittaleṉpatu atikārattāṉum varuvikkappaṭṭaṉa. viṭātu muyalat tām periyavarāvar; ākavē, ariyaṉavum eḷitiṉ muṭiyumeṉpatām.(1)


612

Kuṟaḷ
viṉaikkaṇ viṉaikeṭa lōmpal viṉaikkuṟai
tīrntāriṟ ṟīrntaṉ ṟulaku.

Parimēlaḻakar
((WFW))

viṉaikkuṟai tīrntāriṉ ulaku tīrntaṉṟu
viṉaiyākiya kuṟaiyaic ceyyātu viṭṭārai ulakam viṭṭatu
viṉaikkaṇ viṉaikeṭal ōmpal
ātalāl, ceyyappaṭum viṉaikkaṭ ṭavirntiruttalai yoḻika.

((++LEX)): `kuṟai' iṉṟiyamaiyāpporuḷ.

((++AUTHORITY)):
atu "payakkuṟai yillaittām vāḻunāḷē"
{{puṟanāṉūṟu-188.}}
eṉpataṉāṉu maṟika.

((++ALTERN)): itaṟku viṉaiceyya vēṇṭuṅ kuṟaiyai nīṅkiṉāri ṉīṅkiṟṟeṉ ṟuraippārumuḷar.


613

Kuṟaḷ
tāḷāṇmai yeṉṉun takaimaikkaṭ ṭaṅkiṟṟē
vēḷāṇmai yeṉṉuñ cerukku.

Parimēlaḻakar
((WFW))

tāḷāṇmai eṉṉum takaimaikkaṇ eṉṉum takaimaikkaṇ taṅkiṟṟu
muyaṟciyeṉṟu collappaṭukiṉṟa uyarnta kuṇattiṉkaṇṇē nilaipeṟṟatu
vēḷāṇmai eṉṉum cerukku
ellārkku mupakārañ ceytaleṉṉum mēmpāṭu.

poruḷ kaikūṭutalāṉ upakarittaṟkuriyār muyaṟciyu#aiṭuyāreṉpār. avvakkuṇaṅkaṇmēl vaittum, atu piṟarmāṭṭillaiyeṉpār `taṅkiṟṟē' yeṉṟuṅ kūṟiṉār.

((++CODA)): ivai mūṉṟu pāṭṭāṉum muyaṟciyatu ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (3)


614

Kuṟaḷ
tāḷāṇmai yillātāṉ vēḷāṇmai pēṭikai
vāḷāṇmai pōlak keṭum.

Parimēlaḻakar
((WFW))

tāḷāṇmai illātāṉ vēḷāṇmai
muyaṟci illātavaṉ upakāriyān taṉmai
pēṭi kai vāḷ āṇmai pōlak keṭum
paṭaikaṇṭā lañcum pēṭi ataṉiṭait taṉkaiyil vāḷai āḷutaṟṟaṉmaipōla illaiyām.

`ā' ḷeṉpatu mutaṉilaittoḻiṟpeyar. pēṭi vāḷaip paṇikōṭaṟ karuttaṭaiyaḷāyiṉum atu taṉṉaccattāṉ muṭi#ātavāṟupōla, muyaṟciyillātāṉ palarkku mupakarittaṟ karuttuṭaiyaṉāyiṉum atutaṉ vaṟumaiyāṉ muṭiyāteṉpatām. `vāḷāṇmai' yeṉpataṟku vāḷāṟ ceyyu māṇmaiyeṉ ṟuraippārumuḷar. itaṉāṉ aḵtillātāṉatu kuṟṟaṅkūṟappaṭṭatu.(4)


615

Kuṟaḷ
iṉpam viḻaiyāṉ viṉaiviḻaivāṉ ṟaṉ kēḷir
tuṉpan tuṭaittūṉṟun tūṇ.

Parimēlaḻakar
((WFW))

iṉpam viḻaiyāṉ viṉai viḻaivāṉ
taṉakkiṉpattai virumpāṉāki viṉaimuṭitalaiyē virumpuvāṉ
taṉkēḷir tuṭaittu ūṉṟum tūṇ
taṉ kēḷirākiya pārattiṉ ṟuṉpattiṉai nīkki ataṉait tāṅkun tūṇām.

iḵtēkatēcavuruvakam. `ūṉṟu'meṉṟatu apporuṭṭātal "matalaiyāy maṟṟataṉ vīmūṉṟi yāṅku" {{ nālaṭiyār-297}} eṉpataṉāṉumaṟika. cuṟṟattār naṭṭāratu vaṟuaimayun tīrttu avark kēmañceyyumāṟṟalai yuṭaiyaṉā meṉavē, taṉṉaik kūṟavēṇṭā vāyiṟṟu. kāriyattai viḻaiyātu kāraṇattai viḻaivāṉ ellāppayaṉumeytumeṉṟataṉāl, kāraṇattai viḻaiyātu kāriyattai viḻaivāṉ yātumeytāṉeṉpatu peṟṟām. itaṉāl aḵtuṭaiyāṉatu naṉmai kūṟappaṭṭatu.(5)


616

Kuṟaḷ
muyaṟci tiruviṉai yākku muyaṟṟiṉmai
yiṉmai pukutti viṭum

Parimēlaḻakar
((WFW))

muyaṟci tiruviṉai ākkum
aracarmāṭṭuḷatāya muyaṟci avaratu celvattiṉā vaḷarkkum
muyaṟṟu iṉmai pukuttiviṭum
aḵtillāmai vaṟumaiyai yaṭaivittuviṭum.

celvam aṟuvakai yaṅkaṅkaḷ, {{ kuṟaḷ-381.}} vaṟumai avaṟṟāṉ vaṟiyarātal. ataṉai yaṭaivikkavē, pakaivarā ṉaḻivareṉpata karuttu.(6)


617

Kuṟaḷ
maṭiyuḷāṇ māmukaṭi yeṉpa maṭiyilāṉ
ṟāḷuḷā ṭāmaraiyi ṉāḷ.

Parimēlaḻakar
((WFW))

mā mukaṭi maṭi uḷāṉ
kariya cēṭṭai oruvaṉ maṭiyiṉkaṇṇē yuṟaiyum
tāmaraiyiṉāḷ maṭiilāṉ. tāḷ uḷāḷ eṉpa
tirumakaḷ maṭiyilātāṉatu muyaṟcikkaṇṇēyuṟaiyumeṉṟu colluvar aṟintōr.

pāvattiṉ karumai ataṉ payaṉāya `mukaṭi' mē lēṟṟappaṭṭatu. maṭiyum muyaṟciyu muṭaiyārmāṭṭu nilai#ai#ā avai tammēl vaittuk kūṟiṉār.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum avvirumaikkumētu kūṟappaṭṭatu.

((++/CODA)): (7)


618

Kuṟaḷ
poṟiyiṉmai yārkkum paḻiyaṉ ṟaṟivaṟin
tāḷviṉai yiṉmai paḻi.

Parimēlaḻakar
((WFW))

poṟi iṉmai yārkkum paḻiyaṉṟu
payaṉait taruvatāya vitiyillāmai oruvaṟkum paḻiyākātu
aṟivu aṟintu āḷviṉai iṉmai paḻi
aṟiya vēṇṭumavaṟṟai yaṟintu viṉai ceyyāmaiyē paḻiyāvatu.

aṟiyavēṇṭuvaṉa vali mutalāyiṉa {{kālamum, iṭamum.}} teyvamiyaiyāvaḻi āḷviṉaiyuṭaimaiyāṟ payaṉillai yeṉpārai nōkki, ulakam paḻaviṉaipaṟṟip paḻiyātu, īṇaiṭak kuṟṟamuṭaimaipaṟṟiyē paḻippateṉṟār. ataṉāl viṭātu muyalkaveṉpatu kuṟippeccam.(8)


619

Kuṟaḷ
teyvattā ṉākā teṉiṉu muyaṟcitaṉ
meyvaruttak kūli tarum.

Parimēlaḻakar
((WFW))

teyvattāṉ ākātu eṉiṉum
muyaṉṟaviṉai pālvakaiyāṟ karutiya payaṉait tārātāyiṉum
muyaṟci taṉ mey varutta kūlitarum
muyaṟci taṉak kiṭamāya uṭampu varuntiya varuttattiṉ kūliyaḷavu tarum. pāḻākātu.

teyvat tāṉāyavaḻit taṉṉaḷaviṉ mikka payaṉait tarumeṉpatu ummaiyāṟ peṟṟām. iruvaḻiyum pāḻāka liṉmaiyiṉ teyva nōkkiyirātu muyalkaveṉpatu karuttu.(9)


620

Kuṟaḷ
ūḻaiyu muppakkaṅ kāṇpa rulaiviṉṟit
tāḻā tuñaṟṟu pavar.

Parimēlaḻakar
((WFW))

ūḻaiyum uppakkam kāṇpar
payaṉai vilakkuvatāya vūḻiṉaiyum puṟaṅkāṇpar
ulaiyu iṉṟit tāḻātu uñaṟṟupavar
avvilakkiṟ kiḷaiyātu viṉaiyait tāḻvaṟa muyalvār.

tāḻvaṟutal: cūḻcciyiṉum, vali mutaliya vaṟitaliṉum, ceyaliṉuṅ kuṟṟamaṟutal. ūḻ orukālāka irukālāka vallatu vilakkalākāmaiyiṟ palakāṉ muyalvār payaṉeytuva reṉpār `uppakkaṅ kāṇpa' reṉṟār. teyvattā ṉiṭukkaṇvariṉum muyaṟci viṭaṟpālataṉṟeṉpatu

((++CODA)): ivai mūṉṟu pāṭṭāṉuṅ kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 63-iṭukkaṇaḻiyāmai))

Parimēlaḻakar

[aḵtāvatu, viṉaiyiṉkaṇ muyalvāṉ, teyvattāṉāka, poruḷiṉmaiyāṉāka, meyvaruttattāṉākat taṉakkiṭukkaṇ vantuḻi, ataṟku maṉaṅ kalaṅkāmai. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]


621

Kuṟaḷ
iṭukkaṇ varuṅkā ṉakuka vataṉai
yaṭuttūrva taḵtoppa til.

Parimēlaḻakar
((WFW))

((iṭukkaṇ varuṅkāl nakuka))
oruvaṉ viṉaiyāṟṟaṉakkiṭukkaṇ varumiṭattu ataṟkaḻiyātu uṇmakiḻka
((ataṉai aṭuttu ūrvatu aḵtu oppatu il))
avviṭukkaṇai mēṉmēlaṭāvallatu ammakiḻccipōlvatu piṟitillaiyākalāṉ.

viṉai iṉitu muṭintuḻi nikaḻaṟpālatāya makiḻcciya ataṟkiṭaiyē iṭukkaṇ varuvaḻic ceyyavē, avaṉ aḻiviṉṟi maṉaveḻacciyāṉ ataṉai taḷḷi akkuṟaimuṭikku māṟṟaluṭaiyaṉāmākaliṉ, `ataṉai yaṭuttūrva taḵtoppa til' leṉṟār.(1)


622

Kuṟaḷ
veḷḷat taṉaiya viṭumpai yaṟivuṭaiyā
ṉuḷḷatti ṉuḷḷak keṭum.

Parimēlaḻakar
((WFW))

veḷḷattu aṉaiya iṭumpai
veḷḷam pōlak karaiyilavāya iṭumpaikaḷellām
aṟivuṭai#āṉ uḷḷattiṉ uḷḷak keṭum
aṟivuṭaiyavaṉ taṉṉuḷḷattāṉ oṉṟaṉai niṉaikka, attuṇaiyāṉē keṭum.

`iṭumpai'yāvatu uḷḷattu oru kōṭpāṭēyaṉṟip piṟitillaiyeṉpatūum atu māṟupaṭakkoḷḷa nīṅkumeṉpatūum aṟitalvēṇṭutaliṉ, `aṟivuṭaiyā' ṉeṉṟum, avvupāyatteṇmai tōṉṟa `uḷḷattiṉuḷḷa' veṉṟuṅ kūṟiṉār.

((++CODA)): ivai iraṇṭu pāṭṭāṉum ūḻiṉāṉāya iṭukkaṇāl aḻiyāmaikku upāyaṅ kūṟappaṭṭatu.

((++/CODA)): (2)


623

Kuṟaḷ
iṭumpaik kiṭumpai paṭuppa riṭumpaik
kiṭumpai paṭā tavar.

Parimēlaḻakar
((WFW))

iṭumpaikku iṭumpai paṭātavar
viṉaiceyyuṅkāl ataṟkiṭaiyē vanta tuṉpattiṟku varuntātavar
iṭumpaikku iṭumpai paṭuppar
attuṉpantaṉakkut tān tuṉpam viḷaippar.

varuntutal iḷaittuviṭa niṉaittal. maṉattiṭpamuṭaiyarāy viṭātu muyalavē viṉai muṟṟuppeṟṟup payaṉpaṭum; paṭavē, ellāviṭumpaiyu milavāmākaliṉ, `iṭumpaik kiṭumpai paṭuppa' reṉṟār. varukiṉṟa pāṭṭiraṇṭiṉum itaṟ kivvāṟē koḷka. coṟporuṭpiṉ varunilai.(3)


624

Kuṟaḷ
maṭuttavā yellām pakaṭaṉṉā ṉuṟṟa
viṭukka ṉiṭarppā ṭuṭaittu.

Parimēlaḻakar
((WFW))

maṭutta vāy ellām pakaṭu aṉṉāṉ
vilaṅkiya ~iṭaṅkaḷ ellāvaṟṟiṉuñ cakaṭam īrkkum pakaṭu pōla viṉaiyai ~eṭuttukkoṇṭu uykka vallāṉai
uṟṟa iṭukkaṇ iṭarppāṭu uṭaittu
vantuṟṟa iṭukkaṇ tāṉē iṭarppaṭutalai ~uṭaittu.

((++VIRI)): `maṭutta vāy ellām' eṉpatu potuppaṭa niṉṟaimayiṉ cakaṭattiṟku aḷaṟṟu nilam* mutaliya ~ākavum, viṉaikku iṭaiyūṟukaḷ ākavuṅ koḷka.

((++AUTHORITY)): pakaṭu "maruṅkoṟṟiyum mūkkūṉṟiyum tāṭavaḻntum
{{cīvakacintāmaṇi, 2784-3 (muttiyilampakam-186)}}
aritiṉ uykkumāṟu pōlat taṉ mey varuttam* nōkkātu muyaṉṟu* uyppāṉ eṉpār `pakaṭu* aṉṉāṉ' eṉṟār.(4)


625

Kuṟaḷ
aṭukki variṉu maḻivilā ṉuṟṟa
viṭukka ṇiṭukkaṭ paṭum.

Parimēlaḻakar
((WFW))

aṭukki variṉum
iṭaiviṭātu mēṉmēlum vantaṉavāyiṉum
aḻivilāṉ uṟṟa iṭukkaṇ iṭukkaṭpaṭum
taṉ ṉuḷḷakkōṭpāṭu viṭātāṉ uṟṟa viṭukkaṇṭām iṭukkaṇilē paṭṭuppōm.

oṉṟē palakāl varutalum, vēṟupaṭṭaṉa virāyvarutalumaṭaṅka,`aṭukkivariṉu' meṉṟār. aḻiveṉṉuṅ kāraṇappeyar kāriyattiṉmēṉiṉṟatu.

((++CODA)): ivai mūṉṟu pāṭṭāṉum teyvattāṉāytaṟ kaḻiyāmai kūṟappaṭṭatu.

((++/CODA)): (5)


626

Kuṟaḷ
aṟṟēmeṉ ṟallaṟ paṭupavō peṟṟēmeṉ
ṟōmputa ṟēṟṟā tavar.

Parimēlaḻakar
((WFW))

aṟṟēm eṉṟu allaṟpaṭupavō
vaṟumaikkālattu yām vaṟiyamāyiṉēmeṉṟu maṉattāṟ ṟuyaruḻapparō? peṟṟēm eṉṟu ōmputal tēṟṟātavar
celvakkālattu itu peṟṟēmeṉṟu ivaṟutalai yaṟiyātār.

peṟṟavaḻi ivaṟāmai nōkki, aṟṟavaḻiyum appakuti viṭātākaliṉ, allaṟpā ṭillaiyāyiṟṟu. itaṉāṟ poruḷiṉmaiyāṉāyataṟku aḻiyāmaiyum, ataṟkupāyamuṅ kūṟappaṭṭaṉa.(6)


627

Kuṟaḷ
ilakka muṭampiṭumpaik keṉṟu kalakkattaik
kaiyāṟāk koḷḷātā mēl.

Parimēlaḻakar
((WFW))

uṭampu iṭumpaikku ilakkam eṉṟu
nāṟkatiyiṉumuḷḷa vuṭampukaḷ iṭumpaiyeṉṉum vāḷuk kilakkeṉṟu teḷintu
kalakkattaik kaiyāṟāk koḷḷātām mēl
tam mēl vanta iṭumpaiyai iṭumpaiyākak koḷḷār aṟivuṭaiyār.

ēkatēca vuruvakam. `uṭampu' cātippeyar. `kalakka' meṉṉuṅ kāriyappeyar kāraṇattiṉmē ṉiṉṟatu. `kaiyā' ṟeṉpatu oru col; itaṟku oḻukkaneṟiyeṉ ṟuraippārumuḷar. iyalpākak koḷvareṉpatu kuṟippeccam.(7)


628

Kuṟaḷ
iṉpam viḻaiyā ṉiṭumpai yiyalpeṉpāṉ
ṟuṉpa muṟuta lilaṉ.

Parimēlaḻakar
((WFW))

iṉpam viḻaiyāṉ iṭumpai iyalpu eṉpāṉ
taṉṉuṭampiṟku iṉpamāyavaṟṟai virumpātē viṉaiyāliṭumpai yeytutal iyalpeṉṟu teḷintiruppāṉ
tuṉpam uṟutal ilaṉ
taṉ muyaṟciyāṟ ṟuṉpa muṟāṉ.

iṉpattai viḻaiyiṉum, iṭumpaiyai yiyalpeṉṉātu kākkak karutiṉum, tuṉpam viḷaitaliṉ, ivviraṇṭuñ ceyyātāṉait `tuṉpamuṟutalila' ṉeṉṟār.(8)


629

Kuṟaḷ
iṉpattu ḷiṉpam viḻaiyātāṉ ṟuṉpattuṭ
ṭuṉpa muṟuta lilaṉ.

Parimēlaḻakar
((WFW))

iṉpattuḷ iṉpam viḻaiyātāṉ
viṉaiyāṟṟaṉakkiṉpam vantuḻi ataṉai yaṉupaviyāniṉṟē maṉattāṉ virumpātāṉ
tuṉpattuḷ tuṉpam uṟutal ilaṉ
tuṉpam vantuḻiyum ataṉai yaṉupaviyāniṉṟē maṉattāṉ varuntāṉ.

`tuṉpam' muyaṟciyāṉ `varu' miṭukkaṇ. iraṇṭaiyum oru taṉmaiyākak kōṭaliṉ, payaṉkaḷumilavāyiṉa.(9)


630

Kuṟaḷ
iṉṉāmai yiṉpa meṉakkoḷi ṉākuntaṉ
ṉoṉṉār viḻaiyuñ ciṟappu.

Parimēlaḻakar
((WFW))

iṉṉāmai iṉpam eṉak koḷiṉ
oruvaṉ viṉai ceyyumiṭattu muyaṟciyāṉ varun tuṉpantaṉṉaiyē taṉakkiṉpamākak kaṟpittukkoḷvāṉāyiṉ
taṉ oṉṉār viḻaiyum ciṟappu ākum
ataṉāṟ ṟaṉpakaivar naṉkumatittaṟkētuvāya uyarcciyuṇṭām.

tuṉpantāṉum uyirkkiyalpaṉṟik kaṇikamāy {{eppārttattiṟkut taṉatuṟpattik kaṇattiṉ piṟkaṇattiṟ campantam campavippataṉṟō, āṉāl, uṟpattik kaṇamāttirattilēyē campantam campavikkiṉṟatō appatārttam kaṇikamām eṉṟu niyāyanūl kūṟum.}} maṉattiṭai nikaḻvatōr kōṭpāṭākaliṉ, ataṉai māṟupaṭakkoḷḷavē, ataṟkaḻiviṉṟi maṉamakiḻcciyuṭaiyaṉāy ataṉāṟ ṟoṭaṅkiya viṉai muṭittēviṭu māṟṟaluṭaiyaṉāmeṉpatu karuttu.

((++CODA)): ivai nāṉku pāṭṭāṉum meyvaruttattāṉāyataṟku aḻiyāmaiyum ataṟkupāyamuṅ kūṟappaṭṭaṉa.

((++/CODA)): (10)

araciyal muṟṟiṟṟu.

((2-2: aṅkaviyal))

Parimēlaḻakar iṉi, muṟaiyāṉē araciya ṉaṭāttutaṟkaṇ oṉṟaṟkoṉṟu tuṇaiyāya aṅkaṅka ḷāṟaṉatiyalpu muppattiraṇṭatikārattāṟ kūṟuvāṉeṭuttukkoṇṭu, avaiyāṟaṉuḷḷum
"kāvaṟ cākā ṭukaittaṟ"
{{puṟanāṉūṟu-185}}
kaṇ kūṟuvāṉṟoṭaṅki, mutaṟkaṇ amaiccuk kūṟukiṉṟār.


((atikāram 64-amaiccu))

Parimēlaḻakar

[aḵtāvatu, amaiccaṉatu taṉmai: eṉṟatu avaṉṟaṉ kuṇaṅkaḷaiyuñ ceyalkaḷaiyum.]


631

Kuṟaḷ
karuviyuṅ kālamuñ ceyyu
maruviṉaiyu māṇṭa tamaiccu.

Parimēlaḻakar
((WFW))

karuviyum
viṉaiceyyuṅkāl ataṟku vēṇṭuṅkaruvikaḷum
kālamum
ataṟkēṟṟa kālamum
ceykaiyum
atu ceyyumāṟum
ceyyum aruviṉaiyum
avvāṟṟiṟ ceyyappaṭum avvariya viṉaitāṉum
māṇṭatu amaiccu
vāyppa veṇṇa vallavaṉē amaiccaṉāvāṉ.

`karuvi'kaḷ tāṉaiyum poruḷum. `kālam': atu toṭaṅkuṅkālam. `ceykai' yeṉavē, atu toṭaṅkumupāyamum, iṭaiyūṟu nīkki muṭivupōkkumāṟum aṭaṅkiṉa. ciṟiya muyaṟciyāṟ periya payaṉṟaruvateṉpār, `aruviṉai' yeṉṟār. ivai yaintaṉaiyum vaṭanūlār mantirattiṟ kaṅkameṉpa.(1)


632

Kuṟaḷ
vaṉkaṇ kuṭikāttal kaṟṟaṟita lāḷviṉaiyō
ṭaintuṭaṉ māṇṭa tamaiccu.

Parimēlaḻakar
((WFW))

vaṉkaṇ
viṉaiceytaṟkaṇ acaiviṉmaiyum
kuṭi kāttal
kuṭikaḷaik kāttalum
kaṟṟu aṟital
nītinūlkaḷaik kaṟṟuc ceyvaṉa tavirvaṉa vaṟitalum
āḷviṉai
muyaṟciyum
aintuṭaṉ māṇṭatu amaiccu
mēṟcolliya avvaṅkaṅkaḷaintuṭaṉē tiruntavuṭaiyāṉē amaiccaṉāvāṉ.

eṇṇoṭu nīṇṭatu. avvainteṉac cuṭṭu varuvikka, annāṉkaṉaiyum mēṟkūṟiyavaṟṟōṭu tokuttuk kūṟiyatu. avaiyu mivaṟṟōṭu kūṭiyē māṭcimaippaṭa vēṇṭutalāṉum, avaṟṟiṟku ainteṉṉun tokai peṟutaṟkum.

((++VAR)): iṉi, itaṉai īṇṭeṇṇiyavaṟṟiṟkē tokaiyākkik `kuṭikātta' leṉpataṉaik kuṭippiṟappum ataṉai yoḻuppattāṟ kāttalumeṉap pakuppārum, `kaṟṟaṟita' leṉpataṉaik kaṟṟalum aṟitalumeṉap pakuppārumuḷar.

((++FIGURE)): avar `uṭa' ṉeṉpataṉai muṟṟummaipporuṭṭākkiyum, `kuṭi' yeṉpataṉai ākupeyarākkiyum iṭarppaṭupa.(2)


633

Kuṟaḷ
pirittalum pēṇik koḷalum pirintārp
poruttalum valla tamaiccu.

Parimēlaḻakar
((WFW))

pirittalum
viṉai vantuḻip pakaivarkkut tuṇaiyāyiṉārai avariṟ pirikkavēṇṭiṟ pirittalum
pēṇikkoḷalum
tampālārai avar piriyāmaṟ koṭai iṉcoṟkaḷāṟ pēṇikkoḷḷutalum
pirintārp poruttalum
muṉṉē tammiṉun tampālāriṉum pirintāraimīṇṭum poruttavēṇṭiṟ poruttalum
vallatu amaiccu
vallavaṉē amaiccaṉāvāṉ.

ivaṟṟuḷ appoḻutai nilaikkēṟṟaceyalaṟitalum ataṉai avaraṟiyāmal ēṟṟa vupāyattāṟ kaṭaippiṭittalum ariyavātaṉōkki, `valla' teṉṟār. vaṭanūlār ivaṟṟuṭ porutalaic caktiyeṉṟum, piritalai vikkirakameṉṟuṅ kūṟupa.(3)


634

Kuṟaḷ
teritalun tērntu ceyalu moṟutalaiyāc
collalum valla tamaiccu.

Parimēlaḻakar
((WFW))

teritalum
oru kāriyacceykai palavāṟṟāṟṟōṉṟiṉ avaṟṟuḷ āvatārāyn taṟitalum
tērntu ceyalum
atu ceyyuṅkāl vāykkuntiṟa ṉāṭic ceytalum
oru talaiyāyac collalum
cilaraip pirittal poruttal ceyaṟkaṇ avarkku ituvē ceyaṟpālateṉṟu tuṇivu piṟakkumvakai collutalum, vallatu amaiccu
vallavaṉē amaiccaṉāvāṉ.

`terital' ceyaṉmēlatāyiṟṟu, varukiṉṟatu atuvākaliṉ.(4)


635

Kuṟaḷ
aṟaṉaṟin tāṉṟamainta collāṉeñ ñāṉṟun
tiṟaṉaṟintāṉ ṟērccit tuṇai.

Parimēlaḻakar
((WFW))

aṟaṉ aṟintu āṉṟu amainta collāṉ
aracaṉāṟ ceyyappaṭum aṟaṅkaḷaiyaṟintu taṉakkēṟṟa kalviyāṉiṟaintamainta collaiyuṭaiyaṉāy' eññāṉṟum tiṟaṉ aṟintāṉ
ekkālattum viṉaiceyyun tiṟaṅkaḷai yaṟintāṉ
tērccittuṇai
avarkkuc cūḻccit tuṇaiyām.

taṉṉaracaṉ curuṅkiyakālattum perukiyakālattum iṭainikarāyakālattu meṉpār, `eññāṉṟu' meṉṟār. `collā' ṉeṉpataṉai oṭuvurupiṉporuṭṭāya āṉurupākki yuraippārumuḷar.

((++CODA)): ivai yaintu pāṭṭāṉum amaiccaratu kuṇattaṉmai kūṟappaṭṭatu.

((++/CODA)): (5)


636

Kuṟaḷ
matinuṭpa nūlō ṭuṭaiyārk katinuṭpam
yāvuḷa muṉṉiṟ pavai.

Parimēlaḻakar
((WFW))

matinuṭpam nūlōṭu uṭaiyārkku
iyaṟkaiyākiya nuṇṇaṟivaic ceyaṟkaiyākiya nūlaṟivōṭu uṭaiyarāya amaiccarkku, atinuṭpam muṉ niṟpavai yā uḷa
mikkanuṭpattaiyuṭaiya cūḻccikaḷāy muṉṉiṟpaṉa yāvai yuḷa?

`matinuṭpa' meṉpatu piṉmoḻinilaiyal. atu teyvantā vēṇṭutaliṉ muṟkūṟappaṭṭatu.

((++FIGURE)): `nū' leṉpatūum, `atinuṭpa' meṉpatūum ākupeyar.

((++SANSKRIT)): `ati'yeṉpatu vaṭacolluḷ mikutipporuḷatō riṭaiccol; atu tirintu nuṭpameṉpataṉōṭu tokkatu. muṉṉiṟṟal, māṟṟār cūḻcciyāyiṉa tañcūḻcciyāl aḻiyātu niṟṟal. iṉi atinuṭpameṉṟu pāṭamōti, ataṉiṉuṭpam yāveṉṟuraippāru muḷar ((maṇakkuṭavar)) avar cūḻccikkiṉamāy muṉcuṭṭappaṭuvatoṉṟillāmaiyum, cuṭṭup peyar aintāmuru pēṟṟavaḻi avvāṟu nillāmaiyu maṟintilar. pakaivar cūḻvaṉavaṟṟaittāmaṟintu aḻittu avaraṟintaḻiyātaṉa tāñcūḻvareṉpatu karuttu. itaṉāl avaratu ciṟappuk kūṟappaṭṭatu.(6)


637

Kuṟaḷ
ceyaṟkai yaṟintak kaṭaittu mulakat
tiyaṟkai yaṟintu ceyal.

Parimēlaḻakar
((WFW))

((ceyaṟkai aṟintak kaṭaittum))
nūṉeṟiyāṉ viṉai ceyyuntiṟaṅkaḷai yaṟinta viṭattum
((ulakattu iyaṟkai aṟintu ceyal))
appoḻutu naṭakkiṉṟa ulakaviyaṟkaiyaiyaṟintu ataṉōṭu poruntac ceyka.

((++GRAM)): `kaṭaittum' eṉpuḻit tu pakutipporuḷvikuti.

((++VIRI)): nūṉeṟiyēyāyiṉum ulaka neṟiyōṭu poruntātaṉa ceyyaṟka, ceyyiṉ atu paḻikkumeṉa iyaṟkaiyaṟivāṟ payaṉ kūṟiyavāṟu.(7)


638

Kuṟaḷ
aṟikoṉ ṟaṟiyā ṉeṉiṉu muṟuti
yuḻaiyiruntāṉ kūṟal kaṭal.

Parimēlaḻakar
((WFW))

aṟi koṉṟu aṟiyāṉ eṉiṉum
aṟintucolliyāratu aṟivaiyu maḻittu aracaṉ tāṉu maṟiyāṉēyāyiṉum
uṟuti kūṟal uḻaiyiruntāṉ kaṭaṉ
akkuṟṟanōkki yoḻiyātu avaṉukku uṟutiyāyiṉa kūṟutal amaiccaṉukku muṟaimai.

`aṟi' yeṉpatu mutaṉilaittoḻiṟpeyar. kōṟal tāṉ koḷḷāmai mēlum ikaḻntukūṟutal. `uḻaiyiruntā' ṉeṉap peyarkoṭuttār, amarttiyareṉṉum vaṭamoḻippeyarkkum poruṇmai atuvākaliṉ, uṟuti kūṟākkāl avaṉatiṟutiyeytaṟkuṟṟattai ulakantaṉmē lēṟṟumeṉpār, `kūṟalkaṭa' ṉeṉṟār.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum avarceyal kūṟappaṭṭatu.

((++/CODA)): (8)


639

Kuṟaḷ
paḻuteṇṇu mantiriyiṟ pakkattuṭ ṭevvō
reḻupatu kōṭi yuṟum.

Parimēlaḻakar
((WFW))

pakkattuḷ paḻutu eṇṇum mantiriyiṉ
pakkattiruntu piḻaippa veṇṇum amaiccaṉoruvaṉil
ōreḻupaḻu kōṭi tev uṟum
aracaṉukku etirniṟpār ōreḻapatu kōṭipakaiva ruṟuvar.

`eḻuvatu kōṭi' yeṉṟatu mikap palavāya veṇṇiṟkoṉṟu kāṭṭiyavāṟu. veḷippaṭa niṟṟalāṉ avar kākkappaṭuvar, ivaṉ uṭpakaiyāy niṟṟalāṟ kākkappaṭā ṉeṉpatupaṟṟi, ivvāṟu kūṟiṉār. eḻupatukōṭi maṭaṅku nallareṉṟuraippārum, eḻupatu kūṟu talaiyeṉṟu pāṭamōtuvāramuḷar "eḻupatu kōṭitalai" eṉṟu pāṭaṅkoṇṭār maṇakkuṭavar. (9)


640

Kuṟaḷ
muṟaippaṭac cūḻntu muṭivilavē ceyvar
tiṟappā ṭilāa ravar.

Parimēlaḻakar
((WFW))

muṟaippaṭac cūḻntum muṭivilavē ceyvar
ceyyappaṭum viṉaikaḷai muṉ aṭaivupaṭa veṇṇivaittum, ceyyuṅkāl avai muṭivilavākavē ceyyāniṟpar
tiṟappāṭu ilātavar
muṭittaṟkēṟṟa kūṟupāṭillātār.

akkūṟupāṭāvaṉa: vantavanta viṭaiyūṟukaṭku ēṟṟavēṟṟa parikāramaṟintu ceytaluma, tāntiṇṇiyarātalumām. piḻaiyāma leṇṇavallarāy vaittum ceytu muṭikkamāṭṭārumuḷareṉpatām.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum amaiccaruḷ viṭappaṭuvāratu kuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 65-colvaṉmai))

Parimēlaḻakar

[aḵtāvatu, tāṉ karutiya viṉai muṭiyumāṟṟāl amaicciyaṉaṭattaṟkētuvāya coṟkaḷaic co vallaṉātal. mēl "oru talaiyāc collalum valla" {{kuṟaḷ-134.}} teṉṟataṉāyē ciṟappup paṟṟi viritturaikkiṉṟamaiyiṉ, iḵtu amaicciṉ piṉ vaikkappaṭṭatu.]


641

Kuṟaḷ
nānala meṉṉu nalaṉuṭaimai yannalam
yānalat tuḷḷatūu maṉṟu.

Parimēlaḻakar
((WFW))

nānalam eṉṉum nalaṉ uṭaimai
amaiccarkku iṉṟiyamaiyāk kuṇamāvatu cāṉṟōrāṉ nānalameṉṟu ciṟappittuc collappaṭum nalattiṉai yuṭaiyarātal
annalam yānalattu uḷḷatūum aṉṟu
annalam piṟarkkum piṟanalamellāvaṟṟuḷḷum {{kalvi, poruḷ, āṇmai, aḻaku mutaliya.}} aṭaṅkuvataṉṟi mikkatākalāṉ.

nāvāluḷatāya nalameṉa viriyum. innalam ulakattait tamvayattatākkum amaiccarkku vēṟākavēṇṭumeṉṉum nītinūl vaḻakkuppaṟṟi `nānalameṉṉunala'ṉeṉṟum, piṟarkkum itupōṟ ciṟantatu piṟitiṉmaiyāṉ `annalam yānalattuḷḷatūumaṉ' ṟeṉṟuṅ kūṟiṉār. pirittal poruttal mutaliya toḻilillātārkkum iḵtiṉṟiyamaiyātāyapiṉ attoḻilārkkuk kūṟavēṇṭumō veṉpatu karuttu.(1)


642

Kuṟaḷ
ākkamuṅ kēṭu mataṉāl varutalāṟ
kāttōmpal colliṉkaṭ cōrvu.

Parimēlaḻakar
((WFW))

ākkamuṅ kēṭum ataṉāl varutalāl
tammaracaṟkum aṅkaṅkaṭkum ākkavaḻivukaḷ tañcollāṉ varumākalāṉ
colliṉkaṇ cōrvu kāttu ōmpal
appeṟṟittāya colliṉkaṭ cōrtalai amaiccar taṅkaṇikaḻāmaṟ pōṟṟik kākka.

ākkattiṟkētuvāya naṟcollaiyum kēṭṭiṟkētuvāya tīccollaiyum collāta voppumaipaṟṟi `ataṉā' leṉṟār. ceyyuḷākaliṉ, cuṭṭuppeyar muṉvantatu. piṟar cōrvu pōlātu uyirkaṭkellām oruṅkuvarutalāl, `kāttōmpa' leṉṟār.

((++CODA)): ivai iraṇṭu pāṭṭāṉumiḵtu ivarkkiṉṟiyamaiyāteṉpatu kūṟappaṭṭatu.

((++/CODA)): (2)


643

Kuṟaḷ
kēṭṭārp piṇikkun takaiyavāyk kēḷārum
vēṭpa moḻivatāñ col.

Parimēlaḻakar
((WFW))

kēṭṭārp piṇikkum takai avāy
naṭpāyēṟṟukkoṇṭāraip piṉ vēṟupaṭāmaṟ piṇikkuṅ kuṇaṅkaḷai avāli, kēḷārum vēṭpa moḻivatu
maṟṟaip pakaiyāy ēṟṟukkoḷḷātārum piṉ appakaimaiyoḻintu naṭpiṉai virumpumvaṇṇañ collappaṭuvatē
collāma
amaiccarkkuc collāvatu.

akkuṇaṅkaḷāvaṉa: vaḻuviṉmai, curuṅkutal, viḷaṅkutal, iṉitātal, viḻuppayaṉ ṟarutaleṉ ṟivai mutalāyiṉa {{naṉṉūl, cū-13.}} avaṟṟai yavāvutalāvatu colluvāṉ kuṟittaṉavēyaṉṟi, vēṟu nuṇṇuṇarvuṭaiyōr koḷpavaṟṟiṉmēlum nōkkuṭaittātal. `avā'yeṉṉuñ ceyteṉeccam moḻivateṉṉuñ ceyyappāṭṭu viṉaikoṇṭatu. iṉik `kēṭṭār', `kēḷā' reṉpataṟku nūl kēṭṭār kēḷātāreṉavum, viṉaviyār viṉavātā maṇakkuṭavar. reṉavu muraippārumuḷar. `takaiyavā' yeṉpataṟku ellārun takutiyai yuṭaiyavā yeṉṟuraittār, avar appaṉmai moḻivateṉṉum orumaiyōṭu iyaiyāmai nōkkiṟṟilar. itaṉāṟ colliṉa tilakkaṇaṅ kūṟappaṭṭatu.(3)


644

Kuṟaḷ
tiṟaṉaṟintu colluka collai yaṟaṉum
poruḷu mataṉiṉūuṅ kil.

Parimēlaḻakar
((WFW))

collait tiṟaṉ aṟintu colluka
appeṟṟittāya collai amaiccar tammuṭaiyavuṅ kēṭpāruṭaiyavumāya tiṟaṅkaḷai yaṟintu colluka
ataṉiṉ ūṅku aṟaṉum poḷum il
iṅṅaṉañ collutaṟku mēṟpaṭṭa aṟaṉum poruḷumillaiyākalāṉ.

attiṟaṅkaḷāvaṉa: kuṭippiṟappu, kalvi, oḻukkam, celvam, uruvam, paruva meṉpaṉavaṟṟāṉ varun takuti vēṟupāṭukaḷ. avaṟṟai`yaṟintu collu'talāvatu: avaṟṟāṟṟamakkum avarkku muḷavāya ēṟṟattāḻvukaḷai yaṟintu avvam malapāṟ collutal. aḵtu ulakattōṭoṭṭavoḻukalaiyum iṉimaiyaiyum payattaliṉ aṟaṉāyiṟṟu; taṅkāriyamuṭittaliṟ poruḷāyiṟṟu. aṟaṉum poruḷumeṉak kāraṇattaik kāriyamākkik kūṟiṉār.(4)


645

Kuṟaḷ
colluka collaip piritōrco laccollai
velluñco liṉmai yaṟintu.

Parimēlaḻakar
((WFW))

collaip piṟitu ōrcol vellum col iṉmai aṟintu
tāñcollaik karutiya collaip piṟitōr collāy vellavalla torucol illāmai yaṟintu
accollaic colluka
piṉ accolyuc colluka.

`piṟitōrcol' māṟṟāratu maṟutalaiccol. `vellu'tal kuṇaṅkaḷāṉ mikutal. atuvē vellac colluka veṉpatām. iṉip piṟatōrcol velluñ colleṉac cevveṇṉākki, ottacollum mikkacollu muḷavākāmaṟ colluka veṉ ṟuraippārumuḷar maṇakkuṭavar. itu coṟporuṭ piṉvarunilai.(5)


646

Kuṟaḷ
vēṭpattāñ collip piṟarcoṟ payaṉkōṭaṉ
māṭciyiṉ mācaṟṟār kōḷ.

Parimēlaḻakar
((WFW))

vēṭpat tām collip piṟar coṟ payaṉ kōṭal
piṟarkkut tāñcolluṅkāl avar piṉṉuṅkēṭṭalai virumpumāṟu colli, avar tamakkuc colluṅkāl accolliṉpayaḷaik koṇṭoḻital
māṭciyiṉ mācu aṟṟārkōḷ
amaicciyaluṭ kuṟṟamaṟṟāratu tuṇipu.

piṟarcoṟkaḷuṭ kuṟṟamuḷavāyiṉum avai nōkki yikaḻāreṉpatām. vallāraiyikaḻtal vallunarkkut takutiyiṉmaiyiṉ ituvu muṭaṉkūṟiṉār.

((++CODA)): ivai mūṉṟu pāṭṭāṉum ataṉaic collumāṟu kūṟappaṭṭatu.

((++/CODA)): (6)


647

Kuṟaḷ
colalvallaṉ cōrvila ṉañcā ṉavaṉai
yikalvellal yārkku maritu.

Parimēlaḻakar
((WFW))

colal vallaṉ
tāṉeṇṇiya kāriyaṅkaḷaip piṟarkkēṟpac collutalvallaṉāy
cōrvu ilaṉ
avai mikap palavāyavaḻi oṉṟiṉuñ cōrvilaṉāy
añcāṉ
avaik kañcāṉāyiṉāṉ yāvaṉ
avaṉai ikal vellal yārkkum aritu
avaṉai māṟupāṭṭiṉkaṇ vellutal yāvarkku maritu.

ēṟpaccollutal: avarkku avai kāriyamallavāyiṉum āmeṉat tuṇiyum vakaicollutal. `cōrvu': collavēṇṭuvataṉai maṟappā ṉoḻital. immūṉṟu kuṇamu muṭaiyāṉai māṟṟā rāyppirittal poruttal ceytu velvārillai yeṉpatām.(7)


648

Kuṟaḷ
viraintu toḻilkēṭku ñāla nirattiṉitu
collutal vallārp peṟiṉ.

Parimēlaḻakar
((WFW))

toḻil nirantu iṉitu collutal vallārp peṟiṉ
collappaṭuṅ kāriyaṅkaḷai niralpaṭak kōttu iṉitākac collutal vallāraip peṟiṉ
ñālam viraintu kēṭkum
ulakam avaṟṟai virain tēṟṟukkoḷḷum.

`toḻil' cātiyorumai. niralpaṭak kōttal: muṉcolvaṉavum piṉcolvaṉavumaṟintu ammuṟaiyē vaittal. iṉitātal kēṭṭārkkiṉpampayattal. collutalvallāṉ nūṟāyira varuḷoruvaṉ eṉṟa vaṭamoḻipaṟṟip `peṟi'ṉeṉṟār. īṇṭuṅ kēṭṭal ēṟṟukkōṭal. {{kuṟaḷ-643.}}

((++CODA)): ivai yiraṇṭupāṭṭāṉum avvāṟṟāṟ collutal vallāratu ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (8)


649

Kuṟaḷ
palacollac kāmuṟuvar maṉṟamā caṟṟa
cilacolla ṟēṟṟā tavar.

Parimēlaḻakar
((WFW))

mācu aṟṟa cila collal tēṟṟātavar
kuṟṟamaṟṟaṉavāyc cilavāya vārttaikaḷai avvāṟṟāṟ collutalai yaṟiyātār
pala collak kāmuṟuvar
palavā vārttaikaḷait tokuttuc colla virumpuvar.

kuṟṟam mēṟcolliya kuṇaṅkaṭku {{643-ām kuṟaḷurai.}} maṟutalaiyāyiṉa. iṭaiviṭātu palacolalutalaiyuñ colvaṉmaiyeṉṟu virumpuvārumuḷar, avar ivvāṟucollamāṭṭātārē, vallār atu ceyyāreṉa yāppuṟuppār, `maṉṟa' veṉṟār.(9)


650

Kuṟaḷ
iṇarūḻttu nāṟā malaraṉaiyar kaṟṟa
tuṇara viritturaiyā tār.

Parimēlaḻakar
((WFW))

kaṟṟatu uṇara virittu uraiyātār
kaṟṟu vaitta nūlaip piṟaraṟim vaṇṇam viritturaikkamāṭṭātavar
iṇar ūḻttum nāṟā malar aṉaiyar
kottiṉkaṇṇē malarntu vaittum nāṟāta pūvaiyoppar.

cevvipeṟa malarntuvaittum nāṟṟamillāta pūc cūṭappaṭātavāṟupōla nūlaik kaṟṟuvaittuñ collamāṭṭātār naṉkumatikkappaṭā reṉṟamaiyiṉ, itu toḻiluvamamāyiṟṟu.

((++CODA)): ivai iraṇṭupāṭṭāṉum atu māṭṭātāratiḻipu kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 66-viṉaittūymai))

Parimēlaḻakar

[aḵtāvatu, ceyyappaṭum viṉaikaḷ poruḷēyaṉṟi aṟamum pukaḻum payantu nallavātal. collēyaṉṟic ceyalum naṉṉākavēṇṭu meṉkiṉṟamaiyiṉ, itu colvāṉmaiyiṉpiṉ vaikkappaṭṭatu.]


651

Kuṟaḷ
tuṇainala mākkan tarūum viṉainalam
vēṇṭiya vellān tarum.

Parimēlaḻakar
((WFW))

tuṇai nalam ākkam tarūum
oruvaṉukkut tuṇaiyāvatu naṉmai celvamoṉṟaṉaiyuṅ koṭukkum
viṉai nalam vēṇṭiya ellām tarum
avvaḷavaṉṟi viṉaiyatu naṉmai avaṉ vēṇṭiyaṉa yāvaṟṟaiyuṅ koṭukkum.

`vēṇṭiyavellā' meṉṟatu, immaikkaṇ aṟam poruḷiṉpamutalāyavaṟṟaiyum, maṟumaikkaṭ ṭāṉvirumpiya pataṅkaḷaim. itaṉāṟ kāṇappaṭun tuṇainaṉmaiyiṉuṅ karutappaṭum viṉai naṉmai ciṟantateṉa viṉaittūymaiyatu ciṟappuk kūṟappaṭṭatu.(1)


652

Kuṟaḷ
eṉṟu moruvutal vēṇṭum pukaḻoṭu
naṉṟi payavā viṉai.

Parimēlaḻakar
((WFW))

pukaḻoṭu naṉṟi payavā viṉai
tammaracaṉukku immaikkaṭ pukaḻum maṟumaikkaṇ aṟamum payavāta viṉaikaḷai
eṉṟum oruvutal vēṇṭum. amaiccarkku ekkālattu moḻital vēṇṭum .

perukal, curuṅkal, iṭainiṟṟa leṉṉum nilaivēṟupāṭu {{635-ām kuṟaḷurai}} kālattāṉ varutaliṉ `eṉṟu' meṉṟār. `vēṇṭu' meṉpatu īṇṭu iṉṟiyamaiyāteṉṉum poruṭṭu.(2)


653

Kuṟaḷ
ōōtal vēṇṭu moḷimāḻkuñ ceyviṉai
yāatu meṉṉu mavar.

Parimēlaḻakar
((WFW))

āatum eṉṉumavar
mēlākakkaṭavē meṉṟu karutuvār
oḷi māḻkum viṉaicey oōtalvēṇṭum
tammoḷi keṭutaṟkuk kāraṇamāya viṉaiyaic ceytalait tavirka.

`ōotalvēṇṭu' meṉpatu orucoṉṉīrmaittu. ōvutaleṉpatu kuṟaintuniṉṟatu/ `oḷi' tāmuḷakālattu ellārāṉum naṉku matikkappaṭutal {{kuṟaḷ-671.}} ceyyeṉṉum mutaṉilaittoḻiṟpeyar māṟṟappaṭṭatu. aṉṟic `ceyviṉai'yeṉa viṉaittokaiyākkiya vaḻip poruḷiṉmaiyaṟika. oḷi keṭavaruvatu ākkamaṉṟeṉpatām.(3)


654

Kuṟaḷ
iṭukkaṭ paṭiṉu miḷivanta ceyyār
naṭukkaṟṟa kāṭci yavar.

Parimēlaḻakar
((WFW))

iṭukkaṭpaṭiṉum iḷivanta ceyyār
tāmiṭukkaṇilēpaṭavariṉum, atu tīrtaṟporuṭṭu muṉ ceytārkku iṉivanta viṉaikaḷaic ceyyār
naṭukku aṟṟa kāṭciyavar
tuḷakkamaṟṟa teḷiviṉaiyuṭaiyār.

ciṟitupōḻtiṟ kaḻivatāya iṭukkaṇōkki, eññāṉṟuṅ kaḻiyātaviḻivu eytaṟpālataṉṟeṉpatūum, aḵteytiṉālum varuvatu varumeṉpatūum teḷivarākalāl, `ceyyā' reṉṟār.(4)


655

Kuṟaḷ
eṟṟeṉ ṟiraṅkuva ceyyaṟka ceyvāṉēṉ
maṟṟaṉṉa ceyyāmai naṉṟu.

Parimēlaḻakar
((WFW))

eṟṟu eṉṟu iraṅkuva ceyyaṟka
yāṉceytatu ettaṉmaitteṉṟu piṉ ṟāṉē yiraṅkum viṉaikaḷai orukāluñ ceyyātoḻika
ceyvāṉēl maṟṟu aṉṉa ceyyāmai naṉṟu
aṉṟi orukāṉ mayaṅki avaṟṟaic ceyyun taṉmaiyaṉāyiṉāṉāyiṉ, piṉṉiruntu avviraṅkalkaḷaic ceyyātoḻitalnaṉṟu.

`iraṅkuva'veṉa muṉvantamaiyiṟ piṉ' aṉṉa' veṉaccuṭṭi yoḻintār. avviṉaikaḷata paṉmai#āṉ, irakkamum palavāyiṉa. acceyaṟkup piṉṉiruntiraṅkuvaṉāyiṉ, atu tīruma vāyilaṟintilaṉeṉavum, tiṭpamilaṉeṉavum, payaṉillaṉ ceykiṉṟāṉeṉavum, taṉ paḻiyait tāṉē tūṟṟukiṉṟāṉeṉavum, ellārumikaḻtaliṟ piṉṉiraṅkāmai naṉṟeṉṟār. ituvum viṉaittūyār ceyalākaliṉ, uṭaṉ kūṟappaṭṭatu. piṟṟoṭarukkuc ceyvāṉāyiṉ avaipōlvaṉavuñ ceyyāmai naṉṟeṉap piṟarellām iyaipaṟa vuraittār. ((maṇakkuṭavar)) (5)


656

Kuṟaḷ
īṉṟāḷ pacikāṇpā ṉāyiṉuñ ceyyaṟka
cāṉṟōr paḻikkum viṉai.

Parimēlaḻakar
((WFW))

īṉṟāḷ paci kāṇpāṉ āyiṉum
taṉṉaip payantāḷatu paciyai vaṟumaiyāṟ kaṇṭiraṅkun taṉmaiyaṉāyiṉāṉeṉiṉum
cāṉṟōr paḻikkum viṉai ceyyaṟka
atu cuṭṭi aṟivuṭaiyār paḻikikum viṉaikaḷai oruvaṉ ceyyātoḻika.

iṟanta mūppiṉarāya irumutukuravaruṅ, kaṟpuṭaimaṉaiviyuṅ, kuḻaviyum paciyāṉ varuntumellaikkaṇ tīyaṉapalavuñ ceytāyiṉum puṟantarukaveṉṉum aṟanūṟpotuviti, poruṇūlavaḻi yoḻukutalum aracar toḻiṟkuriyarātalum naṉkumatikkaṟpāṭumuṭaiya amaiccarkkeytāmaipaṟṟi ivvāṟu kūṟiṉār.

((++CODA)): ivaiyaintu pāṭṭāṉum pāvamum paḻiyum payakkum viṉai ceyyaṟka veṉpatu kūṟappaṭṭatu.

((++/CODA)): (6)


657

Kuṟaḷ
paḻimalain teytiya vākkattiṟ cāṉṟōr
kaḻinal kuravē talai.

Parimēlaḻakar
((WFW))

paḻimalaintu eytiya ākkattiṉ
cālatār tīyaviṉaikaḷaic ceytu ataṉāṟ paḻiyait tammēṟkoṇṭu peṟṟa celvattiṉ
cāṉṟōr kaḻi nalkuravē talai
atu mēṟkoḷḷāta cāṉṟō raṉupavikkum mikka nalkuravē uyarntatu.

nilaiyāta celvattiṉporuṭṭu nilaiyiṉa paḻiyai mēṟkōṭal cālpōṭiyaiyāmaiyiṉ, cāṉṟōr kaḻinalkuravē talai' yeṉṟār.(7)


658

Kuṟaḷ
kaṭinta kaṭintorār ceytārk kavaitā
muṭintālum pīḻai tarum.

Parimēlaḻakar
((WFW))

kaṭinta kaṭintu orār ceytārkku
nūlōrkaṭinta viṉaikaḷait tāmuṅ kaṭintoḻiyātu poruṇōkkic ceyta amaiccarkku
avaitām muṭintālum pīḻai tarum
avai tūyavaṉmaiyiṉ muṭiyā, oruvāṟṟāṉ muṭiyiṉum piṉṟuṉpattaiyē koṭukkum.

muṭital karutiya poruṭarutal. pīḻaitarutalākiya poruḷiṉ ṟoḻil ataṟkukkāraṇamāya viṉaikaṇmē lēṟṟappaṭṭatu.(8)


659

Kuṟaḷ
aḻakkoṇṭa vellā maḻappō miḻappiṉum
piṟpayakku naṟpā lavai.

Parimēlaḻakar
((WFW))

aḻakkoṇṭa ellām aḻap pōm
oruvaṉ tīviṉaikaḷaic ceytu piṟiriraṅkak koṇṭa poruḷellām immaiyilē avaṉṟāṉiraṅkap pōkāniṟkum
naṟpālavai iḻappiṉum piṟpayakkum maṟṟait tūyaviṉaiyāṉ vanta poruḷkaḷ muṉṉiḻantāṉāyiṉum avaṉukkup piṉṉar vantu payaṉ koṭukkum.

`piṉ' ṉeṉavē, maṟumaiyumaṭaṅkiṟṟu. poruḷkaḷāṉ avaṟṟiṟkuk kāraṇamāya viṉaikaḷatiyalpu kūṟiyavāṟu.(9)


660

Kuṟaḷ
calattāṟ poruḷceytē mārttal pacumaṭ
kalattuṇīr peytirīi yaṟṟu.

Parimēlaḻakar
((WFW))

calattāṟ poruḷ ceytu ēmārttal
amaiccaṉ tīyaviṉaikaḷāṟ poruḷpaṭaittu ataṉāl aracaṉukkēmañceytal
pacumaṭkalattuḷ nīr peytu irīiyaṟṟu
paciyamaṭkalattuḷḷē nīraippeytu ataṟkēmañ ceytataṉōṭokkum.

muṉ ākkam payappaṉapōṟ ṟōṉṟip piṉṉaḻivē payattalāl, avai `cala' meṉappaṭṭaṉa. ēmamārttaleṉpatu `ēmārtta' leṉṟāyiṟṟu; ēmattaiyaṭaiyappaṇṇuta leṉṟavāṟu. iruttutal neṭuṅkālamiruppacceytal. aracaṉum poruḷum cērappōmeṉpatām. piṟarellām ēmāttaleṉṟu pāṭamōti, ataṟku makiḻtaleṉṟum, `irīiyaṟ'ṟeṉpataṟku vaittāṟpōlumeṉṟu muṟaittār; ((maṇakkuṭavar)) avar avai taṉviṉaiyum piṟitiṉviṉaiyumāy uvamaiyilakkaṇattōṭu māṟupōṭal nōkkiṟṟilar.

((++CODA)): ivai nāṉku pāṭṭāṉum ataṟkuk kāraṇam kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 67-viṉaittiṭpam))

Parimēlaḻakar

[aḵtāvatu, attūyaviṉai muṭippāṉukku vēṇṭuvatāya maṉattiṇmai. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]


661

Kuṟaḷ
viṉaittiṭpa meṉpa toruvaṉ maṉattiṭpa
maṟṟaiya vellām piṟa.

Parimēlaḻakar
((WFW))

viṉaittiṭpam eṉpatu oruvaṉ maṉattiṭpam
viṉaikkuriyāṉoruvaṉ maṉattiṉatu tiṇmai
maṟṟaiya ellām piṟa
aḵtoḻintaṉa vellām ataṟkut tiṇmaiyeṉṟu collappaṭā.

oḻintaṉavāvaṉa: paṭai, araṇ, naṭpu mutaliyavaṟṟiṉṟiṇmaikaḷ. avaiyum ataṟku vēṇṭuvaṉavāy iṉamākaliṉ `maṟṟaiya' veṉṟum, vēṇṭiṉum aḵtilvaḻip payaṉilavākaliṟ piṟaveṉṟuṅ kūṟiṉār. itaṉāl `viṉaittiṭpa' māvatu iṉṉateṉpatu kūṟappaṭṭatu.(1)


662

Kuṟaḷ
ūṟorā luṟṟapi ṉolkāmai yivviraṇṭi
ṉāṟeṉpa rāyntavar kōḷ.

Parimēlaḻakar
((WFW))

āyntavar kōḷ
muṉ nītiyārāynta amaiccaratu tuṇipu: ūṟu orāl uṟṟapiṉ olkāmai ivviraṇṭiṉ āṟu eṉpar
paḻutupaṭum viṉaikaḷaic ceyyāmaiyum ceyyum viṉai teyvattāṟ paḻutupaṭṭavaḻi ataṟkut taḷarāmaiyumākiya ivviraṇṭiṉ vaḻiyeṉpar nūlōr.

tēvarkkum acurarkkum amaiccuppūṇṭa viyāḻa veḷḷikaḷatu tuṇipu tokuttup piṉ nītinūluṭaiyār kūṟiyavāṟu kūṟukiṉṟamaiyiṉ, `īṇṭu viṉaittūymaiyum uṭaṉ kūṟiṉār. uṟutaluṭaiyataṉaimuṉ `ū' ṟeṉṟamaiyiṉ,`uṟṟapi' ṉeṉṟum, ivviraṇṭiṉkaṇṇē paṭṭateṉpār`iraṇṭiṉā' ṟeṉṟuṅ kūṟiṉār. ūṟorāreṉṟu pāṭamōtuvārumuḷar; aḵtu `olkāmai' yeṉṉu meṇṇōṭum `iraṇ' ṭeṉṉun tokaiyōṭum iyaiyāmai avaraṟintilar.(2)


663

Kuṟaḷ
kaṭaikkoṭkac ceytakka tāṇmai yiṭaikkoṭki
ṉeṟṟā viḻuman tarum.

Parimēlaḻakar
((WFW))

kaṭaik koṭkac ceytakkatu āṇmai
ceyyappaṭum viṉaiyai muṭiviṉkaṭ pulappaṭumvakai muṉṉellām maṟaittuc ceyvatē tiṭpamāvatu
iṭaik koṭkiṉ eṟṟā viḻumam tarum
aṅṅaṉamaṉṟi iṭaiyē pulappaṭumāyiṉ appulappāṭu ceyvāṉukku nīṅkāta iṭumpaiyaik koṭukkum.

maṟaittucceyvatāvatu aṅkamaintu meṇṇiyavāṟu piṟaraṟiyāmalum; tāṉaṟintatūum, taṉṉiṅkitam, vaṭivu, ceyal, coṟkāṉ avaruyttuṇarāmalum aṭakkic ceytal. attiṭpam, āṇṭaṉmaiyāṉ varutaliṉ,`āṇmai'yeṉappaṭṭatu. `eṟṟāviḻuma'māvaṉa pakaivar muṉṉaṟintu avviṉaiyai vilakkutal ceyvāṉai vilakkutal ceyvarākaliṉ, avaṟṟāṉ varuvaṉa. `viḻumam' cātippeyar.

((++CODA)): ivaiyiraṇṭu pāṭṭāṉum ataṉatu pakuti kūṟappaṭṭatu.

((++/CODA)): (3)


664

Kuṟaḷ
collutal yārkku meḷiya variyavāñ
colliya vaṇṇañ ceyal.

Parimēlaḻakar
((WFW))

((collutal yārkkum eḷiya))
yām ivviṉaiyai ivvāṟṟāṟ ceytumeṉa niralpaṭac collutal yāvarkku meḷiya
((colliya vaṇṇam ceyal ariyavām))
ataṉai avvāṟṟāṉē ceytal yāvarkku mariyavām.

((++GRAM)): `collutal',`ceyal' eṉpaṉa cātippeyar.

((++VIRI)): ariyavaṟṟaiyeṇṇic collutal tiṭpamillātārkku miyaṟaliṉ, `eḷiya'veṉṟār. itaṉāl ataṉatarumai kūṟappaṭṭatu.(4)


665

Kuṟaḷ
vīṟeyti māṇṭār viṉaittiṭpam vēntaṉka
ṇūṟeyti yuḷḷap paṭum.

Parimēlaḻakar
((WFW))

vīṟu eyti māṇṭār viṉaittiṭpam
eṇṇattāṟ ciṟappeytip {{kuṟaḷ:64
ām atikāram }} piṟavilakkaṇaṅkaḷāṉum māṭcimaippaṭṭa amaiccaratu viṉaittiṭpam
vēntaṉkaṇ ūṟu eyti uḷḷappaṭum
vēntaṉkaṇṇē uṟutalaiyeytalāṉ, ellārāṉum naṉkumatikkappaṭum.

`vēntaṉkaṇūṟey'tal, eṭuttaviṉai ataṉāṉmuṟṟuppeṟṟuc celvamum pukaḻum avaṉkaṇṇavātal. eytalāṉeṉpatu tirintu niṉṟatu. `uḷḷa'l: matippāṉ maṟavāmai. itaṉāl ataṉ ciṟappuk kūṟappaṭṭatu.(5)


666

Kuṟaḷ
eṇṇiya veṇṇiyāṅ keytupa veṇṇiyār
tiṇṇiya rākap peṟiṉ.

Parimēlaḻakar
((WFW))

eṇṇiya eṇṇiyāṅku eytupa
tāmeyta eṇṇiya poruḷka ḷellāvaṟṟaiyum avveṇṇiyavāṟē eytuvar
eṇṇiyār tiṇṇiṇarākap peṟiṉ
eṇṇiyavar avaṟṟiṟku vāyilāka viṉaikkaṭ ṭiṇmaiyuṭaiyarākappeṟiṉ.

eḷitiṉeytupaveṉpār, `eṇṇiyāṅkeytupa' ṉeṉṟār. avar avvāṟalla teṇṇāmaiyiṟ `ṟiṇṇiyarāka'vē viṉaimuṭiyum, atu muṭiya, avai yāvaiyuṅ kaikūṭumeṉpatu karuttu. itaṉāl aḵtuṭaiyāreytum payaṉ kūṟappaṭṭatu.(6)


667

Kuṟaḷ
aṟaneṟiccāram-76 mūturai-12}} uruvukaṇ ṭeḷḷāmai vēṇṭu
muruḷperuntērk kaccāṇi yaṉṉā ruṭaittu.

Parimēlaḻakar
((WFW))

uruḷ peruntērkku accu āṇi aṉṉār uṭaittu
uruḷāniṉṟa periya tērkku acciṉka ṇāṇipōla viṉaikkaṭ ṭiṇṇiyāraiyuṭaittu ulakam
uruvu kaṇṭu eḷḷāmai vēṇṭum
ataṉāṉ avarai vaṭiviṉ ciṟumainōkki ikaḻtalai yoḻika.

ciṟumai, `eḷḷāmaivēṇṭu' meṉpataṉāṉum, uvamaiyāṉum peṟṟām. `accu' uruḷkōtta maram. `āṇi' uruḷkaḻavātu ataṉ kaṭaikkaṭ cerukumatu. atu vaṭivāṟ ciṟitāyiruntē periya pārattaik koṇṭuykkun tiṭpamuṭaittu; atupōla, vaṭivāṟ ciṟiyarāyiruntē periyaviṉaikaḷaik koṇṭuykkun tiṭpamuṭaiya amaiccarumuḷar; avarai attiṭpa nōkki aṟintukoḷka veṉpatām. itaṉāl avarai yaṟiyumāṟu kūṟappaṭṭatu.(7)


668

Kuṟaḷ
kalaṅkātu kaṇṭa viṉaikkaṭ ṭuḷaṅkātu
tūkkaṅ kaṭintu ceyal.

Parimēlaḻakar
((WFW))

kalaṅkātu kaṇṭa viṉaikkaṇ
maṉanteḷintu ceyvatākat tuṇinta viṉaiyiṉkaṇ
tuḷaṅkātu tūkkam kaṭintu ceyal
piṉṉacaitaliṉṟi nīṭṭit talaiyoḻintu ceyka.

kalaṅkiyavaḻi oḻivatum ceyvatupōṟ ṟōṉṟumākaliṉ, teḷintu palakā lārāyntu tāñceyvatāka ortta viṉaiyaik `kalaṅkātu kaṇṭaviṉai' yeṉṟār. tuḷaṅkāmai tiṭpamuṭaimai.(8)


669

Kuṟaḷ
tuṉpa muṟavariṉuñ ceyka tuṇivāṟṟi
yiṉpam payakkum viṉai.

Parimēlaḻakar
((WFW))

tuṉpamuṟa variṉum
mutaṟkaṇ meymmuyaṟciyāṟ ṟamakkut tuṉpam mika varumāyiṉum
iṉpam payakkum viṉai tuṇivu āṟṟic ceyka
atu nōkkit taḷarātu muṭiviṉ kaṇ iṉpam payakkum viṉaiyait tiṭpamuṭaiyarāyc ceyka.

`tuṇivu' kalaṅkāmai. aḵtuṭaiyārkkallatu kaṇikamāya muyaṟcittuṉpa nōkkātu nilaiyutaluṭaiya pariṇāmaviṉpattai nōkkic ceytal kūṭāmaiyiṉ `tuṇivāṟṟic ceyka' veṉṟār.

((++CODA)): ivaiyiraṇṭu pāṭṭāṉum avar viṉaiceyyumāṟu kūṟappaṭṭatu.

((++/CODA)): (9)


670

Kuṟaḷ
eṉaittiṭpa meytiyak kaṇṇum viṉaittiṭpam
vēṇṭārai vēṇṭā tulaku.

Parimēlaḻakar
((WFW))

viṉaittiṭpam vēṇṭārai
viṉaittiṭpattai itu namakkuc ṟanta teṉṟu koḷḷāta amaiccarai
eṉaittiṭpam eytiyakkaṇṇum
oḻinta tiṭpaṅkaḷellāmuṭaiyarāyaviṭattum
vēṇṭātu ulaku
naṉkumatiyār uyarntōr.

maṉattiṉkaṭ ṭiṭpamillātārkkup paṭai, araṇ naṭpu mutaliyavaṟṟiṉ ṟiṭpaṅkaḷellām uḷavāyiṉum, viṉai muṭiyātām; ākavē, avaiyellām keṭu meṉpatupaṟṟi ulaku vēṇṭā teṉṟār. itaṉāl viṉaittiṭpa millātāra tiḻipu kūṟappaṭṭatu.(10)


((atikāram 68-viṉaiceyalvakai))

Parimēlaḻakar

[aḵtāvatu, attiṭpamuṭaiya vamaiccaṉ avviṉaiyaic ceyyuntiṟam. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum.]


671

Kuṟaḷ
cūḻcci muṭivu tuṇiveyta lattuṇivu
tāḻcciyuṭ ṭaṅkuta ṟītu.

Parimēlaḻakar
((WFW))

cūḻcci muṭivu tuṇivu eytal
vikārattiṟ kellaiyāvatu vicārikkiṉṟāṉ iṉi itu tappāteṉṉun tuṇiviṉaip peṟutal
attuṇivu tāḻcciyuḷ taṅkutal tītu
aṅkaṇan tuṇivupeṟṟa viṉai piṉ nīṭṭippiṉkaṭ ṭaṅkumāyiṉ, atu kuṟṟamuṭaittu.

`cūḻccimuṭivu tuṇiveyta'leṉavē, tuṇiveytumaḷavuñ cūḻavēṇṭumeṉpatu peṟṟām. piṉṉart `tuṇivu' ākupeyar. nīṭṭippu ceyyuṅkālattuc ceyyāmai. aḵtuḷvaḻik kālakkaḻivākalāṉum, pakaivar aṟintaḻittalāṉum muṭiyāmaiyiṉ, ataṉait `tī' teṉṟār.(1)


672

Kuṟaḷ
tūṅkuka tūṅkic ceyaṟpāla tūṅkaṟka
tūṅkātu ceyyum viṉai.

Parimēlaḻakar
((WFW))

tūṅkic ceyaṟpāla tūṅkuka
nīṭṭittuc ceyyum pakutiyavāya viṉaikaḷuḷ nīṭṭikka
tūṅkātu ceyyum viṉai tūṅkaṟka
nīṭṭiyātu ceyyum viṉaikaḷuḷ nīṭṭiyā toḻika.

iruvaḻiyum iṟutikkaṭṭokka ēḻāvatu virikkappaṭṭatu. ivvakai viṉaikaḷum valiyāṉuṅ kālattāṉum aṟiyappaṭum. māṟicceyyiṉ, avai vāyāveṉpatu karuttu. vēṟṟūṅkāmai yeṉṟār {{kuṟaḷ-383}} , īṇṭataṉaip pakuttuk kūṟiṉār.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum potuvakaiyāl viṉaiceyyun tiṟaṅ kūṟappaṭṭatu.

((++/CODA)): (2)


673

Kuṟaḷ
ollumvā yellām viṉainaṉṟē yollākkāṟ
cellumvāy nōkkic ceyal.

Parimēlaḻakar
((WFW))

ollum vāy ellām viṉainaṉṟu
viṉaiceyyuṅkāl iyalumiṭattellām pōrāṟ#e caytal naṉṟu
ollākkāl cellum vāy nōkkic ceyal
aḵtiyalāviṭattu {{468
ām kuṟaḷ urai.}} ēṉai mūṉṟupāyattuḷḷum atu muṭivatō rupāyanōkkic ceyka veṉṟavāṟu.

iyalumiṭam: pakaiyiṟ ṟāṉvaliyaṉāya kālam. akkālattut taṇṭamē naṉṟeṉṟār, añcuvatu ataṟkēyākaliṉ. iyalāviṭam ottakālamum meliyakālamum. avviraṇṭu kālattuñcāma pēta tāṉaṅkaḷuḷ atu muṭiyumupāyattāṟ ceyka veṉṟār, avai oṉṟaṟkoṉṟu vēṟupāṭuṭaiyavēṉum uṭampaṭuttaṟpayattāṟ ṟammuḷokkumākaliṉ. itaṉāṉ valiyāṉ, oppāṉ, meliyāṉeṉa nilai mūvakaitteṉpatūum, avaṟṟuḷ valiyatu ciṟappum kūṟappaṭṭaṉa.(3)


674

Kuṟaḷ
viṉaipakai yeṉṟiraṇṭi ṉecca niṉaiyuṅkāṟ
ṟīyeccam pōlat teṟum.

Parimēlaḻakar
((WFW))

viṉai pakai eṉṟa iraṇṭiṉ eccam
ceyyat toṭaṅkiya viṉaiyum, kaḷaiyattoṭaṅkiya pakaiyumeṉṟu collappaṭṭa iraṇṭaṉatoḻivum
niṉaiyuṅkāl tīyeccampōlat teṟum
ārāyuṅkāṟ ṟīyiṉatoḻivupōlap piṉ vaḷarntu keṭukkum.

iṉiikkuṟai eṉceyvateṉṟu ikaḻntoḻiyaṟka, muṭiyac ceykaveṉpatām. piṉ vaḷartaloppumaipaṟṟip pakaiyeccamum uṭaṉkūṟiṉār. itaṉāṉ valiyāṉ ceyyuntiṟaṅ kūṟappaṭṭatu.(4)


675

Kuṟaḷ
poruḷkaruvi kālam viṉaiyiṭaṉo ṭaintu
miruṭīra veṇṇic ceyal.

Parimēlaḻakar
((WFW))

poruḷ karuvi kālam viṉai iṭaṉoṭu aintum
viṉai ceyyumiṭattup poruḷuṅ karuviyuṅ kālamum viṉaiyum iṭaṉumākiya ivvaintaṉaiyum
iruḷ tīra eṇṇic ceyal
mayakkamaṟa veṇṇic ceyka.

{{tol, col-cūttiram-294}} eṇṇōṭu piṟavaḻiyuṅ kūṟappaṭṭatu. `poruḷ' aḻiyum poruḷum ākum poruḷum `karuvi' taṉṟāṉaiyum māṟṟār tāṉaiyum, `kālam' taṉakakāṅkālamum avarkkāṅkālamum. `viṉai' tāṉ vallaviṉaiyum avar vallaviṉaiyum. `iṭam' tāṉ vellumiṭamum avar vellumiṭamum. ivaṟṟait tāṉ veṉṟiyeytun tiṟattiṟ piḻaiyāma leṇṇicceyka veṉpatām.(5)


676

Kuṟaḷ
muṭivu miṭaiyūṟu muṟṟiyāṅ keytum
paṭupayaṉutai pārttuc ceyal.
((WFW))

muṭivum
viṉaiceyyuṅkāl atu muṭitaṟkuḷatām muyaṟciyum
iṭaiyūṟum
ataṟku varumiṭaiyūṟum
muṟṟiyāṅku eytum paṭupayaṉum
atu nīṅki muṭintāṟ ṟāṉeytum perumpayaṉum
pārttuc ceyal
cīrtūkkic ceyka.

`muṭivu' ākupeyar. muyaṟci yiṭaiyūṟukaḷataḷaviṟ payaṉataḷavu peritāyiṟ ceykaveṉpatām.(6)


677

Kuṟaḷ
ceyviṉai ceyvāṉ ceyaṉmuṟai yavviṉai
yuḷḷaṟivā ṉuḷḷaṅ koḷal.

Parimēlaḻakar
((WFW))

ceyviṉai ceyvāṉ ceyaṉmuṟai
avvāṟṟāṟ ceyyappaṭum viṉaiyait toṭaṅkiṉāṉ ceyyumuṟaimaiyāvatu
avviṉai uḷ aṟivāṉ uḷḷamkoḷal
ataṉatuḷappāṭṭiṉai yaṟivāṉ karuttiṉait tāṉaṟital.

avvāṟeṉṟatu. poru/mutaliya veṇṇalaiyum muṭivu mutaliya tūkkalaiyum. `uḷḷaṟivāṉ' muṉceytu pōntavaṉ. avaṉ karuttu; avaṉ ceytu pōnta upāyam. ataṉai yaṟiyavē, tāṉum ataṉāṟ ceytu payaṉeytu meṉpatām.

((++CODA)): ivai mūṉṟu pāṭṭāṉum oppāṉ ceyyun tiṟaṅ kūṟappaṭṭatu.

((++/CODA)): (7)


678

Kuṟaḷ
viṉaiyāṉ viṉaiyākkik kōṭa ṉaṉaikavuḷ
yāṉaiyāl yāṉaiyāt taṟṟu.

Parimēlaḻakar
((WFW))

viṉaiyāṉ viṉai ākkikkōṭal
ceykiṉṟa viṉaiyālē aṉṉatu piṟitumōr viṉaiyai muṭittukkoḷka
naṉaikavuḷ yāṉaiyāl yāṉai yāttaṟṟu
atu matattā ṉaṉainta kapōlattiṉaiyuṭaiya yāṉaiyālē aṉṉatu piṟitumōr yāṉaiyaip piṇittataṉō ṭokkum.

piṇittaṟ karumai tōṉṟa `naṉaikavu'ḷeṉpatu piṉṉum kūṭṭappaṭṭatu. toṭaṅkiya viṉaiyāṉē piṟitumōr viṉaiyai muṭittaṟ kupāyamāmāṟu eṇṇicceyka; ceyyavē, ammuṟaiyāṉ ellāviṉaiyum eḷitiṉ muṭiyumeṉpatām.(8)


679

Kuṟaḷ
naṭṭārkku nalla ceyaliṉ viraintatē
yoṭṭārai yoṭṭik koḷal.

Parimēlaḻakar
((WFW))

naṭṭārkku nalla ceyaliṉ viraintatē
viṉaiceyvāṉāṟ ṟaṉ ṉaṭṭārkku iṉiyavaṟṟaic ceytaliṉum viraintu ceyyappaṭum
oṭṭārai oṭṭikkoḷal
taṉ pakaivarōṭu oṭṭārait taṉakku naṭpākkik kōṭal.

avviṉai vāyttaṟpayattavāya ivviraṇṭum pakaivarkkut taṉmelivu pulaṉāvataṉmuṉṉē ceykaveṉpār, `virainta' teṉṟār; viraintu ceyyappaṭuva teṉṟavāṟu. viṉaiceyyun tiṟamākaliṟ pakaivarō ṭoṭṭārāyiṟṟu. taṉṉoṭṭār piṟaruṭ kūṭāmal māṟṟivaitta leṉiṉu mamaiyum.(9)


680

Kuṟaḷ
uṟaiciṟiyā ruṇṇaṭuṅka lañcik kuṟaipeṟiṟ
koḷvar periyārp paṇintu.

Parimēlaḻakar
((WFW))

uṟai ciṟiyār
āḷumiṭañ ciṟiyāya amaiccar
uḷ naṭuṅkal añci
tammiṉ valiyarāy eti#āntavaḻit tampakuti naṭuṅkalai yañci
kuṟai peṟiṉ periyārp paṇintu koḷvar
annilaikku vēṇṭuvatāya cantu kūṭumāyiṉ, avarait tāḻntu ataṉai yēṟṟuk koḷvar.

iṭam: nāṭum araṇum; avaṟṟatu ciṟumai āḷvārmēlēṟṟappaṭṭatu. meliyārōṭu cantikku valiyār iyaita laritākaliṉ, `peṟi' ṉeṉṟār. aṭiyilē meliyarāyiṉār tampakutiyu mañci nīṅkiṉ mutaloṭuṅ keṭuvarākaliṉ, atu vārāmaṟ ciṟitu koṭuttuñ cantiṉai yēṟṟukkoḷka veṉpatām. paṇital māṉamuṭaiyārkkuk karuttaṉmaiyiṉ, koḷvareṉa ulakiyalāṟ kūṟiṉār.

((++CODA)): ivai mūṉṟu pāṭṭāṉum meliyāṉ ceyyun tiṟaṅ kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 69-tūtu))

Parimēlaḻakar

[aḵtāvatu, canti vikkirakaṅkaṭku {{933-ām kuṟaḷurai.}} vēṟṟu vēntariṭaic celvāratu tuṉmai. avviraṇṭaṉaiyum mēl viṉai ceyalvakai yeṉṟamaiyiṉ, iḵtataṉpiṉ vaikkappaṭṭatu. tāṉ vakuttukkūṟuvāṉ, kūṟiyatu kūṟuvā ṉeṉat tūtu iruvakaippaṭum. avaruḷ muṉṉōṉ amaiccaṉōṭoppā ṉākalāṉum, piṉṉōṉ avaṉiṟ kāṟkūṟukuṇaṅ kuṟaintōṉākalāṉum iḵtamaicciyalāyiṟṟu.]


681

Kuṟaḷ
aṉpuṭaimai yāṉṟa kuṭippiṟattal vēntavām
paṇpuṭaimai tūturaippāṉ paṇpu.

Parimēlaḻakar
((WFW))

aṉpu uṭaimai
taṉ cuṟṟattārmāṭṭu aṉpuṭaiyaṉātalum
āṉṟa kuṭippiṟattal
#ēmaiccup pūṇaṟkamainta kuṭiyiṉkaṭ piṟattalum
vēntu avām paṇpu uṭaimai aracarcāti virumpum paṇpuṭaiyaṉātalum
tūtu uraippāṉ paṇpu
tūtuvārttai colvāṉuk kilakkaṇam.

((++VIRI)): muṉṉaiya viraṇṭaṉālum, muṟaiyē cuṟṟattārkkut tīṅku vārāmaṟ ṟāṉ pēṇiyoḻukalum, taṉmuṉṉōr tūtiyal kēṭṭaṟitalum peṟṟām.

((++PSEUDO-QUOTE)): `vēntavām paṇpuṭaimai' {{PP?? kalittokai, 133-8.}} muṉṉar maṉṉaraic cērntoḻukaṟkaṭ peṟappaṭum. ataṉāl vēṟṟaracarum avaṉ vayattarātal peṟutum.(1)


682

Kuṟaḷ
aṉpaṟi vārāynta colvaṉmai tūturaippārk
kiṉṟi yamaiyāta mūṉṟu.

Parimēlaḻakar
((WFW))

aṉpu
tammaracaṉmāṭ ṭaṉpuṭaimaiyum
aṟivu
avaṉukku āvaṉavaṟiyu maṟivuṭaimaiyum
ārāynta colvaṉmai
avaṟṟai vēṟṟaracariṭaic colluṅkāl ārāyntu collutal vaṉmaiyumeṉa
tūtu uraippārkku iṉṟiyamaiyāta mūṉṟu
tūturaikka vuriyārkku iṉṟiyamaiyāta kuṇaṅkaḷ mūṉṟu.

`ārāy'tal; avaṟṟiṟ kuṭampaṭuñ coṟkaḷait terital-`iṉṟiyamaiyāta mūṉ'ṟeṉavē, amaiccarkkuc colliya piṟkuṇaṅkaḷum vēṇṭumeṉpatu peṟṟām.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum iruvakaiyārkkum potu vilakkaṇaṅ kūṟappaṭṭatu.

((++/CODA)): (2)


683

Kuṟaḷ
nūlāru ṇūlvalla ṉākutal vēlāruḷ
veṉṟi viṉaiyuraippāṉ paṇpu.

Parimēlaḻakar
((WFW))

vēlāruḷ veṉṟi viṉai uraippāṉ paṇpu
vēlaiyuṭaiya vēṟṟaracariṭaic ceṉṟu taṉṉaracaṉukku veṉṟi tarum viṉaiyaic colluvāṉukku ilakkaṇamāvatu
nūlāruḷ nūlvallaṉ ākutal
nītinūlaiyuṇarnta amaiccariṭait tāṉ annūlai vallaṉātal.

kōṟaṉ mālaiyareṉpatu tōṉṟa `vēlā' reṉṟum, tūtuviṉai yiraṇṭu maṭaṅka `veṉṟiviṉai' yeṉṟuṅ kūṟiṉār. `vallaṉā'tal uṇarvumāttira muṭaiyarāya avarmuṉ vakukkumāṟṟaluṭaiyaṉātal.(3)


684

Kuṟaḷ
aṟivuru vārāynta kalviyim mūṉṟaṉ
ceṟivuṭaiyāṉ celka viṉaikku.

Parimēlaḻakar
((WFW))

aṟivu
iyaṟkaiyākiya vaṟivum
uru
kaṇṭār virumpun tōṟṟap polivum
ārāynta kalvi
palarōṭum palakālu mārāyappaṭṭa kalviyumeṉa
immūṉṟaṉ ceṟivu uṭaiyāṉ
naṉkumatittaṟ kētuvāya immūṉṟaṉatu kūṭṭattai yuṭaiyāṉ
viṉaikkuc celka
vēṟṟu cēntariṭait tūtu viṉaikkuc celka.

immūṉṟum oruvaṉpāṟ kūṭutalaritākaliṉ, `ceṟivuṭaiyā'ṉeṉṟār. ivaṟṟā naṉkumatippuṭaiyaṉākavē, viṉai iṉitu muṭiyu meṉpatu karuttu.(4)


685

Kuṟaḷ
tokaccollit tūvāta nīkki nakaccolli
naṉṟi payappatān tūtu.

Parimēlaḻakar
((WFW))

tokac colli
vēṟṟaracarkkup pala kāriyaṅkaḷaic collumvaḻik kāraṇavakaiyāṟ ṟokuttuccolliyum
tūvāta nīkki nakac colli
iṉṉāta kāriyaṅkaḷaic collum vaḻi veyya coṟkaḷai nīkki iṉiya coṟkaḷāṉ maṉamakiḻac colliyum
naṉṟi payappatu tūtām
taṉṉaracaṉukku naṉmaiyaip payappavaṉē tūtaṉāvāṉ.

palakāriyaṅkaṭ kuṭampaṭātār paramparaiyāṉ avaṟṟiṟkuk kāraṇamāyatoṉṟaic colla ataṉāl avai viḷaiyumā ṟuyttuṇara varumaiyāṉuñ curukkattāṉu muṭampaṭuvar, iṉṉātavaṟṟiṟ kuṭampaṭātārtam maṉamakiḻaccolla avviṉṉāmai kāṇātu uṭampaṭuvarātaliṉ, avviruvāṟṟāṉum taṉkāriyan tavaṟāmal muṭikkavallā ṉeṉpatām. eṇṇummaikaḷ vikārattāṟṟokkaṉa.(5)


686

Kuṟaḷ
kaṟṟukkaṇ ṇañcāṉ celaccollik kālattāṟ
ṟakka taṟivatān tūtu.

Parimēlaḻakar
((WFW))

kaṟṟu
nītinūlkaḷaik kaṟṟu
celac colli
tāṉ ceṉṟa karumattaip pakaivēntar maṉaṅkoḷac colli
kaṇ añcāṉ
avar ceyirttu ṉōkkiṉ annōkkiṟkañcātu
kālattāl takkatu aṟivatu tūtām
kālattōṭu porunta atu muṭikkattakka vupāyamaṟivāṉē tūtaṉāvāṉ.

avvupāya maṟitaṟporuṭṭu nītinūṟkalviyum, ataṉāṉaṉṟip piṟitoṉṟāṉ muṭiyuṅkālam variṉ avvāṟu muṭikka vēṇṭutaliṟ `kālattāṟ ṟakkataṟi' talum ilakkaṇamāyiṉa.(6)


687

Kuṟaḷ
kaṭaṉaṟintu kālaṅ karuti yiṭaṉaṟin
teṇṇi yuraippāṉ ṟalai.

Parimēlaḻakar
((WFW))

kaṭaṉ aṟintu
vēṟṟaracariṭattut tāṉ ceyyu muṟaimai yaṟintu
kālam karuti
avar cevvi pārttu
iṭaṉ aṟintu
ceṉṟa karumañ collutaṟ kēṟṟa iṭamaṟintu
eṇṇi
collumāṟṟai muṉṉē vicārittu
uraippāṉ talai
avvāṟu colluvāṉ tūtariṉ mikkāṉ.

ceyyu muṟaimaiyāvatu avarnilaiyum taṉṉaracaṉilaiyum taṉṉilaiyum tūkki avaṟṟiṟkēṟpak kāṇumuṟaimaiyum collu muṟaimaiyum mutalāyiṉa. cevvi: taṉcollai yēṟṟukkoḷḷum maṉanikaḻcci; atu kālavayattatākaliṟ `kāla' meṉṟār. `iṭam' taṉakkut tuṇaiyāvā ruṭaṉāyaviṭam. eṇṇutal; tāṉ atu collumāṟum ataṟku avarcollu muttaramum ataṟkuppiṉṟāṉ colluvaṉavumāka ivvāṟṟāṉ mēṉmēṟṟāṉē kaṟpittal, vaṭanūlār ivviruvakaiyāruṭaṉ ōlai koṭuttu niṟpāraiyuṅ kūṭṭit tūtarait talai, iṭai, kaṭaiyeṉṟu vakuttukkūṟiṟārākaliṉ, avar matamun tōṉṟat `talai' yeṉṟār. tūteṉpatu atikārattāṉ vantatu.

((++CODA)): ivaiyaintu pāṭṭāṉum tāṉ vakuttukkūṟuvāṉa tilakkaṇaṅ kūṟappaṭṭatu.

((++/CODA)): (7)


688

Kuṟaḷ
tūymai tuṇaimai tuṇivuṭaimai yimmūṉṟiṉ
vāymai vaḻiyuraippāṉ paṇpu.

Parimēlaḻakar
((WFW))

vaḻi eraippāṉ paṇpu
taṉṉaracaṉ vārttaiyai avaṉ colliyavāṟē vēṟṟaracarkkuc ceṉṟu colluvāṉatilakkaṇamāvaṉa
tūymai
poruḷ kāmaṅkaḷāṟ ṟūyaṉātalum
tuṇaimai
taṉakku avaramaiccar tuṇaiyāntaṉmaiyum
tuṇivuṭaimai
tuṇitaluṭaimaiyum
immūṉṟiṉ vāymai
immūṉṟōṭu kūṭiya meymmaiyumeṉa vivai.

poruḷ kāmaṅkaḷpaṟṟi vēṟupaṭak kūṟāmaip poruṭṭut `tūymai'yum, taṉṉaracaṉukku uyarcci kūṟiyavaḻi emmaṉōrkkaḵtiyalpeṉakkūṟi avarvepuḷi nīkkutaṟporuṭṭut `tuṇaimai'yum, itu colliṉ iva rētañceyvareṉ ṟoḻiyāmaip poruṭṭut `tuṇivuṭaimaiyum', yāvarāṉun tēṟappaṭutaṟ poruṭṭu meyammaiyum vēṇṭappaṭṭaṉa. `iṉ' oṭuviṉ poruṭkaṇ vantatu.(8)


689

Kuṟaḷ
viṭumāṟṟam vēntark kuraippāṉ vaṭumāṟṟam
vāycōrā vaṉka ṇavaṉ.

Parimēlaḻakar
((WFW))

viṭu māṟṟam vēntarkku uraippāṉ
taṉṉaracaṉ colliviṭṭa vārttaiyai vēṟṟaracarkkuc ceṉṟu collavuriyāṉ
vaṭu māṟṟam vāycōrā vaṉkaṇavaṉ
taṉakku varumētattiṟkañci avaṉukkut tāḻvāṉa vārttaiyai vāycōrntuñ collāta tiṇmaiyai yuṭaiyāṉ.

tāḻvu cātitaruma maṉmaiyiṉ, `vaṭu'veṉṟār `vāycōrā' veṉak kāriyaṅ kāraṇattu ḷaṭakkappaṭṭatu.(9)


690

Kuṟaḷ
iṟuti payappiṉu meñcā tiṟaivaṟ
kuṟuti payappatān tūtu.

Parimēlaḻakar
((WFW))

iṟuti payappiṉum eñcātu
avvārttai taṉṉuyirkkiṟuti tarumāyiṉum ataṟkañci yoḻiyātu
iṟaivaṟku uṟutipayappatu tūtām
taṉṉaracaṉ colliyavāṟē avaṉukku mikutiyai vēṟṟaracariṭaic colluvāṉē tūtaṟāvāṉ.

`iṟuḻipayappiṉu'meṉṟataṉāl, ēṉaiya payattal colla vēṇṭāvāyiṟṟu.

((++CODA)): ivai mūṉṟu pāṭṭāṉuṅ kūṟiyatu kūṟuvāṉa tilakkaṇaṅ kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 70-maṉṉaraiccērntoḻukal))

Parimēlaḻakar

[aḵtāvatu, amaiccar aracaraip porunti yoḻukumāṟu. itu vēntavām paṇpuṭaimai {{kuṟaḷ-681.}} yeṉa mēlē vēṇṭappaṭṭamaiyiṉ, tūtiṉpiṉ vaikkappaṭṭatu.]


691

Kuṟaḷ
akalā taṇukātu tīkkāyvār pōlka
vikalvēntarc cērntoḻuku vār.

Parimēlaḻakar
((WFW))

ikal vēntarc cērntu oḻukuvār
māṟupaṭutalaiyuṭaiya aracaraic cērntoḻukum amaiccar
akalātu aṇukātu tīkkāyvār pōlka
avarai mika nīṅkuvatum, mikacceṟivatuñ ceyyātu tīkkāyvārpōla iṭainilattilē niṟka.

kaṭitiṉ vekuḷun taṉmaiyareṉpatu tōṉṟa, `ikalvēnta' reṉṟār. mikavakaliṟ payaṉ koṭātu mikavaṇukiṉ {{matiyāmai}} avamatipaṟṟit teṟum vēntarkku, mikavakaliṟ kuḷir nīṅkātu mikavaṇukiṟ cuṭuvatāya tīyōṭuḷatāya toḻiluvamam peṟappaṭṭatu.(1)


692

Kuṟaḷ
maṉṉar viḻaiya viḻaiyāmai maṉṉarāṉ
maṉṉiya vākkan tarum.

Parimēlaḻakar
((WFW))

maṉṉar viḻaiya viḻaiyāmai
tammāṟ cērappaṭṭa maṉṉar virumpuvaṉavaṟṟait tām virumpātoḻital
maṉṉarāṉ maṉṉiya ākkam tarum
amaiccarkku avarāṉē nilaipeṟṟa celvattaik koṭukkum.

īṇṭu `viḻaipa' veṉṟatu avarkkuc ciṟappāka vuriyavaṟṟai. avai nukarappaṭuvaṉa, oppaṉai, mēṉmaiyeṉ ṟivaimutalāyiṉa. ivaṟṟai oppiṟkañcit tām viḻaiyātoḻiyavē, avvaccanōkki yuvantu avartāmē ellāc celvamum nalkuvareṉpatu karuttu. eṉavē, avaṟṟai virumpiṟ kēṭutaru meṉpatām.(2)


693

Kuṟaḷ
pōṟṟi ṉariyavai pōṟṟal kaṭuttapiṉ
ṟēṟṟutal yārkku maritu.

Parimēlaḻakar
((WFW))

pōṟṟiṉ ariyavai pōṟṟal
amaiccar tammaik kākkak karutiṉ ariyapiḻaikaḷ taṅkaṇ vārāmaṟ kākka
kaṭuttapiṉ tēṟṟutal yārkkum aritu
avaṟṟai vantaṉavākak kēṭṭu avvaracar aiyuṟṟāl avaraip piṉ ṟeḷivittal yāvarkku maritākalāṉ.

ariya piḻaikaḷāvaṉa avarāṟ poṟuttaṟkariya aṟaipōtal, urimaiyoṭu maruval, arumporuḷ vauvaleṉṟivai mutalāyiṉa. avaṟṟaik kāttalāvatu oruvaṉ colliyakkāl, takumōveṉa ṟaiyuṟātu takāteṉṟē avar tuṇiyavoḻukal, oruvāṟṟāṟ ṟeḷivittālum kaṭaṉkoṇṭāṉṟōṉṟap poruṭōṉṟumāṟupōlak kaṇṭuḻiyellām avai niṉaikkappaṭutaliṉ `yārkku mari' teṉṟār.

((++CODA)): ivai mūṉṟu pāṭṭāṉum atu potuvakaiyāṟ kūṟappaṭṭatu.

((++/CODA)): (3)


694

Kuṟaḷ
cevic colluñ cērnta nakaiyu mavittoḻuka
lāṉṟa periyā rakattu.

Parimēlaḻakar
((WFW))

āṉṟa periyārakattu
amaintavaraca rarukiruntāl
ceviccollum cērnta nakaiyum avittu oḻukal
avarkāṇa oruvaṉ cevikkaṭ collutalaiyum oruvaṉ mukanōkki nakutalaiyun tavirntoḻukuka.

`cēr'tal: piṟaṉoṭu cērtal. ceytoḻukiṉ, taṅkuṟṟaṅkaṇṭu ceytaṉavākak koḷvareṉpatu karuttu.(4)


695

Kuṟaḷ
epporuḷu mōrār toṭarārmaṟ ṟapporuḷai
viṭṭakkāṟ kēṭka maṟai.

Parimēlaḻakar
((WFW))

maṟai
aracaṉukkup piṟarōṭu maṟai nikaḻvuḻi
epporuḷum ōrār
yātoru poruḷaiyuñ cevikoṭuttuk kēḷātu
toṭarār
avaṉai muṭuki viṉavuvatuñ ceyyātu
apporuḷai viṭṭakkāl kēṭka
ammaṟaipporuḷai avaṉṟāṉē aṭakkātu colliyakkāṟ kēṭka.

ōrtaṟkēṟkum poruḷāyiṉu meṉpār, `epporuḷu' meṉṟār. `maṟṟu' viṉaimāṟṟiṉkaṇ vantatu.(5)


696

Kuṟaḷ
kuṟippaṟintu kālaṅ karuti veṟuppila
vēṇṭupa vēṭpac colal.

Parimēlaḻakar
((WFW))

kuṟippu aṟintu
aracaṉukkuk kāriyañcolluṅkāl appoḻutu nikaḻkiṉṟa avaṉ kuṟippiṉai yaṟintu
kālam karuti
collutaṟkēṟṟa kālattaiyum nōkki
veṟuppu ila vēṇṭupa vēṭpac colal
veṟuppilavumāy vēṇṭuvaṉavumāya kāriyaṅkaḷai avaṉ maṉam virumpumvakai colluka.

kuṟippukkāriyattiṉ kaṇaṉṟik kāmavekuḷiyuḷḷiṭṭavaṟṟiṉikaḻvuḻiyum ataṟkēlāk kālattuñ collutal payaṉiṉṟākaliṟ' kuṟippaṟintu kālaṅkaruti' yeṉṟum avaṉuṭampaṭātaṉa muṭivupōkāmaiyiṉ `veṟuppila' veṉṟum, payaṉillavum payaṉ curuṅkiyavuñ ceytal vēṇṭāmaiyiṉ `vēṇṭupa' veṉṟum, avaṟṟai iṉiyavāyc curuṅki viḷakkiya poruḷavāya coṟkaḷāṟ collukaveṉpār `vēṭpaccola' leṉṟuṅ kūṟiṉār.(6)


697

Kuṟaḷ
vēṭpaṉa colli viṉaiyila veññāṉṟuṅ
kēṭpiṉuñ collā viṭal.

Parimēlaḻakar
((WFW))

vēṭpaṉa colli
payaṉ periyaṉavumāy aracaṉ virumpuvaṉavumāya kāriyaṅkaḷai avaṉ kēṭṭilaṉāyiṉuñcolli
eññāṉṟum viṉai ila kēṭpiṉum collāviṭal
eññāṉṟum payaṉilavaṟṟait tāṉē kēṭṭāluñ collātuviṭuka.

`viṉaiyila'veṉavuṅ `kēṭpiṉu' meṉavum vanta coṟkaḷāṉ, avaṟṟiṉ maṟutalaiccoṟkaḷ varuvikkappaṭṭaṉa. viṉaiyāṉ varutaliṉ `viṉai'yeṉṟum, vaṟumaikkālamumaṭaṅka `eññāṉṟu' meṉṟuṅ kūṟiṉār. colluvaṉavuñ collātaṉavum vakuttuk kūṟiyavāṟu.

((++CODA)): ivai nāṉkupāṭṭāṉum ciṟappuvakaiyāṟ kūṟappaṭṭatu.

((++/CODA)): (7)


698

Kuṟaḷ
iḷaiya riṉamuṟaiya reṉṟikaḻār niṉṟa
voḷiyō ṭoḻukap paṭum.

Parimēlaḻakar
((WFW))

((iḷaiyar iṉa muṟaiyar eṉṟu ikaḻār))
ivar emmi ṉiḷaiyareṉṟum emak kiṉṉa muṟaiyiṉaiyuṭaiyareṉṟum aracarai yavamatiyātu
((niṉṟa oḷiyōṭu oḻukappaṭum))
avar māṭṭuniṉṟa oḷiyōṭu porunta oḻukutal ceyappaṭum.

`oḷi':uṟaṅkāniṟkavun tāmulakaṅ kākkiṉṟa avar kaṭavuṭṭaṉmai. {{NOTE_PP: cīvakacintāmaṇi 248 (nāmakaḷilampakam-219) }} ataṉōṭu poruntavoḻukalāvatu avar kaṭavuḷaruntām makkaḷumā yoḻukutal. avvoḷiyāṟ pōkkappaṭṭa viḷamaiyum muṟaiyumpaṟṟi ikatvarāyiṉ, tāmum pōkkappaṭuvareṉpatu karuttu.(8)


699

Kuṟaḷ
koḷappaṭṭē meṉṟeṇṇik koḷḷāta ceyyār
tuḷakkaṟṟa kāṭci yavar.

Parimēlaḻakar
((WFW))

koḷappaṭṭēm eṉṟu eṇṇik koḷḷāta ceyyār
aracaṉāl yām naṉkumatikkappaṭṭē meṉṟu karuti avaṉ virumpātavaṟṟaic ceyyār
tuḷakku aṟṟa kāṭciyavar
nilaipeṟṟa vaṟiviṉai yuṭaiyār.

koḷḷātaṉacey taḻiveytuvār koḷappāṭṭiṟkuppiṉṟammai vēṟoruvarāka karutuvarākaliṉ, muṉṉaiyarākavē karuti yañciyoḻukuvārait `tuḷakkaṟṟa kāṭciyava' reṉṟār.(9)


700

Kuṟaḷ
paḻaiya meṉakkarutip paṇpalla ceyyuṅ
keḻutakaimai kēṭu tarum.

Parimēlaḻakar
((WFW))

paḻaiyam eṉak karutip paṇpu alla ceyyum keḻutakaimai
aracaṉukku yām paḻaiyameṉak karutit tamakkiyalpallātavaṟṟaic ceyyumurimai
kēṭu tarum
amaiccarkkuk kēṭṭiṉaip payakkum.

avaṉ poṟātu ceṟumpoḻutiṉ appaḻamai nōkkikkaṇṇōṭātu uyirai vauvutalāṉ, avaṉ vēṇṭātaṉaceytaṟkētuvāya' keḻutakaimai kēṭutaru' meṉṟār.

((++CODA)): ivai mūṉṟu pāṭṭāṉum poṟuppareṉṟu aracar veṟuppaṉa ceyyaṟka veṉpatu kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 71-kuṟippaṟital))

Parimēlaḻakar

[aḵtāvatu, aracar karutiyavataṉai avar kūṟāmalaṟital. itu maṉṉaraic cērntoḻukaṟku iṉṟiyamaiyātākaliṉ, ataṉ piṉ vaikkappaṭṭatu.]


701

Kuṟaḷ
kūṟāmai nōkkik kuṟippaṟivā ṉeññāṉṟu
māṟānīr vaiyak kaṇi.

Parimēlaḻakar
((WFW))

kuṟippuk kūṟāmai nōkki aṟivāṉ
aracaṉāṟ kuṟitta karumattai avaṉ kūṟavēṇṭāvakai avaṉ mukattāṉuṅ kaṇṇāṉunōkki aṟiyu mamaiccaṉ
eññāṉṟum māṟā nīr vaiyakku aṇi
eññāṉṟum vaṟṟāta nīrāṟ cūḻappaṭṭa vaiyattuḷḷārkku ōrāparaṇamām.

oṭpamuṭaiyaṉāy ellārkkum aḻaku ceytalāṉ, `vaiyakkaṇi' yeṉṟār. `kuṟi'ppum, `vaiya'mum ākupeyar. vaiyattiṟkeṉpatu vikārappaṭṭu niṉṟatu.(1)


702

Kuṟaḷ
aiyap paṭāa takatta tuṇarvāṉait
teyvattō ṭoppak koḷal.

Parimēlaḻakar
((WFW))

akattatu aiyappaṭātu uṇarvāṉai
oruvaṉ maṉattiṉka ṇikaḻvataṉai aiyappaṭātu orutalaiyāka vuṇaravallāṉai
teyvattōṭu oppakkoḷal
makaṉēyāyiṉum, teyvattōṭoppa naṉkumatikka.

uṭampu mutaliyavaṟṟāṉ ovvāṉāyiṉum piṟarniṉaitta tuṇarun teyvattaṉmai yuṭaimaiyiṉ `teyvattō ṭoppa' veṉṟār.(2)


703

Kuṟaḷ
kuṟippiṟ kuṟippuṇar vārai yuṟuppiṉuḷ
yātu koṭuttuṅ koḷal.

Parimēlaḻakar
((WFW))

kuṟippiṉ kuṟippu uṇarvārai
taṅkuṟippu nikaḻumāṟaṟintu, ataṉāṟ piṟar kuṟip paṟiyun taṉmaiyārai
uṟuppiṉuḷ yātu koṭuttum koḷal
aracar tammuṟuppukkaḷuḷ avar vēṇṭuvatoṉṟaṉaik koṭuttāyiṉum, tamakkut tuṇaiyākak koḷka.

uṇṇikaḻu neṟi yāvarkku mottaliṉ, piṟar kuṟippaṟitaṟkut taṅkuṟippuk karuviyāyiṟṟu. `uṟuppu'kkaḷāvaṉa poruḷum nāṭum yāṉaikutiraikaḷum mutaliya puṟattuṟuppukaḷ. itaṟkup piṟar mukakkuṟippāṉē avar maṉakkuṟip puṇarvāraiyeṉṟuraippārumuḷar.((maṇakkuṭavar))

((++CODA)): ivai mūṉṟu pāṭṭāṉuṅ kuṟippaṟivāratu ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (3)


704

Kuṟaḷ
kuṟittatu kūṟāmaik koḷvāro ṭēṉai
yuṟuppō raṉaiyarāl vēṟu.

Parimēlaḻakar
((WFW))

kuṟittatu kūṟāmaik koḷvārōṭu
oruvaṉ maṉattuk karutiyavataṉai avaṉ kūṟavēṇṭāmal aṟiyavallārōṭu
ēṉai uṟuppu ōraṉaiyar
maṟṟai māṭṭātār. uṟuppālorutaṉmaitayarāka voppārāyiṉum
vēṟu
aṟivāṉ vēṟu.

((++GRAM)): koḷḷātāreṉpatūum, āyiṉumeṉpatūum avāynilaiyāṉ vantaṉa. ciṟanta vaṟiviṉmaiyiṉ, {{kuṟaḷ-410.}} vilaṅkeṉṉuṅ karuttāṉ `vē' ṟeṉṟār.(4)


705

Kuṟaḷ
kuṟippiṟ kuṟippuṇarā vāyi ṉuṟuppiṉu
ḷeṉṉa payattavō kaṇ {{nāṉmaṇikkaṭikai-55.}}

Parimēlaḻakar
((WFW))

kuṟippiṉ kuṟippu uṇarāvāyiṉ
kuṟittatu kāṇavalla taṅkāṭciyāṟ piṟarkuṟippiṉai yuṇaramāṭṭāvāyiṉ
uṟuppiṉuḷ kaṇ eṉṉa payattaṉavō
oruva ṉuṟuppukkaḷuṭ ciṟantakaṇkaḷ vēṟeṉṉa payaṉaic ceyvaṉa!

mutaṟkaṭ `kuṟippu' ākupeyar. kuṟippaṟitaṟkaṭ ṭuṇaiyātaṟ ciṟappuppaṟṟi uyiratuṇarvu kaṇmē lēṟṟapappaṭṭatu. akkaṇkaḷāṟ payaṉillaiyeṉpatām.

((++CODA)): ivai yiraṇṭu pāṭṭāṉuṅ kuṟipaṟiyāra tiḻipu kūṟappaṭṭatu.

((++/CODA)): (5)


706

Kuṟaḷ
aṭuttatu kāṭṭum paḷiṅkupō ṉeñcaṅ
kaṭuttatu kāṭṭu mukam.

{{PP: nāṉmaṇikkaṭikai-46}}

Parimēlaḻakar
((WFW))

((aṭuttatu kāṭṭum paḷiṅkupōl))
taṉṉaiyaṭutta poruḷatu niṟattait tāṉē koṇṭukāṭṭum paḷiṅkupōla
((neñcaṅ kaṭuttatu mukaṅ kāṭṭum))
oruvaṉeñcattu mikkataṉai avaṉ mukan tāṉē koṇṭukāṭṭum.

((++FIGURE)): `aṭutta' teṉpatu ākupeyar.

((++GRAM)): `kaṭutta' teṉpatu kaṭiyeṉṉumuriccolaṭiyāy vanta toḻiṟpeyar.

((++FIGURE)): uvamai oruporuḷ piṟitoru poruḷiṉ paṇpaik koṇṭu tōṟṟutalākiya toḻilpaṟṟi vantatu.(6)


707

Kuṟaḷ
mukattiṉ mutukkuṟainta tuṇṭō vuvappiṉuṅ
kāyiṉun tāṉmun tuṟum.

Parimēlaḻakar
((WFW))

uvappiṉum kāyiṉum tāṉ muntuṟum
uyir oruvaṉai yuvattalāṉuṅ kāytalāṉumuṟiṉ, tāṉaṟintu avaṟṟiṉkaṇ ataṉiṉ muṟpaṭṭu niṟkumākalāṉ
mukattiṉ mutukkuṟaintatu uṇṭō
mukampōla aṟivumikkatu piṟituṇṭō illai.

uyirkkē aṟivuḷḷatu, aimpūtaṅkaḷāṉiyaṉṟa mukattiṟkillai yeṉpārai nōkki, uyiratu karuttaṟintu aḵtuvakkuṟiṉ malarntuṅ kāyvuṟiṟ karutiyum varalāṉ uṇṭeṉa maṟuppār pōṉṟu, kuṟippaṟitaṟkuk karuvi kūṟiyavāṟu.(7)


708

Kuṟaḷ
mukanōkki niṟka vamaiyu makanōkki
yuṟṟa tuṇarvārp peṟiṉ.

Parimēlaḻakar
((WFW))

akam nōkki uṟṟatu uṇarvārp peṟiṉ muṟaiyuṟuvāṉum taṉmaṉattaikkuṟippāṉaṟintu tāṉuṟṟalataṉait tīrppāraip peṟiṉ
mukam nōkki niṟka amaiyum
avar taṉmukam nōkkumvakai tāṉum avarmuka nōkki avvellaikkaṇiṟka vamaiyum.

`uṇarvā'reṉak kāriyattaik kāraṇamākkik kūṟiṉār. avvellaiyaik kaṭantu collumāyiṉ iruvarkkuñ ciṟumaiyāmākaliṉ, atu vēṇṭāveṉpatām. kuṟaiyuṟuvāṉiyalpu kūṟuvārpōṉṟu karuvi kūṟiyavāṟu.

((++CODA)): ivai mūṉṟu pāṭṭāṉuṅ kuṟippaṟitaṟ karuvi mukameṉpatukūṟappaṭṭatu.

((++/CODA)): (8)


709

Kuṟaḷ
pakaimaiyuṅ kēṇmaiyuṅ kaṇṇuraikkuṅ kaṇṇiṉ
vakaimai yuṇarvārp peṟiṉ.

Parimēlaḻakar
((WFW))

kaṇṇiṉ vakaimai uṇarvārp peṟiṉ
vēntartam nōkku vēṟupāṭṭiṉ ṟaṉmaiyai aṟiyavalla amaiccaraippeṟiṉ
pakaimaiyum kēṇmaiyum kaṇ uraikkum
avarkku maṉattukkiṭanta pakaimaiyaiyum ēṉaik kēṇmaiyaiyum vēṟṟu vēntar colliṟṟilarāyiṉum avarkaṇkaḷē collum.

iṟutikkaṭ `kaṇ' ākupeyar. nōkku vēṟupāṭāvaṉa veṟutta nōkkamum uvanta nōkkamum. `uṇar'tal avaṟṟai avvakkuṟikaḷā ṉaṟital.(9)


710

Kuṟaḷ
nuṇṇiya meṉpā raḷakkuṅkōl kāṇuṅkāṟ
kaṇṇalla tillai piṟa.

Parimēlaḻakar
((WFW))

nuṇṇiyam eṉpār aḷakkum kōl
yām nuṇṇaṟivuṭaiyē meṉṟirukkum amaiccar aracar karuttiṉaiyaḷakkuṅ kōlāvatu
kāṇuṅkāl kaṇṇallatu piṟa illai
ārāyumiṭattu avarkaṇṇallatu piṟavillai.

aṟiviṉuṇmai aḵtuṭaiyārmē lēṟṟappaṭṭatu. iṅkitam, vaṭivu, toḻil, colleṉpaṉa mutalākap piṟarkaruttaḷakkumaḷavaikaḷ pala, avaiyellāmmuṉṉaṟintavaḻi avarāṉ maṟaikkappaṭum, nōkkam maṉattoṭu kalattalāṉ āṇṭu maṟaikkappaṭāteṉpatupaṟṟi, ataṉaiyē pirittuk kūṟiṉār. iṉi, alaikkuṅ kōleṉṟu pāṭamōti, nuṇṇiya meṉṟirukkum amaiccarai aracalaikkuṅ kōlāvatu kaṇṇeṉa vuraittu, taṉ vekuḷinōkkāl avar vekuṭaṟkuṟippaṟika veṉpatu karuttākkuvāru muḷar.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum nuṇkaruvi nōkkeṉpatu kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 72-avaiyaṟital))

Parimēlaḻakar

[aḵtāvatu, aracaṉōṭirunta avaiyiṉa tiyalpaiyaṟital. kāriyañcolluṅkāl avaṉ kuṟippaṟitalē yaṉṟi, ituvum vēṇṭutaliṉ, iḵtataṉpiṉ vaikkappaṭṭatu.]


711

Kuṟaḷ
avaiyaṟin tārāyntu colluka colliṉ
ṟokaiyaṟinta tūymai yavar.

Parimēlaḻakar
((WFW))

colliṉ tokai aṟinta tūymaiyavar
colliṉ kuḻuviṉai yaṟinta tūymaiyiṉai yuṭaiyār
avai aṟintu ārāyntu colluka
tāmoṉṟu colluṅkāl appoḻutai yavaiyiṉai yaṟintu ārāyntu colluka.

colliṉ kuḻuveṉavē, ceñcol, ilakkaṇaic col, kuṟippuccolleṉṉum mūvakaiccollu maṭaṅkiṉa. `tūymai' avaṟṟuḷ tamakkākātaṉa voḻittu āvaṉa kōṭal. `avai'yeṉṟatu īṇ ṭataṉaḷavai. atu mikuti, oppu, tāḻveṉa mūvakaittu. `aṟi'tal: tammoṭu tūkkiyaṟital. `ārāy'tal: ivvakaikkaṭ colluṅ kāriyam itu, collumāṟitu, coṉṉāl ataṉmuṭi vituveṉṟu ivaiyuḷḷiṭṭaṉa vārāytal.(1)


712

Kuṟaḷ
iṭaiterintu naṉkuṇarntu colluka colli
ṉaṭaiterinta naṉmai yavar.

Parimēlaḻakar
((WFW))

colliṉ naṭaiterinta naṉmaiyavar
coṟkaḷi ṉaṭaiyiṉai ārāyntaṟinta naṉmaiyiṉai yuṭaiyār
iṭaiterintu naṉku uṇarntu colluka
avaikkaṇ oṉṟucolluṅkāl ataṉ cevviyai yārāyntaṟintu vaḻuppaṭāmal mikavun teḷintu colluka.

coṟkaḷi `ṉaṭai'yāvatu ammūvakaic collum cemporuḷ, ilakkaṇaipporuḷ, kuṟippupporuḷ eṉṉum poruḷkaḷaip payakkumāṟu. celvi, kēṭṭaṟkaṇ viruppuṭaimai. vaḻu: colvaḻuvum poruḷvaḻuvum.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum oṉṟu colluṅkāl avaiyaṟintē collavēṇṭumeṉpatu kūṟappaṭṭatu.

((++/CODA)): (2)


713

Kuṟaḷ
avaiyaṟiyār collaṉmēṟ koḷpavar colliṉ
vakaiyaṟiyār vallatūu mil.

Parimēlaḻakar
((WFW))

avai aṟiyār collal mēṟkoḷpavar colliṉ vakai aṟiyār
avaiyiṉa taḷavai yaṟiyātu oṉṟu collutalait tammēṟ koḷvār accollutaliṉ kūṟupāṭum aṟiyā#ā
vallatūum il
kaṟṟuvalla kalaiyum avarkkillai.

ammūvakaic coṟkaḷāl varuñ collutalvakaimai kēṭpāra tuṇarvuvakaimaipaṟṟi varutalāṟ `colliṉ vakai yaṟiyā' reṉṟum, iḵtaṟiyār yātumaṟiyāreṉṟu ellārāṉumikaḻappaṭutaliṉ `vallatūumil' leṉṟuṅ kūṟiṉār. itaṉāl avaiyaṟiyākkāl varuṅkuṟṟaṅ kūṟappaṭṭatu.(3)


714

Kuṟaḷ
oḷiyārmuṉ ṉoḷḷiya rātal veḷiyārmuṉ
vāṉcutai vaṇṇaṅ koḷal.

Parimēlaḻakar
((WFW))

oḷḷiyārmuṉ oḷḷiyar ātal
aṟivāloḷḷiyāravaikkaṭ ṭāmumoḷḷiyarāka
veḷiyārmuṉ vāṉcutai vaṇṇam koḷal
ēṉai veḷḷaika ḷavaikkaṭ ṭāmum vāliya cutaiyi ṉiṟattaik koḷka.

oḷḷiyāreṉṟatu mikkāraiyum ottāraiyum. atu vikārattāl `oḷiyā'reṉa niṉṟatu: `oḷḷiyarātal' tannūlaṟivuñ colvaṉmaiyun tōṉṟa virittal. avai yaṟiyāta pullarai `veḷiyā' leṉṟatu, vayiramiṉ marattai veḷiṟeṉṉum vaḻakkuppaṟṟi, avar matikkum vakai avariṉum veṇmaiyuṭaiyarāka veṉpār, `vāṉcutai vaṇṇaṅkoḷa' leṉṟār. avaiyaḷavaṟintārceyyun tiṟam ṟokuttuk kūṟappaṭṭatu. muṉṉar virittuk kūṟupa.(4)


715

Kuṟaḷ
naṉṟeṉṟa vaṟṟuḷḷu naṉṟē mutuvaruṇ
muntu kiḷavāc ceṟivu.

Parimēlaḻakar
((WFW))

naṉṟu eṉṟavaṟṟuḷḷum naṉṟē
oruvarkku itu naṉṟeṉṟu ciṟappittuc collappaṭṭa kuṇaṅkaḷellāvaṟṟuḷḷum naṉṟē
mutuvaruḷ muntu kiḷavāc ceṟivu
tammiṉ mikkāravaikkaṇ avariṉ muṟpaṭṭu oṉṟaṉaic collāta vaṭakkam.

taṅkuṟaivum avar mikutiyum muntukiḷantāṟpaṭu miḻukkum kiḷavākkāleytu naṉmaiyum aṟintē yaṭaṅkiṉamaiyiṉ, avvaṭakkattiṉai `naṉṟeṉṟavaṟṟuḷḷu naṉ' ṟeṉṟār. muṉ kiḷattalaiyē vilakkiṉamaiyiṉ, uṭaṉkiḷattalum piṉkiḷattalumā meṉpatu peṟṟām. itaṉāṉ mikkāravaikkaṭ ceyyun tiṟaṅ kūṟappaṭṭatu.(5)


716

Kuṟaḷ
āṟṟi ṉilaitaḷarn taṟṟē viyaṉpula
mēṟṟuṇarvār muṉṉa riḻukku

Parimēlaḻakar
((WFW))

āṟṟiṉ nilai taḷarntaṟṟu
vīṭeytaṟporuṭṭu naṉṉeṟikka ṇiṉṟā ṉoruvaṉ anneṟiyiṉiṉṟum nilaitaḷarntu vīḻntālokkum
viyaṉ pulam ēṟṟu uṇarvār muṉṉar iḻukku
akaṉṟa nūṟporuḷkaḷai yuṭkoṇṭu avaṟṟiṉ ceymmai yuṇaravallā ravaikkaṇ vallāṉoruvaṉ colliḻukkuppaṭutal.

`nilaitaḷarntu' vīḻtal: "uraṉeṉṉun tōṭṭiyāṉōraintuṅkā" {{kuṟaḷ-24}} t toḻukiyāṉa, piṉṉiḻukkik kūṭāvoḻukkattaṉātal. payaṉiḻattalēyaṉṟi ikaḻavum paṭumeṉpatām. itaṉāṉ ataṉka ṇiḻukkiyavaḻip paṭuṅkuṟṟaṅ kūṟappaṭṭatu.(6)


717

Kuṟaḷ
kaṟṟaṟintār kalvi viḷaṅkuṅ kacaṭaṟac
coṟṟerital vallā rakattu.

Parimēlaḻakar
((WFW))

kacaṭu aṟac coṟṟerital vallārakattu
vaḻuppaṭāmaṟ coṟkaḷai yārāytal vallā ravaikkaṭ colliṉ
kaṟṟu aṟintār kalvi viḷaṅkum
pala nūlkaḷaiyuṅ kaṟṟu avaṟṟiṉāya payaṉai yaṟintāratu kalvi yāvarkkum viḷaṅkit tōṉṟum.

((++GRAM)): colliṉeṉpatu avāynilaiyāṉ vantatu. āṇṭē colluka veṉpatām.(7)


718

Kuṟaḷ
uṇarva tuṭaiyārmuṟ collal vaḷarvataṉ
pāttiyu ṇīrcorin taṟṟu.

Parimēlaḻakar
((WFW))

uṇarvatu uṭaiyārmuṉ collal
piṟaruṇarttaliṉṟip poruḷkaḷait tāmē yuṇaravalla aṟiviṉaiyuṭaiyāravaikkaṭ kaṟṟār oṉṟaṉaic collutal
vaḷarvataṉ pāttiyuḷnīr corintaṟṟu
tayaṉē vaḷarvatoru payir niṉṟa pāttikkaṇ nīriṉaic corintāṟpōlum.

tāṉēyum vaḷartaṟkuriya kalvi mika vaḷaru meṉpatām.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum ottāravaikkaṇ evvaḻiyuñ colluka veṉpatu kūṟappaṭṭatu.

((++/CODA)): (8)


719

Kuṟaḷ
pullavaiyuṭ poccāntuñ collaṟka nallavaiyu
ṇaṉku celaccollu vār.

Parimēlaḻakar
((WFW))

nallavaiyuḷ naṉku celac colluvār
nallārirunta vavaikkaṇ nalla poruḷkaḷai avar maṉaṅkoḷḷac collutaṟ kuriyār
pullavaiyuḷ poccāntum collaṟka
avaiyaṟiyāta pullarirunta avaikkaṇ avaṟṟai maṟantuñ collā toḻika.

colliṉ, tammai avaiyaṟiyāmai nōkki `nallavai'yum, poruḷaṟiyāmaiyāṟ `pullavai' tāṉum ikaḻtaliṉ, iraṇṭavaikku mākāreṉpatu karutip `poccāntuñ collaṟka' veṉṟār.(9)


720

Kuṟaḷ
aṅkaṇattu ḷukka vamiḻtaṟṟāṟ ṟaṅkaṇatta
rallārmuṟ kōṭṭi koḷal.

Parimēlaḻakar
((WFW))

((tam kaṇattar allār muṉ kōṭṭi koḷal))
nallār tammiṉatta rallātar avaikkaṇ oṉṟaṉaiyuñ collaṟka
((aṅkaṇattuḷ ukka amiḻtaṟṟu))
colliṉ atu tūytallāta muṟṟattiṉkaṇ ukka amiḻtiṉai yokkum.

((++GRAM)): koḷeṉṉum mutaṉilait toḻiṟpeyar muṉṉiṉṟu piṉ= etirmaṟai yal vikutiyōṭu kūṭi, "makaṉeṉal" {{kuṟaḷ-196}} eṉpatu pōṉiṉṟatu.

((++GRAM)): 'colliṉ' 'atu' eṉpaṉa avāynilaiyāṉ vantaṉa.

((++GRAM)): piṟarellāṅ `koḷal' eṉpataṉait toḻiṟpeyarākki yuraittār; avar attoḻil `amiḻtu*' eṉṉum poruḷuvamaiyōṭu iyaiyāmai nōkkiṟṟilar. cāvā maruntāta laṟintu nukarvārkaiyiṉum paṭātu avvaṅkaṇattukku miyaipiṉṟik keṭṭavāṟu tōṉṟa, `ukkavamiḻ' teṉṟār. accoṟ payaṉilcollāmeṉpatāyiṟṟu.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum tāḻntāravaikkaṇ oruvaḻiyuñ collaṟka veṉpatu kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 73-avaiyañcāmai))

Parimēlaḻakar

[aḵtāvatu, collutaṟkuriya avaiyiṉai yaṟintu colluṅkāl ataṟkañcāmai. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum]


721

Kuṟaḷ
vakaiyaṟintu vallavai vāycōrār colliṉ
ṟokaiyaṟinta tūymai yavar.

Parimēlaḻakar
((WFW))

vakai aṟintu vallavai vāycōrār
kaṟṟu vallavai, allāvavai yeṉṉum avai vakaiyiṉai yaṟintu vallavaikkaṇ oṉṟu colluṅkāl accattāṉ vaḻuppaṭac collār
colliṉ tokai aṟinta tūymaiyavar
colliṉ ṟokaiyellā maṟinta tūymaiyiṉai yuṭaiyār.

iruntāratu vaṉmai avaimē lēṟṟappaṭṭatu. `vallavai'yeṉpataṟkut tāṅ kaṟṟuvalla nūṟporuḷkaḷaiyeṉ ṟu#airpapārumuḷar. accattāṉeṉpatu atikārattāṉ vantatu. `colliṉ ṟokai', `tūymai' {{kuṟaḷ-711}} eṉpaṉavaṟṟiṟku mēluraittāṅ kuraikka.(1)


722

Kuṟaḷ
kaṟṟāruṭ kaṟṟā reṉappaṭuvar kaṟṟārmuṟ
kaṟṟa celaccollu vār.

Parimēlaḻakar
((WFW))

kaṟṟāruḷ kaṟṟār eṉappaṭuvar
kaṟṟārellāriṉum ivar naṉku kaṟṟāreṉṟu ulakattārāṟ collappaṭuvār
kaṟṟāṟmuṉ kaṟṟa celac colluvār
kaṟṟāravaikkaṇ añcātē tāṅ kaṟṟavaṟṟai avar maṉaṅkoḷḷumvakai collavallār

ulakamaṟivatu avaraiyēyākaliṉ, ataṉāṟ pukaḻappaṭuvārum avareṉpatām.(2)


723

Kuṟaḷ
pakaiyakattuc cāvā reḷiya rariya
ravaiyakat tañcā tavar.

Parimēlaḻakar
((WFW))

pakaiyakattuc cāvār eḷiyar
pakaiyiṭai yañcātu pukkuc cāvavallār ulakattup palar
avaiyakattu añcātavar ariyar
avaiyiṭai yañcātu pukkuc collavallār cilar.

añcāmai `cāvā' reṉpataṉōṭuṅ kūṭṭi, ataṉāṟ colla vallāreṉpatu varuvitturaikkappaṭṭatu.

((++CODA)): ivai mūṉṟu pāṭṭāṉum avaiyañcāratu ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (3)


724

Kuṟaḷ
kaṟṟārmuṟ kaṟṟa celaccollit tāṅkaṟṟa
mikkāruṇ mikka koḷal.

Parimēlaḻakar
((WFW))

kaṟṟārmuṉ kaṟṟa celac #e#ālli
palanūlkaḷaiṉaiyum kaṟṟāravaikkaṭ ṭāṅ kaṟṟavaṟṟai avarmaṉam koḷḷumāṟṟāṟ colli, tām kaṟṟa mikka mikkāruḷ koḷal
avaṟṟiṉ mikka poruḷkaḷai ammikak kaṟṟāriṭat taṟintukoḷka.

ellām oruvarkkuk kaṟṟal kūṭāmaiyiṉ vēṟuvēṟāya kalviyuṭaiyār palarirunta avaikkaṭ ṭāṅkaṟṟavaṟṟai avarkkēṟpac colluka; collavē, avarum avaiyellāñ colluvarākalām, ēṉaik kaṟkappeṟātaṉa kēṭṭaṟiyalāmeṉpatāyiṟṟu. itaṉāl ataṉa torucār payaṉ kūṟappaṭṭatu(4)


725

Kuṟaḷ
āṟṟi ṉaḷavaṟintu kaṟka vavaiyañcā
māṟṟaṅ koṭuttaṟ poruṭṭu.

Parimēlaḻakar
((WFW))

āṟṟiṉa aḷavu aṟintu kaṟka
collilakkaṇa neṟiyāṉē aḷavai nūlai amaiccar uṭpaṭṭuk kaṟka
avai añcā māṟṟam koṭuttaṟ poruṭṭu
vēṟṟuvēnta ravaiyiṭai yañcātu avar colliya coṟku uttarañ collutaṟ poruṭṭu.

aḷavainūl coṉṉūl kaṟṟē kaṟkavēṇṭutaliṉ, ataṟ kaḵtāṟeṉappaṭṭatu. aḷakkuṅ karuviyai `aḷa' veṉṟār. ākupeyarāṉ. avarcollai velvatorucoṟ collalāvatu niyāyattu vāta ceṟpa vitaṇṭaikaḷum calacātikaḷum mutaliya kaṟṟārkkēyākaliṉ, avaṟṟai piḻaiyāmaṟ kaṟka veṉpatām. itaṉāl ataṉ kāraṇaṅ kūṟappaṭṭatu.(5)


726

Kuṟaḷ
vāḷoṭeṉ vaṉkaṇṇa rallārkku nūloṭe
ṉuṇṇavai yañcu pavarkku.

Parimēlaḻakar
((WFW))

vaṉkaṇṇarallārkku vāḷoṭu eṉ
vaṉkaṇmaiyuṭaiya rallātārkku vāḷōṭeṉṉa viyaipuṇṭu? nuṇṇiyarātavaiyai yañcuvārkku nūlōṭeṉṉa viyaipuṇṭu?

iruntāratu nuṇmai avaimē lēṟṟappaṭṭatu. nūṟkuriyarallareṉpatām.(6)


727

Kuṟaḷ
pakaiyakattup pēṭikai yoḷvā ḷavaiyakat
tañcu mavaṉkaṟṟa nūl.

Parimēlaḻakar
((WFW))

pakaiyakattu pēṭikai oḷvāḷ
eṟiyappaṭum pakai naṭuvaṇ ataṉai yañcum pēṭi piṭitta kūrvāḷai yokkum
avai yakattu añcumavaṉ kaṟṟanūl
collappaṭum avai naṭuvaṇ ataṉai yañcumavaṉ kaṟṟanūl.

{{cīvakavintāmaṇi, kāntaruva tattaiyārilamapakam-190.}} `pēṭi' peṇṇiyalpu mikku āṇiyalpu muṭaiyavaḷ. kaḷamum vāyttut tāṉum naṉṟāyiruntatēyāyiṉum piṭittavaṉ kuṟṟattāl vāḷciṟappiṉṟāyiṉāṟpōla, avaiyum vāyttut tāṉum naṉṟāyiruntē yāyiṉuṅ kaṟṟavaṉ kuṟṟattāl nūl ciṟappiṉṟāyiṟṟu.(7)


728

Kuṟaḷ
pallavai kaṟṟum payamilarē nallavaiyu
ṇaṉku celaccollā tār.

Parimēlaḻakar
((WFW))

nallavaiyuḷ naṉku celac collātār
nallāyirunta vavaikkaṇ nalla coṟporuḷkaḷait tammaccattāṉ avarkkēṟkac collamāṭṭātār
pallavai kaṟṟum payam ilarē
pala nūlkaḷaik kaṟṟārāyiṉum ulakiṟkup payaṉpaṭutalilar.

aṟivārmuṟ collāmaiyiṟ kalviyiṉuṇmai yaṟivārillai yeṉpatām. iṉip `payamila' reṉpataṟkuk kalvippayaṉuṭaiyarallareṉ ṟuraippāru muḷar.(8)


729

Kuṟaḷ
kallā tavariṟ kaṭaiyeṉpa kaṟṟaṟintu
nallā ravaiyañcu vār.

Parimēlaḻakar
((WFW))

kaṟṟu aṟintum nallār avai añcuvār
nūlkaḷaik kaṟṟuvaittum, avaṟṟāṟ payaṉaṟintuvaittum nallārirunta avaiyiṉai yañci āṇṭuc collātārai
kallātavariṉ kaṭai eṉpa
ulakattār kallātavariṉuṅ kaṭaiyareṉṟu colluvar.

akkalviyaṟivukaḷāṟ payaṉ ṟāmumeytātu piṟaraiyeytu vippatuñ ceyyātu, kalvittuṉpamē yeytiniṟṟaliṉ, `kallātavariṟ kaṭai'yeṉa ulakam paḻikkumeṉpatām.(9)


730

Kuṟaḷ
uḷareṉiṉu millāro ṭoppar kaḷaṉañcik
kaṟṟa celac collā tār.

Parimēlaḻakar
((WFW))

kaḷaṉ añcik kaṟṟa celac collātār
avaikaikaḷattai yañcit tāṭi/ kaṟṟavaṟṟai ataṟkēṟkac collamāṭṭātār
uḷar eṉiṉum illāroṭu oppar
uyir vāḻkiṉṟārāyiṉum, ulakattārā leṇṇappaṭāmaiyiṉ iṟantārō ṭoppar.

īṇṭuk `kaḷa' ṉeṉṟatu āṇṭiruntārai.

((++CODA)): ivai yaintu pāṭṭāṉum avaiyañcuvāra tiḻipu kūṟappaṭṭatu.

((++/CODA)): (10)

((atikāram (64-73) amaicciyal muṟṟum. ))



((atikāram 74-nāṭu))

[iṉi, avvaracaṉālum amaiccaṉāluṅ koṇṭuykkappaṭuvatāy, ēṉai yaraṇmutaliya aṅkaṅkaṭku iṉṟiyamaiyāc ciṟappiṟṟāya nāṭu oratikārattāṟ kūṟukiṉṟār.]

731

Kuṟaḷ
taḷḷā viḷaiyuḷun takkārun tāḻvilāc
celvaruñ cērvatu nāṭu.

Parimēlaḻakar
((WFW))

((taḷḷā viḷaiyuḷum))
kuṉṟāta viḷaiyuḷaic ceyvōrum
((takkārum))
aṟavōrum,
((tāḻvu ilāc celvarum))
kēṭillāta celvamuṭaiyōrum
((cērvatu nāṭu))
oruṅku vāḻvatē nāṭāvatu.

((++FIGURE)): maṟṟai yuyartiṇaip poruḷkaḷōṭuñ cērtaṟ ṟoḻilōṭum iṉṟiyamaiyiṉ, `viḷaiyuḷ' eṉpatu uḻavarmēṉiṉṟatu.

((++LEX)): kuṉṟāmai: ellā vuṇavukaḷum niṟaiya vuḷavātal. itaṉāṉ vāḻvārkku vaṟumaiyiṉmai peṟappaṭṭatu. aṟavōr: tuṟantōr, antaṇar mutalāyiṉar.

((++AUTHORITY)): "naṟṟavañcey vārkkiṭan tavañceyvārkku maḵtiṭam"
{{cīvakacintāmaṇi 77-1 (nāmakaḷilampakam-48)}} eṉṟār piṟarum. itaṉāl aḻiviṉmai peṟappaṭṭatu. kēṭillāmai: vaḻaṅkat tolaiyāmai. celvar kalattiṉuṅ kāliṉum arumporuṭarum vaṇikar. itaṉāl aracaṉukkum vāḻvārkkum poruḷ vāyttal peṟappaṭṭatu.(1)


732

Kuṟaḷ
perumporuḷāṟ peṭṭakka tāki yaruṅkēṭṭā
lāṟṟa viḷaivatu nāṭu.

Parimēlaḻakar
((WFW))

perumporuḷāl peṭṭakkatu āki
aḷaviṟanta poruḷuṭaimaiyāṟ piṟa tēyattārāṉum virumpattakkatāy
aruṅkēṭṭāl āṟṟa viḷaivatu nāṭu
kēṭiṉmaiyōṭu kūṭi mika viḷaivatē nāṭāvatu.

aḷaviṟappup poruḷkaḷatu paṉmaimēlum taṉittaṉi avaṟṟiṉ mikutimēlum niṉṟatu. `kē'ṭāvatu mikkapeyal, peyaliṉmai, eli, viṭṭil, kiḷi, aracaṇmaiyeṉ ṟivaṟṟāṉ varuvatu, "mikkapeya lōṭupeya liṉmaiyeli viṭṭil kiḷi-yakkaṇara caṇmaiyō ṭāṟu". ivaṟṟai viṭanūlār ītikaḷeṉpa. ivaṟṟuḷ muṉṉaiyavaṟṟa tiṉmai aracaṉaṟattāṉum, piṉḷaiḷayatiṉmai avaṉ maṟattāṉum varum. ivviṉmaikaḷāṉ mika viḷaivatāyiṟṟu. (2)


733

Kuṟaḷ
poṟaiyoruṅku mēlvaruṅkāṟ ṟāṅki yiṟaivaṟ
kiṟaiyoruṅku nērvatu nāṭu.

Parimēlaḻakar
((WFW))

poṟai oruṅku mēlvaruṅkāl tāṅki
piṟanāṭukaḷ poṟutta pāramellām oruṅkē taṉkaṇ varuṅkāl avaṟṟait tāṅki
iṟaivaṟku iṟai oruṅku nērvatu nāṭu
ataṉmēṟ ṟaṉṉaracaṉukku iṟaipporuṇ muḻutaiyum uṭampaṭṭuk koṭuppatē nāṭāvatu.

pāraṅkaḷ makkaṭṭokutiyum, āṉ erumai mutaliya vilaṅkut tokutiyum. `tāṅ'kutal avai tattantēyattup paḷai vantiṟuttatāka, aracu kōl kōṭiyatāka, uṇaviṉmaiyāṉākat taṉkaṇ vantāl avvattēyaṅkaḷaippōla iṉitiruppac ceytal. acceyalāl iṟaiyaik kuṟaipaṭuttātu tāṉē koṭuppateṉpār `iṟaiyoruṅku nērva' teṉṟār.(3)


734

Kuṟaḷ
uṟupaciyu mōvāp piṇiyuñ ceṟupakaiyuñ
cērā tiyalvatu nāṭu.

Parimēlaḻakar
((WFW))

uṟu paciyum
mikka paciyum
ōvāp piṇiyum
nīṅkāta nōyum
ceṟupakaiyum cērātu
puṟattu niṉṟuvantaḻivuceyyum pakaiyu miṉṟi
iyalvatu nāṭu
iṉitu naṭappatē nāṭāvatu.

`uṟupaci' uḻavaruṭaimaiyāṉum āṟṟaviḷaitalāṉum cērātāyiṟṟu. `ōvāppiṇi' tīkkāṟṟu mikkakuḷir veppaṅkaḷum nukarappaṭumavaṟṟatu tīmaiyu miṉmaiyiṟ cērātāyiṟṟu. `ceṟupakai'aracaṉāṟṟalum nilaippaṭaiyum aṭaviyum araṇumuṭaimaiyiṟ cērātāyiṟṟu.(4)


735

Kuṟaḷ
palkuḻuvum pāḻceyyu muṭpakaiyum vēntalaikkuṅ
kolkuṟumpu millatu nāṭu.

Parimēlaḻakar
((WFW))

pal kuḻuvum
caṅkētavayattāṉ māṟupaṭṭuk kūṭum palakūṭṭamum
pāḻ ceyyum uṭpakaiyum
uṭaṉuṟaiyā niṉṟē pāḻākac ceyyumuṭpakaiyum
vēntu alaikkum kol kuṟumpum illatu nāṭu
aḷavu vantāl vēntaṉai yalaikkuṅ kolviṉaik kuṟumparu millātatē nāṭāvatu.

caṅkētam cātipaṟṟiyum kaṭavuḷ paṟṟiyum palarkkuḷatāmorumai. `uṭpakai': āṟalaippār, kaḷvar, kuṟaḷai kūṟuvā#ā. `uṭpakai', `kuṟum' peṉpaṉa ākupeyar. immūṉṟum aracaṉālum vāḻvārāluṅ kaṭiyappaṭṭu naṭappatē nāṭeṉpatām.(5)


736

Kuṟaḷ
kēṭaṟiyāk keṭṭa viṭattum vaḷaṅkuṉṟā
nāṭeṉpa nāṭṭiṟ ṟalai.

Parimēlaḻakar
((WFW))

((kēṭu aṟiyā))
pakaivarāṟ keṭutalaṟiyātatāy
((keṭṭaviṭattum vaḷam kuṉṟā nāṭu))
aritiṟ keṭṭatāyiṉuṅ appoḻutun taṉvaḷaṅ kuṉṟāta nāṭṭiṉai
((nāṭṭiṉ talai eṉpa))
ellā nāṭṭiṉun talaiyeṉṟu colluvar nukarvōr.

((++GRAM)): aṟiyāta kuṉṟāta veṉṉum peyareccaṅkaḷi ṉiṟutinilaikaḷ vikārattāṟ ṟokkaṉa.

((++VIRI)): `kēṭaṟiyāmai' aracaṉāṟṟalāṉuṅ kaṭavuṭ pūcai yaṟaṅka ḷeṉṟivaṟṟatu ceyalāṉum varum. `vaḷam' ākaraṅkaḷil paṭuvaṉavum vayaliṉun taṇṭalaiyiṉum viḷaivaṉavumām `kuṉṟā'mai avai ceyyavēṇṭāmal iyalpākavē yuḷavāyum muṉṉīṭṭappaṭṭaṅ kuṟaivaṟutal.

((++CODA)): ivai yāṟu pāṭṭāṉum nāṭṭatilakkaṇaṅ kūṟappaṭṭatu.

((++/CODA)): (6)


737

Kuṟaḷ
irupuṉalum vāynta malaiyum varupuṉalum
vallaraṇu nāṭṭiṟ kuṟuppu.

Parimēlaḻakar
((WFW))

irupuṉalum
kīḻnīr mēṉīreṉappaṭṭa taṉkaṇīrum
vāynta malaiyum
vāyppuṭaiyattāya malaiyum
varupuṉalum
ataṉiṉiṉṟum varuvatāya nīrum
val araṇum
aḻiyāta nakariyum
nāṭṭiṟku uṟuppu
nāṭṭiṟkavayamām.

īṇṭup `puṉa' leṉṟatu turavu kēṇikaḷum ērikaḷum āṟukaḷumākiya ātāraṅkaḷai; avayamātaṟkuriyaṉa avaiyē yākaliṉ. avaṟṟāṉ vāṉam vaṟappiṉum vaḷaṉuṭaimai peṟappaṭṭatu. iṭaiyataṉṟi yorupuṭaiyatākalum taṉvaḷan tarutalum mārikka ṇuṇṭanīr kōṭaikka ṇumiḻtalu muṭai#aimupaṟṟi, `vāynta malai' yeṉṟār. `araṇ' ākupeyar: itaṉāṉ ataṉavayavaṅ kūṟappaṭṭatu.(7)


738

Kuṟaḷ
piṇiyiṉmai celvam viḷaiviṉpa mēma
maṇiyeṉpa nāṭṭiṟciv vaintu.

Parimēlaḻakar
((WFW))

piṇiyiṉmai celvam viḷaivu iṉpam ēmam ivvaintu
nōyiṉmaiyuñ celvam viḷaital iṉpam kāvaleṉṟivai yuṭaimaiyumākiya ivvaintiṉaiyum
nāṭṭiṟku aṇi eṉpa
nāṭṭiṟ kaḻakeṉṟu colluvar nūlōr.

`piṇiyiṉmai' nilanalattāṉ varuvatu. `celvam' mēṟcolliyaṉa. `iṉpam' viḻavum kēḷviyuñ cāṉṟōrumuṭaimaiyāṉum. nukarvaṉavuṭaimaiyāṉum, nilanīrkaḷatu naṉmaiyāṉum, vāḻvārkku uṇṇikaḻvatu. kāvaleṉavē aracaṉ kāvalum araṇkāvalu maṭaṅkiṉa. piṟatēyaṅkaḷiṉuḷḷārum viḻaintu piṉ avai yuḷḷāmaik kētuvāya ataṉaḻaku itaṉāṟ kūṟappaṭṭatu.(8)


739

Kuṟaḷ
nāṭeṉpa nāṭā vaḷattaṉa nāṭalla
nāṭa vaḷantaru nāṭu

Parimēlaḻakar
((WFW))

nāṭā vaḷattaṉa nāṭu eṉpa
taṅkaṇ vāḻvār tēṭi varuntāmal avarpāṟ ṟāṉē yaṭaiyuñ celvattaiyuṭaiyavaṟṟai nūlōr nāṭeṉṟu colluvar
nāṭa vaḷam tarum nāṭu nāṭu alla
ātalāṟ ṟēṭivaruntac celvamaṭaivikkum nāṭukaḷ nāṭākā.

((++FIGURE)): nāṭutal iruvaḻiyum varuttattiṉmē ṉiṉṟatu.

((++AUTHORITY)): "poruḷ ceyvārkku maḵtiṭam"
{{cīvakacintāmaṇi, 77-2, nāmakaḷilamapakam-48}} eṉṟār piṟarum. nūlōr vitipaṟṟi etirmaṟaimukattāṟ kuṟṟaṅ kūṟiyavāṟu. ivvāṟaṉṟi `eṉpa' veṉpataṉaip piṉṉuṅ kūṭṭi iruporuṭpaṭa vuraippiṉ ((maṇakkuṭavar)), aṉuvātamām.(9)


740

Kuṟaḷ
āṅkamai veytiyak kaṇṇum payamiṉṟē
vēntamai villāta nāṭu.

Parimēlaḻakar
((WFW))

vēntu amaivu illāta nāṭu
vēntaṉōṭu mēvutalillāta nāṭu
āṅku amaivu eytiyak kaṇṇum payam iṉṟē
mēṟcolliya kuṇaṅkaḷellāvaṟṟiṉum niṟaintiruntatāyiṉum avaṟṟāṟ payaṉuṭaittaṉṟu.

`vēntamaivu*' eṉavē, kuṭikaḷ avaṉmāṭ ṭaṉpuṭaiyarātalum avaṉṟāṉ ivar māṭ ṭaruḷuṭaiyaṟātalum aṭaṅkiṉa. avaiyilvaḻi vāḻvōriṉmaiyiṉ, avaṟṟāṟ payaṉiṉṟāyiṟṟu.

((++CODA)): ivai iraṇṭu pāṭṭāṉum ataṉ kuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 75-araṇ))

[iṉi, annāṭṭiṟ kuṟuppāyaṭaṅkumāyiṉum pakaivarāṟ ṟolaivu vantuḻi atutaṉakkum aracaṉṟaṉakkum ēmamātaṟ ciṟappup paṟṟip piṟitōraṅkamāka vōtappaṭṭa araṇ ivvatikārattāṟ kūṟukiṉṟār.]

741

Kuṟaḷ
āṟṟu pavarkku maraṇporu ḷañcittaṟ
pōṟṟu pavarkkum poruḷ.

Parimēlaḻakar
((WFW))

āṟṟupavarkkum araṇ poruḷ
mūvakaiyāṟṟalumuṭaiyarāyp piṟarmēṟ celvārkkum araṇ ciṟantatu
añcittaṟ pōṟṟupavarkkum (araṇ) poruḷ
avaiyiṉṟit tammēl varuvārk kañcit taṉṉaiyē yaṭaivārkkum araṇ ciṟantatu.

piṟarmēṟ celluṅkāl urimai poruṇ mutaliyavaṟṟaip piṟaṉoruvaṉ vauvāmal vaittuc cellavēṇṭu mākalāṉum, apperumai tolain tiṟutivantuḻik kaṭaṉaṭuva ṇuṭaikalattār pōṉṟu pavarkkum `araṇ, poru' ḷāyiṟṟu. āṟṟaluḻaiṭayarāyiṉum araṉilvaḻi aḻiyumpāla rākaliṉ, avarai muṟkūṟiṉār. itaṉāl araṇiṉatu ciṟappu kūṟappaṭṭatu.(1)


742

Kuṟaḷ
maṇinīru maṇṇu malaiyu maṇiniḻaṟ
kāṭu muṭaiya taraṇ.
((WFW))

maṇi nīrum maṇṇum malaiyum aṇiniḻaṟ kāṭum uṭaiyatu araṇ
maṇipōlu niṟattiṉaiyuṭaiya nīrum veḷḷiṭainilamum malaiyuṅ kuḷirnta niḻalaiyuṭaiya kāṭumuṭaiyatē araṇāvatu.

eññāṉṟum vaṟṟāta nīreṉpār `maṇinī' reṉṟum, nīru niḻalumillā marunilameṉpār `maṇ'ṇeṉṟum, ceṟintakāṭeṉpār `aṇiniḻaṟkā' ṭeṉṟuṅ kūṟiṉār. matiṟpuṟattu marunilam pakaivar araṇpaṟṟāmaipporuṭṭu. nīraraṇ, nilavaraṇ, malaiyaraṇ, kāṭṭaraṇeṉa iyaṟkaiyuñ ceyaṟkaiyumāya innāṉkaṇuñ cūḻappaṭuvatu `ara' ṇeṉpatām(2)


743

Kuṟaḷ
uyarvakalan tiṇmai yarumaiyin nāṉki
ṉamaivara ṇeṉṟuraikku nūl.

Parimēlaḻakar
((WFW))

uyarvu akalam tiṇmai arumai innāṉkiṉ amaivu
uyācciyum akalamum tiṇmaiyum arumaiyumeṉṟu collapṭṭa innāṉkiṉ mikutiyaiyuṭaiya matilai
araṇ eṉṟu uraikkum nūl
araṇeṉṟu colluvar nūlō#ā.

((++FIGURE)): `amaivu', `nū' leṉpaṉa ākupeyar.

((++ENCYCL)): `uyarvu' ēṇiyeytātatu. `akalam': puṟattōrkku akaḻalākā aṭiyakalamum, akattōrkku niṉṟu viṉaiceyyalān talaiyakalamum. `tiṇmai': kalliṭṭikaikaḷāṟ ceytaliṟ kuttappaṭṭāmai.

((++AUTHORITY)):
"vaḷaiviṟ poṟiyu mayiṟceṟi nilaiyuṅ
-karuvira lūkamuṅ
-kāypoṉ ṉulaiyuṅ kalliṭu kūṭaiyun
-tūṇṭilun tuṭakku māṇṭalai yaṭuppuṅ
-kavaiyuṅ kaḻuvum putaiyum puḻaiyu
-maiyavit tulāmuṅ kaipeya rūciyuñ
-ceṉṟeṟi ciralum paṉṟiyum paṇaiyu
-meḻuvuñ cīppu muḻuviraṟkaṇaiyamuṅ
-kōlum kuntamum vēluñ cūlamum"
{{cilappatikāram, aṭaikkalakkātai, vari,207-216.}}
eṉṟivai mutalāyiṉa.(3)


744

Kuṟaḷ
ciṟukāppiṟ pēriṭatta tāki yuṟupakai
yūkka maḻippa taraṇ.

Parimēlaḻakar
((WFW))

ciṟukāppiṟ pēr iṭattatu āki
kākkavēṇṭumiṭañ ciṟiyatāy, akaṉṟa viṭattai yuṭaittāy
uṟu pakai ūkkam aḻippatu araṇ
taṉṉaivantu muṟṟiya pakaivaratu maṉaveḻucciyaik keṭuppatē araṇāvatu.

vāyilum vaḻiyu moḻinta viṭaṅkaḷ malai, kāṭu, nīrnilai yeṉṟivaṟṟuḷ ēṟpaṉapuṭaittātalpaṟṟic `ciṟukāppi' ṉeṉṟumi akattōr naliviṉṟi yiruttalpaṟṟip`pēriṭattatāki' yeṉṟum, tamvali nōkki itupoḻutē yaḻittu meṉṟuvarum pakaivar vantu kaṇṭāl avvūkkamoḻaḻitalpaṟṟi `ūkka maḻippa' teṉṟuṅ kūṟiṉār.(4)


745

Kuṟaḷ
koḷḷaṟkariyatāyk koṇṭakūḻt tāki yakattār
nilaikkeḷitara nīra taraṇ.

Parimēlaḻakar
((WFW))

koḷaṟku aritāy
puṟattārāṟ kōṭaṟkaritāy koṇṭakūḻttāki
uṭkoṇṭa palavakai yuṇaviṟṟāy
akattār nilaikku eḷitām nīratu araṇ
akattāratu pōrnilaik kēḷitāya nīrmaiyaiyuṭaiyatē araṇāvatu.

kōṭaṟkarumai: iḷai kiṭaṅkukaḷāṉum poṟikaḷāṉum iṭaṅkoḷḷutaṟ karumai. uṇavu talaimaip paṟṟik kūṟiṉamaiyiṉ, maṟṟuḷḷa nukarappaṭuvaṉavumaṭaṅkiṉa. `nilaikkeḷitānīr'maiyāvatu akattār viṭṭa vāyutamutaliya puṟattārmē leḷitiṟ cēṟalum, avarviṭṭaṉa akattārmēṟ cellāmaiyum, pataṇapparappum mutalāyiṉa.(5)


746

Kuṟaḷ
ellāp poruḷu muṭaittā yiṭattutavu
nallā ḷuṭaiya taraṇ.

Parimēlaḻakar
((WFW))

ellāpporuḷum uṭaittāy
akattōrkku vēṇṭum poruḷka ḷellāvaṟṟaiyum uḷḷē yuṭaittāy
iṭattu utavum nallāḷ uṭaiyatu araṇ
puṟattōrāl aḻiveytu mellaikkaṇ a#āteytāvakai yutavik kākkum nalla vīraraiyumuṭaiyatē araṇāvatu.

aracaṉmāṭ ṭaṉpum māṉamum maṟamum cōrviṉmaiyum mutaliya naṟkuṇaṅkaḷuṭaimaipaṟṟi `nallā'ḷeṉṟār.(6)


747

Kuṟaḷ
muṟṟiyu muṟṟā teṟintu maṟaippaṭuttum
paṟṟaṟ kariya taraṇ.
((WFW))

muṟṟiyum
pukaloṭu pōk koḻiyumvakai neruṅkic cūḻntum
muṟṟatu eṟintum
aṅṅaṉañ cūḻātu nekiḻnta viṭaṉōkki orumukamāyp porutum
aṟaippaṭuttum
akattōrai avar teḷintōraiviṭṭuk kīḻaṟuttut tiṟappittum
paṟṟaṟku ariya araṇ
puṟattōrāṟ koḷḷutaṟ kariyatē araṇāvatu.

immūṉ ṟupāyattuḷḷum mutalāvatu `ellāpporuḷumuṭaimai' yāṉum, ēṉaiya `nallāḷuṭai' maiyāṉum, vāyāvāyiṉa.(7)


748

Kuṟaḷ
muṟṟāṟṟi muṟṟi yavaraiyum paṟṟāṟṟip
paṟṟiyār velva taraṇ.

Parimēlaḻakar
((WFW))

muṟṟu āṟṟi muṟṟiyavaraiyum
tāṉaipperumaiyāṟ cūḻtalvallarāy vantu cūḻnta puṟattōraiyum
paṟṟiyār paṟṟu āṟṟi velvatu araṇ
taṉṉaippaṟṟiya vakattōrtām paṟṟiyaviṭam viṭātē niṉṟu porutu velvatē araṇāvatu.

ummai ciṟappummai. paṟṟiṉkaṇṇē yāṟṟiyeṉa viriyum. `paṟṟu' ākupeyar.`velva' teṉa uṭaiyār toḻil araṇmēṉiṉṟatu. perumpaṭaiyāṉaic ciṟupaṭaiyāṉ poṟuttu niṟkun tuṇaiyēyaṉṟi vellumiyalpiṉa teṉpatām. itaṟkup piṟituraippārumuḷar.

((++CODA)): ivai yēḻu pāṭṭāṉumataṉatilakkaṇaṅ kūṟappaṭṭatu.

((++/CODA)): (8)


749

Kuṟaḷ
muṉaimukattu māṟṟalar cāya viṉaimukattu
vīṟeyti māṇṭa taraṇ.

Parimēlaḻakar
((WFW))

muṉaimukattu māṟṟalar cāya viṉaimukattu vīṟueyti
pōrtoṭaṅkiṉavaḷavilē pakaivar keṭumvaṇṇam akattōr ceyyum viṉaivēṟupāṭukaḷāṉ vīṟupeṟṟu
māṇṭatu araṇ
maṟṟum vēṇṭumāṭciyai yuṭaiyatē araṇāvatu.

toṭakkattiṟ keṭṭār piṉṉuṅ kūṭipporutal kūṭāmaiyiṉ, `muṉaimukattuc cāya' veṉṟār. viṉaivēṟupāṭukaḷāvaṉa, pakaivar toṭaṅkiya pōriṉai yaṟintu eytal, eṟital, kuttutal, veṭṭutaleṉṟivai mutalāya viṉaikaḷuḷ ataṉaic cāyppaṉaceytal. maṟṟum vēṇṭumāṭciyeṉṟatu puṟattōraṟiyāmaṟ pukutal pōtal ceytaṟkuk kaṇṭa curuṅkaivaḻi mutalāyiṉa vuṭaimai(9)


750

Kuṟaḷ
eṉaimāṭcit tākiyak kaṇṇum viṉaimāṭci
yillārka ṇilla taraṇ.((`illai yaraṇ' eṉpatu maṇakkuṭavar.))

Parimēlaḻakar
((WFW))

araṇ
araṇ
eṉaimāṭcittu ākiyakkaṇṇum
mēṟcollappaṭṭa māṭciyellāmuṭaittāya viṭattum
viṉaimāṭci illārkaṇ illatu
viṉaiceytaṟkaṇ māṭciyillātārmāṭṭu avaiyilatām.

vāḷāviruttalum aḷavaṟiyātu ceytalum ēlātu ceytalumellām aṭaṅka viṉaimāṭciyillā reṉṟum, ēṟṟaviṉaiyaiyaḷavaṟintuceytu kāvākkāl ammāṭcikaḷāṟ payaṉiṉṟi yaḻiyumeṉpār avaiyuṭait taṉṟeṉṟuṅ kūṟiṉār.

((++CODA)): ivai yiraṇṭu pāṭṭāṉuṅ kāppāraiyiṉṟi yamaiyāteṉpatu kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 76-poruḷceyalvakai))

[iṉip perumpāṉmaiyum nāṭṭāṉum araṇāṉum ākkavuṅ kākkavum paṭuvatāya poruḷaic ceytaliṉ ṟiṟam ivvatikārattāṟ kūṟakiṉṟār.]

751

Kuṟaḷ
poruḷal lavaraip pe/#āruḷākac ceyyum
poruḷalla tillai poruḷ.

Parimēlaḻakar
((WFW))

poruḷ allavaraip poruḷākac ceyyum poruḷallatu
oru poruḷāka matikkappaṭātāraiyum paṭuvārākac ceyyavalla poruḷaiyoḻiya
poruḷ illai
oruvaṉukkup poruḷāvatillai.

matikkappaṭātār aṟivilātār, iḻikulattār. iḻivuciṟappummai vikārattāṟ ṟokkatu. matikkappaṭuvarākac ceytal, aṟivuṭaiyārum uyarkulattārum avarpāṟ ceṉṟu niṟkap paṇṇutal. ataṉāl īṭṭappaṭuvatu atuvē, piṟitillai yeṉpatām.(1)


752

Kuṟaḷ
illārai yellāru meḷḷuvar celvarai
yellāruñ ceyvar ciṟappu.

{{NOTE_PP: nalvaḻi-34.}}

Parimēlaḻakar
((WFW))

((illārai ellāṟum eḷḷuvar))
ellā naṉmaiyumuṭaiyarāyiṉum poruḷillārai yāvaru mikaḻvar
((celvārai ellārum ciṟappuc ceyvar))
ellāt tīmaiyu muṭaiyarāyiṉum aḵtuṭaiyārai yāvaru muyarac ceyvar.

((++LEX)): uyaracceytal: tām tāḻntu niṟṟal.

((++VIRI)): ikaḻtaṟkaṇṇun tāḻtaṟkaṇṇum pakaivar, naṭṭār, notumalareṉṉum mūvakaiyāru mottaliṉ, yāvaru meṉṟār. piṉṉuṅ kūṟiyatu ataṉai valiyuṟuttaṟ poruṭṭu.(2)


753

Kuṟaḷ
poruḷeṉṉum poyyā viḷakka miruḷaṟukku
meṇṇiya tēyattuc ceṉṟu.

Parimēlaḻakar
((WFW))

poruḷ eṉṉum poyyā viḷakkam
poruḷeṉṟu ellārāṉuñ ciṟappikkappaṭum nantāviḷakku
eṇṇiya tēyattuc ceṉṟu pakaiyeṉṉu miruḷaik keṭukkum.

ellārkkum eññāṉṟum iṉṟiyamaiyātatāy varutal paṟṟip `poyyā viḷakka' meṉṟum, ēṉai viḷakkōṭu itaṉiṭai vēṟṟumaitōṉṟa `eṇṇiya tēyattucceṉ'ṟeṉṟuṅ kūṟiṉār. ēkatēcavuruvakam.

((++CODA)): ivai mūṉṟu pāṭṭāṉum poruḷatu ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (3)


754

Kuṟaḷ
aṟaṉīṉu miṉpamu mīṉun tiṟaṉaṟintu
tītiṉṟi vanta poruḷ.

Parimēlaḻakar
((WFW))

tiṟaṉ aṟintu tītu iṉṟi vanta poruḷ
ceyyuntiṟattiṉai yaṟintu aracaṉ koṭuṭi/kōṉmaiyilaṉāka uḷatāyaporuḷ
aṟaṉ īṉum iṉpamum īṉum
avaṉukku aṟattaiyuṅ koṭukkum, iṉpattaiyuṅ koṭukkum.

ceyyuntiṟam: tāṉ poruḷceytaṟkuriya neṟi. ilaṉāka veṉpatu iṉṟiyeṉat tirintuniṉṟatu. ceṅkōlaṉeṉṟu pukaḻappaṭutalāṉum kaṭavuṭapūcai tāṉaṅkaḷāṟ payaṉeytalāṉum `aṟaṉīṉu' meṉṟum, neṭuṅkāla niṉṟu tuykkappaṭutalāṉ `iṉpamumīṉu' meṉṟuṅ kūṟiṉār. ataṉāṉ attiṟattā ṉīṭṭukaveṇpatām.(4)


755

Kuṟaḷ
aruḷoṭu maṉpoṭum pārāp poruḷākkam
pullār puraḷa viṭal.

Parimēlaḻakar
((WFW))

aruḷoṭum aṉpoṭum vārāp poruḷ ākkam
tāṭi/ kuṭikaṇmāṭṭuc ceyyumaruḷōṭum avar tammāṭṭuc ceyyumaṉpōṭuṅkūṭi vārāta poruḷīṭṭattai
pullār puraḷaviṭala
aracar poruntātu kaḻiya viṭuka.

avaṟṟōṭu kūṭivarutalāvatu {{43-ām kuṟaḷ urai.}} āṟiloṉṟāy varutal. avvāṟu varāta poruḷīṭṭam pacumaṭ kalattuṇir {{ kuṟaḷ-660}} pōlac ceytāṉaiyuṅkoṇ ṭiṟattaliṉ, ataṉaip `pullā' reṉ ṟoḻiyātu `puraḷaviṭa' leṉṟuṅ kūṟiṉār.(5)


756

Kuṟaḷ
uṟuporuḷu mulku poruḷuntaṉ ṉoṉṉārt
teṟuporuḷum vēntaṉ poruḷ.

Parimēlaḻakar
((WFW))

uṟuporuḷum
uṭaiyāriṉmaiyiṟ ṟāṉēvantuṟṟa poruḷum
ulku poruḷum
cuṅkamākiya poruḷum
taṉ oṉṉārt teṟuporuḷum
taṉ pakaivarait tiṟaiyākak koḷḷum poruḷum
vēntaṉ poruḷ
aracaṉukkuriya poruḷkaḷ.

`uṟuporuḷ'vaittāriṟantupōka neṭuṅkālam nilattiṉkaṭ kiṭantu piṉ kaṇṭeṭuttatūum, tāyattār peṟātatūumām. cuṅkam calattiṉuṅ kāliṉum varum paṇṭaṅkaṭkiṟaiyāyatu. `teṟuporuḷ' teṟutalāṉ varum poruḷeṉa viriyum. āṟiloṉṟoḻiyavum uriyaṉa kūṟiyavāṟu.

((++CODA)): ivai mūṉṟu pāṭṭāṉum aḵtīṭṭu neṟi kūṟappaṭṭatu.

((++/CODA)): (6)


757

Kuṟaḷ
aruḷeṉṉu maṉpīṉ kuḻavi poruḷeṉṉuñ
celvac ceviliyā luṇṭu.

Parimēlaḻakar
((WFW))

aṉpu īṉ aruḷ eṉṉum kuḻavi
aṉpiṉālīṉappaṭṭa aruḷeṉṉuṅ kuḻavi
poruḷ eṉṉum celvac ceviliyāl uṇṭu
poruḷeṉṟu uyarttuc collappaṭuñ celvattaiyuṭaiya ceviliyāṉ vaḷarum.

toṭarpu paṟṟātē varuttamuṟṟārmēṟ celvatāya aruḷtoṭarpupaṟṟic cellumaṉpu mutirntuḻi uḷatāvatākaliṉ ataṉai `aṉpīṉ kuḻavi' yeṉṟum, atu vaṟiyārmēṟ celvatu avvaṟumai kaḷaiyavallārk kātaliṟ poruḷai ataṟkuc `cevili' yeṉṟum, aḵtu ulakiṟceviliyar pōlātu, tāṉē yellāp poruḷumutavi vaḷarttaliṟ `cevac#eyeṉṟuṅ kūṟiṉār.(7)


758

Kuṟaḷ
kuṉṟēṟi yāṉaippōr kaṇṭaṟṟāṟ ṟaṉkait toṉ
ṟuṇṭākac ceyvāṉaḷ viṉai.

Parimēlaḻakar
((WFW))

taṉ kaittu uṇṭāka oṉṟu ceyvāṉ viṉai
taṉ kaiyatākiya poruḷuṇṭāka oruviṉaiyai eṭuttuk koṇṭāṉ ataṉaic ceytal
kuṉṟu ēṟi yāṉaippōr kaṇṭaṟṟu
oruvaṉ malaimē lēṟiniṉṟu yāṉaippōraik kaṇṭālokkum.

`oṉ'ṟeṉpatu viṉaiyātal `ceyvā' ṉeṉṟataṉāṟ peṟṟām. kuṉṟēṟiyāṉ accamum varuttamumiṉṟi nilattiṭai yāṉaiyum yāṉaiyum porupōrait tāṉiṉitiruntu kāṇumatu pōlak, kaittuṇṭāka viṉaiyai mēṟkoṇṭāṉum accamum varuttamu miṉṟi vallāraiyēvit tāṉiṉitiruntu muṭikku meṉpatām.(8)


759

Kuṟaḷ
ceyka poruḷaic ceṟunar cerukkaṟukku
meḵkataṉiṟ kūriya til.

{{NOTE_PP: cīvakacintāmaṇi 497, kāntaruvatattaiyārilampakam-5}}

Parimēlaḻakar
((WFW))

poruḷaic ceyka
tamakkoṉ ṟuṇṭākak karutuvār poruḷai yuṇṭākkuka
ceṟunar cerukku aṟukkum eḵku
tampakaivar tarukkiṉai yaṟukkum paṭaikkalam atuvām
ataṉiṟ kūriyatu il
ataṟ katupōlak kūriya paṭaikkalam piṟitillai.

((++GRAM)): atuvām, ataṟkeṉpaṉa avāynilaiyāṉ vantaṉa. poruḷaic ceyyavē perumpaṭaiyum naṭpumuṭaiyarāvar; ākavē pakaivar tarukkoḻintu tāmē yaṭaṅkuva reṉpār. `ceṟunar cerukkaṟukku me' keṉṟum, ēḷaiyeḵkukaḷ atupōla aruvap poruḷai yaṟukkamāṭṭāmaiyiṉ `ataṉiṟ kūṟiyatil' leṉṟuṅ kūṟiṉār.(9)


760

Kuṟaḷ
oṇporuḷ kāḻppa viyaṟṟiyārk keṇporu
ḷēṉai yiraṇṭu moruṅku.

Parimēlaḻakar
((WFW))

oṇporuḷ kāḻppa iyaṟṟiyārkku
neṟiyāṉvarum poruḷai iṟappa mikap paṭaittārkku
ēṉai iraṇṭum oruṅkē eṇporuḷ
maṟṟai yaṟaṉu miṉpamum oruṅkē yeḷiya poruḷkaḷām.

`kāḻ'ttal-mutirtal. payaṉpoṭuttallatu pōkāmaiyiṉ `oṇporu' ḷeṉṟum, ēṉaiyiraṇṭum ataṉ viḷaivākaliṟṟāmē yorukālattilē yuḷavāmeṉpār `eṇporu' ḷeṉṟuṅ kūṟiṉār.

((++CODA)): ivai nāṉku pāṭṭāṉum ataṉāṉ varum payaṉ kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 77-paṭaimāṭci))

Parimēlaḻakar

[iṉi, apporuḷiṉāṉāvatāy velvatāya paṭai iraṇṭatikārattāṟ kūṟuvāṉṟoṭaṅki, mutaṟkaṭ paṭaimāṭci kūṟukiṉṟār. aḵtāvatu paṭaiyiṉatu naṉmai.]


761

Kuṟaḷ
uṟuppamain tūṟañcā velpaṭai vēntaṉ
veṟukkaiyu ḷellān talai.

Parimēlaḻakar
((WFW))

uṟuppu amaintu ūṟu añcā velpaṭai
yāṉai mutaliya nāṉkuṟuppāṉum niṟaintu pōriṉka ṇūṟupaṭutaṟkañcātu niṉṟa pakaimai velvatāya paṭai
vēntaṉ veṟukkaiyuḷ ellān talai
aracaṉ celvaṅka ḷellarāvaṟṟuḷḷun talaiyāya celvam.

īṇṭup `paṭai' yeṉṟatu annāṉkaṉ ṟokutiyai. ūṟañciyavaḻi vēṟalkūṭāmaiyiṉ `ūṟañcā'veṉṟum, oḻintavaṅkaṅkaṭkum aracaṉṟaṉakkuṅ kāvalākaliṉ `veṟukkaiyu ḷellāntalai' yeṉṟuṅ kūṟiṉār.(1)


762

Kuṟaḷ
ulaiviṭat tūṟañcā vaṉkaṇ ṭolaiviṭattut
tolpaṭaik kallā laritu.

Parimēlaḻakar
((WFW))

tolaiviṭattu ulaiviṭattu ūṟu añcā vaṉkaṇ
tāṉ ciṟiyatāka vaḻiyum aracaṟkup pōriṉka ṇulaivuvantāl taṉmēluṟuvataṟ kañcātu niṉṟu tāṅkum vaṉkaṇmai
tolpaṭaik kallāl aritu
avaṉ muṉṉōrait toṭaṅki varum paṭaikkallatu uḷatākātu.

iḻivuciṟappummai vikārattāṟ ṟokkatu. mūlappaṭai, kūlippaṭai, nāṭṭuppaṭai, kāṭṭuppaṭai, tuṇaippaṭai, pakaippaṭaiyeṉṉum aṟuvakaippaṭaiyuḷḷuñ ciṟappuṭaiyatu mūlappaṭaiyākalāṉ, ataṉai aracaṉ "velpoṟiyu nāṭum viḻupporuḷun taṇṭaiyuṅ-kolkaḷiṟu māvuṅ koṭuttaḷikka" {{puṟapporuḷ veṇpāmālai, tumpai-2}} eṉpatu kuṟippeccam. ippaṭaiyai vaṭanūlār maula meṉpa.(2)


763

Kuṟaḷ
olittakkā leṉṉā muvari yelippakai
nāka muyirppak keṭum.

Parimēlaḻakar
((WFW))

elippakai uvari olittakkāl eṉṉām
eliyāya pakai tiraṇṭu kaṭalpōla volittāl nākattiṟku eṉṉa vētam varum! nākam uyirppak keṭum
annāka muyirtta tuṇaiyāṉē atutāṉē keṭum.

uvamaiccoṟ ṟokkaniṉṟatu. ittoḻiluvamattāṟ ṟiraṭcipeṟṟām. vīrarallātār palar tiraṇṭārttāl ataṟku vīraṉañcāṉ, avaṉ kiḷarnta tuṇaiyāṉē avartāṅ keṭuvareṉpatu tōṉṟa niṉṟamaiyiṉ, itu piṟitumoḻitaleṉṉu malaṅkāram. vīrarallātār palariṉum vīraṉoruvaṉaiyāṭal naṉṟeṉpatām.

((++CODA)): ivai mūṉṟu pāṭṭāṉum muṟaiyē aracaṉukkup paṭai ēṉai yaṅkaṅkaḷuṭ ciṟantateṉpatūum, atu taṉṉuḷḷum vīraṉ ciṟantāṉeṉpatūum kūṟappaṭṭaṉa.

((++/CODA)): (3)


764

Kuṟaḷ
aḻiviṉ ṟaṟaipōkā tāki vaḻivanta
vaṉka ṇatuvē paṭai.

Parimēlaḻakar
((WFW))

aḻivu iṉṟu
pōriṉkaṭ keṭutaliṉṟu
aṟai pōkātāki
pakaivarāṟ cīḻaṟukkappaṭātatāy
vaḻivantavaṉkaṇatuvē paṭai
toṉṟutoṭṭu vantataṟukaṇ#aimuyaiyuṭaiyatē aracaṉukkup paṭaiyāvatu.

`aḻiviṉmai' yāṉ maṟamāṉaṅka ḷuṭaimaiyum,`aṟai pōkā'maiyāṉ aracaṉmāṭ ṭaṉpuṭaimaiyum peṟappaṭṭaṉa. `vaḻivantavaṉkaṇ'mai. "kaṉṉiṉṟā ṉentai kaṇavaṉ kaḷappaṭṭāṉ-muṉṉiṉṟu moyyavintā reṉṉaiyar-piṉṉiṉṟu-kaipōyk kaṇaiyutaippak kāvalaṉ mēlōṭi-yeypōṟ kiṭantāṉeṉ ṉēṟu" {{puṟapporuḷ veṇpāmālai, vākai-22.}} eṉpataṉā ṉaṟika. ṟṟiyalukarattiṉ muṉṉar uṭampaṭamey vikārattāṉ vantatu. itu varukiṉṟa pāṭṭuḷḷumokkum.(4)


765

Kuṟaḷ
kūṟṟuṭaṉṟu mēlvariṉuṅ kūṭi yetirniṟku
māṟṟa latuvē paṭai.

Parimēlaḻakar
((WFW))

((kūṟṟu uṭaṉṟu mēlvariṉum))
kūṟṟuvaṉṟāṉē vekuṇṭu mēlvantālum
((kūṭi etir niṟkum āṟṟalatuvē paṭai))
neñcottu etirniṉṟu tāṅku māṟṟalaiṭaiyatē paṭaiyāvatu.

((++GRAM)) & ((++PSEUDO-QUOTE)):
maruntil kūṟṟākaliṉ
{{CF. puṟanāṉūṟu-3}}
ummai ciṟappummai.

((++VIRI)): mikappalar neñcottaṟkuk kāraṇam aracaṉmē laṉpu. `āṟṟal'-maṉavali.(5)


766

Kuṟaḷ
maṟamāṉa māṇṭa vaḻic celavu tēṟṟa
meṉanāṉkē yēmam paṭaikku.

Parimēlaḻakar
((WFW))

maṟum māṉam māṇṭa vaḻiccelavu tēṟṟam eṉa nāṉkē
taṟukaṇmaiyum māṉamum muṉ vīrarāyiṉār ceṉṟa naṉṉeṟikkaṭ cēṟalum aracaṉāṟ ṟēṟappaṭutalumeṉa innāṉku kuṇamumē
paṭaikku ēmam
paṭaikku araṇāvatu.

ivaṟṟāṉ muṟaiyē pakaivaraik kaṭitiṟkoṉṟu niṟṟalum, aracaṉukkut tāḻvuvarāmaṟ kāttalum, "aḻiyunar puṟakkoṭai yayilvā ḷōccā" {{puṟapporuḷ veṇpāmālai, vañci-20}} mai mutaliyavum, aṟaipōkāmaiyumākiya ceykaikaḷ peṟappaṭṭaṉa. icceykaiyārkkup pakaivar naṇukārākaliṉ, vēṟaraṇ vēṇṭāveṉpatām.(6)


767

Kuṟaḷ
tārtāṅkic celvatu tāṉai talaivanta
pōrtāṅkun taṉmai yaṟintu.

Parimēlaḻakar
((WFW))

talaivanta pōr tāṅkum taṉmai aṟintu
māṟṟārāl vakukkappaṭṭut taṉmēlvanta paṭaiyiṉ pōrai vilakkum vakuppaṟintu vakuttukkoṇṭu
tār tāṅkic celvatu tāṉai
avar tūciyait taṉmēl varāmaṟ, ṟaṭattut tāṉ ataṉmēṟ celvatē paṭaiyāvatu.

paṭaivakuppāvatu viyūkam; aḵtu eḻuvakai yuṟuppiṟṟā/ṟāy, vakaiyā ṟāṉkāy, viriyāṉ muppatām. uṟuppēḻāvaṉa uramutaṟ kōṭiyīṟāyiṉa. vakaināṉkāvaṉa taṇṭam, maṇṭalam acaṅkatam, pōka meṉavivai. viri muppatāvaṉa taṇṭaviri patiṉēḻum, maṇṭalaviri iraṇṭum, acaṅkataviri yāṟum, pōkaviri yaintu meṉavivai. ivaṟṟiṉ peyarkaḷum ilakkaṇamum īṇṭuairappiṟ perukum; avaiyellām vaṭanūlkaḷuṭ kaṇṭu koḷka.

((++CODA)): ivai nāṉku pāṭṭāṉum paṭaiyiṉa tilakkaṇaṅ kūṟappaṭṭatu.

((++/CODA)): (7)


768

Kuṟaḷ
aṭaṟṟakaiyu māṟṟalu milleṉiṉun tāṉai
paṭaittakaiyāṟ pāṭu peṟum.

Parimēlaḻakar
((WFW))

tāṉai
tāṉai
aṭaṟṟakaiyum āṟṟalum il eṉiṉum
pakaimēṟ ṟāṉceṉṟaṭun taṟukaṇmaiyum atu taṉmēl vantāṟ poṟukakumāṟṟalum illaiyāyiṉum
paṭaittakaiyāl pāṭu peṟum
taṉ ṟōṟṟap polivāṉē perumai yeytum.

`illeṉiṉu' meṉavē, avaṟṟa tiṉṟiyamaiyāmai peṟappaṭṭatu. `paṭaittakai' yeṉṟatu oru peyarmāttiramāyniṉṟatu. tōṟṟappolivāvatu alaṅkarikkappaṭṭa tēr, yāṉai, kutiraikaḷuṭaṉ patākai, koṭi, kuṭai, palliyam, kākaḷa mutaliyavaṟṟuṭaṉum aṇintu tōṉṟu maḻaku. `pāṭu': kaṇṭavaḷavilē pakaivarañcum perumai.(8)


769

Kuṟaḷ
ciṟumaiyuñ cellāt tuṉiyum vaṟumaiyu
millāyiṉ vellum paṭai.

Parimēlaḻakar
((WFW))

ciṟumaim cellāt tuṉiyum vaṟumaiyum illāyiṉ
tāṉṟēyntu ciṟitākalum maṉattiṉiṉṟu nīṅkāta veṟuppum nalkuravum taṉakkillaiyāyiṉ
paṭai vellam
paṭai pakaiyai vellum.

viṭṭuppōtalum, niṉṟatu nalkūrtalum aracaṉ poruḷ koṭāmaiyāṉ varuvaṉa. `cellāt tuṉi'yāvatu makaḷirai vauval. iṉivaravāyiṉa ceytaṉ mutaliyavaṟṟāṉ varuvatu. ivaiyuḷvaḻi avaṉmāṭṭaṉpiṉṟi uṟṟupporā#aimiyiṉ, `illāyiṉ vellu' meṉṟār.(9)


770

Kuṟaḷ
nilaimakkaḷ cāla vuṭaitteṉiṉun tāṉai
talaimakka ḷilvaḻi yil.

Parimēlaḻakar
((WFW))

nilaimakaḷ cāla uṭaittu eṉiṉum
pōriṉkaṇilaiyuṭaiya vīrarai mikavuṭaittēyāyiṉum
talaimakkaḷ ilvaḻit tāṉaiil
taṉakkuta talaivarākiya vīrarillātavaḻittāṉai nillātu.

paṭaittalaivar nilaiyuṭaiyaraṉṟip pōvārāyiṟ `kāṇpōril' leṉap porātu tāṉum pōmeṉpār. `talaimakkaḷilvaḻiyil' leṉṟār.

((++CODA)): ivai mūṉṟu pāṭṭāṉum muṟaiyē paṭaittakaiyiṉmaiyāṉum, aracaṉkoṭait tāḻvukaḷāṉum, talaivariṉmaiyāṉum tāḻvu kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 78-paṭaiccerukku))

[aḵtāvatu, appaṭaiyatu maṟamikuti. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum.]

771

Kuṟaḷ
eṉṉaimuṉ ṉillaṉmiṉ ṟevvir palareṉṉai
muṉṉiṉṟu kaṉṉiṉ ṟavar.

Parimēlaḻakar
((WFW))

((tevvir eṉ ai muṉ niṉṟu kal niṉṟavar palar))
pakaivīr! iṉṟiṉūṅkeṉ ṟalaivaṉetiṟ pōrēṟṟu niṉṟu avaṉ vēlvāy vīḻntu piṉ kalliṉkaṇṇē niṉṟa vīrar palar
((eṉ ai muṉ nillaṉmiṉ))
nīvir ataṉkaṇiṉṟi nummuṭaṟkaṇiṟṟalvēṇṭiṉ, eṉ ṟalaivaṉetir pōrēṟṟu niṟṟalai yoḻimiṉ.

`eṉṉai' yeṉat taṉṉoṭu toṭarpupaṭuttuk kūṟiṉamaiyiṉ, avaṉvēlvāy vīḻtalpeṟṟām.

((++LEX)): kal -- naṭukal {{tol. poruḷ, puṟam-5.}} .

((++AUTHORITY)):
"nampaṉ cilaivāy naṭakkuṅkaṇai micci lallā
lampoṉ muṭippūṇaracummilai"
{{cīvakacintāmaṇi, 809, 3-4 (kāntaruvatattaiyārilampakam, 317, 2, 3-4)}} eṉap patumukaṉ kūṟiṉāṟpōla oruvīraṉ taṉmaṟam aracaṉmēl vaittuk kūṟiyavāṟu.

((++GENRE)): ippāṭṭu neṭumoḻi vañci. {{puṟapporuḷ veṇpāmālai, vañci-12.}} (1)


772

Kuṟaḷ
kāṉa muyaleyta vampiṉil yāṉai
piḻaittavē lēnta liṉitu.

Parimēlaḻakar
((WFW))

kāṉa muyal eyta ampiṉil
kāṉattiṉkaṇōṭum muyalaip piḻaiyāmaleyta ampaiyēntaliṉum
yāṉai piḻaitta vēl ēntal iṉitu
veḷḷiṭai niṉṟa yāṉaiyaiyeṟintu piḻaitta vēlaiyēntutal naṉṟu.

`kāṉamuya' leṉṟataṉāl veḷḷiṭai niṉṟa veṉpatum, `piḻaitta veṉṟataṉāṟ piḻaiyāmaleṉpatum, muyaṟkuttaka `eyta' veṉṟataṉāṉ yāṉaikkut taka eṟitalum varuvikkappaṭṭaṉa. itu māṟṟaracaṉ paṭaiyoṭu porutāṉōr vīraṉ atu puṟaṅkoṭuttatāka nāṇip piṉ ṉavaṉṟaṉmēṟ celluṟṟāṉatu kūṟṟu.(2)


773

Kuṟaḷ
pērāṇmai yeṉpa taṟukaṇoṉ ṟuṟṟakkā
lūrāṇmai maṟṟata ṉeḵku.

Parimēlaḻakar
((WFW))

taṟukaṇ pērāṇmai eṉpa
pakaivarmēṟ kaṇṇōṭātu ceyyum maṟattai nūlōr mikka vāṇṭaṉmaiyeṉṟu colluvar
oṉṟu uṟṟakkāl ūrāṇmai ataṉ eḵku(eṉpa)
avarkku oru tāḻvu vantatāyiṟ kaṇṇōṭi atu tīrttukkōṭaṟ poruṭṭu ūrāṇmai ceytalai nūlōr ataṟkuk kūrmai yeṉṟu colluka.

`eṉpa' veṉpatu piṉṉumiyaintatu. `ūrāṇmai': upakāriyāntaṉmai; aḵtāvatu, ilaṅkaiyarvēntaṉ pōriṭait taṉṟāṉai muḻutumpaṭat tamiyaṉā yakappaṭṭāṉatu nilaimai nōkki, ayōttiyariṟai mēṟcellātu "iṉṟupōy nāḷai niṉ ṟāṉaiyōṭu vā" veṉa viṭṭāṟpōlvatu. ivai yiraṇṭu pāṭṭuntaḻiñci. {{puṟapporuḷ veṇpāmālai, vañci-3}} .(3)


774

Kuṟaḷ
kaivēl kaḷiṟṟoṭu pōkki varupavaṉ
meyvēl paṟiyā nakum.

Parimēlaḻakar
((WFW))

kaivēl kaḷiṟṟoṭu pōkki varupavaṉ
taṉkaip paṭaiyāya vēlait taṉmēlvanta kaḷiṟṟōṭu pōkki, varukiṉṟa kaḷiṟṟukku vēṉāṭittirivāṉ
mey vēl paṟiyā nakum
taṉmārpiṉka ṇiṉṟa vēlaik kaṇṭu paṟittu makiḻum.

kaḷiṟṟōṭu pōkkal: kaḷiṟṟituyiraik koṭupōmāṟu viṭutal. makiḻcci tēṭiyateytalāṉ. itaṉuṭ kaḷiṟṟaiyalla teḷiyāṉeṉpatūum, ciṉamikutiyāṉ vēliṭaipōnta taṟintilaṉeṉpatūum, piṉṉum pōrmēl viruppiṉa ṉeṉpatūem peyappaṭṭaṉa. nūḻilāṭṭu. {{puṟapporuḷ veṇpāmālai, tumpai-16.}} (4)


775

Kuṟaḷ
viḻittakaṇ vēlkoṇ ṭeṟiya vaḻittimaippi
ṉōṭṭaṉṟō vaṉka ṇavarkku.

Parimēlaḻakar
((WFW))

viḻitta kaṇ
pakaivarai vekuṇṭu nōkkiya kaṇ
vēlkoṇṭu eṟiya aḻittu imaippiṉ
avar vēlaikkoṇṭeṟiya aḵtāṟṟātu annōkkai yaḻittu imaikkumāyiṉ
vaṉkaṇavarkku oṭṭu aṉṟō
atu vīrarkkup puṟaṅ koṭuttalām.

avvekuḷinōkka mīṭṭalum pōriṉkaṇ mīṭciyeṉak karuti atuvuñ ceyyā reṉpatām.(5)


776

Kuṟaḷ
viḻuppuṇ paṭātanā ḷellām vaḻukkiṉuḷ
vaikkuntaṉ ṉāḷai yeṭuttu.

Parimēlaḻakar
((WFW))

taṉ nāḷai eṭuttu
taṉakkuc ceṉṟa nāṉkaḷaiyeṭutteṇṇi
avaṟṟuḷ viḻuppuṇpaṭāta nāḷkaḷai yellām payaṉpaṭātu kaḻintanāḷuḷḷē vaikkum vīraṉ.

`viḻuppuṇ': mukattiṉum mārpiṉum paṭṭapuṇ. pōr peṟṟirukkavum atupeṟāta nāḷkaḷōṭuṅ kūṭṭumeṉpatām.

((++CODA)): ivai mūṉṟu pāṭṭāṉum ūṟañcāmai kūṟappaṭṭatu.

((++/CODA)): (6)


777

Kuṟaḷ
cuḻalu micaivēṇṭi vēṇṭā vuyirār
kaḻalyāppuk kārikai nīrttu.

Parimēlaḻakar
((WFW))

cuḻalum icaivēṇṭi vēṇṭā uyirār
tuṟakkattut tammoṭu cellātu vaiyattaiccūḻntu niṟkum pukaḻai vēṇṭi uyirvāḻtalai vēṇṭāta vīrar
kaḻal yāppuk kārikai nīrttu
kaḻalkaṭṭutal alaṅkāra nīrmaiyai yuṭaittu.

vaiyattaic cūḻumeṉavē, ataṉ perumai peṟṟām. ceyappaṭuporuḷ varuvikkappaṭṭatu. cūḻtal: akattiṭal tuṟakkamum pukaḻum eḷiti ṉeytuvarākaliṉ, āparaṇamāvatu atuvē yeṉpatām.(7)


778

Kuṟaḷ
uṟaṉuyi rañcā maṟava riṟaivaṉ
ceṟiṉuñcīr kuṉṟa lilar.

Parimēlaḻakar
((WFW))

uṟiṉ uyir añcā maṟavar
pōrpeṟiṟ ṟammuyirpporuṭ ṭañcātu ataṉmēṟ cellum vīrar
iṟaivaṉ ceṟiṉum cīr kuṉṟal ilar
tammiṟaivaṉ atuvēṇṭā#ā#āmeṉṟu muṉiṉum avvīramikuti kuṉṟār.

pōrpeṟṟaṟiyāmaiyiṉ, atu peṟṟāl aracaṉ ṟaṭuppiṉum nillāreṉpatām.

((++AUTHORITY)): piṟarum,
"pōreṉiṟ pukalum puṉaikaḻaḷ maṟavar"
{{puṟanāṉūṟu-31}}
eṉṟum,
"puṭpakaik-kēvā ṉākaliṟ cāvēm yāmeṉa
nīṅkā maṟavar vīṅkutōḷ puṭaippa"
{{puṟanāṉūṟu-98}}
eṉṟuṅ kūṟiṉār. (8)


779

Kuṟaḷ
iḻaitta tikavāmaic cāvārai yārē
piḻaitta toṟukkiṟ pavar.

Parimēlaḻakar
((WFW))

iḻaittatu ikavāmaic cāvārai
tāṅkūṟiṉa vañciṉan tappāmaṟ poruṭṭuc ceṉṟu cāvavalla vīrarai
piḻaittatu oṟukkiṟpavar yār
ata tappiyavāṟu colli yeḷḷutaṟkariyār #āvā!

`aḻaittala': iṉṉatu ceyyēṉāyiṉ iṉṉaṉākukaveṉat tāṉ vakuttal.

((++GRAM)): colliyeṉpata avāynilaiyāṉ vantatu. vañciṉa muṭippāṉpukku muṉṉē cāviṉun tolaivaṉmaiyiṉa, atu muṭittā ranavareṉac cātaṟciṟappuk kūṟiyavāṟu.(9)


780

Kuṟaḷ
purantārkaṇ ṇīrmalkac cākiṟpiṟ cākkā
ṭirantukēṭṭa ṭakka tuṭaittu.

Parimēlaḻakar
((WFW))

purantār kaṇ nīr malkac cākiṟpiṉ
tamakkuc ceytanaṉṟikaḷai niṉaintu āṇṭavaracar kaṇkaḷ nīr malkumvakai pōriṭaic cāvappeṟiṉ
cākkāṭu irantu kōṭṭakattu uṭaittu
accakkāṭu irantāyiṉun koḷḷun takutiyaiyuṭaittu.

malkutalākiya iṭattunikaḻ poruḷiṉṟoḻil iṭattiṉ mēṉiṉṟatu. kiḷaiyaḻa illiṭai nōyāl viḷivār paḻaviṉaip payaṉē yeytaliṉ, aṭuttaviṉaiyāṟ ṟuṟakkameytuñ cātalai `irantukōṭ ṭakkatuṭait' teṉṟār. ivai nāṉku pāṭ#āṉum uyirōmpāmai kūṟappaṭṭatu.(10)


((atikāram 79-naṭpu))

[iṉi, appaṭaipōla aracaṉukku viṉaiyiṭat tutavuvatāya naṭpiṉai aintatikāram vitimukattāṉum paṉṉiraṇṭatikāram etirmaṟaimukattāṉuṅ kūṟuvāṉ ṟoṭaṭi/ki, viti muka vatikāra maintaṉuḷḷum mutaṟkaṇ naṭpuk kūṟukiṉṟār. aḵtāvatu iṉṉateṉpatūum atikāramu#aiṟumaiyum itaṉuḷ viḷaṅkum]

781

Kuṟaḷ
ceyaṟkariya yāvuḷa naṭpiṉatupōl
viṉaikkariya yāvuḷa kāppu.

Parimēlaḻakar
((WFW))

naṭpiṉ ceyaṟkariya yā uḷa
naṭpupōlacaceytu kōṭaṟkariya poruḷkaḷ yāvaiyuḷa? atupōla viṉaikku ariya kāppu yā uḷa
ceytukerṭāl atupōlap pakaivar ceyyum viṉaikkup pukaṟkariya kāvalāvaṉa yāvaiyuḷa?

naṭpucceytaṟkāvāraip peṟutalum peṟṟāṟ ceyyumupāyamum ceytāṟ ṟiripiṉṟi niṟṟalu mutaliya ariyavākaliṉ naṭpiṟ ceyaṟkariyaṉa villaiyeṉṟum, ceytāṟ pakaivarañciviṉai toṭaṅkārākaliṉ atupōla viṉaivārāmaikku ariyakāvillaiyeṉṟuṅ kūṟiṉār. naṭputtāṉ iyaṟkai piṟappumuṟaiyāṉāyatūum, tēyamuṟaiyāṉāyatūumeṉa viruvakaippaṭum. avaṟṟuṇ muṉṉaiyatu cuṟṟamākaliṉ atu cuṟṟantaḻāli {{atikāram-53.}} ṉaṭaṅkiṟṟu; ēṉaiyatu pakaiyiṭaiyiṭṭa tēyattatākaliṉ, atu tuṇaivaliyeṉa valiyaṟitalu {{atikāram-48.}} ḷaṭaṅkiṟṟu. iṉi, īṇṭuc collappaṭuvatu muṉ ceyta vutavipaṟṟi varuñ ceyaṟkaiyēyākaliṉ ataṉ ciṟappu kūṟappaṭṭatu.(1)


782

Kuṟaḷ
{{nālaṭiyār-125.}} niṟainīra nīravar kēṇmai piṟaimatip
piṉṉīra pētaiyār naṭpu.

Parimēlaḻakar
((WFW))

nīravar kēṇmai piṟai niṟai nīra
aṟivuṭaiyār naṭpukkaḷ piṟai niṟaiyuntaṉmaipōla nāṭōṟu niṟaiyun taṉmaiyavām
pētaiyār naṭpu matip piṉ nīra
maṟṟaip pētaimaiyuṭaiyār naṭpukkaḷ niṟaintamati piṉ kuṟaiyuntaṉmai pōla nāṭōṟuṅ kuṟaiyuntaṉmaiyavām.

`nīrava' reṉṟār, iṉimaipaṟṟi. `kēṇmai', `naṭ'peṉpaṉa oru poruṭkiḷavi. ceytāratu paṉmaiyāṉ naṭpum palavāyiṉa. aṟivuṭaiyārum aṟivuṭaiyāruñ ceytaṉa muṉcuruṅkip piṉperukaṟkum, pētaiyārum pētaiyāruñ ceytaṉa muṉperukip piṉcuruṅkaṟkuṅ kāraṇam tammuṇ muṉṉaṟiyāmaiyum piṉṉaṟitalumām.


783

Kuṟaḷ
naviṟoṟu nūṉayam pōlum payiṟoṟum
paṇpuṭai yāḷar toṭarpu.

Parimēlaḻakar
((WFW))

paṇpu uṭaiyāḷar toṭarpu payiṟoṟum
naṟkuṇamuṭaiya makkaḷ tammuṭceyta naṭpuppayiluntōṟum avarkkiṉpañ ceytal
nūl naviṟorum nayampōlum
nūṟporuḷ kaṟkuntōṟuṅ kaṟṟārk kiṉpañceytalai yokkum.

nayattiṉaic ceytalāṉ, `naya'meṉappaṭṭatu. irumaiyiṉum orukālaik korukāl mikumeṉpatām.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum acciṟappiṟ kētu kūṟappaṭṭatu.

((++/CODA)): (3)


784

Kuṟaḷ
nakutaṟ poruṭṭaṉṟu naṭṭaṉ mikutikkaṇ
mēṟceṉ ṟiṭittaṟ poruṭṭu.

Parimēlaḻakar
((WFW))

naṭṭal nakutaṟporuṭṭaṉṟu
oruvaṉō ṭoruvaṉ naṭpucceytal tammu ṇakutaṟkiyaintaṉa colli nakaiyāṭaṟ poruṭṭaṉṟu
mikutikkaṇ mēṟceṉṟu iṭittaṟ poruṭṭu
avarkku vēṇṭātaceykaiyuḷa tāyavaḻi muṟpaṭṭuk kaḻaṟutaṟporuṭṭu.

paḻiyum pāvamun taruñ ceykai tuṉpamē payattalāṉ vēṇṭappaṭuvataṉmaiyiṉ ataṉai `mikuti' yeṉṟum, atu ceytaṟku muṉṉē mīṭṭalvēṇṭutaliṉ `mēṟceṉ' ṟeṉṟum, iṉcoṟku mīḷāmaiyiṉ `iṭittaṟporuṭ' ṭeṉṟuṅ kūṟiṉār. itaṉāṉ naṭpiṉpayaṉ kūṟappaṭṭatu.(4)


785

Kuṟaḷ
puṇarcci paḻakutal vēṇṭā vuṇarccitā
ṉaṭpāṅ kiḻamai tarum.

Parimēlaḻakar
((WFW))

puṇarcci paḻakutal vēṇṭā
oruvaṉōṭoruvaṉ naṭpātaṟkup puṇarcciyum paḻakutalumākiya kāraṇaṅkaḷ vēṇṭuvatillai
uṇarccitāṉ naṭpām kiḻamai tarum
iruvarkkumotta vuṇarccitāṉē naṭpāmurimaik koṭukkum.

((++LEX)): `puṇarcci': oru tēyttārātal;

((++AUTHORITY)) & ((++ACC_GLOSS)):
"iṉṟē pōlka numpuṇarcci"
{{puṟanāṉūṟu-58.}}
eṉṟatum ataṉai.

((++PSEUDO_QUOTE)): ivviraṇṭu miṉṟik kōpperuñcōḻaṉukkum picirāntaiyārkkumpōla uṇarcciyoppiṉ, atuvē uṭaṉuyirnīṅku murimaittāya naṭpiṉaippayakkumeṉpatām {{puṟanāṉūṟu-218.}} naṭpiṟkup puṇarcci, paḻakutal, uṇarcciyotta leṉṉuṅ kāraṇa mūṉṟaṉuḷḷum piṉṉatu ciṟappuṭaitteṉpatu itaṉāṟ kūṟappaṭṭatu.(5)


786

Kuṟaḷ
mukanaka naṭpatu naṭpaṉṟu neñcat
takanaka naṭpatu naṭpu.

Parimēlaḻakar
((WFW))

mukam naka naṭpatu naṭpu aṉṟu
kaṇṭavaḻi akamoḻiya, mukamāttiramē malarumvakai naṭkumatu naṭpākātu
neñcattakam naka naṭpatu naṭpu
aṉpāl akamumalara naṭpumatē naṭpāvatu.

neñciṉkaṇ* ^nikaḻvataṉai neñcu* eṉṟār.

((++GRAM)): iṟantatu taḻīiya ~eccavummai vikārattāṟ ^tokkatu.

itaṉāl iraṇṭum oruṅkē malara vēṇṭum eṉpatu peṟṟām. (6)


787

Kuṟaḷ
aḻivi ṉavainīkki yāṟuyt taḻiviṉka
ṇalla luḻappatā naṭpu.

Parimēlaḻakar
((WFW))

aḻiviṉavai nīkki āṟu uyttu
kēṭṭiṉait tarun tīneṟikaḷaic celluṅkāl vilakki, ēṉai naṉṉeṟikaḷaic cellākkāṟ celutti
aḻiviṉkaṇ allal uḻappatu naṭpām
teyvattāṟ kēṭuvantuḻi atu vilakkap paṭāmaiyiṉ attuṉpattai uṭaṉaṉupavippatē oruvaṉukku naṭpāvatu.

āṟeṉa varukiṉṟamaiyiṉ, aḻiviṉait tarumavaiyeṉ ṟoḻintār. "teruṇṭa vaṟiviṉavar" {{nālaṭiyār.}} eṉpuḻippōla iṉcāriyai niṟka iraṇṭaṉurupu tokkatu. iṉi navaiyeṉṟu pāṭamōti, ataṟkup pōraḻiviṉuñ celvavaḻiviṉum vanta tuṉpaṅkaḷeṉṟum, `aḻiviṉka' ṇeṉpataṟku yākkai yaḻiviṉkaṇeṉṟum uraippārumuḷar.(8)


788

Kuṟaḷ
uṭukkai yiḻantavaṉ kaipōla vāṅkē
yiṭukkaṇ kaḷaivatā naṭpu.

Parimēlaḻakar
((WFW))

uṭukkai iḻantavaṉ kaipōla
avaiyiṭai āṭaikulaintavaṉukku appoḻutē kaiceṉṟutavi avviḷivaral kaḷaiyumāṟupōla
āṅkē iṭukkaṇ kaḷaivatu naṭpām
naṭvaṉukku iṭukkaṇ vantuḻi appoḻutē ceṉṟutavi ataṉaik kaḷaivatē naṭpāvatu.

aṟṟaṅ kāttaṟkaṭ kai taṉmaṉattiṉu muṟpaṭutaliṉ, avviraivu iṭukkaṇ kaḷaivuḻiyum ataṟkotta toḻiluvamaiyiṉum varuvikka. uṭaiyavaṉṟoḻil naṭpiṉmē lēṟṟappaṭṭatu.(8)


789

Kuṟaḷ
naṭpaṟku vīṟṟirukkai yāteṉil koṭpiṉṟi
yollum vā yūṉṟu nilai.

Parimēlaḻakar
((WFW))

naṭpaṭaṟku vīṟṟirukkai yāteṉiṉ
naṭpiṉukku aracirukkai yāteṉiṉ
koṭpu iṉṟi ṇallum vāy ūṉṟum nilai
aḵtu eññāṉṟum tiripiṉṟi iyalumellai yellām aṟamporuḷkaḷiṟ ṟaḷarāmait tāṅkun tiṇmai.

oruñāṉṟum vēṟupaṭātu maṟumaiyimmaikaṭku uṟutiyāya aṟamporuḷkaḷiṟ ṟaḷarntuḻi attaḷarcci nīkki avaṟṟiṉkaṇiṟuttutaṟkumēl oruceyalumiṉmaiyiṉ, ataṉai naṭpiṟku muṭintavellai yeṉṟār.(9)


790

Kuṟaḷ
iṉaiya rivaremak kiṉṉamyā meṉṟu
puṉaiyiṉum pulleṉṉu naṭpu.
((WFW))

ivar emakku iṉaiyar yām iṉṉam eṉṟu, puṉaiyiṉum
ivar namak kittuṇaiyaṉpiṉar yāmivark kittaṉmaiyameṉṟu oruvaraiyoruvar puṉaintucolliṉum,
naṭpum pulleṉṉum
naṭpup pullitāyt tōṉṟum.

ivarkkeṉpatu varuvikkappaṭṭatu. tām ava reṉṉum vēṟṟumaiyiṉṟivaittup puṉainturaippiṉum vēṟṟumaiyuṇṭāmākaliṉ, naṭpup `pulleṉṉu' meṉṟār.

((++CODA)): ivai yaintu pāṭṭāṉum naṭpiṉa tilakkaṇaṅ kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 80-naṭpārāytal))

Parimēlaḻakar

[aḵtāvatu, mēṟcolliya vilakkaṇattārai yārāyntaṟintē naṭkavēṇṭutaliṉ, avarai yārāyuntiṟam. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]


791

Kuṟaḷ
nāṭātu naṭṭaliṟ kēṭillai naṭṭapiṉ
vīṭillai naṭpāḷ pavarkku.

Parimēlaḻakar
((WFW))

naṭpu āḷpavarkku naṭṭapiṉ vīṭu illai
naṭpiṉai virumpi ataṉkaṇṇē niṟpārkku oruvaṉōṭu naṭpuc ceytapiṉ avaṉai viṭutaluṇṭākātu
nāṭātu naṭṭaliṟ kēṭu illai
ākalāṉ, ārāyātu naṭpucceytalpōlak kēṭutaruvatu piṟitillai.

ārāytal: kuṇañceykaikaḷatu naṉmaiyai yārāytal. `kēṭu' ākupeyar. naṭkiṟ ṟāmavareṉṉum vēṟṟumaiyiṉmaiyiṉ `vīṭillai' yeṉṟum, avvēṟṟumaiyiṉmaiyāṉ avaṉkaṭpaḻi pāvaṅkaḷ tamavāmākaliṉ irumaiyuṅ keṭuvareṉpatu nōkki`nāṭātu naṭṭaliṟ kēṭillai' yeṉṟuṅ kūṟiṉār.(1)


792

Kuṟaḷ
āyntāyntu koḷḷātāṉ kēṇmai kaṭaimuṟai
tāṉcān tuyaran tarum.

Parimēlaḻakar
((WFW))

āyntu āyntu kēṇmai koḷḷātāṉ
kuṇamuñ ceykaiyum nallaṉeṉpatu palakālum palavāṟṟāṉu mārāyntu oruvaṉōṭu naṭpukkoḷḷātavaṉ
kaṭaimuṟai tāṉ cām tuyaram tarum
muṭiciṟ ṟāṉ cātaṟkētuvāya tuṉpattiṉait taṉ māṟṟār viḷaikkavēṇṭāmaṟ ṟāṉē viḷaikkum.

kaṭaimuṟaikkaṇṇeṉa iṟutikkaṭ ṭokka ēḻāvatu virikka. kuṇamuñ ceyalun tīyāṉoṭu koḷḷiṉ avaṟku varumi pakaimai yellān taṉmēlavāyp piṉ avaṟṟā ṉiṟantuviṭumeṉpatām.

((++CODA)): ivai iraṇṭupāṭṭāṉum ārāyavaḻip paṭumiḻukku kūṟappaṭṭatu.

((++/CODA)): (2)


793

Kuṟaḷ
kuṇaṉuṅ kuṭimaiyuṅ kuṟṟamuṅ kuṉṟā
viṉaṉu maṟintiyākka naṭpu.

Parimēlaḻakar
((WFW))

kuṇaṉum kuṭimaiyum kuṟṟamum kuṉṟā iṉaṉum aṟintu
oruvaṉ kuṇattiṉaiyum kuṭippiṟappiṉaiyum kuṟṟattaṉaiyum kuṟaivaṟṟa cuṟṟattiṉaiyu mārāyntaṟintu
naṭpu yākka avaṉōṭu naṭpuc ceyka.

kuṟṟamillātār ulakattiṉmaiyiṉ uḷḷatu poṟukkappaṭuvatāyiṉ avar naṭpu viṭaṟpāṟ ṟaṉṟeṉpār `kuṟṟamu' meṉṟum, cuṟṟappiṇippuṭaiyār naṭṭārōṭum piṇippuṇṭu varutaliṟ `kuṉṟāviṉaṉu' meṉṟum, viṭappaṭiṟ ṟaṅkuṟaiyā meṉpār `aṟintiyākka' veṉṟuṅ kūṟiṉār.(3)


794

Kuṟaḷ
kuṭippiṟantu taṉkaṭ paḻināṇu vāṉaik
koṭuttuṅ koḷalvēṇṭu naṭpu.

Parimēlaḻakar
((WFW))

kuṭippiṟantu taṉkiṭ paḻi nāṇuvāṉai
uyarnta kuṭiyiṉkaṭpiṟantu taṉmāṭṭu ulakarcollum paḻikkañcuvāṉai
koṭuttum naṭpukkoḷal vēṇṭum
cila koṭuttāyiṉum naṭpukkōṭala ciṟantatu.

kuṭippiṟappāṟ ṟāṉ piḻaiceyyāmaiyum, paḻikkañcalāṟ piḻaittaṉa poṟuttalum peṟṟām. ivai yiraṇṭu muṭaiyāṉaip poṟuttalarumaiyiṉ, avaṉaṭpai vilaikoṭuttuṅ koḷka veṉpatām.(4)


795

Kuṟaḷ
aḻaccolli yalla tiṭittu vaḻakkaṟiya
vallārnaṭ pāyntu koḷal.

Parimēlaḻakar
((WFW))

allatu aḻaccolli
tām ulakavaḻakkallatu ceyyak karutiṟ cōkam piṟakkumvakai colli vilakkiyum
iṭittu
ceyyattakāṟ piṉṉuñ ceyyāvakai nerukkiyum
vaḻakku aṟiyavallār
avvaḻakkucan ceyyāvaḻic ceyvikkavum vallārai
āyntu naṭpuk koḷal
ārāyntu naṭpukkoḷka.

`aḻaccolli' `yiṭit' teṉavanta parikāra viṉaikaḷāṉ avaṟṟiṟ kēṟṟa kuṟṟaviṉaikaḷ varuvikkappaṭṭaṉa. `vaḻakku': ulakattār aṭippaṭac ceytupōnta ceyal. tammoṭu naṭṭārum aṟiyumvakai aṟivitta laritākaliṉ, `aṟiyavallāreṉṟār. iraṇṭāvatu iṟutikkaṭ ṭokkatu.(5)


796

Kuṟaḷ
kēṭṭiṉu muṇṭō ruṟuti kiḷaiñarai
nīṭṭi yaḷappatōr kōl.

Parimēlaḻakar
((WFW))

kiḷaiñarai nīṭṭi aḷappatu orkōl
oruvaṉukkuk kēṭeṉpatu taṉṉaṭṭārākiya pulaṉkaḷai yeñcāma laḷappatōrkōl
kēṭṭiṉum oruṟuti uṇṭu
ākaliṉ ataṉkaṇṇum avaṉāṟ peṟappaṭuvatōr nallaṟivuṇṭu.

tatta naṭpellaikaḷ curuṅkiyirukkavum celvakkālattup puṟattut tōṉṟāmaṟpōntār piṉ kēṭuvantuḻic ceyalvēṟupaṭutaliṉ akkēṭṭāl ivai varaiyaṟukkappaṭumeṉpatu paṟṟik kēṭṭiṉaik `kō' lākkiyum, ataṉāl avarai yaḷattaṟintāl āvāraiyē kōṭaliṉ avvaṟivai `uṟuti' yeṉṟuṅ kūṟiṉār. `kiḷaiñar' ākupeyar. iḵtēkatēcavuruvakam.

((++CODA)): ivai nāṉku pāṭṭāṉum ārāyumāṟum, ārāyntāl naṭkappaṭuvār ivareṉpatūuṅ kūṟappaṭṭaṉa.

((++/CODA)): (6)


797

Kuṟaḷ
ūtiya meṉpa toruvaṟkup pētaiyā#ā
kēṇmai yorīi viṭal.

Parimēlaḻakar
((WFW))

oruvarkku ūtiyameṉpatu
oruvaṉukkup pēṟeṉṟu collappaṭuvatu
naṭpukkoṇṭāṉāyiṉ ataṉai yoḻintu avariṉīṅkutal.

naṭpoḻintālum nīṅkākkāl "veṟikamaḻ cantaṉamum vēṅkaiyum vē" {{nālaṭiyār-180}} māṟupōlat tīṅku varutaliṉ `viṭa' leṉṟum, nīṅkiyavaḻit tīṅkoḻitalēyaṉṟi irumaiyiṉpattiṟkurimaiyeytalumuṭaimaiyiṉ ataṉai `yūtiya' meṉṟuṅ kūṟiṉār.(7)


798

Kuṟaḷ
uḷḷaṟka vuḷḷañ ciṟukuva koḷḷaṟka
vallaṟka ṇāṟṟaṟuppār naṭpu.

Parimēlaḻakar
((WFW))

((uḷḷam ciṟukuva uḷḷaṟka))
tammūkkañ curuṅkutaṟkuk kāraṇamāya viṉaikaḷaic ceyya niṉaiyātoḻika
((allaṟkaṇ āṟṟu aṟuppār naṭpuk koḷḷaṟka))
atupōlat tamakkorutuṉpam vantuḻik kaiviṭuvār naṭpiṉaik koḷḷātoḻika.

((++VIRI)): `uḷḷañciṟukuva' vāvaṉa tammiṉvaliyārōṭu toṭaṅkiyaṉavum payaṉillaṉavumām.

((++GRAM)): `āṟṟu*' eṉpatu mutaṉilait toḻiṟpeyar.

((++VIRI)): muṉṉellām valiyavarāvārpōṉṟu oḻitaliṉ, valiyaṟuppā reṉṟār. eṭuttukkāṭṭuvamai. koḷḷiṉ aḻntēviṭumeṉpatām.<8>


799

Kuṟaḷ
keṭuṅkālaik kaiviṭuvār kēṇmai yaṭuṅkālai
yuḷḷiṉu muḷḷañ cuṭum.

Parimēlaḻakar
((WFW))

keṭuṅkālaik kaiviṭuvār kēṇmai
oruvaṉ keṭuṅkālattu avaṉai viṭṭu nīṅkuvār muṉ avaṉōṭu ceyta naṭpu
aṭuṅkālai uḷḷiṉum uḷḷam cuṭum
taṉṉaikkūṟṟaṭuṅkālattu oruvaṉiṉaippiṉum, anniṉaitta vuḷḷattaic cuṭum.

niṉaitta tuṇaiyāṉē iyaipillāta piṟaṉukkuṅ kūṟṟiṉuṅ koṭitāmeṉak kaivīṭeṇṇicceyta naṭpiṉkoṭumai kūṟiyavāṟu. iṉi, avaṉṟāṉē ākkiya kēṭu taṉṉaiyaṭuṅkālai yuḷḷiṉum akkēṭṭiṉuñ cuṭumeṉ ṟuraippārumuḷar.((maṇakkuṭavar))

((++CODA)): ivai mūṉṟupāṭṭāṉum ārāyntāl naṭkappaṭātār ivareṉpatu kūṟappaṭṭatu.

((++/CODA)): (9)


800

Kuṟaḷ
maruvuka mācaṟṟār kēṇmaiyoṉ ṟīttu
moruvuka voppilār naṭpu.

Parimēlaḻakar
((WFW))

mācu aṟṟār kēṇmai maruvuka
ulakōṭottuk kuṟṟamaṟṟār naṭpiṉaiyē payilka
oppu ilār naṭpu oṉṟu īttum oruvuka
ulakōṭottalillār naṭapiṉai aṟiyātu koṇṭārāyiṉ, avar vēṇṭiyatoṉṟaṉaik koṭuttāyiṉum viṭuka.

ulakōṭottār naṭpu irumaiyiṉpamum payattaliṉ `maruvuka' veṉṟum, ataṉōṭu māṟāyiṉār naṭput tuṉpamē payattaliṉ ataṉoḻivai vilaikoṭuttuṅ koḷkaveṉṟuṅ kūṟiṉār.itaṉāl avvirumaiyun tokuttuk kūṟappaṭṭaṉa.(10)


((atikāram 81-paḻaimai))

Parimēlaḻakar

[aḵtāvatu, naṭṭāratu paḻaiyarānaṭataṉmaipaṟaṟi avar piḻaittaṉa poṟuttal. kārappeyar kāriyattiṟkāyiṟṟu. ārāyntu naṭkappaṭṭāreṉuṉum poṟukkappaṭuṅ kuṟṟamuṭaiyarākalāṉum ūḻvakaiyāṉum naṭṭārmāṭṭup piḻaiyuḷatāmeṉpatu aṟivittataṟku, atu naṭpārāytaliṉ piṉ vaikkappaṭṭatu.]


801

Kuṟaḷ
paḻaimai yeṉappaṭuva tiyāteṉiṉ yātuṅ
kiḻamaiyaik kīḻantiṭā naṭpu.

Parimēlaḻakar
((WFW))

paḻaimai eṉappaṭuvatu yāteṉiṉ
paḻaimaiyeṉṟu collappaṭuvatu yāteṉṟu viṉaviṉ
kiḻamaiyaiyātum kīḻntiṭā naṭpu
atu paḻaimaiyōr urimaiyāṟceyvaṉavaṟṟaic ciṟituñ citaiyātu avaṟṟiṟkuṭampaṭum naṭpu.

`kiḻamai' ākupeyar; keḻutakaimaiyeṉa varuvaṉavumatu. urimaiyāṟ ceyvaṉavāvaṉa karumamāyiṉa ceyyuṅkāṟ kēḷātu ceytal, paṇivaccaṅkaḷiṉmai yeṉṟivai mutalāyiṉa. citaittal: vilakkal. itaṉāṟ paḻaimaiyāvatu kālañceṉṟataṉṟu, ippeṟṟittāya naṭpeṉpatu kūṟappaṭṭatu.(1)


802

Kuṟaḷ
naṭpiṟ kuṟuppuk keḻutakaimai maṟṟataṟ
kuppātal cāṉṟōr kaṭaṉ.

Parimēlaḻakar
((WFW))

naṭpiṟku uṟuppuk keḻutakaimai
naṭpiṟ kavayavamāvaṉa naṭṭār urimaiyāṟ ceyvaṉa
ataṟku uppātal cāṉṟōr kaṭaṉ
ataṉāl avvurimaikku iṉiyarātal amaintārkku muṟaimai.

vēṟaṉ#aimutōṉṟa `uṟup' peṉṟār. `uṟup' peṉpatu īṇṭilakkaṇaiyaṭiyāka vanta kuṟippeccol. avayavamātalaṟintē iṉiyavarāvareṉpatu tōṉṟac cāṉṟōrmēl vaittār.(2)


803

Kuṟaḷ
paḻakaṭaya naṭpevaṉ ceyyuṅ keḻutakaimai
ceytāṅ kamaiyāk kaṭai.

Parimēlaḻakar
((WFW))

keḻutakaimai ceytāṅku amaiyākkaṭai
tāmuṭampaṭātaṉavēṉum naṭṭār urimaiyāṟ ceytaṉavaṟṟiṟkut tāñceytāṟpōla uṭampārāyiṉ
paḻakiya naṭpu kavaṉ ceyyum
avarōṭu paḻaiyatāy vanta naṭpu eṉṉa payaṉaic ceyyum?

ceytāṟpōla vuṭampaṭutalāvatu tāmum avariṭatturimaiyā luṭampaṭutal.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum paḻaimaiyāṉvaru murimaiyatu ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (3)


804

Kuṟaḷ
viḻaitakaiyāṉ vēṇṭi yiruppar keḻutakaiyāṟ
kēḷāḻu naṭṭā#ā ceyiṉ.

Parimēlaḻakar
((WFW))

naṭṭār keḻutakaiyāl kēḷātu ceyiṉ
taṉ karumattai naṭṭār urimaiyāṟ kēḷātu ceytārāyiṉ
viḻaitakaiyāṉ vēṇṭiyiruppar
acceyalatu viḻaippaṭuntaṉmai paṟṟi ataṉai virumpuvar aṟivuṭaiyār.

oruvarkkut taṅkaruman tāmaṟiyāmaṉ muṭintiruttaliṉūuṅku naṉmaiyiṉmaiyiṉ, acceyal viḻaiyattakkatāyiṟṟu. ataṉai avvāṟaṟintu virumputal aṟivuṭaiyārk kallatiṉmaiyiṉ, avarmēl aivattukkūṟiṉār. `vēṇṭiyiruppa' reṉpatu eḻuntiruppa reṉpatupōla orucoṉ ṉīrmaittu. itaṉāṟ kēḷātu ceytuḻi ataṉai virumpukaveṉpatu kūṟappaṭṭatu.(4)


805

Kuṟaḷ
pētaimai yoṉṟō peruṅkiḻamai yeṉṟuṇarka
nōtakka naṭṭār ceyiṉ.

Parimēlaḻakar
((WFW))

nōtakka naṭṭār ceyiṉ
tām veṟukkattakkaṉavaṟṟai naṭṭār ceytārāyiṉ
pētaimai oṉṟē peruṅkiḻamai eṉṟu uṇarka. ataṟkuk kāraṇam oṉṟiṟ pētaiaima yeṉṟātal oṉṟiṉmikka vurimaiyeṉṟātal koḷka.

`oṉṟō' veṉpatu eṇṇiṭaiccol. `ceyi' ṉeṉavē, tammiyalpāṟ ceyyāmai peṟṟām. itu varukiṉṟavaṟṟuḷḷu mokkum. iḻavūḻāṉ varum `pētaimai' yāvarkku muṇmaiyiṟ ṟamakkētaṅkoṇṭāreṉṟātal, ūḻvakaiyāṉ emmiṉ varaṟpālatu oṟṟumai mikutipaṟṟi avariṉvantateṉṟātal koḷvatallatu aṉpiṉmaiyeṉṟu koḷḷappaṭā teṉpatām. keṭumvakai ceyyiṉ ataṟkuk kāraṇam itaṉāṟ kūṟappaṭṭatu.(5)


806

Kuṟaḷ
ellaikka ṇiṉṟār tuṟavār tolaiviṭattun
tollaikka ṇiṉṟār toṭarpu.

Parimēlaḻakar
((WFW))

ellaikkaṇ niṉṟār
naṭpuvarampikavātu ataṉ kaṇṇē niṉṟavar
tollaikkaṇ niṉṟār toṭarpu tolaiviṭattum tuṟavār
tammoṭu paḻai#aimiṟ ṟiriyātu niṉṟāratu naṭpiṉai avarāṟ ṟolaivuvantaviṭattum viṭār.

paḻaimaiyiṟ ṟiriyāmai: urimaiyoḻiyāmai. `tolaivu': poraṭkēṭum pōrkkēṭum.(6)


807

Kuṟaḷ
aḻivanta ceyyiṉu maṉpaṟā raṉpiṉ
vaḻivanta kēṇmai yavar.

Parimēlaḻakar
((WFW))

((aḻivanta ceyyiṉum aṉpu aṟār))
naṭṭār tamakkaḻivu vantavaṟṟaic ceytārāyiṉum avarmāṭ ṭaṉpoḻiyār
((aṉpiṉvaḻi vanta kēṇmaiyavar))
aṉpuṭaṉē paḻaiyatar vanta naṭpiṉaiyuṭaiyār.

((++GRAM)): `aḻi' yeṉpatu mutaṉilaittoḻiṟpeyar.

((++LEX)): aḻivu: mēṟ colliya kēṭukaḷ.

((++CODA)): ivai iraṇṭu pāṭṭāṉun kēṭuceytakkaṇṇum naṭpu viṭaṟpāṟṟaṉṟeṉpatu kūṟappaṭṭatu.

((++/CODA)): (7)


808

Kuṟaḷ
kēḷiḻukkaṅ kēḷāk keḻutakaimai vallārkku
nāḷiḻukka naṭṭār ceyiṉ.

Parimēlaḻakar
((WFW))

kēḷ iḻukkam kēḷāk keḻutakaimai vallārkku naṭṭār ceyta piḻaiyait tāmākavēyaṉṟip piṟar coṉṉāluṅ koḷḷāta urimaiyaṟiyavallārkku
naṭṭār iḻukkam keyiṉ nāḷ
avar piḻai ceyvārāyiṉ, atupayaṉpaṭṭa nāḷām.

piḻaiyāvaṉa collātu naṟporuḷvauval, paṇiyāmai, añcāmai mutalāyiṉa. kēṭṭal: uṭkōṭal. `keḻutakaimaivallā' reṉpatu orupeyarāyk kēḷātaveṉṉu meccattiṟku muṭipāyiṟṟu. ceytupōntuḻillatu avvurimai veḷippaṭāmaiyiṉ, ceyyātaṉa nāḷallavāyiṉa. itaṉāṟ piḻai poṟuttaṟ ciṟappuk kūṟappaṭṭatu.(8)


809

Kuṟaḷ
keṭāa vaḻivanta kēṇmaiyār kēṇmai
viṭāar viḻaiyu mulaku.

Parimēlaḻakar
((WFW))

keṭāa vaḻi vanta kēṇmaiyār kēṇmai
urimaiyaṟātu paḻaiyatāy vanta naṭpi" yuṭaiyaratu naṭpiṉai
viṭāar ulaku viḻaiyum
avar pitainōkki viṭutal keyyātārai ulakam naṭpukkuṟittu virumpum.

`keṭā' teṉpata ṉiṟutalai vikārattāṟ ṟokkatu. viṭātāraiyeṉavē, viṭutaṟkāraṇaṅ kūṟappaṭṭatu. nammāṭṭum ivarittaṉmaiya rāvareṉṟu yāvarun tāmē vantu naṭpāvareṉpatām. keṭāreṉṟu pāṭamōti, naṭputtaṉmaiyiṟ keṭārākiyeṉ ṟuraippārumuḷar.(9)


810

Kuṟaḷ
viḻaiyār viḻaiyap paṭupa paḻaiyārkaṭ
paṇpiṟ ṟalaippiriyā tār.

Parimēlaḻakar
((WFW))

paḻaiyārkaṇ paṇpiṉ talaippiriyātār
paḻaiya naṭṭār piḻai ceytārāyiṉum avar māṭṭut tam paṇpiṉīṅkātār
viḻaiyār viḻaiyap paṭupa
pakaivarāṉum virumpappaṭuvar.

tam paṇpāvatu ceyyātamuṉpōla aṉpuṭaiyarātal. mūṉṟaṉurupuñ ciṟappummaiyum vikārattāṟ ṟokkaṉa. at tiripiṉmai nōkkip pakaivarum naṭṭārāva reṉpatām.

((++CODA)): ivaiyiraṇṭu pāṭṭāṉum paḻaimaiyaṟivār eytum payaṉ kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 82-tīnaṭpu))

Parimēlaḻakar

[iṉip poṟukkappaṭāta kuṟṟamuṭaimaiyiṉ viṭaṟpālatāya naṭpu, naṭpārāytaṟ {{atikāram-80.}} kaṭ curuṅkaccolliya tuṇaiyāṉaṭaṅkāmaiyiṉ, ataṉaiyiruvakaippaṭuttu iraṇṭatikārattāṟ kūṟuvāṉṟoṭaṅki, mutaṟkaṭ ṭīnaṭpuk kūṟukiṉṟār. aḵtāvatu, tīkkuṇattārōṭu uḷatāya naṭpu. kuṇattiṉṟīmai oṟṟumaipaṟṟi uṭaiyārmēṟṟāy, atu piṉ avarōṭuceyta naṭpiṉmēṟṟāyiṟṟu. atikāramuṟaimai kūṟāmaiyē viḷaṅkum.]


811

Kuṟaḷ
parukuvār pōliṉum paṇpilār kēṇmai
pērukaliṟ kuṉṟa liṉitu.

Parimēlaḻakar
((WFW))

parukuvār pōliṉum paṇpu ilār kēṇmai
kātaṉmikutiyāṟ parukuvārpōṉṟārāyiṉun tīkkuṇamaṭaiyār naṭpu
perukaliṉ kuṉṟal iṉitu
vaḷartaliṟ ṟēytaṉaṉṟu.

"paruku vaṉṉa varukā nōkkamoṭu" {{porunarāṟṟuppaṭai-aṭi-78.}} eṉṟār piṟarum. naṟkuṇamillāreṉavē, tīkkuṇamuṭaiyāreṉpatu aruttāpattiyāṉ vantatu. perukiṉāl varuṅkēṭu kuṉṟiṉāl vārāmaiyiṉ, `kuṉṟaliṉi' teṉṟār. itaṉāṟ ṟīnaṭpiṉatu ākāmai potuvakaiyāṟ kūṟappaṭṭatu. iṉic ciṟappuvakaiyāṟ kūṟupa.(1)


812

Kuṟaḷ
uṟiṉaṭ ṭaṟiṉorūu moppilār kēṇmai
peṟiṉu miḻappiṉu meṉ.

Parimēlaḻakar
((WFW))

uṟiṉnaṭṭu aṟiṉ orūum oppu ilār kēṇmai
tamakkup payaṉuḷvaḻi naṭpucceytu aḵtilvaḻi oḻiyumoppilāratu naṭpiṉai
peṟiṉum iḻappiṉum eṉ
peṟṟāl ākkamiyātu? iḻantāṟ kēṭiyātu?

tamakkuṟṟaṉa pārppār piṟarōṭu poruttamilarākaliṉ, avarai `oppilā' reṉṟār. avarmāṭṭu notumaṟ ṟaṉmaiyē amaiyumeṉpatām.(2)


813

Kuṟaḷ
uṟuvatu cīrtūkku naṭpum peṟuvatu
koḷvāruṅ kaḷvaru nēr.

Parimēlaḻakar
((WFW))

uṟuvatu cīrtūkkum naṭpum
naṭpaḷavu pārātu ataṉāl varum payaṉaḷavu pārkkum naṭṭārum
peṟuvatu koḷvārum
koṭuppāraik koḷḷātu vilaiyaikkoḷḷum potu makaḷirum
kaḷvarum
piṟarkēṭu nōkkātu avar cōrvu nōkkuṅ kaḷvarum
nēr
tammuḷoppar.

`naṭpu' ākupeyar. poruḷaiyē kuṟittu vañcittoḻukaliṉ, kaṇikaiyar kaḷvareṉ ṟivarōṭoppa reṉpatāyiṟṟu.

((++CODA)): ivai yiraṇṭu pāṭṭāṉun tamakkuṟuvatu pārppār naṭpiṉṟīmai kūṟappaṭṭatu.

((++/CODA)): (3)


814

Kuṟaḷ
amarakat tāṟṟaṟukkuṅ kallāmā vaṉṉār
tamariṟ ṟaṉimai talai.

Parimēlaḻakar
((WFW))

amarakattu āṟṟu aṟukkum kallā mā aṉṉār tamariṉ
amar vārāta muṉṉellān tāṅkuvatupōṉṟu, vantuḻik kaḷattiṭai vīḻttuppōṅ kalviyillāta puravipōlvāratu tamarmaiyil
taṉimai talai
taṉimai ciṟappuṭaittu.

`kallāmai; katiyaintum cāri patiṉeṭṭum porumuraṇāṟṟalum {{puṟapporuḷ veṇpāmālai, peruntiṇai-13.}} aṟiyāmai. tuṉpam vārāta muṉṉellān tuṇaiyāvār pōṉṟu vantuḻi viṭṭu nīṅkuvareṉpata uvamaiyāṟ peṟṟām avar tamarāṉāl varumiṟuti taṉiyāṉāl vārāmaiyiṉ, taṉimaiyait `talai' yeṉṟār; eṉavē, atuvun tītātal peṟutum.(4)


815

Kuṟaḷ
ceytēmañ cārāc ciṟiyavar puṉkēṇmai
yeytali ṉeytāmai naṉṟu.

Parimēlaḻakar
((WFW))

((ceytu ēmam cārāc ciṟiyavar puṉkēṇmai))
ceytuvaittālum araṇākāta kīḻmakkaḷatu tīnaṭpu
((eytaliṉ eytāmai naṉṟu))
oruvarkkuṇṭātaliṉ illaiyātal naṉṟu.

((++GRAM)): ciṟappummai vikārattāṟ ṟokkatu.

((++LEX)): araṇākāmai: tolaiviṉkaṇ viṭṭu nīkkutal.

((++VIRI)): eytaliṉeytāmai naṉṟeṉpataṟku mēluraittāṅka {{814-āṅ kuṟaḷurai.}} kuraikka.

((++GRAM)): cārātaveṉṉum peyareccaṅ `kēṇmai' yeṉṉum peyarkoṇṭatu;

((++GRAM)): `ciṟiyava' reṉpataṉaik koḷḷiṉ, ceyteṉpatu niṉṟu vaṟṟum.

((++CODA)): ivai yiraṇṭu pāṭṭāṉun tolaiviṟ ṟuṇaiyākāta naṭpiṉṟīmai kūṟappaṭṭatu.

((++/CODA)): (5)


816

Kuṟaḷ
pēti peruṅkeḻīi naṭpiṉ aṟivuṭaiyār
ētiṉmai kōṭi uṟum

Parimēlaḻakar
((WFW))

pētai peruṅkeḻīi naṭpiṉ
aṟivilāṉatu mikacceṟinta naṭpiṉ
aṟivuṭaiyār ētiṉmai kōṭi uṟum aṟivuṭaiyāṉatu pakaimai kōṭi maṭaṅku naṉṟu.

keḻīiya veṉpata ṉiṟutinilai vikārattāṟ ṟokkatu. paṉmai uyarttaṟkaṇvantatu. aṟivuṭai#āṉ pakaimai orutīṅkum payavāmai#āṉum, pētainaṭpu ellāt tīṅkum payattalāṉum, `kōṭiyuṟu; meṉṟār. peruṅkaḻinaṭpeṉṟu pāṭamōtuvārumuḷar.(6)


817

Kuṟaḷ
nakaivakaiya rākiya naṭpiṟ pakaivarāṟ
pattaṭutta kōṭi {{639-ām kuṟaḷurai.}} yuṟum.

Parimēlaḻakar
((WFW))

nakai vakaiyar ākiya naṭpiṉ
tāmaṟitalvakaiyarākātu nakutalvakaiyarātaṟkētuvākiya naṭpāṉ varuvaṉavaṟṟiṉ
pakaivarāl pattu aṭutta kōṭi uṟum
pakaivarāṉ varuvaṉa pattukkōṭimaṭaṟku nalla.

`naṭpu' ākupeyar. annaṭpāvatu viṭamarun tūrttarum vēḻamparumpōṉṟu valavakaiyā ṉakuvittut tām payaṉkoṇṭoḻivārōṭu uḷatāyatu. `pakaivarā' leṉpatu avāyniṟṟaliṉ, varuvaṉaveṉpatu varuvikkappaṭṭatu. `pattaṭuttakōṭi' pattākat tokuttakōṭi. annaṭpāṉ varumiṉpaṅkaḷiṉ appakaivāṉ varuntuṉpaṅkaḷ iṟappa nallaveṉpatām. itaṟkup piṟa ((maṇakkuṭavar)) rellāñ collilakkaṇattōṭu māṟukoḷa vuraittār.(7)


818

Kuṟaḷ
olluṅ karuma muṭaṟṟu pavarkēṇmai
collāṭār cōra viṭal.

{{PP: nālaṭiyār-75.}}

Parimēlaḻakar
((WFW))

olluṅ karumam uṭaṟṟupavar kēṇmai
tammāṉ muṭiyuṅ karumattai muṭiyātākkic ceyyātārōṭu {{`muṭiyātākac ceytārōṭu' eṉṟum pāṭam.}} koṇṭa naṭpiṉai
collāṭār cōraviṭal
atu kaṇṭāl avaraṟic collātē cōraviṭuka.

muṭiyātākkutal: muṭiyātāka naṭittal. `cōraviṭal' viṭukiṉṟavāṟu tōṉṟāmal orukālaik korukā lōyaviṭutal. aṟiyac colliṉum viṭukiṉṟavāṟu tōṉṟiṉum atupoḻutu parikarittup piṉṉu naṭpāyoḻukak karutuvarākaliṉ, `collāṭā' reṉṟuñ `cōraviṭa'leṉṟuṅ kūṟiṉār.

((++CODA)): ivai mūṉṟu pāṭṭāṉum muṟaiyē pētaiyār, nakuvippār, iyalvatu ceyyātāreṉ ṟivarka ṇaṭpiṉ ṟīmai kūṟappaṭṭatu.

((++/CODA)): (8)


819

Kuṟaḷ
kaṉaviṉu miṉṉātu maṉṉō viṉaivēṟu
colvēṟu paṭṭār toṭarpu.

Parimēlaḻakar
((WFW))

viṉai vēṟu col vēṟu paṭṭā#ā toṭarpu
viṉaiyuñcolla movvātu vēṟuvēṟā yiruppār naṭpu
kaṉaviṉum iṉṉātu
naṉaviṉkaṇṇē yaṉṟik kaṉaviṉ kaṇṇu miṉṉātu.

viṉā coṟkaḷ tovvāmai mutaṉmēlēṟṟappaṭṭatu. aḵtāvatu viṉaiyiṟpakaivarāyc colliṉ naṭṭārāyiruttal. nikaḻviṉkaṇ uḷatāyiruttalāl, `kaṉaviṉumiṉṉā' teṉṟār. ummai eccavummai; iḻivuciṟappum#aimumām. 'maṉ'ṉum `ō' vum akainilai.(9)


820

Kuṟaḷ
eṉaittuṅ kuṟukuta lōmpaṉ maṉaikkeḻīi
maṉṟiṟ paḻippār toṭarpu.

Parimēlaḻakar
((WFW))

maṉaik keḻīi maṉṟiṟ paḻippār toṭarpu
taṉiyē maṉaikkaṇiruntuḻi naṭpāṭip palatōṭu maṉṟiṉkaṇiruntuḻip paḻikūṟuvār naṭpu
eṉaittum kuṟukutal ōmpal
ciṟitāyiṉun tammai naṇukutalaip parikarikka.

maṉaikkaṭ keḻumalum maṉṟiṉkaṭ paḻittalun tītākaliṉ, avar orukālun taṉmai naṇukāvakai kuṟikkoṇṭu kākkaveṉpār, avar naṭpiṉmēl vaittukūṟiṉār.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum vañcarnaṭpiṉ ṟīmai kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 83-kūṭānaṭpu))

Parimēlaḻakar

[iṉi, ēṉaik kūṭānaṭpuk kūṟukiṉṟār. aḵtāvatu pakaimaiyāṉ akattāṟ kūṭātiruntē tamakku vāykkumiṭam peṟuntuṇaiyum puṟattāṟ kūṭiyoḻukuvār naṭpu.]


821

Kuṟaḷ
cīriṭaṅ kāṇi ṉeṟitaṟkup paṭṭaṭai
nērā nirantavar naṭpu.

Parimēlaḻakar
((WFW))

((nērā nirantavar naṭpu))
kūṭātiruntē tamakku vāykkumiṭam peṟun tuṇaiyuṅ kūṭiyoḻukuvār naṭpu
((cīriṭam kāṇiṉ eṟitaṟkup paṭṭaṭai))
atu peṟṟāl, aṟaveṟitaṟkut tuṇaiyāya paṭṭaṭaiyām.

eṟiyumellai vārāmuṉellān tāṅkuvatupōṉṟiruntu vantuḻi aṟaveṟivippatāya {{muḻutum veṭṭutaṟkutavuvatāya.}} `paṭṭaṭai'kkum attaṉmaittāya naṭpiṟkun toḻiloppumai yuṇmaiyāṉ, atupaṟṟi annaṭpiṉaip paṭṭaṭaiyāka vupacarittār.

((++ALTERN_MANAKKUTAVAR)): tīrviṭameṉṟu pāṭamōti muṭiviṭameṉ ṟuraippārumuḷar. {{REFERENCE maṇakkuṭavar}} (1)


822

Kuṟaḷ
iṉampōṉ ṟiṉamallār kēṇmai makaḷir
maṉampōla vēṟu paṭum.

Parimēlaḻakar
((WFW))

iṉampōṉṟu iṉamallār kēṇmai
tamakkuṟṟārpōṉṟu uṟātārōṭu uḷatāya naṭpu
makaḷir maṉampōla vēṟupaṭum
iṭampeṟṟāṟ peṇpālār maṉampōla vēṟupaṭum.

((++AUTHORITY)): avar maṉam vēṟupaṭutal,
"peṇmaṉam pētiṉa ṟoruppaṭuppē ṉeṉṉu
meṇṇi loruvaṉ"
{{vaḷaiyāpati.}}
eṉpataṉāṉu maṟika. naṭpu vēṟupaṭutalāvatu paḻaiya pakaiyēyātal.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum kūṭānaṭpiṉatu kuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (2)


823

Kuṟaḷ
palanalla kaṟṟak kaṭaittu maṉanalla
lākutaṉ māṇārk karitu.

Parimēlaḻakar
((WFW))

nalla pala kaṟṟakkaṭaittum
nallaṉa pala nūlkaḷaik kaṟṟaviṭattum
maṉam nallar ākutal māṇārkku aritu
ataṉāṉ maṉantirunti naṭpātal pakaivarkkillai.

nallaṉa maṉakkuṟṟaṅ keṭuppaṉa. `maṉanalla' leṉac ciṉaiviṉai mutaṉmēṉiṉṟatu. `nallarākutal' ceṟṟam viṭutal. uḷḷē ceṟṟamuṭaiyāraik kalviyuṭaimaipaṟṟi naṭpeṉṟu karutaṟka veṉpatām.(3)


824

Kuṟaḷ
mukatti ṉiṉiya nakāa vakattiṉṉā
vañcarai yañcap paṭum.

Parimēlaḻakar
((WFW))

mukattiṉ iṉiya nakāa akattu iṉṉā vañcarai
kaṇṭapoḻutu mukattāl iṉiyavākac cirittu eppoḻutum maṉattāliṉṉārāya vañcarai, añcappaṭum
añcal vēṇṭum.

nakaiya tuvakaipaṟṟi `iṉiya' veṉṟum, akattuc ceṟṟam nikaḻavum ataṟku maṟutalaiyāya nakaiyaip puṟattu viḷaittaliṉ `vañca' reṉṟum, acceṟṟaṅ kuṟippaṟitaṟ karuviyāya mukattāṉun tōṉṟāmaiyiṉ añcutal ceyyappaṭumeṉṟuṅ kūṟiṉār.

((++CODA)): ivaiyiraṇṭu pāṭṭāṉuṅ kuṟṟattiṟkētuvāya avarkoṭumai kūṟappaṭṭatu.

((++/CODA)): (4)


825

Kuṟaḷ
maṉatti ṉamaiyā tavarai yeṉaittoṉṟuñ
colliṉāṟ ṟēṟaṟpāṟ ṟaṉṟu.

Parimēlaḻakar
((WFW))

maṉattiṉ amaiyātavarai
maṉattāṟ ṟammoṭu mēvātārai
eṉaittoṉṟum colliṉāl tēṟaṟpāṟṟu aṉṟu
yātoru karumattiṉuñ collāṟ ṟeḷitaṉmuṟaimait taṉṟu nītinūl. {{`muṟaimait taṉṟeṉṟu collum nītinūl' eṉṟum pāṭam.}}

((++GRAM)): nītinūleṉpatu avāynilaiyāṉ vantatu, pakaimai maṟaittaṟporuṭṭuc collukiṉṟa vañcaṉaic collaic cevviya colleṉak karuti avaraik karumaṅkaḷiṟṟeḷital nītinūṉ muṟaimaiyaṉ ṟeṉpatām.(5)


826

Kuṟaḷ
naṭṭārpō ṉallavai colliṉu moṭṭārco
lollai yuṇarap paṭum.

Parimēlaḻakar
((WFW))

naṭṭārpōl nallavai colliṉum
naṭṭār pōṉṟu naṉmaipayakkuñ coṟkaḷaic coṉṉārāyiṉum
oṭṭār col ollai uṇarappaṭum
pakaivāi coṟkaḷ atu payavāmai accolliyapoḻutē yaṟiyappaṭum.

`colliṉu' meṉavē, collāmaiyē peṟṟām. oṭṭārātalāṟ ṟīmaipayattal orutalaiyeṉpār, ollaiyuṇarappaṭumeṉṟār.(6)


827

Kuṟaḷ
colvaṇakka moṉṉārkaṭ koḷḷaṟka vilvaṇakkan
tīṅku kuṟittamai yāṉ.

Parimēlaḻakar
((WFW))

vilvaṇakkam tīṅku kuṟittamaiyāṉ
villiṉatu vaṇakkam ēṟṟavarkkut tīmaiceytalaik kuṟittamaiyāl
oṉṉārkaṇ colvaṇakkam koḷḷaṟka
pakaivarmāṭṭup piṟakkuñ colliṉatu vaṇakkattaiyum tamakku naṉmai ceytalaik kuṟittateṉṟu karutaṟka.

tamvaṇakka maṉṟeṉpatu tōṉṟac `colvaṇakka'meṉṟum, `vilvaṇakkam' vēṟāyiṉum vaṇaṅkutaloppumai paṟṟi ataṉ kuṟippai yētuvākkiyuṅ kūṟiṉār. villiyatu kuṟippu avaṉiṉāya vilvaṇakkattiṉmē ṉiṟṟalāṉ, oṉṉāratu kuṟippum avariṉāya colvaṇakkattiṉ mēlatāyiṟṟu. ituvun tīṅkukuṟitta vaṇakkameṉṟē koṇṭu añcikkākka veṉpatām.

((++CODA)): ivai mūṉṟu pāṭṭāṉum avaraic collāṟ ṟeḷiyaṟka veṉpatu kūṟappaṭṭatu.

((++/CODA)): (7)


828

Kuṟaḷ
toḻutakai yuḷḷum paṭaiyoṭuṅku moṉṉā
taḻutakaṇ ṇīru maṉaittu. {{NOTE_PP: cīvakacintāmaṇi, vimalaiyārilampakam-3.}}

Parimēlaḻakar
((WFW))

((oṉṉār toḻuta kaiyuḷḷum paṭai oṭuṅkum))
oṉṉār kuṟippai yuṇaravallarkku avar toḻuta kaiyakattum paṭaikkalam maṟaintirukkum
((aḻuta kaṇṇīrum aṉaittu))
avāḻuta kaṇṇīrum avvāṟē atumaṟaintiruttaṟ kiṭaṉām.

tānaṭpeṉpataṉait taṅ kaiyāṉuṅ kaṇṇāṉun tēṟṟip piṉ kōṟaṟkuvāṅka virukkiṉṟa paṭaikkalam uyttuṇarvuḻittēṟṟukiṉṟapoḻutē avaṟṟuḷḷē tōṉṟumeṉpār, `oṭuṅku'meṉṟār. pakaivar tam meṉmaikāṭṭit toḻiṉumaḻiṉum, avar kuṟippaiyē nōkkik kākkaveṉpatām. itaṉāl avaraic ceyalāṟ ṟeḷiyaṟkaveṉpatu kūṟappaṭṭatu.(8)


829

Kuṟaḷ
mikacceytu tammeḷḷu vārai nakacceytu
naṭpiṉuṭ cāppullaṟ pāṟṟu.

Parimēlaḻakar
((WFW))

mikacceytu tam eḷḷuvārai
pakaimai tōṉṟāmaṟ puṟattiṉkaṇ naṭpiṉai mikacceytu akattiṉkaṭ ṭammaiyikaḻum pakaivarai
naṭpiṉuḷ nakacceytu cāp pullaṟpāṟṟu
tāmum annaṭpiṉkaṇṇē niṉṟu puṟattiṉkaṇ avarmakiḻum vaṇṇañceytu akattiṉkaṇ atu cāmvaṇṇam poruntaṟpāṉmai yuṭaittu aracanīti.

((++GRAM)): niṉṟeṉpatūum aracanītiyeṉpatūum avāynilaiyāṉ vantaṉa. akaṉoṉṟu puṟaṉoṉṟātal oruvaṟkut takāteṉiṉum pakaivarmāṭṭāyiṟ ṟakumeṉpatu nītinūṟ ṟuṇipeṉpār, ataṉ mēlvaittuk kūṟiṉār. cāvaveṉpata ṉiṟutinilai vikārattāṟ ṟokkatu, "kōṭṭiṉvāyc cākkutti" {{kalittokai-105.}} eṉpuḻip pōla. eḷḷuvāraip pullaleṉak kūṭṭuka.(9)


830

Kuṟaḷ
pakainaṭpāṅ kālam varuṅkāṉ mukanaṭ
ṭakanaṭ porīi viṭal.

Parimēlaḻakar
((WFW))

pakai naṭpām kālam varuṅkāl
tam pakaivar tamakku naṭṭārā yoḻukuṅkālam vantāl
mukamnaṭṭu akam naṭpu orīa viṭal
tāmum avarōṭu mukattāl naṭpucceytu akattāl ataṉaiviṭṭup piṉṉatuvun tavirka.

akkālamāvatu tammāṉum pakaiyeṉṟu veḷippaṭa nīkkalākātavaḷavu. itaṉāṉē āmaḷavellām nīkkukaveṉpatu peṟṟām.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum annaṭpiṭai yoḻukumāṟu kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 84-pētaimai))

Parimēlaḻakar

[iṉi, annaṭpiṉai yetirmaṟuttup pakaimukattāṟ kūṟiya toṭaṅkiṉār. appapaitāṉ muṟṟakkaṭiyuṅ kuṟṟamaṉmaiyi {{440-ām kuṟaḷurai.}} ṉuḷavāya vekuḷiyāṉuṅ kāmattāṉum varuvatām. avaṟṟuḷ vekuḷiyāṉuṅ kāmattāṉum varuvatām. avaṟṟuḷ vekuḷiyāṉ varuvaṉa aintatikārattāṉum kāmattāṉ varuvaṉa nai/tatikārattāṉuṅ kūṟuvār, avviraṇṭaṟkum aṭiyāya mayakkattai iruvakaippaṭuttu, iraṇṭatikārattāṟ kūṟuvāṉṟoṭaṅki, mutaṟkaṭ pētaimai kūṟukiṉṟār. aḵtāvatu, yātumaṟiyāmai.]


831

Kuṟaḷ
pētaimai yeṉpatoṉ ṟiyāteṉi ṉētaṅkoṇ
ṭūtiyam pōka viṭala.

Parimēlaḻakar
((WFW))

pētaimai eṉpatu oṉṟu
pētaimaiyeṉṟu collappaṭuvatu oruvaṉukku ēṉaik kuṟṟaṅka ṟellāvaṟṟiṉum mikkatoṉṟu
yātu eṉiṉ ētam koṇṭu ūtiyam pōkaviṭal
atutāṉ yāteṉṟu viṉaviṉ, taṉakkuk kēṭu payappaṉavaṟṟaik kaikkoṇṭu ākkam payappaṉavaṟṟaik kaiviṭutal.

kēṭu: vaṟumai, paḻi, pāvaṅkaḷ. ākkam: celvam, pukaḻ, aṟaṅkaḷ. tāṉē taṉṉirumaiyuḷ keṭuttukkōṭa leṉpatām.(1)


832

Kuṟaḷ
pētaimaiyu ḷellām pētaimai kātaṉmai
kaiyalla taṉkaṭ ceyal.

Parimēlaḻakar
((WFW))

pētaimaiyuḷ ellām pētaimai
oruvaṉukkup pētaimaiyellāvaṟṟuḷḷum mikka kētaimaiyāvatu
kaiyallataṉkaṇ kātaṉmai ceyal
taṉakkākāta oḻukkattiṉkaṭkātaṉmai ceytal.

irumaikkum ākāveṉṟu nūlōr kaṭinta ceyalkaḷai virumpic ceytaleṉpatām.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum pētaimaiya tilakkaṇaṅ kūṟappaṭṭatu.

((++/CODA)): (2)


833

Kuṟaḷ
nāṇāmai nāṭāmai nāriṉmai yātoṉṟum
pēṇāmai pētai toḻil.

Parimēlaḻakar
((WFW))

nāṇāmai
nāṇavēṇṭumavaṟṟukku nāṇāmaiyum
nāṭāmai
nāṭavēṇṭumavaṟṟai nāṭāmaiyum
nār iṉmai
yāvarmāṭṭum muṟintacoṟceya luṭaimaiyum
yātoṉṟum pēṇāmai
pēṇavēṇṭumavaṟṟuḷ yātoṉṟaṉaiyum pēṇāmaiyum
pētai toḻil
pētaiyatu toḻil.

nāṇavēṇṭumavai: paḻi pāvaṅkaḷ. nāṭavēṇṭumavai: karumaṅkaḷiṟ ceyvaṉa tavirvaṉa. muṟital: kaṇṇaṟutal. pēṇa vēṇṭumavai: kuṭippiṟappu, kalvi, oḻukkamutalāyiṉa. ivai pētaikku eññāṉṟumiyalpāy varutaliṉ, `toḻi' leṉṟār.(3)


834

Kuṟaḷ
ōti yuṇarntum piṟarkkuraittun tāṉaṭaṅkāp
pētaiyiṟ pētaiyā ril.

Parimēlaḻakar
((WFW))

ōti
maṉa moḻi meyka ḷaṭaṅkutaṟkētuvāya nūlkaḷai yōtiyum
uṇarntum
avvaṭakkattāṉ varum payaṉaiyuṇarntum
piṟarkku uraittum
ataṉai yaṟiyaluṟap piṟarkkuraittum
tāṉ aṭṭikāp pētaiyiṉ
tāṉ avaiyaṭaṅkiyoḻukāta pētaipōla, pētaiyār il
pētaiyār ulakattillai.

ummai muṉṉuṅ kūṭṭappaṭṭatu. ippētaimai taṉakku marantāya ivaṟṟāṟ ṟīrāmaiyāṉum, vēṟṟumaruntiṉmaiyāṉum `pētaiyiṟpētaiyā ril' leṉṟār.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum pētaiyatu toḻil potuvakaiyāṟ kūṟappaṭṭatu. iṉic ciṟappuvakaiyāṟ kūṟupa.

((++/CODA)): (4)


835

Kuṟaḷ
orumaic ceyalāṟṟum pētai yeḻumaiyun
tāṉpuk kaḻuntu maḷaṟu.

Parimēlaḻakar
((WFW))

pētai
pētaiyāyiṉāṉ
eḻumaiyum tāṉ pukku aḻuntum aḷaṟu
varumpiṟavikaḷellān tāṉpukaḻuntum nirayattiṉai
orumaic ceyal āṟṟum
ivvoru piṟappuḷḷē ceytukoḷḷa vallaṉām.

ellāppiṟappum ēḻāyaṭaṅkutal aṟiyappaṭṭamaiyiṉ, muṟṟummai koṭuttār. aḻuntutaṟkiṭaṉāya nirayam; īṇṭaip piṟappukkaḷiṉuṅ koṭuviṉaivayattāl annirayat tuṉpamē yuḻantu varutaliṉ, `eḻumaiyun tāṉpukkaḻuntu maḷa' ṟeṉṟār. muṭivil kālamellām tāṉ nirayattuṉpa muḻattaṟkētuvāṅ koṭuviṉaikaḷaiyē yaṟintu cilakālattuḷḷē ceytukōṭal piṟarkkaritākaliṉ, `āṟṟu'meṉṟār. itaṉāṉ avaṉ maṟumaic ceyal kūṟappaṭṭatu.(5)


836

Kuṟaḷ
poypaṭu moṉṟō puṉaipūṇuṅ kaiyaṟiyāp
pētai viṉaimēṟ koḷiṉ.

Parimēlaḻakar
((WFW))

kai aṟiyāp pētai viṉaimēṟkoḷiṉ
ceyyumuṟaimai yaṟiyāta pētai orukarumattai mēṟkoḷvaṉāyiṉ, poypaṭum oṉṟō puṉaipūṇum
atuvum puraipaṭum, tāṉuntaḷai pūṇum.

puraipaṭutal: piṉ ākāvakai uḷḷaḻital. `oṉṟō' veṉpatu eṇṇiṭaiccol. ataṉaiyuṅ keṭuttut tāṉuṅkeṭumeṉpatām. itaṉāṉ avaṉ celvam paṭaikkumāṟu kūṟappaṭṭatu.(6)


837

Kuṟaḷ
ētilā rārat tamarpacippar pētai
peruñcelva muṟṟak kaṭai.

Parimēlaḻakar
((WFW))

pētai peruñ celvam uṟṟakkaṭai
pētaiyāyiṉāṉ periya celvattait teyvattā ṉeytiyavaḻi
ētilār ārat tamar pacippar
taṉṉō pōriyaiyu millātār niṟaiya, ellāviyaipumuṭaiya tamarāyiṉār paciyāniṟpar.

ellā naṉmaiyuñ ceytukōṭaṟ karuvi yeṉpatu tōṉṟap `peruñ celva' meṉṟum, ataṉaip paṭaikku māṟṟalillāmai tōṉṟa `uṟṟakkaṭai' yeṉṟum, ellām peṟutaṟōṉṟa `āra' veṉṟum, uṇavum peṟāmai tōṉṟap `pacippa' reṉṟuṅ kūṟiṉār.(7)


838

Kuṟaḷ
maiya loruvaṉ kaḷittaṟṟāṟ pētaitaṉ
kaiyoṉ ṟuṭaimai peṟiṉ.

Parimēlaḻakar
((WFW))

pētai taṉkai oṉṟu eṭaimai peṟiṉ
pētaiyāyiṉ taṉ kaikkaṇṇē oṉṟaṉaiyuṭaimaiyākap peṟṟaṉāyiṉ
maiyal oruvaṉ kaḷittaṟṟu
avaṉ mayakkutal muṉṉē pittiṉaiyuṭaiya ṉoruvaṉ ammayakkattiṉ mēlē matuvuṇṭu mayakkiṉāṟpōlum.

`peṟi' ṉeṉavē, teyvattāṉaṉṟit taṉṉāṟ peṟāmai peṟṟām. pētaimaiyuñ celvak kaḷippum oruṅkuṭaimaiyāl avaṉ ceyvaṉa maiyalum matukkaḷippum oruṅkuṭaiyāṉ ceyvaṉapōṟ ṟalaitaṭumāṟumeṉpatām.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum avaṉ celvameytiyavaḻip payaṉkoḷḷumāṟu kūṟappaṭṭatu.

((++/CODA)): (8)


839

Kuṟaḷ
peritiṉitu pētaiyār kēṇmai piriviṉkaṭ
pīḻai taruvatoṉ ṟil.

Parimēlaḻakar
((WFW))

piriviṉkaṇ taruvatu pīḻai oṉṟu il
piṉ pirivuvantuḻi aḵtiruvarkkun taruvatoru tuṉpamillai
pētaiyār kēṇmai peritu iṉitu
ākalāṟ pētaiyāyiṉār tammuṭkoṇṭa naṭpu mikaviṉitu.

nāṭōṟun tēyntu varutaliṉ, {{kuṟaḷ, 782-pārkka.}} tuṉpan tārātāyiṟṟu. pukaḻvār pōṉṟu paḻittavāṟu. itaṉāl avaratu naṭpiṉ kuṟṟaṅ kūṟappaṭṭatu.(9)


840

Kuṟaḷ
kaḻāakkāl paḷḷiyuḷ vaittaṟṟāṟ cāṉṟōr
kuḻāattup pētai pukal.

Parimēlaḻakar
((WFW))

cāṉṟōr kuḻāattup pētai pukal
cāṉṟōravaiyiṉkaṭ pētaiyāyiṉāṉ pukutal
kaḻayaakkāl paḷḷiyuḷ vaittaṟṟu
tūyavalla mititta kālai iṉpantarum amaḷik kaṇṇē vaittāṟpōlum.

kaḻuvākkāleṉpatu iṭakkāṭakku. ataṉāl avvamaḷiyum iḻikkappaṭumāṟupōla ivaṉāl avvavaiyum iḻikkappaṭumeṉpatām. itaṉāl avaṉ avaiyiṭai irukkumāṟu {{nālaṭiyār-254.}} kūṟappaṭṭatu.(10)


((atikāram 85-pullaṟivāṇmai))

Parimēlaḻakar

[iṉi, ēṉaip pullaṟivāṇmai kūṟukiṉṟār. atu pulliya vaṟiviṉai yāṭaṟṟaṉmaiyeṉa viriyum. aḵtāvatu, tāṉ ciṟṟaṟiviṉaṉāyiruntē taṉṉaip pēraṟiviṉaṉāka matittu uyarntōr kūṟum uṟutic coṟ koḷḷāmai.]


841

Kuṟaḷ
aṟiviṉmai yiṉmaiyu ḷiṉmai piṟitiṉmai
yiṉmaiyā vaiyā tulaku. {{nālaṭiyār-251.}}

Parimēlaḻakar
((WFW))

iṉmaiyuḷ iṉmai aṟiviṉmai
oruvaṉukku illāmai palavaṟṟuḷḷum mikka villāmaiyāvatu aṟivillāmai
piṟitiṉmai iṉmaiyā vaiyātu ulaku
maṟṟaip poruḷillāmaiyōveṉiṉ, ataṉai appeṟṟittāya illāmaiyākak koḷḷār ulakattār.

`aṟi' veṉpatu īṇṭut talaimaipaṟṟi nallaṟiviṉmē ṉiṉṟatu. pullaṟivāḷar celvameytiya vaḻiyum immaimaṟumaippayaṉeytāmaiyiṉ ataṉai `iṉmaiyu ḷiṉmai' yeṉṟum, nallaṟivāḷar vaṟumaiyeytiyavaḻiyum aḵtiḻavāmaiyiṉ ataṉai `iṉmaiyāvaiyā' teṉṟuṅ kūṟiṉār. itaṉāṟ pullaṟiviṉatu kuṟṟaṅ kūṟappaṭṭatu.(1)


842

Kuṟaḷ
aṟivilā ṉeñcuvan tītal piṟitiyātu
millai peṟuvāṉ ṟavam.

Parimēlaḻakar
((WFW))

aṟivilāṉ neñcu uvantu ītal
pullaṟivuṭaiyāṉ oruvaṉukku maṉamuvantu oṉṟu koṭuttal kūṭiṟṟāyiṉ
peṟuvāṉ tavam piṟitu yātum illai
ataṟkuk kāraṇam peḷukiṉṟava ṉalviṉaiyē, vēṟoṉṟumillai.

((++GRAM)): orōvaḻi neñcuvan tītalkūṭaliṟ pullaṟivāḷarum nalviṉai ceypa eṉpārkkup, peṟuvāṉ vīḻporuḷeytiyāṉ pōlvatallatu immai nōkkiyāka maṟumai nōkkiyāka īkiṉṟa rallareṉak kūṭiṟṟāyiṉ, ataṟkuk kāraṇameṉṉuñ coṟkaḷ avāynilaiyāṉ vantaṉa. itaṉāl aḵtuṭaiyār tammāṭṭu nallaṉa ceytalaṟiyāmai kūṟappaṭṭatu.(2)


843

Kuṟaḷ
aṟivilār tāntammaip pīḻikkum pīḻai
ceṟuvārkkuñ ceyta laritu.

Parimēlaḻakar
((WFW))

aṟivilār tāntammaip pīḻikkum pīḻai
pullaṟivuṭaiyār tāmē tammai varuttum varuttam
ceṟuvārkkum ceytal aritu
atu ceytaṟkuriyarāya tam pakaivarkkuñ ceytalaritu.

pakaivar tām aṟinta toṉṟaṉaik kālam pārttiruntu ceyvatallatu vaṟumai, paḻi, pāvamutaliya palavaṟṟaiyum ekkālattuñ ceyyamāṭṭāmaiyiṉ, avarkkuñ `ceytalari' teṉṟā#ā. itaṉāl avar tammāṭṭun tīyaṉa ceytalaṟivareṉpatu kūṟappaṭṭatu.(3)


844

Kuṟaḷ
veṇmai yeṉappaṭuva tiyāteṉi ṉoṇmai
yuṭaiyamyā meṉṉuñ cerukku.

Parimēlaḻakar
((WFW))

veṇmai eṉappaṭuvatu yātu eṉiṉ
pullaṟivuṭaimaiyeṉṟu collappaṭuvatu yāteṉṟu viṉaviṉ
yām oṇmai uṭaiyam eṉṉum cerukku
atu tammaittāmē yām nallaṟivuṭaiyameṉṟu naṉkumatikkum mayakkam.

`veṇmai'yāvatu aṟivumutirāmai. `oṇmai' yeṉak kāriyappeyar kāraṇattiṟkāyiṟṟu. ulakattārikaḻtal aṟintu vaittum avvāṟu matittalāṉ, mayakkameṉṟār.(4)


845

Kuṟaḷ
kallātu mēṟkoṇ ṭoḻukal kacaṭaṟa
vallatūum aiyam tarum

Parimēlaḻakar
((WFW))

kallāta mēṟkoṇṭu oḻukal
pullaṟivāḷar tāṅ kallāta nūlkaḷaiyuṅ kaṟṟātākat tām mēliṭṭukkoṇṭu oḻukutal
kacaṭu aṟa vallatūum aiyam tarum
kacaṭaṟak kaṟṟatoru nūluṇṭāyiṉ, ataṉkaṇṇum piṟark kaiyattai viḷaikkum.

`valla'teṉa ēḻāvatu iṟutikkaṭ ṭokkatu.

((++GRAM)): uṇṭāyiṉeṉpatu avāynilaiyāṉ vantatu. `aiyam' atu vallareṉpatūum ivvāṟu kollōveṉpatu.(5)


846

Kuṟaḷ
aṟṟa maṟaittalō pullaṟivu tamvayiṟ
kuṟṟa maṟaiyā vaḻi.

Parimēlaḻakar
((WFW))

tam vayiṉ puṟṟam maṟaiyāvaḻi
pullaṟivāḷar taṅkaṇikaḻuṅ kuṟṟaṅkaḷai yaṟintu kaṭiyārāyiṉ
aṟṟam maṟaittalō pullaṟivu
āṭaiyāl aṟṟa maṟaittārākat tammaik karututalum pullaṟivām.

kuṟṟamaṟaittalāvatu avaṟṟai ilavākkutal. maṟaikaikap paṭuvaṉa palavaṟṟuḷḷum uyarntaṉavaṟṟellām maṟaiyātu tāḻntatoṉṟaṉaiyē maṟaittu ava,vaḷavāṟ ṟammaiyu mulaka voḻukkiṉarāka matittalum `pullaṟi; veṉpatām.

((++CODA)): ivai mūṉṟu pāṭṭāṉum avar tammai viyattaṟkuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (6)


847

Kuṟaḷ
arumaṟai cōru maṟivilāṉ ceyyum
perumaṟai tāṉē taṉakku.

Parimēlaḻakar
((WFW))

arumaṟai cōrum aṟivilāṉ
peṟutaṟkariya upatēcap poruḷaip peṟṟālum uṭkoḷḷātu pōkkum pullaṟivāḷaṉ
tāṉē taṉakkup perumiṟai ceyyum
avvuṟutiyaṟiyāmaiyāṟ ṟāṉē taṉakku mikka varuttattaic ceytu koḷḷum.

`cōru' meṉa iṭattu nikaḻporuḷiṉṟoḻil iṭattiṉmē ṉiṉṟatu/ mikkavaruttam poṟuttaṟkariya tuṉpaṅkaḷ. iṉi `arumaṟaicōru' meṉpataṟkup piṟarellām uḷḷattaṭakkappaṭum eṇṇattai vāycōrntu piṟarkkuraikkumeṉ ((maṇakkuṭavar.)) ṟuraittār; atu pēṇāmai yeṉṉum {{kuṟaḷ-833.}} pētaimaiyāvataṉṟip pullaṟivāṇmaiyaṉmai yaṟika.(7)


848

Kuṟaḷ
ēvavuñ ceykalāṉ ṟāṉṟēṟā ṉavvuyir
pōo maḷavumōr nōy.

Parimēlaḻakar
((WFW))

ēvavum ceykalāṉ
pullaṟivāḷaṉ taṉakkuṟuti yāyavaṟṟai aṟivuṭaiyār collāniṟkavuñ ceyyāṉ
tāṉ tēṟāṉ
atuvaṉṟit tāṉākavum ivai ceyvaṉaveṉ ṟaṟiyāṉ
avvuyir pōomaḷavum ornōy
avvuyir yākkaiyiṉīṅkumaḷavum nilattiṟkup poṟuttaṟkariyatoru nōyām.

uyir tāṉ uṇartaṟṟaṉmaittāyiruntum, niṉṟa yākkai vayattāṉ maruṭaṟṟaṉmaittāy vēṟupaṭutaliṉ avvuyireṉṟum, ataṉiṉīṅkiyapoḻutē ataṟku iraṇṭaṉuḷoṉṟu kūṭutaliṟ `pōomaḷavu' meṉṟum, kulamalaimutaliya poṟukkiṉṟa nilattiṟkup pāvayākkai perumpoṟaiyāyt tuṉpañ ceytaliṉ oru `nō' yeṉṟuṅ kūṟiṉār.(8)


849

Kuṟaḷ
kāṇātāṟ kāṭṭuvāṉ ṟāṉkāṇāṉ kāṇātāṉ
kaṇṭāṉān tāṉkaṇṭa vāṟu.

Parimēlaḻakar
((WFW))

kāṇātāṟ kāṭṭuvāṉ tāṉ kāṇāṉ
taṉṉai ellāmaṟintāṉāka matittalāṟ piṟarāl oṉṟaṟiyun taṉmaiyilātāṉai aṟivikkappukuvāṉ avaṉāṟ paḻikkappaṭṭut tāṉ aṟiyāṉāy muṭiyum
kāṇātāṉ tāṉ kaṇṭavāṟu kaṇṭāṉām
iṉi avvaṟiyuntaṉmai yillātāṉ koṇṭatu viṭāmaiyāṟ {{koṭiṟum pētaiyuṅ koṇṭatu viṭā.}} ṟāṉaṟintavāṟṟāl ataṉai aṟintāṉāy muṭiyum.

pullaṟivāḷarkku nallaṟivu koḷuvutal oruvāṟṟāṉum iyaivataṉṟeṉpatām.(9)


850

Kuṟaḷ
ulakattā ruṇṭeṉpa tilleṉpāṉ vaiyat
talakaiyā vaikkap paṭum.

Parimēlaḻakar
((WFW))

ulakattār uṇṭu eṉpatu il eṉpaṉa
uyarntōr palarum uṇṭeṉpatōr poruḷait taṉ pullaṟivāṉillaiyeṉṟu colluvāṉ
vaiyattu alakaiyā vaikkappaṭum
makaṉeṉṟu karutappaṭāṉ, vaiyattuk kāṇappaṭuvatōr pēyeṉṟu karutappaṭum.

kaṭavuḷum maṟupiṟappum iruviṉaippayaṉum mutalāya avar uḷaveṉpaṉa palavēṉuñ cātipaṟṟi `uṇṭeṉpa' teṉṟum, tāṉē vēṇṭiyakūṟalāl oppum, vaṭivāl ovvāmaiyumuṭaimaiyiṟ ṟaṉyākkai karantu makkaḷyākkaiyuṭ ṭēṟaṉṟutalvalla `alakai' yeṉṟuṅ kūṟiṉār.

((++CODA)): ivai nāṉku pāṭṭāṉum uṟutic coṟkoḷḷāmaiyatu kuṟṟaṅ kūṟappaṭṭatu

((++/CODA)): (10)


((atikāram 86-ikal))

Parimēlaḻakar

[iṉi, avaṟṟāṉ varum vekuḷi kāmaṅkaḷuḷ aracarkku vekuḷi perumpāṉmaittākaliṉ, ataṉāṉ varuvaṉa kūṟuvāṉ ṟoṭaṅki, mutaṟkaṇ ikal kūṟukiṉṟār. aḵtāvatu, iruvar tamamuṭ poruḷatu valitolaitaṟ kētuvāya māṟupāṭu.]


851

Kuṟaḷ
ikaleṉpa vellā vuyirkkum pakaleṉṉum
paṇpiṉmai pārikku nōy.

Parimēlaḻakar
((WFW))

ellā uyirkkum pakal eṉṉum paṇpu iṉmai pārikkum nōy
ellāvuyirkaṭkum piṟavuyirkaḷōṭu kūṭāmaiyeṉṉun tīkkuṇattai vaḷarkkuṅ kuṟṟam
ikal eṉpa
ikaleṉṟu colluvar nūlōr.

makkaḷaiyum vilaṅkukaḷō ṭoppippateṉpatu tōṉṟa `ellāvuyirkku' meṉṟum, pakutikkuṇattai iṭainiṉṟu viḷaittaliṟ `pakaleṉṉum paṇpiṉmai' yeṉṟuṅ kūṟiṉār. naṟkuṇamiṉmai aruttāpattiyāṟ ṟīkkuṇamāyiṟṟu. itaṉāl ikalatu kuṟṟaṅ kūṟappaṭṭatu.(1)


852

Kuṟaḷ
pakalkaruti paṟṟā ceyiṉu mikalkaruti
yiṉṉācey yāmai talai.

Parimēlaḻakar
((WFW))

pakal karutip paṟṟā ceyiṉum
tammoṭu kūṭāmaiyaik karuti oruvaṉ veṟuppaṉa ceytāṉāyiṉum
ikal karuti iṉṉā ceyyāmai talai
avaṉoṭu māṟupaṭutalaik kuṟittut tāmavaṉukku iṉṉātavaṟṟaic ceyyāmai uyarntatu.

ceyyiṟ pakaimai vaḷarat tān tāḻntuvaralāṉum, oḻiyiṉ appaṟṟātaṉa tāmē yōyntupōkat tām ōṅkivaralāṉum `ceyyāmai talai' yeṉṟā#ā. paṟṟātaveṉpatu vikāramāyiṟṟu.(2)


853

Kuṟaḷ
ikaleṉṉu mevvanōy nīkkiṟ ṟavalillāt
tāvil viḷakkan tarum.

Parimēlaḻakar
((WFW))

ikal eṉṉum evva nōy nīkkiṉ
māṟupāṭeṉṟu collappaṭukiṉṟa tuṉpattaic ceyyu nōyai oruvaṉ taṉmaṉattiṉiṉṟu nīkkumāyiṉ
taval illāt tāvil viḷakkam tarum
avaṉukku annīkkutal eññāṉṟum uḷaṉātaṟkētuvāya pukaḻaik koṭukkum.

tavalillāmai aruttāpattiyāṉ apporuṭ ṭāyiṟṟu. `tāvil viḷakkam' veṟippaṭai. yāvaru naṇparāvar, ākavē ellāc celvamu meytik koṭai mutaliya kāraṇaṅkaḷāṟ pukaḻpeṟu meṉpatām.(3)


854

Kuṟaḷ
iṉpattu ḷiṉpam payakku mikaleṉaṉṉun
tuṉpattuṭ ṭuṉpaṅ keṭiṉ.

Parimēlaḻakar
((WFW))

ikal eṉṉum tuṉpattuḷ tuṉpam keṭiṉ
māṟupāṭeṉṟu collappaṭukiṉṟa tuṉpaṅkaḷellāvaṟṟiṉum mikka tuṉpam oruvaṉukkillaiyāyiṉ
iṉpattuḷ iṉpam payakkum
avviṉmai avaṉukku iṉpaṅkaḷiḷellāvaṟṟiṉum mikka viṉpattiṉaik koṭukkum.

`tuṉpattuṭṭuṉpam': palaroṭu porutu valitolaitalāṉ yāvarkkumeḷiyaṉā yuṟuvatu. ataṉai iṭaiyiṉṟiyē payattaliṉ, `ikaleṉṉu' meṉṟār. `iṉpattu ḷiṉpam' yāvaru naṭpākaliṉ ellāp payaṉu meytiyuṟuvatu.(4)


855

Kuṟaḷ
ikaletir cāyntoḻuka vallārai yārē
mikalūkkun taṉmai yavar.

Parimēlaḻakar
((WFW))

ikal etir cāyntu oḻuka vallārai
tammuḷḷattu māṟupāṭu tōṉṟiyavaḻi ataṉai yēṟṟukkoḷḷātu cāyntoḻukuvārai
mikal ūkkum taṉmaiyavar yār
vellak karutun taṉmaiyuṭaiyār yāvar?

ikalai yoḻintoḻukal vēntarkku evvāṟṟāṉum aritākaliṉ `vallārai' yeṉṟum, yāvarkkum naṇpākaliṉ avarai vellak karutuvār yāvarumillai yeṉṟuṅ kūṟiṉār.

((++CODA)): ivai nāṉku pāṭṭāṉum illātārkku varum naṉmai kūṟappaṭṭatu.

((++/CODA)): (5)


856

Kuṟaḷ
ikaliṉ mikaliṉi teṉpavaṉ vāḻkkai
tavaluṅ keṭalu naṇittu.

Parimēlaḻakar
((WFW))

((ikaliṉ mikal iṉitu eṉpavaṉ vāḻkkai))
piṟaroṭu māṟupaṭutaṟkaṇ mikutal eṉakku iṉiteṉṟu ataṉaic ceyvāṉatu uyirvāḻkkai
((tavalum keṭalum naṇittu))
piḻaittalum muṟṟakkeṭutaluñ ciṟitupoḻutuḷ uḷavām.

((++LEX)): mikutal: mēṉmēlūkkutal.

((++VIRI)): `iṉitu*' eṉpatu, tāṉ vēṟal kuṟittal.

((++LEX)): piḻaittal -- vaṟumaiyāṉ iṉṉātātal.

((++LEX)): muṟṟakkeṭutal -- iṟattal.

((++GRAM)): ivaṟṟōṭu `naṇittu*' eṉpataṉait taṉittaṉi kūṭṭi, ummaikaḷai etiratum iṟantatun taḻīiya ~eccavummaikaḷ āka ~uraikka.

((++VIRI)): poruṭkēṭum uyirkkēṭum appoḻutē yuḷavāmeṉpatām.(6)


857

Kuṟaḷ
mikaṉmēvaṉ meypporuḷ kāṇā rikaṉmēva
liṉṉā vaṟivi ṉavar.

Parimēlaḻakar
((WFW))

ikal mēval iṉṉā aṟiviṉavar
ikalōṭu mēvutalaiyuṭaiya iṉṉātavaṟiviṉai yuṭaiyār
mikal mēval meypporuḷ kāṇār
veṟṟi poruntutalaiyuṭaiya nītinūṟporuḷai yaṟiyamāṭṭār.

`iṉṉāvaṟivu', tamakkum piṟarkkun tīṅku payakkumaṟivu. veṟṟivaḻiniṉṟārkku uḷatāvatu. kāṇappaṭum payattatākaliṉ meynnūleṉappaṭṭatu. ikalāl aṟivu kalaṅkutaliṉ, `kāṇā' reṉṟār.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum ikaliṉārkku varun tīṅku kūṟappaṭṭatu.

((++/CODA)): (7)


858

Kuṟaḷ
ikaliṟ ketircāyta lākka mataṉai
mikalūkki ṉūkkumāṅ kēṭu.

Parimēlaḻakar
((WFW))

ikaliṟku etir cāytal ākkam
taṉṉuḷḷattu māṟupāṭu tōṉṟiyavaḻi ataṉai yetirtalaiyoḻital oruvaṉukku ākkamām
ataṉai mikal ūkkaṉ kēṭu ūkkamām
atu ceyyātu ataṉkaṇ mikutalai mēlkoḷvāṉāyiṟ kēṭun taṉkaṇ varutalai mēṟkoḷḷum.

etirtal: ēṟṟukkōṭal. cāyntapoḻutē varutaliṉ, `cāytal ākka'meṉṟār. `ikaliṟ' keṉavum `ataṉai' yeṉavum vantaṉa vēṟṟumaimayakkam.(8)


859

Kuṟaḷ
ikalkāṇā ṉākkam varuṅkā lataṉai
mikalkāṇuṅ kēṭu taraṟku.

Parimēlaḻakar
((WFW))

ākkam varuṅkāl ikal kāṇāṉ
oruvaṉ taṉkaṇākkam varumvaḻik kāraṇamuṇṭāyiṉum ikalai niṉaiyāṉ
kēṭu taraṟku ataṉai mikal kāṇum
taṉakkuk kēṭu ceytu kōṭaṟkaṭ kāraṇamiṉṟiyum ataṉkaṇ mikutalai niṉaikkum.

ikalāṉ varuṅkēṭu piṟarāṉaṉṟeṉpatu tōṉṟat `tāṟ' keṉṟār. nāṉkāvatum iraṇṭāvatum ēḻāvataṉkaṇ vantaṉa. ākkakkēṭukaṭku muṉṉaṭappaṉa ikaliṉatu iṉmai uṇmaikaḷeṉpatām.(9)


860

Kuṟaḷ
ikalāṉā miṉṉāta vellā nakalāṉā
naṉṉaya meṉṉuñ cerukku.

Parimēlaḻakar
((WFW))

ikalāṉ iṉṉāta ellām ām
oruvaṉukku māṟupāṭoṉṟāṉē iṉṉātaṉavellām uḷavām
nakalāṉ naṉṉayam eṉṉum cerukku ām
naṭpoṉṟāṉē nalla nītiyeṉṉum peruñcelvam uḷatām.

`iṉṉāta' ṉa vaṟumai, paḻi, pāvamutalāyiṉa. `nakal': makiḻtala. nakaleṉpatū uñ cerukkeṉpatu um tattaṅ kāraṇaṅkaṭkāyiṉa. `nayameṉṉuñ ceruk' keṉak kāriyattaik kāraṇamāka upacarittār.

((++CODA)): ivai mūṉṟu pāṭṭāṉum avvirumaiyuṅ kūṟappaṭṭaṉa.

((++/CODA)): (1)


((atikāram 87-pakaimāṭci))

Parimēlaḻakar

[aḵtāvatu , aṟiviṉmai mutaliya kuṟṟaṅkaḷuṭaimaiyāṟ pakaiyai māṭcippaṭuttal. aracākku evvāṟṟāṉum pakaiyiṉmai kūṭāmaiyiṉ mēṟpotuvakaiyāṉ vilakkappaṭṭa ikalai, īṇṭuc ciṟappuvakaiyāṉ vitikkiṉṟārākaliṉ, iḵtataṉpiṉ vaikkappaṭṭatu.]


861

Kuṟaḷ
valiyārkku māṟēṟṟa lōmpuka vōmpā
meliyārmēṉ mēka pakai.

Parimēlaḻakar
((WFW))

valiyārkku māṟu ēṟṟal ōmpuka
tammiṉ valiyārkkup pakaiyāyetirtalai oḻika
meliyārmēl pakai ōmpā mēka
ēṉai meliyārkkup pakaiyātalai oḻiyātu virumpuka.

`valiyā' reṉpuḻit tuṇaivaliyu maṭaṅkaliṉ, `meliyā' reṉpuḻit tuṇaivali yiṉmaiyuṅ koḷḷappaṭum. attuṇaitāṉ paṭai poruṇmutaliya vēṟṟumaittuṇaiyum, nallaṟivuṭaimai nītinūlvaḻiyoḻukaṉ mutaliya oṟṟumaittuṇaiyumeṉa viraṇṭām. avviraṇṭumillārai velvārkku valitolaiyāmaiyiṉ avarōṭu pakaittal vitikkappaṭṭatu. ciṅka nōkkākiya itaṉuṭ pakaimāṭci potuvakaiyāṟ kūṟappaṭṭatu.(1)


862

Kuṟaḷ
aṉpila ṟāṉṟa tuṇaiyilaṉ ṟāṉṟuvvā
ṉeṉpariyu mētilāṉ ṟuppu.

Parimēlaḻakar
((WFW))

aṉpu ilaṉ
oruvaṉ taṉ cuṟṟattiṉmē laṉpilaṉ
āṉṟa tuṇai ilaṉ
atuvēyaṉṟi valiya tuṇaiyilaṉ
tāṉ tuvvāṉ
ataṉmēṟ ṟāṉ valiyilaṉ
ētilāṉ tuppu eṉ pariyum
appeṟṟiyāṉ mēlvanta pakaivaṉ valiyiṉai yāṅṅaṉan tolaikkum?

cuṟṟamum iruvakaittuṇaiyum taṉvaliyu milaṉākaliṉ, avaṉmēṟ celvārkku vali vaḷarvataṉṟit tolaiyāteṉpatām. `tuvvāṉ': tuvviṉaic ceyyāṉ.(2)


863

Kuṟaḷ
añcu maṟiyā ṉamaivila ṉīkalāṉ
ṟañca meḷiyaṉ pakaikku.

Parimēlaḻakar
((WFW))

añcum
oruvaṉ añcavēṇṭātavaṟṟiṟku añcāniṟkum
aṟiyāṉ
aṟiyavēṇṭumavaṟṟai yaṟiyāṉ
amaivu ilaṉ
piṟarōṭu poruttamilaṉ
īkalāṉ
ivaṟṟiṉ mēlum yāvarmāṭṭum ivaṟaṉmālaiyaṉ
pakaikkut tañca meṉiyaṉ
ippeṟṟiyāṉ pakaivarkku mikaveḷiyāṉ.

`tañca meḷiya' ṉeṉpaṉa oruporuṭpaṉmoḻi. {{tañcak kiḷavi yeṇmaip poruṭṭē'-tolkāppiyam, col-299.}} in nāṉku kuṟṟamuṭaiyāṉ pakaiyiṉṟiyu maḻiyumākaliṉ `tañcameḷiya'ṉeṉṟār.(3)


864

Kuṟaḷ
nīṅkāṉ vekuḷi niṟaiyila ṉeññāṉṟum
yāṅkaṇum yārkku meḷitu.

Parimēlaḻakar
((WFW))

vekuḷi nīṅkāṉ
oruvaṉ vekuḷiyiṉīṅkāṉ
niṟai ilaṉ
atuvēyaṉṟit tāṉ niṟaiyuṭaiya ṉallaṉ
eññāṉṟum yārkkum eḷitu
avaṉmēṟ cēṟal ekkālattum evviṭattum yā#ākku meḷitu.

`niṟai': {{`niṟaiyeṉap paṭuvatu maṟaipiṟa raṟiyāmai' kalittokai-133.}} maṟaipiṟaraṟiyāmai. vekuṭaṉmālaiya ṉākalāṉum, maṟai veḷippaṭuttalāṉum, mēṟcelvārkkuk kālamum iṭaṉum valiyumaṟintu cēṟal vēṇṭātāyiṟṟu. iṉi, iṉiteṉṟu pāṭamōti avaṉ pakaimai iṉiteṉ ṟuraippārumuḷar.(4)


865

Kuṟaḷ
vaḻinōkkāṉ vāyppaṉa ceyyāṉ paḻinōkkāṉ
paṇpilaṉ paṟṟārk kiṉitu.

Parimēlaḻakar
((WFW))

vaḻi nōkkāṉ
oruvaṉ nītinūlai yōtāṉ
vāyppaṉa ceyyāṉ
atu vititta toḻilkaḷaic ceyyāṉ
ilaṉ
tāṉ paṇpuṭaiyaṉallaṉ
paṟṟārkku iṉitu
avaṉ pakaivarkku appakaimai yiṉitu.

tollōraṭippaṭa vaḻaṅkivanta tākalāṉ `vaḻi' yeṉṟum, tappātu payaṉpaṭutaliṉ `vāyppaṉa'veṉṟum, ikkuṟṟaṅkaḷuṭaiyāṉ ṟāṉēyaḻitaliṟ `paṟṟārkkiṉi' teṉṟuṅ kūṟiṉār.(5)


866

Kuṟaḷ
kāṇāc ciṉattāṉ kaḻiperuṅ kāmattāṉ
pēṇāmai pēṇap paṭum.

Parimēlaḻakar
((WFW))

kāṇāc ciṉattāṉ
taṉṉaiyum piṟaraiyun tāṉaṟiyāmaikkētuvākiya vekuḷiyaiyuṭaiyāṉ yāvaṉ
kaḻiperuṅ kāmattāṉ
mēṉmēl vaḷarāniṉṟa mikka kāmattaiyuṭaiyāṉ yāvaṉ
pēṇāmai pēṇappaṭum
avaratu pakaimai virumpik koḷḷappaṭum.

kāṇāta ciṉameṉpatu vikāramāyiṟṟu. muṉṉōṉukku yāvarum pakaiyākalāṉum, ēṉōṉukkuk kāriyan tōṉṟāmai yāṉum tāmē yaḻivareṉpatu paṟṟi, ivar `pēṇāmai pēṇappaṭum-avaratu pakaimai virumpik koḷḷappaṭum.(6)


867

Kuṟaḷ
koṭuttuṅ koḷal vēṇṭumaṉṟa vaṭuttiruntu
māṇāta ceyvāṉ pakai.

Parimēlaḻakar
((WFW))

((aṭuttu iruntu māṇāta ceyvāṉ pakai))
viṉaiyait toṭaṅkiyiruntu ataṟkēlātaṉa ceyvāṉ pakaimaiyai
((koṭuttum koḷal maṉṟavēṇṭum))
cilaporuḷaḻiyak koṭuttāyiṉuṅ kōṭal orutalaiyāka vēṇṭum.

ēlātaṉa: meliyaṉāy vaittut tuṇitalum, valiyaṉāy vaittut taṇitalum mutalāyiṉa. appoḻutu ataṉāṟ cila poruḷaḻiyiṉum piṉ palaporuḷeytaṟku aiyamiṉmaiyiṉ `koḷal vēṇṭu maṉṟa' veṉṟār.

((++CODA)): ivai yāṟu pāṭṭāṉum atu ciṟappu vakaiyāṟ kūṟappaṭṭatu.

((++/CODA)): (7)


868

Kuṟaḷ
kuṇaṉilaṉāyk kuṟṟam palavāyiṉ māṟṟārk
kiṉaṉilaṉā mēmāp puṭaittu.

Parimēlaḻakar
((WFW))

((kuṇaṉ ilaṉāyk kuṟṟam palavāyiṉ iṉaṉ ilaṉām))
oruvaṉ kuṇaṉoṉṟu milaṉāy uṭaiya kuṟṟam palavāya vaḻi, avaṉ tuṇaiyilaṉām
((māṟṟārkku ēmāppu uṭaittu))
avvilaṉātaṟāṉē avaṉ pakaivarkkut tuṇaiyātalaiyuṭaittu.

((++ENCYCL)): `kuṇam' iṟaimāṭciyuṭ {{kuṟaḷkaḷ-382, 383.}} colliṉa.

((++ENCYCL)): `kuṟṟam' ivvatikārattuc colliyaṉavum maṟṟu mattaṉmaiyaṉavum.

((++ENCYCL)): tuṇai cuṟṟam, naṭpu, poruḷ, paṭai mutalāyiṉa.

((++VIRI)): pakaivarkku ivaṟṟāṉ uḷatām payaṉṟāṉē yuḷatāmākaliṉ, `ēmāppuṭait'teṉṟār.

((++GRAM)): `ilaṉāy' eṉṉuñ ceyteṉeccam uṭaiya veṉa vanta peyareccak kuṟippuk koṇṭatu. (8)


869

Kuṟaḷ
ceṟuvārkkuc cēṇikavā viṉpa maṟivilā
vañcum pakaivarp peṟiṉ.

Parimēlaḻakar
((WFW))

aṟivu ilā añcum pakaivarp peṟiṉ
nītiyaiyaṟitalillāta añcum pakaivaraip peṟṟāl, ceṟuvārkkuc cēṇ iṉpam ikavā
avaraic ceṟuvārkku uyarnta viṉpaṅkaḷ nīṅkā.

upāya maṟitalum aṟintāṟ ceytumuṭikkun tiṇmaiyu millātārē pakaivarātal kūṭāmaiyiṟ `peṟi' ṉeṉṟum, avarai yaṟintu mēṟceṉṟapoḻutē pakaiyiṉmaiyuñ celvamum oruṅkē yeytaliṟ cēṇuṭaiyiṉpaṅkaḷ `ikavā' veṉṟuṅ kūṟiṉār.(9)


870

Kuṟaḷ
kallāṉ vekuḷuñ ciṟuporu ḷeññāṉṟu
mollāṉai yollā toḷi.

Parimēlaḻakar
((WFW))

kallāṉ vekuḷum ciṟuporuḷ ollāṉai
nītinūlaik kallātāṉoṭu pakaittalāṉ varum eḷiya poruḷai mēvātāṉai
eññāṉṟum oḷi ollātu
eññāṉṟum pukaḻ mēvātu.

`ciṟuporuḷ': muyaṟci ciṟitāya poruḷ. nītiyaṟiyātaṉai vēṟal eḷitāyirukkavum atu māṭṭātāṉai veṟṟiyāṉvarum pukaḻ kūṭāteṉpatām; ākavē, icciṟiya muyaṟciyāṟ periya payaṉeytukaveṉṟavāṟāyiṟṟu. itaṟkup piṟarellām atikārattōṭu māṟātaṉmēlum ōr poruṭṭoṭarpupaṭāmaluraittār.

((++CODA)): ivai mūṉṟu pāṭṭāṉum ataṉiṉāya payaṉ kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 88-pakaimāṭci))

Parimēlaḻakar

[aḵtāvatu, māṇāta pakaimai ākkutaṟkuṟṟamum, muṉaḷ ākiniṉṟapakaiyuḷ naṭpākkaṟpālatum, notumalākkaṟpālatum, avaṟṟiṉkaṭ ceyvatum, ēṉaik kaḷaitaṟpālataṉkaṭ ceyvaṉavum, kaḷaiyum paruvamum, kaḷaiyākkāṟ paṭumiḻukkum eṉṟu ittiṟaṅkaḷai ārāytal. iraṭṭuṟamoḻita leṉpataṉāṟ pakaiyatu tiṟamum, pakaiyiṭattākkun tiṟamumeṉa virikkappaṭṭatu. ivaiyellām māṇāp pakaiyavākaliṉ itu pakaimāṭciyiṉpiṉ vaikkappaṭṭatu.]


871

Kuṟaḷ
pakaiyeṉṉum paṇpi lataṉai yoruva
ṉakaiyēyum vēṇṭaṟpāṟ ṟaṉṟu.

Parimēlaḻakar
((WFW))

pakai eṉṉum paṇpu ilataṉai
pakaiyeṉṟu collappaṭun tīmai payappataṉai
oruvaṉ nakaiyēyum vēṇṭaṟpāṟṟu aṉṟu
oruvaṉ viḷaiyāṭṭiṉkaṇṇē yāyiṉum virumputaliyaṟkaittaṉṟu nītinūl.

māṇāta pakaimai yākkikkōṭal evvāṟṟāṉun tīmaiyē payattaliṟ `paṇpila' teṉṟum, ataṉai viḷaiyāṭṭiṉkaṇ vēṇṭiṉuñ ceṟṟamē viḷaintu meyyāmākaliṉ `nakaiyēyu' meṉṟum, vēṇṭāmai tollaiyōratu tuṇiveṉpār nītinūṉmēl vaittuṅ kūṟiṉār.

((++GRAM)): appeyar avāynilaiyāṉ vantatu.(1)


872

Kuṟaḷ
villē ruḻavar {{puṟapporuḷ veṇpāmālai, vākai-5}}
pakaikoḷiṉuṅ koḷḷaṟka collē ruḻavar pakai.

Parimēlaḻakar
((WFW))

vil ēr uḻavar pakai koḷiṉum
oruvaṉvillai ērākavuṭaiya uḻavarōṭu pakaikoṇṭaṉāyiṉum, col ēr uḻavar pakai koḷḷaṟka
collai ēlākavuṭaiya uḻavarōṭu pakai koḷḷātoḻika.

`col' ākupeyarāṉ nītinūṉmē ṉiṉṟatu. vīram cūḻcci yeṉṉum āṟṟalkaḷuḷ vīramēyuṭaiyārōṭu pakaikoṇṭāṟ kēṭuvarutal orutalaiyaṉṟu, vantatāyiṉun taṉakkēyām, ēṉaic cūḻcciyuṭaiyārōṭāyiṟ ṟaṉvaḻiyi ṉuḷḷārkkun tappātu varutaliṉ, atu koḷḷiṉum itu koḷḷaṟka veṉṟār. ummaiyāṉ atuvumākāmai peṟatum. ivai muṭaiyārōṭu koḷḷalākāmai colla vēṇṭāvāyiṟṟu. uruvaka vicēṭam.(2)


873

Kuṟaḷ
((WFW))

tamiyaṉāyp pallār pakaikoḷpavaṉ
tāṉ taṉiyaṉāyvaittup palarōṭu pakaikoḷvāṉ
ēmuṟṟavariṉum ēḻai
pittuṟṟāriṉum aṟivilaṉ.

taṉimai: cuṟṟam naṭpup paṭaimutaliyaviṉmai. mayakkattāl oppārāyiṉum ēmuṟṟavar ataṉāṟṟīṅkeytāmaiyiṉ, tīṅkeytutalumuṭaiya ivaṉai `avariṉum ēḻai'yeṉṟār. tīṅkāvatu tuṇaiyuḷvaḻiyuḷvaḻiyum vēṟal aiyamāyirukka, aḵtiṉṟiyum palarōṭu pakaikoṇṭu avarāl vēṟuvēṟu porutaṟkaṇṇum oruṅku porutaṟkaṇṇum aḻintē viṭutal.

((++CODA)): ivai mūṉṟu pāṭṭāṉum pakaikōṭaṟkuṟṟam potuviṉuñ ciṟappiṉuṅ kūṟappaṭṭatu.

((++/CODA)): (3)


874

Kuṟaḷ
pakainaṭpāk koṇṭoḻukum paṇpuṭai yāḷaṉ
ṟakaimaikkaṭ ṭaṅkiṟ ṟulaku.

Parimēlaḻakar
((WFW))

pakai naṭpāk koṇṭu oḻukum paṇpuṭaiyāḷaṉ takaimaikkaṇ
vēṇṭiyavaḻip pakaimai vēṟupaṭuttut taṉakku naṭpākac ceytukoṇṭoḻukum iyalpiṉaiyuṭaiya aracaṉatu perumaiyuḷḷē
taṅkiṟṟu ulaku
aṭaṅkiṟṟu ivvulaku.

vēṇṭiya vaḻiyeṉpatu ākkattāṉ vantatu. vēṟupaṭuttal: pakainilaimaiyi ṉīkkutal oḻukal: nītivaḻiyoḻukal. perumai: poruḷ, paṭaiyeṉa iruvakaittāya āṟṟal. ataṉ vaḻittātaṟku eññāṉṟun tiripiṉmaiyiṉ, attuṇivupaṟṟit `taṅkiṟ' ṟeṉṟār.(4)


875

Kuṟaḷ
taṉṟuṇai yiṉṟāṟ pakaiyiraṇṭāṟ ṟāṉoruva
ṉiṉṟuṇaiyāk koḷkavaṟṟi ṉoṉṟu.

Parimēlaḻakar
((WFW))

taṉṟuṇai iṉṟu
taṉakkutavun tuṇaiyōveṉil illai
pakai iraṇṭu
nalivuceyyum pakaiyōveṉiṉ iraṇṭu
oruvaṉ tāṉ avaṟṟiṉ oṉṟu iṉṟuṇaiyākkoḷka
aṅṅaṉamāy niṉṟavaḻi oruvaṉākiya tāṉ appakai yiraṇṭaṉuṭ poruntiya toṉṟai appoḻutaikku iṉiya tuṇaiyākac ceytukoḷka.

poruntiyatu: ēṉaiyataṉai vēṟaṟku ēṟṟatu. appoḻutu: avvellum poḻutu. tiripiṉṟākac ceytu koḷka veṉpār, `iṉṟuṇaiyā' veṉṟār. `āl' kaḷ acai.

((++CODA)): ivai iraṇṭu pāṭṭāṉum naṭpākkaṟpālatu kūṟappaṭṭatu.

((++/CODA)): (5)


876

Kuṟaḷ
tēṟiṉun tēṟā viṭiṉu maḻiviṉkaṭ
ṭēṟāṉ pakāaṉ viṭal.

Parimēlaḻakar
((WFW))

tēṟiṉum tēṟāviṭiṉum
pakaivaṉai muṉ teḷintāṉāyiṉum teḷintilaṉāyiṉum
aḻiviṉkaṇ tēṟāṉ pakāaṉ viṭal
taṉakkup puṟattoru viṉaiyāṟ ṟāḻvuvantuḻik kūṭātu nīkkātu iṭaiyē viṭṭuvaikka.

muṉ ṟeḷintāṉāyiṉum appoḻutu kūṭātoḻikaveṉṟatu, uḷḷāy niṉṟu keṭuttaṉōkki, teḷintilaṉāyiṉum appoḻutu nīkkātoḻika veṉṟatu, avvaḻiviṟkut tuṇaiyātaṉōkki. itaṉāṉ notumalākkaṟpālatu kūṟappaṭṭatu.(6)


877

Kuṟaḷ
nōvaṟka nonta taṟiyārkku mēvaṟka
meṉmai pakaiva rakattu.

Parimēlaḻakar
((WFW))

nontatu aṟivārkku nōvaṟka
nontataṉait tāmāka vaṟiyāta naṭṭārkkut taṉṉōvu collaṟka
meṉmai pakaivarakattu mēvaṟka
valiyiṉmai pārttirukkum pakaivarmāṭṭu avvaliyiṉmaiyai mēliṭṭuk koḷḷaṟka.

`nō'veṉṉum mutaṉilait toḻiṟpeyar īṇṭu atu collutaṟkaṇāyiṟṟu.pakaivarkaṭ ṭavirvatu kūṟuvār, naṭṭārkaṭ ṭavirvatum uṭaṉkūṟiṉār. itaṉāl avvirupakutik kaṇṇuñ ceyvatu kūṟappaṭṭatu.(7)


878

Kuṟaḷ
vakaiyaṟintu taṟceytu taṟkāppa māyum
pakaivarkaṭ paṭṭa cerukku.

Parimēlaḻakar
((WFW))

vakai aṟintu taṟceytu taṟkāppa
tāṉviṉai ceyyumvakaiyai aṟintu, atu muṭitaṟkēṟpat taṉṉaipperukki, maṟavi pukāmaṟ ṟaṉṉaik kākkavē
pakaivarkaṇ paṭṭa cerukku māyum
taṉ pakaivarmāṭṭuḷatāya kaḷippuk keṭum.

`vakai': valiyaṉāyt tāṉetirē porumāṟum, meliyaṉāya vaḷaviṟ pōr vilakkumāṟum mutalāyiṉa. perukkal: poruḷ paṭaikaḷāṟ perukacceytal. kaḷippu: ivaṟṟāṉ vēṟumeṉṟeṇṇi makiḻntiruttal. ivviṟukuta laṟintu tāmē aṭaṅkuvareṉpatām. itaṉāṟ kaḷaitaṟpālataṉkaṭ ceyvaṉa kūṟappaṭṭatu.(8)


879

Kuṟaḷ
iḷaitāka muṇmaraṅ kolka kaḷaiyunar
kaikolluṅ kāḻtta viṭattu.

Parimēlaḻakar
((WFW))

muḷ maram iḷaitākak koḷka
kaḷaiyavēṇṭuvatāya muṇmarattai iḷaiyatāya nilaimaikkaṭ kaḷaiya, kāḻtta viṭattuk kaḷaiyunar kaikollum
aṉṟiyē mutirnta nilaimaikkaṭ kaḷaiyaluṟiṟ kaḷaivā#āi kaiyiṉai atutāṉ kaḷaiyum.

kaḷaiyappaṭuvatāya tampakaiyai atu melitāya kālattē kaḷaika, aṉṟiyē valitāya kālattukkaḷaiyaluṟiṟ ṟammai atutāṉ kaḷaiyumeṉpatu tōṉṟa niṉṟamaiyiṉ, itu piṟitumoḻital. itaṉāṟḷaiyum paruvaṅ kūṟappaṭṭatu.(9)


880

Kuṟaḷ
uyirppa vuḷarallar maṉṟa ceyirppavar
cemmal citaikkalā tār.

Parimēlaḻakar
((WFW))

ceyippavar cemmalcitaikkalātār
tammoṭu pakaippāratu tarukkiṉaik keṭukkalāyirukka ikaḻcciyāṉ atu ceyyāta varacar
uyirppa uḷarallar maṉṟa
piṉ uyirkku māttirattiṟkum uḷarallar orutalaiyāka.

avar valiyarāyt tammaik kaḷaital orutalaiyākaliṉ, iṟattārē yāvareṉpatām. avaruyirtta tuṇaiyāṉē tāmiṟappareṉiṉu mamaiyum itaṉāṟ kaḷaiyāvaḻippaṭu miḻukkuk kūṟappaṭṭatu.(10)


((atikāram 89-uṭpakai))

Parimēlaḻakar aḵtāvatu, puṟappakaikku iṭaṉākkik koṭuttu atu vellun tuṇaiyum uḷḷāyniṟkum kakai. ituvum kaṉaiyappaṭuvataṉ pālatākaliṉ, pakaittiṟanteritaliṉpiṉ vaikkappaṭṭatu.]


881

Kuṟaḷ
niḻaṉīru miṉṉāta viṉṉā tamarnīru
miṉṉāvā miṉṉā ceyiṉ.

Parimēlaḻakar
((WFW))

niḻal nīrum iṉṉāta iṉṉā
oruvaṉukku aṉupavikka vēṇṭuvaṉavāya niḻalun nīrum muṉ iṉiyavēṉum piṉ nōyceyvaṉa iṉṉāvām
tām nīrum iṉṉāceyiṉ iṉṉāvām
atupōlat taḻuvavēṇṭuvaṉavāya tamariyalpukaḷum muṉ iṉiyavēṉum piṉ iṉṉāceyvaṉa iṉṉāvām.

nōy: peruṅkāl, peruvayiṟu mutalāyiṉa. `tama' reṉṟataṉāl uṭpakaiyāṟ kuriyarāya ñātiyareṉpa taṟika. iṉṉā ceyal: muṉ veḷippaṭāmai niṉṟu tuṇaipeṟṟavaḻikkeṭuttal.(1)


882

Kuṟaḷ
vāḷpōl pakaivarai yañcaṟka vañcuka
kēḷpōl pakaivar toṭarpu.

Parimēlaḻakar
((WFW))

vāḷpōl pakaivarai añcaṟka
cāḷpōla eṟitumeṉṟu veḷippaṭṭu niṟkum pakaivar pakaiyiṉai añcā toḻika
kēḷpōl pakaivar toṭarpu añcuka
aṅṅaṉam nillātu kēḷpōla maṟaintu niṟkum pakaivar naṭpiṉai añcuka.

`pakaivar' ākupeyar. muṉṉēyaṟintu kākkappaṭutalāṉ `añcaṟka' veṉṟum, aṅṅaṉam aṟiyavum kākkavumpaṭāmaiyiṟ keṭutal orutalai yeṉpatupaṟṟi `añcuka' veṉṟuṅ kūṟiṉār. piṉceyyum pakaiyiṉuṅ koṭitākalāṉum, kākkalākātatākalāṉum, añcap paṭuvatu muṉceyta avar toṭarpāyiṟṟu.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum uṭpakai ākāteṉpatu kūṟappaṭṭatu.

((++/CODA)): (2)


883

Kuṟaḷ
uṭpakai yañcittaṟ kākka vulaiviṭattu
maṭpakaiyiṉ māṇat teṟum.

Parimēlaḻakar
((WFW))

uṭpakai añcit taṟkākka
uṭpakaiyāyiṉārai yañcit taṉṉaik kāttukkoṇ ṭoḻukuka
ulaiviṭattu maṭpakaiyiṉ māṇat teṟum
aṅṅaṉa moḻukātavaḻit taṉakkōr taḷarcci vantaviṭattuk kuyavaṉ maṭkalattai yaṟukkuṅ karuvi pōla avar tappāṟ keṭuppar.

`kā'ttal: avaraṇaiyāmalum avarkkuṭampaṭāmalum parikarittal. maṇṇaip pakukkuṅkaruvi `maṭpakai' yeṉappaṭṭatu. pakaimai tōṉṟāmal uḷḷāyiruntē kīḻaṟuttaliṉ, keṭutal tappāteṉpatām.(3)


884

Kuṟaḷ
maṉamāṇā vuṭpakai tōṉṟi ṉiṉamāṇā
vētam palavun tarum.

Parimēlaḻakar
((WFW))

maṉam māṇā uṭpakai tōṉṟiṉ
puṟantiruntiyatupōṉṟu akantiruntāta uṭpakai aracaṉukku uṇṭāvatāyiṉ
iṉam māṇā ētam palavum tarum
aḵtu avaṉukkuc cuṟṟam vayamākāmaik kētuvākiya kuṟṟam palavaṟṟaiyuṅ koṭukkum.

avai cuṟṟattārai uḷḷāyniṉṟu vēṟupaṭuttalum, ataṉāl avar vēṟupaṭṭavaḻit tāṉ ṟēṟāmaiyum, piṉ avaṟṟāṉ viḷaivaṉavumām.(4)


885

Kuṟaḷ
uṟaṉmuṟaiyā ṉuṭpakai tōṉṟi ṉiṟaṉmuṟaiyā
ṉētam palavun tarum.

Parimēlaḻakar
((WFW))

uṟal muṟaiyāṉ uṭpakai tōṉṟiṉ
puṟattu uṟavumuṟaittaṉmaiyōṭu kūṭiya uṭpakai aracaṉukku uṇṭāvatāyiṉ
iṟal muṟaiyāṉ ētam palavun tarum
aḵtu avaṉukku iṟattaṉ muṟaiyōṭu kūṭiya kuṟṟam palavaṟṟaiyuṅ koṭukkum.

avai puṟappakait tuṇaiyāy niṉṟē atu tōṉṟāmaṟ kōṟaṉmutaliya vañcaṉai ceytalum, amaiccarmutaliya uṟuppukkaḷait tēyttalum mutalāyiṉa.(5)


886

Kuṟaḷ
oṟṟāmai yoṉṟiyār kaṭpaṭi ṉeññāṉṟum
poṉṟāmai yoṉṟa laritu.

Parimēlaḻakar
((WFW))

oṉṟāmai oṉṟiyārkaṇ paṭiṉ
pakaimai taṉakkuḷḷāyiṉār māṭṭē piṟakkumāyiṉ
poṉṟāmai oṉṟal eññāṉṟum aritu
aracaṉukku iṟavāmai kūṭutal eññāṉṟumaritu.

poruḷ paṭai mutaliya uṟuppukkaḷāṟ periyaṉāyakālattumeṉpār, `eññāṉṟu' meṉṟār.

((++CODA)): ivai nāṉku pāṭṭāṉum ataṉāṟ ṟaṉakkuvarun tīṅku kūṟappaṭṭatu.

((++/CODA)): (6)


887

Kuṟaḷ
ceppiṉ puṇarccipōṟ kūṭiṉuṅ kūṭātē
yuṭpakai yuṟṟa kuṭi.

Parimēlaḻakar
((WFW))

ceppiṉ puṇarccipōl kūṭiṉum
ceppiṉatu puṇarccipōlap puṟattu vēṟṟumaiteriyāmaṟ kūṭiṉārāyiṉum
uṭpakai uṟṟa kuṭi kūṭātu
uṭpakai uṇṭāya kuṭiyiluḷḷār akattut tammuṭ kūṭār

ceppiṉatu puṇarcci ceppu mūṭiyōṭu puṇarnta puṇarcci. uṭpakaiyāṉ maṉam vēṟupaṭṭamaiyiṟ puṟappakai peṟṟuḻivīṟṟu vīṟṟāvareṉpatām. kuṭi kūṭāteṉpataṉai nāṭu vanta teṉpatupōlk koḷka. uṭpakai tāṉuṟṟakuṭiyōṭu kūṭāteṉṟum, uṭpakai yuṇṭāyakuṭi appakaiyōṭu kūṭāteṉṟum uraippārumuḷar.(7)


888

Kuṟaḷ
aram poruta poṉpōlat tēyu muramporu
tuṭpakai yuṟṟa kuṭi.

Parimēlaḻakar
((WFW))

((uṭpakai uṟṟa kuṭi))
muṉ vaḷarntuvantatāyiṉum uṭpakaiyuṇṭāya kuṭi
((aram poruta poṉ pōlap porutu uram tēyum))
arattāṟ porappaṭṭa irumpupōla ataṉāṟ porappaṭṭu valitēyum.

((++GRAM)): `poru' teṉṉuñ ceyappāṭṭuviṉaiyeccam tēyumeṉṉum viṉaikoṇṭatu.

((++GRAM)): aḵtu urattiṉ ṟoḻilāyiṉuṅ kuṭimēlēṟṟutaliṉ, viṉaimutal viṉaiyāyiṟṟu.

((++VIRI)): kāriyañ ceyvatu pōṉṟu porunti mellamellap pirivittalāṉ, valitēyntu viṭumeṉpatām.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum avaṉ kuṭikkuvarun tīṅku kūṟappaṭṭatu.

((++/CODA)): (8)


889

Kuṟaḷ
eṭpaka vaṉṉa ciṟumaittē yāyiṉu
muṭpakai yuḷḷatāṅ kēṭu.

Parimēlaḻakar
((WFW))

uṭpakai eṭpakavu aṉṉa ciṟumaittē āyiṉum
aracaṉatu uṭpakai avaṉ perumaiyai nōkka eḷḷiṉpiḷavaiyotta ciṟumaiyuṭaittēyāyiṉum
kēṭu uḷḷatām
perumaiyellām atayavaruṅ kēṭu ataṉakattatām.

ettuṇaiyum peritāyakēṭu taṉakkellaivaruntuṇaiyum ettuṇaiyuñ ciṟitāya uṭpakaiyuḷḷē yaṭaṅkiyiruntu, vantāl veḷippaṭṭu niṟkumeṉpatamām. itaṉāl atu ciṟiteṉṟu aikaḻappaṭāteṉpatu kūṟappaṭṭatu.(9)


890

Kuṟaḷ
uṭampā ṭilātavar vāḻkkai kuṭaṅkaruṭ
pāmpō ṭuṭaṉuṟait taṟṟu.

Parimēlaḻakar
((WFW))

uṭampāṭu ilātavar vāḻkkai
maṇapporuttamillātārōṭu kūṭa oruvaṉ vāḻumvāḻkkai, kuṭaṅkaruḷ pāmpōṭu uṭaṉ uṟaintaṟṟu
oru kuṭiluḷḷē pāmpōṭukūṭa uṟaintāṟpōlum.

`kuṭaṅka' meṉṉum vaṭacoṟ ṟirintu niṉṟatu. iṭacciṟumaiyāṉum payiṟciyāṉum pāmpāṟ kōṭpaṭal orutalaiyām; ākavē, avvuvamaiyāl avaṉuyirkku iṟutivarutal orutalaiyeṉpatu peṟṟām. itaṉāṟ kaṇṇēṭātavaraik kaṭikaveṉpatu kūṟappaṭṭatu.(10)



((atikāram 90-periyāraippiḻaiyāmai))

Parimēlaḻakar

[aḵtāvatu, periyarāyiṉārai avamatittu oḻukāmai. iraṭṭuṟamoḻitaleṉpataṉāṟ periyāreṉpatu āṟṟalāṟ periyārāya vēntarmēlum tavattāṟ periyārāya muṉivarmēlum niṉṟatu . mēṟcollātu eñci niṉṟatākaliṉ, itu vekuḷiyāṉ varuvaṉavaṟṟa tiṟutikkaṇ vaikkappaṭṭatu.]


891

Kuṟaḷ
āṟṟuvā rāṟṟa likaḻāmai pōṟṟuvār
pōṟṟalu ḷellān talai.

Parimēlaḻakar
((WFW))

āṟṟuvār āṟṟal ikaḻāmai
eṭuttukkoṇṭaṉa yāvum muṭikka vallāruṭaiya āṟṟalkaḷai avamatiyāmai
pōṟṟuvār pōṟṟaluḷ ellām talai
taṅkaṭa ṭīṅkuvārāmaṟkāppār ceyyuṅ kāvalka ḷellāvaṟṟiṉum mikkatu.

((++GRAM)): `āṟṟal' eṉpatu perumai, aṟivu, muyaṟciyeṉṉum mūṉṟaṉmēlum niṟṟaliṟ cātiyorumai.

((++VIRI)): ikaḻntavaḻik kaḷaiyavallāreṉpatu tōṉṟa `āṟṟuvā' reṉṟum; araṇ, paṭai, poruḷ, naṭpu mutaliya piṟakāvalkaḷ avarāṉaḻiyumākaliṉ avvikaḻāmaiyait `talai' yāya kāvaleṉṟuṅ kūṟiṉār. potu vakaiyāl avviru tiṟattāraiyum piḻaiyāmaiyatu ciṟappu itaṉāṟ kūṟappaṭṭatu.(1)


892

Kuṟaḷ
periyāraip pēṇā toḻukiṟ periyārāṟ
pērā viṭumpai tarum.

Parimēlaḻakar
((WFW))

periyāraip pēṇātu oḻukiṉ
āṟṟalkaḷāṟ periyarāyiṉārai vēntar
periyārāl pērā iṭumpaitarum
avvoḻukkam apperiyārāl avarkku eññāṉṟum nīṅkāta tuṉpaṅkaḷaik koṭukkum

attuṉpaṅkaḷāvaṉa irumaiyiṉum iṭaiyaṟātu varum mūvakait {{taṉṉai, piṟavuyirkaḷai, teyvattaippaṟṟi varuvaṉa.}} tuṉpaṅkaḷumām. avaiyellān tāmē ceytu koḷkiṉṟaṉareṉpatu tōṉṟa, oḻukkattai viṉaimutalākkiyum periyāraik karuviyākkiṅ kūṟiṉār. potuvakaiyāl avaraip piḻaittaṟkuṟṟam itaṉāṟ kūṟappaṭṭatu. iṉic ciṟappu vakaiyāṟ kūṟupa.(2)


893

Kuṟaḷ
keṭalvēṇṭiṟ kēḷātu ceyka vaṭalvēṇṭi
ṉuṟṟu pavarka ṇiḻukku.

Parimēlaḻakar
((WFW))

((aṭal vēṇṭiṉ āṟṟupavarkaṇ iḻukku))
vēṟṟu vēntaraik kōṟalvēṇṭiyavaḻi ataṉai appoḻutē ceyyavalla vēntarmāṭṭup piḻaiyiṉai
((keṭal vēṇṭiṉ kēḷātu ceyka))
tāṉ keṭutal vēṇṭiṉāṉāyiṉ oruvaṉ nītinūlaik kaṭantuceyka.

((++AUTHORITY)): apperiyāraik
"kālaṉuṅ kālam pārkkum pārātu
vēlīṇṭu tāṉai viḻumiyōr tolaiya
vēṇṭiṭat taṭūumvelpōr vēn"
{{puṟanāṉūṟu-41.}} tar eṉṟār piṟarum.

((++VIRI)): nītinūl ceyalākāteṉṟu kūṟaliṉ, `kēḷā' teṉṟār.(3)


894

Kuṟaḷ
kūṟṟattaik kaiyāl viḷittaṟṟā lāṟṟuvārk
kāṟṟātā riṉṉā ceyal.

Parimēlaḻakar
((WFW))

āṟṟuvārkku āṟṟātār iṉṉā ceyal
mūvakaiyāṟṟalu muṭaiyārkku a#aivillātār tām muṟpaṭṭu iṉṉātavaṟṟaic ceytal
kūṟṟattaik kaiyāl viḷittaṟṟu tāṉēyum varaṟpālaṉāya kūṟṟuvaṉai ataṟku muṉṉē kaikāṭṭi ataittālokkum.

`kaiyāl viḷitta' l ikaḻccikkuṟippiṟṟu. tāmēyum uyir mutaliya kōṭaṟkuriyārai ataṟku muṉṉē viraintu tammēl varuvittukkoḷvār iṟappiṉatu uṇmaiyum aṇmaiyuṅ kūṟiyavāṟu.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum vēntaraip piḻaittaliṉ kuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (4)


895

Kuṟaḷ
yāṇṭucceṉ ṟiyāṇṭu muḷarākār ventuppiṉ
vēntu ceṟappaṭ ṭavar.

Parimēlaḻakar
((WFW))

ventuppiṉ vēntu ceṟappaṭṭavar
pakaivarkku ventā valiyiṉaiyuṭaiya vēntaṉāṟ ceṟappaṭṭa aracar
yāṇṭuc ceṉṟu yāṇṭum uḷarākār.

iṭaivanta coṟkaḷ avāy nilaiyāṉ vantaṉa. `ventup piṉ vēn' tākalāṉ taṉṉilam viṭṭuppōyavarkku iṭaṅkoṭuppārillai, uḷarāyiṉ ivar iṉi yākāreṉpatu nōkki avaṉōṭu naṭpukkōṭaṟporuṭṭum tāṉē vanteytiya avaruṭaimai vauvutaṟ poruṭṭuṅ kolvar, aṉṟeṉiṉ uṭaṉē yaḻivareṉpaṉa nōkki, `yāṇṭucceṉ ṟiyāṇṭu muḷarākā' reṉa,ṟār. itaṉāl akkuṟṟamuṭaiyār arumaiṭaiya araṇ cērntum uyyāreṉpatu kūṟappaṭṭatu.(5)


896

Kuṟaḷ
eriyāṟ cuṭappaṭiṉu muyvuṇṭā muyyār
periyārp piḻaittoḻuku vār. {{kuṟaḷ-29.}}

Parimēlaḻakar
((WFW))

eriyāl cuṭappaṭiṉum uyvu uṇṭām
kāṭṭiṭaic ceṉṟāṉoruvaṉ āṇṭait tīyāṟ cuṭappaṭṭāṉāyiṉum oruvāṟṟāṉ uyiruytalkūṭum
periyārp piḻaittu oḻukuvār uyyār
tavattāṟ periyāraip piḻaittu oḻukuvār evvāṟṟāṉum uyiruyyār.

tī muṉuṭampiṉaik katuvi atuvaḻiyāka uyirmēṟcēṟaliṉ iṭaiyē uyyavuṅkūṭum. aruntavarvekuḷi aṉṉataṉṟit tāṉiṟpatu kaṇamāy ataṟkuḷḷē yāvarkkuṅ kāttalaritākaliṉ, atu kūṭātākalāṉ, ataṟkētuvāya piḻai ceyyaṟka veṉpatām.(6)


897

Kuṟaḷ
vakaimāṇṭa vāḻkkaiyum vāṉporuḷu meṉṉān
takaimāṇṭa takkār ceṟiṉ.

Parimēlaḻakar
((WFW))

takai māṇṭa takkār ceṟiṉ
cāpa varuḷkaṭ pētuvāya perumai māṭcimaippaṭṭa aruntavar aracaṉai vekuḷvarāyiṉ
vakai māṇṭa vāḻkkaiyum vāṉ poruḷum eṉṉām
uṟuppaḻakupeṟṟa avaṉaracāṭciyum īṭṭivaitta perumporuḷum eṉpaṭṭuviṭum?

uṟuppu: amaiccu, nāṭu, araṇ, paṭai yeṉavivai. `ceṟi' ṉeṉpatu avar ceṟāmai tōṉṟa niṉṟatu. ivaveccattāṉ muṉvaruvaṉavaṟṟiṟkum iḵtokkum. aracar tañ celvakkaḷippāṉ aruntavarmāṭṭup piḻai ceyvarāyiṉ, accelvam avar vekuḷittīyāṉ orukaṇattuḷḷē ventuviṭumeṉpatām.(7)


898

Kuṟaḷ
kuṉṟaṉṉār kuṉṟa matippiṟ kuṭiyoṭu
niṉṟaṉṉār māyvar nilattu.

Parimēlaḻakar
((WFW))

((kuṉṟu aṉṉār kuṉṟa matippiṉ))
kuṉṟattai yokkum aruntavar keṭa niṉaippārāṉ
((nilattu niṉṟaṉṉār kuṭiyoṭu māyvar))
appoḻutē inanilattu nilaipeṟṟāṟ poluñ celvar taṅkuṭiyoṭum māyvar.

veyil maḻai mutali poṟuttaluñ caliyāmaiyum uḷḷiṭṭa kuṇaṅkaḷuṭaimaiyiṉ, {{29-ām kuṟaḷ urai.}} `kuṉṟaṉṉā' reṉṟār:

((++AUTHORITY)): "mallaṉ malaimaṉaiya mātavar"
{{cīvakacintāmaṇi 2789-1 (muttiyilampakam-191)}} eṉṟār piṟarum.

((++AUTO_LEX)): nilaipeṟṟāṟpōṟalāvatu iṟappapperiyarākaliṉ ivarkku eññāṉṟum aḻivillai yeṉṟu kaṇṭārāṟ karutappaṭutal.(8)


899

Kuṟaḷ
ēnti koḷkaiyār cīṟi ṉiṭaimurintu
vēntaṉum vēntu keṭum.

Parimēlaḻakar
((WFW))

ēntiya koḷkaiyār cīṟiṉ
kāttaṟkarumaiyāṉ uyarnta virataṅkaḷai uṭaiyār vekuḷvarāyiṉ
vēntaṉum iṭai vēntu murintu keṭum
avarāṟṟalāṉ intiraṉum iṭaiyē taṉ patam iḻantu keṭum.

"vēntaṉmēya tīmpuṉa lulakamum" {{tol, poruḷ, akam-5}} eṉṟār piṟarum. nakuṭaṉeṉpāṉ intiraṉpatampeṟṟuccelkiṉṟa kālattuppeṟṟa kaḷippumikutiyāṉ akattiyaṉvekuḷvatōr piḻaiceya, ataṉāṟ cāpameyti appatam iṭaiyē iḻantā ṉeṉpataṉai yuṭkoṇṭu, ivvāṟu kūṟiṉār.

((++CODA)): ivai nāṉku pāṭṭāṉum muṉivaraip piḻaittaliṉ kuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (9)


900

Kuṟaḷ
iṟantamainta cārpuṭaiya rāyiṉu muyyār
ciṟantamainta cīrār ceṟiṉ.

Parimēlaḻakar
((WFW))

ciṟantu amainta cīrār ceṟiṉ
kaḻiyamikka tavattiṉaiyuṭaiyār vekuḷvarāyiṉ
iṟantu aaimanta cārpu uṭaiyarāyiṉum uyyār
avarāṉ vekuḷappaṭṭār kaḻiyap periya cārpu uṭaiyarāyiṉum, atupaṟṟi uyyamāṭṭār.

`cārpu':araṇ, paṭai, poruḷ, naṭpeṉavivai. avaiyellām vekuṇṭavaratu āṟṟalāṟ ṟiripurampōla aḻintu viṭu mākaliṉ, `uyyā'reṉṟār. cīruṭaiyatu `cī' reṉappaṭṭatu. itaṉāl akkuṟṟamuṭaiyār cārpu paṟṟim uyyāreṉpatu kūṟappaṭṭatu.(10)



((atikāram 91-peṇvaḻiccēṟal))

Parimēlaḻakar

[iṉik kāmattāṉ varuvaṉa nērē pakaiyallavāyiṉum ākkañ citaittal aḻivutalaittarutaleṉṉun toḻilkaḷāṟ pakaiyōṭottaliṟ pakaippāṟpaṭuvaṉavā mākālāṉ, avaṟṟaip pakaippakutiya tiṟutikkaṭ kūṟuvāṉṟoṭaṅki, mutaṟkaṭ peṇvaḻiccēṟal kūṟukiṉṟār. aḵtāvatu, taṉvaḻiyoḻukaṟpālaḷāya illāṉvaḻiyē tāṉ oḻukutal.]


901

Kuṟaḷ
maṉaiviḻaivār māṇpaya ṉeytār viṉaiviḻaivār
vēṇṭāp poruḷu matu

Parimēlaḻakar
((WFW))

maṉaiviḻaivār māṇpaya ṉeytār
iṉpaṅkāraṇamākat tam maṉaiyāḷai viḻaintu avaṭaṉmaiyarāy oḻukuvār tamakku iṉṟuṇaiyāya aṟattiṉaiyeytār
viṉai viḻaivār vēṇṭāp poruḷum atu
iṉip poruḷ ceytalai muyalvār ataṟkiṭaiyīṭeṉṟu ikaḻumporuḷum avviṉpam.

maṉaiyum viḻaitalum payaṉum ākupeyar. avviṉpam avaṭaṉmaiyarātaṟ ētuvāya viṉpam. aḵtu avaḷāṟ payaṉāya vaṟattiṉum avvaṟattiṟkun taṉakkum ētuvāya poruḷiṉuñ cella viṭāmaiyiṉ, viṭaṟpāṟṟeṉpatām.(1)


902

Kuṟaḷ
pēṇātu peṇviḻaivā ṉākkam periyatōr
nāṇāka nāṇut tarum.

Parimēlaḻakar
((WFW))

pēṇātu peṇ viḻaivāṉ ākkam
taṉṉāṇmaiyai viṭṭu maṉaiyāḷatu peṇmaiyai viḻaivāṉ eyti niṉṟa celvam
periyatu ōr nāṇat tarum
ivvulakattu āṇpālārkkellām periyatōr nāṇuṇṭākat taṉakkum nāṇutalaik koṭukkum.

eytiniṉṟatāyiṟṟu, paṭaikkum āṟṟalilaṉākaliṉ. accelvattāl ītalun tuyttalum mutali payaṉkoḷvāḷ avaḷākaliṉ, avvāṇmaic ceykai avaḷkaṇṇa tāyiṟṟeṉṟu āṇpālār yāvarum nāṇa ataṉāṟ ṟaṉṉāṇmaiyiṉmai aṟintu piṉ tāṉum nāṇumeṉpatu nōkkip `periyatō#ā nāṇa nāṇut taru' meṉṟār.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum maṉaiviḻaitaṟ kuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (2)


903

Kuṟaḷ
illāḷkaṭ ṭāḻnta viyalpiṉmai yeññāṉṟu
nallāru ṇāṇut tarum.

Parimēlaḻakar
((WFW))

illāḷkaṇ tāḻnta iyalpu iṉmai
oruvaṉ illāṇmāṭṭut tāḻtaṟku ētuvāya accam
nallāruḷ nāṇu eññāṉṟum tarum
aḵtilarāya nallāriṭaic celluṅkāla nāṇutalai avaṉukku ekkālattuṅ koṭukkum.

avaṭāṉ añci oḻukutal iyalpākaliṉ, avaḷaiyañcutal iyalpiṉmaiyāyiṟṟu. aṅṅaṉamañci yoḻukutaliṉ, avaḷai niyamippārillaiyām. ākavē, ellāk kuṟṟamum viḷaiyumeṉpatu nōkki, `eññāṉṟum nāṇut taru' meṉṟār.(3)


904

Kuṟaḷ
maṉaiyāḷai yañcu maṟumaiyi lāḷaṉ
viṉaiyāṇmai vīṟeyta liṉṟu.

Parimēlaḻakar
((WFW))

maṉaiyāḷai añcum maṟumai ilāḷaṉ
taṉmaṉaiyāḷaiyañci oḻukukiṉṟa maṟumaippaya ṉillātāṉukku
viṉai āṇmai vīṟu eytal iṉṟu
viṉaiyai āḷuntaṉmai uṇṭāya vaḻiyum nallōrāṟ koṇṭāṭappaṭātu.

((++GRAM)): uṇṭāyavaḻiyumeṉpatu avāynilaiyāṉ vantatu. illaṟañ ceytaṟkuriya naṉmaiyiṉmaiyiṉ `maṟumaiyilāḷ'ṉeṉṟum, viṉaiyai yāḷun taṉmai taṉṟaṉmaiyillāta avaṉāṉ muṭivu pōkāmaiyiṉ `vīṟeytaliṉ' ṟeṉṟuṅ kūṟiṉār.(4)


905

Kuṟaḷ
illāḷai yañcuvā ṉañcumaṟ ṟeññāṉṟu
nallārkku nalla ceyal.

Parimēlaḻakar
((WFW))

((illāḷai añcuvāṉ))
taṉmaṉaiyāḷai yañcuvāṉ
((nallārkku nallaceyal eññāṉṟum añcum))
tāṉ ṟēṭiya poruḷēyāyiṉum ataṉāl nallārkku nallaṉaceytalai eññāṉṟum añcāniṟkum.

`nallār': tēvar, aruntavar, cāṉṟōr, irumutukuravar mutalāyiṉārum nalviruntiṉarum. nallaṉaceytal: avar virumpuvaṉakoṭuttal. atu ceyyavēṇṭum nāḷkaḷiṉumeṉpār, `eññāṉṟu' meṉṟār.

((++AUTHORITY)):
"illāḷaiyañciviruntiṉmukaṅkoṉṟa neñciṟ
pullāḷaṉāka"
{{cīvakacintāmaṇi 2319, 1-2 (maṇmakaḷilampakam, 217:218)}}
eṉṟār piṟarum.(5)


906

Kuṟaḷ
imaiyāriṉ vāḻiṉum pāṭilarē yillā
ḷamaiyārtō ḷañcu pavar.

Parimēlaḻakar
((WFW))

illāḷ amai ārtōḷ añcupavar
tammillāḷuṭaiya vēypōlun tōḷiṉai añcuvar
imaiyāriṉ vāḻiṉum pāṭu ilar
vīrattāṟ ṟuṟakkameytiya amararpōla ivvulakattu vāḻntārāyiṉum, āṇmaiyilar.

amararpōla vāḻtalāvatu pakaitta vīrar tōḷkaḷaiyellām vēṟalāṉ naṉkumatikkappaṭṭu vāḻtal atukūṭāmaiyiṉ, `vāḻiṉu' meṉṟār. `amaiyārtō' ḷeṉavē, añcutaṟ kāraṇattatu eṇmai kūṟiyavāṟu. vīrartōḷkaḷai veṉṟārāyiṉum illāṭōḷkaḷai añcuvār āṇ#aimilareṉpatām.

((++CODA)): ivai nāṉku pāṭṭāṉum avaḷai yañcutaṟ kuṟṟaṅ kūṟappaṭṭatu

((++/CODA)): (6)


907

Kuṟaḷ
peṇṇēval ceytoḻuku māṇmaiyi {{peṇmai āṇmaikaṭkup poruḷ
kaṭpulaṉāya amaitit taṉmai; āḷuntaṉmai eṉpar nacciṉārkkiṉiyar.}} ṉāṇuṭaip peṇṇē perumai yuṭaittu.

Parimēlaḻakar
((WFW))

peṇ ēval ceytu oḻukum āṇmaiyiṉ
nāṇiṉṟit taṉṉillāḷatu ēvaṟṟoḻilaic ceytu tirikiṉṟavaṉatu āṇṭaṉmaiyiṉ
nāṇ uṭaip peṇṭaṉmaiyē mēmpā kiṭaittu.

`nāṇuṭaip peṇ' ṇeṉa vēṇṭātu kūṟiyatu avaḷēval ceyvāṉatu nāṇiṉmai muṭittaṟkātaliṉ, ammaṟutalait toḻil varuvikkappaṭṭatu. `ēval' ākupeyar. iṟutikaṭ `peṇ' ṇeṉpatūum atu. ēvalceyvittukkōṭaṟ ciṟapput tōṉṟa `peṇṇē' yeṉap pirittār. (7)


908

Kuṟaḷ
naṭṭār kuṟaimuṭiyār naṉṟāṟṟār naṉṉutalāṉ
peṭṭāṅ koḻuku pavar.

Parimēlaḻakar
((WFW))

naṉṉutalāḷ peṭṭāṅku oḻukupavar
tām vēṇṭiyavāṟaṉṟit tam maṉai#āḷ vēṇṭiyavāṟu oḻukuvār
naṭṭār kuṟai muṭiyār
tammoṭu naṭpuc ceytār uṟṟakuṟai muṭikkamāṭṭār
naṉṟu āṟṟār
atuvēyaṉṟi maṟumaikkut tuṇaiyāya aṟañceyyavumāṭṭār.

`naṉṉutalā' ḷeṉpataṉai "amaiyārtōḷ" eṉpuḻippōlak koḷka. avaṭāṉē aṟintu ēvalum poruḷkoṭuttaluṅ kūṭāmaiyiṉ, irumaikkum vēṇṭuvaṉa ceyyamāṭṭārreṉpatām.(8)


909

Kuṟaḷ
aṟaviṉai māṉṟa poruḷum piṟaviṉaiyum
peṇṇēval ceyvārka ṇil.

Parimēlaḻakar
((WFW))

aṟaviṉaiyum
aṟacceyalam
āṉṟaporuḷum
atu muṭittaṟku ētuvāya poruṭceyalum
piṟaviṉaiyum
avviraṇṭiṉ vēṟāya iṉpacceyalkaḷum
peṇ ēval ceyvār kaṇ il
tammaṇaiyāḷ ēvalceyvārmāṭṭu uḷavākā.

pulaṉka ḷaintākaliṉ, `piṟaviṉai' yeṉap paṉmaiyāyiṟṟu. avainōkki aṟacceyal poruṭceyalkaḷ muṉṉēyoḻintārkkut talaimai avaṉ kaṇṇatākaliṉ, piṉ avai tāmum ilavāyiṉaveṉpatu tōṉṟa, avaṟṟaip pirittuk kūṟiṉār.

((++CODA)): ivai mūṉṟu pāṭṭāṉum avaḷēval ceytaṟkuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (9)


910

Kuṟaḷ
eṇcērnta neñcat tiṭaṉuṭaiyārk keññāṉṟum
peṇcērntām pētaimai yil.

Parimēlaḻakar
((WFW))

eṇ cērnta neñcattu iṭaṉ uṭaiyārkku
karumaccūḻccikkaṭ ceṉṟa neñcattiṉaiyum ataṉiṉāya celvattiṉaiyum uṭaiyarāya vēntarkku
peṇcērntu ām pētaimai eññāṉṟum il
maṉaiyāḷaic cērtalāṉ viḷaiḷum pētaimai ekkālattum uṇṭākātu.

"iṭaṉil paruvattum" {{kuṟaḷ-218.}} eṉavum, "iṭaṉiṉṟi yirantōrkku" {{kalittokai-2.}} eṉavum vantamaiyāṉ, `iṭa' ṉeṉpatu apporuṭṭātalaṟika. iḷamaikkālattu meṉpār,`eññāṉṟu' meṉṟār. ap`pētaimai'yāvatu mēṟcolliya viḻaital, añcutal, ēval ceytaleṉṉum mūṉṟaṟkuṅ kāraṇamāyatu. etirmaṟaimukattāṉ ammūṉṟum itaṉāṟ ṟokuttuk kūṟappaṭṭaṉa.(10)


((atikāram 92-varaiviṉmakaḷir))

Parimēlaḻakar

[aḵtāvatu, tannalam vilaikoṭuppār yāvarkkum viṟpatallatu ataṟku āvār ākātāreṉṉum varaivilāta makaḷiratu iyalpu; ātalāl tamakkuriya makaḷirāṉ varuṅ kuṟṟattiṉ piṉ vaikkappaṭṭatu.]


911

Kuṟaḷ
aṉpiṉ viḻaiyār poruḷviḻaiyu māytoṭiyā
riṉco viḻukkut tarum.

Parimēlaḻakar
((WFW))

aṉpiṉ viḻaiyār poruḷ viḻaiyum āytoṭiyār
oruvaṉai aṉpupaṟṟi viḻaiyātu poruḷpaṟṟi viḻaiyum makaḷir
iṉcol iḻukkut tarum
atu kaiyuṟuntuṇaiyum tām aṉpupaṟṟi viḻaintārākac collum iṉiya col avaṉukkup piṉ iṉṉāmaiyaip payakkum.

`poru'ḷeṉpuḻi iṉ vikārattāṟ ṟokkatu. āynta toṭiyiṉaiṭaiyā reṉṟataṉāṉum, iṉiyacol leṉṟataṉāṉum, avaṉ karuvi kūṟappaṭṭatu. accol appoḻutaikku iṉitu pōṉṟu piṉ vaṟumai payattaliṉ, atu koḷḷaṟka veṉpatām.(1)


912

Kuṟaḷ
payaṉṟūkkip paṇpuraikkum paṇpiṉ makaḷir
nayaṉṟūkki naḷḷā viṭal.

Parimēlaḻakar
((WFW))

payaṉ tūkkip paṇpu uraikkum paṇpu ilmakaḷir
oruvaṉukku uḷḷaporuḷai aḷantaṟintu aḵteytuntuṇaiyum tampaṇpuṭaimai collum paṇpillāta makaḷirata
nayaṉ tūkki naḷḷā viṭal
oḻukalāṟṟiṉai ārāyntaṟintu avaraip poruntātu viṭuka.

paṇpu colliṉkaṇallatu taṅkaṭkiṭavāmai tōṉṟappaṇpiṉ makaḷi' reṉṟum, avarkku atu cāti tarumamātal nūlanaṉēyaṉṟi avar ceyalāṉu maṟinteṉpār `nayaṉṟūkki' yeṉṟum, avvaṟivu avarai viṭutaṟku upāyameṉpatu tōṉṟap piṉ `naḷḷāviṭa' leṉṟuṅ kūṟiṉār.(2)


913

Kuṟaḷ
poruṭpeṇṭir poymmai muyakka miruṭṭaṟaiyi
lētil piṇanḻataḻīi yaṟṟu.

Parimēlaḻakar
((WFW))

poruṭ peṇṭir poymmai muyakkam
koṭuppārai virumpātu poruḷaiyē virumpum potumakaḷiratu poymmaiyaiṭaiya muyakkam
iruṭṭu aṟaiyil ētil piṇam taḻīiyaṟṟu
piṇameṭappār iruṭṭaṟaikkaṇṇē muṉṉaṟiyāta piṇattait taḻuviṉāṟpōlum.

poruṭku muyaṅkum makaḷir karuttuñ ceyalum ārāyātu cātiyum paruvamum ovvātāṉai muyaṅkuṅkāl avar kuṟippuk kūlikkup piṇameṭuppār kāṇappaṭātatō riṭattiṉkaṇ iyaipillātatōr piṇattai eṭukkuṅkāl avar kuṟippōṭokkumeṉavē, akattāl aruvarā niṉṟum poruṇōkkippuṟattāṟ ṟaḻuvuvar; ataṉai yoḻika veṉpatām.

((++CODA)): ivai mūṉṟu pāṭṭāṉum avar collum ceyalum poyyeṉpatu kūṟappaṭṭatu.

((++/CODA)): (3)


914

Kuṟaḷ
poruṭporuḷār puṉṉalan tōyā raruṭporu
ḷāyu maṟivi ṉavar.

Parimēlaḻakar
((WFW))

poruṭ poruḷār puṉṉalam
iṉpamākiya poruḷaiyē virumpum makaḷiratu pulliya nalattai
aruṭporuḷ āyum aṟiviṉavar tōyār
aruḷōṭu kūṭiya poruḷai ārāyntuceyyum aṟiviṉaiyuṭaiyār tīṇṭār.

aṟamutaliya nāṉkum poruḷeṉappaṭutaliṉ, `poruṭporuḷ', `aruṭporuḷ' ḷeṉa vicēṭittār. puṉmai: iḻintārkkē urittātal. tām virumpukiṉṟa aṟattiṟku avar meynnalam maṟutalaiyākaliṉ, `tōyā' reṉpatām.(4)


915

Kuṟaḷ
potunalattār puṉṉalan tōyār matinalattiṉ
māṇṭa vaṟivi ṉavar.

Parimēlaḻakar
((WFW))

mati nalattiṉ māṇṭa aṟiviṉavar
iyaṟkaiyākiya matinaṉmaiyāṉ māṭcimaippaṭṭa ceyaṟkai yaṟiviṉaiyuṭaiyār
potu nalattār puṉṉalam tōyār
poruḷ koṭuppārk kellām potuvāya ācaiyiḷaiyuṭaiya makaḷiratu pulliya nalattait tīṇṭār.

matiyiṉmai: muṟpiṟappukkaḷiṟ ceyta nalviṉaiḷāṉ maṉanteḷivuṭaittātal. ataṉālaṉṟik kalviyaṟivu māṭcimaippaṭāmaiyiṉ `matinalattiṉ māṇṭa vaṟiviṉava' reṉṟum, avvaṟivuṭaiyārkku avarākaiyatu potumaiyum meynnalattatu puṉmaiyum viḷakkit tōṉṟaliṉ, `tōyā' reṉṟuṅ kūṟiṉār.(5)


916

Kuṟaḷ
tannalam pārippār tōyār takaicerukkip
puṉṉalam pārippār tōḷ.

Parimēlaḻakar
((WFW))

takai cerukkip puṉṉalam pārippār tōḷ
āṭal, pāṭal, aḻakeṉpaṉavaṟṟāṟ kaḷittut tam pulliya nalattai vilaikoṭuppār yāvarmāṭṭum parappum makaḷir tōḷiṉai
tam nalam pārippār tōyār
aṟivoḻukkaṅkaḷāṉāya tampukaḻai ulakattup parapputaṟkuriya uyarntōr tīṇṭār.

āṭaṉ mutaliya mūṉṟu muṭaimai avarkku mēmpāṭākaliṉ `takai' yeṉṟum, tōyiṉ aṟivoḻukkaṅkaḷ aḻimākaliṉ avaṟṟāṟ pukaḻparappuvār `tōyā' reṉṟuṅ kūṟiṉār. `tannala' meṉpuḻi nalam ākupeyar.

((++CODA)): ivai mūṉṟu pāṭṭāṉum avarai uyarntōr tīṇṭāreṉpatu kūṟappaṭṭatu.

((++/CODA)): (6)


917

Kuṟaḷ
niṟaineñca millavar tōyvar piṟaneñciṟ
pēṇip puṇarpavar tōḷ.

Parimēlaḻakar
((WFW))

neñciṉ piṟapēṇip puṇarpavar tōḷ
neñciṉāṟ piṟavaṟṟai ācaippaṭṭu avai kāraṇamākak koṭuppārai meyyāṟpuṇarum makaḷir tōḷkaḷai
niṟai neñcam illavar tōyvar
niṟaiyāṟ ṟiruntiya neñcamillātār tōyvar.

poruḷum ataṉāṟ paṭaikkappaṭuvaṉavum virumpum neñcu avaṟṟiṉmēlatākaliṉ, puṇarvatu uṭampu māttira meṉpataṟintu atuvaḻi ōṭātu niṟkum neñciṉaiyuṭaiyār tōyāmaiyiṉ aḵtilār `tōyva' reṉṟār.(7)


918

Kuṟaḷ
āyu maṟiviṉa rallārk kaṇaṅkeṉpa
māya makaḷir muyakku.

Parimēlaḻakar
((WFW))

māya makaḷir muyakku
uruvu coṟ ceyalkaḷāṉ vañcittalai valla makaḷiratu muyakkattai
āyum aṟiviṉar allārkku aṇaṅku eṉpa
avvañcaṉai ārāyntaṟiyum aṟivuṭaiyār allārkku aṇaṅku "tākku" {{kuṟaḷ 1082.}} eṉṟu colluvar nūlōr.

`aṇaṅku': kāmaveṟiyāṉ uyirkoḷḷum teyvamakaḷ. tākkut tīṇṭal. ivvuruvakattāṉ ammuyakkam muṉ iṉitu pōṉṟu piṉ uyirkōṭal peṟṟām. itu nūlōr tuṇiveṉpatu tōṉṟa avarmēl vaittuk kūṟiṉār.

((++GRAM)): appeyar avāynilaiyāṉ vantatu.(8)


919

Kuṟaḷ
varaivilā māṇiḻaiyār meṉṟōḷ puraiyilāp
pūriyarka ḷāḻu maḷaṟu.

Parimēlaḻakar
((WFW))

varaivu ilā māṇ iḻaiyār meṉṟōḷ
uyarntōr iḻintōreṉṉātu vilaikoṭuppār yāvaraiyum muyaṅkum makaḷiratu melliyatōḷkaḷ
purai ilāp pūriyarkaḷ. āḻum aḷaṟu
akkuṟṟattaiyaṟiyum aṟivillāta kīḻmakkaḷ pukkaḻuntu nirayam.

uyartaṟkētuvākaliṉ, `purai' yeṉappaṭṭatu. cātiyāṉiḻintāriṉīṅkutaṟkup `puraiyilāp pūriyark' ḷeṉṟum, avar āḻtaṟkētu uruvamutaliya mūṉṟumeṉpatu tōṉṟa `māṇiḻaiyār meṉṟō' ḷeṉṟum, avarkku aḷaṟṟiṉai yiṭaiyiṉṟip payakkumeṉpatu tōṉṟa uruvakamākkiyuṅ kūṟiṉār.(9)


920

Kuṟaḷ
irumaṉap peṇṭiruṅ kaḷḷuṅ kavaṟun
tirunīkkap paṭṭār toṭarpu.

Parimēlaḻakar
((WFW))

irumaṉap peṇṭirum kaḷḷum kavarum
kavarnta maṉattiṉaiyuṭaiya makaḷirum kaḷḷum cūtumeṉa immūṉṟum
tiru nīkkappaṭṭār toṭarpu
tirumakaḷāṟ ṟuṟakkappaṭṭārkku naṭpu.

`irumaṉam': oruvaṉōṭu puṇartalum puṇarāmaiyum orukālattēyuṭaiya maṉam. `kavaṟu' ākupeyar. otta kuṟṟattavākaliṉ kaḷḷum cūtum uṭaṉ kūṟappaṭṭaṉa. vaṭanūlārum ikkaruttāṉ vitaṉameṉa uṭaṉ kūṟiṉār. varukiṉṟa atikāra muṟaimaiyum itaṉāṉaṟika. tiṇaivirāy eṇṇiyavaḻip paṉmaipaṟṟi muṭipukōṭaliṉ, tol, poruḷ-55. īṇṭu, aḵṟiṇaiyāṟ koṇṭatu. tiru nīkkappaṭṭamai ikkuṟikaḷāṉ aṟiyappaṭumeṉpatām.

((++CODA)): ivai nāṉku pāṭṭāṉum cērvār iḻintōreṉpatu kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 93-kaḷḷuṇṇāmai))

Parimēlaḻakar

[iṉi, oḻukkamum uṇarvumaḻittaṟkaṇ avvaraiviṉmakaḷirōṭoppatāya kaḷḷiṉaiyuṇṇāmaiyatu ciṟappu etirmaṟai mukattāṟ kūṟukiṉṟār.]


921

Kuṟaḷ
uṭkap paṭāa roḷiyiḻappa reññāṉṟuṅ
kaṭkātal koṇṭoḻuku vār.

Parimēlaḻakar
((WFW))

kaṭkātal koṇṭu oḻukuvār
kaḷḷiṉmēṟ kātal ceytoḻuku maracar
eññāṉṟum uṭkappaṭār
eññāṉṟum pakaivarā ṉañcappaṭār
oḷi iḻappar
atuvēyaṉṟi muṉṉeyti niṉṟa oḷiyiṉaiyu miḻappar.

aṟiviṉmaiyāl poruḷ paṭai mutaliyavaṟṟāṟ periyarāya kālattum pakaivar añcār, tammuṉṉōrā ṉeytiniṉṟa oḷiyiṉaiyum ikaḻaṟpāṭṭāṉ iḻappareṉpatām. ivai yiraṇṭāṉum aracu iṉitucellāteṉpatu itaṉāṟ kūṟappaṭṭatu.(1)


922

Kuṟaḷ
uṇṇaṟka kaḷḷai yuṇiluṇka cāṉṟōrā
ṉeṇṇap paṭavēṇṭā tār.

Parimēlaḻakar
((WFW))

kaḷḷai uṇṇaṟka
aṟivuṭaiyarāyiṉār aḵtilarātaṟku ētuvāya kaḷḷiṉai uṇṇātoḻika
uṇil cāṉṟōrāṉ eṇṇappaṭa vēṇṭātār uṇka
aṉṟiyē uṇṇal vēṇṭuvār uḷarāyiṉ, nallōrāl eṇṇappaṭutalai vēṇṭātār uṇka.

peṟutaṟkariya aṟivaip peṟṟuvaittum kaḷḷāṉaḻittuk koḷvārai iyalpākavē aḵtillāta vilaṅkukaḷuṭaṉum eṇṇārākaliṉ, `cāṉṟōrā ṉeṇṇappaṭa vēṇṭātā' ruṇka veṉṟār.(2)


923

Kuṟaḷ
īṉṟāṉ mukattēyu miṉṉātā leṉmaṟṟuc
cāṉṟōr mukattuk kaḷi
((WFW))

īṉṟāḷ mukattēyum kaḷi iṉṉātu
yātu ceyyiṉum uvakkun tāymuṉpāyiṉum kaḷḷuṇṭu kaḷittal iṉṉātām
maṟṟuc cāṉṟōrmukattu eṉ
āṉapiṉ, kuṟṟam yātum poṟāta cāṉṟōr muṉpu kaḷittal avarkkiyātām?

maṉamoḻimeykaḷ tamvayattavaṉmaiyāṉ nāṇaḻiyum. aḻiyavē, īṉṟāṭkum iṉṉātāyiṟṟu; āṉapiṉ, kaḷ irumaiyuṅkeṭuttalaṟintu cēymaikkaṇṇē kaṭiyuñcāṉṟōrkku iṉṉātātal collavēṇṭumō veṉpatām.(3)


924

Kuṟaḷ
nāṇeṉṉu nallāḷ puṟaṅkoṭukkuṅ kaḷḷeṉṉum
pēṇāp peruṅkuṟṟat tārkku.

Parimēlaḻakar
((WFW))

kaḷ eṉṉum pēṇāp peruṅkuṟṟattārkku
kaḷḷeṉṟu collappaṭukiṉṟa yāvarumikaḻum mikka kuṟṟattiṉaiyuṭaiyavarai
nāṇ eṉṉum nallāḷ puṟaṅkoṭukkum
nāṇeṉṟu collappaṭukiṉṟa uyarntavaḷ nōkkutaṟkañci avarkketirmukamākāṉ.

kāṇutaṟkumañci ulakattār cēymaikkaṇṇē nīkkuvarākaliṟ `pēṇā'veṉṟum, piṉ oruvāṟṟāṉum kaḻuvappaṭāmaiyiṟ `veruṅkuṟṟa'meṉṟum, iḻintōrpā ṉillāmaiyiṉ `nallā' ḷeṉṟuṅ kūṟiṉār. peṇpālākkiyatu vaṭamoḻi muṟaimaipaṟṟi. pirayōkavivēkam, tiṅṅuppaṭalam-15)

((++CODA)): ivai mūṉṟu pāṭṭāṉum oḷiyiḻattaṟkāraṇaṅ kūṟappaṭṭatu.

((++/CODA)): (4)


925

Kuṟaḷ
kaiyaṟi yāmai yuṭaittē poruḷkoṭuttu
meyyaṟi yāmai koḷal.

Parimēlaḻakar
((WFW))

poruḷ koṭuttu mey aṟiyāmai koḷal
oruvaṉ vilaipporuḷaik koṭuttuk kaḷḷāṟ ṟaṉakku meym maṟappiṉaik koḷḷutal
kai aṟiyāmai uṭaittu
avaṉpaḻaviṉaippayaṉāya ceyvataṟiyāmaiyait taṉakkuk kāraṇamākavuṭaittu.

taṉṉaiyaṟiyāmai collavē, oḻintaṉa yāvu maṟiyāmai collal vēṇṭāvāyiṟṟu. kai apporuṭṭātal "pataṉuṭaip perumām vīḻnteṉak kaiyaṟṟu" eṉpataṉāṉumaṟika. aṟivār vilaikōṭuttu oṉṟaṉaikkoḷḷuṅkāṟ ṟīyatukoḷḷāmaiyiṉ, `meyyaṟiyāmaikoḷal' muṉṉaiyaṟiyāmaiyāṉ vantateṉpatām.(5)


926

Kuṟaḷ
tuñciṉār cettāriṉ vēṟalla reññāṉṟu
nañcuṇpār kaḷḷuṇ pavar.

Parimēlaḻakar
((WFW))

tuñciṉār cettāriṉ vēṟu allar
uṟaṅkiṉār, cettāriṉ vēṟātaluṭaiyarēṉum, akkālattaṟiviṉmaiyāṉ vēṟeṉappaṭṭār
kaḷ uṇpavar eññāṉṟum nañcu uṇapār
avvāṟē kaḷḷuṇpār, nañcuṇṭāriṉ vēṟātaluṭaiyarēṉum, ekkālattu maṟiviṉmaiyāṉ vēṟeṉappaṭṭār, avartāmēyāvar.

uṟaṅkiṉārkkum kaḷḷuṇpārkkum vēṟṟumai uyirppu niṟṟal. vēṟātalum vēṟaṉmaiyumuṭaimai kāṭṭaṟku uvamai puṇarkkappaṭṭatu. itaṉai niraṉiṟaiyākki, tirikkappaṭutalāl uṟaṅkiṉārum nañcuṇpārumoppar, kaiviṭappaṭutalāṟ cettāruṅ kaḷḷuṇpārumoppa reṉṟuraippārumuḷar; atikārap poruḷ piṉṉatāyirukka yātumiyaipillāta nañcuṇpārkku uvamai puṇarttu īṇṭuk kūṟal payaṉiṉṟākalāṉum, coṟkiṭakkai niraṉiṟaik kūṟal payaṉiṉṟākalāṉum, coṟkiṭakkai niraṉiṟaik kēlāmaiyāṉum aḵturaiyāṇmai yaṟika.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum avarataṟiviḻattaṟ kuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (6)


927

Kuṟaḷ
uḷḷoṟṟi yuḷḷūr nakappaṭuva reññāṉṟuṅ
kaḷḷoṟṟik kaṇcāy pavar.

Parimēlaḻakar
((WFW))

kaḷ oṟṟik kaṇ cāypavar
kaḷḷai maṟaintuṇṭu akkaḷippāṟ ṟammaṟivu taḷarvār, uḷḷūr uḷ oṟṟi eññāṉṟum nakappaṭuvar
uḷḷūr vāḻpavarāṉ uṇṇikaḻkiṉṟa tūyttuṇarntu eññāṉṟum nakutal ceyyappaṭuvar.

`uḷḷūr' ākupeyar.

((++GRAM)): uṇṭeṉpatu avāynilaiyāṉ vantatu. uyttuṇartal taḷarcciyāṟ kaḷippiṉai yuṇarntu ataṉāṟ kaḷḷuṇṭatuṇartal.(7)


928

Kuṟaḷ
kaḷittaṟiyē ṉeṉpatu kaiviṭuka neñcat
toḷittatūu māṅkē mikum.

Parimēlaḻakar
((WFW))

kaḷittu aṟiyēṉ eṉpatu kaiviṭuka
maṟaintuṇṭuvaittu yāṉ kaḷḷuṇ ṭaṟiyēṉeṉṟu uṇṇātapoḻutu tammoḻukkaṅ kūṟutalaiyoḻika
neñcattu oḷittatūum āṅkē mikum
avvuṇṭapoḻutē piṟaraṟiyiṉ iḻukkāmeṉṟu muṉṉeñcattoḷitta kuṟṟamum muṉṉaiyaḷaviṉ mikku veḷippaṭutalāṉ.

`kaḷittaṟiyē' ṉeṉak kāriyattāṟ kūṟiṉār.

((++CODA)): ivaiyiraṇṭu pāṭṭāṉum atu maṟaikkappaṭāteṉpatu kūṟappaṭṭatu.

((++/CODA)): (8)


929

Kuṟaḷ
kaḷittāṉaik kāraṇaṅ kāṭṭutal kīḻnīrk
kuḷittāṉait tītturīi yaṟṟu.

Parimēlaḻakar
((WFW))

kaḷittāṉaik kāraṇam kāṭṭutal
kaḷḷuṇṭu kaḷittā ṉoruvaṉai iḵtākāteṉṟu piṟaṉeruvaṉ kāraṇaṅkāṭṭit teḷivittal: nīrk kīḻk kuḷittāṉait tītturīi yaṟṟu
nīruṇmūḻkiṉā ṉoruvaṉaippiṟaṉoruvaṉ viḷakkiṉāl nāṭutalai yokkum.

`kaḷittāṉai' yeṉṉu miraṇṭāvatu "aṟivuṭai yantaṇaṉavaḷaikkāṭ ṭeṉṟāṉō" {{kalittokai-82.}} eṉpuḻippōla niṉṟatu. nīruḷ viḷakkuc cellātāṟpōla avaṉ maṉattuk kāraṇañcellāteṉpatām. itaṉāṉ avaṉait teḷivittal muṭiyāteṉpatu kūṟappaṭṭatu.(9)


930

Kuṟaḷ
kaḷḷuṇṇāp pōḻtiṟ kaḷittāṉaik kāṇuṅkā
luḷḷāṉko luṇṭataṉ cōrvu.

Parimēlaḻakar
((WFW))

kaḷ uṇṇāp pōḻtil kaḷittāṉai
kaḷḷuṇpāṉoruvaṉ tāṉ aḵtuṇṇātu teḷintirunta poḻutiṉkaṇ uṇṭu kaḷitta piṟaṉaik kāṇumaṉṟē
kāṇuṅkāl uṇṭataṉ cōrvu uḷḷāṉkol
kāṇuṅkāl tāṉuṇṭa poḻutu uḷatāñ cōrviṉai avaṉ cōrvāl atuvumiṟṟeṉṟu karutāṉpōlum.

`cōrvu': maṉamoḻimeykaḷ taṉvayattavallavātal. karutalaḷavaiyāṉ ataṉiḻukkiṉai {{`avaṉiḻukkiṉai' eṉpatum pāṭam.}} yuyttuṇariṉ oḻiyumeṉa itaṉāl aḵtoḻitaṟkāraṇaṅ kūṟappaṭṭatu.(10)


((atikāram 94-cūtu))

Parimēlaḻakar

[iṉi, akkaḷḷuṇṭalpōla aṟam poruḷ iṉpaṅkaṭkuyiṭai yīṭākiya cūtāṭalum piṇiḻattaluṅ kūṟuvāṉ ṟoṭaṅki, mutaṟkaṭ cūtiṉatiyalpu kūṟukiṉṟār.]


931

Kuṟaḷ
vēṇṭaṟka veṉṟiṭiṉuñ cūtiṉai veṉṟatūun
tūṇṭiṟpoṉ mīṉviḻuṅki yaṟṟu.

Parimēlaḻakar
((WFW))

veṉṟiṭiṉum cūtiṉai vēṇṭaṟka
tāṉ vellu māṟṟaluṭaiyaṉāyiṉum cūtāṭalai virumpātoḻika
veṉṟatūum tūṇṭiṟ poṉ mīṉ viḻuṅkiyaṟṟu
veṉṟu poruḷeytuvār uḷarāleṉiṉ avveṉṟa poruṭāṉum iraiyāṉ maṟainta tūṇṭilirumpiṉai iraiyeṉak karuti mīṉ viḻuṅkiṉāṟpōlum.

vēṟal orutalaiyaṉmaiyiṉ `veṉṟiṭiṉu' meṉṟum, karumaṅkaḷ palavuṅ keṭutaliṉ `vēṇṭaṟka' veṉṟuṅ kūṟiṉār. eytiya poruḷ cūtāṭavār nīṅkāmaikku iṭṭatōr taḷaiyeṉpatūum, ataṉāṟpiṉ ṟuyaruḻattalum, uvamaiyāṟ peṟṟām.(1)


932

Kuṟaḷ
oṉṟeyti nūṟiḻakkuñ cūtarkku muṇṭāṅko
ṉaṉṟeyti vāḻvatō rāṟu.

Parimēlaḻakar
((WFW))

oṉṟu eyti nūṟu iḻakkum cūtarkkum
attūṇṭiṟpoṉ pōṉṟa oṉṟaṉai muṉpeṟṟu iṉṉum peṟutu meṉṉuṅ karuttāl nūṟṟiṉaiyiḻantu vaṟiyarāñ cūtarkkum
naṉṟu eyti vāḻvatu ōrāṟu uṇṭāṅkol
poruḷāl aṟaṉu miṉpamumeyti vāḻvatoru neṟiyuṇṭāmō? ākātu.

avvāṟṟāṟ poruḷiḻantē varutalāṉ ataṉāleytum payaṉum avarkkillai yeṉpatām.(2)


933

Kuṟaḷ
uruḷāya mōvātu kūṟiṟ poruḷāyam
pōoyp puṟamē paṭum.

Parimēlaḻakar
((WFW))

uruḷ āyam ōvātu kūṟiṉ
uruḷuṅ kavaṟṟiṉ kaṭ paṭṭa āyattai iṭaiviṭātu kūṟic cūtāṭumāyiṉ
poruḷ āyam pōoyp puṟamē paṭum
aracaṉīṭṭiyaporuḷum avaṉ poruḷ varuvāyum avaṉai viṭṭuppōyp pakaivar kaṇṇē taṅkum.

kavaṟṟiṉa turuṭciyai ataṉiṉāya āyattiṉmē lēṟṟiyum, cūtāṭalai atu kūṟalākiya kāraṇattiṉmē liṭṭuṅ kūṟiṉār. `poruḷāya' meṉpatu ummaittokai. `āyam' vaṭamoḻit tiriccol. kāttaṟkaṇṇum iyaṟṟaṟkaṇṇum karuttilaṉākaliṉ avai yiraṇṭum pakaivarpāṟ cellumeṉpatām.(3)


934

Kuṟaḷ
ciṟumai palaceytu cīraḻikkuñ cūtiṉ
vaṟumai taruvatoṉ ṟil.

Parimēlaḻakar
((WFW))

ciṟumai pala ceytu cīr aḻikkum cūtiṉ
taṉṉai viḻaintārkku muṉṉillāta tuṉpaṅkaḷ palavaṟṟaiyum viḷaittu uḷḷa pukaḻaiyum keṭukkuñ cūtupōla
vaṟumai taruvatu oṉṟu il
nalkuraviṉaik koṭukkavallatu piṟitoṉṟillai.

attuṉpaṅkaḷ muṉṉark kūṟupa. nalviṉaikaḷaiyum nalliṉattaiyum nīkkit tīviṉaikaḷaiyun tīyaṉattaiyuṅ kūṭṭutalāl, `cīraḻikku' meṉṟār. vaṟumaikku ellaiyāva reṉpatām.(4)


935

Kuṟaḷ
kavaṟuṅ kaḻakamuṅ kaiyun tarukki
yivaṟiyā rillāki yār.

Parimēlaḻakar
((WFW))

illāryār
muṟkālattut tāmuḷalarākiya ilarākiyopukiṉār
kavaṟum kaḻakamum kaiyum tarukki ivaṟiyār
kavaṟṟiṉaiyum aḵtāṭuṅkaḷattiṉaiyum avvāṭaṟkuvēṇṭuṅ kaittoḻiliṉaiyum mēṟkoṇṭu kaiviṭāta vēntar.

kaittoḻil: vellu māyampaṭap piṭitteṟital. avvivaṟutalāṟ pāṇṭavar tammaracuviṭṭu vaṉattiṭaippōy āṇṭu maṟaintoḻukiṉāreṉa aṉupavaṅkāṭṭiyavāṟu.

((++CODA)): ivaiyaintu pāṭṭāṉum ataṉatu vaṟumaipayattaṟkuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (5)


936

Kuṟaḷ
akaṭārā ralla luḻapparcū teṉṉu
mukaṭiyāṉ mūṭappaṭa ṭār.

Parimēlaḻakar
((WFW))

cūtu eṉṉum mukaṭiyāṉ mūṭappaṭṭār
taṉpeyar collal maṅkalamaṉmaiyiṟ cūteṉṟu collappaṭum mukaṭiyāṉ viḻuṅkappaṭṭār
akaṭu ātār allal uḻappar
immaikkaṇ vayiṟārappeṟār, maṟumaikkaṇ nirayattuṉpa muḻappar.

celvaṅkeṭuttu nalkuravukoṭuttaṟṟoḻil vēṟupaṭāmaiyiṟ `cūteṉṉu mukaṭi' yeṉṟum, veṟṟitōlvika ṇōkki orupoḻutum viṭārākaliṉ īṇṭu `akaṭārā' leṉṟum, poyyuṅkaḷavum mutaliya pāvaṅkaḷīṭṭaliṉ āṇṭu `alla luḻappa' reṉṟuṅ kūṟiṉār. vayiṟārāmai collavē, ēṉaip pulaṉkaṇukarappeṟāmai colla vēṇṭāvāyiṟṟu. `uḻappa' leṉpatu etirkālaviṉai.(6)


937

Kuṟaḷ
paḻakiya celvamum paṇpuṅ keṭukkuṅ keṭukkuṅ
kaḻakattuk kālai pukiṉ.

Parimēlaḻakar
((WFW))

kālai kaḻakattup pukiṉ
aṟam poru ḷiṉpaṅkaṭ kaṭaittakālam aracaṉukkuc cūtāṭukaḷattiṉkaṭ kaḻiyumāyiṉ
paḻakiya celvamum paṇpum keṭukkum
akkaḻivu toṉṟutoṭṭu vanta avaṉ celvattiṉaiyum naṟkuṇaṅkaḷaiyum pōkkum.

`paḻakiya' veṉpatu paṇpuṭaṉumiyaiyum. tāṉ ceytukoḷḷum aṟamutaliyavēyaṉṟi muṉṉōrait toṭaṅki varukiṉṟa celvamum, muṉceyta nalviṉaiyiṉ payaṉāya paṇpum ilavāmeṉpatām.(7)


938

Kuṟaḷ
poruḷkeṭuttup poymēṟ koḷīi yaruḷkeṭut
talla luḻappikkuñ cūtu.

Parimēlaḻakar
((WFW))

cūtu
cūtu
poruḷ keṭuttu
taṉṉaip payiṉṟavaṉ poruḷaik keṭuttu
poy mēṟkoḷīi
poyyai mēṟkoḷḷappaṇṇi
aruḷ keṭuttu
maṉatteḻum aruḷaikkeṭuttu
allal uḻappikkum
ivvāṟṟāṉ avaṉai irumaiyiṉun tuṉpamuṟuvikkum.

ittoḻilkaṇ mūṉṟaṟkum cūtu viṉaimutalākavum, tōlvi, veṟṟi, ceṟṟameṉpaṉa muṟaiyē karuvikaḷākavuṅ koḷka. muṉṉataṉāṉ immaiyiṉum, ēṉaiyavaṟṟāṉ maṟumaiyiṉumām. poruḷkoṭuttutteṉpatu pāṭamāyiṉ, avveccattiṟku muṭivu mēṟkoḷīi yeṉpuḻi mēṟkōṭalākiya viṉaimutalviṉai.(8)


939

Kuṟaḷ
uṭaicelva mūṇoḷi kalviyeṉ ṟaintu
maṭaiyāvā māyaṅ koḷiṉ.

Parimēlaḻakar
((WFW))

āyam koḷiṉ
aracaṉ cūtiṉait taṉakku vinōtat toḻilāka virumpumāyiṉ
oḷi kalvi celvam ūṇ uṭai eṉṟu aintum aṭaiyāvām
avaṉai oḷiyum kalviyum celvamum ūṇum uṭaiyumeṉ ṟivvaintuñ cārāvām.

`āyam' ākupeyar. icciṟappumuṟai ceyyuṇōkkip piṟaḻa niṉṟatu. celvam aṟuvakai {{kuṟaḷ-381.}} yuṟuppukkaḷ. ūṇuṭaiyeṉpaṉavaṟṟāl tuppuravukaḷellāṅ koḷḷappaṭum. kālamum karuttum poṟāmaiyiṉ, ivaiyuḷavākā veṉpatām.

((++CODA)): ivai nāṉku pāṭṭāṉum ciṟumaipalaceytu (kuṟaḷ-934.) avaṟṟāṉirumaiyuṅkeṭuttal kūṟappaṭṭatu.

((++/CODA)): (9)


940

Kuṟaḷ
iḻattoṟūum kātalikkuñ cūtēpōṟ ṟuṉpa
muḻattoṟūuṅ kātaṟ ṟūyir.

Parimēlaḻakar
((WFW))

iḻattoṟūum kātalikkum cūtēpōl
cūtāṭalāṉ irumaippayaṉkaḷaiyu miḻakkuntōṟum ataṉmēṟ kātal ceyyuñ cūtaṉpōla
tuṉpam uḻattoṟuum kātaṟṟu uyir
uṭampāṉ mūvakait tuṉpaṅkaḷaiyum aṉupavikkuṅtōṟum ataṉmēṟ kātalaiyuṭaittu uyir.

cūtu ākupeyar. uyiriṉataṟiyāmai kūṟuvārpōṉṟucūtiṉataṟiyāmai kūṟutal karuttākaliṉ, ataṉai yāppuṟuttaṟ poruṭṭu uvamamākkik kūṟiṉār. itaṉetirmaṟaimukattāṟ cūtiṉai veṟuttoḻivāṉai yokkum uṭampiṉai veṟuttoḻivāṉai yokkum uṭampiṉai veṟuttoḻiyu muyileṉavuṅ koḷka. itaṉāṉ aḵtoḻitaṟkarumaiyum oḻintāratu perumaiyuṅ kūṟappaṭṭaṉa.(10)



((atikāram 95-maruntu))

Parimēlaḻakar

[paḻaviṉaiyāṉum, kāraṇaṅkaḷāṉum makkaṭku vātamutaliya piṇikaḷ varum; avaṟṟuṭ paḻaviṉaiyāṉ varuvaṉa ataṉkaḻiviṉkaṇallatu tīrāmaiyiṉ avaiyoḻittu, ēṉaik kāraṇaṅkaḷāṉ varuvaṉavaṟṟait tīrkkum maruntiṉṟiṟaṅ kūṟukiṉṟār. kāraṇaṅkaḷāvaṉa uṇavuceyalkaḷa tovvāmaiyākaliṉ piṇikaḷuṅ kāraṇattāṉ varuvaṉavāyiṉa.]


941

Kuṟaḷ
mikiṉuṅ kuṟaiyiṉu nōyceyyu nūlōr
vaḷimutalā veṇṇiya mūṉṟu.

Parimēlaḻakar
((WFW))

mikiṉum kuṟaiyiṉum
uṇavuñ ceyalkaḷum uruvaṉ pakutikkotta vaḷaviṉavaṉṟi ataṉiṉ mikumāyiṉum kuṟaiyumāyiṉum,
nūlōr vaḷimutalā eṇṇiya mūṉṟumnōy ceyyum
āyuḷvētamuṭaiyarāl vātamutalāka veṇṇap paṭṭa mūṉṟunōyum avaṉukkut tuṉpañceyyum.

nūlōreṇṇiyaveṉavē, avar avaṟṟāṉvakutta vātappakuti pittappakuti kapappakutiyeṉṉum pakutippāṭum peṟṟām.

avaṟṟiṟ kuṇavottalāvatu cuvai vīriyaṅkaḷāṉum aḷavāṉum poruntutal.

ceyalkaḷottalāvatu maṉamoḻi meykaḷāṟ ceyyun toḻilkaḷai avai varuntuvataṟku muṉṉēyoḻital. ivai iraṇṭum iṅṅaṉamaṉṟi mikutal kuṟaitalceyyiṉ, avai tattanilaiyi ṉillāvāy varuttameṉpatām.

((++GRAM)): kāraṇamiraṇṭum avāynilaiyāṉ vantaṉa. muṟṟummai vikārattāṟ ṟokkatu. itaṉāl yākkaikaṭ kiyalpākiya nōy mūvakaitteṉpatūum, avai tuṉpañceytaṟkāraṇam iruvakaitteṉpatūum kūṟappaṭṭaṉa. iṉpañceytaṟkāraṇam muṉṉark kūṟupa.(1)


942

Kuṟaḷ
marunteṉa vēṇṭāvām yākkaik karutiya
taṟṟatu pōṟṟi yuṇiṉ.

Parimēlaḻakar
((WFW))

aruntiyatu aṟṟatu pōṟṟi uṇiṉ
oruvaṉ muṉṉuṇṭatu aṟṟapaṭiyaik kuṟikaḷāṟ ṟeḷiyavaṟintu piṉṉuṇṇumāyiṉ
yākkaikku maruntu eṉa vēṇṭāvām
avaṉ yākkaikku marunteṉṟu vēṟu vēṇṭāvām.

kuṟikaḷāvaṉa yākkai noymmai, tēkkiṉ ṟūymai, kāṇaṅkaṭoḻiṟkuriyavātal, pacimikutaleṉa vivai mutalāyiṉa. piṇikaḷ yākkaiyavākaliṉ,`yākkai' keṉṟār. `uṇi'ṉeṉpatu ataṉarumai tōṉṟa niṉṟatu.(2)


943

Kuṟaḷ
aṟṟā laḷavaṟin tuṇka vaḵtuṭampu
peṟṟā ṉeṭituykku māṟu.

Parimēlaḻakar
((WFW))

aṟṟāl aḷavu aṟintu uṇka
muṉṉuṇṭatu aṟṟār piṉṉuṇpataṉai aṟumaḷavaṟintu avvaḷaviṟṟāka uṇka
uṭampu peṟṟāṉ neṭitu uykkum āṟu aḵtu
iṟappavum palavāya piṟa yākkaikaḷiṟ piḻaittup peṟaṟkariya immāṉuyākkaiyaip peṟṟāṉ ataṉai neṭuṅkālaṅkoṇṭu celuttuneṟi atuvākalāṉ.

immai maṟumai vīṭupēṟuka ḷeytaṟpālatu ītoṉṟumēyākaliṉ `uṭampu peṟṟā' ṉeṉṟum, atu neṭituniṉṟuḻi avai perukacceytu koḷḷalāmākaliṉ `neṭituykkumā' ṟeṉṟuṅ kūṟiṉār. peṟṟāleṉṟu pāṭamōtuvārumuḷar.(3)


944

Kuṟaḷ
aṟṟa taṟintu kaṭaippiṭittu māṟalla
tuykka tuvarap pacittu.

Parimēlaḻakar
((WFW))

aṟṟatu aṟintu
muṉṉuṇṭatu aṟṟapaṭiyaiyaṟintu
tuvarappacittu
piṉ mikappacittu
māṟalla kaṭaip piṭittut tuykka
uṇṇuṅkāl māṟukoḷḷāta uṇavukaḷaik kuṟikkoṇṭuṇka.

`aṟṟataṟin' teṉṉum peyartturai {{muṉṉarkkūṟiya toṉṟaṉaip piṉṉarum orētu karutik kūṟal.}} ataṉai yāppuṟuttaṟ poruṭṭu. uṇṭatu aṟṟālum ataṉpayaṉākiya iratamaṟātākalāṉ atuvumaṟalvēṇṭumeṉpār, mikappacitteṉṟār. pacittal viṉai īṇṭu uṭaiyāṉmēṉiṉṟatu. māṟukoḷḷāmaiyāvatu uṇpāṉ pakutiyōṭu māṟukoḷḷāmaiyum, kālaviyalpōṭu māṟukoḷḷāmaiyum, cuvai vīriyaṅkaḷāṟ ṟammuṇ māṟukoḷḷāmaiyumām. avaiyāvaṉa muṟaiyē vātapitta aikaḷāṉāya pakutikkaṭātavaṟṟaic ceyvaṉavātalum perumpoḻuta ciṟupoḻuteṉṉuṅ kālavēṟupāṭukaḷuḷ oṉṟaṟkāvaṉa piṟitoṉṟaṟkākāmaiyum, tēṉuneyyun, tammuḷaḷavottu nañcātal pōlvaṉavumām. avaṟṟaik kuṟikkoḷḷātu maṉampaṭṭavāṟṟāṟ ṟuyppiṉ ataṉāṉē nōyum maraṇamum varutaliṉ, `kaṭaippiṭit' teṉṟār.(4)


945

Kuṟaḷ
māṟupā ṭillāta vuṇṭi maṟuttuṇṇi
ṉūṟupā ṭillai yuyirkku.

Parimēlaḻakar
((WFW))

māṟupāṭu illāta uṇṭi maṟuttu uṇṇiṉ
ammūvakai māṟukōḷumillāta uṇavait taṉṉuḷḷam vēṇṭiya uyirkku ūṟupāṭu illai
avaṉuyirkkup piṇikaḷāṟ ṟuṉpam viḷaitaluṇṭākātu.

uṟuvataṉai ūṟeṉṟār: aḵtu iṉpattiṟ cellātāyiṟṟu, illaiyeṉpatu toṭarpākaliṉ, tuṉpamuṟuvatu uyirēyātaliṉ, ataṉmēlvaittuk kūṟiṉār. māṟupāṭilvaḻiyuṅ kuṟaital naṉṟeṉpatām.

((++CODA)): ivai nāṉku pāṭṭāṉum uṇṇappaṭuvaṉavum, avaṟṟataḷavum, kālamum, payaṉuṅ kūṟappaṭṭaṉa.

((++/CODA)): (5)


946

Kuṟaḷ
iḻivaṟin tuṇpāṉka ṇiṉpampō ṉiṟkum
kaḻipē riraiyāṉka ṇōy.

Parimēlaḻakar
((WFW))

iḻivu aṟintu uṇpāṉkaṇ iṉpampōl
akkuṟaitalai naṉṟeṉṟaṟintu avvāṟē yuṇpavaṉmāṭṭu iṉpam nīṅkātu nilainiṟkumāṟupōl
kaḻipēr iraiyāṉkaṇ nōyniṟkum
mikapperiya viraiyai viḻuṅkuvāṉmāṭṭu nōy nīṅkātu nilainiṟkum.

āvvāṟēyuṇṭal: uṇṇalāmaḷaviṟ ciṟitu kuṟaiyavuṇṭal. `iṉpa' māvatu vātamutaliya mūṉṟum tattanilaiyiṟṟiriyāmaiyiṉ maṉamoḻimeykaḷ avaṉ vayattavātalum ataṉāṉ aṟa mutaliya nāṉku meytalumām. iraiyai yaḷaviṉṟi yeṭuttu ataṉāṉ varuntum vilaṅkōṭottaliṉ, `iraiyā'ṉeṉṟār. vitiyetirmaṟaikaḷai uvamamum poruḷumākkiyatu iraṇṭāṉum peṟutaṟku. (6)


947

Kuṟaḷ
tīyaḷa vaṉṟit teriyāṉ perituṇṇi
ṉōyaḷa viṉṟip paṭum.

Parimēlaḻakar
((WFW))

teriyāṉ tī aḷavu aṉṟip peritu uṇṇiṉ
taṉpakutiyum ataṟkēṟṟavuṇavum kālattu vayiṟṟuttīyaḷavaṉṟi oruvaṉ mikavuṇṇumāyiṉ
nōy aḷavu iṉṟip paṭum
avaṉ māṭṭu nōykaḷ ellaiyaṟa vaḷarum.

teriyāmai viṉaikkuc ceyappaṭuporuḷkaḷ atikārattāṉ vantaṉa. `nōy' cātiyorumai.

((++CODA)): ivaiyiraṇṭu pāṭṭāṉum avvakai yuṇṇāvaḻip paṭumiḻukkuk kūṟappaṭṭatu.

((++/CODA)): (7)


948

Kuṟaḷ
nōynāṭi nōymuta ṉāṭi yatutaṇikkum
vāynāṭi vāyppac ceyal.

Parimēlaḻakar
((WFW))

nōy nāṭi
maruttuvaṉāyiṉāṉ āturaṉmāṭṭu nikaḻkiṉṟa nōyai ataṉ kuṟikaḷāṉ iṉṉateṉṟu tuṇintu
nōy mutal nāṭi
piṉ atu varutaṟkāraṇattai ārāyntu teḷinta
atu taṇikkum vāy nāṭi
piṉ atutīrkku mupāyattiṉai yaṟintu
vāyppac ceyal
ataṉaic ceyyumvaḻip piḻaiyāmaṟceyka

kāraṇam uṇavuceyaleṉa muṟkūṟiyaviraṇṭum {{941-ām kuṟaḷurai.}} avaṟṟai āyuḷvētamuṭaiyār nitāṉameṉpa. avai nāṭutaṟpayaṉ nōyiṉaim vāyiṉaiyum aiyamaṟat tuṇital. maruntuceytal, utiraṅkaḷaital, aṟuttal, cuṭutaṉmutaliya ceyalkaḷellām aṭaṅkutaṟku, `atutaṇikkumvāy' eṉṟār.

((++AUTHORITY)):
"kaḻuvāyumuḷa"
{{puṟanāṉūṟu-34}}
eṉṟār piṟarum.

((++VIRI)): piḻaiyāaima paḻaiya maruttuvar ceytuvarukiṉṟamuṟaimaiyiṟ ṟappāmai.(8)

949

Kuṟaḷ
uṟṟā ṉaḷavum piṇiyaḷavuṅ kālamuṅ
kaṟṟāṉ karutic ceyal.

Parimēlaḻakar
((WFW))

kaṟṟāṉ
āyuḷvētattaṉaik kaṟṟa maruttuvaṉ
uṟṟāṉ aḷavum piṇi aḷavutai kālamum karutic ceyal
avvupāyattiṉaic ceyyuṅkāl, āturaṉaḷaviṉaiyum avaṉkaṇikaḻkiṉṟa nōyiṉaḷaviṉaiyum taṉceyaṟkēṟṟa kālattiṉaiyum annūṉeṟiyāl nōkki, avaṟṟōṭu poruntacceyka.

āturaṉaḷavu: pakuti paruvam vētaṉai valikaḷiṉaḷavu/ piṇiyaḷavu {{nīlakēci-113,urai.}} cāttiyam, acāttiyam, yāppiyameṉṉuñ cātivēṟupāṭum, toṭakka naṭu vīṟeṉṉum ataṉ paruva vēṟupāṭum, vaṉmaimeṉmaikaḷu mutalāṉa. kālam mēṟcolliyaṉa. {{644-ām kuṟaḷurai.}} immūṉṟum piḻaiyāmal nūṉeṟiyāṉum uṇarvu mikutiyāṉum ārāyntuceykaveṉpār, `kaṟṟāṉkaruticceya' leṉṟār.

((++CODA)): ivaiyiraṇṭu pāṭṭāṉum avviḻukkuppaṭṭuḻi maruttuvaṉṟīrkkumāṟu kūṟappaṭṭatu.

((++/CODA)): (9)


950

Kuṟaḷ
uṟṟavaṉ ṟīrppāṉ maruttuḻaic celvāṉeṉ
ṟappāṉāṟ kūṟaṟē maruntu.

Parimēlaḻakar
((WFW))

maruntu
piṇikku maruntāvatu
uṟṟavaṉ
ataṉaiyuṟṟavaṉ
tīrppāṉ
ataṉait tīrkku maruttuvaṉ
maruntu
avaṉukkuk karuviyākiya maruntu
uḻaic celvāṉ eṉṟa appāl nāṟkūṟṟu
ataṉaippiḻaiyāmal iyaṟṟuvāṉeṉṟu collappaṭṭa nāṉku pakutiyaiyuṭaiya nāṉku tiṟattatu.

nāṉkeṉṉu meṇ varukiṉṟamaiyiṉ, atu nōkki `appā' leṉṟoḻintār. nāṟkūṟṟateṉpatu vikāramāyiṟṟu. avaṟṟuḷ `uṟṟavaṉ' vakai nāṉkāvaṉa poruḷuṭaimai, maruntuvaṉ vaḻiniṟṟal, nōynilaiyuṇarttalvaṉmai, maruttuttuṉpam poṟutta leṉavivai. `tīrppāṉ' vakai nāṉkāvaṉa nōy kaṇṭañcāmai, āciriyaṉai vaḻipaṭṭōtiya kalviyunuṇṇaṟivu muṭaimai, palakālun tīrntuvarutal, maṉamoḻimeyka ṭūyavātaleṉavivai. `marun'tiṉ vakai nāṉkāvaṉa papiṇikaṭkumēṟṟal, cuvai vīriyam viḷaivāṟṟalkaḷāṉ mēmpaṭutal, eḷitiṉeytappaṭutal, pakutiyōṭu poruntutaleṉavivai. iyaṟṟuvāṉvakai nāṉkāvaṉa āturaṉmāṭ ṭaṉpuṭaimai, maṉamoḻimeyka ṭūyavātal, colliyaṉa avvāṟē ceytal vaṉmai, aṟivuṭaimai yeṉavivai. ivaiyellāṅ kūṭiyavaḻillatu piṇi tīrāmaiyiṉ, ittokutiyaiyum `marun'teṉṟār, āyuḷvēta muṭaiyārum ivai kālkaḷāka naṭakkumeṉpatupaṟṟip pātameṉṟum, ivai māṟupaṭṭavaḻic cāttiyamu mutirntu acāttiyamāmeṉṟuṅ kūṟiṉār. itaṉāl ataṉait tīrttaṟku vēṇṭuvaṉavellān tokuttuk kūṟappaṭṭaṉa.(10) ((aṅkaviyal muṟṟiṟṟu.))


((2-3: oḻipiyal))

Parimēlaḻakar iṉi, avvaraciyaliṉum aṅkaviyaliṉum aṭaṅcātoḻinta vaṟṟatiyalpu, patiṉmūṉṟatikārattāṟ kūṟuvāṉṟoṭaṅki, mutaṟkaṭ kuṭimai kūṟukiṉṟār.


((atikāram 96-kuṭimai))

Parimēlaḻakar

[aḵtāvatu, uyarnta kuṭiṉkaṭ piṟantāratu taṉmai. uyarnta kuṭippiṟappu nālvakai varuṇattārkkum iṉṟiyamaiyātākaliṉ, acciṟappuppaṟṟi itu muṉvaikkappaṭṭatu].


951

Kuṟaḷ
iṟappiṟantār kaṇṇalla tillai yiyalpākac
ceppamu nāṇu moruṅku.

Parimēlaḻakar
((WFW))

ceppamum nāṇum oruṅku
cemmaiyum nāṇum cēra
iṟpiṟantārkaṇ allatu iyalpā illai
kuṭippiṟantārmāṭṭallatu piṟarmāṭ ṭiyaṟkaiyāka uḷavākā.

illuk kuṭi kulameṉpaṉa oruporuḷ; īṇṭuyarntavaṟṟiṉ mēla. cemmai: karuttuñ colluñ ceyaluntammuṇmāṟākāmai. nāṇ: paḻipāvaṅkaḷiṉ maṭaṅkutal. ivai iṟpiṟantārkkāyiṉ oruvā, kaṟpikkavēṇṭāmaṟ ṟāmēyuḷavām, piṟarkkāyiṟ kaṟpittavaḻiyum neṭitunillāveṉpatām.(1)


952

Kuṟaḷ
oḻukkamum vāymaiyu nāṇumim mūṉṟu
miḻukkār kuṭippiṟan tār.

Parimēlaḻakar
((WFW))

kuṭippiṟantār
uyarntakuṭiyiṉkaṭ piṟantā#ā
oḻukkamum vāymaiyum nāṇum immūṉṟum iḻukkar
tamakkuriya oḻukkam meymmai nāṇeṉappaṭṭa immūṉṟaṉkaṇṇum kalviyāṉaṉṟit tāmākavē vaḻuvār.

oḻukka mutaliyaṉa meymmoḻi maṉaṅkaḷiṉavākaliṉ, ammuṟaiyavāyiṉa. iḻukkutal aṟiyātu varukiṉṟamaiyiṉ, `iḻukkā'reṉṟār.(2)


953

Kuṟaḷ
nakaiyīkai yiṉco likaḻāmai nāṉkum
vakaiyeṉpa vāymaik kuṭikku.

Parimēlaḻakar
((WFW))

vāymaikku kuṭikku
ekkālattun tiripillāta kuṭiyiṉkaṭ piṟantārkku
nakai īkai iṉcol ikaḻāmai nāṉkum vakai eṉpa
vaṟiyār ceṉṟavaḻi mukamalarcciyum, uḷḷaṉa koṭuttalum, iṉcoṟ collutalum, ikaḻāmaiyumākiya innāṉkum uriya kūṟeṉṟu colluvar tūlōr.

poymmai tiripuṭaimaiyiṟ ṟiripiṉmaiyai `vāymai' yeṉṟum, illārai yellāru meḷḷuva {{kuṟaḷ-852.}} rākaliṉ ikaḻāmaiyai avar kūṟākkiṅ kūṟiṉā#ā. `kuṭi' ākupeyar. nāṉkiṉ vakaiyeṉpatu pāṭamāyiṉ, vāymaik kuṭippiṟantārkkup piṟariṉ vēṟupāṭu innāṉkāṉuḷatāmeṉ ṟuraikka.

((++CODA)): ivai mūṉṟu pāṭṭāṉuṅ kuṭippiṟantāratiyalpu kūṟappaṭṭatu.

((++/CODA)): (3)


954

Kuṟaḷ
aṭukkiya kōṭi peṟiṉuṅ kuṭippiṟantār
kuṉṟuva ceyta lilar.

Parimēlaḻakar
((WFW))

aṭukkiya kōṭi peṟiṉum
palavākavaṭukkiya kōṭiyaḷaviṟṟāya poruḷaip peṟṟārāyiṉum
kuṭippiṟantār kuṉṟuva ceytal ilar
uyarnta kuṭiyiṉkaṭ piṟantār tam vopukkaṅ kuṉṟun toḻilkaḷaic ceyyār.

`aṭukkiyakōṭi' yeṉpatu īṇṭeṇṇappaṭum poruṇmēṉiṉṟatu. kuṉṟuntoḻilkaḷ kuṉṟutaṟkētuvāya toḻilkaḷ.(4)


955

Kuṟaḷ
vaḻaṅkuva tuḷvīḻntak kaṇṇum paḻaṅkuṭi
paṇpiṟ ṟalaippirita liṉṟu.

Parimēlaḻakar
((WFW))

paḻaṅkuṭi
toṉṟutoṭṭuvarukiṉṟa kuṭiyiṉkaṭpiṟantār, vaḻaṅkuvatu uḷvīḻntakkaṇṇum
tāṅkoṭukkum poruḷ paṇṭaiyiṟ curuṅkiya viṭattum
paṇpiṉ talaippirital iṉṟu
tam paṇpuṭaimaiyiṉ nīṅkār.

toṉṟutoṭṭuvarutal cēra cōḻa pāṇṭiya reṉṟāṟ pōlap paṭaippuk kālantoṭaṅki mēmpaṭṭuvarutal avarkku nalkuravāvatu `vaḻaṅkuvatu uḷvīḻ' vatākaliṉ, ataṉaiyē kūṟiṉār.(5)


956

Kuṟaḷ
calampaṟṟic cālpila ceyyārmā caṟṟa
kulampaṟṟi vāḻtumeṉ pār.

Parimēlaḻakar
((WFW))

mācu aṟṟa kulam paṟṟi vāḻtum eṉpār
vacaiyaṟṟu varukiṉṟa naṅkuṭimarapiṉō ṭottu vāḻakkaṭavē meṉṟu karuti avvāṟu vāḻvār
calampaṟṟic cālpu ila ceyyār
vaṟumaiyuṟṟa vaḻiyum, vañcaṉaiyaip porunti, amaivilavāya toḻilkaḷaic ceyyār.

amaiviṉmai: ammarapiṟ kēlāmai.

((++CODA)): ivai mūṉṟu pāṭṭāṉum avar vaṟumaiyuṟṟa vaḻiyam avvilpiṉ vēḷupaṭā reṉpatu kūṟappaṭṭatu.

((++/CODA)): (6)


957

Kuṟaḷ
kuṭippiṟantār kaṇviḷaṅkuṅ kuṟṟam vicumpiṉ
matikkaṇ maṟuppō luyarntu. {{nālaṭiyār-151.}}

Parimēlaḻakar
((WFW))

kuṭip piṟantārkaṇ kuṟṟam
uyarntakuṭiyiṉkaṭ piṟantārmāṭṭuḷatāṅ kuṟṟam
vicumpiṉ matikkaṇ maṟuppōl uyarntu viḷaṅkum
tāṉciṟitēyāyiṉum vicumpiṉkaṇmatiyiṭattu maṟupōla ōṅkittōṉṟum.

uyarkuṭi mutaliya poruḷvakai mūṉṟaṟkum vicumpu mutaliya uvamaivakaiyottup pāṉmāṟupaṭṭatu. kuṭiyatuyarcciyāṉum matipōṉṟa avar naṟkuṇaṅkaḷōṭu māṟātalāṉum, ulakeṅkum parantu veḷippaṭumeṉpatām.(7)


958

Kuṟaḷ
nalattiṉka ṇāriṉmai tōṉṟi ṉavaṉaik
kulattiṉka ṇaiyap paṭum.

Parimēlaḻakar
((WFW))

nalattiṉkaṇ nār iṉmai tōṉṟiṉ
kulanalamuṭaiyaṉāy varukiṉṟavaṉkaṇṇē īramiṉmai yuḷatāmāyiṉ
avaṉaik kulattiṉkaṇ aiyappaṭum
ataṉai akkulappiṟappiṉ kaṇṇē aiyappaṭum ulakam.

nalamum kulamum ākupeyar. `nāriṉmai' yāṟ koṭāmaiyuṅ kaṭuñcollu mutaliya kūṟappaṭṭaṉa. `tōṉṟi' ṉeṉpatutōṉṟāmai viḷakkiniṉṟatu. nalaṉuṭaiṉāy varutaliṉiṭaiyē avai tōṉṟaliṉ, uḷḷatu aiyamāyiṟṟu.

((++GRAM)): ulakameṉpatu avāynilaiyāṉ vantatu. aiyappaṭaleṉpatu pāṭamāyiṉ, aiyappaṭukaveṉavitiyākkiyuraikka.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum vēṟupaṭṭavaḻip paṭumiḻukaikuk kūṟappaṭṭatu.

((++/CODA)): (8)


959

Kuṟaḷ
nilattiṟ kiṭantamai kālkāṭṭuṅ kāṭṭuṅ
kulattiṟ piṟantārvāyc col.

Parimēlaḻakar
((WFW))

nilattiṟ kiṭantamai kāl kāṭṭum
nilattiṉiyalpai ataṉkaṇ muḷaitta mūḷai kāṭṭum
kulattiṟ piṟantār vāyc col kāṭṭum
atupōlak kulattiṉiyalpai ataṉkaṭ piṟantār vāyiṟcoṟ kāṭṭum.

`kiṭantamai': uḷḷapaṭi. muḷaittamāttirattāṉē naṉmaiyun tīmainteritaliṉ, ilai mutaliya kūṟārāyiṉār: ākavē, poruḷiṉuñ ceyaṉ mutaliyaṉa vēṇṭāvāyiṉa. kulattiyalpaṟitaṟkaruvi kūṟuvārpōṉṟu, iṉcol vēṇṭumeṉṟa vāṟāyiṟṟu.(9)


960

Kuṟaḷ
nalamvēṇṭi ṉāṇuṭaimai vēṇṭuṭi/ kulamvēṇṭiṉ
vēṇṭuka yārkkum paṇivu.

Parimēlaḻakar
((WFW))

nalamvēṇṭiṉ nāṇ uṭaimai vēṇṭum
oruvaṉ taṉakku nalaṉuṭaimaiyai vēṇṭuvaṉāyiṉ, tāṉāṇuṭaiyaṉātalai vēṇṭuka
kulamvēṇṭiṉ yārkkum paṇivu vēṇṭuka
kulaṉuṭaimaiyai vēṇṭuvaṉāyiṉ, paṇiyayappaṭuvār yāvarmāṭṭum paṇitalai vēṇṭuka.

`nalam' pukaḻ puṇṇiyaṅkaḷ. `vēṇṭu' meṉpatu vitipporuṭṭāy niṉṟatu., "viṉaippaṭu tokutiyi ṉummai vēṇṭum" {{tol, col, kiḷaviyākkam-33.}} eṉpuḻip pōla. antaṇar cāṉṟōr aruntavattōr tammuṉṉōr tantai tāyeṉṟiva {{puṟapporuḷ veṇpāmālai, pāṭāṇ-33.}} rellārumaṭaṭi/ka `yārkku' meṉṟār. `paṇivu' irukkaiḻelum etircelavum {{nālaṭiyār-143.}} mutalāyiṉa.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum kuṭimaikku vēṇṭuvaṉa kūṟappaṭṭaṉa.

((++/CODA)): (10)


((atikāram 97-māṉam))

Parimēlaḻakar

[iṉik kuṭippiṟantārkku uriyavāya kuṇaṅkaḷ kūṟuvāṉṟoṭaṅki, mutaṟkaṇ māṉaṅ kūṟukiṉṟār. aḵtāvatu eññāṉṟun tannilaiyiṟṟāḻāmaiyum teyvattāṟ ṟāḻvuvantuḻi uyirvāḻāmaiyumām . iḵtu, akkuṭippiṟappiṉai niṟuttuta luṭaimaiyiṉ, acciṟappuppaṟṟi muṉvaikkappaṭṭatu]


961

Kuṟaḷ
iṉṟi yamaiyāc ciṟappiṉa vāyiṉuṅ
kuṉṟa varupa viṭal. {{nālaṭiyār-300.}}

Parimēlaḻakar
((WFW))

iṉṟi amaiyāc ciṟappiṉa āyiṉum
ceyyāta vaḻit tām amaiyāta ciṟappiṉaiyuṭaiyavē yeṉiṉum
kuṉṟa varupa viṭal
taṅkuṭippiṟapput tāḻavaruñceyalkaḷai yoḻika.

amaiyāmai iṟattal. kuṭippiṟappeṉpatu atikāra muṟaimaiyāṉ vantatu. iṟappavaruvaḻi iḷivantaṉa ceytāyiṉum uykaveṉṉum vaṭanūṉ muṟaimaiyamaṟuttu, uṭampiṉatunilaiyiṉmaiyaiyum, māṉattiṉatu nilaiyuṭaimaiyaiyun tūkki avai ceyyaṟkaveṉpatām.(1)


962

Kuṟaḷ
cīriṉuñ cīralla ceyyārē cīroṭu
pērāṇmai vēṇṭu pavar.

Parimēlaḻakar
((WFW))

cīriṉum cīr alla ceyyār
pukaḻceyyumiṭattun taṅkuṭi#aimuk kovvāta iḷivuravukaḷaic ceyyār
cīroṭu pērāṇmai vēṇṭupavar pukaḻuṭaṉē māṉattai niṟuttutalai virumpuvār.

evviṭattum nilaikulaiyāta tiṇmaiyāṉ uḷatātalpaṟṟip `pērāṇmai' yeṉappaṭṭatu. nilaiyuṭaiya pukaḻiṉporuṭṭākavuñ ceyyāreṉpatām.(2)


963

Kuṟaḷ
perukkattu vēṇṭum paṇital ciṟiya
curukkattu vēṇṭu muyarvu.

Parimēlaḻakar
((WFW))

perukkattup paṇital vēṇṭum
kuṭippiṟantārkku niṟainta celvamuḷatāyavaḻi yāvarmāṭṭum paṇivu vēṇṭum
ciṟiya curukkattu uyarvu vēṇṭum
kuṟainta nalkuravuḷatāyavaḻip paṇiyāmai vēṇṭum.

`paṇi' yāmai tāḻvu vārāmaṟ paḻaiyavuyarccikkaṇṇē niṟṟal. celvakkālai aḵtuyarcci ceyyat tāntāḻtalum, allaṟkālai atu tāḻvuceyyat tāmuyartalum vēṇṭumeṉpatām.

((++CODA)): ivai mūṉṟu pāṭṭāṉum tāntāḻtaṟkētuvāyiṉa ceyyāmaic ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (3)


964

Kuṟaḷ
talaiyi ṉiḻinta mayiraṉaiyar māntar
nilaiyi ṉiḻintak kaṭai.

Parimēlaḻakar
((WFW))

māntar
kuṭippiṟanta māntar
nilaiyiṉ iḻintak kaṭai
tammuyarnta nilaiyai viṭṭu ataṉiṉiṉṟun tāḻntavaḻi
talaiyiṉ iḻinta mayi#ā aṉaiyar
talaiyaiviṭṭu ataṉiṉiṉṟum vīḻnta mayiriṉaiyoppar.

annilaiyai viṭātuniṉṟavaḻip pēṇappaṭutalum, viṭṭuttāḻnta aḻikkappaṭutalum, uvamaiyāṟ peṟṟām.(4)


965

Kuṟaḷ
kuṉṟi ṉaṉaiyāruṅ kuṉṟuvar kuṉṟuva
kuṉṟi yaṉaiya ceyiṉ.

Parimēlaḻakar
((WFW))

kuṉṟiṉ aṉaiyārum
kuṭippiṟappāṉ malaipōlavuyarntōrum
kuṉṟuva kuṉṟi aṉaiya ceyiṟ kuṉṟuvar
tāḻtaṟkētuvākiya ceyalkaḷai oru kuṉṟiyaḷavāḷiṉuñ ceyvarāyiṟ ṟāḻvar.

kuṉṟiṉaiyavumeṉṉum iḻivuciṟappummai vikārattāṟ ṟokkatu. tāḻtaṟkētuvāya ceyalkaḷāvaṉaiṉivantaṉa. coṟpiṉvarunilai(5)


966

Kuṟaḷ
pukaḻiṉṟāṟ puttēṇāṭ ṭuyyātā leṉmaṟ
ṟikaḻvārpiṉ ceṉṟu {{nālaṭiyār-292.}} nilai.

Parimēlaḻakar
((WFW))

ikaḻvārpiṉ ceṉṟu nilai
māṉattai viṭṭut taṉṉai yavamatippār piṉṉē oruvaṉceṉṟu niṟkiṉṟanilai
pukaḻ iṉṟu
ivvulakattup pukaḻ payavātu
puttēḷ nāṭṭu uyyātu
ēṉaip puttēḷulakattuc celuttātu
maṟṟu eṉ
iṉi avaṉukku atu ceyvatiyātu?

pukaḻ payappataṉaip `puka' ḻeṉṟār. payaṉāya ivviraṇṭumiṉṟik koṉṉē māṉaṅkeṭukiṉṟatu eṉṉai yeṉpatām.

((++CODA)): ivai mūṉṟu pāṭṭāṉum avai ceytaṟkuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (6)


967

Kuṟaḷ
oṭṭārpiṉ ceṉṟoruvaṉ vāḻtali ṉannilaiyē
keṭṭā ṉeṉappaṭuta ṉaṉṟu.

Parimēlaḻakar
((WFW))

oṭṭār piṉ ceṉṟu oruvaṉ vāḻtaliṉ
taṉṉai yikaḻvārpiṉṉēceṉṟu poruḷpeṟṟu ataṉāloruvaṉ uyir vāḻtaliṉ
annilaiyē keṭṭāṉ eṉappaṭutal naṉṟu
atu ceyyātu iṟantāṉeṉṟu collappaṭutal avaṉukku naṉṟu.

oṭṭutal: poruntutal. `annilaiyē' yeṉṟatu cellāta muṉṉainilaikkaṇṇē niṉṟeṉṟavāṟu; appoḻutē yeṉṟumām. pukaḻum puttēṇāṭum payavātēṉum poruḷpeṟṟu uyirvāḻvā meṉpārai nōkkik kūṟiyatu.(8)


968

Kuṟaḷ
maruntōmaṟ ṟūṉōmpum vāḻkkai peruntakaimai
pīṭaḻiya vanta viṭattu.

Parimēlaḻakar
((WFW))

peruntakaimai pīṭu aḻiya vantuḻi
ūṉ ōmpum vāḻkkai maṟṟu maruntō
iṟantaloḻintu payaṉillāta vuṭampiṉaik kākkum vāḻkkai piṉṉumiṟavāmaikku maruntāmō!

`maṟ' ṟeṉpatu mēṟcolliya iṟappiṉai māṟṟi niṉṟatu. naṟkuṇaṅkaṭkellām iṭaṉātaṟ ciṟappuppaṟṟip `peruntakaimai' yeṉṟum `pī'ṭeṉṟum, aḵtaḻintāl niṉṟa veṟṟuṭampu iḻikaiḻikkappaṭutaliṉ ataṉai `ū' ṉeṉṟum, piṉṉumiṟattal orutalai yeṉpār `maruntō' veṉṟuṅ kūṟiṉār. māṉattiṉṟoḻil ataṟkiṭaṉākiya kuṭippiṟappiṉmē ṉiṉṟatu.(8)


969

Kuṟaḷ
mayirnīppiṉ vāḻāk kavarimā vaṉṉā
ruyirnīppar māṉam variṉ.

Parimēlaḻakar
((WFW))

mayir nīppiṉ vāḻāk kavarimā aṉṉār
taṉmayirt tiraḷiṉ orumayir nīṅkiṉum uyir vāḻāta kavarimāvaiyoppār
māṉam variṉ uyir nīppar
uyirnīkkat tāṉ māṉameytu mellaivariṉ, ataṉait tāṅkātiṟappar.

iḻivuciṟappummai vikārattāṟ ṟokkatu. uyirum māṉamum uṭaṉillāmaikkaṇ, piṉṉum pōvatāya uyirai nīttu, eññāṉṟum niṟpatāya māṉattai yeytuvareṉpatām. uvamai avarkku aḵtiyalpeṉpatu viḷakki niṉṟatu.(9)


970

Kuṟaḷ
iḷivariṉ vāḻāta māṉa muṭaiyā
roḷitoḻu tēttu mulaku.

Parimēlaḻakar
((WFW))

((iḷivariṉ vāḻāta māṉam uṭaiyār oḷi))
tamakkōriḻivu vantuḻip poṟuttu uyirvāḻātu ataṉai nītta māṉamuṭaiyāratu pukaḻvaṭiviṉai
((toḻutu ēttum ulaku))
eññāṉṟun toḻutu tutiyāniṟpar ulakattār.

((++AUTHORITY)):
"pulavar pāṭum pukaḻuṭaiyōr vicumpiṉ
valava ṉēvāvāṉa vūrti
yeytu"
{{puṟanāṉūṟu-27}} varākaliṉ,
tuṟakkaccelavu colla vēṇṭāvāyiṟṟu.

((++CODA)): ivai nāṉku pāṭṭāṉum māṉapporuṭṭāya iṟappiṉatu ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 98-perumai))

Parimēlaḻakar

[aḵtāvatu, ceyaṟkariya ceytal, tarukkiṉmai, piṟarkuṟṟaṅkūṟāmai eṉṟivai mutaliya naṟkuṇaṅkaḷāṟ periyāratu taṉmai. nilaiyiṉu mēṉmēluyarttaṟ {{nālaṭiyār-248.}} payattavāyavivai uḷavāvatu nilaiyiṟ ṟāḻāmai yuḷvaḻiyākaliṉ, itu māṉattiṉ piṉ vaikkappaṭṭatu.]


971

Kuṟaḷ
oḷiyoruvaṟ kuḷḷa veṟukkai yiḷiyoruvaṟ
kaḵtiṟantu vāḻtu meṉal.

Parimēlaḻakar
((WFW))

((oruvaṟku oḷi uḷḷa veṟukkai))
oruvaṉuk koḷiyāvatu piṟarāṟ ceyaṟkariya ceyvēmeṉṟu karutum ūkkamikuti
((oruvaṟku iḷi aḵtu iṟantu vāḻtum eṉal))
oruvaṉukku mācāvatu acceyalai yoḻittu uyirvāḻakkaṭavēmeṉṟu karututal.

((++LEX)): `oḷi': tāṉuḷaṉāya kālattu mikkut tōṉṟutaluṭaimai.

((++AUTHORITY)): "oḷiniṟā ṉōṅkupukaḻ ceyyāṉ" {{nālaṭiyār-248.}} eṉṟār piṟarum.

((++VIRI)): mēlum "ceyaṟkariya ceyvār periya " {{kuṟaḷ-26}} reṉṟārāyiṉum. īṇṭu avai aḷaviṟanta voppuravu īkai mutaliyavām. avaṟṟiṉāṉāya perumaiyai ataṉ kāraṇattiṉ mēliṭṭu `uḷḷa veṟukkai' yeṉṟum, atu taṉṉaiyē ataṉ kāriyamākiya oḷiyākkiyuṅ kūṟiṉār. ivvāṟu itaṉetirmaṟaikkaṇṇumokkum. itaṉāṟ perumaiyiṉ ciṟappuk kūṟappaṭṭatu.(1)


972

Kuṟaḷ
piṟappokku mellā vuyirkkuñ ciṟappovvā
ceytoḻil vēṟṟumai yāṉ.

Parimēlaḻakar
((WFW))

ellāvuyirkkum piṟappu okkum
ellā makkaḷuyirkkum potuvākiya piṟappiyalpu okkumēyeṉiṉum
ciṟappu ovvā ceytoḻil vēṟṟumaiyāṉ
perumai ciṟumaiyeṉappaṭṭa ciṟappiyalpukaḷovvā, avai ceyyun toḻilkaḷatu vēṟupāṭṭāṉ.

vēṟupāṭu: nallaṉavum, tīyaṉavum, iraṇṭumāyiṉavum, iraṇṭumallavāyiṉavumāya aḷaviṟanta pākupāṭukaḷ. viṉaivayattāṟ pañcapūta pariṇāmamākiya yākkaiyaip porunti niṉṟu ataṉpayaṉaṉupavittal ellā varuṇattārkku mottaliṟ `piṟappokku' meṉṟum, perumai ciṟumaikaṭkuk kaṭṭaḷaikkal {{kuṟaḷ-505.}} lākiya toḻiṟ pākupāṭukaḷ varuṇantōṟum yākkaitōṟum vēṟupaṭutaliṟ `ciṟappovvā' veṉṟuṅ kūṟiṉār.(2)


973

Kuṟaḷ
mēliruntu mēlallār mēlallar kīḻiruntuṅ
kīḻallār kīḻal lavar.

Parimēlaḻakar
((WFW))

mēl allār mēl iruntum mēl alvar
ceyaṟkariya ceykalātu ciṟiyarāyiṉār, uyarnta vamaḷimutaliyavaṟṟiṉ micaiyiruntārāyiṉum, periyarākār
kīḻ allavar kīḻ iruntum kīḻ allār
avaiceytu periyarāyayiṉār, tāḻnta vaṟunilattiruntarāyiṉum, ciṟiyarākār.

mēliruttal kīḻiruttalkaḷāṟ celva nalkuravukaḷum, mēl kīḻkaḷāṟ perumai ciṟumaikaḷum karutappaṭṭaṉa.

((++CODA)): ivaiyiraṇṭu pāṭṭāṉum muṟaiyē kuṭimaimāttirattāṉuñ celvamāttirattāṉum aḵtuḷatākāmai kūṟappaṭṭatu.

((++/CODA)): (3)


974

Kuṟaḷ
orumai makaḷilē pōlap perumaiyun
taṉṉaittāṉ koṇṭoḻuki ṉuṇṭu.

Parimēlaḻakar
((WFW))

orumai makaḷirē pōla
kavarāta maṉattiṉaiyuṭaiya makaḷir niṟaiyiṉ vaḻuvāmaṟ ṟamaimattāṅ kāttuk koṇ ṭoḻukumāṟu pōla
perumaiyum taṉṉaittāṉ koṇṭu oḻukiṉ uṇṭu
perumaikkuṇaṉum, oruvaṉ niṟaiyiṉ vaḻuvāmaṟ ṟaṉṉaittāṉ kāttukkoṇ ṭoḻukuvāṉāyiṉ avaṉkaṇuṇṭām.

poruḷiṉṟoḻil uvamaiyiṉum vantatu. kaṟpuṇṭātal tōṉṟaniṉṟamaiyiṉ, ummai eccavummai. oḻukutal maṉamoḻi meykaḷai yoṭukki oppuravu mutaliya ceytupōtal. itaṉāl aḵtuḷatāmāṟu kūṟappaṭṭatu.(4)


975

Kuṟaḷ
perumai yuṭaiyava rāṟṟuvā rāṟṟi
ṉarumai yuṭaiya ceyal.

Parimēlaḻakar
((WFW))

perumai uṭaiyavar
avvāṟṟāṟ perumai yuṭaiyarāṉār
arumai uṭaiya ceyal āṟṟiṉ āṟṟuvār
tām vaṟiyarāyavaḻiyum piṟarāṟ ceytaṟkariyavāya tañceyalkaḷai viṭātu avai ceyyu neṟiyāṟ kaṭaipōkac ceytalai vallarāvar.

vaṟiyarāyavaḻiyumeṉpatu, muṉceytu pōntamai tōṉṟap `peruaimayuṭaiyava' reṉṟataṉāṉum, `āṟṟuvā'reṉṟataṉāṉum peṟṟām. itaṉāl ataṉaiyuṭaiyār ceyti kūṟaṟaṟappaṭṭatu.(5)


976

Kuṟaḷ
ciṟiyā ruṇarcciyu ḷillai periyāraip
pēṇikkoḷ vēmeṉṉu nōkku.

Parimēlaḻakar
((WFW))

periyāraip pēṇik koḷvēm eṉṉum nōkku
appeṟṟiyarāya periyārai vaḻipaṭṭu avariyalpiṉaiyāṅ kōṭumeṉṉuṅ karuttu
ciṟiyār uṇarcciyuḷ illai
maṟṟaic ciṟiyarāyiṉār maṉattiṉkaṇ uḷatākātu.

kuṭimai, celvam, kalviyeṉ ṟivaṟṟatu uṇmaimāttirattāl tammai viyantiruppārkku avai namakkiyalpeṉṟu amaintiruppārai vaḻipaṭṭu aḵtuṭaiyāranatal kūṭāteṉpatām.(6)


977

Kuṟaḷ
iṟappē purinta toḻiṟṟāñ ciṟapputtāṉ
cīral lavarkaṭ paṭiṉ.

Parimēlaḻakar
((WFW))

ciṟappun tāṉ
taṉakkokkum periyāriṭattu amaintiruttalaic ceyvatāya ciṟapputtāṉum
cīr allavarkaṭ paṭiṉ
taṉakkovvāta ciṟiyāriṭattup paṭumāyiṉ
iṟappē purinta toḻiṟṟām
ataṉai yoḻintu tarukkiṉkaṇṇē mikka ceyalaiyuṭaittām.

tarukkiṉai mikacceyyu meṉpatāyiṟṟu. `ciṟappu': kuṭimai, celvam, kalvikaḷiṉāya mikuti.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum aḵtilār ceyti kūṟappaṭṭatu.

((++/CODA)): (7)


978

Kuṟaḷ
paṇiyumā meṉṟum perumai ciṟumai
yaṇiyumān taṉṉai viyantu.

Parimēlaḻakar
((WFW))

perumai eṉṟum paṇiyum
perumaiyuṭaiyār acciṟappuṇṭāya ñāṉṟun tarukkiṉṟi amaintoḻukuvar
ciṟumai(eṉṟum) taṉṉai viyantu aṇiyum
maṟṟaic ciṟumaiyuṭaiyār aḵtillāta ñāṉṟun tammai viyantu puṉaiyāniṟpar.

poruḷiṉ ṟoḻilkaḷ paṇpiṉmē lēṟṟappaṭṭaṉa. iḵtu `aṟṟamaṟaikkum perumai' {{kuṟaḷ-980.}} yeṉpuḻiyumokkum. `eṉṟu' meṉpatu piṉṉumvan tiyaintatu. `ā' meṉpaṉaviraṇṭum acai. puṉaital: piṟariṟ ṟamakkōr mikutiyai yēṟṟikkōṭal. itaṟku, uyarntār tāḻvār, tāḻntār uyarvār, iḵtoru virōtamiruntavāṟeṉṉeṉa ulakiyalai viyantu kūṟiṟṟākkuvārumuḷar.(8)


979

Kuṟaḷ
perumai perumita miṉmai ciṟumai
perumita mūrntu viṭal.

Parimēlaḻakar
((WFW))

perumai perumitam iṉmai
perumaikkuṇamāvatu kāraṇamuṇṭāyavaḻiyum aḵtiyalpātaṉōkkit tarukkiṉṟiyiruttal
ciṟumai perumitam ūrntu viṭal
ciṟumaik kuṇamāvatu aḵtilvaḻiyum ataṉai yēṟṟikkoṇṭu tarukkiṉ muṭiviṉkaṇṇē niṉṟuviṭutal.

aḷavaṟat tarukkuta leṉpatāyiṟṟu. viṭumeṉṟu pāṭamōtuvārumuḷar ((maṇakkuṭavar.)); muṟṟuttoṭarum eḻuvāyt toṭarum tammuḷiyaiyāmaiyiṉ, atu pāṭamaṉmai yuṇarka.(9)


980

Kuṟaḷ
aṟṟa maṟaikkum perumai ciṟumaitāṉ
kuṟṟamē kūṟi viṭum.

Parimēlaḻakar
((WFW))

perumai aṟṟam maṟaikkum
perumaiyuṭaiyār piṟarmāṉattaiyē kūṟi avamāṉattai maṟaiyāniṟpar
ciṟumai kuṟṟamē kūṟiviṭum
maṟṟaic ciṟumaiyuṭaiyār piṟar kuṇattai maṟaittuk kuṟṟattaiyē kūṟiviṭuvar.

maṟaittaluṅ kūṟalum ēṉaiyiṭattu miyaintaṉa. `aṟṟam' ākupeyar. `tā'ṉeṉpatu acai.

((++CODA)): ivai mūṉṟu pāṭṭāṉum iruvar ceyaluñ oruṅku kūṟappaṭṭaṉa.

((++/CODA)): (10)


((atikāram 99-cāṉṟāṇmai))

Parimēlaḻakar

[aḵtāvatu, palakuṇaṅkaḷāṉu niṟaintu avaṟṟaiyāṭaṟṟaṉmai. pala kuṇaṅkaḷāṉumeṉpatu cālutaṟṟoḻilāṟ peṟappaṭutaliṉ, avaṟṟaiyeṉpatu varuvikkappaṭṭatu. perumaiyuḷaṭaṅkāta kuṇaṅkaḷ palavaṟṟaiyun tokuttukkoṇṭu niṟṟaliṉ, iḵtataṉpiṉ vaikkappaṭṭatu.]


981

Kuṟaḷ
kaṭaṉeṉpa nallavai yellāṅ kaṭaṉaṟintu
cāṉṟāṇmai mēṟkoḷ pavarkku.

Parimēlaḻakar
((WFW))

kaṭaṉ aṟintu cāṉṟāṉmai mēṟkoḷpavarkku
namakkut takuvatu ituveṉṟaṟintu cāṉṟāṇmaiyai mēṟkoṇṭoḻukuvārkku
nallavai ellām kaṭaṉ eṉpa
nallaṉavāya kuṇaṅkaḷellām iyalpāyirukkumeṉṟu colluvar nūlōr.

cilakuṇaṅka ḷilavāyavaḻiyum, uḷḷaṉa ceytukoṇṭaṉa vāyavaḻiyuñ `cāṉṟāṇmai' yeṉṉuñ coṟporuḷ kūṭāmaiyiṉ nūlōr ivvētuppeyarpaṟṟi avarilakkaṇam ivvāṟu kūṟuvareṉpatām.(1)


982

Kuṟaḷ
kuṇanalañ cāṉṟōr nalaṉē piṟanala
mennalat tuḷḷatūu maṉṟu.

Parimēlaḻakar
((WFW))

cāṉṟōr nalaṉ kuṇanalamē
cāṉṟōr nalamāvatu kuṇaṅkaḷākiya nalamē
piṟa nalam ennalattu uḷḷatūum aṉṟu
aḵtoḻinta vuṟuppukkaḷāṉāya nalam orunalattiṉumuḷḷataṉṟu.

akanalattai muṉṉē pirittamaiyiṉ ēṉaip puṟanalattaip piṟanala'meṉṟum, atu kuṭippiṟappuṅ kalviyu mutalāka nūlōreṭutta nalaṅkaḷuṭ pukutāmaiyiṉ `ennalat tuḷḷatūu maṉ' ṟeṉṟuṅ kūṟiṉār.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum cālpiṟkēṟṟa kuṇaṅkaḷ potuvakaiyāṟ kūṟappaṭṭaṉa.

((++/CODA)): (2)


983

Kuṟaḷ
aṉpunā ṇoppuravu kaṇṇōṭṭam vāymaiyō
ṭaintucāl pūṉṟiya tūṇ.

Parimēlaḻakar
((WFW))

aṉpu
cuṟṟattārmēlēṉṟip piṟarmēlumuḷatāya vaṉpum
nāṇ
paḻipāvaṅkaḷaṭa ṉāṇalum
oppuravu
yāvar māṭṭu moppuravu ceytalum
kaṇṇōṭṭam
paḻaiyārmēṟ kaṇṇōṭalum
vāymai
evviṭattum meymmaikūṟalumeṉa
cālpu ūṉṟiya tūṇ aintu
cālpeṉṉum pārattaittāṅkiya tūṇka ḷaintu.

eṇṇoṭu muṉṉavaṟṟōṭuṅ kūṭiṟṟu. ikkuṇaṅka ḷil vaḻic cālpu nilaipeṟāmaiyiṉ, ivaṟṟai `tū'ṇeṉṟār. ēkatēcavuruvakam.(3)


984

Kuṟaḷ
kollā nalattatu nōṉmai piṟartīmai
collā nalattatu cālpu.

Parimēlaḻakar
((WFW))

nōṉmai kollā nalattatu
piṟavaṟaṅkaḷum vēṇṭumāyiṉun tavam ōruyiraiyuṅ kollāta vaṟattiṉkaṇṇatām
cālpu piṟar tīmai collā nalattatu
atupōlap piṟa kuṇaṅkaḷum vēṇṭumāyiṉuñ cālpu piṟar kuṟṟattaic collāta kuṇattiṉkaṇṇatām.

((++FIGURE)): `nalam' eṉṉum ākupeyarpporuḷ iraṇṭaṉaiyun talaimai tōṉṟa ivviraṇṭaṟkum atikāramākkik kūṟiṉār.

((++VIRI)): tavattiṟkuk kollāvaṟañ ciṟantāṟpōlac cālpiṟkup piṟarkuṟṟañ collākkuṇañ ciṟantateṉpatām.(4)


985

Kuṟaḷ
āṟṟuvā rāṟṟal paṇita latucāṉṟōr
māṟṟārai māṟṟum paṭai.

Parimēlaḻakar
((WFW))

āṟṟuvār āṟṟal paṇital
oru karumattaic ceytu muṭippāratāṟṟalāvatu ataṟkut tuṇaiyāvārait tāḻntu kūṭṭikkoḷḷutal
cāṉṟōr māṟṟārai māṟṟum paṭai atu
iṉic cālpuṭaiyār tam pakaivaraip pakaimai yoḻikkuṅ karuviyum atu.

`āṟṟal': atu vallarāntaṉmai.

((++GRAM)): iṟantatu taḻīiya ~eccavummai vikārattāṟ ^tokkatu.

((++VIRI)): cālpiṟkēṟṟa paṇitaṟkuṇattatu ciṟappukkūṟuvār. ēṉaiyatu muṭaṉkūṟiṉār.(5)


986

Kuṟaḷ
cālpiṟkuk kaṭṭaḷai yāteṉiṟ ṟōlvi
tulaiyallār kaṇṇuṅ koḷal.

Parimēlaḻakar
((WFW))

cālpiṟkuk kaṭṭaḷai yātu* eṉiṉ
cālpākiya poṉṉiṉ aḷavaṟivataṟku uraikallākiya ceyal yātu eṉiṉ
tōlvi tulai allārkaṇṇuṅ koḷal
atu tammiṉ uyarntārmāṭṭuk koḷḷum tōlviyai iḻintārmāṭṭum kōṭal eṉṟavāṟu

talai -- oppu. ecca ummaiyāṉ, iruntiṟantārkaṇṇum vēṇṭutal peṟṟām. koḷḷutal -- vellum āṟṟaluṭaiyarāyiruntē ēṟṟukkoḷḷutal. iḻintārai vellutal karutit tamarōṭu oppittuk koḷḷātu tōlviyāṉ avariṉ uyarvarāyiṉa ataṉāl cālpaḷavu aṟiyappaṭum eṉpatām. (6)


987

Kuṟaḷ
iṉṉācey tārkku miṉiyavē ceyyākkā
leṉṉa payattatō cālpu

Parimēlaḻakar
((WFW))

iṉṉā ceytārkkum iṉiyavē ceyyākkāl
tamakkiṉṉātavaṟṟaic ceytārkkuñ cālpuṭaiyār iṉiyavaṟṟaic ceyyārāṉ
cālpu eṉṉa payattatu
accālpu vēṟeṉṉa payaṉaiyuṭaittu?

ciṟappummai avar iṉṉāceytaṟkiṭaṉātal viḷakkiniṉṟatu. `ō' kāram acai. viṉā etirmaṟaipporuṭṭu. tāmumiṉṉā ceyvarāyiṉ, cālpā lorupayaṉumillai yeṉpatām.

((++CODA)): ivaiyaintu pāṭṭāṉuñ ciṟappuvakaiyāṟ kūṟappaṭṭatu.

((++/CODA)): (7)


988

Kuṟaḷ
iṉmai yoruvaṟ kiḷivaṉṟu cālpeṉṉun
tiṇmaiyuṇ ṭākap peṟiṉ.

Parimēlaḻakar
((WFW))

cālpu eṉṉum tiṇmai uṇṭākap peṟiṉ
cālpeṉṟu collappaṭum valiyuṇṭākappeṟiṉ
oruvaṟku iṉmai iḷivu aṉṟu
oruvaṉukku nalkuravu iḷivākātu.

taḷarāmai nāṭṭutaliṉ, valiyāyiṟṟu. iṉmaiyāṉ varuvataṉai `iṉmai'tāṉāka upacarittukkūṟiṉār. cālpuṭaiyār nalkūrntavaḻiyum mēmpaṭutaluṭaiyareṉpatām.(8)


989

Kuṟaḷ
ūḻi peyariṉun tāmpeyarār cāṉṟāṇmaik
kāḻi yeṉappaṭu vār.

Parimēlaḻakar
((WFW))

((cāṉṟāṇmaikku āḻi eṉappaṭuvār))
cālpuṭaimaiyākiya kaṭaṟkuk karaiyeṉṟu collappaṭuvār
((ūḻi peyariṉum tām peyarār))
ēṉaik kaṭaluṅ karaiyuṇillāmaṟ kālan tirintālum tāntiriyār.

cāṉṟāṇmaiyatu perumaitōṉṟa ataṉaik kaṭalākkaṭayum, ataṉait tāṅkikkoṇṭu niṟṟaliṉ aḵtuṭaiyāraik karaiyākkiyuṅ kūṟiṉār;

((++AUTHORITY)):
"peruṅkaṭaṟ kāḻi yaṉaiyaṉ mātō"
{{puṟanāṉūṟu-330}}
eṉṟār piṟarum.

((++GRAM)): ēkatēcavuruvakam.(9)


990

Kuṟaḷ
cāṉṟavar cāṉṟāṇmai kuṉṟi ṉirunilantāṉ
ṟāṅkātu maṉṉō poṟai.

Parimēlaḻakar
((WFW))

cāṉṟavar cāṉṟāṇmai kuṉṟiṉ
palakuṇaṅkaḷāṉu niṟaintavar tantaṉmai kuṉṟuvarāyiṉ
irunilantāṉ poṟai tāṅkātu
maṟṟai yirunilattāṉun taṉpoṟaiyait tāṅkātāy muṭiyum.

tāṉumeṉṉu meccavummai vikārattāṟ ṟokkatu. avarkkatu kuṉṟāmaiyum ataṟkatu tāṅkalum iyalpākalāṉ, avai yeññāṉaiṟu muḷavākāveṉpatu tōṉṟaniṉṟamaiyiṉ, `maṉ oḻiyicaikkaṇ vantatu. `ō' kāram acai. itaṟku irunilam poṟai tāṅkuvatu cāṉṟavar tuṇaiyāka varutalāṉ, atuvum atu tāṅkalāṟṟāteṉ ṟuraippārumuḷar.

((++CODA)): ivai mūṉṟu pāṭṭāṉum avaṟṟāṉiṟaintavaratu ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (10) <


((atikāram 100-paṇpuṭaimai))

Parimēlaḻakar aḵtāvatu, perumaim cāṉṟāṇmaikaḷiṟ ṟām vaḻuvātuniṉṟē ellāriyalpukaḷu maṟin tottoḻukutal; "paṇpeṉappaṭuvatu pāṭaṟin toḻukal" {{kalittokai-133.}} eṉṟār piṟarum. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum.]


991

Kuṟaḷ
eṇpatattā leyta leḷiteṉpa yārmāṭṭum
paṇpuṭaimai yeṉṉum vaḻakku.
((WFW))

yārmāṭṭum eṇpatattāl
yāvarmāṭṭumeḷiya celviyarātalāl
paṇpuṭaimai eṉṉum vaḻakku eytal eḷitu eṉpa
aritāya paṇpuṭaimaiyeṉṉum naṉṉeṟiyiṉai yeytutal eḷiteṉṟu colluvar nūlōr.

kuṇaṅkaḷā ṉiṟaintu cevviyeḷiyarumāyakkāṟ paṇpuṭaimai tāṉē uḷatāmākaliṉ, `eṇpatattāleyta'leḷiteṉṟum,aḵtulakattaiyellām vacikarittaṟ payattākaliṉ ataṉait tollōrceṉṟa naṉṉeṟiyākkiyum, ataṉaiyeḷiti ṉeytutaṟku /itu nūlōrōtiya vupāyameṉpār avarmēl vaittuṅkūṟiṉār.(1)


992

Kuṟaḷ
aṉpuṭaimai yāṉṟa kuṭippiṟanta livviraṇṭum
paṇpuṭaimai yeṉṉum vaḻakku.

Parimēlaḻakar
((WFW))

aṉapuṭaimai āṉṟa kuṭippiṟattal ivviraṇṭum
piṟarmē laṉpuṭaiyaṉātalum ulakattōṭamainta kuṭiyiṉkaṭ piṟattalumākiya ivviraṇṭum
paṇpuṭaimai eṉṉum vaḻakku
oruvaṉukkup paṇpuṭaimaiyeṉṟu ulakattār collum naṉṉeṟi.

amaital-ottuvarutal. `kuṭippiṟatta'leṉṟatu piṟantār ceyalai. taṉittavaḻi ākātu iraṇṭuṅkūṭiyavaḻiyē āvateṉpatu tōṉṟa, muṟṟummai koṭuttār. kāraṇaṅkaḷ kāriyamāka vupacarikkappaṭṭaṉa.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum paṇpuṭaiyarātaṟ kāraṇaṅ kūṟappaṭṭaṉa.

((++/CODA)): (2)


993

Kuṟaḷ
uṟuppottaṉ makkaḷop paṉṉāl veṟuttakka
paṇpotta loppatā moppu.

Parimēlaḻakar
((WFW))

uṟuppu ottal makkaḷ oppu aṉṟu
ceṟiyattakātavuṭampālottal oruvaṉukku naṉmakkaḷō ṭoppākāmaiyiṉ atu poruntuvataṉṟu
oppatām oppu veṟuttakka paṇpu ottal
iṉip poruntuvatāya voppāvatu ceṟiyattakka paṇpālottal.

vaṭanūlār aṅkameṉṟamaiyiṉ, `uṟup' peṉṟār. oruvaṉukku naṉmakkaḷōṭu peṟappaṭumoppāvatu uyiriṉvēṟāynilaiyutavillāvuṭampottaralaṉṟu, vēṟaṉṟi nilaiyutaluṭaiya paṇpottalākalāṉ, appeṟṟittāya avar paṇpiṉaiyuṭaiyaṉākaveṉpatām.(3)


994

Kuṟaḷ
nayaṉoṭu naṉṟi purinta payaṉuṭaiyār
paṇpupā rāṭṭu mulaku.

Parimēlaḻakar
((WFW))

((nayaṉoṭu naṉṟi purinta payaṉ uṭaiyār paṇpu))
nītiyaiyum aṟattaiyum virumputalāṟ piṟarkkum tamakkum payaṉpaṭutaluṭaiyāratu paṇpiṉai
((ulaku pārāṭṭum))
ulakattār koṇṭāṭāniṟpar.

((++GRAM)): `purinta' veṉṉum peyareccam īṇṭuk kāraṇapporuṭṭu.

((++VIRI)): nayaṉoṭu naṉṟi puritalum payaṉuṭaimaiyum paṇpukāraṇamāka vantamaiyiṉ, ataṉaip `pārāṭṭu' meṉṟār.(4)


995

Kuṟaḷ
nakaiyuḷḷu miṉṉā tikaḻcci pakaiyuḷḷum
paṇpuḷa pāṭaṟivār māṭṭu.

Parimēlaḻakar
((WFW))

ikaḻcci nakaiyuḷḷum iṉṉātu
taṉṉaiyikaḻtal oruvaṟku viḷaiyāṭṭiṉkaṇṇum iṉṉātu
pāṭu aṟivār māṭṭup pakaiyuḷḷum paṇpu uḷa
ākalāṟ piṟarpā ṭaṟintoḻukuvārmāṭṭup pakaimaiyuḷvaḻiyum aḵtuḷatākātu iṉiyavāya paṇpukaḷē uḷavāvaṉa.

`pāṭaṟivā' reṉavē, avviṉṉāmai yaṟitalum peṟṟām. ataṉaiyaṟintavar piṉ atu ceyyār, iṉiyavē ceyvāreṉpatu karuttu. itaṟkup piṟarellām iraṇṭu toṭarun tammuḷiyaiyāma luraippārum, `iṉṉā' teṉṉuñ coṟkup piṟavāteṉṟuraippārumāyiṉār.(5)


996

Kuṟaḷ
paṇpuṭaiyārp paṭṭuṇ ṭulaka matuviṉṟēṉ
maṇpukku māyvatu maṉ.

Parimēlaḻakar
((WFW))

paṇku uṭaiyārp paṭṭu ulakam uṇṭu
paṇpuṭaiyārkaṇṇē paṭutalāl ulakiyal eññāṉṟummuṇṭāyvārāniṉṟatu
iṉṟēl atu maṇpukku māyvatu
āṇṭuppaṭutalillaiyāyiṉ, ata maṇṇiṉkaṭpukku māṟntupōvatām.

paṭaveṉpatu tirintuniṉṟatu. ulaku ākupeyar. maṟṟaip paṇpillār cārpaṉmaiyiṉ ōrcārpumiṉṟi maṇṇiṉkaṭpukku māyumatu vēṇṭāvāyiṟ ṟeṉpatupaṭa niṉṟamaiyiṉ, `maṉ' oḻiyicaikkaṇ vantatu.

((++CODA)): ivai nāṉku pāṭṭāṉum ataṉaiyuṭaiyāratuyarcci kūṟappaṭṭatu.

((++/CODA)): (6)


997

Kuṟaḷ
arampōluṅ kūrmaiya rēṇu marampōlvar
makkaṭpaṇ pillā tavar.

Parimēlaḻakar
((WFW))

makkaṭpaṇpu illātavar
naṉmakkaṭkēyuriya paṇpillātavar
arampōlum kūrmairēṉum
arattiṉ kūrmai pōlum kūrmaiyayuṭaiyarē yāyiṉum
maram pōlvar
ōraṟiviṟṟāya marattiṉai yoppar.

`aram' ākupeyar. ōraṟivu ūṟṟiṉaiyaṟital. uvamaiyayiraṇṭaṉuḷ, muṉṉatu tāṉ maṭiviṉṟit taṉṉaiyuṟṟa poruḷkaḷai maṭivittalākiya toḻilpaṟṟi vantatu; ēṉaiyatu vicēṭavaṟiviṉmaiyākiya paṇpupaṟṟi vantatu. av vicēṭavaṟiviṟkup payaṉāya makkaṭpaṇpiṉmaiyiṉ, atu tāṉumillai ṉe/patāyiṟṟu.(7)


998

Kuṟaḷ
naṇpāṟṟā rāki nayamila ceyvārkkum
paṇpāṟṟā rātal kaṭai.

Parimēlaḻakar
((WFW))

naṇpu āṟṟārāki nayam ila ceyvārkkum
tammoṭu naṭpiṉaic ceyyātu pakaimaiyaic ceytoḻukuvār māṭṭum
paṇpu āṟṟārātal kaṭai
tām paṇpuṭaiyarāyoḻukāmai aṟivuṭaiyārk kiḻukkām.

`nayam'-īram. ciṟappummai avar paṇpāṟṟāmaik kiṭaṉātal tōṉṟa niṉṟatu. ataṉaicceyyiṟ ṟāmum avar taṉmaiyarāvareṉpār, `kaṭai' yeṉṟār.(8)


999

Kuṟaḷ
nakalvalla rallārkku māyiru ñālam
pakalumpāṟ paṭṭaṉ ṟiruḷ.

Parimēlaḻakar
((WFW))

nakal vallar allārkku
paṇpiṉmaiyāṉ oruvarōṭuṅkalantu uṇmakiḻtaṉmāṭṭātārkku
māyiru ñālam pakalum iruṭpāṟ paṭṭaṉṟu
mikavum periyañālam iruḷillāta pakaṟpoḻutiṉum iruḷiṉkaṭ kiṭanta tām.

ellārōṭuṅ kalantaṟiyappeṟāmaiyiṟ paṇpillārkku ulakiyal teriyāteṉpār, ulakamiruḷiṉkaṭ paṭṭateṉṟār. pāḻ paṭṭaṉṟiruḷeṉṟu pāṭamōti, iruṇīṅkiṟṟaṉ ṟeṉṟuraip pārumuḷar(9)


1000

Kuṟaḷ
paṇpilāṉ peṟṟa peruñcelva naṉpāl
kalantīmai yāṟṟirin taṟṟu.

Parimēlaḻakar
((WFW))

paṇpu ilāṉ peṟṟa peruñcelvam
paṇpillātavaṉ muṉṉai nalviṉaiyāṉeytiya periya celvam akkuṟṟattāl oruvaṟkum payaṉpaṭātu keṭutal
naṉpāl kalam tīmaiyāl tirintaṟṟu
nallavāṉpāl ēṟṟa kalattiṉ kuṟṟattāl iṉcuvaittākātu keṭṭāṟpōlum.

kalattīmaiyeṉpatu melintuniṉṟatu. toḻiluvamamākaliṉ poruḷiṉkaṇ ottatoḻil varuvikkappaṭṭatu. paṭaikku māṟṟa lilaṉāta ṟōṉṟap `peṟṟa' veṉṟum; ellāp payaṉuṅ kōṭaṟkēṟṟa iṭaṉuṭaimai tōṉṟap `peruñcelva' meṉṟuṅ kūṟiṉār. accelvamum payaṉpaṭāteṉṟa itaṉāṉ varukiṉṟa atikārap poruṇmaiyun tōṉṟuvāy ceyyappaṭṭatu.

((++CODA)): ivai nāṉku pāṭṭāṉum aḵtillāratiḻivu kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 101-naṉṟiyil celvam))

Parimēlaḻakar
[aḵtāvatu, īṭṭiyāṟkum piṟarkkum payaṉpaṭutalillāta celvattiṉatiyalpu. uṭaiyāṉatu kuṟṟañ celvattiṉmēlēṟṟap paṭṭatu. atikāramuṟaimai mēṟṟōṟṟuvāy ceytavataṉāṟ peṟṟām.]


1001

Kuṟaḷ
vaittāṉvāy cāṉṟa perumporu ḷaḵtuṇṇāṉ
cettāṉ ceyakkiṭanta til.

Parimēlaḻakar
((WFW))

((vāy cāṉṟa perumporuḷ vaittāṉ aḵtu uṇṇāṉ))
taṉmaṉaiyakalamellām niṟaitaṟkētuvāya perumporuḷai yīṭṭivaittu ulōpattāl ataṉaiyuṇṇātavaṉ
((cettāṉ ceyak kiṭantatu il))
uḷaṉāyiṉuñ cettāṉām ataṉkaṇ avaṉāṟ ceyakkiṭantatō rurimaiyiṉmaiyāṉ.

((++GRAM)): `vaittā'ṉeṉpatu muṟṟeccam.

((++VIRI)): uṇṇutal: ataṉāṉaim pulaṉkaḷaiyam nukartal. `vāycāṉṟa perumporu'ḷai vaittaṉoruvaṉ ataṉaiyuṇṇāta cettavaḻi ataṉkaṇ avaṉāṟceyyak kiṭantatō rurimaiyillai yākalāṉ, vaiyātu peṟṟapoḻutē nukarkaveṉ ṟuraippiṉu mamaiyum. itaṟkuc `cettā' ṉeṉpatu eccam. itaṉāl īṭṭiyāṉukkup payaṉpaṭaliṉmai kūṟappaṭṭatu.(1)


1002

Kuṟaḷ
poruḷāṉā mellāmeṉ ṟīyā tivaṟu
maruḷāṉā māṇāp piṟappu.

Parimēlaḻakar
((WFW))

poruḷāṉ ellām ām eṉṟu
poruḷoṉṟu muṇṭāka ataṉā lellāmuṇṭā meṉṟaṟintu ataṉaiyīṭṭi
īyātu ivaṟum maruḷāṉ
piṉ piṟarkkīyātu paṟṟuḷḷañceyyu mayakkattālē
māṇāp piṟappu ām
oruvaṉukku niṟaitalillāta pēyppiṟappuṇṭām.

irumaiyiṉu meytu miṉpaṅkaḷ palavumaṭaṅka `ellā' meṉṟum, īṭṭutaṟkumuṉṉuṇṭāyavaṟivu piṉ mayaṅkutaliṉ `maru'ḷeṉṟum, poruḷuṇṭāyirukkap piṟarpaci kaṇṭirunta tīviṉai paṟṟi uṇavukaḷuḷavāyirukkap pacittuvaruntum `piṟappu' ḷatāmeṉṟuṅ kūṟiṉār.(2)


1003

Kuṟaḷ
īṭṭa mivaṟi yicaivēṇṭā vāṭavar
tōṟṟa nilakkup poṟai.

Parimēlaḻakar
((WFW))

īṭṭam ivaṟi icaivēṇṭā āṭavar tōṟṟam
yām piṟariṉmika vīṭṭutumeṉṟu poruḷiṉatīṭṭaṉ māttirattaiyē virumpi ataṉpayaṉāya pukaḻaivirumpāta makkaḷatu piṟappu
nilaikkup poṟai
nilattiṟkup pāramā mattuṇaiyē.

`icai' irumaikku muṟutiyāya aṟamākaliṉ īkaiyāṉ {{kuṟaḷ-231.}} , ataṉaiyē vēṇṭāl ceyyātu īṭṭaṟ ṟuṉpattaiyum kāttaṟ ṟuṉpattaiyum vēṇṭiya vaṟiviṉmaipaṟṟi, `nilakkuppoṟai'yeṉṟār. piṟap peṉṟatu ataṟkuriya vuṭampiṉai.(3)


1004

Kuṟaḷ
eccameṉ ṟeṉṉeṇṇuṅ kollō voruvarā
ṉaccap paṭāa tavaṉ.

Parimēlaḻakar
((WFW))

oruvarāl naccappaṭāa tavaṉ
oruporuḷumīntaṟiyāmaiyiṉ oruvarālum naccappaṭutalillātavaṉ
eccameṉṟu eṉ eṇṇuṅkol
tāṉiṟantavaḻi īṇṭoḻintu niṟpatākayātaṉaik karutumō?

īṇṭoḻintu niṟkumpukaḻ {{kuṟaḷ-232.}} īvāṉmēlaṉṟi nillāmaiyiṉ avaṉuk kataṉōṭiyātu miyaipillai yeṉpār, `eṉṉeṇṇuṅ kollō' veṉṟār. `ō' kāram acai.

((++CODA)): ivai mūṉṟu pāṭṭāṉum piṟarkkup payaṉpaṭaliṉmai kūṟappaṭṭatu.

((++/CODA)): (4)


1005

Kuṟaḷ
koṭuppatūum tuyppatūu millārk kaṭukkiya
kōṭiyuṇ ṭāyiṉu mil.

Parimēlaḻakar
((WFW))

koṭuppatūum tuyppatūum illārkku
piṟarkkīvatum tānukarvatumāya iraṇṭu ceykaiyumuṭaiya rallātārkku
aṭukkiya kōṭi uṇṭāyiṉum il
palavāka vaṭukkiya kōṭi poruḷuṇṭāyiṉum oṉṟumillai.

iṉpattiṉum aṟañciṟantamaiyiṉ, koṭuttaṟṟoḻil muṟkūṟappaṭṭatu. aṭukki kōṭi' yeṉṟatu īṇṭeṇṇappaṭum poruṇmē ṉiṉṟatu. oṉṟu millārpōlap payaṉiraṇṭumiḻattaliṉ,`il' leṉṟār.(5)


1006

Kuṟaḷ
ētam peruñcelvan tāṉṟuvvāṉ ṟakkārk koṉ
ṟīta liyalpilā tāṉ.

Parimēlaḻakar
((WFW))

tāṉ tuvvāṉ takkārkku oṉṟu ītal iyalpilātāṉ
tāṉukarāṉāy ataṉmēlun takutiyuṭaiyārkku avar vēṇṭiya toṉṟaṉai ītaliyaṟkai yilaṉāyiṉāṉ
peruñcelvam ētam
iraṇṭuñ ceytaṟ kiṭaṉuṭaittā celvattiṟku orunōy.

takuti: tāṉaṅkōṭaṟ kēṟpuṭaimai. `ētam' ākupeyar. nukatappaṭutalum īyappaṭutalumākiya toḻiṟkuriyataṉai aṉṟākkiṉamaiyiṉ, nōyeṉṟār. `ītaliyalpilā' tāṉatu peruñ celvam avaṉukku īṭṭal kāttaṉ mutaliyavaṟṟāl tuṉpamē {{nālaṭiyār-280.}} yāmeṉṟuraippāru muḷar.

((++CODA)): ivai iraṇṭu pāṭṭāṉum avvirumaiyum uṭaṉkūṟappaṭṭaṉa.

((++/CODA)): (6)


1007

Kuṟaḷ
aṟṟārkkoṉ ṟāṟṟātāṉ celva mikanalam
peṟṟā ṭamiyaṇmut taṟṟu.

Parimēlaḻakar
((WFW))

aṟṟārkku oṉṟu āṟṟātāṉ celvam
oru poruḷumilarāyiṉārkku avar vēṇṭiyatoṉṟaṉaik koṭātāṉatu celvam koṉṉēkaḻital
mikanalam peṟṟāḷ tamiyaḷ mūttaṟṟu
peṇṭiriṉ mikka nalattiṉaip peṟṟāḷorutti koṭuppā riṉmaiyiṟ koḻunaṉiṉṟit tamiyaḷāy mūttaṉmaittu.

`nalam' vaṭiviṉaṉmaiyum kuṇattiṉaṉmaiyum. iraṇṭu moruṅku peṟutalaritākaliṉ, `peṟṟā' ḷeṉṟār. koṭuppāruṅ koḻunaṉumēyaṉṟit tāṉum payaṉiḻantu kaḻinta kumariyōṭuvamai kūṟiṉamaiyiṉ, tāṉu mēṟpāṉumēyaṉṟic celvamum payaṉiḻantu kaḻiyumeṉpatāyiṟṟu.(7)


1008

Kuṟaḷ
naccap paṭātavaṉ celva naṭuvūru
ṇaccu marampaḻut taṟṟu.

Parimēlaḻakar
((WFW))

naccappaṭātavaṉ celvam
vaṟiyārk kaṇiyaṉāyiruntum oṉṟuṅ koṭāmaiyiṉ avarā ṉaccappaṭātavaṉ celvameytutal
ūr naṭuvuḷ naccumaram paḻuttaṟṟu
ūriṭai niṟpatōr naccumaram paḻuttāṟpōlum.

((++GRAM)): `naṭuvū' reṉpatu piṉmuṉṉākattokka vāṟāmvēṟṟumait tokai.

((++VIRI)): aṇmaiyuṭaimaikaḷāṟ payaṉillai yeṉpatām.(8)


1009

Kuṟaḷ
aṉporīit taṟceṟ ṟaṟanōkkā tīṭṭiya
voṇporuḷ koḷvār piṟar.

Parimēlaḻakar
((WFW))

aṉpu orīi
oruvaṉ koṭāmaip poruṭṭuc cuṟṟattār naṭṭārkaṇ aṉpu ceytalai yoḻittu
taṟceṟṟu vēṇṭuvaṉa nukarātu taṉṉaic ceṟuttu
aṟam nōkkātu
vaṟiyārkku ītaṉ mutaliyavaṟattai niṉaippatuñ ceyyātu
īṭṭiya oṇporuḷ koḷvār piṟar
īṭṭiya voḷḷiya poruḷaik koṇṭupōyp payaṉpeṟuvār piṟar.

payaṉāya aṟaṉum iṉpamuñ ceytukoḷḷātāṉukkup poruḷāluḷḷatu īṭṭaṟṟuṉpamē yeṉpatu tōṉṟa `īṭṭiya' veṉṟum, avaṉvaḻiyi ṉuḷḷārkkum utavāteṉpatu tōṉṟap piṟa `reṉṟuṅ' kūṟiṉār.(9)


1010

Kuṟaḷ
cīruṭaic celvar ciṟutuṉi māri
vaṟaṅkūrn taṉaiya tuṭaittu.

Parimēlaḻakar
((WFW))

cīr uṭaic celvar ciṟutuṉi
pukaḻuṭaittāya celvattiṉaiyuṭaiyavaratu niṟkuṅkālañ ciṟitāya vaṟumai
māri vaṟaṅkūrntaṉaiyatu uṭaittu
ulakattaiyellām nilainiṟuttumēkam vaṟumai mikkāṟpōlvatō riyalpiṉaiyuṭaittu.

`tuṉi'-veṟuppu; ataṉaicceytalāṟ ṟuṉiyeṉappaṭṭatu. yāvarkkum payaṉpaṭṭār ataṉāṉ vaṟiyarāyavaḻiyum avvaṟumai kaṭitiṉīṅkutaliṟ piṉpuñ celvarāyp payaṉpaṭuvareṉpatu uvamaiyāṟ peṟappaṭṭatu; paṭavē, naṉṟiyillāta celvam eññāṉṟum payaṉpaṭā teṉpatāyiṟṟu. itaṟkuc cīruṭaic celvar iravalarōṭu veṟukkum nilaiyilveṟuppu mārivaṟaṅkūrntaṉaiya taṉmaiyuṭaiyatteṉa atikārattōṭu poruntāmai mēlum, ōr poruṭṭoṭarpupaṭāma luraippārumuḷar.

((++CODA)): ivai nāṉku pāṭṭāṉum accelvattatu kuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 102-nāṇuṭaimai))

Parimēlaḻakar

[aḵtāvatu, mēṟcolliya cālpu paṇpumutaliya kuṇaṅkaḷāluyarntōr tamakkovvāta karumaṅkaḷil nāṇutaluṭaiyarāntaṉmai. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]


1011

Kuṟaḷ
karumattā ṉāṇuta ṉāṇut tirunuta
ṉallavar nāṇup piṟa

Parimēlaḻakar
((WFW))

nāṇuk karumattāl nāṇutal
naṉmakkaṇāṇāvatu iḻinta karumaṅkāraṇamāka nāṇutal
piṟa tirunutal nallavar nāṇu
aḵtaṉṟi maṉamoḻimeykaḷa toṭukkattāṉ varuvaṉavōveṉiṉ, avai avaraḷavalla, aḻakiya nutaliṉaiyuṭaiya kulamakaḷir nāṇkaḷ.

piṟa kulamakaḷir nāṇeṉṟataṉāṉ ēṉaiyatu naṉmakkaṇāṇeṉpatum, `nāṇuta' leṉṟataṉāṟ karumattatiḻivum peṟṟām. `tirunutaṉallava' reṉpatu pukaḻccikkuṟippu. ētuppaṉmaipaṟṟip `piṟa' veṉṟār. iṉi aṟṟamaṟaittaṉ mutaliyaṉa potumakaḷir nāṇō ṭokkumeṉṟuraippārumuḷar; ((maṇakkuṭavar.)) avarkku nāṇ kēṭu payakkumeṉa vilakkappaṭṭamaiyāṉum, avar peyarāṟ kūṟappaṭāmaiyāṉum aḵturaiyaṉmai yaṟika. itaṉāṉ nāṇiṉatilakkaṇaṅ kūṟappaṭṭatu.(1)


1012

Kuṟaḷ
ūṇuṭai yecca muyirkkellām vēṟalla
nāṇuṭaimai māntar ciṟappu.

Parimēlaḻakar
((WFW))

ūṇ uṭai eccam uyirkkellām vēṟu alla
ūṇum uṭaiyum avaiyoḻintaṉavum makkaḷuyirkkellām potu
māntar ciṟappu nāṇuṭaimai
naṉmakkaṭkuc ciṟappāvatu nāṇuṭaimaiyē, avaiyalla.

oḻintaṉa uṟakkamum accamum kāmamum. `ciṟappu': avvuyirkaḷiṉ vēṟupāṭu. accameṉṟu pāṭamō tuvārumuḷar.(2)


1013

Kuṟaḷ
ūṉaik kuṟittu vuyirellā nāṇeṉṉu
naṉmai kuṟittatu cālpu.

Parimēlaḻakar
((WFW))

uyirellām ūṉaik kuṟitta
ellāvuyirkaḷum uṭampiṉait tamakku nilaikkaḷaṉākak koṇṭu ataṉaiviṭā
cālpu nāṇ eṉṉum naṉmai kuṟittatu
atupōlac cālpu nāṇeṉṉu naṉmaik kuṇattait taṉakku nilaikkaḷaṉākak koṇṭu ataṉai viṭātu.

uṭampeṉpatu cāti yorumai. `naṉmai' ākupeyar. uyir uṭampōṭu kūṭi yallatu payaṉeytā tavāṟupōlac cālpu nāṇōṭukūṭiyallatu payaṉeytā teṉpatām. ūṇaikkuṟitta veṉṟu pāṭamōtuvārumuḷar. maṇakkuṭavar. (3)


1014

Kuṟaḷ
aṇiyaṉṟō nāṇuṭaimai cāṉṟōrk kaḵtiṉ ṟēṟ
piṇiyaṉṟō pīṭu naṭai.

Parimēlaḻakar
((WFW))

cāṉṟōrkku nāṇuṭaimai aṇiyaṉṟō
cāṉṟōrkku nāṇuṭaimai āparaṇamām
aḵtuiṉṟēl pīṭu naṭai piṇiyaṉṟō
avvāparaṇa millaiyāyiṉ avar perumitattaiyuṭaiya naṭai kaṇṭārkkup piṇiyām.

aḻaku ceytaliṉ `aṇi' yeṉṟum, poṟuttaṟ karumaiyiṟ `piṇi' yeṉṟuṅ kūṟiṉār. `ō' kāraviṭaiccoṟkaḷ etirmaṟaik kaṇ vantaṉa.

((++CODA)): ivai mūṉṟu pāṭṭāṉum ataṉ ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (4)


1015

Kuṟaḷ
piṟarpaḻiyun tampaḻiyu nāṇuvār nāṇuk
kuṟaipati yeṉṉu mulaku.

Parimēlaḻakar
((WFW))

piṟar paḻiyum tampaḻiyum nāṇuvār
piṟarkku varum paḻiyaiyun tamakku varum paḻiyaiyum oppamatittu nāṇuvārai
ulaku nāṇukku uṟaipati eṉṉum ulakattār nāṇukkuṟaiviṭameṉṟu colluvar.

oppamatittal: atuvun tamakku vantatākavē karututal. akkaruttuṭaiyār periyarākaliṉ, avarai uyarntōr yāvarum pukaḻvareṉpatām. itaṉāl ataṉai yuṭaiyāratu ciṟappukkūṟappaṭṭatu.(5)


1016

Kuṟaḷ
nāṇvēli koḷḷātu maṉṉō viyaṉñālam
pēṇalar mēlā yavar.

Parimēlaḻakar
((WFW))

mēlāyavar
uyarntavar
vēli nāṇ koḷḷātu
tamakkēmamāka nāṇiṉaik koḷvataṉṟi
viyaṉ ñālam pēṇalar
akaṉṟa ñālattaikkoḷḷa virumpār.

paḻipāvaṅkaḷ pukutāmaṟ kāttaliṉ, `vēli' yeṉṟār. nāṇum ñālamun tammuṇ māṟāyavaḻi annāṇiṉaik koḷvatallatu avai pukutu neṟiyāya ñālattiṉaikkoḷḷa virumpāreṉpatām. `maṉ' ṉum, `ō'vum acai. nāṇākiya vēliyaip poṟṟallatu ñālampeṟa virumpāreṉ ṟuraippārumuḷar.(6)


1017

Kuṟaḷ
nāṇā luyirait tuṟappa ruyirporuṭṭā
ṉāṇṭuṟavār nāṇāḷ pavar.

Parimēlaḻakar
((WFW))

nāṇ āḷpavar
nāṇiṉatu ciṟappaṟintu ataṉai viṭātoḻukuvār
nāṇāl uyirait tuṟappar
annāṇumuyirun tammuṇ māṟāyavaḻi nāṇ citaiyāmaṟporuṭṭu uyirai nīppar
uyirpporuṭṭu nāṇ tuṟavār
uyir citaiyāmaṟ poruṭṭu nāṇiṉai nīkkār.(7)

uyiriṉum nāṇ ciṟantatu eṉpatām.

((++CODA)): ivai iraṇṭupāṭṭāṉum avar ceyal kūṟappaṭṭatu.

((++/CODA)): (7)


1018

Kuṟaḷ
piṟarnāṇat takkatu tāṉāṇā ṉāyi
ṉaṟanāṇat takka tuṭaittu.

Parimēlaḻakar
((WFW))

piṟar nāṇattakkatu tāṉ nāṇāṉāyiṉ
kēṭṭāruṅ kaṇṭi#āru nāṇattakka paḻiyai oruvaṉ tāṉāṇatuceyyumāyiṉ
aṟam nāṇattakkatu uṭaittu
annāṇāmai avaṉai aṟam viṭṭu naṉāṅkattakka kuṟṟattiṉai yuṭaittu.

tāṉeṉac ceyvāṉaip pirikkiṉṟā rākaliṉ, `piṟa' reṉṟār nāṇō ṭiyaipillātāṉai aṟañcārā teṉpatām.(8)


1019

Kuṟaḷ
kulañkuṭuṅ koḷkai piḻaippi ṉalañcuṭu
nāṇiṉmai niṉṟak kaṭai.

Parimēlaḻakar
((WFW))

koḷkai piḻaippiṉ kulam cuṭum
oruvaṉukku voḻukkam piḻaikkumāyiṉ appiḻaippu avaṉ kuṭippiṟappoṉṟaṉaiyuṅ keṭukkum
nāṇiṉmai niṉṟakkaṭai nalam cuṭum
oruvaṉmāṭṭu nāṇiṉmai niṉṟavaḻi annilai avaṉalla yāvaṟṟaiyuṅ keṭukkum.

niṟṟal: orupoḻutu nīṅkāmai. `nalam' cātiyorumaiyākaliṉ, piṟappu, kalvi, kuṇam, ceyal, iṉameṉṟivaṟṟāṉ vantaṉa mellāṅ koḷḷappaṭum. oḻukkavaḻiviṉum nāṇaḻivu iṟappattīteṉpatām.(9)


1020

Kuṟaḷ
nāṇakat tillā riyakka marappāvai
nāṇā luyirmaruṭṭi yaṟṟu.

Parimēlaḻakar
((WFW))

akattu nāṇ illār iyakkam
tammaṉattiṉ kaṇ nāṇillāta makkaḷ uyiruṭaiyārpōṉṟiyaṅkukiṉṟa viyakkam
marappāvai nāṇāl uyirmaruṭṭiyaṟṟu
marattāṟceytapāvai iyantirak kayiṟṟiṉāṉāya taṉṉiyakkattāl uyiruṭaittāka mayakkiṉāṟpōlum.

karutiyē karuttāvāyiṟṟu. nāṇillāta makkaḷiyakkam nāṇuṭaiya pāvaiyiyakkampōlvatallatu uyiriyakka maṉṟeṉpatām.

((++CODA)): ivai mūṉṟu pāṭṭāṉum nāṇillāratiḻivu kūṟappaṭṭatu.

((++/CODA)): (10)


((atikāram 103-kuṭiceyalvakai))

Parimēlaḻakar

[aḵtāvatu, oruvaṉṟāṉpiṟanta kuṭiyai uyaracceytaliṉṟiṟam. itu tāḻviṉka ṇāṇutaluṭaiyārk kuḷatāva tākaliṉ nāṇuṭaimaiyiṉpiṉ vaikkappaṭṭatu.]


1021

Kuṟaḷ
karumañ ceyavoruvaṉ kaitūvē ṉeṉṉum
perumaiyiṟ pīṭunaṭaiya til.

Parimēlaḻakar
((WFW))

karumam ceyak kaitūvēṉ eṉṉum perumaiyiṉ
taṉkuṭi ceytaṟporuṭṭut toṭaṅkiya karumamuṭi yāmaiyiṉ eṇṇiya karumañ ceytaṟkiyāṉ kaiyoḻiyēṉeṉṉum āḷviṉaip perumaipōla
oruvaṉ pīṭu uṭaiyatu il
oruvaṉukku mēmpāṭuṭaiya perumai piṟitillai.

kuṭiceytaṟkeṉpatu atikārattāṉ vantatu. palavakaittāya karumacceyalāṟ celvamum pukaḻumeytik kuṭiyuyarumākaliṉ, `pīṭuṭaiyatil' leṉṟār. kuṭiceytaṟ karumamē naṭattalāl, taṉkarumañ ceyyaveṉṟum piṟarkarumañ ceyyaveṉṟu muraippārumuḷar; taṉ karumamum atuvēyākalāṉum, piṟarēval ceytal, talaimaiyaṉmaiyāṉum avai yuraiyaṉmai yaṟika.(1)


1022

Kuṟaḷ
āḷviṉaiyu māṉṟa vaṟivu meṉaviraṇṭi
ṉīḷviṉaiyā ṉīḷuṅ kuṭi.

Parimēlaḻakar
((WFW))

āḷviṉaiyum āṉṟa aṟivum eṉa iraṇṭiṉ nīḷviṉaiyāṉ
muyaṟciyum niṟainta vaṟivumeṉṟu collappaṭṭa iraṇṭiṉaiyumuṭaiya iṭaiyaṟāta karumacceyalāl
kuṭinīḷum
oruvaṉ kuṭiyuyarum.

niṟaital: iyaṟkaiyaṟivu ceyaṟkaiyaṟivōṭukūṭi niramputal. `āḷviṉai' maṭipukutāmaṟporuṭṭu. `āṉṟavaṟivu' uyartaṟkēṟṟa ceyalkaḷum avai muṭikkuntiṟamum piḻaiyāma leṇṇutaṟporuṭṭu.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum acceyaṟkuk kāraṇaṅ kūṟappaṭṭatu.

((++/CODA)): (2)


1023

Kuṟaḷ
kuṭiceyva leṉṉu moruvaṟkut teyva
maṭitaṟṟut tāṉmun nuṟum.

Parimēlaḻakar
((WFW))

kuṭi ceyval eṉṉum oruvaṟku
eṉ kuṭiyiṉai yuyaracceyyak kaṭavēṉeṉṟukoṇṭu ataṟkēṟṟakarumaṅkaḷiṉ muyalum oruvaṉukku
teyvam maṭitaṟṟut tāṉ muntuṟum
teyvam āṭaiyait taṟṟukkoṇṭu tāṉ muntuṟṟu niṟkum.

muyaṟciyai ataṉ kāraṇattāṟ kūṟiṉār. taṟṟutal: iṟukavuṭuttal. muṉṉaṭappār ceyal niyatimē lēṟṟappaṭṭatu.(3)


1024

Kuṟaḷ
cūḻāmaṟ ṟāṉē muṭiveytun taṅkuṭiyait
tāḻā tuñaṟṟu pavarkku. {{kuṟaḷ-920.}}

Parimēlaḻakar
((WFW))

taṅkuṭiyait tāḻātu uñaṟṟupavarkku
taṅkuṭikkām viṉaiyai viraintu muyalvārkku
cūḻāmal tāṉē muṭiveytum
avviṉai muṭikkun tiṟam avar cūḻavēṇṭāmaṟṟāṉē muṭiveytum.

`kuṭi' ākupeyar. teyva muntuṟutalāṟ payaṉkūṟiyavāṟu.

((++CODA)): ivai yiraṇṭu pāṭṭāṉuṅ ataṟkut teyvan tuṇaiyātal kūṟappaṭṭatu.

((++/CODA)): (4)


1025

Kuṟaḷ
kuṟṟa milaṉāyk kuṭiceytu vāḻvāṉaic
cuṟṟamāc cuṟṟu mulaku.

Parimēlaḻakar
((WFW))

kuṟṟam ilaṉāyk kuṭi ceytu vāḻvāṉai
kuṟṟamāyiṉa ceyyātu taṉkuṭiyai yuyaraccey toḻukuvāṉai
cuṟṟamāc cuṟṟum ulaku
avaṉukkuc cuṟṟamāka vēṇṭit tāmē ceṉṟu cūḻvar ulakattār.

kuṟṟamāyiṉa aṟanītikaṭku maṟutalaiyāya ceyalkaḷ. tāmum payaṉeṇtaṉōkki yāvaruñ ceṉṟu cārvareṉpatām.(5)


1026

Kuṟaḷ
nallāṇmai yeṉpa toruvaṟkut tāṉpiṟanta
villāṇmai yākkik koḷal.

Parimēlaḻakar
((WFW))

oruvaṟku nallāṇmai eṉpatu
oruvaṉukku nalla vāṇmaiyeṉṟu uyarttuc collappaṭuvatu
tāṉ piṟanta illāṇmai ākkikkoḷal
tāṉ piṟanta kuṭiyiṉaiyāḷuntaṉmaiyait taṉakkuḷatākkik kōṭal.

pōrttoḻili ṉīkkutaṟku `nallāṇmai' yeṉa vicēṭittār. kuṭiyiṉaiyāḷun taṉmai: kuṭiyiluḷḷārai yuyaracceytu taṉvaḻippaṭuttal. ataṉaic ceytukōṭal nallāṇmaiyāmāṟu varukiṉṟa paṭṭāṟ peṟappaṭum.(6)


1027

Kuṟaḷ
amalakattu vaṉkaṇṇīr pōlat tamarakattu
māṟṟuvār mēṟṟē poṟai.

Parimēlaḻakar
((WFW))

amarakattu vaṉkaṇṇarpōla
kaḷattiṉkaṭ ceṉṟār palarāyiṉum pōrtāṅkutal vaṉkaṇṇarmēlatāṉāṟ pōla
tamarakattum poṟai āṟṟuvār mēṟṟē
kuṭiyiṉkaṭ piṟantār palarāyiṉum ataṉ pāram poṟuttal atuvallār mēlatām.

poruṭkokka vēṇṭuñcoṟkaḷ uvamaikkaṇ varuvikkappaṭṭaṉa. naṉku matikkappaṭuvār avarēyeṉpatām.

((++CODA)): ivai mūṉṟu pāṭṭāṉum atu ceyvāreytuñ ciṟappuk kūṟappaṭṭatu.

((++/CODA)): (7)


1028

Kuṟaḷ
kuṭiceyvārk killai paruva maṭiceytu
māṉaṅ karutak keṭum.

Parimēlaḻakar
((WFW))

maṭi ceytu māṉam karutak keṭum
taṅkuṭiyiṉaiyuyaracceyvār acceyalaiyē nōkkātu kālattai nōkki maṭiyiṉaic ceytukoṇṭu, māṉattaiyum karutuvarāyiṟ kuṭikeṭum
kuṭi ceyvārkkup paruvam illai
ākalāṉ avarkkuk kālaniyati yillai.

kālattai nōkki maṭiceytal: veyiṉmaḻaipaṉiyeṉpaṉavuṭaimainōkkip piṉṉarc ceytumeṉa ṟoḻintiruttal. māṉaṅ karututal: ikkuṭiyiluḷḷār yāvarum iṉpamuṟa ikkālattut tuṉpamuṟuvēṉ yāṉōveṉṟu uṭkōṭal. mēl "ikal vellum vēntarkku vēṇṭumpoḻutu" {{kuṟaḷ-481}} teṉṟa tuṭkoṇṭu ivarkkum vēṇṭumōveṉṟu karutiṉum atu karutaṟkaveṉṟu maṟuttavāṟu.(8)


1029

Kuṟaḷ
iṭumpaikkē koḷkalaṅ kollō kuṭumpattaik
kuṟṟa maṟaippā ṉuṭampu.

Parimēlaḻakar
((WFW))

kuṭumpattaik kuṟṟam maṟaippāṉ uṭampu
mūvakaittuṉpamu muṟaṟpālatāya taṉkuṭiyai avaiyuṟāmaṟkākka muyalvāṉatu uṭampu
iṭumpaikkē koḷkalaṅkol
ammuyaṟcit tuṉpattiṟkē koḷkalamā mattuṇaiyō, aḵtoḻintu iṉpattiṟkātalillaiyō?

((++AUTHORITY)): "uṟaippeya lōlai pōla -- maṟaikkuvaṉ perumaniṟkuṟittu varuvēlē" {{puṟanāṉūṟu-290}} eṉpuḻiyum maṟaittal ipporuṭṭāyiṟṟu. eṉkuṭimuḻutu miṉpuṟ ṟuyaravē nāṉirumaiyu meytutalāṉ immeyvaruttamāttiram eṉakku naṉṟeṉṟu muyalu maṟivuṭaiyāṉ aḵtoruñāṉṟu moḻiyāmainōkki, `iṭumpaikkē koḷkalaṅ kollō' veṉṟār.

((++GRAM)): itu kuṟippu moḻi.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum avar atu ceyyumiyalpu kūṟappaṭṭatu.

((++/CODA)): (9)


1030

Kuṟaḷ
iṭukkaṇkāl koṉṟiṭa vīḻu maṭuttūṉṟu
nallā ḷilāta kuṭi.

Parimēlaḻakar
((WFW))

iṭukkaṇ kāl koṉṟiṭa vīḻum
tuṉpamākiya naviyam pukuntu, taṉmutalai veṭṭic cāykka orupaṟṟiṉṟi vīḻā niṟkum
aṭuttu ūṉṟum nallāḷ ilāta kuṭi
akkālattup paṟṟāvaṉa coṭuttut tāṅkavalla nalla vāṇmakaṉ piṟavāta kuṭiyākiya maram.

mutal: ataṉvaḻik kuriyār. vaḷarppāraip peṟṟuḻi vaḷarntu payaṉpaṭutalum allāvaḻik keṭutalumuṭaimaiyiṉ, maramākkiṉār;

((++AUTHORITY)): "tūṅkuciṟai vāvaluṟai toṉmaraṅka ḷaṉṉa vōṟkukula naiyavata ṉuṭpiṟanta vīrar-tāṅkalkaṭaṉ"
{{cīvakacintāmaṇi 498-1 (kāntaruvatattaiyārilampakam-6)}} eṉṟār piṟarum.

((++GRAM)): itu kuṟippuruvakam.

((++CODA)): itaṉāṉ avarillāta kuṭikkuḷatāṅ kuṟṟaṅ kūṟappaṭṭatu. (10).


((atikāram 104-uḻavu))

Parimēlaḻakar

[aḵtāvatu, ciṟappāṉmai vāṇikarkkum perumpāṉmai vēḷāḷārkku murittāya uḻutaṟṟoḻil; ceyvikkuṅkāl ēṉaiyōrkku murittatu. itu, mēṟ kuṭiyuyartaṟ kētuveṉṟa āḷviṉaivakaiyākaliṉ, kuṭiceyalvakaiyiṉ piṉ vaikkappaṭṭatu.]


1031

Kuṟaḷ
cuḻaṉṟumērp piṉṉa tulaku mataṉā
luḻantu muḻavē talai.

Parimēlaḻakar
((WFW))

kuḻaṉṟum ērppiṉṉatu ulakam
uḻutalāṉvarum meyvaruttanōkkip piṟatoḻilkaḷaic ceytutirintum, muṭivil ēruṭaiyār vaḻiyatāyiṟṟu ulakam
ataṉāl uḻantum talai uḻavē
ātalāṉ ellāvaruttamuṟṟum, talaiyāya toḻil uḻavē.

`ēr' ākupeyar. piṟatoḻilkaḷāṟ poruḷeytiyavaḻiyum uṇaviṉporuṭṭu uḻuvārkaṭ cellavēṇṭutaliṟ `cuḻaṉṟu mērppiṉṉatulaka' meṉṟum, varuttamilavēṉum piṟatoḻilkaḷ kaṭaiyeṉpatu pōtā `uḻantu muḻavē talai' yeṉṟuṅ kūṟiṉār. itaṉāl uḻaviṉatu ciṟappuk kūṟappaṭṭatu.(1)


1032

Kuṟaḷ
uḻuvā rulakattārk kāṇiyaḵ tāṟṟā
teḻuvārai yellām poṟuttu.

Parimēlaḻakar
((WFW))

aḵtu āṟṟātu eḻuvārai ellām poṟuttu
avvuḻutalaic ceyyamāṭṭātu piṟatoḻilkaṇ mēṟ celvār yāvaraiyun tāṅkutalāl
uḻuvār ulakattārkku āṇi
atuvallārulakattārākiya tērkku accāṇiyāvar.

"kāṭukoṉṟu nāṭākkik kuḷantoṭ" {{paṭṭiṉappālai, aṭi:-283-284}} ṭeṉṟāṟpōla uḻuvāreṉṟatu uḻuvippārmēluñ cellum. `ulakattā' reṉṟatu īṇṭiyavarai yoḻintārai. kalaṅkāma ṉiṟuttaṟkaṇ āṇipōṟaliṉ, `āṇi' yeṉṟār. poṟuttalāṉeṉpatu tirintu niṉṟatu. ēkatēcavuruvakam. aḵtāṟṟār topuvārē yellām poṟutteṉṟu pāṭamōti, atumāṭṭātār purappārceyyum paripavamellām poṟuttu avarait toḻuvārē yāvareṉ ṟuraippārumuḷar. ((maṇakkuṭavar.)) (2)


1033

Kuṟaḷ
uḻutuṇṭu vāḻvārē vāḻvārmaṟ ṟellān
toḻutuṇṭu piṉcel pavar.

Parimēlaḻakar
((WFW))

uḻutu uṇṭu vāḻvārē vāḻvār
yāvaru muṇṇum vakai uḻutalaicceytu ataṉāṟ ṟāmumuṇṭu vāḻkiṉṟārē tamakkuriyarāy vāḻkiṉṟavar
maṟṟellām toḻutu uṇṭa piṉcelpavar
maṟṟaiya rellām piṟarait toḻutu ataṉāṟ ṟāmuṇṭu avaraip piṉcelkiṉṟavar.

`maṟ' ṟeṉpatu vaḻakkuppaṟṟi vantatu. tāmu makkaṭ piṟappiṉarāyp piṟarait toḻutu avar cilakoṭuppat tammuyirōmpi avarpiṉcelvār tamakkuriyaralla reṉpatu karuttu.(3)


1034

Kuṟaḷ
palakuṭai nīḻalun taṅkuṭaik kīḻk kāṇpa
ralakuṭai nīḻa lavar.

Parimēlaḻakar
((WFW))

alaku eṭai nīḻalavar
uḻutaṟṟoḻilāṉ nelviṉaiyuṭaiyarāya taṇṇaḷiyuṭaiyōr
palakuṭainīḻalum taṅkuṭaikkīḻḵk kāṇpar
palavēntar kuṭai niḻalatāya maṇamuḻutiṉaiyun tammaracaṉ kuṭaikkīḻē kāṇpar.

`alaku'-katir; aḵtīṇṭākupeyarāy neṉmēla tāyiṟṟu. uṭaiyaveṉpatu kuṟaintuniṉṟatu. nīḻalpōṟaliṉ `nīḻa' leṉappaṭṭatu. `nīḻalava'reṉṟatu irappōrkkellām ītaṉōkki. oṟṟumaipaṟṟit `taṅkuṭai' yeṉṟār. `kuṭainīḻa' leṉpatūum ākupeyar.

((++AUTHORITY)):
"ūṉṟucāṉ maruṅki ṉīṉṟataṉ payaṉē"
{{puṟanāṉūṟu-35}} eṉṟataṉāl tammaracaṉukkuk koṟṟamperukki maṇmuḻutum avaṉatākak kaṇṭiruppareṉpatām;

((++AUTHORITY)): "irappōr cuṟṟamum purappōr koṟṟamu muḻaviṭai viḷaippōr"
{{cilappatikāram, nāṭukāṇkātai-149.}} eṉṟār piṟarum.(4)


1035

Kuṟaḷ
iravā rippārkkoṉ ṟīvar karavātu
kaiceytūṇ mālai yavar.

Parimēlaḻakar
((WFW))

kaiceytu ūṇ mālaiyavar iravār
taṅkaiyāluḻutuṇṭalai yiyalpākavuṭaiyār piṟarait tāmiravār
irappārkku oṉṟu karavātu īvar
tammai yirappārkku avarvēṇṭiya toṉṟaṉaik karavātu koṭuppar.

`cey' teṉpataṟku uḻutalaiyeṉa varuvikka. `kaiceytūṇmālaiyava' reṉpatu oruñāṉṟum aḻavillāta celvamuṭaiya reṉṉum oruñāṉṟum aḻivillāta celvamuṭaiyareṉṉum ētuvai yuṭkoṇṭuniṉṟatu.(5)


1036

Kuṟaḷ
uḻaviṉār kaimmaṭaṅki ṉillai viḻaivatūum
viṭṭēmeṉ pārkku nilai.

Parimēlaḻakar
((WFW))

uḻaviṉār kai maṭaṅkiṉ
uḻutalaiyuṭaiyār kai ataṉaicceyyātu maṭaṅkumāyiṉ
viḻaivatūum viṭṭēm eṉpārkku nilai illai
yāvarum viḻaiyumuṇavum yāntuṟantē meṉpārkku avvaṟattiṉka ṇiṟṟarulumuḷavākā.

ummai iṟutikkaṇṇum vantiyaintu. uṇaviṉmaiyāl, tāmuṇṭalum illaṟañceytalum yāvarkku millaiyāyiṉa. avaruṟuppumāttiramāya kaivāḷāviruppiṉ ulakattu immaimaṟumai vīṭeṉṉum payaṉkaḷ nikaḻāveṉpatām. oṉṟaṉai maṉattāl viḻaitalu moḻintēmeṉpārkkeṉa vuraippārumuḷar.maṇakkuṭavar.

((++CODA)): ivai yaintu pāṭṭāṉum ataṉaic ceyvāratuciṟappuk kūṟappaṭṭatu.

((++/CODA)): (6)


1037

Kuṟaḷ
toṭippuḻuti kaḵcā vuṇakkiṟ piṭitteruvum
vēṇṭātu cālap paṭum.

Parimēlaḻakar
((WFW))

toṭippuḻuti kaḵcā uṇakkiṉ
orunilattiṉai yuḻuvataṉ orupalap puḻuti kaḵcāmvaṇṇam ataṉaik kāyaviṭuvāṉāyiṉ
piṭittu eruvum vēṇṭātu cālappaṭum
ataṉkaṭ ceyta payir orupiṭiyiṉka ṇaṭaṅkiya eruvumiṭa vēṇṭāmaṟpaṇaittu viḷaiyum.

`piṭittu': piṭiyiṉkaṇṇatu. piṭittaveṉpataṉvikārameṉpārumuḷar. ((maṇakkuṭavar)) vēṇṭāmal, cāṉṟu eṉpaṉa tirintuniṉṟaṉa(7)


1038

Kuṟaḷ
ēriṉu naṉṟā leruviṭutal kaṭṭapi
ṉīriṉu naṉṟataṉ kāppu.

Parimēlaḻakar
((WFW))

ēriṉum uru iṭutal naṉṟu
appayirkku avvuḻutaliṉum eruppeytal naṉṟu
kaṭṭapiṉ ataṉkāppu nīriṉum naṉṟu
ivviraṇṭuñ ceytu kaḷaikaṭṭāl ataṉaik kāttal ataṟku nīrkāl yāttaliṉu naṉṟu.

ēr ākupeyar. kāttal: paṭṭimutaliyavaṟṟāṉ aḻiveytāmaṟ kāttala. uḻutal, eruppeytal, kaḷaikaṭṭal, nīrkālyāttal, kāttaleṉṟimmuṟaiyavāya ivvaintum vēṇṭumeṉpatām.(8)


1039

Kuṟaḷ
cellāṉ kiḻava ṉiruppi ṉilampulan
tillāḷi ṉūṭi viṭum.

Parimēlaḻakar
((WFW))

kiḻavaṉ cellāṉ iruppiṉ
annilattiṟkuriyavaṉ ataṉka ṇāṭōṟuñceṉṟu pārttu aṭuttaṉa ceyyātu maṭintirukkumāyiṉ
nilam illāḷiṟ pulantu ūṭiviṭum
aḵtu avaṉillāḷpōlat taṉṉuḷḷē veṟuttup piṉṉavaṉō ṭūṭiviṭum.

cellutal ākupeyar. piṟarai yēviyirātu tāṉēcēṟal vēṇṭumeṉpatu pōtarak `kiḻava' ṉeṉṟār. taṉkaṭceṉṟu vēṇṭuvaṉa ceyyātu vēṟiṭattiruntavaḻi maṉaiyā ḷūṭumāṟu pōlaveṉṟatu avaṉ pōkamiḻanta ṉōkki.

((++CODA)): ivai mūṉṟu pāṭṭāṉum atuceyyumāṟu kūṟappaṭṭatu.

((++/CODA)): (9)


1040

Kuṟaḷ
ilameṉ ṟacaii yiruppāraik kāṇi
ṉilameṉṉu nallā ṇakum.

Parimēlaḻakar
((WFW))

ilam eṉṟu acaii iruppāraik kāṇiṉ
yām vaṟiyēmeṉṟu colli maṭintiruppāraik kaṇṭāl
nilam eṉṉum nallāḷ nakum
nilamakaḷeṉṟu uyarttuc collappaṭukiṉṟa nallāḷ taṉṉuḷḷē nakāniṟkum.

uḻutaṉ mutaliya ceyvār yāvarkkuñ celvaṅkoṭuttu varukiṉṟavāṟu paṟṟi `nallā' ḷeṉṟum, atukaṇṭuvaittum atu ceyyātu vaṟumaiyuṟukiṉṟa pētaimaipaṟṟi `naku' meṉṟuṅ kūṟiṉār. irappāraiyeṉṟu pāṭamōtuvārumuḷar. {{maṇakkuṭavar.}} itaṉāṉ atu ceyyātavaḻip paṭumiḻukkuk kūṟappaṭṭatu. varukiṉṟa vatikāra muṟaimaikkuk kāraṇamumitu.(10)


((atikāram 105-nalkuravu)

Parimēlaḻakar
[aḵtāvatu, nukarap paṭuvaṉa yāvu millāmai]


1041

Kuṟaḷ
iṉmaiyi ṉiṉṉāta tiyāteṉi ṉiṉmaiyi
ṉiṉmaiyē yiṉṉā tatu.

Parimēlaḻakar
((WFW))

iṉmaiyiṉ iṉṉātatu yātu eṉiṉ
oruvaṉukku vaṟumaipōla viṉṉātatu yāteṉṟu viṉaviṉ
iṉmaiyiṉ iṉṉātatu iṉmaiyē
vaṟumaipōla viṉṉātatu vaṟumaiyē piṟitillai.

`iṉṉātatu'-tuṉpañceyvatu. oppatillaiyeṉavē, mikkatiṉmai collavēṇṭā vāyiṟṟu.(1)


1042

Kuṟaḷ
iṉmai yeṉavoru pāvi maṟumaiyu
mimmaiyu miṉṟi varum.

Parimēlaḻakar
((WFW))

iṉmaiyeṉa orupāvi
vaṟumaiyeṉṟu colluppaṭuvatoru pāvi
maṟumaiyum immaiyum iṉṟi varum
oruvaṉuḻai varuṅkāl avaṉukku maṟumaiyiṉpamum immaiyiṉpamumillaiyāka varum.

iṉmaiyeṉa vorupāvi yeṉpataṟku mēl "aḻukkāṟeṉa vorupāvi" {{kuṟaḷ-168}} yeṉpuḻi yuraittāṅkuraikka. maṟumai, immai yeṉpaḷa ākupeyar. īyāmaiyāṉun tuvvāmaiyāṉum avaiyilavāyiṉa. iṉṟiviṭumeṉṟu pāṭamōtip pāviyāleṉa viritturaippārumuḷar. {{maṇakkuṭavar.}} (2)


1043

Kuṟaḷ
tolvaravun tōluṅ keṭukkun tokaiyāka
nalkura veṉṉu nacai. {{mutumoḻikkāñci-6; 8}}

Parimēlaḻakar
((WFW))

nalkuravu eṉṉum nacai
nalkuraveṉṟu collappaṭu mācai
tolvaravum tōlum tokaiyākak keṭukkum
taṉṉāṟ paṟṟappaṭṭāruṭaiya paḻaiya kuṭivaraviṉaiyum ataṟkēṟṟa colliṉaiyum oruṅkē keṭukkum.

nacai yilvaḻi nalkuravu millaiyākaliṉ nalkuravaiyē nacaiyākki, aḵtu akkuṭiyiṟ ṟollōrkkillāta iḻitoḻilkaḷaiyum iḷivanta coṟkaḷaiyu muḷavākkalāṉ avviraṇṭaṉaiyumoruṅku `keṭukku' meṉṟār. "kuṭippiṟap paḻikkum viḻuppaṅkollum" {{maṇimēkalai, pāttiram peṟṟa kātai, aṭi-76.}} eṉṟār piṟarum. tōlāvatu "iḻumeṉ moḻiyāl viḻumiyatu tuvaṟal" {{tol, poruḷ, cey-239}} eṉṟār tolkāppiyaṉārum. itaṟku uṭampeṉ ṟuraippārumuḷar; {{maṇakkuṭavar.}} aḵtataṟkup peyarāyiṉum uṭampu keṭukkumeṉṟaṟkōr poruṭciṟappillāmaiyaṟika.(3)


1044

Kuṟaḷ
iṟpiṟantār kaṇṇēyu miṉmai yiḷivanta
coṟpiṟakkuñ cōrvu tarum.

Parimēlaḻakar
((WFW))

((iṟpiṟantār kaṇṇēyum))
iḷivanta coṟpiṟavāta kuṭippiṟantār māṭṭēyum
((iḷivanta coṟpiṟakkum cōrvu iṉmai tarum))
atu piṟattaṟkētuvākiya cōrviṉai nalkuravu uṇṭākkum.

ciṟappummai avarmāṭṭu atu piṟavāmai tōṉṟa niṉṟatu. `iḷivanta col': iḷivarutaṟkētuvākiya col; aḵtāvatu emakkīyavēṇṭu meṉṟal. `cōrvu' tāmuṟukiṉṟa tuṉpamikuti: paṟṟi orōvaḻit tam piṟappiṉai maṟantu atu colluvatāka niṉaittal.(4)


1045

Kuṟaḷ
nalkura veṉṉu miṭumpaiyuṭ palkurait
tuṉpaṅkaḷ ceṉṟu paṭum.

Parimēlaḻakar
((WFW))

nalkuravu eṉṉum iṭumpaiyuḷ
nalkuraveṉṟu collappaṭun tuṉpamoṉṟaṉuḷḷē
pal tuṉpaṅkaḷ ceṉṟupaṭum
pala tuṉpaṅkaḷum vantu viḷaiyum.

((++GRAM)): `kurai': icainiṟai.

celavu viraiviṉkaṇ vantatu. tuṉpamun tāṉumuṭaṉē nikaḻtaliṉ nalpuravait tuṉpamākkiyum, attuṉpa maṭiyākac celvar kaṭainōkkic cēṟaṟṟuṉpamum, avaraik kāṇṭaṟ ṟuṉpamum avar koṭuttatu vāṅkaṟṟuṉpamum, atu koṭuvantu nukarvaṉa kūṭṭaṟṟuṉpaṅkaḷu muḷavāmeṉṟuṅ kūṟiṉār.

((++CODA)): ivai yaintu pāṭṭāṉum nalkuraviṉ koṭumai kūṟappaṭṭatu.

((++/CODA)): (5)


1046

Kuṟaḷ
naṟporu ṇaṉkuṇarntu colliṉu nalkūrntār
coṟporuḷ cōrvu paṭum.

Parimēlaḻakar
((WFW))

naṟporuḷ naṉku uṇarntu colliṉum
meynnūṟ poruḷait teḷiyavaṟintu coṉṉārāyiṉum
nalkūrntār coṟporuḷ cōrvupaṭum
nalkūrntār colluñ coṟ poruḷiṉmaiyait talaippaṭum.

poruḷiṉmaiyait talaippaṭutalāvatu yāmivar colliyaṉa virumpik kēṭkumāyiṟ kaṇṇōṭi ivaruṟukiṉṟa kuṟaimuṭikka vēṇṭumeṉ ṟañci yāvaruṅ kēḷāmaiyiṟ payaṉil collāy muṭital. kalviyum payaṉpaṭāteṉpatām.(6)


1047

Kuṟaḷ
aṟañcārā nalkura vīṉṟatā yāṉum
piḷaṉpōla nōkkap paṭum.

Parimēlaḻakar
((WFW))

aṟam cārā nalkuravu
aṟattō ṭiyaipillāta nalkuravuṭaiyāṉ
īṉṟa tāyāṉum piṟaṉpōla nōkkappaṭum taṉṉaiyīṉṟa tāyāṉum piṟaṉaik karutumāṟupōlak karuti nōkkappaṭum.

aṟattōṭu kūṭāmai: kāraṇa kāriyaṅkaḷuḷoṉṟā yiyaiyāmai.`nalkuravu' ākupeyar. ciṟappummai avaḷatiyaṟkaiyaṉpuṭaimai viḷakkiniṉṟatu. koḷvatiṉṟātalē yaṉṟikkoṭuppatuṇṭātalu muṭaimaiyiṉ, atunōkkic cuṟṟattār yāvarun tuṟappareṉpatām.(7)


1048

Kuṟaḷ
iṉṟum varuvatu kollō nerunaluṅ
koṉṟatu pōlu nirappu.

Parimēlaḻakar
((WFW))

nerunalum koṉṟatupōlum nirappu
nerunaṟṟuṅ koṉṟatupōṉṟu eṉakkiṉṉātavaṟṟaicceyta nalkuravu
iṉṟum varuvatukol
iṉṟum eṉpāl varakkaṭavatō, vantāl iṉi yātu ceyvēṉ?

avviṉṉātaṉavāvaṉa: mēṟ {{colliya}} tuṉpaṅkaḷ. nerunaṉ mika varuntit taṉvayiṟu niṟaittāṉoruvaṉ kūṟṟu.(8)


1049

Kuṟaḷ
neruppiṉuṭ ṭuñcalu māku nirappiṉuḷ
yātoṉṟuṅ kaṇpā ṭaritu.

Parimēlaḻakar
((WFW))

neruppiṉuḷ tuñcalum ākum
mantira maruntukaḷāṉ oruvaṉukku neruppiṭaiyē ciṭantuṟaṅkalumām
nirappiṉuḷ yātoṉṟum kaṇpāṭu aritu
nirappuvantuḻi yātoṉṟāṉu muṟakkamillai.

neruppiṉum nirappuk koṭiteṉṟavā ṟāyiṟṟu. ituvumavaṉ kūṟṟu.

((++CODA)): ivai nāṉku pāṭṭāṉum nalkūrntārk kuḷatāṅkuṟṟaṅ kūṟappaṭṭatu.

((++/CODA)): (9)


1050

Kuṟaḷ
tuppura villār tuvarat tuṟavāmai
yuppiṟkuṅ kāṭikkuṅ kūṟṟu.

Parimēlaḻakar
((WFW))

tuppuruvu illār tuvarat tuṟavāmai
nukarappaṭum poruḷkaḷillātār tammāṟ ceyaṟpālatu muṟṟattuṟattavē yākavum atu ceyyātoḻital
uppiṟkum kāṭikkum kūṟṟu
piṟarilli ṉuḷavāya uppiṟkum kāṭikkuṅ kūṟṟām.

māṉamaḻiyāmaiyiṟ ceyaṟpālatu atuvēyāyiṟṟu. muṟṟattuṟattal cuṟṟan tāṉē viṭṭamaiyiṉ oruvāṟṟāṟ ṟuṟantārāyiṉār niṉṟa tammuṭampiṉaiyun tuṟattal. atuceyyātu koṇṭiruttal iraṇṭaṉaiyu māḷappaṇṇutaliṉ, ataṉai avaṟṟiṟkuk `kūṟ' ṟeṉṟār. iṉi muṟṟat tuṟattalāvatu tuppuravillāmaiyiṉ oruvāṟṟāṟ ṟuṟantārāyiṉār. piṉṉavaṟṟai maṉattāṟ ṟuṟavāmai yeṉṟuraippārumuḷar {{maṇakkuṭavar.}} . itaṉāṉ aḵtuḷatāyavaḻic ceyvatu kūṟappaṭṭatu.(10)



((atikāram 106-iravu))

Parimēlaḻakar

[iṉi, māṉantīrā viravu iravāmaiyō ṭottaliṉ, ataṉāṉum vīṭeytaṟ payattatāya uṭampōmpappaṭumeṉṉum aṟanūl vaḻakkuppaṟṟi mēleytiya tuvarattuṟattal vilakkutaṟporuṭṭu iravu kūṟukiṉṟār. atikāramuṟaimaiyum itaṉāṉē viḷaṅkum.]


1051

Kuṟaḷ
irakka virattakkārk kāṇiṟ karappi
ṉavarpaḻi tampaḻi yaṉṟu.

Parimēlaḻakar
((WFW))

irattakkārk kāṇiṉ irakka
nalkūrntār irattaṟkēṟpuṭaiyāraik kāṇil, avarmāṭ ṭirakka
karappiṉ avarpaḻi tampaḻi aṉṟu
irantāl avar karantārāyiṉ avarkkup patiyāvatallatu tamakkup paḻiyākāmaiyāṉ.

iraveṉṉu mutaṉilaittoḻiṟpeyara tiṟutikkaṇ nāṉkaṉurupu vikārattāṟ ṟokkatu. irattaṟ kēṟpuṭaiyarāvār; uraiyāmai muṉṉuṇaru moṇmaiyuṭaiyarāy māṟṟā tīvār. {{avar ulakattariyarākaliṟ `kāṇi'}} ṉeṉṟum, avarmāṭ ṭirantārkku iravāṉvaru miḻiviṉmaiyiṉ `irakka' veṉṟum, avar ītaliṟ kuṟaikāṭṭāmaiyiṟ `karappi' ṉeṉṟum, kāṭṭuvarāyiṉ appaḻi tūveḷḷaṟuvaikkaṇ mātupōla avarkaṭ kaṭitucēṟaviṉ avar `paḻi' yeṉṟum, ēṟpilārmāṭ ṭiravaṉmaiyiṟ `ṟampaḻi yaṉ' ṟeṉṟuṅ kūṟiṉār.(1)


1052

Kuṟaḷ
iṉpa moruvaṟ ciranta lirantavai
tuṉpa muṟāa variṉ.

Parimēlaḻakar
((WFW))

oruvaṟku irattal iṉpam
oruvaṟku irattaṟāṉum iṉpattiṟkētuvām
irantavai tuṉpam uṟāa variṉ
iranta poruḷkaḷ īvāratuṇarvuṭaimaiyāṟṟāṉ ṟuṉpuṟāmal varumāyiṉ.

`iṉpam' ākupeyar. uṟāmaleṉpatu kaṭaikkuṟaintu niṉṟatu. `tuṉpam'cātiyorumaippeyar. avaiyāvaṉa: īvārkaṭ kālamu miṭaṉu maṟintucēṟalum, avar kuṟippaṟitalum, avarait tamvayattarākkalum, avar maṉanekiḻvaṉa nāṭiccollalu mutaliyavaṟṟāṉ varuvaṉavum, maṟuttuḻi varuvaṉavumām avaiyuṟāmal varutalāvatu avar muṉṉuṇarntīyak kōṭal. irantavar tuṉpamuṟāvariṉeṉṟu pāṭamōti, irakkappaṭṭavar poruḷiṉmai mutaliyavaṟṟāṟ ṟuṉpuṟātu etirvan tīvarāyi ṉeṉṟuraippārumuḷar.maṇakkuṭavar.

((++CODA)): ivaiyiraṇṭu pāṭṭāṉum nalkuravāṉuyirnīṅku mellaikkaṇ iḷivillāviravu vilakkappaṭāteṉpatu kūṟappaṭṭatu.

((++/CODA)): (2)


1053

Kuṟaḷ
karappilā neñciṟ kaṭaṉaṟivār muṉṉiṉ
ṟirappumō rēe ruṭaittu.

Parimēlaḻakar
((WFW))

karappilā neñciṟ kaṭaṉ aṟivār muṉ niṉṟu irappum
karattalillā neñciṉaiyuṭaiya māṉamaṟivārmuṉṉar niṉṟu avarmāṭṭoṉṟirattalum, ōrēer uṭaittu
nalkūrntārkku ōraḻakuṭaittu.

"ciṟiya curukkattu vēṇṭumuyar" {{kuṟaḷ-963}} veṉṟataṉāl, avarkku atu kaṭaṉeṉappaṭṭatu. ataṉaiyaṟital: collutaluṟ ṟuraikkalākāmaik kētuvāya ataṉiyalpiṉai yaṟital. avvaṟivuṭaiyārkku muṉṉiṟṟaṉ māttiramē yamaitaliṉ `muṉṉiṉ' ṟeṉṟum, collutalāṉ varuñ ciṟumaiyeypatāmaiyiṉ `orōeruṭait' teṉṟuṅ kūṟiṉār. ummai ataṉiḻipu viḷakkiniṉṟatu.(3)


1054

Kuṟaḷ
irattalu mītalē pōluṅ karattal
kaṉavilun tēṟṟātār māṭṭu.

Parimēlaḻakar
((WFW))

karattal kaṉavilum tēṟṟātārmāṭṭu irattalum
tamakkuḷḷatu karattalaik kaṉaviṉkaṇṇu maṟiyātārmāṭṭucceṉ ṟoṉṟaṉai yirattaluma
ītalē pōlum
vaṟiyārkkītalēpōlum!

ummai īṇṭumavvāṟu niṉṟatu. tāṉ pukaḻpayavātāyiṉum muṉṉuḷatāya pukaḻ keṭa vārāmaiyiṉ, `ītalēpōlu' meṉṟār. ēkāram īṟṟacai.(4)


1055

Kuṟaḷ
karappilār vaiyakat tuṇmaiyāṟ kaṇṇiṉ
ṟirappavar mēṟkoḷ vatu.

Parimēlaḻakar
((WFW))

kaṇṇiṉṟu irappavar mēṟkoḷvatu
collu taṉmāṭṭātu muṉṉiṟaṉmāttirattāṉ irappār uyirōm paṟporuṭṭu ataṉai mēṟkoṇṭu pōtukiṉṟatu
karappilār vaiyakattu uṇmaiyāṉ
avarkku uḷḷatu karavātu koṭuppār cilar ulakattuḷarāya taṉmaiyāṉē, piṟitoṉṟāṉaṉṟu.

avarillaiyāyiṉ, māṉanīkka māṭṭāmaiyiṉ uyirnīppareṉpatām.(5)


1056

Kuṟaḷ
karappiṭumkai yillāraik kāṇi ṉirappiṭumkai
yellā moruṅku keṭum.

Kuṟaḷ
((WFW))

kāppiṭumpai illāraik kāṇiṉ
uḷḷatu karattalākiya nōyillāraik kaṇṭāl
nīrampiṭumpai ellām oruṅku keṭum
māṉamviṭā tirappārkku nirappāṉ varun tuṉpaṅkaḷellāñ cērakkeṭum.

karattal oruvaṟku vēṇṭuvateṉṟaṉmaiyiṉ ataṉai nōyeṉṟum, aḵtillāta irakkattakkāraik kaṇṭapoḻutē avar kaḻiyuvakaiyarāka rākaliṉ `ellā moruṅku keṭu' meṉṟuṅ kūṟiṉār. `iṭumpai' ākupeyar. muḻutuṅ keṭumeṉṟu pāṭamōti, eñcāmaṟkeṭumeṉ ṟuraippārumuḷar. {{maṇakkuṭavar.}} (6)


1057

Kuṟaḷ
ikaḻnteḷḷā tīvāraik kāṇiṉ makiḻntuḷḷa
muḷḷu ḷuvappa tuṭaittu.

Parimēlaḻakar
((WFW))

ikaḻntu eḷḷātu īvāraik kāṇiṉ
tammaiyavamatit tiḻivu cellātu poruḷkoṭuppāraik kaṇṭāl
uḷḷam makiḻntu uḷḷuḷ uvappatu uṭaittu
avvirappāratu uḷḷamakiḻntu uḷḷuḷḷē yuvakkun taṉmaiyuṭaittu.

`ikaḻteḷḷā' teṉavē, naṉkumatittalum iṉiyavai kūṟalum peṟutum. nirappiṭumpai keṭutalaḷavēyaṉṟi aimpulaṉkaḷāṉum pēriṉpameytiṉārākak karutalāṉ, `uḷḷuḷuvappatuṭait' teṉṟār.

((++CODA)): ivai yaintu pāṭṭāṉum avvirakkattakkāratiyalpu kūṟappaṭṭatu.

((++/CODA)): (7)


1058

Kuṟaḷ
irappārai yillāyi ṉīrṅkaṇmā ñāla
marappāvai ceṉṟuvan taṟṟu.

Parimēlaḻakar
((WFW))

irappār illāyiṉ
vaṟumaiyuṟṟirappā rillaiyāyiṉ
īrṅkaṇ mā ñālam
kuḷirntaviṭattaiyuṭaiya periya ñālattuḷḷār celavu varavukaḷ
marappāvai ceṉṟu vantaṟṟu
uyirillāta marappāvai iyantirak kayiṟṟāṟ ceṉṟu vantāṟ pōlum.

aikāram acainilai. ñālameṉṉum ākupeyarpporuṭku uvamaiyōṭotta toḻil varuvikkappaṭṭatu. ñālattuḷḷāreṉṟatu avaraiyoḻintārai. avarkkītalaicceytu pukaḻum puṇṇiyamumeytāmaiyiṉ, uyiruṭaiyarallareṉpatām. "īvāruṅ koḷvāru millāta vāṉattu-vāḻvārē vaṉka ṇavar" eṉṟār piṟarum. ittoṭaiyiṉpa nōkkātu irappavarillāyiṉeṉṟu pāṭamō tuvārumuḷar. {{maṇakkuṭavar.}} (8)


1059

Kuṟaḷ
īvārk ṇeṉṉuṇṭān tōṟṟa mirantukōṇ
mēvā rilāak kaṭai.

Parimēlaḻakar
((WFW))

irantukōḷ mēvār ilākkaṭai
avarpāṟ ceṉṟu oṉṟaṉai yirantukōṭayu virumpuvārilvaḻi
īvārkaṇ tōṟṟam eṉ uṇṭām
koṭuppārmāṭṭu eṉṉa pukaḻuṇṭām? yātumillai.

`tōṟṟam' ākupeyar. mēvuvāreṉpatu vikāramāyiṟṟu. koṭuttalvaṉmai veḷippaṭāmaiyiṉ, ataṉāṟ pukaḻeytāreṉpatām.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum ulakiṟ kirappār vēṇṭumeṉpatu kūṟappaṭṭatu.

((++/CODA)): (9)


1060

Kuṟaḷ
irappāṉ vekuḷāmai vēṇṭu {{iṉiyavai nāṟpatu-40}}
nirappiṭumpai tāṉēyuñ cāluṅ kari.

Parimēlaḻakar
((WFW))

irappāṉ vekuḷāmai vēṇṭum
īvāṉukkup poruḷutavāvaḻi ivaṉeṉak kīkiṉṟilaṉeṉṟu avaṉaiyirappāṉ vekuḷā toḻitalvēṇṭum
nirappiṭumpai tāṉēyum karicālum
atu vēṇṭiyapoḻutu utavāteṉpataṟpu vēṟu cāṉṟu vēṇṭā, nirappākiya taṉṉiṭumkai tāṉēyuñ cāṉṟātalamaiyum.

yāvarkkum tēṭavēṇṭutalum nilaiyiṉmaiyu mutaliya piṟacāṉṟu muṇṭeṉpatupaṭa niṉṟamaiyiṉ, ummai eccavummai. taṉakkēyaṉṟi maṟṟaiyirantārkkum aṟṟaikkaṉṟu poruḷ kaṭaikkūṭṭaṟku avaṉuṟuntuṉpattait taṉakkēyākavaittut tāṉuṟun tuṉpan tāṉaṟintu vekuḷaṟka veṉpatām. itaṉāl avarkkiṉṟiyamaiyātatō riyalpu kūṟappaṭṭatu.(10)


((atikāram 107-iravaccam))

[aḵtāvatu, māṉantīravaru miraviṟkañcutal. atikāra muṟaimaiyum itaṉāṉē viḷaṅkum.]

1061

Kuṟaḷ
karavā tuvantīyuṅ kaṇṇaṉṉār kaṇṇu
miravāmai kōṭi yuṟum. {{nālaṭiyār-305.}}

Parimēlaḻakar
((WFW))

karavātu uvantu īyum kaṇ aṉṉārkaṇṇum iravāmai
tamakkuḷḷatu karavātu ivar varappeṟṟēmeṉṟu uṇmakiḻntukoṭukkuṅ kaṇpōlac ciṟantārmāṭṭum iravātē oruvaṉ vaṟu#aimukūrtal
kōṭi uṟum
irantu celvameytaliṟ kōṭimaṭaṅku naṉṟu.

nalkuravu maṟaikkappaṭāta naṭṭārmāṭṭum ākāteṉpatu paṭa niṉṟamaiyiṉ, ummai uyarvuciṟappiṉkaṇ vantatu. avviravāṉ māṉan tīrāteṉṉun tuṇaiyallatu ataṟku maṭakuti kūṭāmaiyiṉ, vallatōr muyaṟciyā ṉuyirōmpalē nallateṉpatu karuttu.(1)


1062

Kuṟaḷ
irantu muyarvāḻtal vēṇṭiṟ parantu
keṭuka vulakiyaṟṟi yāṉ.

Parimēlaḻakar
((WFW))

ulaku iyaṟṟiyāṉ irantum uyirvāḻtal vēṇṭiṉ
ivvulakattaip paṭaittavaṉ itaṉkaṇ vāḻvārkku muyaṉṟuyirvāḻtalaiyaṉṟi irantumuyir vāḻtalai vēṇṭi vitittāṉāyiṉ' parantu keṭuka
akkoṭiyōṉṟāṉum avaraippōṉṟu eṅkumalamantu keṭuvāṉāka.

makkaḷuyirkkellām vāḻnāḷum ataṟku vēṇṭuvatāya vuṇṭiyum ataṟkētuvāya ceytoḻilum paḻaviṉaivayattāṟ karuvoṭu kalantavaṉṟē avaṉ kaṟpikkumaṉṟē, avaṟṟuṭ cilavuyirkku irattalaiyum oruceytoḻilākak kaṟpittāṉāyiṉ, attīviṉaiyāṟ ṟāṉum attuṉpamuṟal vēṇṭumeṉpatām.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum avviraviṉ koṭumai kūṟappaṭṭatu.

((++/CODA)): (2)


1063

Kuṟaḷ
iṉmai yiṭumpai yirantunīr vāmeṉṉum
vaṉmaiyiṉ vaṉpāṭṭa til.

Parimēlaḻakar
((WFW))

iṉmai iṭumpai irantu tīrvām eṉṉum vaṉmaiyiṉ
vaṟumaiyāṉ varuntuṉpat,tai muyaṉṟu nīkkakkaṭavēmeṉṟu karutātu irantu nīkkakkaṭavēmeṉṟu karutum vaṉmaipōla
vaṉpāṭṭatu il
valimaippāṭuṭaiyatu piṟitillai.

neṟiyāya muyaṟci niṟka, neṟiyillāta iravāṟ ṟīrkkak karututaliṉ, vaṉmaiyāyiṟṟu. vaṉpāṭu: muruṭṭuttaṉmai; aḵtāvatu ōrātuceytuniṟṟal. itaṉāṉ vaṟumai tīrtaṟku neṟi iravaṉṟeṉpatu kūṟappaṭṭatu.(3)


1064

Kuṟaḷ
iṭamellāṅ koḷḷāt takaittē yiṭamillāk
kālu miravellāc cālpu.

Parimēlaḻakar
((WFW))

iṭam illākkālum iravu ollāc cālpu
nukara vēṇṭuvaṉaviṉṟi nalkūrnta vaḻiyum piṟarpāṟceṉ ṟirattalai yuṭampaṭāta amaiti
iṭamellām koḷḷāttakaittē
ullāvulakum oruṅkiyaintāluṅ koḷḷāta perumaiyuṭaittu.

avvirattalaic cālpu vilakkumākaliṉ, iravollāmai ataṉmē lēṟṟapapaṭṭatu. itaṉāṉ anneṟiyallataṉaic cālpuṭaiyār ceyyāreṉpatu kūṟappaṭṭatu.(4)


1065

Kuṟaḷ
teṇṇī raṭupuṟkai yāyiṉun tāṭanta
tuṇṇali ṉūṅkiṉiya til.

Parimēlaḻakar
((WFW))

tāḷ tantatu teṇṇīr aṭupuṟkaiyāyiṉum
neṟiyāya muyaṟci koṭuvantu tantatu teḷinta nīrpōlum aṭupuṟkaiyēyāyiṉum, uṇṇaliṉ ūṅku iṉiyatu il
ataṉaiyuṇṭaṟkumē liṉiyatillai.

tāṭanta kūḻ ceṟiviṉṟit teṇṇīr pōṉṟatāyiṉum iḻivāya iravāṉ vantataṉṟit tammuṭaimaiyākaliṉ, amiḻtattō ṭokkumeṉpatām. itaṉāl neṟiyiṉāṉāyatu ciṟitēṉum atu ceyyumiṉpam periteṉpatu kūṟappaṭṭatu.(5)


1066

Kuṟaḷ
āviṟku nīreṉ ṟirappiṉu nāviṟ
kiravi ṉiḷivanta til.

Parimēlaḻakar
((WFW))

āviṟku nīreṉṟu irappiṉum
taṇṇīrpeṟātu iṟakku nilaimaittāyatō rāviṉaik kaṇṭu aṟaṉōkki itaṟkut taṇṇīr tālvēṇṭumeṉ ṟirantu colluṅkālum
iraviṉ nāviṟku iḷivantatu il
avviravupōla oruvaṉāviṟ kiḷi vantatu piṟitillai.

ākāttōmpal pōṟamākaliṉ `āviṟ' keṉṟum, poruḷkoṭuttukkoḷḷa vēṇṭāta eṇmaittākaliṉ `nī' reṉṟum, irakkiṉṟāṉukku iḷivu accollaḷavē yākaliṉ `nāviṟ' keṉṟum, atutāṉ ellāviḷiṉum mēṟpaṭutaliṉ `iḷivantatil' leṉṟuṅ kūṟiṉār. itaṉāṉ aṟaṉum muyaṉṟu ceyvatallatu irantu ceyyaṟkaveṉpatu kūṟappaṭṭatu.(6)


1067

Kuṟaḷ
irappa ṉirappārai yellā mirappiṟ
karappā riravaṉmi ṉeṉṟu

Parimēlaḻakar
((WFW))


irappārai ellām irappaṉ
irappāraiyellām yāṉiravāniṉṟēṉ
irappiṟ kāppār iravaṉmiṉ eṉṟu
yātu colliyeṉiṉ, numakkirakka vēṇṭumāyiṟ ṟamakkuḷḷatu karappārai yiravātoḻimi ṉeṉṟucolli.

iraṇṭāvatu vikārattāṟ ṟokkatu. ivviḷivanta ceyalāṉ ūṭṭiyavaḻiyum uṭampu nillātākaliṉ ituvēṇṭāveṉpatu tōṉṟa, `irappa' ṉeṉṟār. itaṉāṉ māṉantīra varumiravu vilakkappaṭṭatu.(7)


1068

Kuṟaḷ
iraveṉṉu mēmāppi ṟōṇi karaveṉṉum
pārtākkap pakku viṭum.

Parimēlaḻakar
((WFW))

iravu eṉṉum ēmāppu il tōṇi
ivvaṟumai yeṉṉum kaṭalai itaṉāṟ kaṭattumeṉṟu karuti oruvaṉēṟiya iraveṉṉuñ cēmamaṟṟa tōṇi
karavu eṉṉum pār tākkap pakkuviṭum
ataṉka ṇōṭuṅkāṟ karattaleṉṉum vaṉṉilattōṭu tākkumāyiṟ piḷantupōm.

muyaṟciyāṟ kaṭappataṉai iravāṟ kaṭakkaluṟṟāṉ ataṉkarai kāṇāmaiyiṉ, `ēmāppiṟōṇi'yeṉṟār. ēmāppiṉmai tōṇimēlēṟṟappaṭṭatu. atu kaṭattaṟkēṟṟa taṉmaiyāṉum, nilamaṟiyātu celuttiyavaḻi uṭaitalāṉum, ataṉka ṇēṟaṟka veṉpatām; iḵtavayava vuruvakam.(8)


1069

Kuṟaḷ
iravuḷḷa vuḷḷa murukuṅ karavuḷḷa
vuḷḷatūu miṉṟik keṭum.

Parimēlaḻakar
((WFW))

iravu uḷḷa uḷḷam urukum
uṭaiyār muṉ illār ceṉṟirantu niṟṟaliṉ koṭumaiyai niṉaintāl emmuḷḷaṅ karainturukāniṟkum
karavu uḷḷa uḷḷatūum iṉṟik keṭum
iṉi annilaiyaik kaṇṭu vaittavar illaiyeṉṟaliṉ koṭumaiyai niṉaittāl avvurukumaḷavutāṉu miṉṟip poṉṟiviṭum.

"iraviṉai-yuḷḷuṅkā luḷḷa murukumā leṉkolō-koḷḷuṅkāṟ koḷvār kuṟippu {{nālaṭiyār-305.}} eṉṟār piṟarum. iraviṉuṅkaravu koṭiteṉpatām. itaṟkup piṟa {{maṇakkuṭavar}} rellām irakkiṉṟavaruḷḷa murukumeṉ ṟuraittār(9)


1070

Kuṟaḷ
karappavark kiyāṅkoḷikkuṅ kollō virappavar
collāṭap pōo muyir.

Parimēlaḻakar
((WFW))

collāṭa irappavar uyir pōom
kāppār illaiyeṉṟu collāṭiya tuṇaiyāṉē irappārkku uyir pōkā niṉṟatu
karappavarkku yāṅku oḷikkuṅkol
iṉiccollāṭukiṉṟa avartamakku uyir piṉṉu niṟṟalāṉ appoḻutu eppuraiyuṭ pukkoḷittu niṟkum!

uyirpōkalāvatu iṉiyāmeṉceytu meṉṟēṅkic ceyalaṟṟu niṟṟal; "annilaiyē-māyāṉō māṟṟi viṭiṉ" {{nālaṭiyār-308.}} eṉṟār piṟarum. kēṭṭāraik kollavaṟṟāya coṟ colvāraik kōṟal collavēṇṭāvāyiṉum atu kāṇkiṉṟilam, iḵteṉṉōveṉpatām. vaṟumaiyuṟṟuḻi maṟaiyātu irakkappaṭuvārāya kēḷirkaṭkum ataṉaic collāṭa uyirpōm, āṉapiṉ maṟaikkappaṭuvārāya piṟarkkuc collāṭiyakkāṟ pōkāteṅkē yoḷittuniṟkum, iraṇṭāṉum pōmē yaṉṟōveṉa iravañciṉāṉoruvaṉ kūṟṟākkiyuraippārumuḷarmaṇakkuṭavar.

((++CODA)): ivai mūṉṟu pāṭṭāṉum avviraviṉ kuṟṟamum karaviṉ kuṟṟamum oruṅku kūṟappaṭṭaṉa.

((++/CODA)): (10)


((atikāram 108-kayamai))

Parimēlaḻakar

[aḵtāvatu, mēṟ araciyaluḷḷum aṅkaviyaluḷḷuñ ciṟappu vakaiyāṟ kūṟappaṭṭa kuṇaṅkaḷuḷ ēṟpuṭaiyaṉa kuṟippiṉāl yāvarkku meyta vaittamaiyiṉ, āṇṭuk kuṟippāṟ kūṟiyaṉavum īṇṭoḻipiyaluḷ veḷippaṭak kūṟiyaṉavumāya kuṇaṅkaḷ yāvumilarāya kīḻērātu taṉmai. ataṉāl, iḵtellāvaṟṟiṟkum piṉ vaikkappaṭṭatu]


1071

Kuṟaḷ
makkaḷē pōlvar kayava ravaraṉṉa
voppāri yāṅkaṇṭa til.

Parimēlaḻakar
((WFW))

((makkaḷē pōlvar kayavar))
vaṭivāṉ muḻutum makkaḷaiyoppar kayavar
((avar aṉṉa oppāri yām kaṇṭatu il))
avar makkaḷaiyottāṟpōṉṟa voppu vēṟiraṇṭu cātikkaṇ yāṅ kaṇṭatillai.

muḻutumottal tēṟṟēkārattāṟ peṟṟām. avareṉṟatu avarmāṭṭuḷatāya voppumaiyai. makkaṭcātikkuṅ kayaccātikkum vaṭivottaliṟ kuṇaṅkaḷatu uṇmaiyiṉmaikaḷāṉallatu vēṟṟumai yaṟiyappaṭā teṉpatām. itaṉāṟ kayavaratu kuṟṟamikuti kūṟappaṭṭatu.(1)


1072

Kuṟaḷ
naṉṟaṟi vāriṟ kayavar tiruvuṭaiyar
neñcat tavala milar.

Parimēlaḻakar
((WFW))

naṉṟu aṟivāriṟ kayavar tiru uṭaiyar
tamakkuṟutiyāvaṉa vaṟivāriṉ avaiyaṟiyāta kīḻmakkaḷ naṉmaiyuṭaiyar
neñcattu avalam ilar
avarpōla avai kāraṇamākat tanneñcattiṉkaṭ kavalaiyilarākalāṉ.

`naṉ'ṟeṉpatu cātiyorumai. uṟutikaḷāvaṉa immai maṟumai vīṭukaṭkuriyavāya pukaḻaṟa ñāṉaṅkaḷ. ivaṟṟai yaṟivār ivai ceyyāniṉṟē mikacceyappeṟukiṉṟilēmeṉṟum, ceykiṉṟa vivaitamakku iṭaiyūṟu varuṅkoleṉṟum, ivaṟṟiṉ maṟutalaiyāya paḻi pāva maṟiyāmai yeṉpaṉavaṟṟuḷ yātu viḷaiyumō veṉṟum ivvāṟṟāṟ kavalaiyeytuvar; kayavar appukaḻ mutaliya voḻittup paḻi mutaliya ceyyāniṉṟum yātuṅkavalaiyuṭaiya rallarākalāṟ ṟiruvuṭaiyareṉak kuṟippā likaḻntavāṟu. itaṉāṟ paḻimutaliyavaṟṟiṟ kañcāreṉpatu kūṟappaṭṭatu.(2)


1073

Kuṟaḷ
tēva raṉaiyar kayava ravaruntā
mēvaṉa ceytoḻuka lāṉ.

Parimēlaḻakar
((WFW))

tēvar aṉaiyar kayavar
tēvaruṅ kayavarum oru taṉmaiyar
avarum tām mēvaṉa ceytu oḻukalāṉ
aḵtiyātaṉāṉeṉiṉ, tēvaraippōṉṟu tammai niyamippāriṉṟik kayavarun tām virumpuvaṉavaṟṟaic ceytoḻukalāṉ.

uyarcciyum iḻivumākiya {{`tāḻcciyumākiya' eṉpatum pāṭam}} taṅkāraṇavēṟupāṭu kuṟippāṟ ṟōṉṟaniṉṟamaiyiṉ, itu pukaḻvārpōṉṟu paḻittavāṟāyiṟṟu. itaṉāl vilakkaṟpāṭiṉṟi vēṇṭiya ceyvareṉpatu kūṟappaṭṭatu.(3)


1074

Kuṟaḷ
akappaṭṭi yāvāraik kāṇi ṉavariṉ
mikappaṭṭuc cemmākkuṅ kīḻ.

Parimēlaḻakar
((WFW))

kīḻ
kīḻāyiṉāṉ
akappaṭṭi āvāraikkāṇiṉ
taṉṉiṟ curuṅkiya paṭṭiyā yoḻukuvāraikkaṇṭāṉāyiṉ
avariṉ mikappaṭṭuc cemmākkum
avvoḻukkattiṉ kaṇ avariṟṟāṉmēmpaṭṭu ataṉāṟṟaṉ mikutikāṭṭi yiṟumākkum.

akappaṭṭi: akamākiya paṭṭi; paṭṭipōṉṟu vēṇṭiyavāṟē yoḻukaliṉ. `paṭṭi' yeṉṟār; "nōtakka ceyyuñ ciṟupaṭṭi" {{kalittokai-54}} eṉṟār piṟarum. itaṉāl avar mēmpaṭumāṟu kūṟappaṭṭatu.(4)


1075

Kuṟaḷ
accamē kīḻkaḷa tācāra mecca
mavāvaṇṭē luṇṭāñ ciṟitu.

Parimēlaḻakar
((WFW))

kīḻkaḷatu ācāram accamē
kayavaratāya vācāraṅ kaṇṭatuṇṭāyiṉ ataṟkuk kāraṇam aracaṉāṉ ētam varumeṉṟañcu maccamē
eccam avā uṇṭēl ciṟitu uṇṭām
aḵtoḻintāl, tammāl avāvappaṭum poruḷ ataṉāluṇṭāmāyiṟ ciṟituṇṭām.

ācārattiṉ kāraṇattai `ācāra'meṉṟum, avāvappaṭuvataṉai `avā' veṉṟuṅ kūṟiṉār. eccattiṉkaṇ ṇeṉṉu mēḻāvatu iṟutikkaṭ ṭokkatu. perumpāṉmai accam, ciṟupāṉmai poruṭpēṟu, ivviraṇṭāṉumaṉṟi iyalpākavuṇṭākā teṉpatām. vēṇṭiyaceytalē iyalpu, ācārañ ceytal iyalpaṉṟeṉpatu itaṉāṟ kūṟappaṭṭatu.(5)


1076

Kuṟaḷ
aṟaipaṟai yaṉṉar kayavartāṅ kēṭṭa
maṟaipiṟark kuytturaikka lāṇ.

Parimēlaḻakar
((WFW))

tām kēṭṭa maṟai uyttup piṟarkku uraikkalāṉ
tāṅkēṭṭa maṟaikaḷai iṭantōṟun tāṅkikkoṇṭu ceṉṟu piṟarkkuc collutalāṉ
kayavar aṟai paṟai aṉṉar kayavar aṟaiyappaṭum paṟaiyiṉaiyoppar.

maṟai: veḷippaṭiṟ kuṟṟamviḷaiyumeṉṟu piṟaraimaṟaittu oruvaṉcolliya col. piṟar: ammaṟaittaṟ kuriyār. `uyt' teṉṟār. avarkkatu perumpāramātaṉōkki. paṟai oruvaṉ kaiyāṟ yāvaraiyu maṟivikkumākalāṉ, itu toḻiluvamam. itaṉāl avaratu ceṟiviṉmai kūṟappaṭṭatu.(6)


1077

Kuṟaḷ
īrṅkai vitirār kayavar koṭiṟuṭaikkuṅ
kūṉkaiya rallā tavarkku. {{nālaṭiyār-335}}

Parimēlaḻakar
((WFW))

kayavar koṭiṟu uṭaikkum kūṉ kaiyar allātavarkku
kayavar taṅkatuppiṉai nerippatāka vaḷainta kaiyiṉaiyuṭaiyarallātārkku
īrṅkai vitirār
tāmuṇṭu pūciya kaiyait teṟittal vēṇṭumeṉ ṟirantālun teṟiyār.(7)

viḷainta kai -- muṟukkiya kai. melivārkku yātuṅ koṭār. nalivārkku ellām koṭuppar eṉpatām.


1078

Kuṟaḷ
collap payaṉpaṭuvar cāṉṟōr karumpupōṟ
kollap payaṉpaṭuṅ kīḻ.

Parimēlaḻakar
((WFW))

collap payaṉpaṭuvar cāṉṟōr
meliyār ceṉṟu taṅkuṟaiyaic colliya tuṇaiyāṉē iraṅkap payaṉpaṭuvar taṅkuṟaiyaic colliya tuṇaiyāṉē iraṅkap payaṉpaṭuvar mēlāyiṉār
kīḻ karumpupōl kollappayaṉpaṭum
maṟṟaik kīḻāyiṉār karumpupōla valiyār naiya nerukkiyavaḻip payaṉpaṭuvar.

payaṉpaṭutal: uḷḷatukoṭuttal. kīḻāyiṉāra tiḻivutōṉṟa mēlāyiṉāraiyum uṭaṉkūṟiṉār.

((++CODA)): ivai yiraṇṭu pāṭṭāṉum avar koṭukkumāṟu kūṟappaṭṭatu.

((++/CODA)): (8)


1079

Kuṟaḷ
uṭuppatūu muṇpatūuṅ kāṇiṟ piṟarmēl
vaṭukkāṇa vaṟṟākuṅ kīḻ.

Parimēlaḻakar
((WFW))

uṭuppatūum uṇpatūum kīḻkāṇiṉ
piṟar celvattāṟ paṭṭuntukilu muṭuttalaiyum pālōṭaci luṇṭalaiyuṅ kīḻāyiṉāṉ kāṇumāyiṉ, piṟarmēl vaṭuk kāṇa vaṟṟākum
avaṟṟaip poṟātu avarmāṭṭu vaṭuvillaiyākavum uṇṭākkavallaṉām.

uṭuppatu uṇpateṉpaṉa īṇṭavvat toḻiṉmēṉiṉṟaṉa; {{425-ām kuṟaḷurai.}} avaṟṟāṟ pūṇṭal ūrtaṉ mutaliya piṟatoḻilkaḷuṅ koḷḷappaṭum. avaṟṟaikkaṇṭa tuṇaiyāṉē poṟāmai yeytaliṟ `kāṇi' ṉeṉṟum, kēṭṭār itu kūṭumeṉ ṟiyaiyap paṭaittal aritākaliṉ `vaṟṟāta' meṉṟuṅ kūṟiṉār. itaṉāṟ piṟarcelvam poṟāmai kūṟappaṭṭatu.(9)


1080

Kuṟaḷ
eṟṟiṟ kuriyar kayavaroṉ ṟuṟṟakkāl
viṟṟaṟ kuriyar viraintu.

Parimēlaḻakar
((WFW))

kayavar oṉṟu uṟṟakkāl viraintu viṟṟaṟku uriyar
kayavartammai yātāṉumoru tuṉpamuṟṟakkāl atuvē paṟṟukkōṭāka viraintu tammaip piṟarkku viṟṟaṟ kuriyar
eṟṟiṟku uriyar
atuvaṉṟi vēṟettoḻiṟ kuriyar?

uṇaviṉmaiyākap piṟitāka oṉṟu vantuṟṟa tuṇaiyāṉeṉpatu tōṉṟa `oṉṟuṟṟakkā' leṉṟum, koḷkiṉṟār. taṅkayamaiyaṟintu vēṇṭāveṉṟaṟkumuṉṉē viṟṟuniṟṟaliṉ `virain' teṉṟuṅ kūṟiṉār. orutoḻiṟku muriyaralla reṉpatu kuṟippeccam. itaṉāṟṟām piṟark kaṭimaiyāy niṟpareṉpatu kūṟappaṭṭatu.(10) ((oḻipiyal muṟṟiṟṟu.)) ((poruṭpāl muṟṟiṟṟu.))