Master file kept in ....\UTF2PDY\KURAL\KRL_CNC.pdy

Latest modification: 2008/11/04 (NOT DONE ON MASTER FILE [ottu TO ōttu, etc.])

, , , , , , , , , , , கா, கி, கீ, கு, கூ, கெ, கே, கை, கொ, கோ, , சா, சி, சீ, சு, சூ, செ, சே, சொ, சோ, ஞா, , தா, தி, தீ, து, தூ, தெ, தே, தொ, தோ, , நா, நி, நீ, நு, நூ, நெ, நே, நொ, நோ, , பா, பி, பீ, பு, பூ, பெ, பே, பை, பொ, போ, , மா, மி, மீ, மு, மூ, மெ, மே, மை, மொ, மோ, யா, , வா, வி, வீ, வெ, வே, வை.

a [14 occ.]

  1. {{1200}} uṟā arkku uṟu nōy uraippāy kaṭalai+ ceṟā a ay vāḻiya neñcu
  2. {{1097}} ceṟā a+ ciṟu collum ceṟṟārpōl nōkkum uṟāar pōṉṟu uṟṟār kuṟippu
  3. {{0411}} celvattuḷ celvam cevi+ celvam a+ celvam celvattuḷ ellām talai
  4. {{0645}} colluka collai piṟitu ōr col a+ collai vellum col iṉmai aṟintu
  5. {{0671}} cūḻcci muṭivu tuṇivu eytal a+ tuṇivu tāḻcciyuḷ taṅkutal tītu
  6. {{0225}} āṟṟuvār āṟṟal paci āṟṟal a+ paciyai māṟṟuvār āṟṟaliṉ piṉ
  7. {{0475}} pīli pey cākāṭum accu iṟum a+ paṇṭam cāla mikuttu+ peyiṉ
  8. {{0350}} paṟṟuka paṟṟu aṟṟāṉ paṟṟiṉai a+ paṟṟai+ paṟṟuka paṟṟu viṭaṟku
  9. {{0950}} uṟṟavaṉ tīrppāṉ maruntu uḻaiccelvāṉ eṉṟu a+ pāl nāṟ kūṟṟē maruntu
  10. {{0361}} avā eṉpa ellā uyirkkum eñ ñāṉṟum tavā a+ piṟappu īṉum vittu
  11. {{1301}} pullātu irā a+ pulattai avar uṟum allal nōy kāṇkam ciṟitu
  12. {{0423}} e+ poruḷ yār yār vāy+ kēṭpiṉum a+ poruḷ mey+ poruḷ kāṇpatu aṟivu
  13. {{0355}} e+ poruḷ e+ taṉmaittu āyiṉum a+ poruḷ meypporuḷ kāṇpatu aṟivu
  14. {{0695}} e+ poruḷum ōrār toṭarār maṟṟu a+ poruḷai viṭṭakkāl kēṭka maṟai

aḵkāmai [1 occ.]

  1. {{0178}} aḵkāmai celvattiṟku yātu eṉiṉ veḵkāmai vēṇṭum piṟaṉ kai+ poruḷ

aḵki [1 occ.]

  1. {{0175}} aḵki akaṉṟa aṟivu eṉ ām yār māṭṭum veḵki veṟiya ceyiṉ

aḵtu [29 occ.]

  1. {{1166}} iṉpam kaṭal maṟṟu+ kāmam aḵtu aṭuṅkāl tuṉpam ataṉiṉ peritu
  2. {{1093}} nōkkiṉāḷ nōkki iṟaiñciṉāḷ aḵtu avaḷ yāppiṉuḷ aṭṭiya nīr
  3. {{0427}} aṟivu uṭaiyār āvatu aṟivār aṟivu ilār aḵtu aṟikallātavar
  4. {{1308}} nōtal evaṉ maṟṟu nontār eṉṟu aḵtu aṟiyum kātalar illāvaḻi
  5. {{1279}} toṭi nōkki meṉ tōḷum nōkki aṭi nōkki aḵtu āṇṭu avaḷ ceytatu
  6. {{1032}} uḻuvār ulakattārkku āṇi aḵtu āṟṟātu eḻuvārai ellām poṟuttu
  7. {{0572}} kaṇṇōṭṭattu uḷḷatu ulakiyal aḵtu ilār uṇmai nilakku+ poṟai
  8. {{0236}} tōṉṟiṉ pukaḻoṭu tōṉṟuka aḵtu ilār tōṉṟaliṉ tōṉṟāmai naṉṟu
  9. {{0262}} tavamum tavam uṭaiyārkku ākum avam ataṉai aḵtu ilār mēṟkoḷvatu
  10. {{0080}} aṉpiṉ vaḻiyatu uyirnilai aḵtu ilārkku eṉpu tōl pōrtta uṭampu
  11. {{0591}} uṭaiyar eṉappaṭuvatu ūkkam aḵtu illār uṭaiyatu uṭaiyarō maṟṟu
  12. {{0170}} aḻukkaṟṟu akaṉṟārum illai aḵtu illār perukkattiṉ tīrntārum il
  13. {{0600}} uram oruvaṟku uḷḷa veṟukkai aḵtu illār maram makkaḷ ātalē vēṟu
  14. {{0476}} nuṉi+ kompar ēṟiṉār aḵtu iṟantu ūkkiṉ uyirkku iṟuti āki viṭum
  15. {{0971}} oḷi oruvaṟku uḷḷa veṟukkai iḷi oruvaṟku aḵtu iṟantu vāḻtum eṉal
  16. {{1014}} aṇi aṉṟē nāṇ uṭaimai cāṉṟōrkku aḵtu iṉṟēl piṇi aṉṟē pīṭu naṭai
  17. {{0575}} kaṇṇiṟku aṇikalam kaṇṇōṭṭam aḵtu iṉṟēl puṇ eṉṟu uṇarappaṭum
  18. {{0556}} maṉṉarkku maṉṉutal ceṅkōṉmai aḵtu iṉṟēl maṉṉāvām maṉṉarkku oḷi
  19. {{0943}} aṟṟāl aḷavu aṟintu uṇka aḵtu uṭampu peṟṟāṉ neṭitu uykkum āṟu
  20. {{0368}} avā illārkku illākum tuṉpam aḵtu uṇṭēl tavāatu mēṉmēl varum
  21. {{1001}} vaittāṉ vāy cāṉṟa perum poruḷ aḵtu uṇṇāṉ cettāṉ ceyakkiṭantatu il
  22. {{0363}} vēṇṭāmai aṉṉa viḻu+ celvam īṇṭu illai yāṇṭum aḵtu oppatu il
  23. {{0536}} iḻukkāmai yār māṭṭum eṉṟum vaḻukkāmai vāyiṉ aḵtu oppatu il
  24. {{0621}} iṭukkaṇ varuṅkāl nakuka ataṉai aṭuttu ūrvatu aḵtu oppatu il
  25. {{0162}} viḻu+ pēṟṟiṉ aḵtu oppatu illai yār māṭṭum aḻukkāṟṟiṉ aṉmai peṟiṉ
  26. {{0414}} kaṟṟilaṉ āyiṉum kēṭka aḵtu oruvaṟku oṟkattiṉ ūṟṟu ām tuṇai
  27. {{0226}} aṟṟār aḻi paci tīrttal aḵtu oruvaṉ peṟṟāṉ poruḷ vaippu uḻi
  28. {{0038}} vīḻ nāḷ paṭā amai naṉṟu āṟṟiṉ aḵtu oruvaṉ vāḻ nāḷ vaḻi aṭaikkum kal
  29. {{0220}} oppuraviṉāl varum kēṭu eṉiṉ aḵtu oruvaṉ viṟṟu+ kōḷ takkatu uṭaittu

aḵtum [2 occ.]

  1. {{0459}} maṉa nalattiṉ ākum maṟumai maṟṟu aḵtum iṉa nalattiṉ ēmāppu uṭaittu
  2. {{0049}} aṟaṉ eṉappaṭṭatē il vāḻkkai aḵtum piṟaṉ paḻippatu il āyiṉ naṉṟu

aḵtē [3 occ.]

  1. {{0076}} aṟattiṟkē aṉpu cārpu eṉpa aṟiyār maṟattiṟkum aḵtē tuṇai
  2. {{0132}} parintu ōmpi+ kākka oḻukkam terintu ōmpi+ tēriṉum aḵtē tuṇai
  3. {{0242}} nal āṟṟāṉ nāṭi aruḷ āḷka pal āṟṟāṉ tēriṉum aḵtē tuṇai

aka [1 occ.]

  1. {{1074}} aka+ paṭṭi āvārai+ kāṇiṉ avariṉ mikappaṭṭu+ cemmākkum kīḻ

akaṭu [1 occ.]

  1. {{0936}} akaṭu ārār allal uḻappar cūtu eṉṉum mukaṭiyāṉ mūṭappaṭṭār

akattatu [1 occ.]

  1. {{0702}} aiyappaṭā atu akattatu uṇarvāṉai+ teyvattoṭu oppa+ koḷal

akattār [1 occ.]

  1. {{0745}} koḷaṟku aritāy koṇṭa kūḻttu āki akattār nilaikku eḷitu ām nīratu araṇ

akattāṉ [1 occ.]

  1. {{0093}} mukattāṉ amarntu iṉitu nōkki akattāṉ ām iṉ coliṉatē aṟam

akattu [9 occ.]

  1. {{0329}} kolai viṉaiyar ākiya mākkaḷ pulai viṉaiyar puṉmai terivār akattu
  2. {{0694}} cevi+ collum cērnta nakaiyum avittu oḻukal āṉṟa periyār akattu
  3. {{0717}} kaṟṟu aṟintār kalvi viḷaṅkum kacaṭu aṟa+ col terital vallār akattu
  4. {{1180}} maṟai peṟal ūrārkku aritu aṉṟāl empōl aṟai paṟai kaṇṇār akattu
  5. {{1305}} nalattakai nallavarkku ēer pula+ takai pū aṉṉa kaṇṇār akattu
  6. {{0078}} aṉpu akattu illā uyir vāḻkkai vaṉpāṟkaṇ vaṟṟal maram taḷirttaṟṟu
  7. {{1020}} nāṇ akattu illār iyakkam marappāvai nāṇāl uyir maruṭṭiyaṟṟu
  8. {{0824}} mukattiṉ iṉiya nakāa akattu iṉṉā vañcarai añcappaṭum
  9. {{0079}} puṟattu uṟuppu ellām evaṉ ceyyum yākkai akattu uṟuppu aṉpu ilavarkku

akattē [1 occ.]

  1. {{0271}} vañca maṉattāṉ paṭiṟṟu oḻukkam pūtaṅkaḷ aintum akattē nakum

akam [5 occ.]

  1. {{0277}} puṟam kuṉṟi kaṇṭaṉaiyarēṉum akam kuṉṟi mūkkiṉ kariyār uṭaittu
  2. {{0298}} puṟam tūymai nīrāṉ amaiyum akam tūymai vāymaiyāṉ kāṇappaṭum
  3. {{0786}} mukam naka naṭpatu naṭpu aṉṟu neñcattu akam naka naṭpatu naṭpu
  4. {{0830}} pakai naṭpu ām kālam varuṅkāl mukam naṭṭu akam naṭpu orīi viṭal
  5. {{0708}} mukam nōkki niṟka amaiyum akam nōkki uṟṟatu uṇarvār+ peṟiṉ

akaram [1 occ.]

  1. {{0001}} akaram mutala eḻuttu ellām āti pakavaṉ mutaṟṟē ulaku

akal [1 occ.]

  1. {{0025}} aintu avittāṉ āṟṟal akal vicumpuḷār kōmāṉ intiraṉē cālum kari

akalam [1 occ.]

  1. {{0743}} uyarvu akalam tiṇmai arumai in nāṉkiṉ amaivu araṇ eṉṟu uraikkum nūl

akalākkaṭai [1 occ.]

  1. {{0478}} āku āṟu aḷavu iṭṭitu āyiṉum kēṭu illai pōku āṟu akalākkaṭai

akalāta [1 occ.]

  1. {{1226}} mālai nōy ceytal maṇantār akalāta kālai aṟintatilēṉ

akalātu [1 occ.]

  1. {{0691}} akalātu aṇukātu tī+ kāyvār pōlka ikal vēntar+ cērntu oḻukuvār

akaḻvārai [1 occ.]

  1. {{0151}} akaḻvārai+ tāṅkum nilam pōla tammai ikaḻvār+ poṟuttal talai

akaṟaliṉ [1 occ.]

  1. {{1325}} tavaṟu ilar āyiṉum tām vīḻvār meṉ tōḷ akaṟaliṉ āṅku oṉṟu uṭaittu

akaṟṟum [1 occ.]

  1. {{0372}} pētai+ paṭukkum iḻavu ūḻ aṟivu akaṟṟum ākal ūḻ uṟṟakkaṭai

akaṉ [2 occ.]

  1. {{0092}} akaṉ amarntu ītaliṉ naṉṟē mukaṉ amarntu iṉcolaṉ ākappeṟiṉ
  2. {{0084}} akaṉ amarntu ceyyāḷ uṟaiyum mukaṉ amarntu nal viruntu ōmpuvāṉ il

akaṉṟa [1 occ.]

  1. {{0175}} aḵki akaṉṟa aṟivu eṉ ām yār māṭṭum veḵki veṟiya ceyiṉ

akaṉṟārum [1 occ.]

  1. {{0170}} aḻukkaṟṟu akaṉṟārum illai aḵtu illār perukkattiṉ tīrntārum il

akkaṭai [1 occ.]

  1. {{1059}} īvārkaṇ eṉ uṇṭām tōṟṟam irantu kōḷ mēvār ilā akkaṭai

akkaṇṇum [1 occ.]

  1. {{0312}} kaṟuttu iṉṉā ceyta akkaṇṇum maṟuttu iṉṉā ceyyāmai mācu aṟṟār kōḷ

aṅkaṇattuḷ [1 occ.]

  1. {{0720}} aṅkaṇattuḷ ukka amiḻtu aṟṟāl tam kaṇattar allārmuṉ kōṭṭi koḷal

acāvāmai [1 occ.]

  1. {{0611}} arumai uṭaittu eṉṟu acāvāmai vēṇṭum perumai muyaṟci tarum

acaii [1 occ.]

  1. {{1040}} ilam eṉṟu acaii iruppārai+ kāṇiṉ nilam eṉṉum nallāḷ nakum

acaiyiyaṟku [1 occ.]

  1. {{1098}} acaiyiyaṟku uṇṭu āṇṭu ōr ēer yāṉ nōkka pacaiyiṉaḷ paiya nakum

acaivu [2 occ.]

  1. {{0594}} ākkam atar viṉāy+ cellum acaivu ilā ūkkam uṭaiyāṉuḻai
  2. {{0371}} āku ūḻāl tōṉṟum acaivu iṉmai kaipporuḷ pōku ūḻāl tōṉṟum maṭi

accam [3 occ.]

  1. {{0534}} accam uṭaiyārkku araṇ illai āṅku illai poccāppu uṭaiyārkku naṉku
  2. {{0501}} aṟam poruḷ iṉpam uyir accam nāṉkiṉ tiṟam terintu tēṟappaṭum
  3. {{0146}} pakai pāvam accam paḻi eṉa nāṉkum ikavā ām il iṟappāṉkaṇ

accamē [1 occ.]

  1. {{1075}} accamē kīḻkaḷatu ācāram eccam avā uṇṭēl uṇṭām ciṟitu

accu [2 occ.]

  1. {{0667}} uruvu kaṇṭu eḷḷāmai vēṇṭum uruḷ perun tērkku accu āṇi aṉṉār uṭaittu
  2. {{0475}} pīli pey cākāṭum accu iṟum a+ paṇṭam cāla mikuttu+ peyiṉ

añar [2 occ.]

  1. {{1179}} vārākkāl tuñcā variṉ tuñcā āyiṭai ār añar uṟṟaṉa kaṇ
  2. {{1086}} koṭum puruvam kōṭā maṟaippiṉ naṭuṅku añar ceyyalamaṉ ivaḷ kaṇ

añcappaṭum [2 occ.]

  1. {{0202}} tīyavai tīya payattalāṉ tīyavai tīyiṉum añcappaṭum
  2. {{0824}} mukattiṉ iṉiya nakāa akattu iṉṉā vañcarai añcappaṭum

añcal [3 occ.]

  1. {{0428}} añcuvatu añcāmai pētaimai añcuvatu añcal aṟivār toḻil
  2. {{1154}} aḷittu añcal eṉṟavar nīppiṉ teḷitta col tēṟiyārkku uṇṭō tavaṟu
  3. {{1149}} alar nāṇa olvatō añcal ōmpu eṉṟār palar nāṇa nīttakkaṭai

añcaṟka [1 occ.]

  1. {{0882}} vāḷpōl pakaivarai añcaṟka añcuka kēḷpōl pakaivar toṭarpu

añcā [5 occ.]

  1. {{0778}} uṟiṉ uyir añcā maṟavar iṟaivaṉ ceṟiṉum cīr kuṉṟal ilar
  2. {{0725}} āṟṟiṉ aḷavu aṟintu kaṟka avai añcā māṟṟam koṭuttaṟporuṭṭu
  3. {{0762}} ulaivu iṭattu ūṟu añcā vaṉkaṇ tolaivu iṭattu tol paṭaikku allāl aritu
  4. {{0761}} uṟuppu amaintu ūṟu añcā vel paṭai vēntaṉ veṟukkaiyuḷ ellām talai
  5. {{0500}} kāl āḻ kaḷariṉ nari aṭum kaṇ añcā vēl āḷ mukatta kaḷiṟu

añcātavar [1 occ.]

  1. {{0723}} pakaiyakattu+ cāvār eḷiyar ariyar avaiyakattu añcātavar

añcātu [1 occ.]

  1. {{0585}} kaṭā uruvoṭu kaṇ añcātu yāṇṭum ukā amai vallatē oṟṟu

añcāmai [3 occ.]

  1. {{0497}} añcāmai allāl tuṇai vēṇṭā eñcāmai eṇṇi iṭattāṉ ceyiṉ
  2. {{0382}} añcāmai īkai aṟivu ūkkam in nāṉkum eñcāmai vēntaṟku iyalpu
  3. {{0428}} añcuvatu añcāmai pētaimai añcuvatu añcal aṟivār toḻil

añcār [1 occ.]

  1. {{0201}} tīviṉaiyār añcār viḻumiyār añcuvar tīviṉai eṉṉum cerukku

añcāṉ [2 occ.]

  1. {{0647}} colal vallaṉ cōrvu ilaṉ añcāṉ avaṉai ikal vellal yārkkum aritu
  2. {{0686}} kaṟṟu kaṇ añcāṉ cela+ colli kālattāl takkatu aṟivatu ām tūtu

añci [7 occ.]

  1. {{0730}} uḷar eṉiṉum illāroṭu oppar kaḷaṉ añci kaṟṟa cela+ collātār
  2. {{0680}} uṟai ciṟiyār uḷ naṭuṅkal añci kuṟai peṟiṉ koḷvar periyār+ paṇintu
  3. {{0325}} nilai añci nīttāruḷ ellām kolai añci+ kollāmai cūḻvāṉ talai
  4. {{0883}} uṭpakai añci+ taṟ kākka ulaivu iṭattu maṭpakaiyiṉ māṇa+ teṟum
  5. {{0741}} āṟṟupavarkkum araṇ poruḷ añci+ taṟ pōṟṟupavarkkum poruḷ
  6. {{0325}} nilai añci nīttāruḷ ellām kolai añci+ kollāmai cūḻvāṉ talai
  7. {{0044}} paḻi añci+ pāttu ūṇ uṭaittāyiṉ vāḻkkai vaḻi eñcal eññāṉṟum il

añcuka [1 occ.]

  1. {{0882}} vāḷpōl pakaivarai añcaṟka añcuka kēḷpōl pakaivar toṭarpu

añcutum [1 occ.]

  1. {{1128}} neñcattār kātalavarāka veytu uṇṭal añcutum vēpākku aṟintu

añcupavar [2 occ.]

  1. {{0464}} teḷivu ilataṉai+ toṭaṅkār iḷivu eṉṉum ētappāṭu añcupavar
  2. {{0906}} imaiyāriṉ vāḻiṉum pāṭu ilarē illāḷ amai ār tōḷ añcupavar

añcupavarkku [1 occ.]

  1. {{0726}} vāḷoṭu eṉ vaṉkaṇṇar allārkku nūloṭu eṉ nuṇ avai añcupavarkku

añcum [9 occ.]

  1. {{1295}} peṟāamai añcum peṟiṉ pirivu añcum aṟāa iṭumpaittu eṉ neñcu
  2. {{0863}} añcum aṟiyāṉ amaivu ilaṉ īkalāṉ tañcam eḷiyaṉ pakaikku
  3. {{0869}} ceṟuvārkku+ cēṇ ikavā iṉpam aṟivu ilā añcum pakaivar+ peṟiṉ
  4. {{1152}} iṉkaṇ uṭaittu avar pārval pirivu añcum puṉkaṇ uṭaittāl puṇarvu
  5. {{0451}} ciṟṟiṉam añcum perumai ciṟumaitāṉ cuṟṟamā+ cūḻntu viṭum
  6. {{1295}} peṟāamai añcum peṟiṉ pirivu añcum aṟāa iṭumpaittu eṉ neñcu
  7. {{0904}} maṉaiyāḷai añcum maṟumai ilāḷaṉ viṉai āṇmai vīṟu eytal iṉṟu
  8. {{0905}} illāḷai añcuvāṉ añcum maṟṟu eññāṉṟum nallārkku nalla ceyal
  9. {{0244}} maṉ uyir ōmpi aruḷ āḷvāṟku il eṉpa taṉ uyir añcum viṉai

añcumavaṉ [1 occ.]

  1. {{0727}} pakaiyakattu+ pēṭi kai oḷ vāḷ avaiyakattu añcumavaṉ kaṟṟa nūl

añcuvatu [3 occ.]

  1. {{0428}} añcuvatu añcāmai pētaimai añcuvatu añcal aṟivār toḻil
  2. {{0428}} añcuvatu añcāmai pētaimai añcuvatu añcal aṟivār toḻil
  3. {{0366}} añcuvatu ōrum aṟaṉē oruvaṉai vañcippatu ōrum avā

añcuvar [1 occ.]

  1. {{0201}} tīviṉaiyār añcār viḻumiyār añcuvar tīviṉai eṉṉum cerukku

añcuvār [1 occ.]

  1. {{0729}} kallātavariṉ kaṭai eṉpa kaṟṟu aṟintum nallār avai añcuvār

añcuvāṉ [1 occ.]

  1. {{0905}} illāḷai añcuvāṉ añcum maṟṟu eññāṉṟum nallārkku nalla ceyal

aṭakkattai [1 occ.]

  1. {{0122}} kākka poruḷā aṭakkattai ākkam ataṉiṉ ūṅku illai uyirkku

aṭakkam [1 occ.]

  1. {{0121}} aṭakkam amararuḷ uykkum aṭaṅkāmai ār iruḷ uyttu viṭum

aṭakkal [1 occ.]

  1. {{0126}} orumaiyuḷ āmaipōl aintu aṭakkal āṟṟiṉ eḻumaiyum ēmāppu uṭaittu

aṭaṅka [1 occ.]

  1. {{0123}} ceṟivu aṟintu cīrmai payakkum aṟivu aṟintu āṟṟiṉ aṭaṅka+ peṟiṉ

aṭaṅkal [1 occ.]

  1. {{0130}} katam kāttu kaṟṟu aṭaṅkal āṟṟuvāṉ cevvi aṟam pārkkum āṟṟiṉ nuḻaintu

aṭaṅkā [1 occ.]

  1. {{0834}} ōti uṇarntum piṟarkku uraittum tāṉ aṭaṅkā+ pētaiyiṉ pētaiyār il

aṭaṅkāmai [1 occ.]

  1. {{0121}} aṭakkam amararuḷ uykkum aṭaṅkāmai ār iruḷ uyttu viṭum

aṭaṅkiyāṉ [1 occ.]

  1. {{0124}} nilaiyiṉ tiriyātu aṭaṅkiyāṉ tōṟṟam malaiyiṉum māṇa+ peritu

aṭal [4 occ.]

  1. {{0768}} aṭal takaiyum āṟṟalum il eṉiṉum tāṉai paṭai+ takaiyāṉ pāṭu peṟum
  2. {{0206}} tī+ pāla tāṉ piṟarkaṇ ceyyaṟka nōy+ pāla taṉṉai aṭal vēṇṭātāṉ
  3. {{0893}} keṭal vēṇṭiṉ kēḷātu ceyka aṭal vēṇṭiṉ āṟṟupavarkaṇ iḻukku
  4. {{0343}} aṭal vēṇṭum aintaṉ pulattai viṭal vēṇṭum vēṇṭiya ellām oruṅku

aṭi [7 occ.]

  1. {{0610}} maṭi ilā maṉṉavaṉ eytum aṭi aḷantāṉ tā ayatu ellām oruṅku
  2. {{0208}} tīyavai ceytār keṭutal niḻal taṉṉai vīyātu aṭi uṟaintaṟṟu
  3. {{0010}} piṟavi+ peruṅ kaṭal nīntuvar nīntār iṟaivaṉ aṭi cērātār
  4. {{0003}} malarmicai ēkiṉāṉ māṇ aṭi cērntār nilamicai nīṭu vāḻvār
  5. {{0004}} vēṇṭutal vēṇṭāmai illāṉ aṭi cērntārkku yāṇṭum iṭumpai ila
  6. {{0544}} kuṭi taḻīi+ kōl ōccum mā nila maṉṉaṉ aṭi taḻīi niṟkum ulaku
  7. {{1279}} toṭi nōkki meṉ tōḷum nōkki aṭi nōkki aḵtu āṇṭu avaḷ ceytatu

aṭikku [1 occ.]

  1. {{1120}} aṉiccamum aṉṉattiṉ tūviyum mātar aṭikku neruñci+ paḻam

aṭimai [1 occ.]

  1. {{0608}} maṭimai kuṭimaikkaṇ taṅkiṉ taṉ oṉṉārkku aṭimai pukutti viṭum

aṭu [3 occ.]

  1. {{1090}} uṇṭārkaṇ allatu aṭu naṟā kāmampōl kaṇṭār makiḻ ceytal iṉṟu
  2. {{1065}} teḷ nīr aṭu puṟkai āyiṉum tāḷ tantatu uṇṇaliṉ ūṅku iṉiyatu il
  3. {{0567}} kaṭu moḻiyum kaiyikanta taṇṭamum vēntaṉ aṭu muraṇ tēykkum aram

aṭukki [1 occ.]

  1. {{0625}} aṭukki variṉum aḻivu ilāṉ uṟṟa iṭukkaṇ iṭukkaṇ paṭum

aṭukkiya [3 occ.]

  1. {{1005}} koṭuppatūum tuyppatūum illārkku aṭukkiya kōṭi uṇṭāyiṉum il
  2. {{0954}} aṭukkiya kōṭi peṟiṉum kuṭi+ piṟantār kuṉṟuva ceytal ilar
  3. {{0525}} koṭuttalum iṉ colum āṟṟiṉ aṭukkiya cuṟṟattāl cuṟṟappaṭum

aṭuṅkāl [1 occ.]

  1. {{1166}} iṉpam kaṭal maṟṟu+ kāmam aḵtu aṭuṅkāl tuṉpam ataṉiṉ peritu

aṭutta [2 occ.]

  1. {{0817}} nakai vakaiyar ākiya naṭpiṉ pakaivarāṉ pattu aṭutta kōṭi uṟum
  2. {{0450}} pallār pakai koḷaliṉ pattu aṭutta tīmaittē nallār toṭar kaiviṭal

aṭuttatu [1 occ.]

  1. {{0706}} aṭuttatu kāṭṭum paḷiṅkupōl neñcam kaṭuttatu kāṭṭum mukam

aṭuttu [3 occ.]

  1. {{0867}} koṭuttum koḷalvēṇṭum maṉṟa aṭuttu iruntu māṇāta ceyvāṉ pakai
  2. {{0621}} iṭukkaṇ varuṅkāl nakuka ataṉai aṭuttu ūrvatu aḵtu oppatu il
  3. {{1030}} iṭukkaṇ kāl koṉṟiṭa vīḻum aṭuttu ūṉṟum nal āḷ ilāta kuṭi

aṭupa [1 occ.]

  1. {{0493}} āṟṟārum āṟṟi aṭupa iṭaṉ aṟintu pōṟṟārkaṇ pōṟṟi+ ceyiṉ

aṭum [4 occ.]

  1. {{0207}} eṉai+ pakai uṟṟārum uyvar viṉai+ pakai vīyātu piṉ ceṉṟu aṭum
  2. {{0500}} kāl āḻ kaḷariṉ nari aṭum kaṇ añcā vēl āḷ mukatta kaḷiṟu
  3. {{0799}} keṭum kālai+ kaiviṭuvār kēṇmai aṭum kālai uḷḷiṉum uḷḷam cuṭum
  4. {{0495}} neṭum puṉaluḷ vellum mutalai aṭum puṉaliṉ nīṅkiṉ ataṉai+ piṟa

aṭaikkum [2 occ.]

  1. {{0038}} vīḻ nāḷ paṭā amai naṉṟu āṟṟiṉ aḵtu oruvaṉ vāḻ nāḷ vaḻi aṭaikkum kal
  2. {{0071}} aṉpiṟkum uṇṭō aṭaikkum tāḻ ārvalar puṉ kaṇīr pūcal tarum

aṭaiyāvām [1 occ.]

  1. {{0939}} uṭai celvam ūṇ oḷi kalvi eṉṟu aintum aṭaiyāvām āyam koḷiṉ

aṭṭiya [1 occ.]

  1. {{1093}} nōkkiṉāḷ nōkki iṟaiñciṉāḷ aḵtu avaḷ yāppiṉuḷ aṭṭiya nīr

aṇaṅku [2 occ.]

  1. {{0918}} āyum aṟiviṉar allārkku aṇaṅku eṉpa māya makaḷir muyakku
  2. {{1082}} nōkkiṉāḷ nōkku etir nōkkutal tākku aṇaṅku tāṉai+ koṇṭaṉṉatu uṭaittu

aṇaṅkukol [1 occ.]

  1. {{1081}} aṇaṅkukol āy mayilkollō kaṉaṅkuḻai mātarkol mālum eṉ neñcu

aṇi [8 occ.]

  1. {{0115}} kēṭum perukkamum il alla neñcattu+ kōṭāmai cāṉṟōrkku aṇi
  2. {{0118}} camaṉ ceytu cīr tūkkum kōlpōl amaintu orupāl kōṭāmai cāṉṟōrkku aṇi
  3. {{0701}} kūṟāmai nōkki kuṟippu aṟivāṉ eññāṉṟum māṟā nīr vaiyakku aṇi
  4. {{0095}} paṇivu uṭaiyaṉ iṉcolaṉ ātal oruvaṟku aṇi alla maṟṟu+ piṟa
  5. {{1014}} aṇi aṉṟē nāṇ uṭaimai cāṉṟōrkku aḵtu iṉṟēl piṇi aṉṟē pīṭu naṭai
  6. {{1089}} piṇai ēr maṭa nōkkum nāṇum uṭaiyāṭku aṇi evaṉō ētila tantu
  7. {{0738}} piṇi iṉmai celvam viḷaivu iṉpam ēmam aṇi eṉpa nāṭṭiṟku iv aintu
  8. {{0742}} maṇi nīrum maṇṇum malaiyum aṇi niḻaṟ kāṭum uṭaiyatu araṇ

aṇikalam [1 occ.]

  1. {{0575}} kaṇṇiṟku aṇikalam kaṇṇōṭṭam aḵtu iṉṟēl puṇ eṉṟu uṇarappaṭum

aṇiyiḻai [1 occ.]

  1. {{1102}} piṇikku maruntu piṟamaṉ aṇiyiḻai taṉ nōykku+ tāṉē maruntu

aṇiyumām [1 occ.]

  1. {{0978}} paṇiyumām eṉṟum perumai ciṟumai aṇiyumām taṉṉai viyantu

aṇiyuḷ [1 occ.]

  1. {{1273}} maṇiyuḷ tikaḻtarum nūlpōl maṭantai aṇiyuḷ tikaḻvatu oṉṟu uṇṭu

aṇukātu [1 occ.]

  1. {{0691}} akalātu aṇukātu tī+ kāyvār pōlka ikal vēntar+ cērntu oḻukuvār

aṇṇattal [1 occ.]

  1. {{0255}} uṇṇāmai uḷḷatu uyirnilai ūṉ uṇṇa aṇṇattal ceyyātu aḷaṟu

atar [1 occ.]

  1. {{0594}} ākkam atar viṉāy+ cellum acaivu ilā ūkkam uṭaiyāṉuḻai

atavar [2 occ.]

  1. {{0640}} muṟaippaṭa+ cūḻntum muṭivilavē ceyvar tiṟappāṭu ilā atavar
  2. {{1245}} ceṟṟār eṉa+ kaiviṭal uṇṭō neñcē yām uṟṟāl uṟā atavar

atavarpōl [1 occ.]

  1. {{1096}} uṟā atavarpōl coliṉum ceṟāar col ollai uṇarappaṭum

ataṟku [5 occ.]

  1. {{1124}} vāḻtal uyirkku aṉṉaḷ āyiḻai cātal ataṟku aṉṉaḷ nīṅkum iṭattu
  2. {{1330}} ūṭutal kāmattiṟku iṉpam ataṟku iṉpam kūṭi muyaṅkappeṟiṉ
  3. {{0802}} naṭpiṟku uṟuppu+ keḻutakaimai maṟṟu ataṟku uppu ātal cāṉṟōr kaṭaṉ
  4. {{0518}} viṉaikku urimai nāṭiya piṉṟai avaṉai ataṟku uriyaṉ āka+ ceyal
  5. {{0391}} kaṟka kacaṭu aṟa kaṟpavai kaṟṟapiṉ niṟka ataṟku+ taka

ataṉ [6 occ.]

  1. {{0773}} pēr āṇmai eṉpa taṟukaṇ oṉṟu uṟṟakkāl ūrāṇmai maṟṟu ataṉ eḵku
  2. {{1038}} ēriṉum naṉṟāl eru iṭutal kaṭṭapiṉ nīriṉum naṉṟu ataṉ kāppu
  3. {{0490}} kokku okka kūmpum paruvattu maṟṟu ataṉ kuttu okka cīrtta iṭattu
  4. {{1289}} malariṉum mellitu kāmam cilar ataṉ cevvi talaippaṭuvār
  5. {{0060}} maṅkalam eṉpa maṉaimāṭci maṟṟu ataṉ naṉkalam naṉ makkaṭ pēṟu
  6. {{0323}} oṉṟāka nallatu kollāmai maṟṟu ataṉ piṉcāra+ poyyāmai naṉṟu

ataṉāl [2 occ.]

  1. {{1031}} cuḻaṉṟum ēr+ piṉṉatu ulakam ataṉāl uḻantum uḻavē talai
  2. {{0642}} ākkamum kēṭum ataṉāl varutalāl kāttu ōmpal colliṉkaṇ cōrvu

ataṉāṉ [1 occ.]

  1. {{0303}} maṟattal vekuḷiyai yār māṭṭum tīya piṟattal ataṉāṉ varum

ataṉiṉ [7 occ.]

  1. {{0341}} yātaṉiṉ yātaṉiṉ nīṅkiyāṉ nōtal ataṉiṉ ataṉiṉ ilaṉ
  2. {{0341}} yātaṉiṉ yātaṉiṉ nīṅkiyāṉ nōtal ataṉiṉ ataṉiṉ ilaṉ
  3. {{0644}} tiṟaṉ aṟintu colluka collai aṟaṉum poruḷum ataṉiṉ ūṅku il
  4. {{0122}} kākka poruḷā aṭakkattai ākkam ataṉiṉ ūṅku illai uyirkku
  5. {{0759}} ceyka poruḷai ceṟunar cerukku aṟukkum eḵku ataṉiṉ kūriyatu il
  6. {{0302}} cellā iṭattu+ ciṉam tītu cel iṭattum il ataṉiṉ tīya piṟa
  7. {{1166}} iṉpam kaṭal maṟṟu+ kāmam aḵtu aṭuṅkāl tuṉpam ataṉiṉ peritu

ataṉiṉum [2 occ.]

  1. {{1158}} iṉṉātu iṉaṉ il ūr vāḻtal ataṉiṉum iṉṉātu iṉiyār+ pirivu
  2. {{0152}} poṟuttal iṟappiṉai eṉṟum ataṉai maṟattal ataṉiṉum naṉṟu

ataṉai [10 occ.]

  1. {{0262}} tavamum tavam uṭaiyārkku ākum avam ataṉai aḵtu ilār mēṟkoḷvatu
  2. {{0621}} iṭukkaṇ varuṅkāl nakuka ataṉai aṭuttu ūrvatu aḵtu oppatu il
  3. {{0517}} itaṉai itaṉāl ivaṉ muṭikkum eṉṟu āyntu ataṉai avaṉkaṇ viṭal
  4. {{1141}} alar eḻa ār uyir niṟkum ataṉai+ palar aṟiyār pākkiyattāl
  5. {{0495}} neṭum puṉaluḷ vellum mutalai aṭum puṉaliṉ nīṅkiṉ ataṉai+ piṟa
  6. {{1143}} uṟāatō ūr aṟinta kauvai ataṉai+ peṟāatu peṟṟaṉṉa nīrttu
  7. {{0152}} poṟuttal iṟappiṉai eṉṟum ataṉai maṟattal ataṉiṉum naṉṟu
  8. {{0032}} aṟattiṉ ūuṅku ākkamum illai ataṉai maṟattaliṉ ūṅku illai kēṭu
  9. {{0858}} ikaliṟku etir cāytal ākkam ataṉai mikal ūkkiṉ ūkkumām kēṭu
  10. {{0859}} ikalkāṇāṉ ākkam varuṅkāl ataṉai mikal kāṇum kēṭu taraṟku

ataṉkaṇ [1 occ.]

  1. {{0472}} olvatu aṟivatu aṟintu ataṉkaṇ taṅki+ celvārkku+ cellātatu il

ati [1 occ.]

  1. {{0636}} matinuṭpam nūlōṭu uṭaiyārkku ati nuṭpam yā uḷa muṉ niṟpavai

atira [1 occ.]

  1. {{0429}} etiratā+ kākkum aṟiviṉārkku illai atira varuvatōr nōy

atu [25 occ.]

  1. {{0045}} aṉpum aṟaṉum uṭaittu āyiṉ ilvāḻkkai paṇpum payaṉum atu
  2. {{0901}} maṉai viḻaivār māṇ payaṉ eytār viṉai viḻaivār vēṇṭā+ poruḷum atu
  3. {{0702}} aiyappaṭā atu akattatu uṇarvāṉai+ teyvattoṭu oppa+ koḷal
  4. {{0570}} kallār+ piṇikkum kaṭuṅkōl atu allatu illai nilakku+ poṟai
  5. {{0231}} ītal icaipaṭa vāḻtal atu allatu ūtiyam illai uyirkku
  6. {{1144}} kavvaiyāṉ kavvitu kāmam atu iṉṟēl tavveṉṉum taṉmai iḻantu
  7. {{0996}} paṇpu uṭaiyār+ paṭṭu uṇṭu ulakam atu iṉṟēl maṇ pukku māyvatumaṉ
  8. {{0074}} aṉpu īṉum ārvam uṭaimai atu īṉum naṇpu eṉṉum nāṭā+ ciṟappu
  9. {{0257}} uṇṇāmai vēṇṭum pulāal piṟitu oṉṟaṉ puṇ atu uṇarvār+ peṟiṉ
  10. {{0533}} poccāppārkku illai pukaḻmai atu ulakattu e+ pāl nūlōrkkum tuṇivu
  11. {{0165}} aḻukkāṟu uṭaiyārkku atu cālum oṉṉār vaḻukkiyum kēṭu īṉpatu
  12. {{0985}} āṟṟuvār āṟṟal paṇital atu cāṉṟōr māṟṟārai māṟṟum paṭai
  13. {{1302}} uppu amaintaṟṟāl pulavi atu ciṟitu mikkaṟṟāl nīḷa viṭal
  14. {{0948}} nōy nāṭi nōy mutal nāṭi atu taṇikkum vāy nāṭi vāyppa+ ceyal
  15. {{0596}} uḷḷuvatu ellām uyarvu uḷḷal maṟṟu atu taḷḷiṉum taḷḷāmai nīrttu
  16. {{1164}} kāma+ kaṭal maṉṉum uṇṭē atu nīntum ēma+ puṇai maṉṉum il
  17. {{0528}} potu nōkkāṉ vēntaṉ varicaiyā nōkkiṉ atu nōkki vāḻvār palar
  18. {{0333}} aṟkā iyalpiṟṟu+ celvam atu peṟṟāl aṟkupa āṅkē ceyal
  19. {{0477}} āṟṟiṉ aḷavu aṟintu īka atu poruḷ pōṟṟi vaḻaṅkum neṟi
  20. {{0036}} aṉṟu aṟivām eṉṉātu aṟam ceyka maṟṟu atu poṉṟuṅkāl poṉṟā+ tuṇai
  21. {{1284}} ūṭaṟkaṇ ceṉṟēṉmaṉ tōḻi atu maṟantu kūṭaṟkaṇ ceṉṟatu eṉ neñcu
  22. {{1327}} ūṭaliṉ tōṟṟavar veṉṟar atu maṉṉum kūṭaliṉ kāṇappaṭum
  23. {{0364}} tūuymai eṉpatu avā iṉmai maṟṟu atu vā aymai vēṇṭa varum
  24. {{0332}} kūttāṭṭu avaikkuḻāttaṟṟē peruñ celvam pōkkum atu viḷintaṟṟu
  25. {{0362}} vēṇṭuṅkāl vēṇṭum piṟavāmai maṟṟu atu vēṇṭāmai vēṇṭa varum

atupōl [1 occ.]

  1. {{0781}} ceyaṟku ariya yā uḷa naṭpiṉ atupōl viṉaikku ariya yā uḷa kāppu

atūum [2 occ.]

  1. {{0230}} cātaliṉ iṉṉātatu illai iṉitu atūum ītal iyaiyākkaṭai
  2. {{0546}} vēl aṉṟu veṉṟi taruvatu maṉṉavaṉ kōl atūum kōṭātu eṉiṉ

attu [1 occ.]

  1. {{0840}} kaḻāa+ kāl paḷḷiyuḷ vaittaṟṟāl cāṉṟōr kuḻā attu+ pētai pukal

an [5 occ.]

  1. {{0641}} nā nalam eṉṉum nalaṉ uṭaimai an nalam yā nalattu uḷḷatūum aṉṟu
  2. {{0967}} oṭṭār piṉ ceṉṟu oruvaṉ vāḻtaliṉ an nilaiyē keṭṭāṉ eṉappaṭutal naṉṟu
  3. {{0489}} eytaṟku ariyatu iyaintakkāl an nilaiyē ceytaṟku ariya ceyal
  4. {{0370}} ārā iyaṟkai avā nīppiṉ an nilaiyē pērā iyaṟkai tarum
  5. {{1091}} iru nōkku ivaḷ uṇkaṇ uḷḷatu oru nōkku nōy nōkku oṉṟu an nōy maruntu

antaṇar [2 occ.]

  1. {{0030}} antaṇar eṉpōr aṟavōr maṟṟu ev uyirkkum cen taṇmai pūṇṭu oḻukalāṉ
  2. {{0543}} antaṇar nūṟkum aṟattiṟkum ātiyāy niṉṟatu maṉṉavaṉ kōl

antaṇaṉ [1 occ.]

  1. {{0008}} aṟa āḻi antaṇaṉ tāḷ cērntārkku allāl piṟa āḻi nīntal aritu

am [2 occ.]

  1. {{0375}} nallavai ellā am tīya ām tīyavum nalla ām celvam ceyaṟku
  2. {{1107}} tam il iruntu tamatu pāttu uṇṭaṟṟāl am mā arivai muyakku

amar [2 occ.]

  1. {{1083}} paṇṭu aṟiyēṉ kūṟṟu eṉpataṉai iṉi aṟintēṉ peṇtakaiyāṉ pēr amar+ kaṭṭu
  2. {{1125}} uḷḷuvaṉmaṉ yāṉ maṟappiṉ maṟappu aṟiyēṉ oḷ amar+ kaṇṇāḷ kuṇam

amarakattu [2 occ.]

  1. {{0814}} amarakattu āṟṟaṟukkum kallā mā aṉṉar tamariṉ taṉimai talai
  2. {{1027}} amarakattu vaṉkaṇṇar pōla tamarakattum āṟṟuvār mēṟṟē poṟai

amararuḷ [1 occ.]

  1. {{0121}} aṭakkam amararuḷ uykkum aṭaṅkāmai ār iruḷ uyttu viṭum

amarāmai [1 occ.]

  1. {{0529}} tamar āki taṉ tuṟantār cuṟṟam amarāmai+ kāraṇam iṉṟi varum

amarttaṉa [1 occ.]

  1. {{1084}} kaṇṭār uyir uṇṇum tōṟṟattāṉ peṇ takai+ pētaikku amarttaṉa kaṇ

amarnta [1 occ.]

  1. {{0075}} aṉpuṟṟu amarnta vaḻakku eṉpa vaiyakattu iṉpuṟṟār eytum ciṟappu

amarntu [5 occ.]

  1. {{0093}} mukattāṉ amarntu iṉitu nōkki akattāṉ ām iṉ coliṉatē aṟam
  2. {{0092}} akaṉ amarntu ītaliṉ naṉṟē mukaṉ amarntu iṉcolaṉ ākappeṟiṉ
  3. {{0092}} akaṉ amarntu ītaliṉ naṉṟē mukaṉ amarntu iṉcolaṉ ākappeṟiṉ
  4. {{0084}} akaṉ amarntu ceyyāḷ uṟaiyum mukaṉ amarntu nal viruntu ōmpuvāṉ il
  5. {{0084}} akaṉ amarntu ceyyāḷ uṟaiyum mukaṉ amarntu nal viruntu ōmpuvāṉ il

amiḻtam [1 occ.]

  1. {{0011}} vāṉ niṉṟu ulakam vaḻaṅki varutalāṉ tāṉ amiḻtam eṉṟu uṇaral pāṟṟu

amiḻtiṉ [1 occ.]

  1. {{1106}} uṟutōṟu uyir taḷirppa+ tīṇṭalāṉ pētaikku amiḻtiṉ iyaṉṟaṉa tōḷ

amiḻtiṉum [1 occ.]

  1. {{0064}} amiḻtiṉum āṟṟa iṉitē tam makkaḷ ciṟu kai aḷāviya kūḻ

amiḻtu [1 occ.]

  1. {{0720}} aṅkaṇattuḷ ukka amiḻtu aṟṟāl tam kaṇattar allārmuṉ kōṭṭi koḷal

amai [4 occ.]

  1. {{0906}} imaiyāriṉ vāḻiṉum pāṭu ilarē illāḷ amai ār tōḷ añcupavar
  2. {{0038}} vīḻ nāḷ paṭā amai naṉṟu āṟṟiṉ aḵtu oruvaṉ vāḻ nāḷ vaḻi aṭaikkum kal
  3. {{0442}} uṟṟa nōy nīkki uṟā amai muṉ kākkum peṟṟiyār+ pēṇi+ koḷal
  4. {{0585}} kaṭā uruvoṭu kaṇ añcātu yāṇṭum ukā amai vallatē oṟṟu

amaikalā [1 occ.]

  1. {{0219}} nayaṉ uṭaiyāṉ nalkūrntāṉ ātal ceyum nīra ceyyātu amaikalā āṟu

amaiccu [5 occ.]

  1. {{0631}} karuviyum kālamum ceykaiyum ceyyum aruviṉaiyum māṇṭatu amaiccu
  2. {{0632}} vaṉkaṇ kuṭikāttal kaṟṟu aṟital āḷviṉaiyōṭu aintuṭaṉ māṇṭatu amaiccu
  3. {{0633}} pirittalum pēṇikkoḷalum pirintār+ poruttalum vallatu amaiccu
  4. {{0634}} teritalum tērntu ceyalum orutalaiyā+ collalum vallatu amaiccu
  5. {{0381}} paṭai kuṭi kūḻ amaiccu naṭpu araṇ āṟum uṭaiyāṉ aracaruḷ ēṟu

amainta [3 occ.]

  1. {{0900}} iṟantu amainta cārpu uṭaiyar āyiṉum uyyār ciṟantu amainta cīrār ceṟiṉ
  2. {{0900}} iṟantu amainta cārpu uṭaiyar āyiṉum uyyār ciṟantu amainta cīrār ceṟiṉ
  3. {{0635}} aṟaṉ aṟintu āṉṟu amainta collāṉ eññāṉṟum tiṟaṉ aṟintāṉ tērcci+ tuṇai

amaintakkaṇṇum [1 occ.]

  1. {{0606}} paṭi uṭaiyār paṟṟu amaintakkaṇṇum maṭi uṭaiyār māṇ payaṉ eytal aritu

amaintaṟṟāl [1 occ.]

  1. {{1302}} uppu amaintaṟṟāl pulavi atu ciṟitu mikkaṟṟāl nīḷa viṭal

amaintār [1 occ.]

  1. {{1155}} ōmpiṉ amaintār pirivu ōmpal maṟṟu avar nīṅkiṉ aritāl puṇarvu

amaintiṉṟukollō [1 occ.]

  1. {{0340}} pukkil amaintiṉṟukollō uṭampiṉuḷ tuccil irunta uyirkku

amaintu [3 occ.]

  1. {{0474}} amaintu āṅku oḻukāṉ aḷavu aṟiyāṉ taṉṉai viyantāṉ viraintu keṭum
  2. {{0761}} uṟuppu amaintu ūṟu añcā vel paṭai vēntaṉ veṟukkaiyuḷ ellām talai
  3. {{0118}} camaṉ ceytu cīr tūkkum kōlpōl amaintu orupāl kōṭāmai cāṉṟōrkku aṇi

amaiyalakaṇ [1 occ.]

  1. {{1283}} pēṇātu peṭpavē ceyyiṉum koṇkaṉai+ kāṇātu amaiyalakaṇ

amaiyā [1 occ.]

  1. {{0961}} iṉṟi amaiyā+ ciṟappiṉa āyiṉum kuṉṟa varupa viṭal

amaiyākkaṭai [1 occ.]

  1. {{0803}} paḻakiya naṭpu evaṉ ceyyum keḻutakaimai ceytāṅku amaiyākkaṭai

amaiyātavarai [1 occ.]

  1. {{0825}} maṉattiṉ amaiyātavarai eṉaittu oṉṟum colliṉāṉ tēṟaṟpāṟṟu aṉṟu

amaiyātu [2 occ.]

  1. {{0020}} nīr iṉṟu amaiyātu ulaku eṉiṉ yāryārkkum vāṉ iṉṟu amaiyātu oḻukku
  2. {{0020}} nīr iṉṟu amaiyātu ulaku eṉiṉ yāryārkkum vāṉ iṉṟu amaiyātu oḻukku

amaiyum [2 occ.]

  1. {{0298}} puṟam tūymai nīrāṉ amaiyum akam tūymai vāymaiyāṉ kāṇappaṭum
  2. {{0708}} mukam nōkki niṟka amaiyum akam nōkki uṟṟatu uṇarvār+ peṟiṉ

amaiyumē [1 occ.]

  1. {{1193}} vīḻunar vīḻappaṭuvārkku amaiyumē vāḻunam eṉṉum cerukku

amaivar [1 occ.]

  1. {{0580}} peya+ kaṇṭum nañcu uṇṭu amaivar nayattakka nākarikam vēṇṭupavar

amaivu [5 occ.]

  1. {{0743}} uyarvu akalam tiṇmai arumai in nāṉkiṉ amaivu araṇ eṉṟu uraikkum nūl
  2. {{1178}} pēṇātu peṭṭār uḷarmaṉṉō maṟṟu avar+ kāṇātu amaivu ila kaṇ
  3. {{0863}} añcum aṟiyāṉ amaivu ilaṉ īkalāṉ tañcam eḷiyaṉ pakaikku
  4. {{0740}} āṅku amaivu eytiyakkaṇṇum payam iṉṟē vēntu amaivu illāta nāṭu
  5. {{0740}} āṅku amaivu eytiyakkaṇṇum payam iṉṟē vēntu amaivu illāta nāṭu

ampiṉ [1 occ.]

  1. {{0597}} citaiviṭattu olkār uravōr putai ampiṉ paṭṭu+ pāṭu ūṉṟum kaḷiṟu

ampiṉil [1 occ.]

  1. {{0772}} kāṉa muyal eyta ampiṉil yāṉai piḻaitta vēl ēntal iṉitu

ay [1 occ.]

  1. {{1200}} uṟā arkku uṟu nōy uraippāy kaṭalai+ ceṟā a ay vāḻiya neñcu

ayatu [1 occ.]

  1. {{0610}} maṭi ilā maṉṉavaṉ eytum aṭi aḷantāṉ tā ayatu ellām oruṅku

ayarkam [1 occ.]

  1. {{1268}} viṉai kalantu veṉṟīka vēntaṉ maṉai kalantu mālai ayarkam viruntu

aymai [1 occ.]

  1. {{0364}} tūuymai eṉpatu avā iṉmai maṟṟu atu vā aymai vēṇṭa varum

ar [3 occ.]

  1. {{0002}} kaṟṟataṉāl āya payaṉ eṉkol vāl aṟivaṉ nal tāḷ toḻā ar eṉiṉ
  2. {{0921}} uṭka+ paṭā ar oḷi iḻappar eññāṉṟum kaḷ kātal koṇṭu oḻukuvār
  3. {{0809}} keṭā ar vaḻivanta kēṇmaiyār kēṇmai viṭāar viḻaiyum ulaku

araṅku [1 occ.]

  1. {{0401}} araṅku iṉṟi vaṭṭu āṭiyaṟṟē nirampiya nūl iṉṟi+ kōṭṭi koḷal

aracaruḷ [1 occ.]

  1. {{0381}} paṭai kuṭi kūḻ amaiccu naṭpu araṇ āṟum uṭaiyāṉ aracaruḷ ēṟu

aracu [3 occ.]

  1. {{0384}} aṟaṉ iḻukkātu allavai nīkki maṟaṉ iḻukkā māṉam uṭaiyatu aracu
  2. {{0385}} iyaṟṟalum īṭṭalum kāttalum kātta vakuttalum vallatu aracu
  3. {{0554}} kūḻum kuṭiyum oruṅku iḻakkum kōl kōṭi cūḻātu ceyyum aracu

araṇ [14 occ.]

  1. {{0421}} aṟivu aṟṟam kākkum karuvi ceṟuvārkkum uḷ aḻikkal ākā araṇ
  2. {{0742}} maṇi nīrum maṇṇum malaiyum aṇi niḻaṟ kāṭum uṭaiyatu araṇ
  3. {{0744}} ciṟu kāppiṉ pēr iṭattatu āki uṟu pakai ūkkam aḻippatu araṇ
  4. {{0745}} koḷaṟku aritāy koṇṭa kūḻttu āki akattār nilaikku eḷitu ām nīratu araṇ
  5. {{0746}} ellā+ poruḷum uṭaittāy iṭattu utavum nal āḷ uṭaiyatu araṇ
  6. {{0747}} muṟṟiyum muṟṟātu eṟintum aṟaippaṭuttum paṟṟaṟku ariyatu araṇ
  7. {{0748}} muṟṟu āṟṟi muṟṟiyavaraiyum paṟṟu āṟṟi paṟṟiyār velvatu araṇ
  8. {{0749}} muṉai mukattu māṟṟalar cāya viṉaimukattu vīṟu eyti māṇṭatu araṇ
  9. {{0750}} eṉai māṭcittu ākiyakkaṇṇum viṉaimāṭci illārkaṇ illatu araṇ
  10. {{0381}} paṭai kuṭi kūḻ amaiccu naṭpu araṇ āṟum uṭaiyāṉ aracaruḷ ēṟu
  11. {{0534}} accam uṭaiyārkku araṇ illai āṅku illai poccāppu uṭaiyārkku naṉku
  12. {{0743}} uyarvu akalam tiṇmai arumai in nāṉkiṉ amaivu araṇ eṉṟu uraikkum nūl
  13. {{0492}} muraṇ cērnta moympiṉavarkkum araṇ cērntu ām ākkam palavum tarum
  14. {{0741}} āṟṟupavarkkum araṇ poruḷ añci+ taṟ pōṟṟupavarkkum poruḷ

araṇum [1 occ.]

  1. {{0737}} iru puṉalum vāynta malaiyum varu puṉalum val araṇum nāṭṭiṟku uṟuppu

aram [3 occ.]

  1. {{0567}} kaṭu moḻiyum kaiyikanta taṇṭamum vēntaṉ aṭu muraṇ tēykkum aram
  2. {{0888}} aram poruta poṉ pōla tēyum uram porutu uṭpakai uṟṟa kuṭi
  3. {{0997}} aram pōlum kūrmaiyarēṉum maram pōlvar makkaṭ paṇpu illātavar

aritāy [1 occ.]

  1. {{0745}} koḷaṟku aritāy koṇṭa kūḻttu āki akattār nilaikku eḷitu ām nīratu araṇ

aritāl [1 occ.]

  1. {{1155}} ōmpiṉ amaintār pirivu ōmpal maṟṟu avar nīṅkiṉ aritāl puṇarvu

aritu [24 occ.]

  1. {{0007}} taṉakku uvamai illātāṉ tāḷ cērntārkku allāl maṉa+ kavalai māṟṟal aritu
  2. {{0008}} aṟa āḻi antaṇaṉ tāḷ cērntārkku allāl piṟa āḻi nīntal aritu
  3. {{0016}} vicumpiṉ tuḷi vīḻiṉ allāl maṟṟu āṅkē pacum pul talai kāṇpu aritu
  4. {{0029}} kuṇam eṉṉum kuṉṟu ēṟi niṉṟār vekuḷi kaṇam ēyum kāttal aritu
  5. {{0101}} ceyyāmal ceyta utavikku vaiyakamum vāṉakamum āṟṟal aritu
  6. {{0227}} pāttu ūṇ marīiyavaṉai+ paci eṉṉum tī+ piṇi tīṇṭal aritu
  7. {{0235}} nattam pōl kēṭum uḷatākum cākkāṭum vittakarkku allāl aritu
  8. {{0248}} poruḷ aṟṟār pūppar orukāl aruḷ aṟṟār aṟṟār maṟṟu ātal aritu
  9. {{0377}} vakuttāṉ vakutta vakai allāl kōṭi tokuttārkkum tuyttal aritu
  10. {{0419}} nuṇaṅkiya kēḷviyar allār vaṇaṅkiya vāyiṉar ātal aritu
  11. {{0499}} ciṟai nalaṉum cīrum ilar eṉiṉum māntar uṟai nilattoṭu oṭṭal aritu
  12. {{0606}} paṭi uṭaiyār paṟṟu amaintakkaṇṇum maṭi uṭaiyār māṇ payaṉ eytal aritu
  13. {{0647}} colal vallaṉ cōrvu ilaṉ añcāṉ avaṉai ikal vellal yārkkum aritu
  14. {{0693}} pōṟṟiṉ ariyavai pōṟṟal kaṭuttapiṉ tēṟṟutal yārkkum aritu
  15. {{0762}} ulaivu iṭattu ūṟu añcā vaṉkaṇ tolaivu iṭattu tol paṭaikku allāl aritu
  16. {{0823}} pala nalla kaṟṟakkaṭaittum maṉam nallar ākutal māṇarkku aritu
  17. {{0843}} aṟivu ilār tām tammai+ pīḻikkum pīḻai ceṟuvārkkum ceytal aritu
  18. {{0886}} oṉṟāmai oṉṟiyārkaṇ paṭiṉ eññāṉṟum poṉṟāmai oṉṟal aritu
  19. {{1049}} neruppiṉuḷ tuñcalum ākum nirappiṉuḷ yātu oṉṟum kaṇpāṭu aritu
  20. {{1156}} pirivu uraikkum vaṉkaṇṇar āyiṉ aritu avar nalkuvar eṉṉum nacai
  21. {{1180}} maṟai peṟal ūrārkku aritu aṉṟāl empōl aṟai paṟai kaṇṇār akattu
  22. {{0177}} vēṇṭaṟka veḵki ām ākkam viḷaivayiṉ māṇṭaṟku aritu ām payaṉ
  23. {{1160}} aritu āṟṟi allal nōy nīkki pirivu āṟṟi piṉ iruntu vāḻvār palar
  24. {{1276}} peritu āṟṟi+ peṭpa+ kalattal aritu āṟṟi aṉpu iṉmai cūḻvatu uṭaittu

arituarō [1 occ.]

  1. {{1153}} arituarō tēṟṟam aṟivuṭaiyārkaṇṇum pirivu ōr iṭattu uṇmaiyāṉ

aritē [3 occ.]

  1. {{0213}} puttēḷ ulakattum īṇṭum peṟal aritē oppuraviṉ nalla piṟa
  2. {{0443}} ariyavaṟṟuḷ ellām aritē periyārai+ pēṇi+ tamarā+ koḷal
  3. {{0503}} ariya kaṟṟu ācu aṟṟārkaṇṇum teriyuṅkāl iṉmai aritē veḷiṟu

arintaṟṟu [1 occ.]

  1. {{1304}} ūṭiyavarai uṇarāmai vāṭiya vaḷḷi mutal arintaṟṟu

ariya [8 occ.]

  1. {{0664}} collutal yārkkum eḷiya ariya ām colliya vaṇṇam ceyal
  2. {{0537}} ariya eṉṟu ākāta illai poccāvā+ karuviyāṉ pōṟṟi+ ceyiṉ
  3. {{0503}} ariya kaṟṟu ācu aṟṟārkaṇṇum teriyuṅkāl iṉmai aritē veḷiṟu
  4. {{0489}} eytaṟku ariyatu iyaintakkāl an nilaiyē ceytaṟku ariya ceyal
  5. {{0026}} ceyaṟku ariya ceyvār periyar ciṟiyar ceyaṟku ariya ceykalātār
  6. {{0026}} ceyaṟku ariya ceyvār periyar ciṟiyar ceyaṟku ariya ceykalātār
  7. {{0781}} ceyaṟku ariya yā uḷa naṭpiṉ atupōl viṉaikku ariya yā uḷa kāppu
  8. {{0781}} ceyaṟku ariya yā uḷa naṭpiṉ atupōl viṉaikku ariya yā uḷa kāppu

ariyatu [2 occ.]

  1. {{0747}} muṟṟiyum muṟṟātu eṟintum aṟaippaṭuttum paṟṟaṟku ariyatu araṇ
  2. {{0489}} eytaṟku ariyatu iyaintakkāl an nilaiyē ceytaṟku ariya ceyal

ariyar [2 occ.]

  1. {{0723}} pakaiyakattu+ cāvār eḷiyar ariyar avaiyakattu añcātavar
  2. {{1138}} niṟai ariyar maṉ aḷiyar eṉṉātu kāmam maṟai iṟantu maṉṟu paṭum

ariyavaṟṟuḷ [1 occ.]

  1. {{0443}} ariyavaṟṟuḷ ellām aritē periyārai+ pēṇi+ tamarā+ koḷal

ariyavai [1 occ.]

  1. {{0693}} pōṟṟiṉ ariyavai pōṟṟal kaṭuttapiṉ tēṟṟutal yārkkum aritu

arivai [1 occ.]

  1. {{1107}} tam il iruntu tamatu pāttu uṇṭaṟṟāl am mā arivai muyakku

aru [2 occ.]

  1. {{0847}} aru maṟai cōrum aṟivu ilāṉ ceyyum peru miṟai tāṉē taṉakku
  2. {{0483}} aru viṉai eṉpa uḷavō karuviyāṉ kālam aṟintu ceyiṉ

aruṅ [2 occ.]

  1. {{0210}} aruṅ kēṭaṉ eṉpatu aṟika maruṅku ōṭi+ tīviṉai ceyyāṉ eṉiṉ
  2. {{0732}} perum poruḷāṉ peṭṭakkatu āki aruṅ kēṭṭāl āṟṟa viḷaivatu nāṭu

aruñ [1 occ.]

  1. {{0565}} aruñ cevvi iṉṉā mukattāṉ peruñ celvam pēey kaṇṭaṉṉatu uṭaittu

aruṭ [2 occ.]

  1. {{0241}} aruṭ celvam celvattuḷ celvam poruṭ celvam pūriyār kaṇṇum uḷa
  2. {{0914}} poruṭporuḷār puṉ nalam tōyār aruṭ poruḷ āyum aṟiviṉavar

aruntiyatu [1 occ.]

  1. {{0942}} maruntu eṉa vēṇṭāvām yākkaikku aruntiyatu aṟṟatu pōṟṟi uṇiṉ

arum [2 occ.]

  1. {{0198}} arum payaṉ āyum aṟiviṉār collār perum payaṉ illāta col
  2. {{0462}} terinta iṉattoṭu tērntu eṇṇi+ ceyvārkku arum poruḷ yātu oṉṟum il

arumai [4 occ.]

  1. {{1142}} malar aṉṉa kaṇṇāḷ arumai aṟiyātu alar emakku īntatu iv ūr
  2. {{0743}} uyarvu akalam tiṇmai arumai in nāṉkiṉ amaivu araṇ eṉṟu uraikkum nūl
  3. {{0611}} arumai uṭaittu eṉṟu acāvāmai vēṇṭum perumai muyaṟci tarum
  4. {{0975}} perumai uṭaiyavar āṟṟuvār āṟṟiṉ arumai uṭaiya ceyal

arumpi [3 occ.]

  1. {{1223}} paṉi arumpi+ paital koḷ mālai tuṉi arumpi+ tuṉpam vaḷara varum
  2. {{1227}} kālai arumpi pakal ellām pōtu āki mālai malarum in nōy
  3. {{1223}} paṉi arumpi+ paital koḷ mālai tuṉi arumpi+ tuṉpam vaḷara varum

aruviṉaiyum [1 occ.]

  1. {{0631}} karuviyum kālamum ceykaiyum ceyyum aruviṉaiyum māṇṭatu amaiccu

aruḷ [13 occ.]

  1. {{0251}} taṉ ūṉ perukkaṟku+ tāṉ piṟitu ūṉ uṇpāṉ eṅṅaṉam āḷum aruḷ
  2. {{0254}} aruḷ allatu yātu eṉiṉ kollāmai kōṟal poruḷ allatu av ūṉ tiṉal
  3. {{0248}} poruḷ aṟṟār pūppar orukāl aruḷ aṟṟār aṟṟār maṟṟu ātal aritu
  4. {{0252}} poruḷ āṭci pōṟṟātārkku illai aruḷ āṭci āṅku illai ūṉ tiṉpavarkku
  5. {{0242}} nal āṟṟāṉ nāṭi aruḷ āḷka pal āṟṟāṉ tēriṉum aḵtē tuṇai
  6. {{0245}} allal aruḷ āḷvārkku illai vaḷi vaḻaṅkum mallal mā ñālam kari
  7. {{0244}} maṉ uyir ōmpi aruḷ āḷvāṟku il eṉpa taṉ uyir añcum viṉai
  8. {{0757}} aruḷ eṉṉum aṉpu īṉ kuḻavi poruḷ eṉṉum celva+ ceviliyāl uṇṭu
  9. {{0285}} aruḷ karuti aṉpuṭaiyar ātal poruḷ karuti+ poccāppu+ pārppārkaṇ il
  10. {{0938}} poruḷ keṭuttu poy mēṟkoḷīi aruḷ keṭuttu allal uḻappikkum cūtu
  11. {{0243}} aruḷ cērnta neñciṉārkku illai iruḷ cērnta iṉṉā ulakam pukal
  12. {{0246}} poruḷ nīṅki+ poccāntār eṉpar aruḷ nīṅki allavai ceytu oḻukuvār
  13. {{0176}} aruḷ veḵki āṟṟiṉkaṇ niṉṟāṉ poruḷ veḵki+ pollāta cūḻa keṭum

aruḷātāṉ [1 occ.]

  1. {{0249}} teruḷātāṉ meypporuḷ kaṇṭaṟṟāl tēriṉ aruḷātāṉ ceyyum aṟam

aruḷoṭum [1 occ.]

  1. {{0755}} aruḷoṭum aṉpoṭum vārā+ poruḷ ākkam pullār puraḷa viṭal

arō [1 occ.]

  1. {{1256}} ceṟṟavarpiṉ cēṟal vēṇṭi aḷittu arō eṟṟu eṉṉai uṟṟa tuyar

arkku [1 occ.]

  1. {{1200}} uṟā arkku uṟu nōy uraippāy kaṭalai+ ceṟā a ay vāḻiya neñcu

al [1 occ.]

  1. {{0301}} cel iṭattu+ kāppāṉ ciṉam kāppāṉ al iṭattu kākkiṉ eṉ kāvākkāl eṉ

alaku [1 occ.]

  1. {{1034}} pala kuṭai nīḻalum tam kuṭaikkīḻ+ kāṇpar alaku uṭai nīḻalavar

alakaiyā [1 occ.]

  1. {{0850}} ulakattār uṇṭu eṉpatu il eṉpāṉ vaiyattu alakaiyā vaikkappaṭum

alantārai [1 occ.]

  1. {{1303}} alantārai allal nōy ceytaṟṟāl tammai+ pulantārai+ pullā viṭal

alar [4 occ.]

  1. {{1142}} malar aṉṉa kaṇṇāḷ arumai aṟiyātu alar emakku īntatu iv ūr
  2. {{1141}} alar eḻa ār uyir niṟkum ataṉai+ palar aṟiyār pākkiyattāl
  3. {{1149}} alar nāṇa olvatō añcal ōmpu eṉṟār palar nāṇa nīttakkaṭai
  4. {{1146}} kaṇṭatu maṉṉum oru nāḷ alar maṉṉum tiṅkaḷai+ pāmpu koṇṭaṟṟu

alai [1 occ.]

  1. {{0551}} kolai mēṟkoṇṭāriṉ koṭitē alai mēṟkoṇṭu allavai ceytu oḻukum vēntu

alaikkum [1 occ.]

  1. {{0735}} pal kuḻuvum pāḻceyyum uṭpakaiyum vēntu alaikkum kol kuṟumpum illatu nāṭu

alla [21 occ.]

  1. {{0376}} pariyiṉum ākāvām pāl alla uyttu+ coriyiṉum pōkā tama
  2. {{0299}} ellā viḷakkum viḷakku alla cāṉṟōrkku+ poyyā viḷakkē viḷakku
  3. {{0466}} ceytakka alla ceya+ keṭum ceytakka ceyyāmaiyāṉum keṭum
  4. {{0116}} keṭuval yāṉ eṉpatu aṟika taṉ neñcam naṭuvu ōrīi alla ceyiṉ
  5. {{0181}} aṟam kūṟāṉ alla ceyiṉum oruvaṉ puṟam kūṟāṉ eṉṟal iṉitu
  6. {{0150}} aṟaṉ varaiyāṉ alla ceyiṉum piṟaṉ varaiyāḷ peṇmai nayavāmai naṉṟu
  7. {{0289}} aḷavu alla ceytu āṅkē vīvar kaḷavu alla maṟṟaiya tēṟṟātavar
  8. {{0157}} tiṟaṉ alla taṉpiṟar ceyyiṉum nō nontu aṟaṉ alla ceyyāmai naṉṟu
  9. {{0962}} cīriṉum cīr alla ceyyārē cīroṭu pērāṇmai vēṇṭupavar
  10. {{0173}} ciṟṟiṉpam veḵki aṟaṉ alla ceyyārē maṟṟu iṉpam vēṇṭupavar
  11. {{0700}} paḻaiyam eṉa+ karuti paṇpu alla ceyyum keḻutakaimai kēṭu tarum
  12. {{0157}} tiṟaṉ alla taṉpiṟar ceyyiṉum nō nontu aṟaṉ alla ceyyāmai naṉṟu
  13. {{0944}} aṟṟatu aṟintu kaṭaippiṭittu māṟu alla tuykka tuvara+ pacittu
  14. {{0739}} nāṭu eṉpa nāṭā vaḷattaṉa nāṭu alla nāṭa vaḷam tarum nāṭu
  15. {{1012}} ūṇ uṭai eccam uyirkku ellām vēṟu alla nāṇ uṭaimai māntar ciṟappu
  16. {{0115}} kēṭum perukkamum il alla neñcattu+ kōṭāmai cāṉṟōrkku aṇi
  17. {{0337}} oru poḻutum vāḻvatu aṟiyār karutupa kōṭiyum alla pala
  18. {{0061}} peṟumavaṟṟuḷ yām aṟivatu illai aṟivu aṟinta makkaṭpēṟu alla piṟa
  19. {{0095}} paṇivu uṭaiyaṉ iṉcolaṉ ātal oruvaṟku aṇi alla maṟṟu+ piṟa
  20. {{0289}} aḷavu alla ceytu āṅkē vīvar kaḷavu alla maṟṟaiya tēṟṟātavar
  21. {{0400}} kēṭu il viḻu+ celvam kalvi oruvaṟku māṭu alla maṟṟaiyavai

allataṉkaṇ [1 occ.]

  1. {{0832}} pētaimaiyuḷ ellām pētaimai kātaṉmai kai allataṉkaṇ ceyal

allatu [14 occ.]

  1. {{0491}} toṭaṅkaṟka ev viṉaiyum eḷḷaṟka muṟṟum iṭam kaṇṭapiṉ allatu
  2. {{1090}} uṇṭārkaṇ allatu aṭu naṟā kāmampōl kaṇṭār makiḻ ceytal iṉṟu
  3. {{0254}} aruḷ allatu yātu eṉiṉ kollāmai kōṟal poruḷ allatu av ūṉ tiṉal
  4. {{0108}} naṉṟi maṟappatu naṉṟu aṉṟu naṉṟu allatu aṉṟē maṟappatu naṉṟu
  5. {{0795}} aḻa+ colli allatu iṭittu vaḻakku aṟiya vallār naṭpu āyntu koḷal
  6. {{0951}} iṟ piṟantārkaṇ allatu illai iyalpāka+ ceppamum nāṇum oruṅku
  7. {{1168}} maṉ uyir ellām tuyiṟṟi aḷittu irā eṉ allatu illai tuṇai
  8. {{0570}} kallār+ piṇikkum kaṭuṅkōl atu allatu illai nilakku+ poṟai
  9. {{0710}} nuṇṇiyam eṉpār aḷakkum kōl kāṇuṅkāl kaṇ allatu illai piṟa
  10. {{0751}} poruḷ allavarai+ poruḷāka+ ceyyum poruḷ allatu illai poruḷ
  11. {{1131}} kāma uḻantu varuntiṉārkku ēma maṭal allatu illai vali
  12. {{0231}} ītal icaipaṭa vāḻtal atu allatu ūtiyam illai uyirkku
  13. {{1159}} toṭiṉ cuṭiṉ allatu kāmanōy pōla viṭiṉ cuṭal āṟṟumō tī
  14. {{0254}} aruḷ allatu yātu eṉiṉ kollāmai kōṟal poruḷ allatu av ūṉ tiṉal

allam [1 occ.]

  1. {{1209}} viḷiyum eṉ iṉ uyir vēṟu allam eṉpār aḷi iṉmai āṟṟa niṉaintu

allar [5 occ.]

  1. {{0926}} tuñciṉār cettāriṉ vēṟu allar eññāṉṟum nañcu uṇpār kaḷ uṇpavar
  2. {{1300}} tañcam tamar allar ētilār tām uṭaiya neñcam tamar alvaḻi
  3. {{0973}} mēl iruntum mēl allār mēl allar kīḻ iruntum kīḻ allār kīḻ allavar
  4. {{0880}} uyirppa uḷar allar maṉṟa ceyirppavar cemmal citaikkalātār
  5. {{0143}} viḷintāriṉ vēṟu allar maṉṟa teḷintār il tīmai purintu oḻukuvār

allal [7 occ.]

  1. {{0245}} allal aruḷ āḷvārkku illai vaḷi vaḻaṅkum mallal mā ñālam kari
  2. {{0787}} aḻiviṉavai nīkki āṟu uyttu aḻiviṉkaṇ allal uḻappatu ām naṭpu
  3. {{0936}} akaṭu ārār allal uḻappar cūtu eṉṉum mukaṭiyāṉ mūṭappaṭṭār
  4. {{0938}} poruḷ keṭuttu poy mēṟkoḷīi aruḷ keṭuttu allal uḻappikkum cūtu
  5. {{1301}} pullātu irā a+ pulattai avar uṟum allal nōy kāṇkam ciṟitu
  6. {{1303}} alantārai allal nōy ceytaṟṟāl tammai+ pulantārai+ pullā viṭal
  7. {{1160}} aritu āṟṟi allal nōy nīkki pirivu āṟṟi piṉ iruntu vāḻvār palar

allavar [1 occ.]

  1. {{0973}} mēl iruntum mēl allār mēl allar kīḻ iruntum kīḻ allār kīḻ allavar

allavarai [1 occ.]

  1. {{0751}} poruḷ allavarai+ poruḷāka+ ceyyum poruḷ allatu illai poruḷ

allavarkaṇ [1 occ.]

  1. {{0977}} iṟappē purinta toḻiṟṟu ām ciṟappum tāṉ cīr allavarkaṇ paṭiṉ

allavaṟṟai [1 occ.]

  1. {{0351}} poruḷ allavaṟṟai+ poruḷ eṉṟu uṇarum maruḷāṉ ām māṇa+ piṟappu

allavai [8 occ.]

  1. {{1286}} kāṇuṅkāl kāṇēṉ tavaṟu āya kāṇākkāl kāṇēṉ tavaṟu allavai
  2. {{0274}} tavam maṟaintu allavai ceytal putalmaṟaintu vēṭṭuvaṉ puḷ cimiḻttaṟṟu
  3. {{0182}} aṟaṉ aḻīi allavai ceytaliṉ tītē puṟaṉ aḻīi+ poyttu nakai
  4. {{0551}} kolai mēṟkoṇṭāriṉ koṭitē alai mēṟkoṇṭu allavai ceytu oḻukum vēntu
  5. {{0246}} poruḷ nīṅki+ poccāntār eṉpar aruḷ nīṅki allavai ceytu oḻukuvār
  6. {{0164}} aḻukkāṟṟiṉ allavai ceyyār iḻukku āṟṟiṉ ētam paṭupākku aṟintu
  7. {{0096}} allavai tēya aṟam perukum nallavai nāṭi iṉiya coliṉ
  8. {{0384}} aṟaṉ iḻukkātu allavai nīkki maṟaṉ iḻukkā māṉam uṭaiyatu aracu

allaṟkaṇ [1 occ.]

  1. {{0798}} uḷḷaṟka uḷḷam ciṟukuva koḷḷaṟka allaṟkaṇ āṟṟaṟuppār naṭpu

allaṟpaṭupavō [1 occ.]

  1. {{0626}} aṟṟēm eṉṟu allaṟpaṭupavō peṟṟēm eṉṟu ōmputal tēṟṟātavar

allaṟpaṭuppatūum [1 occ.]

  1. {{0460}} nal iṉattiṉ ūṅkum tuṇai illai tī iṉattiṉ allaṟpaṭuppatūum il

allaṟpaṭuvatu [1 occ.]

  1. {{0379}} naṉṟu ām kāl nallavā+ kāṇpavar aṉṟu ām kāl allaṟpaṭuvatu evaṉ

allaṟpaṭṭu [1 occ.]

  1. {{0555}} allaṟpaṭṭu āṟṟātu aḻuta kaṇṇīr aṉṟē celvattai+ tēykkum paṭai

allaṉēl [1 occ.]

  1. {{0386}} kāṭcikku eḷiyaṉ kaṭuñ collaṉ allaṉēl mīkkūṟum maṉṉaṉ nilam

allātavarkku [1 occ.]

  1. {{1077}} īrṅ kai vitirār kayavar koṭiṟu uṭaikkum kūṉ kaiyar allātavarkku

allār [5 occ.]

  1. {{0266}} tavam ceyvār tam karumam ceyvār maṟṟu allār avam ceyvār ācaiyuḷ paṭṭu
  2. {{0973}} mēl iruntum mēl allār mēl allar kīḻ iruntum kīḻ allār kīḻ allavar
  3. {{0822}} iṉam pōṉṟu iṉam allār kēṇmai makaḷir maṉam pōla vēṟupaṭum
  4. {{0973}} mēl iruntum mēl allār mēl allar kīḻ iruntum kīḻ allār kīḻ allavar
  5. {{0419}} nuṇaṅkiya kēḷviyar allār vaṇaṅkiya vāyiṉar ātal aritu

allārkaṇṇum [1 occ.]

  1. {{0986}} cālpiṟku+ kaṭṭaḷai yātu eṉiṉ tōlvi tulai allārkaṇṇum koḷal

allārkku [3 occ.]

  1. {{0918}} āyum aṟiviṉar allārkku aṇaṅku eṉpa māya makaḷir muyakku
  2. {{0726}} vāḷoṭu eṉ vaṉkaṇṇar allārkku nūloṭu eṉ nuṇ avai añcupavarkku
  3. {{0999}} nakal vallar allārkku mā iru ñālam pakalum pāṟ paṭṭaṉṟu iruḷ

allārmuṉ [1 occ.]

  1. {{0720}} aṅkaṇattuḷ ukka amiḻtu aṟṟāl tam kaṇattar allārmuṉ kōṭṭi koḷal

allāl [12 occ.]

  1. {{0235}} nattam pōl kēṭum uḷatākum cākkāṭum vittakarkku allāl aritu
  2. {{0762}} ulaivu iṭattu ūṟu añcā vaṉkaṇ tolaivu iṭattu tol paṭaikku allāl aritu
  3. {{1188}} pacantāḷ ivaḷ eṉpatu allāl ivaḷai+ tuṟantār avar eṉpār il
  4. {{1095}} kuṟikkoṇṭu nōkkāmai allāl oru kaṇ ciṟakkaṇittāḷ pōla nakum
  5. {{0377}} vakuttāṉ vakutta vakai allāl kōṭi tokuttārkkum tuyttal aritu
  6. {{0497}} añcāmai allāl tuṇai vēṇṭā eñcāmai eṇṇi iṭattāṉ ceyiṉ
  7. {{0406}} uḷar eṉṉum māttiraiyar allāl payavā+ kaḷar aṉaiyar kallātavar
  8. {{0008}} aṟa āḻi antaṇaṉ tāḷ cērntārkku allāl piṟa āḻi nīntal aritu
  9. {{0233}} oṉṟā ulakattu uyarnta pukaḻ allāl poṉṟātu niṟpatu oṉṟu il
  10. {{0016}} vicumpiṉ tuḷi vīḻiṉ allāl maṟṟu āṅkē pacum pul talai kāṇpu aritu
  11. {{0007}} taṉakku uvamai illātāṉ tāḷ cērntārkku allāl maṉa+ kavalai māṟṟal aritu
  12. {{0515}} aṟintu āṟṟi ceykiṟpāṟku allāl viṉaitāṉ ciṟantāṉ eṉṟu ēvaṟpāṟṟu aṉṟu

allāvār [1 occ.]

  1. {{0593}} ākkam iḻantēm eṉṟu allāvār ūkkam oruvantam kaittu uṭaiyār

allai [1 occ.]

  1. {{1221}} mālaiyō allai maṇantār uyir uṇṇum vēlainī vāḻi poḻutu

alvaḻi [2 occ.]

  1. {{1299}} tuṉpattiṟku yārē tuṇai āvār tām uṭaiya neñcam tuṇai alvaḻi
  2. {{1300}} tañcam tamar allar ētilār tām uṭaiya neñcam tamar alvaḻi

av [5 occ.]

  1. {{1187}} pulli+ kiṭantēṉ puṭaipeyarntēṉ av aḷavil aḷḷikkoḷvaṟṟē pacappu
  2. {{0848}} ēvavum ceykalāṉ tāṉ tēṟāṉ av uyir pōom aḷavum ōr nōy
  3. {{0247}} aṟuḷ illārkku av ulakam illai poruḷ illārkku iv ulakam illākiyāṅku
  4. {{0254}} aruḷ allatu yātu eṉiṉ kollāmai kōṟal poruḷ allatu av ūṉ tiṉal
  5. {{0677}} ceyviṉai ceyvāṉ ceyalmuṟai av viṉai uḷ aṟivāṉ uḷḷam koḷal

avam [2 occ.]

  1. {{0262}} tavamum tavam uṭaiyārkku ākum avam ataṉai aḵtu ilār mēṟkoḷvatu
  2. {{0266}} tavam ceyvār tam karumam ceyvār maṟṟu allār avam ceyvār ācaiyuḷ paṭṭu

avar [28 occ.]

  1. {{1204}} yāmum uḷēmkol avar neñcattu em neñcattu ōo uḷarē avar
  2. {{0114}} takkār takavu ilar eṉpatu avar avar eccattāl kāṇappaṭum
  3. {{1321}} illai tavaṟu avarkku āyiṉum ūṭutal vallatu avar aḷikkumāṟu
  4. {{1071}} makkaḷē pōlvar kayavar avar aṉṉa oppāri yām kaṇṭatu il
  5. {{1242}} kātal avar ilar āka nī nōvatu pētaimai vāḻi eṉ neñcu
  6. {{1301}} pullātu irā a+ pulattai avar uṟum allal nōy kāṇkam ciṟitu
  7. {{0114}} takkār takavu ilar eṉpatu avar avar eccattāl kāṇappaṭum
  8. {{1188}} pacantāḷ ivaḷ eṉpatu allāl ivaḷai+ tuṟantār avar eṉpār il
  9. {{1177}} uḻantu uḻantu uḷnīr aṟuka viḻaintu iḻaintu vēṇṭi avar+ kaṇṭa kaṇ
  10. {{1244}} kaṇṇum koḷa+ cēṟi neñcē ivai eṉṉai+ tiṉṉum avar+ kāṇal uṟṟu
  11. {{1178}} pēṇātu peṭṭār uḷarmaṉṉō maṟṟu avar+ kāṇātu amaivu ila kaṇ
  12. {{1183}} cāyalum nāṇum avar koṇṭār kaimmāṟā nōyum pacalaiyum tantu
  13. {{0109}} koṉṟaṉṉa iṉṉā ceyiṉum avar ceyta oṉṟum naṉṟu uḷḷa keṭum
  14. {{1261}} vāḷ aṟṟu+ puṟkeṉṟa kaṇṇum avar ceṉṟa nāḷ oṟṟi+ tēynta viral
  15. {{0065}} makkaḷ mey tīṇṭal uṭaṟku iṉpam maṟṟu avar col kēṭṭal iṉpam cevikku
  16. {{1182}} avar tantār eṉṉum takaiyāl ivartantu eṉ mēṉimēl ūrum pacappu
  17. {{1298}} eḷḷiṉ iḷivām eṉṟu eṇṇi avar tiṟam uḷḷum uyir+ kātal neñcu
  18. {{1248}} parintu avar nalkār eṉṟu ēṅki pirintavar piṉ celvāy pētai eṉ neñcu
  19. {{1156}} pirivu uraikkum vaṉkaṇṇar āyiṉ aritu avar nalkuvar eṉṉum nacai
  20. {{0314}} iṉṉā ceytārai oṟuttal avar nāṇa nal nayam ceytu viṭal
  21. {{1155}} ōmpiṉ amaintār pirivu ōmpal maṟṟu avar nīṅkiṉ aritāl puṇarvu
  22. {{1204}} yāmum uḷēmkol avar neñcattu em neñcattu ōo uḷarē avar
  23. {{1291}} avar neñcu avarkku ātal kaṇṭum evaṉ neñcē nī emakku ākātatu
  24. {{1051}} irakka irattakkār+ kāṇiṉ karappiṉ avar paḻi tam paḻi aṉṟu
  25. {{0506}} aṟṟārai+ tēṟutal ōmpuka maṟṟu avar paṟṟu ilar nāṇār paḻi
  26. {{1152}} iṉkaṇ uṭaittu avar pārval pirivu añcum puṉkaṇ uṭaittāl puṇarvu
  27. {{0063}} tam poruḷ eṉpa tam makkaḷ avar poruḷ tamtam viṉaiyāṉ varum
  28. {{1297}} nāṇum maṟantēṉ avar maṟakkallā eṉ māṇā maṭa neñciṉ paṭṭu

avaravar [1 occ.]

  1. {{0469}} naṉṟu āṟṟaluḷḷum tavaṟu uṇṭu avaravar paṇpu aṟintu āṟṟākkaṭai

avariṉ [1 occ.]

  1. {{1074}} aka+ paṭṭi āvārai+ kāṇiṉ avariṉ mikappaṭṭu+ cemmākkum kīḻ

avarum [1 occ.]

  1. {{1073}} tēvar aṉaiyar kayavar avarum tām mēvaṉa ceytu oḻukalāṉ

avaruḷḷum [1 occ.]

  1. {{0125}} ellārkkum naṉṟu ām paṇital avaruḷḷum celvarkkē celvam takaittu

avarai [2 occ.]

  1. {{1236}} toṭiyoṭu tōḷ nekiḻa nōval avarai koṭiyar eṉa+ kūṟal nontu
  2. {{1292}} uṟāatavar+ kaṇṭa kaṇṇum avarai+ ceṟāar eṉa+ cēṟi eṉ neñcu

avaroṭu [1 occ.]

  1. {{1206}} maṟṟu yāṉ eṉ uḷēṉ maṉṉō avaroṭu yāṉ uṟṟa nāḷ uḷḷa uḷēṉ

avarkku [2 occ.]

  1. {{1291}} avar neñcu avarkku ātal kaṇṭum evaṉ neñcē nī emakku ākātatu
  2. {{1321}} illai tavaṟu avarkku āyiṉum ūṭutal vallatu avar aḷikkumāṟu

avartiṟamāl [1 occ.]

  1. {{1184}} uḷḷuvaṉmaṉ yāṉ uraippatu avartiṟamāl kaḷḷam piṟavō pacappu

avarpiṉ [1 occ.]

  1. {{1293}} keṭṭārkku naṭṭār il eṉpatō neñcē nī peṭṭāṅku avarpiṉ celal

avarmāṭṭu [1 occ.]

  1. {{1199}} nacaiiyār nalkār eṉiṉum avarmāṭṭu icaiyum iṉiya cevikku

avalam [1 occ.]

  1. {{1072}} naṉṟu aṟivāriṉ kayavar tiru uṭaiyar neñcattu avalam ilar

avaḷ [2 occ.]

  1. {{1279}} toṭi nōkki meṉ tōḷum nōkki aṭi nōkki aḵtu āṇṭu avaḷ ceytatu
  2. {{1093}} nōkkiṉāḷ nōkki iṟaiñciṉāḷ aḵtu avaḷ yāppiṉuḷ aṭṭiya nīr

avaṟṟiṉ [1 occ.]

  1. {{0875}} taṉ tuṇai iṉṟāl pakai iraṇṭāl tāṉ oruvaṉ iṉ tuṇaiyā+ koḷka avaṟṟiṉ oṉṟu

avaṟṟuḷ [1 occ.]

  1. {{0504}} kuṇam nāṭi kuṟṟamum nāṭi avaṟṟuḷ mikai nāṭi mikka koḷal

avaṉiṉ [1 occ.]

  1. {{0526}} peruṅ koṭaiyāṉ pēṇāṉ vekuḷi avaṉiṉ maruṅku uṭaiyār mā nilattu il

avaṉai [4 occ.]

  1. {{0518}} viṉaikku urimai nāṭiya piṉṟai avaṉai ataṟku uriyaṉ āka+ ceyal
  2. {{0647}} colal vallaṉ cōrvu ilaṉ añcāṉ avaṉai ikal vellal yārkkum aritu
  3. {{0958}} nalattiṉkaṇ nār iṉmai tōṉṟiṉ avaṉai+ kulattiṉkaṇ aiyappaṭum
  4. {{0547}} iṟai kākkum vaiyakam ellām avaṉai muṟai kākkum muṭṭā+ ceyiṉ

avaṉkaṇ [1 occ.]

  1. {{0517}} itaṉai itaṉāl ivaṉ muṭikkum eṉṟu āyntu ataṉai avaṉkaṇ viṭal

avā [11 occ.]

  1. {{0366}} añcuvatu ōrum aṟaṉē oruvaṉai vañcippatu ōrum avā
  2. {{1310}} ūṭal uṇaṅka viṭuvāroṭu eṉ neñcam kūṭuvēm eṉpatu avā
  3. {{0365}} aṟṟavar eṉpār avā aṟṟār maṟṟaiyār aṟṟu āka aṟṟatu ilar
  4. {{0368}} avā illārkku illākum tuṉpam aḵtu uṇṭēl tavāatu mēṉmēl varum
  5. {{0513}} aṉpu aṟivu tēṟṟam avā iṉmai in nāṉkum naṉku uṭaiyāṉkaṭṭē teḷivu
  6. {{0364}} tūuymai eṉpatu avā iṉmai maṟṟu atu vā aymai vēṇṭa varum
  7. {{1075}} accamē kīḻkaḷatu ācāram eccam avā uṇṭēl uṇṭām ciṟitu
  8. {{0361}} avā eṉpa ellā uyirkkum eñ ñāṉṟum tavā a+ piṟappu īṉum vittu
  9. {{0369}} iṉpam iṭaiyaṟātu īṇṭum avā eṉṉum tuṉpattuḷ tuṉpam keṭiṉ
  10. {{0370}} ārā iyaṟkai avā nīppiṉ an nilaiyē pērā iyaṟkai tarum
  11. {{0035}} aḻukkāṟu avā vekuḷi iṉṉā+ col nāṉkum iḻukkā iyaṉṟatu aṟam

avām [2 occ.]

  1. {{0681}} aṉpu uṭaimai āṉṟa kuṭippiṟattal vēntu avām paṇpu uṭaimai tūtu uraippāṉ
  2. {{0215}} ūruṇi nīr niṟaintaṟṟē ulaku avām pēr aṟivāḷaṉ tiru

avāy [1 occ.]

  1. {{0643}} kēṭṭār+ piṇikkum takai avāy kēḷārum vēṭpa moḻivatu ām col

avāviṉai [1 occ.]

  1. {{0367}} avāviṉai āṟṟa aṟuppiṉ tavā viṉai tāṉ vēṇṭum āṟṟāṉ varum

avi [1 occ.]

  1. {{0259}} avi corintu āyiram vēṭṭaliṉ oṉṟaṉ uyir cekuttu uṇṇāmai naṉṟu

avittāṉ [2 occ.]

  1. {{0025}} aintu avittāṉ āṟṟal akal vicumpuḷār kōmāṉ intiraṉē cālum kari
  2. {{0006}} poṟi vāyil aintu avittāṉ poy tīr oḻukka neṟi niṉṟār nīṭu vāḻvār

avittu [1 occ.]

  1. {{0694}} cevi+ collum cērnta nakaiyum avittu oḻukal āṉṟa periyār akattu

aviyiṉum [1 occ.]

  1. {{0420}} ceviyiṉ cuvai uṇarā vāy uṇarviṉ mākkaḷ aviyiṉum vāḻiṉum eṉ

aviyuṇaviṉ [1 occ.]

  1. {{0413}} ceviyuṇaviṉ kēḷvi uṭaiyār aviyuṇaviṉ āṉṟāroṭu oppar nilattu

avir [1 occ.]

  1. {{1117}} aṟuvāy niṟainta avir matikku+ pōla maṟu uṇṭō mātar mukattu

avai [8 occ.]

  1. {{0725}} āṟṟiṉ aḷavu aṟintu kaṟka avai añcā māṟṟam koṭuttaṟporuṭṭu
  2. {{0726}} vāḷoṭu eṉ vaṉkaṇṇar allārkku nūloṭu eṉ nuṇ avai añcupavarkku
  3. {{0729}} kallātavariṉ kaṭai eṉpa kaṟṟu aṟintum nallār avai añcuvār
  4. {{1105}} vēṭṭa poḻutiṉ avai avai pōlumē tōṭṭār katuppiṉāḷ tōḷ
  5. {{0711}} avai aṟintu ārāyntu colluka colliṉ tokai aṟinta tūymaiyavar
  6. {{0713}} avai aṟiyār collal mēṟkoḷpavar colliṉ vakai aṟiyār vallatūum il
  7. {{1105}} vēṭṭa poḻutiṉ avai avai pōlumē tōṭṭār katuppiṉāḷ tōḷ
  8. {{0721}} vakai aṟintu val avai vāycōrār colliṉ tokai aṟinta tūymaiyavar

avaikkuḻāttaṟṟē [1 occ.]

  1. {{0332}} kūttāṭṭu avaikkuḻāttaṟṟē peruñ celvam pōkkum atu viḷintaṟṟu

avaitām [1 occ.]

  1. {{0658}} kaṭinta kaṭintu orār ceytārkku avaitām muṭintālum pīḻai tarum

avaiyakattu [2 occ.]

  1. {{0723}} pakaiyakattu+ cāvār eḷiyar ariyar avaiyakattu añcātavar
  2. {{0727}} pakaiyakattu+ pēṭi kai oḷ vāḷ avaiyakattu añcumavaṉ kaṟṟa nūl

avaiyattu [1 occ.]

  1. {{0067}} tantai makaṟku āṟṟum naṉṟi avaiyattu munti iruppa+ ceyal

avaiyuḷ [3 occ.]

  1. {{0728}} pallavai kaṟṟum payam ilarē nal avaiyuḷ naṉku cela+ collātār
  2. {{0719}} pul avaiyuḷ poccāntum collaṟka nal avaiyuḷ naṉku cela+ colluvār
  3. {{0719}} pul avaiyuḷ poccāntum collaṟka nal avaiyuḷ naṉku cela+ colluvār

avvatu [1 occ.]

  1. {{0426}} evvatu uṟaivatu ulakam ulakattoṭu avvatu uṟaivatu aṟivu

avvittu [1 occ.]

  1. {{0167}} avvittu aḻukkāṟu uṭaiyāṉai+ ceyyavaḷ tavvaiyai+ kāṭṭi viṭum

avviya [1 occ.]

  1. {{0169}} avviya neñcattāṉ ākkamum cevviyāṉ kēṭum niṉaikkappaṭum

aḻa [2 occ.]

  1. {{0659}} aḻa+ koṇṭa ellām aḻappōm iḻappiṉum piṟpayakkum naṟpālavai
  2. {{0795}} aḻa+ colli allatu iṭittu vaḻakku aṟiya vallār naṭpu āyntu koḷal

aḻappōm [1 occ.]

  1. {{0659}} aḻa+ koṇṭa ellām aḻappōm iḻappiṉum piṟpayakkum naṟpālavai

aḻal [1 occ.]

  1. {{1228}} aḻal pōlum mālaikku+ tūtu āki āyaṉ kuḻalpōlum kollum paṭai

aḻi [1 occ.]

  1. {{0226}} aṟṟār aḻi paci tīrttal aḵtu oruvaṉ peṟṟāṉ poruḷ vaippu uḻi

aḻikkal [1 occ.]

  1. {{0421}} aṟivu aṟṟam kākkum karuvi ceṟuvārkkum uḷ aḻikkal ākā araṇ

aḻikkum [1 occ.]

  1. {{0934}} ciṟumai pala ceytu cīr aḻikkum cūtiṉ vaṟumai taruvatu oṉṟu il

aḻittu [3 occ.]

  1. {{1317}} vaḻuttiṉāḷ tummiṉēṉāka aḻittu aḻutāḷ yār uḷḷi+ tummiṉīr eṉṟu
  2. {{0775}} viḻitta kaṇ vēl koṇṭu eṟiya aḻittu imaippiṉ ōṭṭu aṉṟō vaṉkaṇavarkku
  3. {{0359}} cārpu uṇarntu cārpu keṭa oḻukiṉ maṟṟu aḻittu+ cārtarā cārtarum nōy

aḻintu [1 occ.]

  1. {{0498}} ciṟu paṭaiyāṉ cel iṭam cēriṉ uṟu paṭaiyāṉ ūkkam aḻintu viṭum

aḻippatu [1 occ.]

  1. {{0744}} ciṟu kāppiṉ pēr iṭattatu āki uṟu pakai ūkkam aḻippatu araṇ

aḻiya [1 occ.]

  1. {{0968}} maruntō maṟṟu ūṉ ōmpum vāḻkkai peruntakaimai pīṭu aḻiya vanta iṭattu

aḻivatūum [1 occ.]

  1. {{0461}} aḻivatūum āvatūum āki vaḻipayakkum ūtiyamum cūḻntu ceyal

aḻivanta [1 occ.]

  1. {{0807}} aḻivanta ceyyiṉum aṉpu aṟār aṉpiṉ vaḻivanta kēṇmaiyavar

aḻiviṉavai [1 occ.]

  1. {{0787}} aḻiviṉavai nīkki āṟu uyttu aḻiviṉkaṇ allal uḻappatu ām naṭpu

aḻiviṉkaṇ [2 occ.]

  1. {{0787}} aḻiviṉavai nīkki āṟu uyttu aḻiviṉkaṇ allal uḻappatu ām naṭpu
  2. {{0876}} tēṟiṉum tēṟā viṭiṉum aḻiviṉkaṇ tēṟāṉ pakāaṉ viṭal

aḻivu [2 occ.]

  1. {{0625}} aṭukki variṉum aḻivu ilāṉ uṟṟa iṭukkaṇ iṭukkaṇ paṭum
  2. {{0764}} aḻivu iṉṟu aṟaipōkātu āki vaḻivanta vaṉkaṇatuvē paṭai

aḻīi [2 occ.]

  1. {{0182}} aṟaṉ aḻīi allavai ceytaliṉ tītē puṟaṉ aḻīi+ poyttu nakai
  2. {{0182}} aṟaṉ aḻīi allavai ceytaliṉ tītē puṟaṉ aḻīi+ poyttu nakai

aḻukkaṟuppāṉ [2 occ.]

  1. {{0163}} aṟaṉ ākkam vēṇṭātāṉ eṉpāṉ piṟaṉ ākkam pēṇatu aḻukkaṟuppāṉ
  2. {{0166}} koṭuppatu aḻukkaṟuppāṉ cuṟṟam uṭuppatūum uṇpatūum iṉṟi+ keṭum

aḻukkaṟṟu [1 occ.]

  1. {{0170}} aḻukkaṟṟu akaṉṟārum illai aḵtu illār perukkattiṉ tīrntārum il

aḻukkāṟu [6 occ.]

  1. {{0035}} aḻukkāṟu avā vekuḷi iṉṉā+ col nāṉkum iḻukkā iyaṉṟatu aṟam
  2. {{0161}} oḻukku āṟā+ koḷka oruvaṉ taṉ neñcattu aḻukkāṟu ilāta iyalpu
  3. {{0165}} aḻukkāṟu uṭaiyārkku atu cālum oṉṉār vaḻukkiyum kēṭu īṉpatu
  4. {{0167}} avvittu aḻukkāṟu uṭaiyāṉai+ ceyyavaḷ tavvaiyai+ kāṭṭi viṭum
  5. {{0135}} aḻukkāṟu uṭaiyāṉkaṇ ākkam pōṉṟu illai oḻukkam ilāṉkaṇ uyarvu
  6. {{0168}} aḻukkāṟu eṉa oru pāvi tiru+ ceṟṟu tīyuḻi uyttu viṭum

aḻukkāṟṟiṉ [2 occ.]

  1. {{0164}} aḻukkāṟṟiṉ allavai ceyyār iḻukku āṟṟiṉ ētam paṭupākku aṟintu
  2. {{0162}} viḻu+ pēṟṟiṉ aḵtu oppatu illai yār māṭṭum aḻukkāṟṟiṉ aṉmai peṟiṉ

aḻuta [2 occ.]

  1. {{0555}} allaṟpaṭṭu āṟṟātu aḻuta kaṇṇīr aṉṟē celvattai+ tēykkum paṭai
  2. {{0828}} toḻuta kaiyuḷḷum paṭai oṭuṅkum oṉṉār aḻuta kaṇṇīrum aṉaittu

aḻutāḷ [2 occ.]

  1. {{1318}} tummu+ ceṟuppa aḻutāḷ numar uḷḷal emmai maṟaittirō eṉṟu
  2. {{1317}} vaḻuttiṉāḷ tummiṉēṉāka aḻittu aḻutāḷ yār uḷḷi+ tummiṉīr eṉṟu

aḻuntum [1 occ.]

  1. {{0835}} orumai+ ceyal āṟṟum pētai eḻumaiyum tāṉ pukku aḻuntum aḷaṟu

aḷ [1 occ.]

  1. {{0055}} teyvam toḻā aḷ koḻunaṉ toḻutu eḻuvāḷ pey eṉa peyyum maḻai

aḷakkum [1 occ.]

  1. {{0710}} nuṇṇiyam eṉpār aḷakkum kōl kāṇuṅkāl kaṇ allatu illai piṟa

aḷantāṉ [1 occ.]

  1. {{0610}} maṭi ilā maṉṉavaṉ eytum aṭi aḷantāṉ tā ayatu ellām oruṅku

aḷappatu [1 occ.]

  1. {{0796}} kēṭṭiṉum uṇṭu ōr uṟuti kiḷaiñarai nīṭṭi aḷappatu ōr kōl

aḷavaḷāvu [1 occ.]

  1. {{0523}} aḷavaḷāvu illātāṉ vāḻkkai kuḷavaḷā+ kōṭu iṉṟi nīr niṟaintaṟṟu

aḷavil [1 occ.]

  1. {{1187}} pulli+ kiṭantēṉ puṭaipeyarntēṉ av aḷavil aḷḷikkoḷvaṟṟē pacappu

aḷaviṉāl [1 occ.]

  1. {{0574}} uḷapōl mukattu evaṉ ceyyum aḷaviṉāl kaṇṇōṭṭam illāta kaṇ

aḷaviṉkaṇ [1 occ.]

  1. {{0286}} aḷaviṉkaṇ niṉṟu oḻukalāṟṟār kaḷaviṉ kaṇ kaṉṟiya kātalavar

aḷavu [13 occ.]

  1. {{0224}} iṉṉātu irakkappaṭutal irantavar iṉ mukam kāṇum aḷavu
  2. {{0289}} aḷavu alla ceytu āṅkē vīvar kaḷavu alla maṟṟaiya tēṟṟātavar
  3. {{0288}} aḷavu aṟintār neñcattu aṟampōla niṟkum kaḷavu aṟintār neñcil karavu
  4. {{0477}} āṟṟiṉ aḷavu aṟintu īka atu poruḷ pōṟṟi vaḻaṅkum neṟi
  5. {{0943}} aṟṟāl aḷavu aṟintu uṇka aḵtu uṭampu peṟṟāṉ neṭitu uykkum āṟu
  6. {{0725}} āṟṟiṉ aḷavu aṟintu kaṟka avai añcā māṟṟam koṭuttaṟporuṭṭu
  7. {{0479}} aḷavu aṟintu vāḻātāṉ vāḻkkai uḷapōla illāki tōṉṟā+ keṭum
  8. {{0474}} amaintu āṅku oḻukāṉ aḷavu aṟiyāṉ taṉṉai viyantāṉ viraintu keṭum
  9. {{0947}} tī aḷavu aṉṟi+ teriyāṉ peritu uṇṇiṉ nōy aḷavu iṉṟi+ paṭum
  10. {{0478}} āku āṟu aḷavu iṭṭitu āyiṉum kēṭu illai pōku āṟu akalākkaṭai
  11. {{0283}} kaḷaviṉāl ākiya ākkam aḷavu iṟantu āvatu pōla keṭum
  12. {{0947}} tī aḷavu aṉṟi+ teriyāṉ peritu uṇṇiṉ nōy aḷavu iṉṟi+ paṭum
  13. {{0287}} kaḷavu eṉṉum kār aṟivu āṇmai aḷavu eṉṉum āṟṟal purintārkaṇ il

aḷavum [3 occ.]

  1. {{0848}} ēvavum ceykalāṉ tāṉ tēṟāṉ av uyir pōom aḷavum ōr nōy
  2. {{0949}} uṟṟāṉ aḷavum piṇi aḷavum kālamum kaṟṟāṉ karuti+ ceyal
  3. {{0949}} uṟṟāṉ aḷavum piṇi aḷavum kālamum kaṟṟāṉ karuti+ ceyal

aḷaṟu [3 occ.]

  1. {{0255}} uṇṇāmai uḷḷatu uyirnilai ūṉ uṇṇa aṇṇattal ceyyātu aḷaṟu
  2. {{0835}} orumai+ ceyal āṟṟum pētai eḻumaiyum tāṉ pukku aḻuntum aḷaṟu
  3. {{0919}} varaivu ilā māṇ iḻaiyār meṉ tōḷ purai ilā+ pūriyarkaḷ āḻum aḷaṟu

aḷāviya [1 occ.]

  1. {{0064}} amiḻtiṉum āṟṟa iṉitē tam makkaḷ ciṟu kai aḷāviya kūḻ

aḷi [5 occ.]

  1. {{1192}} vāḻvārkku vāṉam payantaṟṟāl vīḻvārkku vīḻvār aḷikkum aḷi
  2. {{1209}} viḷiyum eṉ iṉ uyir vēṟu allam eṉpār aḷi iṉmai āṟṟa niṉaintu
  3. {{0557}} tuḷi iṉmai ñālattiṟku eṟṟu aṟṟē vēntaṉ aḷi iṉmai vāḻum uyirkku
  4. {{0390}} koṭai aḷi ceṅkōl kuṭi ōmpal nāṉkum uṭaiyāṉ ām vēntarkku oḷi
  5. {{1322}} ūṭaliṉ tōṉṟum ciṟu tuṉi nal aḷi vāṭiṉum pāṭu peṟum

aḷikka [1 occ.]

  1. {{0387}} iṉ colāl īttu aḷikka vallāṟku+ taṉ colāl tāṉ kaṇṭaṉaittu iv ulaku

aḷikkum [1 occ.]

  1. {{1192}} vāḻvārkku vāṉam payantaṟṟāl vīḻvārkku vīḻvār aḷikkum aḷi

aḷikkumāṟu [1 occ.]

  1. {{1321}} illai tavaṟu avarkku āyiṉum ūṭutal vallatu avar aḷikkumāṟu

aḷittu [3 occ.]

  1. {{1154}} aḷittu añcal eṉṟavar nīppiṉ teḷitta col tēṟiyārkku uṇṭō tavaṟu
  2. {{1256}} ceṟṟavarpiṉ cēṟal vēṇṭi aḷittu arō eṟṟu eṉṉai uṟṟa tuyar
  3. {{1168}} maṉ uyir ellām tuyiṟṟi aḷittu irā eṉ allatu illai tuṇai

aḷiyar [1 occ.]

  1. {{1138}} niṟai ariyar maṉ aḷiyar eṉṉātu kāmam maṟai iṟantu maṉṟu paṭum

aḷaii [1 occ.]

  1. {{0091}} iṉ col āl īram aḷaii paṭiṟu ila ām cemporuḷ kaṇṭār vāy+ col

aḷḷikkoḷvaṟṟē [1 occ.]

  1. {{1187}} pulli+ kiṭantēṉ puṭaipeyarntēṉ av aḷavil aḷḷikkoḷvaṟṟē pacappu

aṟa [7 occ.]

  1. {{0008}} aṟa āḻi antaṇaṉ tāḷ cērntārkku allāl piṟa āḻi nīntal aritu
  2. {{0391}} kaṟka kacaṭu aṟa kaṟpavai kaṟṟapiṉ niṟka ataṟku+ taka
  3. {{0465}} vakai aṟa+ cūḻātu eḻutal pakaivarai+ pātti+ paṭuppatu ōr āṟu
  4. {{0717}} kaṟṟu aṟintār kalvi viḷaṅkum kacaṭu aṟa+ col terital vallār akattu
  5. {{0184}} kaṇ niṉṟu kaṇ aṟa+ colliṉum collaṟka muṉ iṉṟu piṉ nōkkā+ col
  6. {{0268}} taṉ uyir tāṉ aṟa+ peṟṟāṉai ēṉaiya maṉ uyir ellām toḻum
  7. {{0845}} kallāta mēṟkoṇṭu oḻukal kacaṭu aṟa vallatūum aiyam tarum

aṟattāṉ [1 occ.]

  1. {{0039}} aṟattāṉ varuvatē iṉpam maṟṟu ellām puṟatta pukaḻum ila

aṟattiṟkum [1 occ.]

  1. {{0543}} antaṇar nūṟkum aṟattiṟkum ātiyāy niṉṟatu maṉṉavaṉ kōl

aṟattiṟkē [1 occ.]

  1. {{0076}} aṟattiṟkē aṉpu cārpu eṉpa aṟiyār maṟattiṟkum aḵtē tuṇai

aṟattiṉ [2 occ.]

  1. {{0031}} ciṟappu īṉum celvamum īṉum aṟattiṉ ūuṅku ākkam evaṉō uyirkku
  2. {{0032}} aṟattiṉ ūuṅku ākkamum illai ataṉai maṟattaliṉ ūṅku illai kēṭu

aṟattu [2 occ.]

  1. {{0037}} aṟattu āṟu itu eṉa vēṇṭā civikai poṟuttāṉoṭu ūrntāṉiṭai
  2. {{0046}} aṟattu āṟṟiṉ ilvāḻkkai āṟṟiṉ puṟattu āṟṟil pōoy+ peṟuvatu evaṉ

aṟam [18 occ.]

  1. {{0035}} aḻukkāṟu avā vekuḷi iṉṉā+ col nāṉkum iḻukkā iyaṉṟatu aṟam
  2. {{0077}} eṉpu ilataṉai veyil pōla+ kāyumē aṉpu ilataṉai aṟam
  3. {{0093}} mukattāṉ amarntu iṉitu nōkki akattāṉ ām iṉ coliṉatē aṟam
  4. {{0249}} teruḷātāṉ meypporuḷ kaṇṭaṟṟāl tēriṉ aruḷātāṉ ceyyum aṟam
  5. {{0181}} aṟam kūṟāṉ alla ceyiṉum oruvaṉ puṟam kūṟāṉ eṉṟal iṉitu
  6. {{0183}} puṟam kūṟi poyttu uyir vāḻtaliṉ cātal aṟam kūṟum ākkam tarum
  7. {{1047}} aṟam cārā nalkuravu īṉṟa tāyāṉum piṟaṉ pōla nōkkappaṭum
  8. {{0204}} maṟantum piṟaṉ kēṭu cūḻaṟka cūḻiṉ aṟam cūḻum cūḻntavaṉ kēṭu
  9. {{0036}} aṉṟu aṟivām eṉṉātu aṟam ceyka maṟṟu atu poṉṟuṅkāl poṉṟā+ tuṇai
  10. {{0185}} aṟam collum neñcattāṉ aṉmai puṟam collum puṉmaiyāl kāṇappaṭum
  11. {{1018}} piṟar nāṇattakkatu tāṉ nāṇāṉ āyiṉ aṟam nāṇa+ takkatu uṭaittu
  12. {{1009}} aṉpu orīi taṟ ceṟṟu aṟam nōkkātu īṭṭiya oṇ poruḷ koḷvār piṟar
  13. {{0130}} katam kāttu kaṟṟu aṭaṅkal āṟṟuvāṉ cevvi aṟam pārkkum āṟṟiṉ nuḻaintu
  14. {{0297}} poyyāmai poyyāmai āṟṟiṉ aṟam piṟa ceyyāmai ceyyāmai naṉṟu
  15. {{0023}} irumai vakai terintu īṇṭu aṟam pūṇṭār perumai piṟaṅkiṟṟu ulaku
  16. {{0096}} allavai tēya aṟam perukum nallavai nāṭi iṉiya coliṉ
  17. {{0501}} aṟam poruḷ iṉpam uyir accam nāṉkiṉ tiṟam terintu tēṟappaṭum
  18. {{0141}} piṟaṉ poruḷāḷ peṭṭu oḻukum pētaimai ñālattu aṟam poruḷ kaṇṭārkaṇ il

aṟamum [1 occ.]

  1. {{0296}} poyyāmai aṉṉa pukaḻ illai eyyāmai ellā aṟamum tarum

aṟampōla [1 occ.]

  1. {{0288}} aḷavu aṟintār neñcattu aṟampōla niṟkum kaḷavu aṟintār neñcil karavu

aṟal [1 occ.]

  1. {{1326}} uṇaliṉum uṇṭatu aṟal iṉitu kāmam puṇartaliṉ ūṭal iṉitu

aṟaviṉai [2 occ.]

  1. {{0033}} ollum vakaiyāṉ aṟaviṉai ōvātē cellum vāy ellām ceyal
  2. {{0321}} aṟaviṉai yātu eṉiṉ kollāmai kōṟal piṟa viṉai ellām tarum

aṟaviṉaiyum [1 occ.]

  1. {{0909}} aṟaviṉaiyum āṉṟa poruḷum piṟa viṉaiyum peṇ ēval ceyvārkaṇ il

aṟavōr [1 occ.]

  1. {{0030}} antaṇar eṉpōr aṟavōr maṟṟu ev uyirkkum cen taṇmai pūṇṭu oḻukalāṉ

aṟaṉ [16 occ.]

  1. {{0157}} tiṟaṉ alla taṉpiṟar ceyyiṉum nō nontu aṟaṉ alla ceyyāmai naṉṟu
  2. {{0173}} ciṟṟiṉpam veḵki aṟaṉ alla ceyyārē maṟṟu iṉpam vēṇṭupavar
  3. {{0182}} aṟaṉ aḻīi allavai ceytaliṉ tītē puṟaṉ aḻīi+ poyttu nakai
  4. {{0635}} aṟaṉ aṟintu āṉṟu amainta collāṉ eññāṉṟum tiṟaṉ aṟintāṉ tērcci+ tuṇai
  5. {{0441}} aṟaṉ aṟintu mūtta aṟivu uṭaiyār kēṇmai tiṟaṉ aṟintu tērntu koḷal
  6. {{0179}} aṟaṉ aṟintu veḵkā aṟivu uṭaiyār+ cērum tiṟaṉ aṟintu āṅkē tiru
  7. {{0034}} maṉattukkaṇ mācu ilaṉ ātal aṉaittu aṟaṉ ākula nīra piṟa
  8. {{0163}} aṟaṉ ākkam vēṇṭātāṉ eṉpāṉ piṟaṉ ākkam pēṇatu aḻukkaṟuppāṉ
  9. {{0147}} aṟaṉ iyalāṉ ilvāḻvāṉ eṉpāṉ piṟaṉ iyalāḷ peṇmai nayavātavaṉ
  10. {{0048}} āṟṟiṉ oḻukki aṟaṉ iḻukkā ilvāḻkkai nōṟpāriṉ nōṉmai uṭaittu
  11. {{0384}} aṟaṉ iḻukkātu allavai nīkki maṟaṉ iḻukkā māṉam uṭaiyatu aracu
  12. {{0754}} aṟaṉ īṉum iṉpamum īṉum tiṟaṉ aṟintu tītu iṉṟi vanta poruḷ
  13. {{0049}} aṟaṉ eṉappaṭṭatē il vāḻkkai aḵtum piṟaṉ paḻippatu il āyiṉ naṉṟu
  14. {{0148}} piṟaṉ maṉai nōkkāta pēr āṇmai cāṉṟōrkku aṟaṉ oṉṟō āṉṟa oḻukku
  15. {{0189}} aṟaṉ nōkki āṟṟum kol vaiyam puṟaṉ nōkki+ puṉ col uraippāṉ poṟai
  16. {{0150}} aṟaṉ varaiyāṉ alla ceyiṉum piṟaṉ varaiyāḷ peṇmai nayavāmai naṉṟu

aṟaṉum [2 occ.]

  1. {{0045}} aṉpum aṟaṉum uṭaittu āyiṉ ilvāḻkkai paṇpum payaṉum atu
  2. {{0644}} tiṟaṉ aṟintu colluka collai aṟaṉum poruḷum ataṉiṉ ūṅku il

aṟaṉē [2 occ.]

  1. {{0040}} ceyaṟpālatu ōrum aṟaṉē oruvaṟku uyaṟpālatu ōrum paḻi
  2. {{0366}} añcuvatu ōrum aṟaṉē oruvaṉai vañcippatu ōrum avā

aṟaṉkaṭai [1 occ.]

  1. {{0142}} aṟaṉkaṭai niṉṟāruḷ ellām piṟaṉkaṭai niṉṟāriṉ pētaiyār il

aṟā [2 occ.]

  1. {{0522}} viruppu aṟā+ cuṟṟam iyaiyiṉ aṟuppu aṟā ākkam palavum tarum
  2. {{0522}} viruppu aṟā+ cuṟṟam iyaiyiṉ aṟuppu aṟā ākkam palavum tarum

aṟāa [1 occ.]

  1. {{1295}} peṟāamai añcum peṟiṉ pirivu añcum aṟāa iṭumpaittu eṉ neñcu

aṟār [1 occ.]

  1. {{0807}} aḻivanta ceyyiṉum aṉpu aṟār aṉpiṉ vaḻivanta kēṇmaiyavar

aṟi [3 occ.]

  1. {{0218}} iṭaṉ il paruvattum oppuraviṟku olkār kaṭaṉ aṟi kāṭciyavar
  2. {{0272}} vāṉ uyar tōṟṟam evaṉ ceyyum taṉ neñcam tāṉ aṟi kuṟṟappaṭiṉ
  3. {{0638}} aṟi koṉṟu aṟiyāṉ eṉiṉum uṟuti uḻaiyiruntāṉ kūṟal kaṭaṉ

aṟika [2 occ.]

  1. {{0116}} keṭuval yāṉ eṉpatu aṟika taṉ neñcam naṭuvu ōrīi alla ceyiṉ
  2. {{0210}} aruṅ kēṭaṉ eṉpatu aṟika maruṅku ōṭi+ tīviṉai ceyyāṉ eṉiṉ

aṟikallātavar [1 occ.]

  1. {{0427}} aṟivu uṭaiyār āvatu aṟivār aṟivu ilār aḵtu aṟikallātavar

aṟikilār [1 occ.]

  1. {{1139}} aṟikilār ellārum eṉṟē eṉ kāmam maṟukil maṟukum maruṇṭu

aṟital [1 occ.]

  1. {{0632}} vaṉkaṇ kuṭikāttal kaṟṟu aṟital āḷviṉaiyōṭu aintuṭaṉ māṇṭatu amaiccu

aṟitōṟu [1 occ.]

  1. {{1110}} aṟitōṟu aṟiyāmai kaṇṭaṟṟāl kāmam ceṟitōṟum cēyiḻaimāṭṭu

aṟinta [4 occ.]

  1. {{1143}} uṟāatō ūr aṟinta kauvai ataṉai+ peṟāatu peṟṟaṉṉa nīrttu
  2. {{0711}} avai aṟintu ārāyntu colluka colliṉ tokai aṟinta tūymaiyavar
  3. {{0721}} vakai aṟintu val avai vāycōrār colliṉ tokai aṟinta tūymaiyavar
  4. {{0061}} peṟumavaṟṟuḷ yām aṟivatu illai aṟivu aṟinta makkaṭpēṟu alla piṟa

aṟintakkaṭaittum [1 occ.]

  1. {{0637}} ceyaṟkai aṟintakkaṭaittum ulakattu iyaṟkai aṟintu ceyal

aṟintatilēṉ [1 occ.]

  1. {{1226}} mālai nōy ceytal maṇantār akalāta kālai aṟintatilēṉ

aṟintavai [1 occ.]

  1. {{0587}} maṟaintavai kēṭka vaṟṟu āki aṟintavai aiyappāṭu illatē oṟṟu

aṟintār [4 occ.]

  1. {{0399}} tām iṉpuṟuvatu ulaku iṉpuṟa+ kaṇṭu kāmuṟuvar kaṟṟu aṟintār
  2. {{0717}} kaṟṟu aṟintār kalvi viḷaṅkum kacaṭu aṟa+ col terital vallār akattu
  3. {{0288}} aḷavu aṟintār neñcattu aṟampōla niṟkum kaḷavu aṟintār neñcil karavu
  4. {{0288}} aḷavu aṟintār neñcattu aṟampōla niṟkum kaḷavu aṟintār neñcil karavu

aṟintāṉ [1 occ.]

  1. {{0635}} aṟaṉ aṟintu āṉṟu amainta collāṉ eññāṉṟum tiṟaṉ aṟintāṉ tērcci+ tuṇai

aṟintu [40 occ.]

  1. {{0136}} oḻukkattiṉ olkār uravōr iḻukkattiṉ ētam paṭupākku aṟintu
  2. {{0164}} aḻukkāṟṟiṉ allavai ceyyār iḻukku āṟṟiṉ ētam paṭupākku aṟintu
  3. {{0645}} colluka collai piṟitu ōr col a+ collai vellum col iṉmai aṟintu
  4. {{0767}} tār tāṅki+ celvatu tāṉai talaivanta pōr tāṅkum taṉmai aṟintu
  5. {{1127}} kaṇ uḷḷār kātalavarāka kaṇṇum eḻutēm karappākku aṟintu
  6. {{1128}} neñcattār kātalavarāka veytu uṇṭal añcutum vēpākku aṟintu
  7. {{1312}} ūṭi iruntēmā tummiṉār yām tammai nīṭu vāḻka eṉpākku aṟintu
  8. {{0472}} olvatu aṟivatu aṟintu ataṉkaṇ taṅki+ celvārkku+ cellātatu il
  9. {{0179}} aṟaṉ aṟintu veḵkā aṟivu uṭaiyār+ cērum tiṟaṉ aṟintu āṅkē tiru
  10. {{0711}} avai aṟintu ārāyntu colluka colliṉ tokai aṟinta tūymaiyavar
  11. {{0618}} poṟi iṉmai yārkkum paḻi aṉṟu aṟivu aṟintu āḷviṉai iṉmai paḻi
  12. {{0469}} naṉṟu āṟṟaluḷḷum tavaṟu uṇṭu avaravar paṇpu aṟintu āṟṟākkaṭai
  13. {{0515}} aṟintu āṟṟi ceykiṟpāṟku allāl viṉaitāṉ ciṟantāṉ eṉṟu ēvaṟpāṟṟu aṉṟu
  14. {{0123}} ceṟivu aṟintu cīrmai payakkum aṟivu aṟintu āṟṟiṉ aṭaṅka+ peṟiṉ
  15. {{0635}} aṟaṉ aṟintu āṉṟu amainta collāṉ eññāṉṟum tiṟaṉ aṟintāṉ tērcci+ tuṇai
  16. {{0477}} āṟṟiṉ aḷavu aṟintu īka atu poruḷ pōṟṟi vaḻaṅkum neṟi
  17. {{0943}} aṟṟāl aḷavu aṟintu uṇka aḵtu uṭampu peṟṟāṉ neṭitu uykkum āṟu
  18. {{0946}} iḻivu aṟintu uṇpāṉkaṇ iṉpampōl niṟkum kaḻi pēr iraiyāṉkaṇ nōy
  19. {{0687}} kaṭaṉ aṟintu kālam karuti iṭaṉ aṟintu eṇṇi uraippāṉ talai
  20. {{1287}} uyttal aṟintu puṉal pāypavarēpōl poyttal aṟintu eṉ pulantu
  21. {{0944}} aṟṟatu aṟintu kaṭaippiṭittu māṟu alla tuykka tuvara+ pacittu
  22. {{0725}} āṟṟiṉ aḷavu aṟintu kaṟka avai añcā māṟṟam koṭuttaṟporuṭṭu
  23. {{0687}} kaṭaṉ aṟintu kālam karuti iṭaṉ aṟintu eṇṇi uraippāṉ talai
  24. {{0696}} kuṟippu aṟintu kālam karuti veṟuppu ila vēṇṭupa vēṭpa+ colal
  25. {{0981}} kaṭaṉ eṉpa nallavai ellām kaṭaṉ aṟintu cāṉṟāṇmai mēṟkoḷpavarkku
  26. {{0123}} ceṟivu aṟintu cīrmai payakkum aṟivu aṟintu āṟṟiṉ aṭaṅka+ peṟiṉ
  27. {{0637}} ceyaṟkai aṟintakkaṭaittum ulakattu iyaṟkai aṟintu ceyal
  28. {{0483}} aru viṉai eṉpa uḷavō karuviyāṉ kālam aṟintu ceyiṉ
  29. {{0644}} tiṟaṉ aṟintu colluka collai aṟaṉum poruḷum ataṉiṉ ūṅku il
  30. {{0878}} vakai aṟintu taṟ ceytu taṟ kāppa māyum pakaivarkaṇ paṭṭa cerukku
  31. {{0754}} aṟaṉ īṉum iṉpamum īṉum tiṟaṉ aṟintu tītu iṉṟi vanta poruḷ
  32. {{0494}} eṇṇiyār eṇṇam iḻappar iṭaṉ aṟintu tuṉṉiyār tuṉṉi+ ceyiṉ
  33. {{0441}} aṟaṉ aṟintu mūtta aṟivu uṭaiyār kēṇmai tiṟaṉ aṟintu tērntu koḷal
  34. {{1287}} uyttal aṟintu puṉal pāypavarēpōl poyttal aṟintu eṉ pulantu
  35. {{0493}} āṟṟārum āṟṟi aṭupa iṭaṉ aṟintu pōṟṟārkaṇ pōṟṟi+ ceyiṉ
  36. {{0441}} aṟaṉ aṟintu mūtta aṟivu uṭaiyār kēṇmai tiṟaṉ aṟintu tērntu koḷal
  37. {{0793}} kuṇaṉum kuṭimaiyum kuṟṟamum kuṉṟā iṉaṉum aṟintu yākka naṭpu
  38. {{0721}} vakai aṟintu val avai vāycōrār colliṉ tokai aṟinta tūymaiyavar
  39. {{0479}} aḷavu aṟintu vāḻātāṉ vāḻkkai uḷapōla illāki tōṉṟā+ keṭum
  40. {{0179}} aṟaṉ aṟintu veḵkā aṟivu uṭaiyār+ cērum tiṟaṉ aṟintu āṅkē tiru

aṟintum [1 occ.]

  1. {{0729}} kallātavariṉ kaṭai eṉpa kaṟṟu aṟintum nallār avai añcuvār

aṟintēṉ [1 occ.]

  1. {{1083}} paṇṭu aṟiyēṉ kūṟṟu eṉpataṉai iṉi aṟintēṉ peṇtakaiyāṉ pēr amar+ kaṭṭu

aṟiya [2 occ.]

  1. {{0590}} ciṟappu aṟiya oṟṟiṉkaṇ ceyyaṟka ceyyiṉ puṟappaṭuttāṉ ākum maṟai
  2. {{0795}} aḻa+ colli allatu iṭittu vaḻakku aṟiya vallār naṭpu āyntu koḷal

aṟiyalam [1 occ.]

  1. {{1257}} nāṇ eṉa oṉṟō aṟiyalam kāmattāṉ pēṇiyār peṭpa ceyiṉ

aṟiyā [3 occ.]

  1. {{0736}} kēṭu aṟiyā keṭṭa iṭattum vaḷam kuṉṟā nāṭu eṉpa nāṭṭiṉ talai
  2. {{1116}} matiyum maṭantai mukaṉum aṟiyā patiyiṉ kalaṅkiya mīṉ
  3. {{0836}} poypaṭum oṉṟō puṉai pūṇum kai aṟiyā+ pētai viṉai mēṟkoḷiṉ

aṟiyātu [1 occ.]

  1. {{1142}} malar aṉṉa kaṇṇāḷ arumai aṟiyātu alar emakku īntatu iv ūr

aṟiyāmai [4 occ.]

  1. {{0925}} kai aṟiyāmai uṭaittē poruḷ koṭuttu mey aṟiyāmai koḷal
  2. {{0440}} kātala kātal aṟiyāmai uykkiṟpiṉ ētila ētilār nūl
  3. {{1110}} aṟitōṟu aṟiyāmai kaṇṭaṟṟāl kāmam ceṟitōṟum cēyiḻaimāṭṭu
  4. {{0925}} kai aṟiyāmai uṭaittē poruḷ koṭuttu mey aṟiyāmai koḷal

aṟiyār [7 occ.]

  1. {{0473}} uṭai+ tam vali aṟiyār ūkkattiṉūkki iṭaikkaṇ murintār palar
  2. {{0337}} oru poḻutum vāḻvatu aṟiyār karutupa kōṭiyum alla pala
  3. {{0713}} avai aṟiyār collal mēṟkoḷpavar colliṉ vakai aṟiyār vallatūum il
  4. {{0507}} kātaṉmai kantā aṟivu aṟiyār+ tēṟutal pētaimai ellām tarum
  5. {{1141}} alar eḻa ār uyir niṟkum ataṉai+ palar aṟiyār pākkiyattāl
  6. {{0076}} aṟattiṟkē aṉpu cārpu eṉpa aṟiyār maṟattiṟkum aḵtē tuṇai
  7. {{0713}} avai aṟiyār collal mēṟkoḷpavar colliṉ vakai aṟiyār vallatūum il

aṟiyārkol [1 occ.]

  1. {{0228}} īttu uvakkum iṉpam aṟiyārkol tām uṭaimai vaittu iḻakkum vaṉ kaṇavar

aṟiyārkku [1 occ.]

  1. {{0877}} nōvaṟka nontatu aṟiyārkku mēvaṟka meṉmai pakaivarakattu

aṟiyāṉ [3 occ.]

  1. {{0863}} añcum aṟiyāṉ amaivu ilaṉ īkalāṉ tañcam eḷiyaṉ pakaikku
  2. {{0638}} aṟi koṉṟu aṟiyāṉ eṉiṉum uṟuti uḻaiyiruntāṉ kūṟal kaṭaṉ
  3. {{0474}} amaintu āṅku oḻukāṉ aḷavu aṟiyāṉ taṉṉai viyantāṉ viraintu keṭum

aṟiyum [2 occ.]

  1. {{1101}} kaṇṭu kēṭṭu uṇṭu uyirttu uṟṟu aṟiyum aimpulaṉum oṇṭoṭikaṇṇē uḷa
  2. {{1308}} nōtal evaṉ maṟṟu nontār eṉṟu aḵtu aṟiyum kātalar illāvaḻi

aṟiyēṉ [4 occ.]

  1. {{1207}} maṟappiṉ evaṉ āvaṉ maṉkol maṟappu aṟiyēṉ uḷḷiṉum uḷḷam cuṭum
  2. {{0928}} kaḷittu aṟiyēṉ eṉpatu kaiviṭuka neñcattu oḷittatūum āṅkē mikum
  3. {{1125}} uḷḷuvaṉmaṉ yāṉ maṟappiṉ maṟappu aṟiyēṉ oḷ amar+ kaṇṇāḷ kuṇam
  4. {{1083}} paṇṭu aṟiyēṉ kūṟṟu eṉpataṉai iṉi aṟintēṉ peṇtakaiyāṉ pēr amar+ kaṭṭu

aṟivatu [5 occ.]

  1. {{0472}} olvatu aṟivatu aṟintu ataṉkaṇ taṅki+ celvārkku+ cellātatu il
  2. {{0686}} kaṟṟu kaṇ añcāṉ cela+ colli kālattāl takkatu aṟivatu ām tūtu
  3. {{0061}} peṟumavaṟṟuḷ yām aṟivatu illai aṟivu aṟinta makkaṭpēṟu alla piṟa
  4. {{1255}} ceṟṟārpiṉ cellā+ peruntakaimai kāma nōy uṟṟār aṟivatu oṉṟu aṉṟu
  5. {{0293}} taṉ neñcu aṟivatu poyyaṟka poyttapiṉ taṉ neñcē taṉṉai+ cuṭum

aṟival [1 occ.]

  1. {{1129}} imaippiṉ karappākku aṟival aṉaittiṟkē ētilar eṉṉum iv ūr

aṟivaṉ [1 occ.]

  1. {{0002}} kaṟṟataṉāl āya payaṉ eṉkol vāl aṟivaṉ nal tāḷ toḻā ar eṉiṉ

aṟivām [1 occ.]

  1. {{0036}} aṉṟu aṟivām eṉṉātu aṟam ceyka maṟṟu atu poṉṟuṅkāl poṉṟā+ tuṇai

aṟivār [4 occ.]

  1. {{0427}} aṟivu uṭaiyār āvatu aṟivār aṟivu ilār aḵtu aṟikallātavar
  2. {{0428}} añcuvatu añcāmai pētaimai añcuvatu añcal aṟivār toḻil
  3. {{0995}} nakaiyuḷḷum iṉṉātu ikaḻcci pakaiyuḷḷum paṇpu uḷa pāṭu aṟivār māṭṭu
  4. {{1053}} karappu ilā neñciṉ kaṭaṉ aṟivār muṉ niṉṟu irappum ōr ēer uṭaittu

aṟivāriṉ [1 occ.]

  1. {{1072}} naṉṟu aṟivāriṉ kayavar tiru uṭaiyar neñcattu avalam ilar

aṟivāḷaṉ [1 occ.]

  1. {{0215}} ūruṇi nīr niṟaintaṟṟē ulaku avām pēr aṟivāḷaṉ tiru

aṟivāṉ [4 occ.]

  1. {{0214}} ottatu aṟivāṉ uyir vāḻvāṉ maṟṟaiyāṉ cettāruḷ vaikkappaṭum
  2. {{0677}} ceyviṉai ceyvāṉ ceyalmuṟai av viṉai uḷ aṟivāṉ uḷḷam koḷal
  3. {{0701}} kūṟāmai nōkki kuṟippu aṟivāṉ eññāṉṟum māṟā nīr vaiyakku aṇi
  4. {{0318}} taṉ uyirkku iṉṉāmai tāṉ aṟivāṉ eṉkolō maṉ uyirkku iṉṉā ceyal

aṟivippa [1 occ.]

  1. {{1233}} taṇantamai cāla aṟivippa pōlum maṇanta nāḷ vīṅkiya tōḷ

aṟivilātār [1 occ.]

  1. {{0140}} ulakattōṭu oṭṭa oḻukal pala kaṟṟum kallār aṟivilātār

aṟiviṉar [1 occ.]

  1. {{0918}} āyum aṟiviṉar allārkku aṇaṅku eṉpa māya makaḷir muyakku

aṟiviṉavar [3 occ.]

  1. {{0857}} mikal mēval mey+ poruḷ kāṇār ikal mēval iṉṉā aṟiviṉavar
  2. {{0914}} poruṭporuḷār puṉ nalam tōyār aruṭ poruḷ āyum aṟiviṉavar
  3. {{0915}} potu nalattār puṉ nalam tōyār mati nalattiṉ māṇṭa aṟiviṉavar

aṟiviṉār [1 occ.]

  1. {{0198}} arum payaṉ āyum aṟiviṉār collār perum payaṉ illāta col

aṟiviṉārkku [1 occ.]

  1. {{0429}} etiratā+ kākkum aṟiviṉārkku illai atira varuvatōr nōy

aṟiviṉāṉ [1 occ.]

  1. {{0315}} aṟiviṉāṉ ākuvatu uṇṭō piṟitiṉ nōy tam nōypōl pōṟṟākkaṭai

aṟiviṉuḷ [1 occ.]

  1. {{0203}} aṟiviṉuḷ ellām talai eṉpa tīya ceṟuvārkkum ceyyā viṭal

aṟiviṉai [1 occ.]

  1. {{0532}} poccāppu+ kollum pukaḻai aṟiviṉai niccam nirappu+ koṉṟāṅku

aṟivu [38 occ.]

  1. {{0355}} e+ poruḷ e+ taṉmaittu āyiṉum a+ poruḷ meypporuḷ kāṇpatu aṟivu
  2. {{0358}} piṟappu eṉṉum pētaimai nīṅka ciṟappu eṉṉum cemporuḷ kāṇpatu aṟivu
  3. {{0396}} toṭṭaṉaittu ūṟum maṇaṟ kēṇi māntarkku+ kaṟṟaṉaittu ūṟum aṟivu
  4. {{0422}} ceṉṟa iṭattāl cela viṭā tītu orīi naṉṟiṉ pāl uyppatu aṟivu
  5. {{0423}} e+ poruḷ yār yār vāy+ kēṭpiṉum a+ poruḷ mey+ poruḷ kāṇpatu aṟivu
  6. {{0424}} eṇ poruḷavāka+ cela+ colli tāṉ piṟarvāy nuṇ poruḷ kāṇpatu aṟivu
  7. {{0425}} ulakam taḻīiyatu oṭpam malartalum kūmpalum illatu aṟivu
  8. {{0426}} evvatu uṟaivatu ulakam ulakattoṭu avvatu uṟaivatu aṟivu
  9. {{0452}} nilattu iyalpāṉ nīr tirintu aṟṟu ākum māntarkku iṉattu iyalpatu ākum
  10. {{0454}} maṉattu uḷatu pōla+ kāṭṭi oruvaṟku iṉattu uḷatu ākum aṟivu
  11. {{0372}} pētai+ paṭukkum iḻavu ūḻ aṟivu akaṟṟum ākal ūḻ uṟṟakkaṭai
  12. {{0061}} peṟumavaṟṟuḷ yām aṟivatu illai aṟivu aṟinta makkaṭpēṟu alla piṟa
  13. {{0618}} poṟi iṉmai yārkkum paḻi aṉṟu aṟivu aṟintu āḷviṉai iṉmai paḻi
  14. {{0123}} ceṟivu aṟintu cīrmai payakkum aṟivu aṟintu āṟṟiṉ aṭaṅka+ peṟiṉ
  15. {{0507}} kātaṉmai kantā aṟivu aṟiyār+ tēṟutal pētaimai ellām tarum
  16. {{0421}} aṟivu aṟṟam kākkum karuvi ceṟuvārkkum uḷ aḻikkal ākā araṇ
  17. {{0287}} kaḷavu eṉṉum kār aṟivu āṇmai aḷavu eṉṉum āṟṟal purintārkaṇ il
  18. {{0682}} aṉpu aṟivu ārāynta colvaṉmai tūtu uraippārkku iṉṟiyamaiyāta mūṉṟu
  19. {{0869}} ceṟuvārkku+ cēṇ ikavā iṉpam aṟivu ilā añcum pakaivar+ peṟiṉ
  20. {{0427}} aṟivu uṭaiyār āvatu aṟivār aṟivu ilār aḵtu aṟikallātavar
  21. {{0430}} aṟivu uṭaiyār ellām uṭaiyār aṟivu ilār eṉ uṭaiyarēṉum ilar
  22. {{0843}} aṟivu ilār tām tammai+ pīḻikkum pīḻai ceṟuvārkkum ceytal aritu
  23. {{0847}} aru maṟai cōrum aṟivu ilāṉ ceyyum peru miṟai tāṉē taṉakku
  24. {{0842}} aṟivu ilāṉ neñcu uvantu ītal piṟitu yātum illai peṟuvāṉ tavam
  25. {{1140}} yām kaṇṇiṉ kāṇa nakupa aṟivu illār yām paṭṭa tām paṭāvāṟu
  26. {{0841}} aṟivu iṉmai iṉmaiyuḷ iṉmai piṟitu iṉmai iṉmaiyā vaiyātu ulaku
  27. {{0404}} kallātāṉ oṭpam kaḻiya naṉṟu āyiṉum koḷḷār aṟivu uṭaiyār
  28. {{0463}} ākkam karuti mutal iḻakkum ceyviṉai ūkkār aṟivu uṭaiyār
  29. {{0427}} aṟivu uṭaiyār āvatu aṟivār aṟivu ilār aḵtu aṟikallātavar
  30. {{0430}} aṟivu uṭaiyār ellām uṭaiyār aṟivu ilār eṉ uṭaiyarēṉum ilar
  31. {{0816}} pētai peruṅ keḻīi naṭpiṉ aṟivu uṭaiyār ētiṉmai kōṭi uṟum
  32. {{0441}} aṟaṉ aṟintu mūtta aṟivu uṭaiyār kēṇmai tiṟaṉ aṟintu tērntu koḷal
  33. {{0179}} aṟaṉ aṟintu veḵkā aṟivu uṭaiyār+ cērum tiṟaṉ aṟintu āṅkē tiru
  34. {{0622}} veḷḷattu aṉaiya iṭumpai aṟivu uṭaiyāṉ uḷḷattiṉ uḷḷa keṭum
  35. {{0684}} aṟivu uru ārāynta kalvi im mūṉṟaṉ ceṟivu uṭaiyāṉ celka viṉaikku
  36. {{0382}} añcāmai īkai aṟivu ūkkam in nāṉkum eñcāmai vēntaṟku iyalpu
  37. {{0175}} aḵki akaṉṟa aṟivu eṉ ām yār māṭṭum veḵki veṟiya ceyiṉ
  38. {{0513}} aṉpu aṟivu tēṟṟam avā iṉmai in nāṉkum naṉku uṭaiyāṉkaṭṭē teḷivu

aṟivuṭaimai [1 occ.]

  1. {{0068}} tammiṉ tam makkaḷ aṟivuṭaimai mā nilattu maṉ uyirkku ellām iṉitu

aṟivuṭaiyārkaṇṇum [1 occ.]

  1. {{1153}} arituarō tēṟṟam aṟivuṭaiyārkaṇṇum pirivu ōr iṭattu uṇmaiyāṉ

aṟivum [1 occ.]

  1. {{1022}} āḷviṉaiyum āṉṟa aṟivum eṉa iraṇṭiṉ nīḷ viṉaiyāṉ nīḷum kuṭi

aṟivē [1 occ.]

  1. {{0373}} nuṇṇiya nūl pala kaṟpiṉum maṟṟum taṉ uṇmai aṟivē mikum

aṟiṉ [1 occ.]

  1. {{0812}} uṟiṉ naṭṭu aṟiṉ orūum oppu ilār kēṇmai peṟiṉum iḻappiṉum eṉ

aṟu [2 occ.]

  1. {{0199}} poruḷ tīrnta poccāntum collār maruḷ tīrnta mācu aṟu kāṭciyavar
  2. {{0352}} iruḷ nīṅki iṉpam payakkum maruḷ nīṅki mācu aṟu kāṭciyavarkku

aṟuka [1 occ.]

  1. {{1177}} uḻantu uḻantu uḷnīr aṟuka viḻaintu iḻaintu vēṇṭi avar+ kaṇṭa kaṇ

aṟukkal [1 occ.]

  1. {{0345}} maṟṟum toṭarppāṭu evaṉkol piṟappu aṟukkal uṟṟārkku uṭampum mikai

aṟukkum [3 occ.]

  1. {{0759}} ceyka poruḷai ceṟunar cerukku aṟukkum eḵku ataṉiṉ kūriyatu il
  2. {{0753}} poruḷ eṉṉum poyyā viḷakkam iruḷ aṟukkum eṇṇiya tēyattu+ ceṉṟu
  3. {{0349}} paṟṟu aṟṟakaṇṇē piṟappu aṟukkum maṟṟum nilaiyāmai kāṇappaṭum

aṟutoḻilōr [1 occ.]

  1. {{0560}} ā payaṉ kuṉṟum aṟutoḻilōr nūl maṟappar kāvalaṉ kāvāṉ eṉiṉ

aṟuppāṉ [1 occ.]

  1. {{0346}} yāṉ eṉatu eṉṉum cerukku aṟuppāṉ vāṉōrkku uyarnta ulakam pukum

aṟuppiṉ [1 occ.]

  1. {{0367}} avāviṉai āṟṟa aṟuppiṉ tavā viṉai tāṉ vēṇṭum āṟṟāṉ varum

aṟuppu [1 occ.]

  1. {{0522}} viruppu aṟā+ cuṟṟam iyaiyiṉ aṟuppu aṟā ākkam palavum tarum

aṟuvāy [1 occ.]

  1. {{1117}} aṟuvāy niṟainta avir matikku+ pōla maṟu uṇṭō mātar mukattu

aṟuḷ [1 occ.]

  1. {{0247}} aṟuḷ illārkku av ulakam illai poruḷ illārkku iv ulakam illākiyāṅku

aṟai [2 occ.]

  1. {{1076}} aṟai paṟai aṉṉar kayavar tām kēṭṭa maṟai piṟarkku uyttu uraikkalāṉ
  2. {{1180}} maṟai peṟal ūrārkku aritu aṉṟāl empōl aṟai paṟai kaṇṇār akattu

aṟaintāṉ [1 occ.]

  1. {{0307}} ciṉattai+ poruḷ eṉṟu koṇṭavaṉ kēṭu nilattu aṟaintāṉ kai piḻaiyātaṟṟu

aṟaipōkātu [1 occ.]

  1. {{0764}} aḻivu iṉṟu aṟaipōkātu āki vaḻivanta vaṉkaṇatuvē paṭai

aṟaippaṭuttum [1 occ.]

  1. {{0747}} muṟṟiyum muṟṟātu eṟintum aṟaippaṭuttum paṟṟaṟku ariyatu araṇ

aṟaiyil [1 occ.]

  1. {{0913}} poruṭpeṇṭir poymmai muyakkam iruṭṭu aṟaiyil ētil piṇam taḻī iyaṟṟu

aṟkā [1 occ.]

  1. {{0333}} aṟkā iyalpiṟṟu+ celvam atu peṟṟāl aṟkupa āṅkē ceyal

aṟkupa [1 occ.]

  1. {{0333}} aṟkā iyalpiṟṟu+ celvam atu peṟṟāl aṟkupa āṅkē ceyal

aṟṟa [4 occ.]

  1. {{0654}} iṭukkaṇ paṭiṉum iḷivanta ceyyār naṭukku aṟṟa kāṭciyavar
  2. {{0699}} koḷappaṭṭēm eṉṟu eṇṇi koḷḷāta ceyyār tuḷakku aṟṟa kāṭciyavar
  3. {{0956}} calam paṟṟi+ cālpu ila ceyyār mācu aṟṟa kulam paṟṟi vāḻtum eṉpār
  4. {{0649}} pala colla+ kāmuṟuvar maṉṟa mācu aṟṟa cila collal tēṟṟātavar

aṟṟakaṇṇum [1 occ.]

  1. {{0521}} paṟṟu aṟṟakaṇṇum paḻamai pārāṭṭutal cuṟṟattārkaṇṇē uḷa

aṟṟakaṇṇē [1 occ.]

  1. {{0349}} paṟṟu aṟṟakaṇṇē piṟappu aṟukkum maṟṟum nilaiyāmai kāṇappaṭum

aṟṟatu [3 occ.]

  1. {{0944}} aṟṟatu aṟintu kaṭaippiṭittu māṟu alla tuykka tuvara+ pacittu
  2. {{0365}} aṟṟavar eṉpār avā aṟṟār maṟṟaiyār aṟṟu āka aṟṟatu ilar
  3. {{0942}} maruntu eṉa vēṇṭāvām yākkaikku aruntiyatu aṟṟatu pōṟṟi uṇiṉ

aṟṟam [6 occ.]

  1. {{0421}} aṟivu aṟṟam kākkum karuvi ceṟuvārkkum uḷ aḻikkal ākā araṇ
  2. {{0434}} kuṟṟamē kākka poruḷāka kuṟṟamē aṟṟam tarūum pakai
  3. {{1186}} viḷakku aṟṟam pārkkum iruḷēpōl koṇkaṉ muyakku aṟṟam pārkkum pacappu
  4. {{1186}} viḷakku aṟṟam pārkkum iruḷēpōl koṇkaṉ muyakku aṟṟam pārkkum pacappu
  5. {{0980}} aṟṟam maṟaikkum perumai ciṟumaitāṉ kuṟṟamē kūṟi viṭum
  6. {{0846}} aṟṟam maṟaittalō pullaṟivu tamvayiṉ kuṟṟam maṟaiyāvaḻi

aṟṟavar [1 occ.]

  1. {{0365}} aṟṟavar eṉpār avā aṟṟār maṟṟaiyār aṟṟu āka aṟṟatu ilar

aṟṟār [10 occ.]

  1. {{0226}} aṟṟār aḻi paci tīrttal aḵtu oruvaṉ peṟṟāṉ poruḷ vaippu uḻi
  2. {{0248}} poruḷ aṟṟār pūppar orukāl aruḷ aṟṟār aṟṟār maṟṟu ātal aritu
  3. {{0800}} maruvuka mācu aṟṟār kēṇmai oṉṟu īttum oruvuka oppu ilār naṭpu
  4. {{0106}} maṟavaṟka mācu aṟṟār kēṇmai tuṟavaṟka tuṉpattuḷ tuppu āyār naṭpu
  5. {{0311}} ciṟappu īṉum celvam peṟiṉum piṟarkku iṉṉā ceyyāmai mācu aṟṟār kōḷ
  6. {{0312}} kaṟuttu iṉṉā ceyta akkaṇṇum maṟuttu iṉṉā ceyyāmai mācu aṟṟār kōḷ
  7. {{0646}} vēṭpa+ tām colli piṟar col payaṉ kōṭal māṭciyiṉ mācu aṟṟār kōḷ
  8. {{0248}} poruḷ aṟṟār pūppar orukāl aruḷ aṟṟār aṟṟār maṟṟu ātal aritu
  9. {{0248}} poruḷ aṟṟār pūppar orukāl aruḷ aṟṟār aṟṟār maṟṟu ātal aritu
  10. {{0365}} aṟṟavar eṉpār avā aṟṟār maṟṟaiyār aṟṟu āka aṟṟatu ilar

aṟṟārai [1 occ.]

  1. {{0506}} aṟṟārai+ tēṟutal ōmpuka maṟṟu avar paṟṟu ilar nāṇār paḻi

aṟṟārkaṇṇum [1 occ.]

  1. {{0503}} ariya kaṟṟu ācu aṟṟārkaṇṇum teriyuṅkāl iṉmai aritē veḷiṟu

aṟṟārkku [1 occ.]

  1. {{1007}} aṟṟārkku oṉṟu āṟṟātāṉ celvam miku nalam peṟṟāḷ tamiyaḷ mūttaṟṟu

aṟṟāl [2 occ.]

  1. {{0943}} aṟṟāl aḷavu aṟintu uṇka aḵtu uṭampu peṟṟāṉ neṭitu uykkum āṟu
  2. {{0720}} aṅkaṇattuḷ ukka amiḻtu aṟṟāl tam kaṇattar allārmuṉ kōṭṭi koḷal

aṟṟāṉ [1 occ.]

  1. {{0350}} paṟṟuka paṟṟu aṟṟāṉ paṟṟiṉai a+ paṟṟai+ paṟṟuka paṟṟu viṭaṟku

aṟṟu [5 occ.]

  1. {{0407}} nuṇ māṇ nuḻai pulam illāṉ eḻil nalam maṇ māṇ puṉai pāvai aṟṟu
  2. {{1306}} tuṉiyum pulaviyum illāyiṉ kāmam kaṉiyum karukkāyum aṟṟu
  3. {{0365}} aṟṟavar eṉpār avā aṟṟār maṟṟaiyār aṟṟu āka aṟṟatu ilar
  4. {{0452}} nilattu iyalpāṉ nīr tirintu aṟṟu ākum māntarkku iṉattu iyalpatu ākum
  5. {{1261}} vāḷ aṟṟu+ puṟkeṉṟa kaṇṇum avar ceṉṟa nāḷ oṟṟi+ tēynta viral

aṟṟē [4 occ.]

  1. {{0415}} iḻukkal uṭai uḻi ūṟṟukkōl aṟṟē oḻukkam uṭaiyār vāy+ col
  2. {{1288}} iḷittakka iṉṉā ceyiṉum kaḷittārkku+ kaḷ aṟṟē kaḷva niṉ mārpu
  3. {{0261}} uṟṟa nōy nōṉṟal uyirkku uṟukaṇ ceyyāmai aṟṟē tavattiṟku uru
  4. {{0557}} tuḷi iṉmai ñālattiṟku eṟṟu aṟṟē vēntaṉ aḷi iṉmai vāḻum uyirkku

aṟṟēm [2 occ.]

  1. {{0088}} parintu ōmpi paṟṟu aṟṟēm eṉpar viruntu ōmpi vēḷvi talaippaṭātār
  2. {{0626}} aṟṟēm eṉṟu allaṟpaṭupavō peṟṟēm eṉṟu ōmputal tēṟṟātavar

aṟṟōm [1 occ.]

  1. {{0275}} paṟṟu aṟṟōm eṉpār paṭiṟṟu oḻukkam eṟṟu ēṟṟu eṉṟu ētam palavum tarum

aṉiccappū [1 occ.]

  1. {{1115}} aṉiccappū+ kāl kaḷaiyāḷ peytāḷ nucuppiṟku nalla paṭāa paṟai

aṉiccam [1 occ.]

  1. {{0090}} mōppa+ kuḻaiyum aṉiccam mukam tirintu nōkka+ kuḻaiyum viruntu

aṉiccamum [1 occ.]

  1. {{1120}} aṉiccamum aṉṉattiṉ tūviyum mātar aṭikku neruñci+ paḻam

aṉiccamē [1 occ.]

  1. {{1111}} nal nīrai vāḻi aṉiccamē niṉṉiṉum mel nīraḷ yām vīḻpavaḷ

aṉaittāṉum [1 occ.]

  1. {{0416}} eṉaittāṉum nallavai kēṭka aṉaittāṉum āṉṟa perumai tarum

aṉaittiṟkē [1 occ.]

  1. {{1129}} imaippiṉ karappākku aṟival aṉaittiṟkē ētilar eṉṉum iv ūr

aṉaittu [4 occ.]

  1. {{0828}} toḻuta kaiyuḷḷum paṭai oṭuṅkum oṉṉār aḻuta kaṇṇīrum aṉaittu
  2. {{0034}} maṉattukkaṇ mācu ilaṉ ātal aṉaittu aṟaṉ ākula nīra piṟa
  3. {{1208}} eṉaittum niṉaippiṉum kāyār aṉaittu aṉṟō kātalar ceyyum ciṟappu
  4. {{0409}} mēṟpiṟantār āyiṉum kallātār kīḻppiṟantum kaṟṟār aṉaittu ilar pāṭu

aṉaittum [1 occ.]

  1. {{1320}} niṉaittiruntu nōkkiṉum kāyum aṉaittum nīr yār uḷḷi nōkkiṉīr eṉṟu

aṉaittē [1 occ.]

  1. {{0394}} uvappa+ talaikkūṭi uḷḷa+ pirital aṉaittē pulavar toḻil

aṉaiya [3 occ.]

  1. {{0622}} veḷḷattu aṉaiya iṭumpai aṟivu uṭaiyāṉ uḷḷattiṉ uḷḷa keṭum
  2. {{0965}} kuṉṟiṉ aṉaiyārum kuṉṟuvar kuṉṟuva kuṉṟi aṉaiya ceyiṉ
  3. {{0595}} veḷḷattu aṉaiya malar nīṭṭam māntartam uḷḷattu aṉaiyatu uyarvu

aṉaiyatu [1 occ.]

  1. {{0595}} veḷḷattu aṉaiya malar nīṭṭam māntartam uḷḷattu aṉaiyatu uyarvu

aṉaiyar [7 occ.]

  1. {{0410}} vilaṅkoṭu makkaḷ aṉaiyar ilaṅku nūl kaṟṟāroṭu ēṉaiyavar
  2. {{0576}} maṇṇōṭu iyainta marattu aṉaiyar kaṇṇōṭu iyaintu kaṇṇōṭātavar
  3. {{1073}} tēvar aṉaiyar kayavar avarum tām mēvaṉa ceytu oḻukalāṉ
  4. {{0406}} uḷar eṉṉum māttiraiyar allāl payavā+ kaḷar aṉaiyar kallātavar
  5. {{0650}} iṇar ūḻttum nāṟā malar aṉaiyar kaṟṟatu uṇara virittu uraiyātār
  6. {{0310}} iṟantār iṟantār aṉaiyar ciṉattai+ tuṟantār tuṟantār tuṇai
  7. {{0964}} talaiyiṉ iḻinta mayir aṉaiyar māntar nilaiyiṉ iḻintakkaṭai

aṉaiyārum [1 occ.]

  1. {{0965}} kuṉṟiṉ aṉaiyārum kuṉṟuvar kuṉṟuva kuṉṟi aṉaiya ceyiṉ

aṉaivaraiyum [1 occ.]

  1. {{0584}} viṉaiceyvār tam cuṟṟam vēṇṭātār eṉṟu āṅku aṉaivaraiyum ārāyvatu oṟṟu

aṉpiṟkum [1 occ.]

  1. {{0071}} aṉpiṟkum uṇṭō aṭaikkum tāḻ ārvalar puṉ kaṇīr pūcal tarum

aṉpiṉ [3 occ.]

  1. {{0080}} aṉpiṉ vaḻiyatu uyirnilai aḵtu ilārkku eṉpu tōl pōrtta uṭampu
  2. {{0807}} aḻivanta ceyyiṉum aṉpu aṟār aṉpiṉ vaḻivanta kēṇmaiyavar
  3. {{0911}} aṉpiṉ viḻaiyār poruḷ viḻaiyum āytoṭiyār iṉ col iḻukku+ tarum

aṉpu [17 occ.]

  1. {{0078}} aṉpu akattu illā uyir vāḻkkai vaṉpāṟkaṇ vaṟṟal maram taḷirttaṟṟu
  2. {{0807}} aḻivanta ceyyiṉum aṉpu aṟār aṉpiṉ vaḻivanta kēṇmaiyavar
  3. {{0682}} aṉpu aṟivu ārāynta colvaṉmai tūtu uraippārkku iṉṟiyamaiyāta mūṉṟu
  4. {{0513}} aṉpu aṟivu tēṟṟam avā iṉmai in nāṉkum naṉku uṭaiyāṉkaṭṭē teḷivu
  5. {{0077}} eṉpu ilataṉai veyil pōla+ kāyumē aṉpu ilataṉai aṟam
  6. {{0079}} puṟattu uṟuppu ellām evaṉ ceyyum yākkai akattu uṟuppu aṉpu ilavarkku
  7. {{0862}} aṉpu ilaṉ āṉṟa tuṇai ilaṉ tāṉ tuvvāṉ eṉ pariyum ētilāṉ tuppu
  8. {{0072}} aṉpu ilār ellām tamakku uriyar aṉpu uṭaiyār eṉpum uriyar piṟarkku
  9. {{1276}} peritu āṟṟi+ peṭpa+ kalattal aritu āṟṟi aṉpu iṉmai cūḻvatu uṭaittu
  10. {{0757}} aruḷ eṉṉum aṉpu īṉ kuḻavi poruḷ eṉṉum celva+ ceviliyāl uṇṭu
  11. {{0074}} aṉpu īṉum ārvam uṭaimai atu īṉum naṇpu eṉṉum nāṭā+ ciṟappu
  12. {{0992}} aṉpu uṭaimai āṉṟa kuṭippiṟattal iv iraṇṭum paṇpu uṭaimai eṉṉum vaḻakku
  13. {{0681}} aṉpu uṭaimai āṉṟa kuṭippiṟattal vēntu avām paṇpu uṭaimai tūtu uraippāṉ
  14. {{0072}} aṉpu ilār ellām tamakku uriyar aṉpu uṭaiyār eṉpum uriyar piṟarkku
  15. {{1009}} aṉpu orīi taṟ ceṟṟu aṟam nōkkātu īṭṭiya oṇ poruḷ koḷvār piṟar
  16. {{0076}} aṟattiṟkē aṉpu cārpu eṉpa aṟiyār maṟattiṟkum aḵtē tuṇai
  17. {{0983}} aṉpu nāṇ oppuravu kaṇṇōṭṭam vāymaiyoṭu aintu cālpu ūṉṟiya tūṇ

aṉpuṭaiyar [1 occ.]

  1. {{0285}} aruḷ karuti aṉpuṭaiyar ātal poruḷ karuti+ poccāppu+ pārppārkaṇ il

aṉpum [1 occ.]

  1. {{0045}} aṉpum aṟaṉum uṭaittu āyiṉ ilvāḻkkai paṇpum payaṉum atu

aṉpuṟṟu [1 occ.]

  1. {{0075}} aṉpuṟṟu amarnta vaḻakku eṉpa vaiyakattu iṉpuṟṟār eytum ciṟappu

aṉpoṭum [1 occ.]

  1. {{0755}} aruḷoṭum aṉpoṭum vārā+ poruḷ ākkam pullār puraḷa viṭal

aṉpōṭu [1 occ.]

  1. {{0073}} aṉpōṭu iyainta vaḻakku eṉpa ār uyirkku eṉpōṭu iyainta toṭarpu

aṉmai [3 occ.]

  1. {{0172}} paṭu payaṉ veḵki paḻippaṭuva ceyyār naṭuvu aṉmai nāṇupavar
  2. {{0185}} aṟam collum neñcattāṉ aṉmai puṟam collum puṉmaiyāl kāṇappaṭum
  3. {{0162}} viḻu+ pēṟṟiṉ aḵtu oppatu illai yār māṭṭum aḻukkāṟṟiṉ aṉmai peṟiṉ

aṉṟāl [2 occ.]

  1. {{1180}} maṟai peṟal ūrārkku aritu aṉṟāl empōl aṟai paṟai kaṇṇār akattu
  2. {{0993}} uṟuppu ottal makkaḷ oppu aṉṟāl veṟuttakka paṇpu ottal oppatu ām oppu

aṉṟi [2 occ.]

  1. {{0437}} ceyaṟpāla ceyyātu ivaṟiyāṉ celvam uyaṟpālatu aṉṟi+ keṭum
  2. {{0947}} tī aḷavu aṉṟi+ teriyāṉ peritu uṇṇiṉ nōy aḷavu iṉṟi+ paṭum

aṉṟu [20 occ.]

  1. {{0082}} viruntu puṟattatā+ tāṉ uṇṭal cāvā maruntu eṉiṉum vēṇṭaṟpāṟṟu aṉṟu
  2. {{0438}} paṟṟu uḷḷam eṉṉum ivaṟaṉmai eṟṟuḷḷum eṇṇappaṭuvatu oṉṟu aṉṟu
  3. {{0515}} aṟintu āṟṟi ceykiṟpāṟku allāl viṉaitāṉ ciṟantāṉ eṉṟu ēvaṟpāṟṟu aṉṟu
  4. {{0641}} nā nalam eṉṉum nalaṉ uṭaimai an nalam yā nalattu uḷḷatūum aṉṟu
  5. {{0825}} maṉattiṉ amaiyātavarai eṉaittu oṉṟum colliṉāṉ tēṟaṟpāṟṟu aṉṟu
  6. {{0871}} pakai eṉṉum paṇpu ilataṉai oruvaṉ nakaiyēyum vēṇṭaṟpāṟṟu aṉṟu
  7. {{0982}} kuṇa nalam cāṉṟōr nalaṉē piṟa nalam en nalattu uḷḷatūum aṉṟu
  8. {{1051}} irakka irattakkār+ kāṇiṉ karappiṉ avar paḻi tam paḻi aṉṟu
  9. {{1255}} ceṟṟārpiṉ cellā+ peruntakaimai kāma nōy uṟṟār aṟivatu oṉṟu aṉṟu
  10. {{0036}} aṉṟu aṟivām eṉṉātu aṟam ceyka maṟṟu atu poṉṟuṅkāl poṉṟā+ tuṇai
  11. {{0618}} poṟi iṉmai yārkkum paḻi aṉṟu aṟivu aṟintu āḷviṉai iṉmai paḻi
  12. {{0379}} naṉṟu ām kāl nallavā+ kāṇpavar aṉṟu ām kāl allaṟpaṭuvatu evaṉ
  13. {{0105}} utavi varaittu aṉṟu utavi utavi ceyappaṭṭār cālpiṉ varaittu
  14. {{0988}} iṉmai oruvaṟku iḷivu aṉṟu cālpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ
  15. {{0784}} nakutaṟporuṭṭu aṉṟu naṭṭal mikutikkaṇ mēṟceṉṟu iṭittaṟporuṭṭu
  16. {{0108}} naṉṟi maṟappatu naṉṟu aṉṟu naṉṟu allatu aṉṟē maṟappatu naṉṟu
  17. {{0786}} mukam naka naṭpatu naṭpu aṉṟu neñcattu akam naka naṭpatu naṭpu
  18. {{1092}} kaṇ kaḷavu koḷḷum ciṟu nōkkam kāmattiṉ cempākam aṉṟu peritu
  19. {{0546}} vēl aṉṟu veṉṟi taruvatu maṉṉavaṉ kōl atūum kōṭātu eṉiṉ
  20. {{0549}} kuṭi puṟaṅkāttu ōmpi kuṟṟam kaṭital vaṭu aṉṟu vēntaṉ toḻil

aṉṟukol [1 occ.]

  1. {{1307}} ūṭaliṉ uṇṭu āṅku ōr tuṉpam puṇarvatu nīṭuvatu aṉṟukol eṉṟu

aṉṟē [5 occ.]

  1. {{0113}} naṉṟē tariṉum naṭuvu ikantu ām ākkattai aṉṟē oḻiya viṭal
  2. {{0555}} allaṟpaṭṭu āṟṟātu aḻuta kaṇṇīr aṉṟē celvattai+ tēykkum paṭai
  3. {{1014}} aṇi aṉṟē nāṇ uṭaimai cāṉṟōrkku aḵtu iṉṟēl piṇi aṉṟē pīṭu naṭai
  4. {{1014}} aṇi aṉṟē nāṇ uṭaimai cāṉṟōrkku aḵtu iṉṟēl piṇi aṉṟē pīṭu naṭai
  5. {{0108}} naṉṟi maṟappatu naṉṟu aṉṟu naṉṟu allatu aṉṟē maṟappatu naṉṟu

aṉṟō [3 occ.]

  1. {{1208}} eṉaittum niṉaippiṉum kāyār aṉaittu aṉṟō kātalar ceyyum ciṟappu
  2. {{1258}} pala māya+ kaḷvaṉ paṇimoḻi aṉṟō nam peṇmai uṭaikkum paṭai
  3. {{0775}} viḻitta kaṇ vēl koṇṭu eṟiya aḻittu imaippiṉ ōṭṭu aṉṟō vaṉkaṇavarkku

aṉṉa [14 occ.]

  1. {{1071}} makkaḷē pōlvar kayavar avar aṉṉa oppāri yām kaṇṭatu il
  2. {{1305}} nalattakai nallavarkku ēer pula+ takai pū aṉṉa kaṇṇār akattu
  3. {{1142}} malar aṉṉa kaṇṇāḷ arumai aṟiyātu alar emakku īntatu iv ūr
  4. {{1119}} malar aṉṉa kaṇṇāḷ mukam otti āyiṉ palar kāṇa+ tōṉṟal mati
  5. {{1137}} kaṭal aṉṉa kāmam uḻantum maṭal ēṟā+ peṇṇiṉ peruntakkatu il
  6. {{1267}} pulappēṉkol pulluvēṉ kollō kalappēṉkol kaṇ aṉṉa kēḷir variṉ
  7. {{0889}} eṭ pakavu aṉṉa ciṟumaittē āyiṉum uṭpakai uḷḷatu ām kēṭu
  8. {{0655}} eṟṟu eṉṟu iraṅkuva ceyyaṟka ceyvāṉēl maṟṟu aṉṉa ceyyāmai naṉṟu
  9. {{1294}} iṉi aṉṉa niṉṉoṭu cūḻvār yār neñcē tuṉi ceytu tuvvāykāṇ maṟṟu
  10. {{0527}} kākkai karavā karaintu uṇṇum ākkamum aṉṉa nīrārkkē uḷa
  11. {{0296}} poyyāmai aṉṉa pukaḻ illai eyyāmai ellā aṟamum tarum
  12. {{1122}} uṭampoṭu uyiriṭai eṉṉa maṟṟu aṉṉa maṭantaiyoṭu emmiṭai naṭpu
  13. {{0363}} vēṇṭāmai aṉṉa viḻu+ celvam īṇṭu illai yāṇṭum aḵtu oppatu il
  14. {{0279}} kaṇai koṭitu yāḻ kōṭu cevvitu āṅku aṉṉa viṉaipaṭu pālāl koḷal

aṉṉattiṉ [1 occ.]

  1. {{1120}} aṉiccamum aṉṉattiṉ tūviyum mātar aṭikku neruñci+ paḻam

aṉṉar [3 occ.]

  1. {{0969}} mayir nīppiṉ vāḻā+ kavarimā aṉṉar uyir nīppar māṉam variṉ
  2. {{1076}} aṟai paṟai aṉṉar kayavar tām kēṭṭa maṟai piṟarkku uyttu uraikkalāṉ
  3. {{0814}} amarakattu āṟṟaṟukkum kallā mā aṉṉar tamariṉ taṉimai talai

aṉṉaḷ [2 occ.]

  1. {{1124}} vāḻtal uyirkku aṉṉaḷ āyiḻai cātal ataṟku aṉṉaḷ nīṅkum iṭattu
  2. {{1124}} vāḻtal uyirkku aṉṉaḷ āyiḻai cātal ataṟku aṉṉaḷ nīṅkum iṭattu

aṉṉār [3 occ.]

  1. {{0667}} uruvu kaṇṭu eḷḷāmai vēṇṭum uruḷ perun tērkku accu āṇi aṉṉār uṭaittu
  2. {{1061}} karavātu uvantu īyum kaṇ aṉṉār kaṇṇum iravāmai kōṭi uṟum
  3. {{0898}} kuṉṟu aṉṉār kuṉṟa matippiṉ kuṭiyoṭu niṉṟaṉṉār māyvar nilattu

aṉṉāṉ [1 occ.]

  1. {{0624}} maṭutta vāy ellām pakaṭu aṉṉāṉ uṟṟa iṭukkaṇ iṭarppāṭu uṭaittu

aṉṉai [1 occ.]

  1. {{1147}} ūravar kauvai eruvāka aṉṉai col nīrāka nīḷum in nōy

ā [1 occ.]

  1. {{0560}} ā payaṉ kuṉṟum aṟutoḻilōr nūl maṟappar kāvalaṉ kāvāṉ eṉiṉ

āatum [1 occ.]

  1. {{0653}} ōotal vēṇṭum oḷi māḻkum ceyviṉai āatum eṉṉumavar

āka [6 occ.]

  1. {{0365}} aṟṟavar eṉpār avā aṟṟār maṟṟaiyār aṟṟu āka aṟṟatu ilar
  2. {{1249}} uḷḷattār kātalavar āka uḷḷi nī yāruḻai+ cēṟi eṉ neñcu
  3. {{0445}} cūḻvār kaṇ āka ōḻukalāṉ maṉṉavaṉ cūḻvārai+ cūḻntu koḷal
  4. {{0518}} viṉaikku urimai nāṭiya piṉṟai avaṉai ataṟku uriyaṉ āka+ ceyal
  5. {{1242}} kātal avar ilar āka nī nōvatu pētaimai vāḻi eṉ neñcu
  6. {{0278}} maṉattatu mācu āka māṇṭār nīr āṭi maṟaintu oḻukum māntar palar

ākappeṟiṉ [2 occ.]

  1. {{0092}} akaṉ amarntu ītaliṉ naṉṟē mukaṉ amarntu iṉcolaṉ ākappeṟiṉ
  2. {{0666}} eṇṇiya eṇṇiyāṅku eytupa eṇṇiyār tiṇṇiyar ākappeṟiṉ

ākal [1 occ.]

  1. {{0372}} pētai+ paṭukkum iḻavu ūḻ aṟivu akaṟṟum ākal ūḻ uṟṟakkaṭai

ākā [2 occ.]

  1. {{0421}} aṟivu aṟṟam kākkum karuvi ceṟuvārkkum uḷ aḻikkal ākā araṇ
  2. {{0456}} maṉam tūyārkku eccam naṉṟu ākum iṉam tūyārkku illai naṉṟu ākā viṉai

ākāta [1 occ.]

  1. {{0537}} ariya eṉṟu ākāta illai poccāvā+ karuviyāṉ pōṟṟi+ ceyiṉ

ākātatu [1 occ.]

  1. {{1291}} avar neñcu avarkku ātal kaṇṭum evaṉ neñcē nī emakku ākātatu

ākātu [2 occ.]

  1. {{0128}} oṉṟāṉum tīccoṟ poruṭ payaṉ uṇṭāyiṉ naṉṟu ākātu āki viṭum
  2. {{0619}} teyvattāṉ ākātu eṉiṉum muyaṟci taṉ mey varutta+ kūli tarum

ākār [1 occ.]

  1. {{0895}} yāṇṭu+ ceṉṟu yāṇṭum uḷar ākār ven tuppiṉ vēntu ceṟappaṭṭavar

ākāvām [1 occ.]

  1. {{0376}} pariyiṉum ākāvām pāl alla uyttu+ coriyiṉum pōkā tama

āki [17 occ.]

  1. {{0745}} koḷaṟku aritāy koṇṭa kūḻttu āki akattār nilaikku eḷitu ām nīratu araṇ
  2. {{0732}} perum poruḷāṉ peṭṭakkatu āki aruṅ kēṭṭāl āṟṟa viḷaivatu nāṭu
  3. {{0587}} maṟaintavai kēṭka vaṟṟu āki aṟintavai aiyappāṭu illatē oṟṟu
  4. {{1228}} aḻal pōlum mālaikku+ tūtu āki āyaṉ kuḻalpōlum kollum paṭai
  5. {{0586}} tuṟantār paṭivattar āki iṟantu ārāyntu eṉ ceyiṉum cōrvu ilatu oṟṟu
  6. {{0744}} ciṟu kāppiṉ pēr iṭattatu āki uṟu pakai ūkkam aḻippatu araṇ
  7. {{0217}} maruntu āki+ tappā marattaṟṟāl celvam peruntakaiyāṉkaṇ paṭiṉ#
  8. {{0051}} maṉai+ takka māṇpu uṭaiyaḷ āki taṟ koṇṭāṉ vaḷattakkāḷ vāḻkkai+ tuṇai
  9. {{0529}} tamar āki taṉ tuṟantār cuṟṟam amarāmai+ kāraṇam iṉṟi varum
  10. {{0998}} naṇpu āṟṟār āki nayam ila ceyvārkkum paṇpu āṟṟārātal kaṭai
  11. {{1227}} kālai arumpi pakal ellām pōtu āki mālai malarum in nōy
  12. {{0461}} aḻivatūum āvatūum āki vaḻipayakkum ūtiyamum cūḻntu ceyal
  13. {{0764}} aḻivu iṉṟu aṟaipōkātu āki vaḻivanta vaṉkaṇatuvē paṭai
  14. {{0017}} neṭuṅ kaṭalum taṉ nīrmai kuṉṟum taṭintu eḻili tāṉ nalkātu āki viṭiṉ
  15. {{0128}} oṉṟāṉum tīccoṟ poruṭ payaṉ uṇṭāyiṉ naṉṟu ākātu āki viṭum
  16. {{0476}} nuṉi+ kompar ēṟiṉār aḵtu iṟantu ūkkiṉ uyirkku iṟuti āki viṭum
  17. {{1218}} tuñcuṅkāl tōḷ mēlar āki viḻikkuṅkāl neñcattar āvar viraintu

ākiya [4 occ.]

  1. {{0283}} kaḷaviṉāl ākiya ākkam aḷavu iṟantu āvatu pōla keṭum
  2. {{0270}} ilar palar ākiya kāraṇam nōṟpār cilar palar nōlātavar
  3. {{0817}} nakai vakaiyar ākiya naṭpiṉ pakaivarāṉ pattu aṭutta kōṭi uṟum
  4. {{0329}} kolai viṉaiyar ākiya mākkaḷ pulai viṉaiyar puṉmai terivār akattu

ākiyakkaṇṇum [1 occ.]

  1. {{0750}} eṉai māṭcittu ākiyakkaṇṇum viṉaimāṭci illārkaṇ illatu araṇ

āku [2 occ.]

  1. {{0478}} āku āṟu aḷavu iṭṭitu āyiṉum kēṭu illai pōku āṟu akalākkaṭai
  2. {{0371}} āku ūḻāl tōṉṟum acaivu iṉmai kaipporuḷ pōku ūḻāl tōṉṟum maṭi

ākutal [2 occ.]

  1. {{0823}} pala nalla kaṟṟakkaṭaittum maṉam nallar ākutal māṇarkku aritu
  2. {{0683}} nūlāruḷ nūl vallaṉ ākutal vēlāruḷ veṉṟi viṉai uraippāṉ paṇpu

ākutir [1 occ.]

  1. {{1319}} taṉṉai uṇarttiṉum kāyum piṟarkkum nīr in nīrar ākutir eṉṟu

ākum [18 occ.]

  1. {{0262}} tavamum tavam uṭaiyārkku ākum avam ataṉai aḵtu ilār mēṟkoḷvatu
  2. {{0452}} nilattu iyalpāṉ nīr tirintu aṟṟu ākum māntarkku iṉattu iyalpatu ākum
  3. {{0454}} maṉattu uḷatu pōla+ kāṭṭi oruvaṟku iṉattu uḷatu ākum aṟivu
  4. {{0328}} naṉṟu ākum ākkam peritu eṉiṉum cāṉṟōrkku+ koṉṟu ākum ākkam kaṭai
  5. {{0328}} naṉṟu ākum ākkam peritu eṉiṉum cāṉṟōrkku+ koṉṟu ākum ākkam kaṭai
  6. {{0436}} taṉ kuṟṟam nīkki piṟar kuṟṟam kāṇkiṟpiṉ eṉ kuṟṟam ākum iṟaikku
  7. {{0456}} maṉam tūyārkku eccam naṉṟu ākum iṉam tūyārkku illai naṉṟu ākā viṉai
  8. {{1079}} uṭuppatūum uṇpatūum kāṇiṉ piṟarmēl vaṭu+ kāṇa vaṟṟu ākum kīḻ
  9. {{0630}} iṉṉāmai iṉpam eṉa+ koḷiṉ ākum taṉ oṉṉār viḻaiyum ciṟappu
  10. {{0138}} naṉṟikku vittu ākum nal oḻukkam tī oḻukkam eṉṟum iṭumpai tarum
  11. {{1049}} neruppiṉuḷ tuñcalum ākum nirappiṉuḷ yātu oṉṟum kaṇpāṭu aritu
  12. {{0344}} iyalpu ākum nōṉpiṟku oṉṟu iṉmai uṭaimai mayal ākum maṟṟum peyarttu
  13. {{0134}} maṟappiṉum ottu+ koḷal ākum pārppāṉ piṟappu oḻukkam kuṉṟa+ keṭum
  14. {{0459}} maṉa nalattiṉ ākum maṟumai maṟṟu aḵtum iṉa nalattiṉ ēmāppu uṭaittu
  15. {{0590}} ciṟappu aṟiya oṟṟiṉkaṇ ceyyaṟka ceyyiṉ puṟappaṭuttāṉ ākum maṟai
  16. {{0205}} ilaṉ eṉṟu tīyavai ceyyaṟka ceyyiṉ ilaṉ ākum maṟṟum peyarttu
  17. {{0344}} iyalpu ākum nōṉpiṟku oṉṟu iṉmai uṭaimai mayal ākum maṟṟum peyarttu
  18. {{0452}} nilattu iyalpāṉ nīr tirintu aṟṟu ākum māntarkku iṉattu iyalpatu ākum

ākula [1 occ.]

  1. {{0034}} maṉattukkaṇ mācu ilaṉ ātal aṉaittu aṟaṉ ākula nīra piṟa

ākuvatu [1 occ.]

  1. {{0315}} aṟiviṉāṉ ākuvatu uṇṭō piṟitiṉ nōy tam nōypōl pōṟṟākkaṭai

ākkattiṉ [1 occ.]

  1. {{0657}} paḻi malaintu eytiya ākkattiṉ cāṉṟōr kaḻi nalkuravē talai

ākkattai [1 occ.]

  1. {{0113}} naṉṟē tariṉum naṭuvu ikantu ām ākkattai aṉṟē oḻiya viṭal

ākkam [24 occ.]

  1. {{0594}} ākkam atar viṉāy+ cellum acaivu ilā ūkkam uṭaiyāṉuḻai
  2. {{0122}} kākka poruḷā aṭakkattai ākkam ataṉiṉ ūṅku illai uyirkku
  3. {{0858}} ikaliṟku etir cāytal ākkam ataṉai mikal ūkkiṉ ūkkumām kēṭu
  4. {{0283}} kaḷaviṉāl ākiya ākkam aḷavu iṟantu āvatu pōla keṭum
  5. {{0593}} ākkam iḻantēm eṉṟu allāvār ūkkam oruvantam kaittu uṭaiyār
  6. {{0457}} maṉa nalam maṉ uyirkku ākkam iṉa nalam ellā+ pukaḻum tarum
  7. {{0031}} ciṟappu īṉum celvamum īṉum aṟattiṉ ūuṅku ākkam evaṉō uyirkku
  8. {{0328}} naṉṟu ākum ākkam peritu eṉiṉum cāṉṟōrkku+ koṉṟu ākum ākkam kaṭai
  9. {{0463}} ākkam karuti mutal iḻakkum ceyviṉai ūkkār aṟivu uṭaiyār
  10. {{0112}} ceppam uṭaiyavaṉ ākkam citaivu iṉṟi eccattiṟku ēmāppu uṭaittu
  11. {{0183}} puṟam kūṟi poyttu uyir vāḻtaliṉ cātal aṟam kūṟum ākkam tarum
  12. {{0692}} maṉṉar viḻaipa viḻaiyāmai maṉṉarāṉ maṉṉiya ākkam tarum
  13. {{0651}} tuṇai nalam ākkam tarūum viṉai nalam vēṇṭiya ellām tarum
  14. {{0562}} kaṭitu ōcci mella eṟika neṭitu ākkam nīṅkāmai vēṇṭupavar
  15. {{0492}} muraṇ cērnta moympiṉavarkkum araṇ cērntu ām ākkam palavum tarum
  16. {{0522}} viruppu aṟā+ cuṟṟam iyaiyiṉ aṟuppu aṟā ākkam palavum tarum
  17. {{0755}} aruḷoṭum aṉpoṭum vārā+ poruḷ ākkam pullār puraḷa viṭal
  18. {{0328}} naṉṟu ākum ākkam peritu eṉiṉum cāṉṟōrkku+ koṉṟu ākum ākkam kaṭai
  19. {{0902}} pēṇātu peṇ viḻaivāṉ ākkam periyatōr nāṇāka nāṇu+ tarum
  20. {{0163}} aṟaṉ ākkam vēṇṭātāṉ eṉpāṉ piṟaṉ ākkam pēṇatu aḻukkaṟuppāṉ
  21. {{0135}} aḻukkāṟu uṭaiyāṉkaṇ ākkam pōṉṟu illai oḻukkam ilāṉkaṇ uyarvu
  22. {{0859}} ikalkāṇāṉ ākkam varuṅkāl ataṉai mikal kāṇum kēṭu taraṟku
  23. {{0177}} vēṇṭaṟka veḵki ām ākkam viḷaivayiṉ māṇṭaṟku aritu ām payaṉ
  24. {{0163}} aṟaṉ ākkam vēṇṭātāṉ eṉpāṉ piṟaṉ ākkam pēṇatu aḻukkaṟuppāṉ

ākkamum [4 occ.]

  1. {{0527}} kākkai karavā karaintu uṇṇum ākkamum aṉṉa nīrārkkē uḷa
  2. {{0032}} aṟattiṉ ūuṅku ākkamum illai ataṉai maṟattaliṉ ūṅku illai kēṭu
  3. {{0642}} ākkamum kēṭum ataṉāl varutalāl kāttu ōmpal colliṉkaṇ cōrvu
  4. {{0169}} avviya neñcattāṉ ākkamum cevviyāṉ kēṭum niṉaikkappaṭum

ākkalum [1 occ.]

  1. {{0264}} oṉṉār+ teṟalum uvantārai ākkalum eṇṇiṉ tavattāṉ varum

ākki [3 occ.]

  1. {{1026}} nal āṇmai eṉpatu oruvaṟku+ tāṉ piṟanta il āṇmai ākki+ koḷal
  2. {{0678}} viṉaiyāṉ viṉai ākki+ kōṭal naṉai kavuḷ yāṉaiyāl yāṉai yāttaṟṟu
  3. {{0012}} tuppārkku+ tuppu āya tuppu ākki tuppārkku+ tuppu āyatūum maḻai

ākkum [1 occ.]

  1. {{0616}} muyaṟci tiruviṉai ākkum muyaṟṟu iṉmai iṉmai pukutti viṭum

āṅku [9 occ.]

  1. {{0740}} āṅku amaivu eytiyakkaṇṇum payam iṉṟē vēntu amaivu illāta nāṭu
  2. {{0584}} viṉaiceyvār tam cuṟṟam vēṇṭātār eṉṟu āṅku aṉaivaraiyum ārāyvatu oṟṟu
  3. {{0279}} kaṇai koṭitu yāḻ kōṭu cevvitu āṅku aṉṉa viṉaipaṭu pālāl koḷal
  4. {{0252}} poruḷ āṭci pōṟṟātārkku illai aruḷ āṭci āṅku illai ūṉ tiṉpavarkku
  5. {{0534}} accam uṭaiyārkku araṇ illai āṅku illai poccāppu uṭaiyārkku naṉku
  6. {{0043}} teṉpulattār teyvam viruntu okkal tāṉ eṉṟu āṅku aimpulattu āṟu ōmpal
  7. {{0474}} amaintu āṅku oḻukāṉ aḷavu aṟiyāṉ taṉṉai viyantāṉ viraintu keṭum
  8. {{1325}} tavaṟu ilar āyiṉum tām vīḻvār meṉ tōḷ akaṟaliṉ āṅku oṉṟu uṭaittu
  9. {{1307}} ūṭaliṉ uṇṭu āṅku ōr tuṉpam puṇarvatu nīṭuvatu aṉṟukol eṉṟu

āṅkē [11 occ.]

  1. {{0788}} uṭukkai iḻantavaṉ kai pōla āṅkē iṭukkaṇ kaḷaivatu ām naṭpu
  2. {{0015}} keṭuppatūum keṭṭārkku+ cārvāy maṟṟu āṅkē eṭuppatūum ellām maḻai
  3. {{1215}} naṉaviṉāṉ kaṇṭatūum āṅkē kaṉavumtāṉ kaṇṭa poḻutē iṉitu
  4. {{0566}} kaṭuñ collaṉ kaṇ ilaṉ āyiṉ neṭuñ celvam nīṭu iṉṟi āṅkē keṭum
  5. {{0333}} aṟkā iyalpiṟṟu+ celvam atu peṟṟāl aṟkupa āṅkē ceyal
  6. {{0171}} naṭuvu iṉṟi naṉ poruḷ veḵkiṉ kuṭi poṉṟi kuṟṟamum āṅkē tarum
  7. {{0179}} aṟaṉ aṟintu veḵkā aṟivu uṭaiyār+ cērum tiṟaṉ aṟintu āṅkē tiru
  8. {{0016}} vicumpiṉ tuḷi vīḻiṉ allāl maṟṟu āṅkē pacum pul talai kāṇpu aritu
  9. {{0487}} poḷḷeṉa āṅkē puṟam vērār kālam pārttu uḷ vērppar oḷḷiyavar
  10. {{0928}} kaḷittu aṟiyēṉ eṉpatu kaiviṭuka neñcattu oḷittatūum āṅkē mikum
  11. {{0289}} aḷavu alla ceytu āṅkē vīvar kaḷavu alla maṟṟaiya tēṟṟātavar

ācāram [1 occ.]

  1. {{1075}} accamē kīḻkaḷatu ācāram eccam avā uṇṭēl uṇṭām ciṟitu

ācu [1 occ.]

  1. {{0503}} ariya kaṟṟu ācu aṟṟārkaṇṇum teriyuṅkāl iṉmai aritē veḷiṟu

ācaiyuḷ [1 occ.]

  1. {{0266}} tavam ceyvār tam karumam ceyvār maṟṟu allār avam ceyvār ācaiyuḷ paṭṭu

āṭal [1 occ.]

  1. {{0187}} paka+ colli+ kēḷir+ pirippar naka+ colli naṭpu āṭal tēṟṟātavar

āṭavar [1 occ.]

  1. {{1003}} īṭṭam ivaṟi icai vēṇṭā āṭavar tōṟṟam nilakku+ poṟai

āṭi [1 occ.]

  1. {{0278}} maṉattatu mācu āka māṇṭār nīr āṭi maṟaintu oḻukum māntar palar

āṭiyaṟṟē [1 occ.]

  1. {{0401}} araṅku iṉṟi vaṭṭu āṭiyaṟṟē nirampiya nūl iṉṟi+ kōṭṭi koḷal

āṭci [2 occ.]

  1. {{0252}} poruḷ āṭci pōṟṟātārkku illai aruḷ āṭci āṅku illai ūṉ tiṉpavarkku
  2. {{0252}} poruḷ āṭci pōṟṟātārkku illai aruḷ āṭci āṅku illai ūṉ tiṉpavarkku

āṇi [2 occ.]

  1. {{1032}} uḻuvār ulakattārkku āṇi aḵtu āṟṟātu eḻuvārai ellām poṟuttu
  2. {{0667}} uruvu kaṇṭu eḷḷāmai vēṇṭum uruḷ perun tērkku accu āṇi aṉṉār uṭaittu

āṇṭu [2 occ.]

  1. {{1279}} toṭi nōkki meṉ tōḷum nōkki aṭi nōkki aḵtu āṇṭu avaḷ ceytatu
  2. {{1098}} acaiyiyaṟku uṇṭu āṇṭu ōr ēer yāṉ nōkka pacaiyiṉaḷ paiya nakum

āṇmai [13 occ.]

  1. {{0287}} kaḷavu eṉṉum kār aṟivu āṇmai aḷavu eṉṉum āṟṟal purintārkaṇ il
  2. {{1026}} nal āṇmai eṉpatu oruvaṟku+ tāṉ piṟanta il āṇmai ākki+ koḷal
  3. {{0663}} kaṭai+ koṭka+ ceytakkatu āṇmai iṭai+ koṭkiṉ eṟṟā viḻumam tarum
  4. {{0773}} pēr āṇmai eṉpa taṟukaṇ oṉṟu uṟṟakkāl ūrāṇmai maṟṟu ataṉ eḵku
  5. {{1026}} nal āṇmai eṉpatu oruvaṟku+ tāṉ piṟanta il āṇmai ākki+ koḷal
  6. {{1134}} kāma+ kaṭum puṉal uykkumē nāṇoṭu nal āṇmai eṉṉum puṇai
  7. {{0331}} nillātavaṟṟai nilaiyiṉa eṉṟu uṇarum pullaṟivu āṇmai kaṭai
  8. {{0148}} piṟaṉ maṉai nōkkāta pēr āṇmai cāṉṟōrkku aṟaṉ oṉṟō āṉṟa oḻukku
  9. {{1133}} nāṇoṭu nal āṇmai paṇṭu uṭaiyēṉ iṉṟu uṭaiyēṉ kāmuṟṟār ēṟum maṭal
  10. {{0614}} tāḷāṇmai illātāṉ vēḷāṇmai pēṭi kai vāḷ āṇmai pōla keṭum
  11. {{0609}} kuṭi āṇmaiyuḷ vanta kuṟṟam oruvaṉ maṭi āṇmai māṟṟa keṭum
  12. {{0480}} uḷa varai tūkkāta oppuravu āṇmai vaḷa varai vallai+ keṭum
  13. {{0904}} maṉaiyāḷai añcum maṟumai ilāḷaṉ viṉai āṇmai vīṟu eytal iṉṟu

āṇmaiyiṉ [1 occ.]

  1. {{0907}} peṇ ēval ceytu oḻukum āṇmaiyiṉ nāṇuṭai+ peṇṇē perumai uṭaittu

āṇmaiyuḷ [1 occ.]

  1. {{0609}} kuṭi āṇmaiyuḷ vanta kuṟṟam oruvaṉ maṭi āṇmai māṟṟa keṭum

ātal [9 occ.]

  1. {{0248}} poruḷ aṟṟār pūppar orukāl aruḷ aṟṟār aṟṟār maṟṟu ātal aritu
  2. {{0419}} nuṇaṅkiya kēḷviyar allār vaṇaṅkiya vāyiṉar ātal aritu
  3. {{0034}} maṉattukkaṇ mācu ilaṉ ātal aṉaittu aṟaṉ ākula nīra piṟa
  4. {{0095}} paṇivu uṭaiyaṉ iṉcolaṉ ātal oruvaṟku aṇi alla maṟṟu+ piṟa
  5. {{1291}} avar neñcu avarkku ātal kaṇṭum evaṉ neñcē nī emakku ākātatu
  6. {{0802}} naṭpiṟku uṟuppu+ keḻutakaimai maṟṟu ataṟku uppu ātal cāṉṟōr kaṭaṉ
  7. {{0219}} nayaṉ uṭaiyāṉ nalkūrntāṉ ātal ceyum nīra ceyyātu amaikalā āṟu
  8. {{0285}} aruḷ karuti aṉpuṭaiyar ātal poruḷ karuti+ poccāppu+ pārppārkaṇ il
  9. {{0714}} oḷiyārmuṉ oḷḷiyar ātal veḷiyārmuṉ vāṉ cutai vaṇṇam koḷal

ātalum [1 occ.]

  1. {{0374}} iru vēṟu ulakattu iyaṟkai tiṟu vēṟu teḷḷiyar ātalum vēṟu

ātalē [1 occ.]

  1. {{0600}} uram oruvaṟku uḷḷa veṟukkai aḵtu illār maram makkaḷ ātalē vēṟu

āti [1 occ.]

  1. {{0001}} akaram mutala eḻuttu ellām āti pakavaṉ mutaṟṟē ulaku

ātiyāy [1 occ.]

  1. {{0543}} antaṇar nūṟkum aṟattiṟkum ātiyāy niṉṟatu maṉṉavaṉ kōl

ām [47 occ.]

  1. {{0113}} naṉṟē tariṉum naṭuvu ikantu ām ākkattai aṉṟē oḻiya viṭal
  2. {{0492}} muraṇ cērnta moympiṉavarkkum araṇ cērntu ām ākkam palavum tarum
  3. {{0177}} vēṇṭaṟka veḵki ām ākkam viḷaivayiṉ māṇṭaṟku aritu ām payaṉ
  4. {{0146}} pakai pāvam accam paḻi eṉa nāṉkum ikavā ām il iṟappāṉkaṇ
  5. {{0093}} mukattāṉ amarntu iṉitu nōkki akattāṉ ām iṉ coliṉatē aṟam
  6. {{0881}} niḻal nīrum iṉṉāta iṉṉā tamar nīrum iṉṉā ām iṉṉā ceyiṉ
  7. {{0860}} ikalāṉ ām iṉṉāta ellām nakalāṉ ām nal nayam eṉṉum cerukku
  8. {{0453}} maṉattāṉ ām māntarkku uṇarcci iṉattāṉ ām iṉṉāṉ eṉappaṭum col
  9. {{1270}} peṟiṉ eṉ ām peṟṟakkāl eṉ ām uṟiṉ eṉ ām uḷḷam uṭaintu ukkakkāl
  10. {{1270}} peṟiṉ eṉ ām peṟṟakkāl eṉ ām uṟiṉ eṉ ām uḷḷam uṭaintu ukkakkāl
  11. {{1002}} poruḷāṉ ām ellām eṉṟu īyātu ivaṟum maruḷāṉ ām māṇa+ piṟappu
  12. {{0868}} kuṇaṉ ilaṉāy kuṟṟam pala āyiṉ māṟṟārkku iṉaṉ ilaṉ ām ēmāppu uṭaittu
  13. {{0993}} uṟuppu ottal makkaḷ oppu aṉṟāl veṟuttakka paṇpu ottal oppatu ām oppu
  14. {{0573}} paṇ eṉ ām pāṭaṟku iyaipu iṉṟēl kaṇ eṉ ām kaṇṇōṭṭam illāta kaṇ
  15. {{0379}} naṉṟu ām kāl nallavā+ kāṇpavar aṉṟu ām kāl allaṟpaṭuvatu evaṉ
  16. {{0379}} naṉṟu ām kāl nallavā+ kāṇpavar aṉṟu ām kāl allaṟpaṭuvatu evaṉ
  17. {{0830}} pakai naṭpu ām kālam varuṅkāl mukam naṭṭu akam naṭpu orīi viṭal
  18. {{0785}} puṇarcci paḻakutal vēṇṭā uṇarccitāṉ naṭpu ām kiḻamai tarum
  19. {{0889}} eṭ pakavu aṉṉa ciṟumaittē āyiṉum uṭpakai uḷḷatu ām kēṭu
  20. {{0449}} mutal ilārkku ūtiyam illai matalai ām cārpu ilārkku illai nilai
  21. {{0977}} iṟappē purinta toḻiṟṟu ām ciṟappum tāṉ cīr allavarkaṇ paṭiṉ
  22. {{0091}} iṉ col āl īram aḷaii paṭiṟu ila ām cemporuḷ kaṇṭār vāy+ col
  23. {{0375}} nallavai ellā am tīya ām tīyavum nalla ām celvam ceyaṟku
  24. {{0643}} kēṭṭār+ piṇikkum takai avāy kēḷārum vēṭpa moḻivatu ām col
  25. {{0664}} collutal yārkkum eḷiya ariya ām colliya vaṇṇam ceyal
  26. {{0897}} vakai māṇṭa vāḻkkaiyum vāṉ poruḷum eṉ ām takai māṇṭa takkār ceṟiṉ
  27. {{0849}} kāṇātāṟ kāṭṭuvāṉ tāṉ kāṇāṉ kāṇātāṉ kaṇṭāṉ ām tāṉ kaṇṭa āṟu
  28. {{0375}} nallavai ellā am tīya ām tīyavum nalla ām celvam ceyaṟku
  29. {{0414}} kaṟṟilaṉ āyiṉum kēṭka aḵtu oruvaṟku oṟkattiṉ ūṟṟu ām tuṇai
  30. {{0685}} toka+ colli tūvāta nīkki naka+ colli naṉṟi payappatu ām tūtu
  31. {{0686}} kaṟṟu kaṇ añcāṉ cela+ colli kālattāl takkatu aṟivatu ām tūtu
  32. {{0690}} iṟuti payappiṉum eñcātu iṟaivaṟku uṟuti payappatu ām tūtu
  33. {{0787}} aḻiviṉavai nīkki āṟu uyttu aḻiviṉkaṇ allal uḻappatu ām naṭpu
  34. {{0788}} uṭukkai iḻantavaṉ kai pōla āṅkē iṭukkaṇ kaḷaivatu ām naṭpu
  35. {{0860}} ikalāṉ ām iṉṉāta ellām nakalāṉ ām nal nayam eṉṉum cerukku
  36. {{0745}} koḷaṟku aritāy koṇṭa kūḻttu āki akattār nilaikku eḷitu ām nīratu araṇ
  37. {{0125}} ellārkkum naṉṟu ām paṇital avaruḷḷum celvarkkē celvam takaittu
  38. {{0177}} vēṇṭaṟka veḵki ām ākkam viḷaivayiṉ māṇṭaṟku aritu ām payaṉ
  39. {{0573}} paṇ eṉ ām pāṭaṟku iyaipu iṉṟēl kaṇ eṉ ām kaṇṇōṭṭam illāta kaṇ
  40. {{1270}} peṟiṉ eṉ ām peṟṟakkāl eṉ ām uṟiṉ eṉ ām uḷḷam uṭaintu ukkakkāl
  41. {{0910}} eṇ cērnta neñcattu iṭaṉ uṭaiyārkku eññāṉṟum peṇ cērntu ām pētaimai il
  42. {{0351}} poruḷ allavaṟṟai+ poruḷ eṉṟu uṇarum maruḷāṉ ām māṇa+ piṟappu
  43. {{1002}} poruḷāṉ ām ellām eṉṟu īyātu ivaṟum maruḷāṉ ām māṇa+ piṟappu
  44. {{0317}} eṉaittāṉum eññāṉṟum yārkkum maṉattāṉ ām māṇā ceyyāmai talai
  45. {{0453}} maṉattāṉ ām māntarkku uṇarcci iṉattāṉ ām iṉṉāṉ eṉappaṭum col
  46. {{0175}} aḵki akaṉṟa aṟivu eṉ ām yār māṭṭum veḵki veṟiya ceyiṉ
  47. {{0390}} koṭai aḷi ceṅkōl kuṭi ōmpal nāṉkum uṭaiyāṉ ām vēntarkku oḷi

āmāl [2 occ.]

  1. {{0397}} yātāṉum nāṭu āmāl ūr āmāl eṉ oruvaṉ cām tuṇaiyum kallātavāṟu
  2. {{0397}} yātāṉum nāṭu āmāl ūr āmāl eṉ oruvaṉ cām tuṇaiyum kallātavāṟu

āmaipōl [1 occ.]

  1. {{0126}} orumaiyuḷ āmaipōl aintu aṭakkal āṟṟiṉ eḻumaiyum ēmāppu uṭaittu

āy [2 occ.]

  1. {{1081}} aṇaṅkukol āy mayilkollō kaṉaṅkuḻai mātarkol mālum eṉ neñcu
  2. {{0133}} oḻukkam uṭaimai kuṭimai iḻukkam iḻinta piṟappu* āy viṭum

āya [3 occ.]

  1. {{1286}} kāṇuṅkāl kāṇēṉ tavaṟu āya kāṇākkāl kāṇēṉ tavaṟu allavai
  2. {{0012}} tuppārkku+ tuppu āya tuppu ākki tuppārkku+ tuppu āyatūum maḻai
  3. {{0002}} kaṟṟataṉāl āya payaṉ eṉkol vāl aṟivaṉ nal tāḷ toḻā ar eṉiṉ

āyatūum [1 occ.]

  1. {{0012}} tuppārkku+ tuppu āya tuppu ākki tuppārkku+ tuppu āyatūum maḻai

āyam [3 occ.]

  1. {{0933}} uruḷ āyam ōvātu kūṟiṉ poruḷ āyam pōoy+ puṟamē paṭum
  2. {{0939}} uṭai celvam ūṇ oḷi kalvi eṉṟu aintum aṭaiyāvām āyam koḷiṉ
  3. {{0933}} uruḷ āyam ōvātu kūṟiṉ poruḷ āyam pōoy+ puṟamē paṭum

āyaṉ [1 occ.]

  1. {{1228}} aḻal pōlum mālaikku+ tūtu āki āyaṉ kuḻalpōlum kollum paṭai

āyār [1 occ.]

  1. {{0106}} maṟavaṟka mācu aṟṟār kēṇmai tuṟavaṟka tuṉpattuḷ tuppu āyār naṭpu

āyiṭai [1 occ.]

  1. {{1179}} vārākkāl tuñcā variṉ tuñcā āyiṭai ār añar uṟṟaṉa kaṇ

āyiram [1 occ.]

  1. {{0259}} avi corintu āyiram vēṭṭaliṉ oṉṟaṉ uyir cekuttu uṇṇāmai naṉṟu

āyiḻai [1 occ.]

  1. {{1124}} vāḻtal uyirkku aṉṉaḷ āyiḻai cātal ataṟku aṉṉaḷ nīṅkum iṭattu

āyiṉ [12 occ.]

  1. {{1156}} pirivu uraikkum vaṉkaṇṇar āyiṉ aritu avar nalkuvar eṉṉum nacai
  2. {{1018}} piṟar nāṇattakkatu tāṉ nāṇāṉ āyiṉ aṟam nāṇa+ takkatu uṭaittu
  3. {{0045}} aṉpum aṟaṉum uṭaittu āyiṉ ilvāḻkkai paṇpum payaṉum atu
  4. {{0705}} kuṟippiṉ kuṟippu uṇarā āyiṉ uṟuppiṉuḷ eṉṉa payattavō kaṇ
  5. {{0209}} taṉṉai+ tāṉ kātalaṉ āyiṉ eṉaittu oṉṟum tuṉṉaṟka tīviṉai+ pāl
  6. {{0563}} veruvanta ceytu oḻukum veṅkōlaṉ āyiṉ oruvantam ollai+ keṭum
  7. {{1216}} naṉavu eṉa oṉṟu illai āyiṉ kaṉaviṉāṉ kātalar nīṅkalarmaṉ
  8. {{0049}} aṟaṉ eṉappaṭṭatē il vāḻkkai aḵtum piṟaṉ paḻippatu il āyiṉ naṉṟu
  9. {{0566}} kaṭuñ collaṉ kaṇ ilaṉ āyiṉ neṭuñ celvam nīṭu iṉṟi āṅkē keṭum
  10. {{1119}} malar aṉṉa kaṇṇāḷ mukam otti āyiṉ palar kāṇa+ tōṉṟal mati
  11. {{0868}} kuṇaṉ ilaṉāy kuṟṟam pala āyiṉ māṟṟārkku iṉaṉ ilaṉ ām ēmāppu uṭaittu
  12. {{0052}} maṉai māṭci illāḷ kaṇ il āyiṉ vāḻkkai eṉai māṭcittu āyiṉum il

āyiṉum [17 occ.]

  1. {{0355}} e+ poruḷ e+ taṉmaittu āyiṉum a+ poruḷ meypporuḷ kāṇpatu aṟivu
  2. {{0052}} maṉai māṭci illāḷ kaṇ il āyiṉ vāḻkkai eṉai māṭcittu āyiṉum il
  3. {{0889}} eṭ pakavu aṉṉa ciṟumaittē āyiṉum uṭpakai uḷḷatu ām kēṭu
  4. {{0900}} iṟantu amainta cārpu uṭaiyar āyiṉum uyyār ciṟantu amainta cīrār ceṟiṉ
  5. {{1321}} illai tavaṟu avarkku āyiṉum ūṭutal vallatu avar aḷikkumāṟu
  6. {{0144}} eṉai+ tuṇaiyar āyiṉum eṉṉām tiṉai+ tuṇaiyum tērāṉ piṟaṉ il pukal
  7. {{0409}} mēṟpiṟantār āyiṉum kallātār kīḻppiṟantum kaṟṟār aṉaittu ilar pāṭu
  8. {{0961}} iṉṟi amaiyā+ ciṟappiṉa āyiṉum kuṉṟa varupa viṭal
  9. {{0478}} āku āṟu aḷavu iṭṭitu āyiṉum kēṭu illai pōku āṟu akalākkaṭai
  10. {{0414}} kaṟṟilaṉ āyiṉum kēṭka aḵtu oruvaṟku oṟkattiṉ ūṟṟu ām tuṇai
  11. {{0404}} kallātāṉ oṭpam kaḻiya naṉṟu āyiṉum koḷḷār aṟivu uṭaiyār
  12. {{0458}} maṉa nalam naṉku uṭaiyar āyiṉum cāṉṟōrkku iṉa nalam ēmāppu uṭaittu
  13. {{0656}} īṉṟāḷ paci kāṇpāṉ āyiṉum ceyyaṟka cāṉṟōr paḻikkum viṉai
  14. {{1325}} tavaṟu ilar āyiṉum tām vīḻvār meṉ tōḷ akaṟaliṉ āṅku oṉṟu uṭaittu
  15. {{1065}} teḷ nīr aṭu puṟkai āyiṉum tāḷ tantatu uṇṇaliṉ ūṅku iṉiyatu il
  16. {{0127}} yā kāvār āyiṉum nā kākka kāvākkāl cōkāppar col iḻukku+ paṭṭu
  17. {{0599}} pariyatu kūrṅ kōṭṭatu āyiṉum yāṉai verūum puli tākkuṟiṉ

āyum [3 occ.]

  1. {{0918}} āyum aṟiviṉar allārkku aṇaṅku eṉpa māya makaḷir muyakku
  2. {{0914}} poruṭporuḷār puṉ nalam tōyār aruṭ poruḷ āyum aṟiviṉavar
  3. {{0198}} arum payaṉ āyum aṟiviṉār collār perum payaṉ illāta col

āytoṭiyār [1 occ.]

  1. {{0911}} aṉpiṉ viḻaiyār poruḷ viḻaiyum āytoṭiyār iṉ col iḻukku+ tarum

āyntavar [1 occ.]

  1. {{0662}} ūṟu orāl uṟṟapiṉ olkāmai iv iraṇṭiṉ āṟu eṉpar āyntavar kōḷ

āyntu [4 occ.]

  1. {{0517}} itaṉai itaṉāl ivaṉ muṭikkum eṉṟu āyntu ataṉai avaṉkaṇ viṭal
  2. {{0792}} āyntu āyntu koḷḷātāṉ kēṇmai kaṭaimuṟai tāṉ cām tuyaram tarum
  3. {{0795}} aḻa+ colli allatu iṭittu vaḻakku aṟiya vallār naṭpu āyntu koḷal
  4. {{0792}} āyntu āyntu koḷḷātāṉ kēṇmai kaṭaimuṟai tāṉ cām tuyaram tarum

ār [5 occ.]

  1. {{1179}} vārākkāl tuñcā variṉ tuñcā āyiṭai ār añar uṟṟaṉa kaṇ
  2. {{0121}} aṭakkam amararuḷ uykkum aṭaṅkāmai ār iruḷ uyttu viṭum
  3. {{1141}} alar eḻa ār uyir niṟkum ataṉai+ palar aṟiyār pākkiyattāl
  4. {{0073}} aṉpōṭu iyainta vaḻakku eṉpa ār uyirkku eṉpōṭu iyainta toṭarpu
  5. {{0906}} imaiyāriṉ vāḻiṉum pāṭu ilarē illāḷ amai ār tōḷ añcupavar

āra [2 occ.]

  1. {{1265}} kāṇkamaṉ koṇkaṉai+ kaṇ āra kaṇṭapiṉ nīṅkum eṉ meṉ tōṭ pacappu
  2. {{0837}} ētilār āra tamar pacippar pētai peruñ celvam uṟṟakkaṭai

ārā [1 occ.]

  1. {{0370}} ārā iyaṟkai avā nīppiṉ an nilaiyē pērā iyaṟkai tarum

ārāynta [2 occ.]

  1. {{0684}} aṟivu uru ārāynta kalvi im mūṉṟaṉ ceṟivu uṭaiyāṉ celka viṉaikku
  2. {{0682}} aṉpu aṟivu ārāynta colvaṉmai tūtu uraippārkku iṉṟiyamaiyāta mūṉṟu

ārāyntu [2 occ.]

  1. {{0586}} tuṟantār paṭivattar āki iṟantu ārāyntu eṉ ceyiṉum cōrvu ilatu oṟṟu
  2. {{0711}} avai aṟintu ārāyntu colluka colliṉ tokai aṟinta tūymaiyavar

ārāyvatu [1 occ.]

  1. {{0584}} viṉaiceyvār tam cuṟṟam vēṇṭātār eṉṟu āṅku aṉaivaraiyum ārāyvatu oṟṟu

ārāyvāṉ [1 occ.]

  1. {{0512}} vāri perukki vaḷam paṭuttu uṟṟavai ārāyvāṉ ceyka viṉai

ārār [1 occ.]

  1. {{0936}} akaṭu ārār allal uḻappar cūtu eṉṉum mukaṭiyāṉ mūṭappaṭṭār

ārkkum [1 occ.]

  1. {{0482}} paruvattoṭu oṭṭa oḻukal tiruviṉai+ tīrāmai ārkkum kayiṟu

ārvam [1 occ.]

  1. {{0074}} aṉpu īṉum ārvam uṭaimai atu īṉum naṇpu eṉṉum nāṭā+ ciṟappu

ārvalar [1 occ.]

  1. {{0071}} aṉpiṟkum uṇṭō aṭaikkum tāḻ ārvalar puṉ kaṇīr pūcal tarum

āl [1 occ.]

  1. {{0091}} iṉ col āl īram aḷaii paṭiṟu ila ām cemporuḷ kaṇṭār vāy+ col

āvatu [2 occ.]

  1. {{0427}} aṟivu uṭaiyār āvatu aṟivār aṟivu ilār aḵtu aṟikallātavar
  2. {{0283}} kaḷaviṉāl ākiya ākkam aḷavu iṟantu āvatu pōla keṭum

āvatūum [1 occ.]

  1. {{0461}} aḻivatūum āvatūum āki vaḻipayakkum ūtiyamum cūḻntu ceyal

āvar [2 occ.]

  1. {{1189}} pacakkamaṉ paṭṭāṅku eṉ mēṉi nayappittār nal nilaiyar āvar eṉiṉ
  2. {{1218}} tuñcuṅkāl tōḷ mēlar āki viḻikkuṅkāl neñcattar āvar viraintu

āvarmaṉkol [1 occ.]

  1. {{1165}} tuppiṉ evaṉ āvarmaṉkol tuyar varavu naṭpiṉuḷ āṟṟupavar

āvaṉ [1 occ.]

  1. {{1207}} maṟappiṉ evaṉ āvaṉ maṉkol maṟappu aṟiyēṉ uḷḷiṉum uḷḷam cuṭum

āvār [1 occ.]

  1. {{1299}} tuṉpattiṟku yārē tuṇai āvār tām uṭaiya neñcam tuṇai alvaḻi

āvārai [1 occ.]

  1. {{1074}} aka+ paṭṭi āvārai+ kāṇiṉ avariṉ mikappaṭṭu+ cemmākkum kīḻ

āviṟku [1 occ.]

  1. {{1066}} āviṟku nīr eṉṟu irappiṉum nāviṟku iraviṉ iḷivantatu il

āḻ [1 occ.]

  1. {{0500}} kāl āḻ kaḷariṉ nari aṭum kaṇ añcā vēl āḷ mukatta kaḷiṟu

āḻi [3 occ.]

  1. {{0008}} aṟa āḻi antaṇaṉ tāḷ cērntārkku allāl piṟa āḻi nīntal aritu
  2. {{0989}} ūḻi peyariṉum tām peyarār cāṉṟāṇmaikku āḻi eṉappaṭuvār
  3. {{0008}} aṟa āḻi antaṇaṉ tāḷ cērntārkku allāl piṟa āḻi nīntal aritu

āḻum [1 occ.]

  1. {{0919}} varaivu ilā māṇ iḻaiyār meṉ tōḷ purai ilā+ pūriyarkaḷ āḻum aḷaṟu

āḷ [3 occ.]

  1. {{1030}} iṭukkaṇ kāl koṉṟiṭa vīḻum aṭuttu ūṉṟum nal āḷ ilāta kuṭi
  2. {{0746}} ellā+ poruḷum uṭaittāy iṭattu utavum nal āḷ uṭaiyatu araṇ
  3. {{0500}} kāl āḻ kaḷariṉ nari aṭum kaṇ añcā vēl āḷ mukatta kaḷiṟu

āḷappaṭum [1 occ.]

  1. {{0511}} naṉmaiyum tīmaiyum nāṭi nalam purinta taṉmaiyāṉ āḷappaṭum

āḷum [2 occ.]

  1. {{0251}} taṉ ūṉ perukkaṟku+ tāṉ piṟitu ūṉ uṇpāṉ eṅṅaṉam āḷum aruḷ
  2. {{1252}} kāmam eṉa oṉṟō kaṇ iṉṟu eṉ neñcattai yāmattum āḷum toḻil

āḷka [2 occ.]

  1. {{0589}} oṟṟu oṟṟu uṇarāmai āḷka uṭaṉ mūvar col tokka tēṟappaṭum
  2. {{0242}} nal āṟṟāṉ nāṭi aruḷ āḷka pal āṟṟāṉ tēriṉum aḵtē tuṇai

āḷpavar [1 occ.]

  1. {{1017}} nāṇal uyirai+ tuṟappar uyir+ poruṭṭāl nāṇ tuṟavār nāṇ āḷpavar

āḷpavarkku [1 occ.]

  1. {{0791}} nāṭātu naṭṭaliṉ kēṭu illai naṭṭapiṉ vīṭu illai naṭpu āḷpavarkku

āḷpavaṟku [1 occ.]

  1. {{0383}} tūṅkāmai kalvi tuṇivuṭaimai im mūṉṟum nīṅkā nilaṉ āḷpavaṟku

āḷvārai [1 occ.]

  1. {{0447}} iṭikkum tuṇaiyārai āḷvārai yārē keṭukkum takaimaiyavar

āḷvārkku [1 occ.]

  1. {{0245}} allal aruḷ āḷvārkku illai vaḷi vaḻaṅkum mallal mā ñālam kari

āḷvāṟku [1 occ.]

  1. {{0244}} maṉ uyir ōmpi aruḷ āḷvāṟku il eṉpa taṉ uyir añcum viṉai

āḷviṉai [1 occ.]

  1. {{0618}} poṟi iṉmai yārkkum paḻi aṉṟu aṟivu aṟintu āḷviṉai iṉmai paḻi

āḷviṉaiyum [1 occ.]

  1. {{1022}} āḷviṉaiyum āṉṟa aṟivum eṉa iraṇṭiṉ nīḷ viṉaiyāṉ nīḷum kuṭi

āḷviṉaiyōṭu [1 occ.]

  1. {{0632}} vaṉkaṇ kuṭikāttal kaṟṟu aṟital āḷviṉaiyōṭu aintuṭaṉ māṇṭatu amaiccu

āṟā [1 occ.]

  1. {{0161}} oḻukku āṟā+ koḷka oruvaṉ taṉ neñcattu aḻukkāṟu ilāta iyalpu

āṟātē [1 occ.]

  1. {{0129}} tīyiṉāl cuṭṭa puṇ uḷ āṟum āṟātē nāviṉāl cuṭṭa vaṭu

āṟu [11 occ.]

  1. {{0219}} nayaṉ uṭaiyāṉ nalkūrntāṉ ātal ceyum nīra ceyyātu amaikalā āṟu
  2. {{0465}} vakai aṟa+ cūḻātu eḻutal pakaivarai+ pātti+ paṭuppatu ōr āṟu
  3. {{0849}} kāṇātāṟ kāṭṭuvāṉ tāṉ kāṇāṉ kāṇātāṉ kaṇṭāṉ ām tāṉ kaṇṭa āṟu
  4. {{0932}} oṉṟu eyti nūṟu iḻakkum cūtarkkum uṇṭāmkol naṉṟu eyti vāḻvatōr āṟu
  5. {{0943}} aṟṟāl aḷavu aṟintu uṇka aḵtu uṭampu peṟṟāṉ neṭitu uykkum āṟu
  6. {{0478}} āku āṟu aḷavu iṭṭitu āyiṉum kēṭu illai pōku āṟu akalākkaṭai
  7. {{0478}} āku āṟu aḷavu iṭṭitu āyiṉum kēṭu illai pōku āṟu akalākkaṭai
  8. {{0037}} aṟattu āṟu itu eṉa vēṇṭā civikai poṟuttāṉoṭu ūrntāṉiṭai
  9. {{0787}} aḻiviṉavai nīkki āṟu uyttu aḻiviṉkaṇ allal uḻappatu ām naṭpu
  10. {{0662}} ūṟu orāl uṟṟapiṉ olkāmai iv iraṇṭiṉ āṟu eṉpar āyntavar kōḷ
  11. {{0043}} teṉpulattār teyvam viruntu okkal tāṉ eṉṟu āṅku aimpulattu āṟu ōmpal

āṟum [2 occ.]

  1. {{0129}} tīyiṉāl cuṭṭa puṇ uḷ āṟum āṟātē nāviṉāl cuṭṭa vaṭu
  2. {{0381}} paṭai kuṭi kūḻ amaiccu naṭpu araṇ āṟum uṭaiyāṉ aracaruḷ ēṟu

āṟṟa [4 occ.]

  1. {{0367}} avāviṉai āṟṟa aṟuppiṉ tavā viṉai tāṉ vēṇṭum āṟṟāṉ varum
  2. {{0064}} amiḻtiṉum āṟṟa iṉitē tam makkaḷ ciṟu kai aḷāviya kūḻ
  3. {{1209}} viḷiyum eṉ iṉ uyir vēṟu allam eṉpār aḷi iṉmai āṟṟa niṉaintu
  4. {{0732}} perum poruḷāṉ peṭṭakkatu āki aruṅ kēṭṭāl āṟṟa viḷaivatu nāṭu

āṟṟal [8 occ.]

  1. {{0225}} āṟṟuvār āṟṟal paci āṟṟal a+ paciyai māṟṟuvār āṟṟaliṉ piṉ
  2. {{0025}} aintu avittāṉ āṟṟal akal vicumpuḷār kōmāṉ intiraṉē cālum kari
  3. {{0101}} ceyyāmal ceyta utavikku vaiyakamum vāṉakamum āṟṟal aritu
  4. {{0891}} āṟṟuvār āṟṟal ikaḻāmai pōṟṟuvār pōṟṟaluḷ ellām talai
  5. {{0269}} kūṟṟam kutittalum kaikūṭum nōṟṟaliṉ āṟṟal talaippaṭṭavarkku
  6. {{0225}} āṟṟuvār āṟṟal paci āṟṟal a+ paciyai māṟṟuvār āṟṟaliṉ piṉ
  7. {{0985}} āṟṟuvār āṟṟal paṇital atu cāṉṟōr māṟṟārai māṟṟum paṭai
  8. {{0287}} kaḷavu eṉṉum kār aṟivu āṇmai aḷavu eṉṉum āṟṟal purintārkaṇ il

āṟṟalatuvē [1 occ.]

  1. {{0765}} kūṟṟu uṭaṉṟu mēlvariṉum kūṭi etir niṟkum āṟṟalatuvē paṭai

āṟṟaliṉ [1 occ.]

  1. {{0225}} āṟṟuvār āṟṟal paci āṟṟal a+ paciyai māṟṟuvār āṟṟaliṉ piṉ

āṟṟalum [1 occ.]

  1. {{0768}} aṭal takaiyum āṟṟalum il eṉiṉum tāṉai paṭai+ takaiyāṉ pāṭu peṟum

āṟṟaluḷḷum [1 occ.]

  1. {{0469}} naṉṟu āṟṟaluḷḷum tavaṟu uṇṭu avaravar paṇpu aṟintu āṟṟākkaṭai

āṟṟaṟukkum [1 occ.]

  1. {{0814}} amarakattu āṟṟaṟukkum kallā mā aṉṉar tamariṉ taṉimai talai

āṟṟaṟuppār [1 occ.]

  1. {{0798}} uḷḷaṟka uḷḷam ciṟukuva koḷḷaṟka allaṟkaṇ āṟṟaṟuppār naṭpu

āṟṟā [4 occ.]

  1. {{1174}} peyal āṟṟā nīr ulanta uṇkaṇ uyal āṟṟā uyvu il nōy eṉkaṇ niṟuttu
  2. {{1175}} paṭal āṟṟā paital uḻakkum kaṭal āṟṟā+ kāma nōy ceyta eṉkaṇ
  3. {{1174}} peyal āṟṟā nīr ulanta uṇkaṇ uyal āṟṟā uyvu il nōy eṉkaṇ niṟuttu
  4. {{1175}} paṭal āṟṟā paital uḻakkum kaṭal āṟṟā+ kāma nōy ceyta eṉkaṇ

āṟṟākkaṭai [1 occ.]

  1. {{0469}} naṉṟu āṟṟaluḷḷum tavaṟu uṇṭu avaravar paṇpu aṟintu āṟṟākkaṭai

āṟṟātār [1 occ.]

  1. {{0894}} kūṟṟattai+ kaiyāl viḷittaṟṟāl āṟṟuvārkku āṟṟātār iṉṉā ceyal

āṟṟātāṉ [1 occ.]

  1. {{1007}} aṟṟārkku oṉṟu āṟṟātāṉ celvam miku nalam peṟṟāḷ tamiyaḷ mūttaṟṟu

āṟṟātu [2 occ.]

  1. {{0555}} allaṟpaṭṭu āṟṟātu aḻuta kaṇṇīr aṉṟē celvattai+ tēykkum paṭai
  2. {{1032}} uḻuvār ulakattārkku āṇi aḵtu āṟṟātu eḻuvārai ellām poṟuttu

āṟṟār [2 occ.]

  1. {{0998}} naṇpu āṟṟār āki nayam ila ceyvārkkum paṇpu āṟṟārātal kaṭai
  2. {{0908}} naṭṭār kuṟai muṭiyār naṉṟu āṟṟār naṉṉutalāḷ peṭṭāṅku oḻukupavar

āṟṟārātal [1 occ.]

  1. {{0998}} naṇpu āṟṟār āki nayam ila ceyvārkkum paṇpu āṟṟārātal kaṭai

āṟṟārum [1 occ.]

  1. {{0493}} āṟṟārum āṟṟi aṭupa iṭaṉ aṟintu pōṟṟārkaṇ pōṟṟi+ ceyiṉ

āṟṟāṉ [3 occ.]

  1. {{0242}} nal āṟṟāṉ nāṭi aruḷ āḷka pal āṟṟāṉ tēriṉum aḵtē tuṇai
  2. {{0242}} nal āṟṟāṉ nāṭi aruḷ āḷka pal āṟṟāṉ tēriṉum aḵtē tuṇai
  3. {{0367}} avāviṉai āṟṟa aṟuppiṉ tavā viṉai tāṉ vēṇṭum āṟṟāṉ varum

āṟṟi [12 occ.]

  1. {{0493}} āṟṟārum āṟṟi aṭupa iṭaṉ aṟintu pōṟṟārkaṇ pōṟṟi+ ceyiṉ
  2. {{1160}} aritu āṟṟi allal nōy nīkki pirivu āṟṟi piṉ iruntu vāḻvār palar
  3. {{1276}} peritu āṟṟi+ peṭpa+ kalattal aritu āṟṟi aṉpu iṉmai cūḻvatu uṭaittu
  4. {{0669}} tuṉpam uṟavariṉum ceyka tuṇivu āṟṟi iṉpam payakkum viṉai
  5. {{0568}} iṉattu āṟṟi eṇṇāta vēntaṉ ciṉattu āṟṟi+ cīṟiṉ ciṟukum tiru
  6. {{0568}} iṉattu āṟṟi eṇṇāta vēntaṉ ciṉattu āṟṟi+ cīṟiṉ ciṟukum tiru
  7. {{0515}} aṟintu āṟṟi ceykiṟpāṟku allāl viṉaitāṉ ciṟantāṉ eṉṟu ēvaṟpāṟṟu aṉṟu
  8. {{0212}} tāḷ āṟṟi+ tanta poruḷ ellām takkārkku vēḷāṇmai ceytaṟporuṭṭu
  9. {{0748}} muṟṟu āṟṟi muṟṟiyavaraiyum paṟṟu āṟṟi paṟṟiyār velvatu araṇ
  10. {{1160}} aritu āṟṟi allal nōy nīkki pirivu āṟṟi piṉ iruntu vāḻvār palar
  11. {{1276}} peritu āṟṟi+ peṭpa+ kalattal aritu āṟṟi aṉpu iṉmai cūḻvatu uṭaittu
  12. {{0748}} muṟṟu āṟṟi muṟṟiyavaraiyum paṟṟu āṟṟi paṟṟiyār velvatu araṇ

āṟṟil [1 occ.]

  1. {{0046}} aṟattu āṟṟiṉ ilvāḻkkai āṟṟiṉ puṟattu āṟṟil pōoy+ peṟuvatu evaṉ

āṟṟiṉ [16 occ.]

  1. {{0038}} vīḻ nāḷ paṭā amai naṉṟu āṟṟiṉ aḵtu oruvaṉ vāḻ nāḷ vaḻi aṭaikkum kal
  2. {{0123}} ceṟivu aṟintu cīrmai payakkum aṟivu aṟintu āṟṟiṉ aṭaṅka+ peṟiṉ
  3. {{0525}} koṭuttalum iṉ colum āṟṟiṉ aṭukkiya cuṟṟattāl cuṟṟappaṭum
  4. {{0975}} perumai uṭaiyavar āṟṟuvār āṟṟiṉ arumai uṭaiya ceyal
  5. {{0477}} āṟṟiṉ aḷavu aṟintu īka atu poruḷ pōṟṟi vaḻaṅkum neṟi
  6. {{0725}} āṟṟiṉ aḷavu aṟintu kaṟka avai añcā māṟṟam koṭuttaṟporuṭṭu
  7. {{0297}} poyyāmai poyyāmai āṟṟiṉ aṟam piṟa ceyyāmai ceyyāmai naṉṟu
  8. {{0046}} aṟattu āṟṟiṉ ilvāḻkkai āṟṟiṉ puṟattu āṟṟil pōoy+ peṟuvatu evaṉ
  9. {{0126}} orumaiyuḷ āmaipōl aintu aṭakkal āṟṟiṉ eḻumaiyum ēmāppu uṭaittu
  10. {{0164}} aḻukkāṟṟiṉ allavai ceyyār iḻukku āṟṟiṉ ētam paṭupākku aṟintu
  11. {{0048}} āṟṟiṉ oḻukki aṟaṉ iḻukkā ilvāḻkkai nōṟpāriṉ nōṉmai uṭaittu
  12. {{0716}} āṟṟiṉ nilaitaḷarntaṟṟē viyaṉ pulam ēṟṟu uṇarvār muṉṉar iḻukku
  13. {{0130}} katam kāttu kaṟṟu aṭaṅkal āṟṟuvāṉ cevvi aṟam pārkkum āṟṟiṉ nuḻaintu
  14. {{0234}} nila varai nīḷ pukaḻ āṟṟiṉ pulavarai+ pōṟṟātu puttēḷ ulaku
  15. {{0046}} aṟattu āṟṟiṉ ilvāḻkkai āṟṟiṉ puṟattu āṟṟil pōoy+ peṟuvatu evaṉ
  16. {{0468}} āṟṟiṉ varuntā varuttam palar niṉṟu pōṟṟiṉum pottuppaṭum

āṟṟiṉkaṇ [1 occ.]

  1. {{0176}} aruḷ veḵki āṟṟiṉkaṇ niṉṟāṉ poruḷ veḵki+ pollāta cūḻa keṭum

āṟṟupavar [1 occ.]

  1. {{1165}} tuppiṉ evaṉ āvarmaṉkol tuyar varavu naṭpiṉuḷ āṟṟupavar

āṟṟupavarkaṇ [1 occ.]

  1. {{0893}} keṭal vēṇṭiṉ kēḷātu ceyka aṭal vēṇṭiṉ āṟṟupavarkaṇ iḻukku

āṟṟupavarkkum [1 occ.]

  1. {{0741}} āṟṟupavarkkum araṇ poruḷ añci+ taṟ pōṟṟupavarkkum poruḷ

āṟṟum [5 occ.]

  1. {{0070}} makaṉ tantaikku āṟṟum utavīvaṉ tantai eṉ nōṟṟāṉkol eṉum col
  2. {{0189}} aṟaṉ nōkki āṟṟum kol vaiyam puṟaṉ nōkki+ puṉ col uraippāṉ poṟai
  3. {{0211}} kaimmāṟu vēṇṭā kaṭappāṭu mārimāṭṭu eṉ āṟṟum kollō ulaku
  4. {{0067}} tantai makaṟku āṟṟum naṉṟi avaiyattu munti iruppa+ ceyal
  5. {{0835}} orumai+ ceyal āṟṟum pētai eḻumaiyum tāṉ pukku aḻuntum aḷaṟu

āṟṟumō [1 occ.]

  1. {{1159}} toṭiṉ cuṭiṉ allatu kāmanōy pōla viṭiṉ cuṭal āṟṟumō tī

āṟṟuvār [5 occ.]

  1. {{0891}} āṟṟuvār āṟṟal ikaḻāmai pōṟṟuvār pōṟṟaluḷ ellām talai
  2. {{0225}} āṟṟuvār āṟṟal paci āṟṟal a+ paciyai māṟṟuvār āṟṟaliṉ piṉ
  3. {{0985}} āṟṟuvār āṟṟal paṇital atu cāṉṟōr māṟṟārai māṟṟum paṭai
  4. {{0975}} perumai uṭaiyavar āṟṟuvār āṟṟiṉ arumai uṭaiya ceyal
  5. {{1027}} amarakattu vaṉkaṇṇar pōla tamarakattum āṟṟuvār mēṟṟē poṟai

āṟṟuvārkku [1 occ.]

  1. {{0894}} kūṟṟattai+ kaiyāl viḷittaṟṟāl āṟṟuvārkku āṟṟātār iṉṉā ceyal

āṟṟuvāṉ [1 occ.]

  1. {{0130}} katam kāttu kaṟṟu aṭaṅkal āṟṟuvāṉ cevvi aṟam pārkkum āṟṟiṉ nuḻaintu

āṟṟēṉ [1 occ.]

  1. {{1162}} karattalum āṟṟēṉ in nōyai nōy ceytārkku uraittalum nāṇu+ tarum

āṉāl [1 occ.]

  1. {{0053}} illatu eṉ illavaḷ māṇpu āṉāl uḷḷatu eṉ illavaḷ māṇakkaṭai

āṉṟa [8 occ.]

  1. {{1022}} āḷviṉaiyum āṉṟa aṟivum eṉa iraṇṭiṉ nīḷ viṉaiyāṉ nīḷum kuṭi
  2. {{0148}} piṟaṉ maṉai nōkkāta pēr āṇmai cāṉṟōrkku aṟaṉ oṉṟō āṉṟa oḻukku
  3. {{0992}} aṉpu uṭaimai āṉṟa kuṭippiṟattal iv iraṇṭum paṇpu uṭaimai eṉṉum vaḻakku
  4. {{0681}} aṉpu uṭaimai āṉṟa kuṭippiṟattal vēntu avām paṇpu uṭaimai tūtu uraippāṉ
  5. {{0862}} aṉpu ilaṉ āṉṟa tuṇai ilaṉ tāṉ tuvvāṉ eṉ pariyum ētilāṉ tuppu
  6. {{0694}} cevi+ collum cērnta nakaiyum avittu oḻukal āṉṟa periyār akattu
  7. {{0416}} eṉaittāṉum nallavai kēṭka aṉaittāṉum āṉṟa perumai tarum
  8. {{0909}} aṟaviṉaiyum āṉṟa poruḷum piṟa viṉaiyum peṇ ēval ceyvārkaṇ il

āṉṟāroṭu [1 occ.]

  1. {{0413}} ceviyuṇaviṉ kēḷvi uṭaiyār aviyuṇaviṉ āṉṟāroṭu oppar nilattu

āṉṟu [1 occ.]

  1. {{0635}} aṟaṉ aṟintu āṉṟu amainta collāṉ eññāṉṟum tiṟaṉ aṟintāṉ tērcci+ tuṇai

iḵtō [1 occ.]

  1. {{1161}} maṟaippēṉmaṉ yāṉ iḵtō nōyai iṟaippavarkku ūṟṟunīr pōla mikum

ikantu [2 occ.]

  1. {{0113}} naṉṟē tariṉum naṭuvu ikantu ām ākkattai aṉṟē oḻiya viṭal
  2. {{1130}} uvantu uṟaivar uḷḷattuḷ eṉṟum ikantu uṟaivar ētilar eṉṉum iv ūr

ikal [9 occ.]

  1. {{0855}} ikal etir cāyntu oḻuka vallārai yārē mikal ūkkum taṉmaiyavar
  2. {{0851}} ikal eṉpa ellā uyirkkum pakal eṉṉum paṇpu iṉmai pārikkum nōy
  3. {{0853}} ikal eṉṉum evva nōy nīkkiṉ taval illā+ tā il viḷakkam tarum
  4. {{0854}} iṉpattuḷ iṉpam payakkum ikal eṉṉum tuṉpattuḷ tuṉpam keṭiṉ
  5. {{0852}} pakal karuti+ paṟṟā ceyiṉum ikal karuti iṉṉā ceyyāmai talai
  6. {{0857}} mikal mēval mey+ poruḷ kāṇār ikal mēval iṉṉā aṟiviṉavar
  7. {{0647}} colal vallaṉ cōrvu ilaṉ añcāṉ avaṉai ikal vellal yārkkum aritu
  8. {{0481}} pakal vellum kūkaiyai+ kākkai ikal vellum vēntarkku vēṇṭum poḻutu
  9. {{0691}} akalātu aṇukātu tī+ kāyvār pōlka ikal vēntar+ cērntu oḻukuvār

ikalāṉ [1 occ.]

  1. {{0860}} ikalāṉ ām iṉṉāta ellām nakalāṉ ām nal nayam eṉṉum cerukku

ikaliṟku [1 occ.]

  1. {{0858}} ikaliṟku etir cāytal ākkam ataṉai mikal ūkkiṉ ūkkumām kēṭu

ikaliṉ [1 occ.]

  1. {{0856}} ikaliṉ mikal iṉitu eṉpavaṉ vāḻkkai tavalum keṭalum naṇittu

ikalkāṇāṉ [1 occ.]

  1. {{0859}} ikalkāṇāṉ ākkam varuṅkāl ataṉai mikal kāṇum kēṭu taraṟku

ikavā [2 occ.]

  1. {{0146}} pakai pāvam accam paḻi eṉa nāṉkum ikavā ām il iṟappāṉkaṇ
  2. {{0869}} ceṟuvārkku+ cēṇ ikavā iṉpam aṟivu ilā añcum pakaivar+ peṟiṉ

ikavāmai [1 occ.]

  1. {{0779}} iḻaittatu ikavāmai+ cāvārai yārē piḻaittatu oṟukkiṟpavar

ikaḻāmai [2 occ.]

  1. {{0953}} nakai īkai iṉ col ikaḻāmai nāṉkum vakai eṉpa vāymai+ kuṭikku
  2. {{0891}} āṟṟuvār āṟṟal ikaḻāmai pōṟṟuvār pōṟṟaluḷ ellām talai

ikaḻār [1 occ.]

  1. {{0698}} iḷaiyar iṉa muṟaiyar eṉṟu ikaḻār niṉṟa oḷiyoṭu oḻukappaṭum

ikaḻcci [1 occ.]

  1. {{0995}} nakaiyuḷḷum iṉṉātu ikaḻcci pakaiyuḷḷum paṇpu uḷa pāṭu aṟivār māṭṭu

ikaḻcciyiṉ [1 occ.]

  1. {{0539}} ikaḻcciyiṉ keṭṭārai uḷḷuka tām tam makiḻcciyiṉ maintuṟum pōḻtu

ikaḻntārkku [1 occ.]

  1. {{0538}} pukaḻntavai pōṟṟi+ ceyal vēṇṭum ceyyātu ikaḻntārkku eḻumaiyum il

ikaḻntu [1 occ.]

  1. {{1057}} ikaḻntu eḷḷātu īvārai+ kāṇiṉ makiḻntu uḷḷam uḷḷuḷ uvappatu uṭaittu

ikaḻvār [1 occ.]

  1. {{0151}} akaḻvārai+ tāṅkum nilam pōla tammai ikaḻvār+ poṟuttal talai

ikaḻvārai [1 occ.]

  1. {{0237}} pukaḻpaṭa vāḻātār tam nōvār tammai ikaḻvārai nōvatu evaṉ

ikaḻvārpiṉ [1 occ.]

  1. {{0966}} pukaḻ iṉṟāl puttēḷ nāṭṭu uyyātāl eṉ maṟṟu ikaḻvārpiṉ ceṉṟu nilai

ikaḻvārmuṉ [1 occ.]

  1. {{0059}} pukaḻ purinta il ilōrkku illai ikaḻvārmuṉ ēṟupōl pīṭu naṭai

icai [5 occ.]

  1. {{0239}} vacai ilā vaṇ payaṉ kuṉṟum icai ilā yākkai poṟutta nilam
  2. {{0238}} vacai eṉpa vaiyattārkku ellām icai eṉṉum eccam peṟāa viṭiṉ
  3. {{0240}} vacai oḻiya vāḻvārē vāḻvār icai oḻiya vāḻvārē vāḻātavar
  4. {{1003}} īṭṭam ivaṟi icai vēṇṭā āṭavar tōṟṟam nilakku+ poṟai
  5. {{0777}} cuḻalum icai vēṇṭi vēṇṭā uyirār kaḻal yāppu+ kārikai nīrttu

icaipaṭa [1 occ.]

  1. {{0231}} ītal icaipaṭa vāḻtal atu allatu ūtiyam illai uyirkku

icaiyum [1 occ.]

  1. {{1199}} nacaiiyār nalkār eṉiṉum avarmāṭṭu icaiyum iṉiya cevikku

iṭatta [1 occ.]

  1. {{0292}} poymmaiyum vāymai iṭatta purai tīrnta naṉmai payakkum eṉiṉ

iṭattatu [1 occ.]

  1. {{0744}} ciṟu kāppiṉ pēr iṭattatu āki uṟu pakai ūkkam aḻippatu araṇ

iṭattāl [1 occ.]

  1. {{0422}} ceṉṟa iṭattāl cela viṭā tītu orīi naṉṟiṉ pāl uyppatu aṟivu

iṭattāṉ [2 occ.]

  1. {{0484}} ñālam karutiṉum kaikūṭum kālam karuti iṭattāṉ ceyiṉ
  2. {{0497}} añcāmai allāl tuṇai vēṇṭā eñcāmai eṇṇi iṭattāṉ ceyiṉ

iṭattu [14 occ.]

  1. {{0250}} valiyār muṉ taṉṉai niṉaikka tāṉ taṉṉiṉ meliyārmēl cellum iṭattu
  2. {{0490}} kokku okka kūmpum paruvattu maṟṟu ataṉ kuttu okka cīrtta iṭattu
  3. {{0879}} iḷaitāka muḷmaram kolka kaḷaiyunar kai kollum kāḻtta iṭattu
  4. {{0968}} maruntō maṟṟu ūṉ ōmpum vāḻkkai peruntakaimai pīṭu aḻiya vanta iṭattu
  5. {{1124}} vāḻtal uyirkku aṉṉaḷ āyiḻai cātal ataṟku aṉṉaḷ nīṅkum iṭattu
  6. {{1285}} eḻutuṅkāl kōl kāṇā+ kaṇṇēpōl koṇkaṉ paḻi kāṇēṉ kaṇṭa iṭattu
  7. {{1153}} arituarō tēṟṟam aṟivuṭaiyārkaṇṇum pirivu ōr iṭattu uṇmaiyāṉ
  8. {{0746}} ellā+ poruḷum uṭaittāy iṭattu utavum nal āḷ uṭaiyatu araṇ
  9. {{0762}} ulaivu iṭattu ūṟu añcā vaṉkaṇ tolaivu iṭattu tol paṭaikku allāl aritu
  10. {{0301}} cel iṭattu+ kāppāṉ ciṉam kāppāṉ al iṭattu kākkiṉ eṉ kāvākkāl eṉ
  11. {{0301}} cel iṭattu+ kāppāṉ ciṉam kāppāṉ al iṭattu kākkiṉ eṉ kāvākkāl eṉ
  12. {{0302}} cellā iṭattu+ ciṉam tītu cel iṭattum il ataṉiṉ tīya piṟa
  13. {{0762}} ulaivu iṭattu ūṟu añcā vaṉkaṇ tolaivu iṭattu tol paṭaikku allāl aritu
  14. {{0883}} uṭpakai añci+ taṟ kākka ulaivu iṭattu maṭpakaiyiṉ māṇa+ teṟum

iṭattum [2 occ.]

  1. {{0302}} cellā iṭattu+ ciṉam tītu cel iṭattum il ataṉiṉ tīya piṟa
  2. {{0736}} kēṭu aṟiyā keṭṭa iṭattum vaḷam kuṉṟā nāṭu eṉpa nāṭṭiṉ talai

iṭam [6 occ.]

  1. {{1123}} karumaṇiyiṉ pāvāy nī pōtāy yām vīḻum tirunutaṟku illai iṭam
  2. {{1064}} iṭam ellām koḷḷā+ takaittē iṭam illā+ kālum iravu ollā+ cālpu
  3. {{1064}} iṭam ellām koḷḷā+ takaittē iṭam illā+ kālum iravu ollā+ cālpu
  4. {{0491}} toṭaṅkaṟka ev viṉaiyum eḷḷaṟka muṟṟum iṭam kaṇṭapiṉ allatu
  5. {{0821}} cīr iṭam kāṇiṉ eṟitaṟku+ paṭṭaṭai nērā nirantavar naṭpu
  6. {{0498}} ciṟu paṭaiyāṉ cel iṭam cēriṉ uṟu paṭaiyāṉ ūkkam aḻintu viṭum

iṭarppāṭu [1 occ.]

  1. {{0624}} maṭutta vāy ellām pakaṭu aṉṉāṉ uṟṟa iṭukkaṇ iṭarppāṭu uṭaittu

iṭalvēṇṭum [1 occ.]

  1. {{0085}} vittum iṭalvēṇṭum kollō viruntu ōmpi miccil micaivāṉ pulam

iṭaṉ [5 occ.]

  1. {{0687}} kaṭaṉ aṟintu kālam karuti iṭaṉ aṟintu eṇṇi uraippāṉ talai
  2. {{0494}} eṇṇiyār eṇṇam iḻappar iṭaṉ aṟintu tuṉṉiyār tuṉṉi+ ceyiṉ
  3. {{0493}} āṟṟārum āṟṟi aṭupa iṭaṉ aṟintu pōṟṟārkaṇ pōṟṟi+ ceyiṉ
  4. {{0218}} iṭaṉ il paruvattum oppuraviṟku olkār kaṭaṉ aṟi kāṭciyavar
  5. {{0910}} eṇ cērnta neñcattu iṭaṉ uṭaiyārkku eññāṉṟum peṇ cērntu ām pētaimai il

iṭaṉoṭu [1 occ.]

  1. {{0675}} poruḷ karuvi kālam viṉai iṭaṉoṭu aintum iruḷ tīra eṇṇi+ ceyal

iṭi [1 occ.]

  1. {{0607}} iṭi purintu eḷḷum col kēṭpar maṭi purintu māṇṭa uñaṟṟu ilavar

iṭikkum [1 occ.]

  1. {{0447}} iṭikkum tuṇaiyārai āḷvārai yārē keṭukkum takaimaiyavar

iṭittaṟporuṭṭu [1 occ.]

  1. {{0784}} nakutaṟporuṭṭu aṉṟu naṭṭal mikutikkaṇ mēṟceṉṟu iṭittaṟporuṭṭu

iṭittu [1 occ.]

  1. {{0795}} aḻa+ colli allatu iṭittu vaḻakku aṟiya vallār naṭpu āyntu koḷal

iṭippārai [1 occ.]

  1. {{0448}} iṭippārai illāta ēmarā maṉṉaṉ keṭuppār ilāṉum keṭum

iṭukkaṇ [7 occ.]

  1. {{0624}} maṭutta vāy ellām pakaṭu aṉṉāṉ uṟṟa iṭukkaṇ iṭarppāṭu uṭaittu
  2. {{0625}} aṭukki variṉum aḻivu ilāṉ uṟṟa iṭukkaṇ iṭukkaṇ paṭum
  3. {{0788}} uṭukkai iḻantavaṉ kai pōla āṅkē iṭukkaṇ kaḷaivatu ām naṭpu
  4. {{1030}} iṭukkaṇ kāl koṉṟiṭa vīḻum aṭuttu ūṉṟum nal āḷ ilāta kuṭi
  5. {{0654}} iṭukkaṇ paṭiṉum iḷivanta ceyyār naṭukku aṟṟa kāṭciyavar
  6. {{0625}} aṭukki variṉum aḻivu ilāṉ uṟṟa iṭukkaṇ iṭukkaṇ paṭum
  7. {{0621}} iṭukkaṇ varuṅkāl nakuka ataṉai aṭuttu ūrvatu aḵtu oppatu il

iṭutal [1 occ.]

  1. {{1038}} ēriṉum naṉṟāl eru iṭutal kaṭṭapiṉ nīriṉum naṉṟu ataṉ kāppu

iṭumpai [13 occ.]

  1. {{0622}} veḷḷattu aṉaiya iṭumpai aṟivu uṭaiyāṉ uḷḷattiṉ uḷḷa keṭum
  2. {{0628}} iṉpam viḻaiyāṉ iṭumpai iyalpu eṉpāṉ tuṉpam uṟutal ilaṉ
  3. {{1063}} iṉmai iṭumpai irantu tīrvām eṉṉum vaṉmaiyiṉ vaṉpāṭṭatu il
  4. {{0004}} vēṇṭutal vēṇṭāmai illāṉ aṭi cērntārkku yāṇṭum iṭumpai ila
  5. {{1056}} karappu iṭumpai illārai+ kāṇiṉ nirappu iṭumpai ellām oruṅku keṭum
  6. {{1056}} karappu iṭumpai illārai+ kāṇiṉ nirappu iṭumpai ellām oruṅku keṭum
  7. {{0138}} naṉṟikku vittu ākum nal oḻukkam tī oḻukkam eṉṟum iṭumpai tarum
  8. {{0508}} tērāṉ piṟaṉai+ teḷintāṉ vaḻimuṟai tīrā iṭumpai tarum
  9. {{0510}} tērāṉ teḷivum teḷintāṉkaṇ aiyuṟavum tīrā iṭumpai tarum
  10. {{0892}} periyārai+ pēṇātu oḻukiṉ periyārāl pērā iṭumpai tarum
  11. {{1060}} irappāṉ vekuḷāmai vēṇṭum nirappu iṭumpai tāṉēyum cālum kari
  12. {{0623}} iṭumpaikku iṭumpai paṭuppar iṭumpaikku iṭumpai paṭāatavar
  13. {{0623}} iṭumpaikku iṭumpai paṭuppar iṭumpaikku iṭumpai paṭāatavar

iṭumpaikaḷ [1 occ.]

  1. {{0347}} paṟṟi viṭāa iṭumpaikaḷ paṟṟiṉai+ paṟṟi viṭāatavarkku

iṭumpaikku [3 occ.]

  1. {{0623}} iṭumpaikku iṭumpai paṭuppar iṭumpaikku iṭumpai paṭāatavar
  2. {{0623}} iṭumpaikku iṭumpai paṭuppar iṭumpaikku iṭumpai paṭāatavar
  3. {{0627}} ilakkam uṭampu iṭumpaikku eṉṟu kalakkattai+ kaiyāṟā+ koḷḷātām mēl

iṭumpaikkē [1 occ.]

  1. {{1029}} iṭumpaikkē koḷkalam kollō kuṭumpattai+ kuṟṟam maṟaippāṉ uṭampu

iṭumpaittu [1 occ.]

  1. {{1295}} peṟāamai añcum peṟiṉ pirivu añcum aṟāa iṭumpaittu eṉ neñcu

iṭumpaiyuḷ [1 occ.]

  1. {{1045}} nalkuravu eṉṉum iṭumpaiyuḷ palkurai+ tuṉpaṅkaḷ ceṉṟu paṭum

iṭai [4 occ.]

  1. {{0663}} kaṭai+ koṭka+ ceytakkatu āṇmai iṭai+ koṭkiṉ eṟṟā viḻumam tarum
  2. {{0712}} iṭai terintu naṉku uṇarntu colluka colliṉ naṭai terinta naṉmaiyavar
  3. {{1108}} vīḻum iruvarkku iṉitē vaḷi iṭai pōḻa+ paṭāa muyakku
  4. {{0899}} ēntiya koḷkaiyār cīṟiṉ iṭai murintu vēntaṉum vēntu keṭum

iṭaikkaṇ [1 occ.]

  1. {{0473}} uṭai+ tam vali aṟiyār ūkkattiṉūkki iṭaikkaṇ murintār palar

iṭaiyaṟātu [1 occ.]

  1. {{0369}} iṉpam iṭaiyaṟātu īṇṭum avā eṉṉum tuṉpattuḷ tuṉpam keṭiṉ

iṭaiyūṟum [1 occ.]

  1. {{0676}} muṭivum iṭaiyūṟum muṟṟiyāṅku eytum paṭupayaṉum pārttu+ ceyal

iṭṭaṉṉa [1 occ.]

  1. {{1260}} niṇam tīyil iṭṭaṉṉa neñciṉārkku uṇṭō puṇarntu ūṭi niṟpēm eṉal

iṭṭitu [1 occ.]

  1. {{0478}} āku āṟu aḷavu iṭṭitu āyiṉum kēṭu illai pōku āṟu akalākkaṭai

iṇar [2 occ.]

  1. {{0650}} iṇar ūḻttum nāṟā malar aṉaiyar kaṟṟatu uṇara virittu uraiyātār
  2. {{0308}} iṇar eri tōyvaṉṉa iṉṉā ceyiṉum puṇariṉ vekuḷāmai naṉṟu

iṇai [1 occ.]

  1. {{1100}} kaṇṇoṭu kaṇ iṇai nōkku okkiṉ vāy+ coṟkaḷ eṉṉa payaṉum ila

itaṟpaṭṭatu [1 occ.]

  1. {{1176}} ōo iṉitē emakku in nōy ceyta kaṇ tāam itaṟpaṭṭatu

itaṉāl [1 occ.]

  1. {{0517}} itaṉai itaṉāl ivaṉ muṭikkum eṉṟu āyntu ataṉai avaṉkaṇ viṭal

itaṉai [1 occ.]

  1. {{0517}} itaṉai itaṉāl ivaṉ muṭikkum eṉṟu āyntu ataṉai avaṉkaṇ viṭal

itu [2 occ.]

  1. {{0037}} aṟattu āṟu itu eṉa vēṇṭā civikai poṟuttāṉoṭu ūrntāṉiṭai
  2. {{1173}} katumeṉa+ tām nōkki+ tāmē kaluḻum itu nakattakkatu uṭaittu

in [9 occ.]

  1. {{1169}} koṭiyār koṭumaiyiṉ tām koṭiya in nāḷ neṭiya kaḻiyum irā
  2. {{0743}} uyarvu akalam tiṇmai arumai in nāṉkiṉ amaivu araṇ eṉṟu uraikkum nūl
  3. {{0382}} añcāmai īkai aṟivu ūkkam in nāṉkum eñcāmai vēntaṟku iyalpu
  4. {{0513}} aṉpu aṟivu tēṟṟam avā iṉmai in nāṉkum naṉku uṭaiyāṉkaṭṭē teḷivu
  5. {{1319}} taṉṉai uṇarttiṉum kāyum piṟarkkum nīr in nīrar ākutir eṉṟu
  6. {{1147}} ūravar kauvai eruvāka aṉṉai col nīrāka nīḷum in nōy
  7. {{1227}} kālai arumpi pakal ellām pōtu āki mālai malarum in nōy
  8. {{1176}} ōo iṉitē emakku in nōy ceyta kaṇ tāam itaṟpaṭṭatu
  9. {{1162}} karattalum āṟṟēṉ in nōyai nōy ceytārkku uraittalum nāṇu+ tarum

intiraṉē [1 occ.]

  1. {{0025}} aintu avittāṉ āṟṟal akal vicumpuḷār kōmāṉ intiraṉē cālum kari

im [5 occ.]

  1. {{0684}} aṟivu uru ārāynta kalvi im mūṉṟaṉ ceṟivu uṭaiyāṉ celka viṉaikku
  2. {{0688}} tūymai tuṇaimai tuṇivu uṭaimai im mūṉṟiṉ vāymai vaḻi uraippāṉ paṇpu
  3. {{0952}} oḻukkamum vāymaiyum nāṇum im mūṉṟum iḻukkār kuṭi+ piṟantār
  4. {{1085}} kūṟṟamō kaṇṇō piṇaiyō maṭavaral nōkkam im mūṉṟum uṭaittu
  5. {{0383}} tūṅkāmai kalvi tuṇivuṭaimai im mūṉṟum nīṅkā nilaṉ āḷpavaṟku

imaippiṉ [3 occ.]

  1. {{0775}} viḻitta kaṇ vēl koṇṭu eṟiya aḻittu imaippiṉ ōṭṭu aṉṟō vaṉkaṇavarkku
  2. {{1129}} imaippiṉ karappākku aṟival aṉaittiṟkē ētilar eṉṉum iv ūr
  3. {{1126}} kaṇṇuḷḷiṉ pōkār imaippiṉ paruvarār nuṇṇiyar em kātalavar

imaiyāriṉ [1 occ.]

  1. {{0906}} imaiyāriṉ vāḻiṉum pāṭu ilarē illāḷ amai ār tōḷ añcupavar

immai [1 occ.]

  1. {{1315}} immai+ piṟappil piriyalam eṉṟēṉā kaṇ niṟai nīr koṇṭaṉaḷ

immaiyum [2 occ.]

  1. {{0098}} ciṟumaiyuḷ nīṅkiya iṉcol maṟumaiyum immaiyum iṉpam tarum
  2. {{1042}} iṉmai eṉa oru pāvi maṟumaiyum immaiyum iṉṟi varum

iyakkam [1 occ.]

  1. {{1020}} nāṇ akattu illār iyakkam marappāvai nāṇāl uyir maruṭṭiyaṟṟu

iyalār [1 occ.]

  1. {{1311}} peṇ iyalār ellārum kaṇṇiṉ potu uṇpar naṇṇēṉ paratta niṉmārpu

iyalāḷ [1 occ.]

  1. {{0147}} aṟaṉ iyalāṉ ilvāḻvāṉ eṉpāṉ piṟaṉ iyalāḷ peṇmai nayavātavaṉ

iyalāṉ [1 occ.]

  1. {{0147}} aṟaṉ iyalāṉ ilvāḻvāṉ eṉpāṉ piṟaṉ iyalāḷ peṇmai nayavātavaṉ

iyalpatu [1 occ.]

  1. {{0452}} nilattu iyalpāṉ nīr tirintu aṟṟu ākum māntarkku iṉattu iyalpatu ākum

iyalpāka [1 occ.]

  1. {{0951}} iṟ piṟantārkaṇ allatu illai iyalpāka+ ceppamum nāṇum oruṅku

iyalpāṉ [1 occ.]

  1. {{0452}} nilattu iyalpāṉ nīr tirintu aṟṟu ākum māntarkku iṉattu iyalpatu ākum

iyalpiṟṟu [1 occ.]

  1. {{0333}} aṟkā iyalpiṟṟu+ celvam atu peṟṟāl aṟkupa āṅkē ceyal

iyalpiṉāṉ [1 occ.]

  1. {{0047}} iyalpiṉāṉ ilvāḻkkai vāḻpavaṉ eṉpāṉ muyalvāruḷ ellām talai

iyalpu [7 occ.]

  1. {{0161}} oḻukku āṟā+ koḷka oruvaṉ taṉ neñcattu aḻukkāṟu ilāta iyalpu
  2. {{0382}} añcāmai īkai aṟivu ūkkam in nāṉkum eñcāmai vēntaṟku iyalpu
  3. {{0344}} iyalpu ākum nōṉpiṟku oṉṟu iṉmai uṭaimai mayal ākum maṟṟum peyarttu
  4. {{1006}} ētam peruñ celvam tāṉ tuvvāṉ takkārkku oṉṟu ītal iyalpu ilātāṉ
  5. {{0903}} illāḷkaṇ tāḻnta iyalpu iṉmai eññāṉṟum nallāruḷ nāṇu+ tarum
  6. {{0041}} ilvāḻvāṉ eṉpāṉ iyalpu uṭaiya mūvarkkum nallāṟṟiṉ niṉṟa tuṇai
  7. {{0628}} iṉpam viḻaiyāṉ iṭumpai iyalpu eṉpāṉ tuṉpam uṟutal ilaṉ

iyalpuḷi [1 occ.]

  1. {{0545}} iyalpuḷi+ kōl ōccum maṉṉavaṉ nāṭṭa peyalum viḷaiyuḷum tokku

iyalvatu [1 occ.]

  1. {{0734}} uṟu paciyum ōvā+ piṇiyum ceṟu pakaiyum cērātu iyalvatu nāṭu

iyaṟkai [4 occ.]

  1. {{0370}} ārā iyaṟkai avā nīppiṉ an nilaiyē pērā iyaṟkai tarum
  2. {{0637}} ceyaṟkai aṟintakkaṭaittum ulakattu iyaṟkai aṟintu ceyal
  3. {{0370}} ārā iyaṟkai avā nīppiṉ an nilaiyē pērā iyaṟkai tarum
  4. {{0374}} iru vēṟu ulakattu iyaṟkai tiṟu vēṟu teḷḷiyar ātalum vēṟu

iyaṟpāla [1 occ.]

  1. {{0342}} vēṇṭiṉ uṇṭāka+ tuṟakka tuṟantapiṉ īṇṭu iyaṟpāla pala

iyaṟṟalum [1 occ.]

  1. {{0385}} iyaṟṟalum īṭṭalum kāttalum kātta vakuttalum vallatu aracu

iyaṟṟiyārkku [1 occ.]

  1. {{0760}} oṇ poruḷ kāḻppa iyaṟṟiyārkku eṇ poruḷ ēṉai iraṇṭum oruṅku

iyaṟṟiyāṉ [1 occ.]

  1. {{1062}} irantum uyir vāḻtal vēṇṭiṉ parantu keṭuka ulaku iyaṟṟiyāṉ

iyaṟṟu [2 occ.]

  1. {{0913}} poruṭpeṇṭir poymmai muyakkam iruṭṭu aṟaiyil ētil piṇam taḻī iyaṟṟu
  2. {{0929}} kaḷittāṉai+ kāraṇam kāṭṭutal kīḻ nīr+ kuḷittāṉai+ tī+ turī iyaṟṟu

iyaṉṟatu [1 occ.]

  1. {{0035}} aḻukkāṟu avā vekuḷi iṉṉā+ col nāṉkum iḻukkā iyaṉṟatu aṟam

iyaṉṟaṉa [1 occ.]

  1. {{1106}} uṟutōṟu uyir taḷirppa+ tīṇṭalāṉ pētaikku amiḻtiṉ iyaṉṟaṉa tōḷ

iyainta [3 occ.]

  1. {{0073}} aṉpōṭu iyainta vaḻakku eṉpa ār uyirkku eṉpōṭu iyainta toṭarpu
  2. {{0576}} maṇṇōṭu iyainta marattu aṉaiyar kaṇṇōṭu iyaintu kaṇṇōṭātavar
  3. {{0073}} aṉpōṭu iyainta vaḻakku eṉpa ār uyirkku eṉpōṭu iyainta toṭarpu

iyaintakkāl [1 occ.]

  1. {{0489}} eytaṟku ariyatu iyaintakkāl an nilaiyē ceytaṟku ariya ceyal

iyaintaṉṉārakattu [1 occ.]

  1. {{1323}} pulattaliṉ puttēḷ nāṭu uṇṭō nilattoṭu nīr iyaintaṉṉārakattu

iyaintu [1 occ.]

  1. {{0576}} maṇṇōṭu iyainta marattu aṉaiyar kaṇṇōṭu iyaintu kaṇṇōṭātavar

iyaipu [1 occ.]

  1. {{0573}} paṇ eṉ ām pāṭaṟku iyaipu iṉṟēl kaṇ eṉ ām kaṇṇōṭṭam illāta kaṇ

iyaiyākkaṭai [1 occ.]

  1. {{0230}} cātaliṉ iṉṉātatu illai iṉitu atūum ītal iyaiyākkaṭai

iyaiyiṉ [1 occ.]

  1. {{0522}} viruppu aṟā+ cuṟṟam iyaiyiṉ aṟuppu aṟā ākkam palavum tarum

irakka [1 occ.]

  1. {{1051}} irakka irattakkār+ kāṇiṉ karappiṉ avar paḻi tam paḻi aṉṟu

irakkappaṭutal [1 occ.]

  1. {{0224}} iṉṉātu irakkappaṭutal irantavar iṉ mukam kāṇum aḷavu

iraṅki [1 occ.]

  1. {{0535}} muṉṉuṟa+ kāvātu iḻukkiyāṉ taṉ piḻai piṉ ūṟu iraṅki viṭum

iraṅkuva [1 occ.]

  1. {{0655}} eṟṟu eṉṟu iraṅkuva ceyyaṟka ceyvāṉēl maṟṟu aṉṉa ceyyāmai naṉṟu

iraṇṭāl [1 occ.]

  1. {{0875}} taṉ tuṇai iṉṟāl pakai iraṇṭāl tāṉ oruvaṉ iṉ tuṇaiyā+ koḷka avaṟṟiṉ oṉṟu

iraṇṭiṉ [3 occ.]

  1. {{0662}} ūṟu orāl uṟṟapiṉ olkāmai iv iraṇṭiṉ āṟu eṉpar āyntavar kōḷ
  2. {{0674}} viṉai pakai eṉṟu iraṇṭiṉ eccam niṉaiyuṅkāl tī eccam pōla+ teṟum
  3. {{1022}} āḷviṉaiyum āṉṟa aṟivum eṉa iraṇṭiṉ nīḷ viṉaiyāṉ nīḷum kuṭi

iraṇṭu [2 occ.]

  1. {{1247}} kāmam viṭu oṉṟō nāṇ viṭu nal neñcē yāṉō poṟēṉiv iraṇṭu
  2. {{0393}} kaṇ uṭaiyar eṉpavar kaṟṟōr mukattu iraṇṭu puṇ uṭaiyar kallātavar

iraṇṭum [7 occ.]

  1. {{0402}} kallātāṉ col kāmuṟutal mulai iraṇṭum illātāḷ peṇ kāmuṟṟaṟṟu
  2. {{0455}} maṉam tūymai ceyviṉai tūymai iraṇṭum iṉam tūymai tūvā varum
  3. {{0760}} oṇ poruḷ kāḻppa iyaṟṟiyārkku eṇ poruḷ ēṉai iraṇṭum oruṅku
  4. {{0392}} eṇ eṉpa ēṉai eḻuttu eṉpa iv iraṇṭum kaṇ eṉpa vāḻum uyirkku
  5. {{0019}} tāṉam tavam iraṇṭum taṅkā viyaṉ ulakam vāṉam vaḻaṅkātu eṉiṉ
  6. {{0581}} oṟṟum urai cāṉṟa nūlum ivai iraṇṭum teṟṟeṉka maṉṉavaṉ kaṇ
  7. {{0992}} aṉpu uṭaimai āṉṟa kuṭippiṟattal iv iraṇṭum paṇpu uṭaimai eṉṉum vaḻakku

irattakkār [1 occ.]

  1. {{1051}} irakka irattakkār+ kāṇiṉ karappiṉ avar paḻi tam paḻi aṉṟu

irattal [1 occ.]

  1. {{1052}} iṉpam oruvaṟku irattal irantavai tuṉpam uṟāa variṉ

irattaliṉ [1 occ.]

  1. {{0229}} irattaliṉ iṉṉātu maṉṟa nirappiya tāmē tamiyar uṇal

irattalum [1 occ.]

  1. {{1054}} irattalum ītalē pōlum karattal kaṉaviṉum tēṟṟātārmāṭṭu

irantavar [1 occ.]

  1. {{0224}} iṉṉātu irakkappaṭutal irantavar iṉ mukam kāṇum aḷavu

irantavai [1 occ.]

  1. {{1052}} iṉpam oruvaṟku irattal irantavai tuṉpam uṟāa variṉ

irantu [3 occ.]

  1. {{0780}} purantār kaṇ nīr malka+ cākiṟpiṉ cākkāṭu irantu kōḷ takkatu uṭaittu
  2. {{1059}} īvārkaṇ eṉ uṇṭām tōṟṟam irantu kōḷ mēvār ilā akkaṭai
  3. {{1063}} iṉmai iṭumpai irantu tīrvām eṉṉum vaṉmaiyiṉ vaṉpāṭṭatu il

irantum [1 occ.]

  1. {{1062}} irantum uyir vāḻtal vēṇṭiṉ parantu keṭuka ulaku iyaṟṟiyāṉ

irappa [2 occ.]

  1. {{1212}} kayal uṇkaṇ yāṉ irappa+ tuñciṉ kalantārkku uyal uṇmai cāṟṟuvēṉmaṉ
  2. {{1329}} ūṭuka maṉṉō oḷiyiḻai yām irappa nīṭuka maṉṉō irā

irappavar [2 occ.]

  1. {{1070}} karappavarkku yāṅku oḷikkumkollō irappavar collāṭa+ pōom uyir
  2. {{1055}} karappu ilār vaiyakattu uṇmaiyāṉ kaṇ niṉṟu irappavar mēṟkoḷvatu

irappaṉ [1 occ.]

  1. {{1067}} irappaṉ irappārai ellām irappiṉ karappār iravaṉmiṉ eṉṟu

irappārai [2 occ.]

  1. {{1058}} irappārai illāyiṉ īrṅkaṇ mā ñālam marappāvai ceṉṟu vantaṟṟu
  2. {{1067}} irappaṉ irappārai ellām irappiṉ karappār iravaṉmiṉ eṉṟu

irappārkku [2 occ.]

  1. {{1035}} iravār irappārkku oṉṟu īvar karavātu kai ceytu ūṇ mālaiyavar
  2. {{0232}} uraippār uraippavai ellām irappārkku oṉṟu īvārmēl niṟkum pukaḻ

irappāṉ [1 occ.]

  1. {{1060}} irappāṉ vekuḷāmai vēṇṭum nirappu iṭumpai tāṉēyum cālum kari

irappiṉ [1 occ.]

  1. {{1067}} irappaṉ irappārai ellām irappiṉ karappār iravaṉmiṉ eṉṟu

irappiṉum [1 occ.]

  1. {{1066}} āviṟku nīr eṉṟu irappiṉum nāviṟku iraviṉ iḷivantatu il

irappum [1 occ.]

  1. {{1053}} karappu ilā neñciṉ kaṭaṉ aṟivār muṉ niṉṟu irappum ōr ēer uṭaittu

iravaṉmiṉ [1 occ.]

  1. {{1067}} irappaṉ irappārai ellām irappiṉ karappār iravaṉmiṉ eṉṟu

iravāmai [1 occ.]

  1. {{1061}} karavātu uvantu īyum kaṇ aṉṉār kaṇṇum iravāmai kōṭi uṟum

iravār [1 occ.]

  1. {{1035}} iravār irappārkku oṉṟu īvar karavātu kai ceytu ūṇ mālaiyavar

iraviṉ [1 occ.]

  1. {{1066}} āviṟku nīr eṉṟu irappiṉum nāviṟku iraviṉ iḷivantatu il

iravu [5 occ.]

  1. {{0552}} vēloṭu niṉṟāṉiṭu eṉṟatu pōlum kōloṭu niṉṟāṉ iravu
  2. {{1280}} peṇṇiṉāṉ peṇmai uṭaittu eṉpa kaṇṇiṉāṉ kāma nōy colli iravu
  3. {{1069}} iravu uḷḷa uḷḷam urukum karavu uḷḷa uḷḷatūum iṉṟi+ keṭum
  4. {{1068}} iravu eṉṉum ēmāppu il tōṇi karavu eṉṉum pār tākka pakku viṭum
  5. {{1064}} iṭam ellām koḷḷā+ takaittē iṭam illā+ kālum iravu ollā+ cālpu

irā [4 occ.]

  1. {{1169}} koṭiyār koṭumaiyiṉ tām koṭiya in nāḷ neṭiya kaḻiyum irā
  2. {{1329}} ūṭuka maṉṉō oḷiyiḻai yām irappa nīṭuka maṉṉō irā
  3. {{1301}} pullātu irā a+ pulattai avar uṟum allal nōy kāṇkam ciṟitu
  4. {{1168}} maṉ uyir ellām tuyiṟṟi aḷittu irā eṉ allatu illai tuṇai

irīiyaṟṟu [1 occ.]

  1. {{0660}} calattāl poruḷ ceytu ēmākkal pacu maṇ kalattuḷ nīr peytu irīiyaṟṟu

iru [7 occ.]

  1. {{0999}} nakal vallar allārkku mā iru ñālam pakalum pāṟ paṭṭaṉṟu iruḷ
  2. {{0990}} cāṉṟavar cāṉṟāṇmai kuṉṟiṉ iru nilam tāṉ tāṅkātu maṉṉō poṟai
  3. {{1091}} iru nōkku ivaḷ uṇkaṇ uḷḷatu oru nōkku nōy nōkku oṉṟu an nōy maruntu
  4. {{0737}} iru puṉalum vāynta malaiyum varu puṉalum val araṇum nāṭṭiṟku uṟuppu
  5. {{0920}} iru maṉa+ peṇṭirum kaḷḷum kavaṟum tiru nīkkappaṭṭār toṭarpu
  6. {{0005}} iruḷ cēr iru viṉaiyum cērā iṟaivaṉ poruḷ cēr pukaḻ purintār māṭṭu
  7. {{0374}} iru vēṟu ulakattu iyaṟkai tiṟu vēṟu teḷḷiyar ātalum vēṟu

irukkappeṟiṉ [1 occ.]

  1. {{0403}} kallātavarum naṉi nallar kaṟṟārmuṉ collātu irukkappeṟiṉ

iruṭṭu [1 occ.]

  1. {{0913}} poruṭpeṇṭir poymmai muyakkam iruṭṭu aṟaiyil ētil piṇam taḻī iyaṟṟu

irutalaiyāṉum [1 occ.]

  1. {{1196}} orutalaiyāṉ iṉṉātu kāmam kā+ pōla irutalaiyāṉum iṉitu

irunta [1 occ.]

  1. {{0340}} pukkil amaintiṉṟukollō uṭampiṉuḷ tuccil irunta uyirkku

iruntatu [1 occ.]

  1. {{1296}} taṉiyē iruntu niṉaittakkāl eṉṉai+ tiṉiya iruntatu eṉ neñcu

iruntu [7 occ.]

  1. {{1243}} iruntu uḷḷi eṉ parital neñcē parintu uḷḷal paital nōy ceytārkaṇ il
  2. {{0530}} uḻai+ pirintu kāraṇattiṉ vantāṉai vēntaṉ iḻaittu iruntu eṇṇi+ koḷal
  3. {{0081}} iruntu ōmpi il vāḻvatu ellām viruntu ōmpi vēḷāṇmai ceytaṟporuṭṭu
  4. {{1107}} tam il iruntu tamatu pāttu uṇṭaṟṟāl am mā arivai muyakku
  5. {{1296}} taṉiyē iruntu niṉaittakkāl eṉṉai+ tiṉiya iruntatu eṉ neñcu
  6. {{0867}} koṭuttum koḷalvēṇṭum maṉṟa aṭuttu iruntu māṇāta ceyvāṉ pakai
  7. {{1160}} aritu āṟṟi allal nōy nīkki pirivu āṟṟi piṉ iruntu vāḻvār palar

iruntum [2 occ.]

  1. {{0973}} mēl iruntum mēl allār mēl allar kīḻ iruntum kīḻ allār kīḻ allavar
  2. {{0973}} mēl iruntum mēl allār mēl allar kīḻ iruntum kīḻ allār kīḻ allavar

iruntēmā [1 occ.]

  1. {{1312}} ūṭi iruntēmā tummiṉār yām tammai nīṭu vāḻka eṉpākku aṟintu

iruppa [2 occ.]

  1. {{0100}} iṉiya uḷavāka iṉṉāta kūṟal kaṉi iruppa kāy kavarntaṟṟu
  2. {{0067}} tantai makaṟku āṟṟum naṉṟi avaiyattu munti iruppa+ ceyal

iruppar [1 occ.]

  1. {{0485}} kālam karuti iruppar kalaṅkātu ñālam karutupavar

iruppārai [1 occ.]

  1. {{1040}} ilam eṉṟu acaii iruppārai+ kāṇiṉ nilam eṉṉum nallāḷ nakum

iruppiṉ [1 occ.]

  1. {{1039}} cellāṉ kiḻavaṉ iruppiṉ nilam pulantu illāḷiṉ ūṭi viṭum

irumai [1 occ.]

  1. {{0023}} irumai vakai terintu īṇṭu aṟam pūṇṭār perumai piṟaṅkiṟṟu ulaku

iruvarkku [1 occ.]

  1. {{1108}} vīḻum iruvarkku iṉitē vaḷi iṭai pōḻa+ paṭāa muyakku

iruḷ [7 occ.]

  1. {{0999}} nakal vallar allārkku mā iru ñālam pakalum pāṟ paṭṭaṉṟu iruḷ
  2. {{0753}} poruḷ eṉṉum poyyā viḷakkam iruḷ aṟukkum eṇṇiya tēyattu+ ceṉṟu
  3. {{0121}} aṭakkam amararuḷ uykkum aṭaṅkāmai ār iruḷ uyttu viṭum
  4. {{0005}} iruḷ cēr iru viṉaiyum cērā iṟaivaṉ poruḷ cēr pukaḻ purintār māṭṭu
  5. {{0243}} aruḷ cērnta neñciṉārkku illai iruḷ cērnta iṉṉā ulakam pukal
  6. {{0675}} poruḷ karuvi kālam viṉai iṭaṉoṭu aintum iruḷ tīra eṇṇi+ ceyal
  7. {{0352}} iruḷ nīṅki iṉpam payakkum maruḷ nīṅki mācu aṟu kāṭciyavarkku

iruḷēpōl [1 occ.]

  1. {{1186}} viḷakku aṟṟam pārkkum iruḷēpōl koṇkaṉ muyakku aṟṟam pārkkum pacappu

iraiyāṉkaṇ [1 occ.]

  1. {{0946}} iḻivu aṟintu uṇpāṉkaṇ iṉpampōl niṟkum kaḻi pēr iraiyāṉkaṇ nōy

il [77 occ.]

  1. {{0044}} paḻi añci+ pāttu ūṇ uṭaittāyiṉ vāḻkkai vaḻi eñcal eññāṉṟum il
  2. {{0052}} maṉai māṭci illāḷ kaṇ il āyiṉ vāḻkkai eṉai māṭcittu āyiṉum il
  3. {{0084}} akaṉ amarntu ceyyāḷ uṟaiyum mukaṉ amarntu nal viruntu ōmpuvāṉ il
  4. {{0141}} piṟaṉ poruḷāḷ peṭṭu oḻukum pētaimai ñālattu aṟam poruḷ kaṇṭārkaṇ il
  5. {{0142}} aṟaṉkaṭai niṉṟāruḷ ellām piṟaṉkaṭai niṉṟāriṉ pētaiyār il
  6. {{0170}} aḻukkaṟṟu akaṉṟārum illai aḵtu illār perukkattiṉ tīrntārum il
  7. {{0233}} oṉṟā ulakattu uyarnta pukaḻ allāl poṉṟātu niṟpatu oṉṟu il
  8. {{0256}} tiṉaṟporuṭṭāl kollātu ulaku eṉiṉ yārum vilai+ poruṭṭāl ūṉ taruvār il
  9. {{0276}} neñciṉ tuṟavār tuṟantārpōl vañcittu vāḻvāriṉ vaṉkaṇār il
  10. {{0285}} aruḷ karuti aṉpuṭaiyar ātal poruḷ karuti+ poccāppu+ pārppārkaṇ il
  11. {{0287}} kaḷavu eṉṉum kār aṟivu āṇmai aḷavu eṉṉum āṟṟal purintārkaṇ il
  12. {{0363}} vēṇṭāmai aṉṉa viḻu+ celvam īṇṭu illai yāṇṭum aḵtu oppatu il
  13. {{0446}} takkār iṉattaṉāy tāṉ oḻuka vallāṉai+ ceṟṟār ceyakkiṭantatu il
  14. {{0460}} nal iṉattiṉ ūṅkum tuṇai illai tī iṉattiṉ allaṟpaṭuppatūum il
  15. {{0462}} terinta iṉattoṭu tērntu eṇṇi+ ceyvārkku arum poruḷ yātu oṉṟum il
  16. {{0472}} olvatu aṟivatu aṟintu ataṉkaṇ taṅki+ celvārkku+ cellātatu il
  17. {{0526}} peruṅ koṭaiyāṉ pēṇāṉ vekuḷi avaṉiṉ maruṅku uṭaiyār mā nilattu il
  18. {{0536}} iḻukkāmai yār māṭṭum eṉṟum vaḻukkāmai vāyiṉ aḵtu oppatu il
  19. {{0538}} pukaḻntavai pōṟṟi+ ceyal vēṇṭum ceyyātu ikaḻntārkku eḻumaiyum il
  20. {{0577}} kaṇṇōṭṭam illavar kaṇ ilar kaṇ uṭaiyār kaṇṇōṭṭam iṉmaiyum il
  21. {{0583}} oṟṟiṉāṉ oṟṟi poruḷ teriyā maṉṉavaṉ koṟṟam koḷa+ kiṭantatu il
  22. {{0621}} iṭukkaṇ varuṅkāl nakuka ataṉai aṭuttu ūrvatu aḵtu oppatu il
  23. {{0644}} tiṟaṉ aṟintu colluka collai aṟaṉum poruḷum ataṉiṉ ūṅku il
  24. {{0713}} avai aṟiyār collal mēṟkoḷpavar colliṉ vakai aṟiyār vallatūum il
  25. {{0759}} ceyka poruḷai ceṟunar cerukku aṟukkum eḵku ataṉiṉ kūriyatu il
  26. {{0770}} nilai makkaḷ cāla uṭaittu eṉiṉum tāṉai talaimakkaḷ ilvaḻi il
  27. {{0834}} ōti uṇarntum piṟarkku uraittum tāṉ aṭaṅkā+ pētaiyiṉ pētaiyār il
  28. {{0839}} peritu iṉitu pētaiyār kēṇmai piriviṉkaṇ pīḻai taruvatu oṉṟu il
  29. {{0909}} aṟaviṉaiyum āṉṟa poruḷum piṟa viṉaiyum peṇ ēval ceyvārkaṇ il
  30. {{0910}} eṇ cērnta neñcattu iṭaṉ uṭaiyārkku eññāṉṟum peṇ cērntu ām pētaimai il
  31. {{0934}} ciṟumai pala ceytu cīr aḻikkum cūtiṉ vaṟumai taruvatu oṉṟu il
  32. {{1001}} vaittāṉ vāy cāṉṟa perum poruḷ aḵtu uṇṇāṉ cettāṉ ceyakkiṭantatu il
  33. {{1005}} koṭuppatūum tuyppatūum illārkku aṭukkiya kōṭi uṇṭāyiṉum il
  34. {{1021}} karumam ceya oruvaṉ kaitūvēṉ eṉṉum perumaiyiṉ pīṭu uṭaiyatu il
  35. {{1063}} iṉmai iṭumpai irantu tīrvām eṉṉum vaṉmaiyiṉ vaṉpāṭṭatu il
  36. {{1065}} teḷ nīr aṭu puṟkai āyiṉum tāḷ tantatu uṇṇaliṉ ūṅku iṉiyatu il
  37. {{1066}} āviṟku nīr eṉṟu irappiṉum nāviṟku iraviṉ iḷivantatu il
  38. {{1071}} makkaḷē pōlvar kayavar avar aṉṉa oppāri yām kaṇṭatu il
  39. {{1137}} kaṭal aṉṉa kāmam uḻantum maṭal ēṟā+ peṇṇiṉ peruntakkatu il
  40. {{1164}} kāma+ kaṭal maṉṉum uṇṭē atu nīntum ēma+ puṇai maṉṉum il
  41. {{1188}} pacantāḷ ivaḷ eṉpatu allāl ivaḷai+ tuṟantār avar eṉpār il
  42. {{1198}} vīḻvāriṉ iṉ col peṟāatu ulakattu vāḻvāriṉ vaṉkaṇār il
  43. {{1202}} eṉaittu oṉṟu iṉitēkāṇ kāmam tām vīḻvār niṉaippa varuvatu oṉṟu il
  44. {{1243}} iruntu uḷḷi eṉ parital neñcē parintu uḷḷal paital nōy ceytārkaṇ il
  45. {{0302}} cellā iṭattu+ ciṉam tītu cel iṭattum il ataṉiṉ tīya piṟa
  46. {{0115}} kēṭum perukkamum il alla neñcattu+ kōṭāmai cāṉṟōrkku aṇi
  47. {{1026}} nal āṇmai eṉpatu oruvaṟku+ tāṉ piṟanta il āṇmai ākki+ koḷal
  48. {{0049}} aṟaṉ eṉappaṭṭatē il vāḻkkai aḵtum piṟaṉ paḻippatu il āyiṉ naṉṟu
  49. {{0052}} maṉai māṭci illāḷ kaṇ il āyiṉ vāḻkkai eṉai māṭcittu āyiṉum il
  50. {{1107}} tam il iruntu tamatu pāttu uṇṭaṟṟāl am mā arivai muyakku
  51. {{0059}} pukaḻ purinta il ilōrkku illai ikaḻvārmuṉ ēṟupōl pīṭu naṭai
  52. {{0145}} eḷitu eṉa il iṟappāṉ eytum eñ ñāṉṟum viḷiyātu niṟkum paḻi
  53. {{0146}} pakai pāvam accam paḻi eṉa nāṉkum ikavā ām il iṟappāṉkaṇ
  54. {{1158}} iṉṉātu iṉaṉ il ūr vāḻtal ataṉiṉum iṉṉātu iṉiyār+ pirivu
  55. {{0222}} nallāṟu eṉiṉum koḷal tītu mēl ulakam il eṉiṉum ītalē naṉṟu
  56. {{0768}} aṭal takaiyum āṟṟalum il eṉiṉum tāṉai paṭai+ takaiyāṉ pāṭu peṟum
  57. {{0244}} maṉ uyir ōmpi aruḷ āḷvāṟku il eṉpa taṉ uyir añcum viṉai
  58. {{1293}} keṭṭārkku naṭṭār il eṉpatō neñcē nī peṭṭāṅku avarpiṉ celal
  59. {{0850}} ulakattār uṇṭu eṉpatu il eṉpāṉ vaiyattu alakaiyā vaikkappaṭum
  60. {{1191}} tām vīḻvār tam vīḻappeṟṟavar peṟṟārē kāmattu+ kāḻ il kaṉi
  61. {{0174}} ilam eṉṟu veḵkutal ceyyār pulam veṉṟa puṉmai il kāṭciyavar
  62. {{1281}} uḷḷa+ kaḷittalum kāṇa makiḻtalum kaḷḷukku il kāmattiṟku uṇṭu
  63. {{0194}} nayaṉ cārā naṉmaiyiṉ nīkkum payaṉ cārā+ paṇpu il col pallārakattu
  64. {{0196}} payaṉ il col pārāṭṭuvāṉai makaṉ eṉal makkaṭ pataṭi eṉal
  65. {{0143}} viḷintāriṉ vēṟu allar maṉṟa teḷintār il tīmai purintu oḻukuvār
  66. {{1068}} iravu eṉṉum ēmāppu il tōṇi karavu eṉṉum pār tākka pakku viṭum
  67. {{0273}} vali il nilaimaiyāṉ val uruvam peṟṟam puliyiṉ tōl pōrttu mēyntaṟṟu
  68. {{1174}} peyal āṟṟā nīr ulanta uṇkaṇ uyal āṟṟā uyvu il nōy eṉkaṇ niṟuttu
  69. {{0218}} iṭaṉ il paruvattum oppuraviṟku olkār kaṭaṉ aṟi kāṭciyavar
  70. {{0144}} eṉai+ tuṇaiyar āyiṉum eṉṉām tiṉai+ tuṇaiyum tērāṉ piṟaṉ il pukal
  71. {{0009}} kōḷ il poṟiyiṉ kuṇam ilavē eṇkuṇattāṉ tāḷai vaṇaṅkā+ talai
  72. {{0912}} payaṉ tūkki+ paṇpu uraikkum paṇpu il makaḷir nayaṉ tūkki naḷḷā viṭal
  73. {{1224}} kātalar il vaḻi mālai kolaikkaḷattu ētilar pōla varum
  74. {{0049}} aṟaṉ eṉappaṭṭatē il vāḻkkai aḵtum piṟaṉ paḻippatu il āyiṉ naṉṟu
  75. {{0081}} iruntu ōmpi il vāḻvatu ellām viruntu ōmpi vēḷāṇmai ceytaṟporuṭṭu
  76. {{0400}} kēṭu il viḻu+ celvam kalvi oruvaṟku māṭu alla maṟṟaiyavai
  77. {{0853}} ikal eṉṉum evva nōy nīkkiṉ taval illā+ tā il viḷakkam tarum

ila [16 occ.]

  1. {{0004}} vēṇṭutal vēṇṭāmai illāṉ aṭi cērntārkku yāṇṭum iṭumpai ila
  2. {{0039}} aṟattāṉ varuvatē iṉpam maṟṟu ellām puṟatta pukaḻum ila
  3. {{1100}} kaṇṇoṭu kaṇ iṇai nōkku okkiṉ vāy+ coṟkaḷ eṉṉa payaṉum ila
  4. {{0091}} iṉ col āl īram aḷaii paṭiṟu ila ām cemporuḷ kaṇṭār vāy+ col
  5. {{0697}} vēṭpaṉa colli viṉai ila eññāṉṟum kēṭpiṉum collā viṭal
  6. {{1178}} pēṇātu peṭṭār uḷarmaṉṉō maṟṟu avar+ kāṇātu amaivu ila kaṇ
  7. {{0956}} calam paṟṟi+ cālpu ila ceyyār mācu aṟṟa kulam paṟṟi vāḻtum eṉpār
  8. {{0998}} naṇpu āṟṟār āki nayam ila ceyvārkkum paṇpu āṟṟārātal kaṭai
  9. {{0197}} nayaṉ ila colliṉum colluka cāṉṟōr payaṉ ila collāmai naṉṟu
  10. {{0197}} nayaṉ ila colliṉum colluka cāṉṟōr payaṉ ila collāmai naṉṟu
  11. {{0191}} pallār muṉiya+ payaṉ ila colluvāṉ ellārum eḷḷappaṭum
  12. {{0192}} payaṉ ila pallārmuṉ collal nayaṉ ila naṭṭārkaṇ ceytaliṉ tītu
  13. {{0195}} cīrmai ciṟappoṭu nīṅkum payaṉ ila nīrmai uṭaiyār coliṉ
  14. {{0192}} payaṉ ila pallārmuṉ collal nayaṉ ila naṭṭārkaṇ ceytaliṉ tītu
  15. {{0193}} nayaṉ ilaṉ eṉpatu collum payaṉ ila pārittu uraikkum urai
  16. {{0696}} kuṟippu aṟintu kālam karuti veṟuppu ila vēṇṭupa vēṭpa+ colal

ilakkam [1 occ.]

  1. {{0627}} ilakkam uṭampu iṭumpaikku eṉṟu kalakkattai+ kaiyāṟā+ koḷḷātām mēl

ilaṅkiḻāy [1 occ.]

  1. {{1262}} ilaṅkiḻāy iṉṟu maṟappiṉ eṉ tōḷmēl kalam kaḻiyum kārikai nīttu

ilaṅku [1 occ.]

  1. {{0410}} vilaṅkoṭu makkaḷ aṉaiyar ilaṅku nūl kaṟṟāroṭu ēṉaiyavar

ilataṉai [4 occ.]

  1. {{0077}} eṉpu ilataṉai veyil pōla+ kāyumē aṉpu ilataṉai aṟam
  2. {{0871}} pakai eṉṉum paṇpu ilataṉai oruvaṉ nakaiyēyum vēṇṭaṟpāṟṟu aṉṟu
  3. {{0464}} teḷivu ilataṉai+ toṭaṅkār iḷivu eṉṉum ētappāṭu añcupavar
  4. {{0077}} eṉpu ilataṉai veyil pōla+ kāyumē aṉpu ilataṉai aṟam

ilatu [1 occ.]

  1. {{0586}} tuṟantār paṭivattar āki iṟantu ārāyntu eṉ ceyiṉum cōrvu ilatu oṟṟu

ilam [2 occ.]

  1. {{1040}} ilam eṉṟu acaii iruppārai+ kāṇiṉ nilam eṉṉum nallāḷ nakum
  2. {{0174}} ilam eṉṟu veḵkutal ceyyār pulam veṉṟa puṉmai il kāṭciyavar

ilar [13 occ.]

  1. {{0365}} aṟṟavar eṉpār avā aṟṟār maṟṟaiyār aṟṟu āka aṟṟatu ilar
  2. {{0430}} aṟivu uṭaiyār ellām uṭaiyār aṟivu ilār eṉ uṭaiyarēṉum ilar
  3. {{0778}} uṟiṉ uyir añcā maṟavar iṟaivaṉ ceṟiṉum cīr kuṉṟal ilar
  4. {{0954}} aṭukkiya kōṭi peṟiṉum kuṭi+ piṟantār kuṉṟuva ceytal ilar
  5. {{1072}} naṉṟu aṟivāriṉ kayavar tiru uṭaiyar neñcattu avalam ilar
  6. {{1242}} kātal avar ilar āka nī nōvatu pētaimai vāḻi eṉ neñcu
  7. {{1325}} tavaṟu ilar āyiṉum tām vīḻvār meṉ tōḷ akaṟaliṉ āṅku oṉṟu uṭaittu
  8. {{0499}} ciṟai nalaṉum cīrum ilar eṉiṉum māntar uṟai nilattoṭu oṭṭal aritu
  9. {{0114}} takkār takavu ilar eṉpatu avar avar eccattāl kāṇappaṭum
  10. {{0577}} kaṇṇōṭṭam illavar kaṇ ilar kaṇ uṭaiyār kaṇṇōṭṭam iṉmaiyum il
  11. {{0506}} aṟṟārai+ tēṟutal ōmpuka maṟṟu avar paṟṟu ilar nāṇār paḻi
  12. {{0270}} ilar palar ākiya kāraṇam nōṟpār cilar palar nōlātavar
  13. {{0409}} mēṟpiṟantār āyiṉum kallātār kīḻppiṟantum kaṟṟār aṉaittu ilar pāṭu

ilarē [2 occ.]

  1. {{0906}} imaiyāriṉ vāḻiṉum pāṭu ilarē illāḷ amai ār tōḷ añcupavar
  2. {{0728}} pallavai kaṟṟum payam ilarē nal avaiyuḷ naṉku cela+ collātār

ilavar [1 occ.]

  1. {{0607}} iṭi purintu eḷḷum col kēṭpar maṭi purintu māṇṭa uñaṟṟu ilavar

ilavarkku [2 occ.]

  1. {{0079}} puṟattu uṟuppu ellām evaṉ ceyyum yākkai akattu uṟuppu aṉpu ilavarkku
  2. {{0604}} kuṭi maṭintu kuṟṟam perukum maṭi maṭintu māṇṭa uñaṟṟu ilavarkku

ilavē [1 occ.]

  1. {{0009}} kōḷ il poṟiyiṉ kuṇam ilavē eṇkuṇattāṉ tāḷai vaṇaṅkā+ talai

ilaṉ [16 occ.]

  1. {{0341}} yātaṉiṉ yātaṉiṉ nīṅkiyāṉ nōtal ataṉiṉ ataṉiṉ ilaṉ
  2. {{0628}} iṉpam viḻaiyāṉ iṭumpai iyalpu eṉpāṉ tuṉpam uṟutal ilaṉ
  3. {{0629}} iṉpattuḷ iṉpam viḻaiyātāṉ tuṉpattuḷ tuṉpam uṟutal ilaṉ
  4. {{0647}} colal vallaṉ cōrvu ilaṉ añcāṉ avaṉai ikal vellal yārkkum aritu
  5. {{0205}} ilaṉ eṉṟu tīyavai ceyyaṟka ceyyiṉ ilaṉ ākum maṟṟum peyarttu
  6. {{0034}} maṉattukkaṇ mācu ilaṉ ātal aṉaittu aṟaṉ ākula nīra piṟa
  7. {{0868}} kuṇaṉ ilaṉāy kuṟṟam pala āyiṉ māṟṟārkku iṉaṉ ilaṉ ām ēmāppu uṭaittu
  8. {{0566}} kaṭuñ collaṉ kaṇ ilaṉ āyiṉ neṭuñ celvam nīṭu iṉṟi āṅkē keṭum
  9. {{0862}} aṉpu ilaṉ āṉṟa tuṇai ilaṉ tāṉ tuvvāṉ eṉ pariyum ētilāṉ tuppu
  10. {{0863}} añcum aṟiyāṉ amaivu ilaṉ īkalāṉ tañcam eḷiyaṉ pakaikku
  11. {{0864}} nīṅkāṉ vekuḷi niṟai ilaṉ eññāṉṟum yāṅkaṇum yārkkum eḷitu
  12. {{0193}} nayaṉ ilaṉ eṉpatu collum payaṉ ila pārittu uraikkum urai
  13. {{0205}} ilaṉ eṉṟu tīyavai ceyyaṟka ceyyiṉ ilaṉ ākum maṟṟum peyarttu
  14. {{0223}} ilaṉ eṉṉum evvam uraiyāmai ītal kulaṉ uṭaiyāṉkaṇṇē uḷa
  15. {{0862}} aṉpu ilaṉ āṉṟa tuṇai ilaṉ tāṉ tuvvāṉ eṉ pariyum ētilāṉ tuppu
  16. {{0865}} vaḻi nōkkāṉ vāyppaṉa ceyyāṉ paḻi nōkkāṉ paṇpu ilaṉ paṟṟārkku iṉitu

ilaṉāy [2 occ.]

  1. {{1025}} kuṟṟam ilaṉāy kuṭi ceytu vāḻvāṉai+ cuṟṟamā+ cuṟṟum ulaku
  2. {{0868}} kuṇaṉ ilaṉāy kuṟṟam pala āyiṉ māṟṟārkku iṉaṉ ilaṉ ām ēmāppu uṭaittu

ilā [12 occ.]

  1. {{1059}} īvārkaṇ eṉ uṇṭām tōṟṟam irantu kōḷ mēvār ilā akkaṭai
  2. {{0869}} ceṟuvārkku+ cēṇ ikavā iṉpam aṟivu ilā añcum pakaivar+ peṟiṉ
  3. {{0640}} muṟaippaṭa+ cūḻntum muṭivilavē ceyvar tiṟappāṭu ilā atavar
  4. {{0594}} ākkam atar viṉāy+ cellum acaivu ilā ūkkam uṭaiyāṉuḻai
  5. {{0731}} taḷḷā viḷaiyuḷum takkārum tāḻvu ilā+ celvarum cērvatu nāṭu
  6. {{0200}} colluka collil payaṉ uṭaiya collaṟka collil payaṉ ilā+ col
  7. {{1053}} karappu ilā neñciṉ kaṭaṉ aṟivār muṉ niṉṟu irappum ōr ēer uṭaittu
  8. {{0919}} varaivu ilā māṇ iḻaiyār meṉ tōḷ purai ilā+ pūriyarkaḷ āḻum aḷaṟu
  9. {{0610}} maṭi ilā maṉṉavaṉ eytum aṭi aḷantāṉ tā ayatu ellām oruṅku
  10. {{0919}} varaivu ilā māṇ iḻaiyār meṉ tōḷ purai ilā+ pūriyarkaḷ āḻum aḷaṟu
  11. {{0239}} vacai ilā vaṇ payaṉ kuṉṟum icai ilā yākkai poṟutta nilam
  12. {{0239}} vacai ilā vaṇ payaṉ kuṉṟum icai ilā yākkai poṟutta nilam

ilāta [3 occ.]

  1. {{0161}} oḻukku āṟā+ koḷka oruvaṉ taṉ neñcattu aḻukkāṟu ilāta iyalpu
  2. {{1030}} iṭukkaṇ kāl koṉṟiṭa vīḻum aṭuttu ūṉṟum nal āḷ ilāta kuṭi
  3. {{0291}} vāymai eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum tīmai ilāta colal

ilātavar [2 occ.]

  1. {{0598}} uḷḷam ilātavar eytār ulakattu vaḷḷiyam eṉṉum cerukku
  2. {{0890}} uṭampāṭu ilātavar vāḻkkai kuṭaṅkaruḷ pāmpōṭu uṭaṉ uṟaintaṟṟu

ilātāṉ [1 occ.]

  1. {{1006}} ētam peruñ celvam tāṉ tuvvāṉ takkārkku oṉṟu ītal iyalpu ilātāṉ

ilār [11 occ.]

  1. {{0427}} aṟivu uṭaiyār āvatu aṟivār aṟivu ilār aḵtu aṟikallātavar
  2. {{0572}} kaṇṇōṭṭattu uḷḷatu ulakiyal aḵtu ilār uṇmai nilakku+ poṟai
  3. {{0072}} aṉpu ilār ellām tamakku uriyar aṉpu uṭaiyār eṉpum uriyar piṟarkku
  4. {{0430}} aṟivu uṭaiyār ellām uṭaiyār aṟivu ilār eṉ uṭaiyarēṉum ilar
  5. {{0811}} parukuvār pōliṉum paṇpu ilār kēṇmai perukaliṉ kuṉṟal iṉitu
  6. {{0812}} uṟiṉ naṭṭu aṟiṉ orūum oppu ilār kēṇmai peṟiṉum iḻappiṉum eṉ
  7. {{0843}} aṟivu ilār tām tammai+ pīḻikkum pīḻai ceṟuvārkkum ceytal aritu
  8. {{0236}} tōṉṟiṉ pukaḻoṭu tōṉṟuka aḵtu ilār tōṉṟaliṉ tōṉṟāmai naṉṟu
  9. {{0800}} maruvuka mācu aṟṟār kēṇmai oṉṟu īttum oruvuka oppu ilār naṭpu
  10. {{0262}} tavamum tavam uṭaiyārkku ākum avam ataṉai aḵtu ilār mēṟkoḷvatu
  11. {{1055}} karappu ilār vaiyakattu uṇmaiyāṉ kaṇ niṉṟu irappavar mēṟkoḷvatu

ilārkku [3 occ.]

  1. {{0449}} mutal ilārkku ūtiyam illai matalai ām cārpu ilārkku illai nilai
  2. {{0449}} mutal ilārkku ūtiyam illai matalai ām cārpu ilārkku illai nilai
  3. {{0080}} aṉpiṉ vaḻiyatu uyirnilai aḵtu ilārkku eṉpu tōl pōrtta uṭampu

ilāḷ [1 occ.]

  1. {{0056}} taṟkāttu taṟ koṇṭāṟ pēṇi takai cāṉṟa coṟkāttu cōrvu ilāḷ peṇ

ilāḷaṉ [1 occ.]

  1. {{0904}} maṉaiyāḷai añcum maṟumai ilāḷaṉ viṉai āṇmai vīṟu eytal iṉṟu

ilāṉ [5 occ.]

  1. {{0625}} aṭukki variṉum aḻivu ilāṉ uṟṟa iṭukkaṇ iṭukkaṇ paṭum
  2. {{0847}} aru maṟai cōrum aṟivu ilāṉ ceyyum peru miṟai tāṉē taṉakku
  3. {{0617}} maṭi uḷāḷ mā mukaṭi eṉpa maṭi ilāṉ tāḷ uḷāḷ tāmaraiyiṉāḷ
  4. {{0842}} aṟivu ilāṉ neñcu uvantu ītal piṟitu yātum illai peṟuvāṉ tavam
  5. {{1000}} paṇpu ilāṉ peṟṟa peruñ celvam naṉ pāl kalam tīmaiyāl tirintaṟṟu

ilāṉum [1 occ.]

  1. {{0448}} iṭippārai illāta ēmarā maṉṉaṉ keṭuppār ilāṉum keṭum

ilāṉkaṇ [1 occ.]

  1. {{0135}} aḻukkāṟu uṭaiyāṉkaṇ ākkam pōṉṟu illai oḻukkam ilāṉkaṇ uyarvu

ilōrkku [1 occ.]

  1. {{0059}} pukaḻ purinta il ilōrkku illai ikaḻvārmuṉ ēṟupōl pīṭu naṭai

illatu [5 occ.]

  1. {{0750}} eṉai māṭcittu ākiyakkaṇṇum viṉaimāṭci illārkaṇ illatu araṇ
  2. {{0425}} ulakam taḻīiyatu oṭpam malartalum kūmpalum illatu aṟivu
  3. {{0053}} illatu eṉ illavaḷ māṇpu āṉāl uḷḷatu eṉ illavaḷ māṇakkaṭai
  4. {{0119}} coṟ kōṭṭam illatu ceppam orutalaiyā uṭ kōṭṭam iṉmai peṟiṉ
  5. {{0735}} pal kuḻuvum pāḻceyyum uṭpakaiyum vēntu alaikkum kol kuṟumpum illatu nāṭu

illatē [1 occ.]

  1. {{0587}} maṟaintavai kēṭka vaṟṟu āki aṟintavai aiyappāṭu illatē oṟṟu

illavar [2 occ.]

  1. {{0577}} kaṇṇōṭṭam illavar kaṇ ilar kaṇ uṭaiyār kaṇṇōṭṭam iṉmaiyum il
  2. {{0917}} niṟai neñcam illavar tōyvar piṟa neñcil pēṇi puṇarpavar tōḷ

illavaḷ [2 occ.]

  1. {{0053}} illatu eṉ illavaḷ māṇpu āṉāl uḷḷatu eṉ illavaḷ māṇakkaṭai
  2. {{0053}} illatu eṉ illavaḷ māṇpu āṉāl uḷḷatu eṉ illavaḷ māṇakkaṭai

illā [3 occ.]

  1. {{0078}} aṉpu akattu illā uyir vāḻkkai vaṉpāṟkaṇ vaṟṟal maram taḷirttaṟṟu
  2. {{1064}} iṭam ellām koḷḷā+ takaittē iṭam illā+ kālum iravu ollā+ cālpu
  3. {{0853}} ikal eṉṉum evva nōy nīkkiṉ taval illā+ tā il viḷakkam tarum

illāki [1 occ.]

  1. {{0479}} aḷavu aṟintu vāḻātāṉ vāḻkkai uḷapōla illāki tōṉṟā+ keṭum

illākiyāṅku [1 occ.]

  1. {{0247}} aṟuḷ illārkku av ulakam illai poruḷ illārkku iv ulakam illākiyāṅku

illākiyār [1 occ.]

  1. {{0935}} kavaṟum kaḻakamum kaiyum tarukki ivaṟiyār illākiyār

illākum [2 occ.]

  1. {{0094}} tuṉpuṟūum tuvvāmai illākum yārmāṭṭum iṉpuṟūum iṉcolavarkku
  2. {{0368}} avā illārkku illākum tuṉpam aḵtu uṇṭēl tavāatu mēṉmēl varum

illāta [7 occ.]

  1. {{0945}} māṟupāṭu illāta uṇṭi maṟuttu uṇṇiṉ ūṟu pāṭu illai uyirkku
  2. {{0448}} iṭippārai illāta ēmarā maṉṉaṉ keṭuppār ilāṉum keṭum
  3. {{0573}} paṇ eṉ ām pāṭaṟku iyaipu iṉṟēl kaṇ eṉ ām kaṇṇōṭṭam illāta kaṇ
  4. {{0574}} uḷapōl mukattu evaṉ ceyyum aḷaviṉāl kaṇṇōṭṭam illāta kaṇ
  5. {{0198}} arum payaṉ āyum aṟiviṉār collār perum payaṉ illāta col
  6. {{0740}} āṅku amaivu eytiyakkaṇṇum payam iṉṟē vēntu amaivu illāta nāṭu
  7. {{0412}} cevikku uṇavu illāta pōḻtu ciṟitu vayiṟṟukkum īyappaṭum

illātavar [1 occ.]

  1. {{0997}} aram pōlum kūrmaiyarēṉum maram pōlvar makkaṭ paṇpu illātavar

illātavarkku [1 occ.]

  1. {{0354}} aiyuṇarvu eytiya+ kaṇṇum payam iṉṟē mey uṇarvu illātavarkku

illātāḷ [1 occ.]

  1. {{0402}} kallātāṉ col kāmuṟutal mulai iraṇṭum illātāḷ peṇ kāmuṟṟaṟṟu

illātāṉ [3 occ.]

  1. {{0007}} taṉakku uvamai illātāṉ tāḷ cērntārkku allāl maṉa+ kavalai māṟṟal aritu
  2. {{0523}} aḷavaḷāvu illātāṉ vāḻkkai kuḷavaḷā+ kōṭu iṉṟi nīr niṟaintaṟṟu
  3. {{0614}} tāḷāṇmai illātāṉ vēḷāṇmai pēṭi kai vāḷ āṇmai pōla keṭum

illāyiṉ [3 occ.]

  1. {{1058}} irappārai illāyiṉ īrṅkaṇ mā ñālam marappāvai ceṉṟu vantaṟṟu
  2. {{1306}} tuṉiyum pulaviyum illāyiṉ kāmam kaṉiyum karukkāyum aṟṟu
  3. {{0769}} ciṟumaiyum cellā+ tuṉiyum vaṟumaiyum illāyiṉ vellum paṭai

illār [8 occ.]

  1. {{1020}} nāṇ akattu illār iyakkam marappāvai nāṇāl uyir maruṭṭiyaṟṟu
  2. {{0591}} uṭaiyar eṉappaṭuvatu ūkkam aḵtu illār uṭaiyatu uṭaiyarō maṟṟu
  3. {{0378}} tuṟappārmaṉ tuppuravu illār uṟaṟpāla ūṭṭā kaḻiyum eṉiṉ
  4. {{1050}} tuppuravu illār tuvara+ tuṟavāmai uppiṟkum kāṭikkum kūṟṟu
  5. {{0170}} aḻukkaṟṟu akaṉṟārum illai aḵtu illār perukkattiṉ tīrntārum il
  6. {{0431}} cerukkum ciṉamum ciṟumaiyum illār perukkam perumita nīrttu
  7. {{0600}} uram oruvaṟku uḷḷa veṟukkai aḵtu illār maram makkaḷ ātalē vēṟu
  8. {{1140}} yām kaṇṇiṉ kāṇa nakupa aṟivu illār yām paṭṭa tām paṭāvāṟu

illārai [2 occ.]

  1. {{0752}} illārai ellārum eḷḷuvar celvarai ellārum ceyvar ciṟappu
  2. {{1056}} karappu iṭumpai illārai+ kāṇiṉ nirappu iṭumpai ellām oruṅku keṭum

illāroṭu [1 occ.]

  1. {{0730}} uḷar eṉiṉum illāroṭu oppar kaḷaṉ añci kaṟṟa cela+ collātār

illārkaṇ [1 occ.]

  1. {{0750}} eṉai māṭcittu ākiyakkaṇṇum viṉaimāṭci illārkaṇ illatu araṇ

illārkku [4 occ.]

  1. {{1005}} koṭuppatūum tuyppatūum illārkku aṭukkiya kōṭi uṇṭāyiṉum il
  2. {{0247}} aṟuḷ illārkku av ulakam illai poruḷ illārkku iv ulakam illākiyāṅku
  3. {{0368}} avā illārkku illākum tuṉpam aḵtu uṇṭēl tavāatu mēṉmēl varum
  4. {{0247}} aṟuḷ illārkku av ulakam illai poruḷ illārkku iv ulakam illākiyāṅku

illārpōl [1 occ.]

  1. {{0395}} uṭaiyārmuṉ illārpōl ēkkaṟṟum kaṟṟār kaṭaiyarē kallātavar

illāvaḻi [1 occ.]

  1. {{1308}} nōtal evaṉ maṟṟu nontār eṉṟu aḵtu aṟiyum kātalar illāvaḻi

illāḷ [2 occ.]

  1. {{0906}} imaiyāriṉ vāḻiṉum pāṭu ilarē illāḷ amai ār tōḷ añcupavar
  2. {{0052}} maṉai māṭci illāḷ kaṇ il āyiṉ vāḻkkai eṉai māṭcittu āyiṉum il

illāḷiṉ [1 occ.]

  1. {{1039}} cellāṉ kiḻavaṉ iruppiṉ nilam pulantu illāḷiṉ ūṭi viṭum

illāḷai [1 occ.]

  1. {{0905}} illāḷai añcuvāṉ añcum maṟṟu eññāṉṟum nallārkku nalla ceyal

illāḷkaṇ [1 occ.]

  1. {{0903}} illāḷkaṇ tāḻnta iyalpu iṉmai eññāṉṟum nallāruḷ nāṇu+ tarum

illāṉ [2 occ.]

  1. {{0004}} vēṇṭutal vēṇṭāmai illāṉ aṭi cērntārkku yāṇṭum iṭumpai ila
  2. {{0407}} nuṇ māṇ nuḻai pulam illāṉ eḻil nalam maṇ māṇ puṉai pāvai aṟṟu

illai [47 occ.]

  1. {{0170}} aḻukkaṟṟu akaṉṟārum illai aḵtu illār perukkattiṉ tīrntārum il
  2. {{0032}} aṟattiṉ ūuṅku ākkamum illai ataṉai maṟattaliṉ ūṅku illai kēṭu
  3. {{0429}} etiratā+ kākkum aṟiviṉārkku illai atira varuvatōr nōy
  4. {{0252}} poruḷ āṭci pōṟṟātārkku illai aruḷ āṭci āṅku illai ūṉ tiṉpavarkku
  5. {{0061}} peṟumavaṟṟuḷ yām aṟivatu illai aṟivu aṟinta makkaṭpēṟu alla piṟa
  6. {{0534}} accam uṭaiyārkku araṇ illai āṅku illai poccāppu uṭaiyārkku naṉku
  7. {{1216}} naṉavu eṉa oṉṟu illai āyiṉ kaṉaviṉāṉ kātalar nīṅkalarmaṉ
  8. {{0059}} pukaḻ purinta il ilōrkku illai ikaḻvārmuṉ ēṟupōl pīṭu naṭai
  9. {{1123}} karumaṇiyiṉ pāvāy nī pōtāy yām vīḻum tirunutaṟku illai iṭam
  10. {{0951}} iṟ piṟantārkaṇ allatu illai iyalpāka+ ceppamum nāṇum oruṅku
  11. {{0243}} aruḷ cērnta neñciṉārkku illai iruḷ cērnta iṉṉā ulakam pukal
  12. {{0230}} cātaliṉ iṉṉātatu illai iṉitu atūum ītal iyaiyākkaṭai
  13. {{0122}} kākka poruḷā aṭakkattai ākkam ataṉiṉ ūṅku illai uyirkku
  14. {{0231}} ītal icaipaṭa vāḻtal atu allatu ūtiyam illai uyirkku
  15. {{0945}} māṟupāṭu illāta uṇṭi maṟuttu uṇṇiṉ ūṟu pāṭu illai uyirkku
  16. {{0252}} poruḷ āṭci pōṟṟātārkku illai aruḷ āṭci āṅku illai ūṉ tiṉpavarkku
  17. {{0296}} poyyāmai aṉṉa pukaḻ illai eyyāmai ellā aṟamum tarum
  18. {{0300}} yām meyyā+ kaṇṭavaṟṟuḷ illai eṉaittu oṉṟum vāymaiyiṉ nalla piṟa
  19. {{0336}} nerunal uḷaṉ oruvaṉ iṉṟu illai eṉṉum perumai uṭaittu iv ulaku
  20. {{0135}} aḻukkāṟu uṭaiyāṉkaṇ ākkam pōṉṟu illai oḻukkam ilāṉkaṇ uyarvu
  21. {{0032}} aṟattiṉ ūuṅku ākkamum illai ataṉai maṟattaliṉ ūṅku illai kēṭu
  22. {{0110}} en naṉṟi koṉṟārkkum uyvu uṇṭām uyvu illai ceynnaṉṟi koṉṟa makaṟku
  23. {{1321}} illai tavaṟu avarkku āyiṉum ūṭutal vallatu avar aḷikkumāṟu
  24. {{0460}} nal iṉattiṉ ūṅkum tuṇai illai tī iṉattiṉ allaṟpaṭuppatūum il
  25. {{1168}} maṉ uyir ellām tuyiṟṟi aḷittu irā eṉ allatu illai tuṇai
  26. {{0791}} nāṭātu naṭṭaliṉ kēṭu illai naṭṭapiṉ vīṭu illai naṭpu āḷpavarkku
  27. {{0791}} nāṭātu naṭṭaliṉ kēṭu illai naṭṭapiṉ vīṭu illai naṭpu āḷpavarkku
  28. {{0456}} maṉam tūyārkku eccam naṉṟu ākum iṉam tūyārkku illai naṉṟu ākā viṉai
  29. {{0570}} kallār+ piṇikkum kaṭuṅkōl atu allatu illai nilakku+ poṟai
  30. {{0449}} mutal ilārkku ūtiyam illai matalai ām cārpu ilārkku illai nilai
  31. {{1028}} kuṭi ceyvārkku illai paruvam maṭi ceytu māṉam karuta keṭum
  32. {{0710}} nuṇṇiyam eṉpār aḷakkum kōl kāṇuṅkāl kaṇ allatu illai piṟa
  33. {{0533}} poccāppārkku illai pukaḻmai atu ulakattu e+ pāl nūlōrkkum tuṇivu
  34. {{0976}} ciṟiyār uṇarcciyuḷ illai periyārai+ pēṇi+ koḷvēm eṉṉum nōkku
  35. {{0842}} aṟivu ilāṉ neñcu uvantu ītal piṟitu yātum illai peṟuvāṉ tavam
  36. {{0534}} accam uṭaiyārkku araṇ illai āṅku illai poccāppu uṭaiyārkku naṉku
  37. {{0537}} ariya eṉṟu ākāta illai poccāvā+ karuviyāṉ pōṟṟi+ ceyiṉ
  38. {{0751}} poruḷ allavarai+ poruḷāka+ ceyyum poruḷ allatu illai poruḷ
  39. {{0247}} aṟuḷ illārkku av ulakam illai poruḷ illārkku iv ulakam illākiyāṅku
  40. {{0478}} āku āṟu aḷavu iṭṭitu āyiṉum kēṭu illai pōku āṟu akalākkaṭai
  41. {{0449}} mutal ilārkku ūtiyam illai matalai ām cārpu ilārkku illai nilai
  42. {{0363}} vēṇṭāmai aṉṉa viḻu+ celvam īṇṭu illai yāṇṭum aḵtu oppatu il
  43. {{0162}} viḻu+ pēṟṟiṉ aḵtu oppatu illai yār māṭṭum aḻukkāṟṟiṉ aṉmai peṟiṉ
  44. {{1131}} kāma uḻantu varuntiṉārkku ēma maṭal allatu illai vali
  45. {{0245}} allal aruḷ āḷvārkku illai vaḷi vaḻaṅkum mallal mā ñālam kari
  46. {{0087}} iṉai+ tuṇaittu eṉpatu oṉṟu illai viruntiṉ tuṇai+ tuṇai vēḷvi+ payaṉ
  47. {{1036}} uḻaviṉār kaimmaṭaṅkiṉ illai viḻaivatūum viṭṭēm eṉpārkku nilai

ilvaḻi [1 occ.]

  1. {{0770}} nilai makkaḷ cāla uṭaittu eṉiṉum tāṉai talaimakkaḷ ilvaḻi il

ilvāḻkkai [4 occ.]

  1. {{0046}} aṟattu āṟṟiṉ ilvāḻkkai āṟṟiṉ puṟattu āṟṟil pōoy+ peṟuvatu evaṉ
  2. {{0048}} āṟṟiṉ oḻukki aṟaṉ iḻukkā ilvāḻkkai nōṟpāriṉ nōṉmai uṭaittu
  3. {{0045}} aṉpum aṟaṉum uṭaittu āyiṉ ilvāḻkkai paṇpum payaṉum atu
  4. {{0047}} iyalpiṉāṉ ilvāḻkkai vāḻpavaṉ eṉpāṉ muyalvāruḷ ellām talai

ilvāḻvāṉ [3 occ.]

  1. {{0041}} ilvāḻvāṉ eṉpāṉ iyalpu uṭaiya mūvarkkum nallāṟṟiṉ niṉṟa tuṇai
  2. {{0042}} tuṟantārkkum tuvvātavarkkum iṟantārkkum ilvāḻvāṉ eṉpāṉ tuṇai
  3. {{0147}} aṟaṉ iyalāṉ ilvāḻvāṉ eṉpāṉ piṟaṉ iyalāḷ peṇmai nayavātavaṉ

iv [14 occ.]

  1. {{0662}} ūṟu orāl uṟṟapiṉ olkāmai iv iraṇṭiṉ āṟu eṉpar āyntavar kōḷ
  2. {{0392}} eṇ eṉpa ēṉai eḻuttu eṉpa iv iraṇṭum kaṇ eṉpa vāḻum uyirkku
  3. {{0992}} aṉpu uṭaimai āṉṟa kuṭippiṟattal iv iraṇṭum paṇpu uṭaimai eṉṉum vaḻakku
  4. {{0247}} aṟuḷ illārkku av ulakam illai poruḷ illārkku iv ulakam illākiyāṅku
  5. {{0336}} nerunal uḷaṉ oruvaṉ iṉṟu illai eṉṉum perumai uṭaittu iv ulaku
  6. {{0387}} iṉ colāl īttu aḷikka vallāṟku+ taṉ colāl tāṉ kaṇṭaṉaittu iv ulaku
  7. {{0571}} kaṇṇōṭṭam eṉṉum kaḻiperuṅ kārikai uṇmaiyāṉ uṇṭu iv ulaku
  8. {{0578}} karumam citaiyāmal kaṇṇōṭa vallārkku urimai uṭaittu iv ulaku
  9. {{1129}} imaippiṉ karappākku aṟival aṉaittiṟkē ētilar eṉṉum iv ūr
  10. {{1130}} uvantu uṟaivar uḷḷattuḷ eṉṟum ikantu uṟaivar ētilar eṉṉum iv ūr
  11. {{1142}} malar aṉṉa kaṇṇāḷ arumai aṟiyātu alar emakku īntatu iv ūr
  12. {{1150}} tām vēṇṭiṉ nalkuvar kātalar yām vēṇṭum kauvai eṭukkum iv ūr
  13. {{1220}} naṉaviṉāṉ nam nīttār eṉpar kaṉaviṉāṉ kāṇārkol iv ūravar
  14. {{0738}} piṇi iṉmai celvam viḷaivu iṉpam ēmam aṇi eṉpa nāṭṭiṟku iv aintu

ivakkāṇ [1 occ.]

  1. {{1185}} uvakkāṇ em kātalar celvār ivakkāṇ eṉ mēṉi pacappu ūrvatu

ivar [1 occ.]

  1. {{0790}} iṉaiyar ivar emakku iṉṉam yām eṉṟu puṉaiyiṉum puleṉṉum naṭpu

ivartantu [1 occ.]

  1. {{1182}} avar tantār eṉṉum takaiyāl ivartantu eṉ mēṉimēl ūrum pacappu

ivaḷ [5 occ.]

  1. {{1104}} nīṅkiṉ teṟūum kuṟukuṅkāl taṇṇeṉṉum tī yāṇṭu+ peṟṟāḷ ivaḷ
  2. {{1091}} iru nōkku ivaḷ uṇkaṇ uḷḷatu oru nōkku nōy nōkku oṉṟu an nōy maruntu
  3. {{1188}} pacantāḷ ivaḷ eṉpatu allāl ivaḷai+ tuṟantār avar eṉpār il
  4. {{1086}} koṭum puruvam kōṭā maṟaippiṉ naṭuṅku añar ceyyalamaṉ ivaḷ kaṇ
  5. {{1112}} malar kāṇiṉ maiyātti neñcē ivaḷ kaṇ palar kāṇum pū okkum eṉṟu

ivaḷai [1 occ.]

  1. {{1188}} pacantāḷ ivaḷ eṉpatu allāl ivaḷai+ tuṟantār avar eṉpār il

ivaṟalum [1 occ.]

  1. {{0432}} ivaṟalum māṇpu iṟanta māṉamum māṇā uvakaiyum ētam iṟaikku

ivaṟaṉmai [1 occ.]

  1. {{0438}} paṟṟu uḷḷam eṉṉum ivaṟaṉmai eṟṟuḷḷum eṇṇappaṭuvatu oṉṟu aṉṟu

ivaṟi [1 occ.]

  1. {{1003}} īṭṭam ivaṟi icai vēṇṭā āṭavar tōṟṟam nilakku+ poṟai

ivaṟiyār [1 occ.]

  1. {{0935}} kavaṟum kaḻakamum kaiyum tarukki ivaṟiyār illākiyār

ivaṟiyāṉ [1 occ.]

  1. {{0437}} ceyaṟpāla ceyyātu ivaṟiyāṉ celvam uyaṟpālatu aṉṟi+ keṭum

ivaṟum [1 occ.]

  1. {{1002}} poruḷāṉ ām ellām eṉṟu īyātu ivaṟum maruḷāṉ ām māṇa+ piṟappu

ivaṉ [1 occ.]

  1. {{0517}} itaṉai itaṉāl ivaṉ muṭikkum eṉṟu āyntu ataṉai avaṉkaṇ viṭal

ivai [4 occ.]

  1. {{0581}} oṟṟum urai cāṉṟa nūlum ivai iraṇṭum teṟṟeṉka maṉṉavaṉ kaṇ
  2. {{1244}} kaṇṇum koḷa+ cēṟi neñcē ivai eṉṉai+ tiṉṉum avar+ kāṇal uṟṟu
  3. {{1109}} ūṭal uṇartal puṇartal ivai kāmam kūṭiyār peṟṟa payaṉ
  4. {{0360}} kāmam vekuḷi mayakkam ivai mūṉṟaṉ nāmam keṭa keṭum nōy

iḻakkum [4 occ.]

  1. {{0554}} kūḻum kuṭiyum oruṅku iḻakkum kōl kōṭi cūḻātu ceyyum aracu
  2. {{0932}} oṉṟu eyti nūṟu iḻakkum cūtarkkum uṇṭāmkol naṉṟu eyti vāḻvatōr āṟu
  3. {{0463}} ākkam karuti mutal iḻakkum ceyviṉai ūkkār aṟivu uṭaiyār
  4. {{0228}} īttu uvakkum iṉpam aṟiyārkol tām uṭaimai vaittu iḻakkum vaṉ kaṇavar

iḻattum [1 occ.]

  1. {{1250}} tuṉṉā+ tuṟantārai neñcattu uṭaiyēmā iṉṉum iḻattum kaviṉ

iḻattoṟūum [1 occ.]

  1. {{0940}} iḻattoṟūum kātalikkum cūtēpōl tuṉpam uḻattoṟūum kātaṟṟu uyir

iḻantavaṉ [1 occ.]

  1. {{0788}} uṭukkai iḻantavaṉ kai pōla āṅkē iṭukkaṇ kaḷaivatu ām naṭpu

iḻantu [1 occ.]

  1. {{1144}} kavvaiyāṉ kavvitu kāmam atu iṉṟēl tavveṉṉum taṉmai iḻantu

iḻantēm [1 occ.]

  1. {{0593}} ākkam iḻantēm eṉṟu allāvār ūkkam oruvantam kaittu uṭaiyār

iḻappar [2 occ.]

  1. {{0494}} eṇṇiyār eṇṇam iḻappar iṭaṉ aṟintu tuṉṉiyār tuṉṉi+ ceyiṉ
  2. {{0921}} uṭka+ paṭā ar oḷi iḻappar eññāṉṟum kaḷ kātal koṇṭu oḻukuvār

iḻappiṉum [2 occ.]

  1. {{0812}} uṟiṉ naṭṭu aṟiṉ orūum oppu ilār kēṇmai peṟiṉum iḻappiṉum eṉ
  2. {{0659}} aḻa+ koṇṭa ellām aḻappōm iḻappiṉum piṟpayakkum naṟpālavai

iḻavu [1 occ.]

  1. {{0372}} pētai+ paṭukkum iḻavu ūḻ aṟivu akaṟṟum ākal ūḻ uṟṟakkaṭai

iḻinta [2 occ.]

  1. {{0133}} oḻukkam uṭaimai kuṭimai iḻukkam iḻinta piṟappu* āy viṭum
  2. {{0964}} talaiyiṉ iḻinta mayir aṉaiyar māntar nilaiyiṉ iḻintakkaṭai

iḻintakkaṭai [1 occ.]

  1. {{0964}} talaiyiṉ iḻinta mayir aṉaiyar māntar nilaiyiṉ iḻintakkaṭai

iḻivu [1 occ.]

  1. {{0946}} iḻivu aṟintu uṇpāṉkaṇ iṉpampōl niṟkum kaḻi pēr iraiyāṉkaṇ nōy

iḻukkattiṉ [2 occ.]

  1. {{0137}} oḻukkattiṉ eytuvar mēṉmai iḻukkattiṉ eytuvar eytā+ paḻi
  2. {{0136}} oḻukkattiṉ olkār uravōr iḻukkattiṉ ētam paṭupākku aṟintu

iḻukkam [3 occ.]

  1. {{0133}} oḻukkam uṭaimai kuṭimai iḻukkam iḻinta piṟappu* āy viṭum
  2. {{0808}} kēḷ iḻukkam kēḷā+ keḻutakaimai vallārkku nāḷ iḻukkam naṭṭār ceyiṉ
  3. {{0808}} kēḷ iḻukkam kēḷā+ keḻutakaimai vallārkku nāḷ iḻukkam naṭṭār ceyiṉ

iḻukkal [1 occ.]

  1. {{0415}} iḻukkal uṭai uḻi ūṟṟukkōl aṟṟē oḻukkam uṭaiyār vāy+ col

iḻukkā [3 occ.]

  1. {{0035}} aḻukkāṟu avā vekuḷi iṉṉā+ col nāṉkum iḻukkā iyaṉṟatu aṟam
  2. {{0048}} āṟṟiṉ oḻukki aṟaṉ iḻukkā ilvāḻkkai nōṟpāriṉ nōṉmai uṭaittu
  3. {{0384}} aṟaṉ iḻukkātu allavai nīkki maṟaṉ iḻukkā māṉam uṭaiyatu aracu

iḻukkātu [1 occ.]

  1. {{0384}} aṟaṉ iḻukkātu allavai nīkki maṟaṉ iḻukkā māṉam uṭaiyatu aracu

iḻukkāmai [1 occ.]

  1. {{0536}} iḻukkāmai yār māṭṭum eṉṟum vaḻukkāmai vāyiṉ aḵtu oppatu il

iḻukkār [1 occ.]

  1. {{0952}} oḻukkamum vāymaiyum nāṇum im mūṉṟum iḻukkār kuṭi+ piṟantār

iḻukkiyāṉ [1 occ.]

  1. {{0535}} muṉṉuṟa+ kāvātu iḻukkiyāṉ taṉ piḻai piṉ ūṟu iraṅki viṭum

iḻukku [6 occ.]

  1. {{0467}} eṇṇi+ tuṇika karumam tuṇintapiṉ eṇṇuvam eṉpatu iḻukku
  2. {{0716}} āṟṟiṉ nilaitaḷarntaṟṟē viyaṉ pulam ēṟṟu uṇarvār muṉṉar iḻukku
  3. {{0893}} keṭal vēṇṭiṉ kēḷātu ceyka aṭal vēṇṭiṉ āṟṟupavarkaṇ iḻukku
  4. {{0164}} aḻukkāṟṟiṉ allavai ceyyār iḻukku āṟṟiṉ ētam paṭupākku aṟintu
  5. {{0911}} aṉpiṉ viḻaiyār poruḷ viḻaiyum āytoṭiyār iṉ col iḻukku+ tarum
  6. {{0127}} yā kāvār āyiṉum nā kākka kāvākkāl cōkāppar col iḻukku+ paṭṭu

iḻaittatu [1 occ.]

  1. {{0779}} iḻaittatu ikavāmai+ cāvārai yārē piḻaittatu oṟukkiṟpavar

iḻaittu [2 occ.]

  1. {{0530}} uḻai+ pirintu kāraṇattiṉ vantāṉai vēntaṉ iḻaittu iruntu eṇṇi+ koḷal
  2. {{0417}} piḻaittu uṇarntum pētaimai collār iḻaittu uṇarntu īṇṭiya kēḷviyavar

iḻaintu [1 occ.]

  1. {{1177}} uḻantu uḻantu uḷnīr aṟuka viḻaintu iḻaintu vēṇṭi avar+ kaṇṭa kaṇ

iḻaiyār [1 occ.]

  1. {{0919}} varaivu ilā māṇ iḻaiyār meṉ tōḷ purai ilā+ pūriyarkaḷ āḻum aḷaṟu

iḷi [3 occ.]

  1. {{0971}} oḷi oruvaṟku uḷḷa veṟukkai iḷi oruvaṟku aḵtu iṟantu vāḻtum eṉal
  2. {{1044}} iṟpiṟantārkaṇṇēyum iṉmai iḷi vanta col piṟakkum cōrvu tarum
  3. {{0970}} iḷi variṉ vāḻāta māṉam uṭaiyār oḷi toḻutu ēttum ulaku

iḷittakka [1 occ.]

  1. {{1288}} iḷittakka iṉṉā ceyiṉum kaḷittārkku+ kaḷ aṟṟē kaḷva niṉ mārpu

iḷivanta [1 occ.]

  1. {{0654}} iṭukkaṇ paṭiṉum iḷivanta ceyyār naṭukku aṟṟa kāṭciyavar

iḷivantatu [1 occ.]

  1. {{1066}} āviṟku nīr eṉṟu irappiṉum nāviṟku iraviṉ iḷivantatu il

iḷivām [1 occ.]

  1. {{1298}} eḷḷiṉ iḷivām eṉṟu eṇṇi avar tiṟam uḷḷum uyir+ kātal neñcu

iḷivu [2 occ.]

  1. {{0988}} iṉmai oruvaṟku iḷivu aṉṟu cālpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ
  2. {{0464}} teḷivu ilataṉai+ toṭaṅkār iḷivu eṉṉum ētappāṭu añcupavar

iḷaitāka [1 occ.]

  1. {{0879}} iḷaitāka muḷmaram kolka kaḷaiyunar kai kollum kāḻtta iṭattu

iḷaiyar [1 occ.]

  1. {{0698}} iḷaiyar iṉa muṟaiyar eṉṟu ikaḻār niṉṟa oḷiyoṭu oḻukappaṭum

iṟ [1 occ.]

  1. {{0951}} iṟ piṟantārkaṇ allatu illai iyalpāka+ ceppamum nāṇum oruṅku

iṟanta [3 occ.]

  1. {{1275}} ceṟikoṭi ceytu iṟanta kaḷḷam uṟu tuyar tīrkkum maruntu oṉṟu uṭaittu
  2. {{0432}} ivaṟalum māṇpu iṟanta māṉamum māṇā uvakaiyum ētam iṟaikku
  3. {{0531}} iṟanta vekuḷiyiṉ tītē ciṟanta uvakai makiḻcciyiṉ cōrvu

iṟantār [2 occ.]

  1. {{0310}} iṟantār iṟantār aṉaiyar ciṉattai+ tuṟantār tuṟantār tuṇai
  2. {{0310}} iṟantār iṟantār aṉaiyar ciṉattai+ tuṟantār tuṟantār tuṇai

iṟantārai [1 occ.]

  1. {{0022}} tuṟantār perumai tuṇai+ kūṟiṉ vaiyattu iṟantārai eṇṇikkoṇṭaṟṟu

iṟantārkkum [1 occ.]

  1. {{0042}} tuṟantārkkum tuvvātavarkkum iṟantārkkum ilvāḻvāṉ eṉpāṉ tuṇai

iṟantārvāy [1 occ.]

  1. {{0159}} tuṟantāriṉ tūymai uṭaiyar iṟantārvāy iṉṉā+ col nōṟkiṟpavar

iṟantu [7 occ.]

  1. {{0900}} iṟantu amainta cārpu uṭaiyar āyiṉum uyyār ciṟantu amainta cīrār ceṟiṉ
  2. {{0586}} tuṟantār paṭivattar āki iṟantu ārāyntu eṉ ceyiṉum cōrvu ilatu oṟṟu
  3. {{0283}} kaḷaviṉāl ākiya ākkam aḷavu iṟantu āvatu pōla keṭum
  4. {{0476}} nuṉi+ kompar ēṟiṉār aḵtu iṟantu ūkkiṉ uyirkku iṟuti āki viṭum
  5. {{1138}} niṟai ariyar maṉ aḷiyar eṉṉātu kāmam maṟai iṟantu maṉṟu paṭum
  6. {{1254}} niṟai uṭaiyēṉ eṉpēṉmaṉ yāṉō eṉ kāmam maṟai iṟantu maṉṟupaṭum
  7. {{0971}} oḷi oruvaṟku uḷḷa veṟukkai iḷi oruvaṟku aḵtu iṟantu vāḻtum eṉal

iṟappāṉ [1 occ.]

  1. {{0145}} eḷitu eṉa il iṟappāṉ eytum eñ ñāṉṟum viḷiyātu niṟkum paḻi

iṟappāṉkaṇ [1 occ.]

  1. {{0146}} pakai pāvam accam paḻi eṉa nāṉkum ikavā ām il iṟappāṉkaṇ

iṟappiṉai [1 occ.]

  1. {{0152}} poṟuttal iṟappiṉai eṉṟum ataṉai maṟattal ataṉiṉum naṉṟu

iṟappē [1 occ.]

  1. {{0977}} iṟappē purinta toḻiṟṟu ām ciṟappum tāṉ cīr allavarkaṇ paṭiṉ

iṟal [3 occ.]

  1. {{0180}} iṟal īṉum eṇṇātu veḵkiṉ viṟal īṉum vēṇṭāmai eṉṉum cerukku
  2. {{0884}} maṉam māṇā uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum
  3. {{0885}} uṟal muṟaiyāṉ uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum

iṟavāniṉṟa [1 occ.]

  1. {{1157}} tuṟaivaṉ tuṟantamai tūṟṟākol muṉkai iṟai iṟavāniṉṟa vaḷai

iṟuti [2 occ.]

  1. {{0476}} nuṉi+ kompar ēṟiṉār aḵtu iṟantu ūkkiṉ uyirkku iṟuti āki viṭum
  2. {{0690}} iṟuti payappiṉum eñcātu iṟaivaṟku uṟuti payappatu ām tūtu

iṟum [1 occ.]

  1. {{0475}} pīli pey cākāṭum accu iṟum a+ paṇṭam cāla mikuttu+ peyiṉ

iṟuvarai [1 occ.]

  1. {{0488}} ceṟunarai+ kāṇiṉ cumakka iṟuvarai kāṇiṉ kiḻakkām talai

iṟai [6 occ.]

  1. {{1157}} tuṟaivaṉ tuṟantamai tūṟṟākol muṉkai iṟai iṟavāniṉṟa vaḷai
  2. {{0388}} muṟai ceytu kāppāṟṟum maṉṉavaṉ makkaṭku iṟai eṉṟu vaikkappaṭum
  3. {{0733}} poṟai oruṅku mēlvaruṅkāl tāṅki iṟaivaṟku iṟai oruṅku nērvatu nāṭu
  4. {{0564}} iṟai kaṭiyaṉ eṉṟu uraikkum iṉṉā+ col vēntaṉ uṟai kaṭuki ollai+ keṭum
  5. {{0547}} iṟai kākkum vaiyakam ellām avaṉai muṟai kākkum muṭṭā+ ceyiṉ
  6. {{0541}} ōrntu kaṇṇōṭātu iṟai purintu yār māṭṭum tērntu ceyvaḵtē muṟai

iṟaikku [2 occ.]

  1. {{0432}} ivaṟalum māṇpu iṟanta māṉamum māṇā uvakaiyum ētam iṟaikku
  2. {{0436}} taṉ kuṟṟam nīkki piṟar kuṟṟam kāṇkiṟpiṉ eṉ kuṟṟam ākum iṟaikku

iṟaiñciṉāḷ [1 occ.]

  1. {{1093}} nōkkiṉāḷ nōkki iṟaiñciṉāḷ aḵtu avaḷ yāppiṉuḷ aṭṭiya nīr

iṟaippavarkku [1 occ.]

  1. {{1161}} maṟaippēṉmaṉ yāṉ iḵtō nōyai iṟaippavarkku ūṟṟunīr pōla mikum

iṟaivaṟku [2 occ.]

  1. {{0733}} poṟai oruṅku mēlvaruṅkāl tāṅki iṟaivaṟku iṟai oruṅku nērvatu nāṭu
  2. {{0690}} iṟuti payappiṉum eñcātu iṟaivaṟku uṟuti payappatu ām tūtu

iṟaivaṉ [3 occ.]

  1. {{0010}} piṟavi+ peruṅ kaṭal nīntuvar nīntār iṟaivaṉ aṭi cērātār
  2. {{0778}} uṟiṉ uyir añcā maṟavar iṟaivaṉ ceṟiṉum cīr kuṉṟal ilar
  3. {{0005}} iruḷ cēr iru viṉaiyum cērā iṟaivaṉ poruḷ cēr pukaḻ purintār māṭṭu

iṟpiṟantārkaṇṇēyum [1 occ.]

  1. {{1044}} iṟpiṟantārkaṇṇēyum iṉmai iḷi vanta col piṟakkum cōrvu tarum

iṉ [12 occ.]

  1. {{0327}} taṉ uyir nīppiṉum ceyyaṟka tāṉ piṟitu iṉ uyir nīkkum viṉai
  2. {{1209}} viḷiyum eṉ iṉ uyir vēṟu allam eṉpār aḷi iṉmai āṟṟa niṉaintu
  3. {{0091}} iṉ col āl īram aḷaii paṭiṟu ila ām cemporuḷ kaṇṭār vāy+ col
  4. {{0953}} nakai īkai iṉ col ikaḻāmai nāṉkum vakai eṉpa vāymai+ kuṭikku
  5. {{0911}} aṉpiṉ viḻaiyār poruḷ viḻaiyum āytoṭiyār iṉ col iḻukku+ tarum
  6. {{0099}} iṉ col iṉitu īṉṟal kāṇpāṉ evaṉkolō vaṉ col vaḻaṅkuvatu
  7. {{1198}} vīḻvāriṉ iṉ col peṟāatu ulakattu vāḻvāriṉ vaṉkaṇār il
  8. {{0387}} iṉ colāl īttu aḷikka vallāṟku+ taṉ colāl tāṉ kaṇṭaṉaittu iv ulaku
  9. {{0093}} mukattāṉ amarntu iṉitu nōkki akattāṉ ām iṉ coliṉatē aṟam
  10. {{0525}} koṭuttalum iṉ colum āṟṟiṉ aṭukkiya cuṟṟattāl cuṟṟappaṭum
  11. {{0875}} taṉ tuṇai iṉṟāl pakai iraṇṭāl tāṉ oruvaṉ iṉ tuṇaiyā+ koḷka avaṟṟiṉ oṉṟu
  12. {{0224}} iṉṉātu irakkappaṭutal irantavar iṉ mukam kāṇum aḷavu

iṉa [4 occ.]

  1. {{0459}} maṉa nalattiṉ ākum maṟumai maṟṟu aḵtum iṉa nalattiṉ ēmāppu uṭaittu
  2. {{0457}} maṉa nalam maṉ uyirkku ākkam iṉa nalam ellā+ pukaḻum tarum
  3. {{0458}} maṉa nalam naṉku uṭaiyar āyiṉum cāṉṟōrkku iṉa nalam ēmāppu uṭaittu
  4. {{0698}} iḷaiyar iṉa muṟaiyar eṉṟu ikaḻār niṉṟa oḷiyoṭu oḻukappaṭum

iṉattaṉāy [1 occ.]

  1. {{0446}} takkār iṉattaṉāy tāṉ oḻuka vallāṉai+ ceṟṟār ceyakkiṭantatu il

iṉattāṉ [1 occ.]

  1. {{0453}} maṉattāṉ ām māntarkku uṇarcci iṉattāṉ ām iṉṉāṉ eṉappaṭum col

iṉattiṉ [2 occ.]

  1. {{0460}} nal iṉattiṉ ūṅkum tuṇai illai tī iṉattiṉ allaṟpaṭuppatūum il
  2. {{0460}} nal iṉattiṉ ūṅkum tuṇai illai tī iṉattiṉ allaṟpaṭuppatūum il

iṉattu [3 occ.]

  1. {{0568}} iṉattu āṟṟi eṇṇāta vēntaṉ ciṉattu āṟṟi+ cīṟiṉ ciṟukum tiru
  2. {{0452}} nilattu iyalpāṉ nīr tirintu aṟṟu ākum māntarkku iṉattu iyalpatu ākum
  3. {{0454}} maṉattu uḷatu pōla+ kāṭṭi oruvaṟku iṉattu uḷatu ākum aṟivu

iṉattoṭu [1 occ.]

  1. {{0462}} terinta iṉattoṭu tērntu eṇṇi+ ceyvārkku arum poruḷ yātu oṉṟum il

iṉam [5 occ.]

  1. {{0822}} iṉam pōṉṟu iṉam allār kēṇmai makaḷir maṉam pōla vēṟupaṭum
  2. {{0306}} ciṉam eṉṉum cērntāraikkolli iṉam eṉṉum ēma+ puṇaiyai+ cuṭum
  3. {{0456}} maṉam tūyārkku eccam naṉṟu ākum iṉam tūyārkku illai naṉṟu ākā viṉai
  4. {{0455}} maṉam tūymai ceyviṉai tūymai iraṇṭum iṉam tūymai tūvā varum
  5. {{0822}} iṉam pōṉṟu iṉam allār kēṇmai makaḷir maṉam pōla vēṟupaṭum

iṉaṉ [2 occ.]

  1. {{1158}} iṉṉātu iṉaṉ il ūr vāḻtal ataṉiṉum iṉṉātu iṉiyār+ pirivu
  2. {{0868}} kuṇaṉ ilaṉāy kuṟṟam pala āyiṉ māṟṟārkku iṉaṉ ilaṉ ām ēmāppu uṭaittu

iṉaṉum [1 occ.]

  1. {{0793}} kuṇaṉum kuṭimaiyum kuṟṟamum kuṉṟā iṉaṉum aṟintu yākka naṭpu

iṉi [2 occ.]

  1. {{1083}} paṇṭu aṟiyēṉ kūṟṟu eṉpataṉai iṉi aṟintēṉ peṇtakaiyāṉ pēr amar+ kaṭṭu
  2. {{1294}} iṉi aṉṉa niṉṉoṭu cūḻvār yār neñcē tuṉi ceytu tuvvāykāṇ maṟṟu

iṉitu [20 occ.]

  1. {{0068}} tammiṉ tam makkaḷ aṟivuṭaimai mā nilattu maṉ uyirkku ellām iṉitu
  2. {{0181}} aṟam kūṟāṉ alla ceyiṉum oruvaṉ puṟam kūṟāṉ eṉṟal iṉitu
  3. {{0772}} kāṉa muyal eyta ampiṉil yāṉai piḻaitta vēl ēntal iṉitu
  4. {{0811}} parukuvār pōliṉum paṇpu ilār kēṇmai perukaliṉ kuṉṟal iṉitu
  5. {{0865}} vaḻi nōkkāṉ vāyppaṉa ceyyāṉ paḻi nōkkāṉ paṇpu ilaṉ paṟṟārkku iṉitu
  6. {{1145}} kaḷittoṟum kaḷ uṇṭal vēṭṭaṟṟāl kāmam veḷippaṭum tōṟum iṉitu
  7. {{1196}} orutalaiyāṉ iṉṉātu kāmam kā+ pōla irutalaiyāṉum iṉitu
  8. {{1201}} uḷḷiṉum tīrā+ peru makiḻ ceytalāl kaḷḷiṉum kāmam iṉitu
  9. {{1215}} naṉaviṉāṉ kaṇṭatūum āṅkē kaṉavumtāṉ kaṇṭa poḻutē iṉitu
  10. {{1309}} nīrum niḻalatu iṉitē pulaviyum vīḻunarkaṇṇē iṉitu
  11. {{1326}} uṇaliṉum uṇṭatu aṟal iṉitu kāmam puṇartaliṉ ūṭal iṉitu
  12. {{0230}} cātaliṉ iṉṉātatu illai iṉitu atūum ītal iyaiyākkaṭai
  13. {{0099}} iṉ col iṉitu īṉṟal kāṇpāṉ evaṉkolō vaṉ col vaḻaṅkuvatu
  14. {{0066}} kuḻal iṉitu yāḻ iṉitu eṉpa tam makkaḷ maḻalai+ col kēḷātavar
  15. {{0856}} ikaliṉ mikal iṉitu eṉpavaṉ vāḻkkai tavalum keṭalum naṇittu
  16. {{1326}} uṇaliṉum uṇṭatu aṟal iṉitu kāmam puṇartaliṉ ūṭal iṉitu
  17. {{0648}} viraintu toḻil kēṭkum ñālam nirantu iṉitu collutal vallār+ peṟiṉ
  18. {{0093}} mukattāṉ amarntu iṉitu nōkki akattāṉ ām iṉ coliṉatē aṟam
  19. {{0839}} peritu iṉitu pētaiyār kēṇmai piriviṉkaṇ pīḻai taruvatu oṉṟu il
  20. {{0066}} kuḻal iṉitu yāḻ iṉitu eṉpa tam makkaḷ maḻalai+ col kēḷātavar

iṉitukol [1 occ.]

  1. {{1103}} tām vīḻvār meṉ tōḷ tuyiliṉ iṉitukol tāmaraikkaṇṇāṉ ulaku

iṉitē [4 occ.]

  1. {{1176}} ōo iṉitē emakku in nōy ceyta kaṇ tāam itaṟpaṭṭatu
  2. {{0064}} amiḻtiṉum āṟṟa iṉitē tam makkaḷ ciṟu kai aḷāviya kūḻ
  3. {{1309}} nīrum niḻalatu iṉitē pulaviyum vīḻunarkaṇṇē iṉitu
  4. {{1108}} vīḻum iruvarkku iṉitē vaḷi iṭai pōḻa+ paṭāa muyakku

iṉitēkāṇ [1 occ.]

  1. {{1202}} eṉaittu oṉṟu iṉitēkāṇ kāmam tām vīḻvār niṉaippa varuvatu oṉṟu il

iṉiya [4 occ.]

  1. {{0100}} iṉiya uḷavāka iṉṉāta kūṟal kaṉi iruppa kāy kavarntaṟṟu
  2. {{1199}} nacaiiyār nalkār eṉiṉum avarmāṭṭu icaiyum iṉiya cevikku
  3. {{0096}} allavai tēya aṟam perukum nallavai nāṭi iṉiya coliṉ
  4. {{0824}} mukattiṉ iṉiya nakāa akattu iṉṉā vañcarai añcappaṭum

iṉiyatu [1 occ.]

  1. {{1065}} teḷ nīr aṭu puṟkai āyiṉum tāḷ tantatu uṇṇaliṉ ūṅku iṉiyatu il

iṉiyavē [1 occ.]

  1. {{0987}} iṉṉā ceytārkkum iṉiyavē ceyyākkāl eṉṉa payattatō cālpu

iṉiyār [1 occ.]

  1. {{1158}} iṉṉātu iṉaṉ il ūr vāḻtal ataṉiṉum iṉṉātu iṉiyār+ pirivu

iṉai [1 occ.]

  1. {{0087}} iṉai+ tuṇaittu eṉpatu oṉṟu illai viruntiṉ tuṇai+ tuṇai vēḷvi+ payaṉ

iṉaiyar [1 occ.]

  1. {{0790}} iṉaiyar ivar emakku iṉṉam yām eṉṟu puṉaiyiṉum puleṉṉum naṭpu

iṉkaṇ [1 occ.]

  1. {{1152}} iṉkaṇ uṭaittu avar pārval pirivu añcum puṉkaṇ uṭaittāl puṇarvu

iṉcol [1 occ.]

  1. {{0098}} ciṟumaiyuḷ nīṅkiya iṉcol maṟumaiyum immaiyum iṉpam tarum

iṉcolavarkku [1 occ.]

  1. {{0094}} tuṉpuṟūum tuvvāmai illākum yārmāṭṭum iṉpuṟūum iṉcolavarkku

iṉcolaṉ [2 occ.]

  1. {{0092}} akaṉ amarntu ītaliṉ naṉṟē mukaṉ amarntu iṉcolaṉ ākappeṟiṉ
  2. {{0095}} paṇivu uṭaiyaṉ iṉcolaṉ ātal oruvaṟku aṇi alla maṟṟu+ piṟa

iṉpattuḷ [2 occ.]

  1. {{0854}} iṉpattuḷ iṉpam payakkum ikal eṉṉum tuṉpattuḷ tuṉpam keṭiṉ
  2. {{0629}} iṉpattuḷ iṉpam viḻaiyātāṉ tuṉpattuḷ tuṉpam uṟutal ilaṉ

iṉpam [22 occ.]

  1. {{1330}} ūṭutal kāmattiṟku iṉpam ataṟku iṉpam kūṭi muyaṅkappeṟiṉ
  2. {{0228}} īttu uvakkum iṉpam aṟiyārkol tām uṭaimai vaittu iḻakkum vaṉ kaṇavar
  3. {{0869}} ceṟuvārkku+ cēṇ ikavā iṉpam aṟivu ilā añcum pakaivar+ peṟiṉ
  4. {{0369}} iṉpam iṭaiyaṟātu īṇṭum avā eṉṉum tuṉpattuḷ tuṉpam keṭiṉ
  5. {{0501}} aṟam poruḷ iṉpam uyir accam nāṉkiṉ tiṟam terintu tēṟappaṭum
  6. {{0630}} iṉṉāmai iṉpam eṉa+ koḷiṉ ākum taṉ oṉṉār viḻaiyum ciṟappu
  7. {{0738}} piṇi iṉmai celvam viḷaivu iṉpam ēmam aṇi eṉpa nāṭṭiṟku iv aintu
  8. {{1052}} iṉpam oruvaṟku irattal irantavai tuṉpam uṟāa variṉ
  9. {{1166}} iṉpam kaṭal maṟṟu+ kāmam aḵtu aṭuṅkāl tuṉpam ataṉiṉ peritu
  10. {{1330}} ūṭutal kāmattiṟku iṉpam ataṟku iṉpam kūṭi muyaṅkappeṟiṉ
  11. {{0065}} makkaḷ mey tīṇṭal uṭaṟku iṉpam maṟṟu avar col kēṭṭal iṉpam cevikku
  12. {{0098}} ciṟumaiyuḷ nīṅkiya iṉcol maṟumaiyum immaiyum iṉpam tarum
  13. {{0854}} iṉpattuḷ iṉpam payakkum ikal eṉṉum tuṉpattuḷ tuṉpam keṭiṉ
  14. {{0352}} iruḷ nīṅki iṉpam payakkum maruḷ nīṅki mācu aṟu kāṭciyavarkku
  15. {{0669}} tuṉpam uṟavariṉum ceyka tuṇivu āṟṟi iṉpam payakkum viṉai
  16. {{0156}} oṟuttārkku oru nāḷai iṉpam poṟuttārkku+ poṉṟum tuṇaiyum pukaḻ
  17. {{0065}} makkaḷ mey tīṇṭal uṭaṟku iṉpam maṟṟu avar col kēṭṭal iṉpam cevikku
  18. {{0039}} aṟattāṉ varuvatē iṉpam maṟṟu ellām puṟatta pukaḻum ila
  19. {{0629}} iṉpattuḷ iṉpam viḻaiyātāṉ tuṉpattuḷ tuṉpam uṟutal ilaṉ
  20. {{0628}} iṉpam viḻaiyāṉ iṭumpai iyalpu eṉpāṉ tuṉpam uṟutal ilaṉ
  21. {{0615}} iṉpam viḻaiyāṉ viṉai viḻaivāṉ taṉ kēḷir tuṉpam tuṭaittu ūṉṟum tūṇ
  22. {{0173}} ciṟṟiṉpam veḵki aṟaṉ alla ceyyārē maṟṟu iṉpam vēṇṭupavar

iṉpamum [1 occ.]

  1. {{0754}} aṟaṉ īṉum iṉpamum īṉum tiṟaṉ aṟintu tītu iṉṟi vanta poruḷ

iṉpampōl [1 occ.]

  1. {{0946}} iḻivu aṟintu uṇpāṉkaṇ iṉpampōl niṟkum kaḻi pēr iraiyāṉkaṇ nōy

iṉpuṟa [1 occ.]

  1. {{0399}} tām iṉpuṟuvatu ulaku iṉpuṟa+ kaṇṭu kāmuṟuvar kaṟṟu aṟintār

iṉpuṟuvatu [1 occ.]

  1. {{0399}} tām iṉpuṟuvatu ulaku iṉpuṟa+ kaṇṭu kāmuṟuvar kaṟṟu aṟintār

iṉpuṟūum [1 occ.]

  1. {{0094}} tuṉpuṟūum tuvvāmai illākum yārmāṭṭum iṉpuṟūum iṉcolavarkku

iṉpuṟṟār [1 occ.]

  1. {{0075}} aṉpuṟṟu amarnta vaḻakku eṉpa vaiyakattu iṉpuṟṟār eytum ciṟappu

iṉmai [32 occ.]

  1. {{0503}} ariya kaṟṟu ācu aṟṟārkaṇṇum teriyuṅkāl iṉmai aritē veḷiṟu
  2. {{0645}} colluka collai piṟitu ōr col a+ collai vellum col iṉmai aṟintu
  3. {{1209}} viḷiyum eṉ iṉ uyir vēṟu allam eṉpār aḷi iṉmai āṟṟa niṉaintu
  4. {{1063}} iṉmai iṭumpai irantu tīrvām eṉṉum vaṉmaiyiṉ vaṉpāṭṭatu il
  5. {{0513}} aṉpu aṟivu tēṟṟam avā iṉmai in nāṉkum naṉku uṭaiyāṉkaṭṭē teḷivu
  6. {{1044}} iṟpiṟantārkaṇṇēyum iṉmai iḷi vanta col piṟakkum cōrvu tarum
  7. {{0616}} muyaṟci tiruviṉai ākkum muyaṟṟu iṉmai iṉmai pukutti viṭum
  8. {{0841}} aṟivu iṉmai iṉmaiyuḷ iṉmai piṟitu iṉmai iṉmaiyā vaiyātu ulaku
  9. {{0841}} aṟivu iṉmai iṉmaiyuḷ iṉmai piṟitu iṉmai iṉmaiyā vaiyātu ulaku
  10. {{0344}} iyalpu ākum nōṉpiṟku oṉṟu iṉmai uṭaimai mayal ākum maṟṟum peyarttu
  11. {{0903}} illāḷkaṇ tāḻnta iyalpu iṉmai eññāṉṟum nallāruḷ nāṇu+ tarum
  12. {{1042}} iṉmai eṉa oru pāvi maṟumaiyum immaiyum iṉṟi varum
  13. {{0988}} iṉmai oruvaṟku iḷivu aṉṟu cālpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ
  14. {{0371}} āku ūḻāl tōṉṟum acaivu iṉmai kaipporuḷ pōku ūḻāl tōṉṟum maṭi
  15. {{0979}} perumai perumitam iṉmai ciṟumai perumitam ūrntu viṭal
  16. {{1276}} peritu āṟṟi+ peṭpa+ kalattal aritu āṟṟi aṉpu iṉmai cūḻvatu uṭaittu
  17. {{0738}} piṇi iṉmai celvam viḷaivu iṉpam ēmam aṇi eṉpa nāṭṭiṟku iv aintu
  18. {{0557}} tuḷi iṉmai ñālattiṟku eṟṟu aṟṟē vēntaṉ aḷi iṉmai vāḻum uyirkku
  19. {{0958}} nalattiṉkaṇ nār iṉmai tōṉṟiṉ avaṉai+ kulattiṉkaṇ aiyappaṭum
  20. {{1019}} kulam cuṭum koḷkai piḻaippiṉ nalam cuṭum nāṇ iṉmai niṉṟakkaṭai
  21. {{0618}} poṟi iṉmai yārkkum paḻi aṉṟu aṟivu aṟintu āḷviṉai iṉmai paḻi
  22. {{0851}} ikal eṉpa ellā uyirkkum pakal eṉṉum paṇpu iṉmai pārikkum nōy
  23. {{0841}} aṟivu iṉmai iṉmaiyuḷ iṉmai piṟitu iṉmai iṉmaiyā vaiyātu ulaku
  24. {{0616}} muyaṟci tiruviṉai ākkum muyaṟṟu iṉmai iṉmai pukutti viṭum
  25. {{0119}} coṟ kōṭṭam illatu ceppam orutalaiyā uṭ kōṭṭam iṉmai peṟiṉ
  26. {{0364}} tūuymai eṉpatu avā iṉmai maṟṟu atu vā aymai vēṇṭa varum
  27. {{0833}} nāṇāmai nāṭāmai nār iṉmai yātu oṉṟum pēṇāmai pētai toḻil
  28. {{0618}} poṟi iṉmai yārkkum paḻi aṉṟu aṟivu aṟintu āḷviṉai iṉmai paḻi
  29. {{0557}} tuḷi iṉmai ñālattiṟku eṟṟu aṟṟē vēntaṉ aḷi iṉmai vāḻum uyirkku
  30. {{0089}} uṭaimaiyuḷ iṉmai viruntu ōmpal ōmpā maṭamai maṭavārkaṇ uṇṭu
  31. {{0153}} iṉmaiyuḷ iṉmai viruntu ōrāl vaṉmaiyuḷ vaṉmai maṭavār+ poṟai
  32. {{0320}} nōy ellām nōy ceytār mēlavām nōy ceyyār nōy iṉmai vēṇṭupavar

iṉmaiyā [1 occ.]

  1. {{0841}} aṟivu iṉmai iṉmaiyuḷ iṉmai piṟitu iṉmai iṉmaiyā vaiyātu ulaku

iṉmaiyiṉ [3 occ.]

  1. {{1041}} iṉmaiyiṉ iṉṉātatu yātu eṉiṉ iṉmaiyiṉ iṉmaiyē iṉṉātatu
  2. {{1041}} iṉmaiyiṉ iṉṉātatu yātu eṉiṉ iṉmaiyiṉ iṉmaiyē iṉṉātatu
  3. {{0558}} iṉmaiyiṉ iṉṉātu uṭaimai muṟai ceyyā maṉṉavaṉ kōṟkīḻ+ paṭiṉ

iṉmaiyum [1 occ.]

  1. {{0577}} kaṇṇōṭṭam illavar kaṇ ilar kaṇ uṭaiyār kaṇṇōṭṭam iṉmaiyum il

iṉmaiyuḷ [2 occ.]

  1. {{0841}} aṟivu iṉmai iṉmaiyuḷ iṉmai piṟitu iṉmai iṉmaiyā vaiyātu ulaku
  2. {{0153}} iṉmaiyuḷ iṉmai viruntu ōrāl vaṉmaiyuḷ vaṉmai maṭavār+ poṟai

iṉmaiyē [1 occ.]

  1. {{1041}} iṉmaiyiṉ iṉṉātatu yātu eṉiṉ iṉmaiyiṉ iṉmaiyē iṉṉātatu

iṉṟāl [2 occ.]

  1. {{0875}} taṉ tuṇai iṉṟāl pakai iraṇṭāl tāṉ oruvaṉ iṉ tuṇaiyā+ koḷka avaṟṟiṉ oṉṟu
  2. {{0966}} pukaḻ iṉṟāl puttēḷ nāṭṭu uyyātāl eṉ maṟṟu ikaḻvārpiṉ ceṉṟu nilai

iṉṟi [16 occ.]

  1. {{0961}} iṉṟi amaiyā+ ciṟappiṉa āyiṉum kuṉṟa varupa viṭal
  2. {{0566}} kaṭuñ collaṉ kaṇ ilaṉ āyiṉ neṭuñ celvam nīṭu iṉṟi āṅkē keṭum
  3. {{0112}} ceppam uṭaiyavaṉ ākkam citaivu iṉṟi eccattiṟku ēmāppu uṭaittu
  4. {{0789}} naṭpiṟku vīṟṟirukkai yātu eṉiṉ koṭpu iṉṟi ollumvāy ūṉṟum nilai
  5. {{0166}} koṭuppatu aḻukkaṟuppāṉ cuṟṟam uṭuppatūum uṇpatūum iṉṟi+ keṭum
  6. {{1069}} iravu uḷḷa uḷḷam urukum karavu uḷḷa uḷḷatūum iṉṟi+ keṭum
  7. {{0401}} araṅku iṉṟi vaṭṭu āṭiyaṟṟē nirampiya nūl iṉṟi+ kōṭṭi koḷal
  8. {{0620}} ūḻaiyum uppakkam kāṇpar ulaivu iṉṟi+ tāḻātu uñaṟṟupavar
  9. {{1253}} maṟaippēṉmaṉ kāmattai yāṉō kuṟippu iṉṟi+ tummalpōl tōṉṟi viṭum
  10. {{0171}} naṭuvu iṉṟi naṉ poruḷ veḵkiṉ kuṭi poṉṟi kuṟṟamum āṅkē tarum
  11. {{0523}} aḷavaḷāvu illātāṉ vāḻkkai kuḷavaḷā+ kōṭu iṉṟi nīr niṟaintaṟṟu
  12. {{0947}} tī aḷavu aṉṟi+ teriyāṉ peritu uṇṇiṉ nōy aḷavu iṉṟi+ paṭum
  13. {{0401}} araṅku iṉṟi vaṭṭu āṭiyaṟṟē nirampiya nūl iṉṟi+ kōṭṭi koḷal
  14. {{0754}} aṟaṉ īṉum iṉpamum īṉum tiṟaṉ aṟintu tītu iṉṟi vanta poruḷ
  15. {{0529}} tamar āki taṉ tuṟantār cuṟṟam amarāmai+ kāraṇam iṉṟi varum
  16. {{1042}} iṉmai eṉa oru pāvi maṟumaiyum immaiyum iṉṟi varum

iṉṟiyamaiyāta [1 occ.]

  1. {{0682}} aṉpu aṟivu ārāynta colvaṉmai tūtu uraippārkku iṉṟiyamaiyāta mūṉṟu

iṉṟu [13 occ.]

  1. {{0083}} varu viruntu vaikalum ōmpuvāṉ vāḻakkai paruvantu pāḻpaṭutal iṉṟu
  2. {{0904}} maṉaiyāḷai añcum maṟumai ilāḷaṉ viṉai āṇmai vīṟu eytal iṉṟu
  3. {{0955}} vaḻaṅkuvatu uḷvīḻntakkaṇṇum paḻaṅkuṭi paṇpiṉ talai+ pirital iṉṟu
  4. {{1090}} uṇṭārkaṇ allatu aṭu naṟā kāmampōl kaṇṭār makiḻ ceytal iṉṟu
  5. {{0020}} nīr iṉṟu amaiyātu ulaku eṉiṉ yāryārkkum vāṉ iṉṟu amaiyātu oḻukku
  6. {{0020}} nīr iṉṟu amaiyātu ulaku eṉiṉ yāryārkkum vāṉ iṉṟu amaiyātu oḻukku
  7. {{0764}} aḻivu iṉṟu aṟaipōkātu āki vaḻivanta vaṉkaṇatuvē paṭai
  8. {{0336}} nerunal uḷaṉ oruvaṉ iṉṟu illai eṉṉum perumai uṭaittu iv ulaku
  9. {{1133}} nāṇoṭu nal āṇmai paṇṭu uṭaiyēṉ iṉṟu uṭaiyēṉ kāmuṟṟār ēṟum maṭal
  10. {{1252}} kāmam eṉa oṉṟō kaṇ iṉṟu eṉ neñcattai yāmattum āḷum toḻil
  11. {{0184}} kaṇ niṉṟu kaṇ aṟa+ colliṉum collaṟka muṉ iṉṟu piṉ nōkkā+ col
  12. {{0013}} viṇ iṉṟu poyppiṉ virinīr viyaṉ ulakattu uḷ niṉṟu uṭaṟṟum paci
  13. {{1262}} ilaṅkiḻāy iṉṟu maṟappiṉ eṉ tōḷmēl kalam kaḻiyum kārikai nīttu

iṉṟum [1 occ.]

  1. {{1048}} iṉṟum varuvatu kollō nerunalum koṉṟatu pōlum nirappu

iṉṟē [2 occ.]

  1. {{0354}} aiyuṇarvu eytiya+ kaṇṇum payam iṉṟē mey uṇarvu illātavarkku
  2. {{0740}} āṅku amaivu eytiyakkaṇṇum payam iṉṟē vēntu amaivu illāta nāṭu

iṉṟēl [6 occ.]

  1. {{0573}} paṇ eṉ ām pāṭaṟku iyaipu iṉṟēl kaṇ eṉ ām kaṇṇōṭṭam illāta kaṇ
  2. {{1144}} kavvaiyāṉ kavvitu kāmam atu iṉṟēl tavveṉṉum taṉmai iḻantu
  3. {{1014}} aṇi aṉṟē nāṇ uṭaimai cāṉṟōrkku aḵtu iṉṟēl piṇi aṉṟē pīṭu naṭai
  4. {{0575}} kaṇṇiṟku aṇikalam kaṇṇōṭṭam aḵtu iṉṟēl puṇ eṉṟu uṇarappaṭum
  5. {{0996}} paṇpu uṭaiyār+ paṭṭu uṇṭu ulakam atu iṉṟēl maṇ pukku māyvatumaṉ
  6. {{0556}} maṉṉarkku maṉṉutal ceṅkōṉmai aḵtu iṉṟēl maṉṉāvām maṉṉarkku oḷi

iṉṉam [1 occ.]

  1. {{0790}} iṉaiyar ivar emakku iṉṉam yām eṉṟu puṉaiyiṉum puleṉṉum naṭpu

iṉṉā [25 occ.]

  1. {{0857}} mikal mēval mey+ poruḷ kāṇār ikal mēval iṉṉā aṟiviṉavar
  2. {{0881}} niḻal nīrum iṉṉāta iṉṉā tamar nīrum iṉṉā ām iṉṉā ceyiṉ
  3. {{0243}} aruḷ cērnta neñciṉārkku illai iruḷ cērnta iṉṉā ulakam pukal
  4. {{0316}} iṉṉā eṉa+ tāṉ uṇarntavai tuṉṉāmai vēṇṭum piṟaṉkaṇ ceyal
  5. {{0318}} taṉ uyirkku iṉṉāmai tāṉ aṟivāṉ eṉkolō maṉ uyirkku iṉṉā ceyal
  6. {{0894}} kūṟṟattai+ kaiyāl viḷittaṟṟāl āṟṟuvārkku āṟṟātār iṉṉā ceyal
  7. {{0881}} niḻal nīrum iṉṉāta iṉṉā tamar nīrum iṉṉā ām iṉṉā ceyiṉ
  8. {{0109}} koṉṟaṉṉa iṉṉā ceyiṉum avar ceyta oṉṟum naṉṟu uḷḷa keṭum
  9. {{1288}} iḷittakka iṉṉā ceyiṉum kaḷittārkku+ kaḷ aṟṟē kaḷva niṉ mārpu
  10. {{0308}} iṇar eri tōyvaṉṉa iṉṉā ceyiṉum puṇariṉ vekuḷāmai naṉṟu
  11. {{0312}} kaṟuttu iṉṉā ceyta akkaṇṇum maṟuttu iṉṉā ceyyāmai mācu aṟṟār kōḷ
  12. {{0314}} iṉṉā ceytārai oṟuttal avar nāṇa nal nayam ceytu viṭal
  13. {{0987}} iṉṉā ceytārkkum iṉiyavē ceyyākkāl eṉṉa payattatō cālpu
  14. {{0852}} pakal karuti+ paṟṟā ceyiṉum ikal karuti iṉṉā ceyyāmai talai
  15. {{0311}} ciṟappu īṉum celvam peṟiṉum piṟarkku iṉṉā ceyyāmai mācu aṟṟār kōḷ
  16. {{0312}} kaṟuttu iṉṉā ceyta akkaṇṇum maṟuttu iṉṉā ceyyāmai mācu aṟṟār kōḷ
  17. {{0035}} aḻukkāṟu avā vekuḷi iṉṉā+ col nāṉkum iḻukkā iyaṉṟatu aṟam
  18. {{0159}} tuṟantāriṉ tūymai uṭaiyar iṟantārvāy iṉṉā+ col nōṟkiṟpavar
  19. {{0160}} uṇṇātu nōṟpār periyar piṟar collum iṉṉā+ col nōṟpāriṉ piṉ
  20. {{0564}} iṟai kaṭiyaṉ eṉṟu uraikkum iṉṉā+ col vēntaṉ uṟai kaṭuki ollai+ keṭum
  21. {{0881}} niḻal nīrum iṉṉāta iṉṉā tamar nīrum iṉṉā ām iṉṉā ceyiṉ
  22. {{0319}} piṟarkku iṉṉā muṟpakal ceyyiṉ tamakku iṉṉā piṟpakal tāmē varum
  23. {{0565}} aruñ cevvi iṉṉā mukattāṉ peruñ celvam pēey kaṇṭaṉṉatu uṭaittu
  24. {{0319}} piṟarkku iṉṉā muṟpakal ceyyiṉ tamakku iṉṉā piṟpakal tāmē varum
  25. {{0824}} mukattiṉ iṉiya nakāa akattu iṉṉā vañcarai añcappaṭum

iṉṉāta [4 occ.]

  1. {{0881}} niḻal nīrum iṉṉāta iṉṉā tamar nīrum iṉṉā ām iṉṉā ceyiṉ
  2. {{0860}} ikalāṉ ām iṉṉāta ellām nakalāṉ ām nal nayam eṉṉum cerukku
  3. {{0100}} iṉiya uḷavāka iṉṉāta kūṟal kaṉi iruppa kāy kavarntaṟṟu
  4. {{0313}} ceyyāmal ceṟṟārkkum iṉṉāta ceytapiṉ uyyā viḻumam tarum

iṉṉātatu [3 occ.]

  1. {{1041}} iṉmaiyiṉ iṉṉātatu yātu eṉiṉ iṉmaiyiṉ iṉmaiyē iṉṉātatu
  2. {{0230}} cātaliṉ iṉṉātatu illai iṉitu atūum ītal iyaiyākkaṭai
  3. {{1041}} iṉmaiyiṉ iṉṉātatu yātu eṉiṉ iṉmaiyiṉ iṉmaiyē iṉṉātatu

iṉṉātāl [1 occ.]

  1. {{0923}} īṉṟāḷ mukattēyum iṉṉātāl eṉ maṟṟu+ cāṉṟōr mukattu+ kaḷi

iṉṉātu [8 occ.]

  1. {{0995}} nakaiyuḷḷum iṉṉātu ikaḻcci pakaiyuḷḷum paṇpu uḷa pāṭu aṟivār māṭṭu
  2. {{0224}} iṉṉātu irakkappaṭutal irantavar iṉ mukam kāṇum aḷavu
  3. {{1158}} iṉṉātu iṉaṉ il ūr vāḻtal ataṉiṉum iṉṉātu iṉiyār+ pirivu
  4. {{1158}} iṉṉātu iṉaṉ il ūr vāḻtal ataṉiṉum iṉṉātu iṉiyār+ pirivu
  5. {{0558}} iṉmaiyiṉ iṉṉātu uṭaimai muṟai ceyyā maṉṉavaṉ kōṟkīḻ+ paṭiṉ
  6. {{1196}} orutalaiyāṉ iṉṉātu kāmam kā+ pōla irutalaiyāṉum iṉitu
  7. {{0229}} irattaliṉ iṉṉātu maṉṟa nirappiya tāmē tamiyar uṇal
  8. {{0819}} kaṉaviṉum iṉṉātu maṉṉō viṉai vēṟu col vēṟu paṭṭār toṭarpu

iṉṉātē [1 occ.]

  1. {{0408}} nallārkaṇ paṭṭa vaṟumaiyiṉ iṉṉātē kallārkaṇ paṭṭa tiru

iṉṉāmai [2 occ.]

  1. {{0630}} iṉṉāmai iṉpam eṉa+ koḷiṉ ākum taṉ oṉṉār viḻaiyum ciṟappu
  2. {{0318}} taṉ uyirkku iṉṉāmai tāṉ aṟivāṉ eṉkolō maṉ uyirkku iṉṉā ceyal

iṉṉāṉ [1 occ.]

  1. {{0453}} maṉattāṉ ām māntarkku uṇarcci iṉattāṉ ām iṉṉāṉ eṉappaṭum col

iṉṉum [2 occ.]

  1. {{1250}} tuṉṉā+ tuṟantārai neñcattu uṭaiyēmā iṉṉum iḻattum kaviṉ
  2. {{1263}} uraṉ nacaii uḷḷam tuṇaiyāka+ ceṉṟār varal nacaii iṉṉum uḷēṉ

īka [1 occ.]

  1. {{0477}} āṟṟiṉ aḷavu aṟintu īka atu poruḷ pōṟṟi vaḻaṅkum neṟi

īkalāṉ [1 occ.]

  1. {{0863}} añcum aṟiyāṉ amaivu ilaṉ īkalāṉ tañcam eḷiyaṉ pakaikku

īkai [3 occ.]

  1. {{0382}} añcāmai īkai aṟivu ūkkam in nāṉkum eñcāmai vēntaṟku iyalpu
  2. {{0953}} nakai īkai iṉ col ikaḻāmai nāṉkum vakai eṉpa vāymai+ kuṭikku
  3. {{0221}} vaṟiyārkku oṉṟu īvatē īkai maṟṟu ellām kuṟiyetirppai nīratu uṭaittu

īṭṭam [1 occ.]

  1. {{1003}} īṭṭam ivaṟi icai vēṇṭā āṭavar tōṟṟam nilakku+ poṟai

īṭṭalum [1 occ.]

  1. {{0385}} iyaṟṟalum īṭṭalum kāttalum kātta vakuttalum vallatu aracu

īṭṭiya [1 occ.]

  1. {{1009}} aṉpu orīi taṟ ceṟṟu aṟam nōkkātu īṭṭiya oṇ poruḷ koḷvār piṟar

īṇṭiya [1 occ.]

  1. {{0417}} piḻaittu uṇarntum pētaimai collār iḻaittu uṇarntu īṇṭiya kēḷviyavar

īṇṭu [7 occ.]

  1. {{0018}} ciṟappoṭu pūcaṉai cellātu vāṉam vaṟakkumēl vāṉōrkkum īṇṭu
  2. {{0023}} irumai vakai terintu īṇṭu aṟam pūṇṭār perumai piṟaṅkiṟṟu ulaku
  3. {{0342}} vēṇṭiṉ uṇṭāka+ tuṟakka tuṟantapiṉ īṇṭu iyaṟpāla pala
  4. {{0363}} vēṇṭāmai aṉṉa viḻu+ celvam īṇṭu illai yāṇṭum aḵtu oppatu il
  5. {{0265}} vēṇṭiya vēṇṭiyāṅku eytalāṉ cey tavam īṇṭu muyalappaṭum
  6. {{0356}} kaṟṟu īṇṭu meypporuḷ kaṇṭār talaippaṭuvar maṟṟu īṇṭu vārā neṟi
  7. {{0356}} kaṟṟu īṇṭu meypporuḷ kaṇṭār talaippaṭuvar maṟṟu īṇṭu vārā neṟi

īṇṭum [2 occ.]

  1. {{0369}} iṉpam iṭaiyaṟātu īṇṭum avā eṉṉum tuṉpattuḷ tuṉpam keṭiṉ
  2. {{0213}} puttēḷ ulakattum īṇṭum peṟal aritē oppuraviṉ nalla piṟa

ītal [5 occ.]

  1. {{0231}} ītal icaipaṭa vāḻtal atu allatu ūtiyam illai uyirkku
  2. {{1006}} ētam peruñ celvam tāṉ tuvvāṉ takkārkku oṉṟu ītal iyalpu ilātāṉ
  3. {{0230}} cātaliṉ iṉṉātatu illai iṉitu atūum ītal iyaiyākkaṭai
  4. {{0223}} ilaṉ eṉṉum evvam uraiyāmai ītal kulaṉ uṭaiyāṉkaṇṇē uḷa
  5. {{0842}} aṟivu ilāṉ neñcu uvantu ītal piṟitu yātum illai peṟuvāṉ tavam

ītaliṉ [1 occ.]

  1. {{0092}} akaṉ amarntu ītaliṉ naṉṟē mukaṉ amarntu iṉcolaṉ ākappeṟiṉ

ītalē [2 occ.]

  1. {{0222}} nallāṟu eṉiṉum koḷal tītu mēl ulakam il eṉiṉum ītalē naṉṟu
  2. {{1054}} irattalum ītalē pōlum karattal kaṉaviṉum tēṟṟātārmāṭṭu

īttu [2 occ.]

  1. {{0387}} iṉ colāl īttu aḷikka vallāṟku+ taṉ colāl tāṉ kaṇṭaṉaittu iv ulaku
  2. {{0228}} īttu uvakkum iṉpam aṟiyārkol tām uṭaimai vaittu iḻakkum vaṉ kaṇavar

īttum [1 occ.]

  1. {{0800}} maruvuka mācu aṟṟār kēṇmai oṉṟu īttum oruvuka oppu ilār naṭpu

īntatu [1 occ.]

  1. {{1142}} malar aṉṉa kaṇṇāḷ arumai aṟiyātu alar emakku īntatu iv ūr

īyappaṭum [1 occ.]

  1. {{0412}} cevikku uṇavu illāta pōḻtu ciṟitu vayiṟṟukkum īyappaṭum

īyātu [1 occ.]

  1. {{1002}} poruḷāṉ ām ellām eṉṟu īyātu ivaṟum maruḷāṉ ām māṇa+ piṟappu

īyum [1 occ.]

  1. {{1061}} karavātu uvantu īyum kaṇ aṉṉār kaṇṇum iravāmai kōṭi uṟum

īram [1 occ.]

  1. {{0091}} iṉ col āl īram aḷaii paṭiṟu ila ām cemporuḷ kaṇṭār vāy+ col

īrum [1 occ.]

  1. {{0334}} nāḷ eṉa oṉṟupōl kāṭṭi uyir īrum vāḷatu uṇarvār+ peṟiṉ

īrṅ [1 occ.]

  1. {{1077}} īrṅ kai vitirār kayavar koṭiṟu uṭaikkum kūṉ kaiyar allātavarkku

īrṅkaṇ [1 occ.]

  1. {{1058}} irappārai illāyiṉ īrṅkaṇ mā ñālam marappāvai ceṉṟu vantaṟṟu

īvatē [1 occ.]

  1. {{0221}} vaṟiyārkku oṉṟu īvatē īkai maṟṟu ellām kuṟiyetirppai nīratu uṭaittu

īvar [1 occ.]

  1. {{1035}} iravār irappārkku oṉṟu īvar karavātu kai ceytu ūṇ mālaiyavar

īvārai [1 occ.]

  1. {{1057}} ikaḻntu eḷḷātu īvārai+ kāṇiṉ makiḻntu uḷḷam uḷḷuḷ uvappatu uṭaittu

īvārkaṇ [1 occ.]

  1. {{1059}} īvārkaṇ eṉ uṇṭām tōṟṟam irantu kōḷ mēvār ilā akkaṭai

īvārmēl [1 occ.]

  1. {{0232}} uraippār uraippavai ellām irappārkku oṉṟu īvārmēl niṟkum pukaḻ

īṉ [1 occ.]

  1. {{0757}} aruḷ eṉṉum aṉpu īṉ kuḻavi poruḷ eṉṉum celva+ ceviliyāl uṇṭu

īṉum [10 occ.]

  1. {{0031}} ciṟappu īṉum celvamum īṉum aṟattiṉ ūuṅku ākkam evaṉō uyirkku
  2. {{0074}} aṉpu īṉum ārvam uṭaimai atu īṉum naṇpu eṉṉum nāṭā+ ciṟappu
  3. {{0754}} aṟaṉ īṉum iṉpamum īṉum tiṟaṉ aṟintu tītu iṉṟi vanta poruḷ
  4. {{0180}} iṟal īṉum eṇṇātu veḵkiṉ viṟal īṉum vēṇṭāmai eṉṉum cerukku
  5. {{0311}} ciṟappu īṉum celvam peṟiṉum piṟarkku iṉṉā ceyyāmai mācu aṟṟār kōḷ
  6. {{0031}} ciṟappu īṉum celvamum īṉum aṟattiṉ ūuṅku ākkam evaṉō uyirkku
  7. {{0754}} aṟaṉ īṉum iṉpamum īṉum tiṟaṉ aṟintu tītu iṉṟi vanta poruḷ
  8. {{0074}} aṉpu īṉum ārvam uṭaimai atu īṉum naṇpu eṉṉum nāṭā+ ciṟappu
  9. {{0361}} avā eṉpa ellā uyirkkum eñ ñāṉṟum tavā a+ piṟappu īṉum vittu
  10. {{0180}} iṟal īṉum eṇṇātu veḵkiṉ viṟal īṉum vēṇṭāmai eṉṉum cerukku

īṉpatu [1 occ.]

  1. {{0165}} aḻukkāṟu uṭaiyārkku atu cālum oṉṉār vaḻukkiyum kēṭu īṉpatu

īṉṟa [2 occ.]

  1. {{1047}} aṟam cārā nalkuravu īṉṟa tāyāṉum piṟaṉ pōla nōkkappaṭum
  2. {{0069}} īṉṟa poḻutiṉ peritu uvakkum taṉ makaṉai+ cāṉṟōṉ eṉa+ kēṭṭa tāy

īṉṟal [1 occ.]

  1. {{0099}} iṉ col iṉitu īṉṟal kāṇpāṉ evaṉkolō vaṉ col vaḻaṅkuvatu

īṉṟāḷ [2 occ.]

  1. {{0656}} īṉṟāḷ paci kāṇpāṉ āyiṉum ceyyaṟka cāṉṟōr paḻikkum viṉai
  2. {{0923}} īṉṟāḷ mukattēyum iṉṉātāl eṉ maṟṟu+ cāṉṟōr mukattu+ kaḷi

īṉṟu [2 occ.]

  1. {{0097}} nayaṉ īṉṟu naṉṟi payakkum payaṉ īṉṟu paṇpiṉ talaippiriyā+ col
  2. {{0097}} nayaṉ īṉṟu naṉṟi payakkum payaṉ īṉṟu paṇpiṉ talaippiriyā+ col

ukā [1 occ.]

  1. {{0585}} kaṭā uruvoṭu kaṇ añcātu yāṇṭum ukā amai vallatē oṟṟu

ukka [1 occ.]

  1. {{0720}} aṅkaṇattuḷ ukka amiḻtu aṟṟāl tam kaṇattar allārmuṉ kōṭṭi koḷal

ukkakkāl [1 occ.]

  1. {{1270}} peṟiṉ eṉ ām peṟṟakkāl eṉ ām uṟiṉ eṉ ām uḷḷam uṭaintu ukkakkāl

uñaṟṟu [2 occ.]

  1. {{0607}} iṭi purintu eḷḷum col kēṭpar maṭi purintu māṇṭa uñaṟṟu ilavar
  2. {{0604}} kuṭi maṭintu kuṟṟam perukum maṭi maṭintu māṇṭa uñaṟṟu ilavarkku

uñaṟṟupavar [1 occ.]

  1. {{0620}} ūḻaiyum uppakkam kāṇpar ulaivu iṉṟi+ tāḻātu uñaṟṟupavar

uñaṟṟupavarkku [1 occ.]

  1. {{1024}} cūḻāmal tāṉē muṭivu eytum tam kuṭiyai+ tāḻātu uñaṟṟupavarkku

uṭ [1 occ.]

  1. {{0119}} coṟ kōṭṭam illatu ceppam orutalaiyā uṭ kōṭṭam iṉmai peṟiṉ

uṭampāṭu [1 occ.]

  1. {{0890}} uṭampāṭu ilātavar vāḻkkai kuṭaṅkaruḷ pāmpōṭu uṭaṉ uṟaintaṟṟu

uṭampiṉ [2 occ.]

  1. {{0330}} uyir uṭampiṉ nīkkiyār eṉpa ceyir uṭampiṉ cellā+ tī vāḻkkaiyavar
  2. {{0330}} uyir uṭampiṉ nīkkiyār eṉpa ceyir uṭampiṉ cellā+ tī vāḻkkaiyavar

uṭampiṉakattu [1 occ.]

  1. {{1163}} kāmamum nāṇum uyir kāvā+ tūṅkum eṉ nōṉā uṭampiṉakattu

uṭampiṉuḷ [1 occ.]

  1. {{0340}} pukkil amaintiṉṟukollō uṭampiṉuḷ tuccil irunta uyirkku

uṭampu [4 occ.]

  1. {{0080}} aṉpiṉ vaḻiyatu uyirnilai aḵtu ilārkku eṉpu tōl pōrtta uṭampu
  2. {{1029}} iṭumpaikkē koḷkalam kollō kuṭumpattai+ kuṟṟam maṟaippāṉ uṭampu
  3. {{0627}} ilakkam uṭampu iṭumpaikku eṉṟu kalakkattai+ kaiyāṟā+ koḷḷātām mēl
  4. {{0943}} aṟṟāl aḷavu aṟintu uṇka aḵtu uṭampu peṟṟāṉ neṭitu uykkum āṟu

uṭampum [2 occ.]

  1. {{1132}} nōṉā uṭampum uyirum maṭal ēṟum nāṇiṉai nīkki niṟuttu
  2. {{0345}} maṟṟum toṭarppāṭu evaṉkol piṟappu aṟukkal uṟṟārkku uṭampum mikai

uṭampoṭu [2 occ.]

  1. {{1122}} uṭampoṭu uyiriṭai eṉṉa maṟṟu aṉṉa maṭantaiyoṭu emmiṭai naṭpu
  2. {{0338}} kuṭampai taṉittu oḻiya+ puḷ paṟantaṟṟē uṭampoṭu uyiriṭai naṭpu

uṭal [1 occ.]

  1. {{0253}} paṭai koṇṭār neñcam pōl naṉṟu ūkkātu oṉṟaṉ uṭal cuvai uṇṭār maṉam

uṭaṟku [1 occ.]

  1. {{0065}} makkaḷ mey tīṇṭal uṭaṟku iṉpam maṟṟu avar col kēṭṭal iṉpam cevikku

uṭaṟṟupavar [1 occ.]

  1. {{0818}} ollum karumam uṭaṟṟupavar kēṇmai collāṭār cōra viṭal

uṭaṟṟum [1 occ.]

  1. {{0013}} viṇ iṉṟu poyppiṉ virinīr viyaṉ ulakattu uḷ niṉṟu uṭaṟṟum paci

uṭaṉ [3 occ.]

  1. {{0890}} uṭampāṭu ilātavar vāḻkkai kuṭaṅkaruḷ pāmpōṭu uṭaṉ uṟaintaṟṟu
  2. {{0309}} uḷḷiya ellām uṭaṉ eytum uḷḷattāl uḷḷāṉ vekuḷi eṉiṉ
  3. {{0589}} oṟṟu oṟṟu uṇarāmai āḷka uṭaṉ mūvar col tokka tēṟappaṭum

uṭaṉṟu [1 occ.]

  1. {{0765}} kūṟṟu uṭaṉṟu mēlvariṉum kūṭi etir niṟkum āṟṟalatuvē paṭai

uṭukkai [1 occ.]

  1. {{0788}} uṭukkai iḻantavaṉ kai pōla āṅkē iṭukkaṇ kaḷaivatu ām naṭpu

uṭuppatūum [2 occ.]

  1. {{0166}} koṭuppatu aḻukkaṟuppāṉ cuṟṟam uṭuppatūum uṇpatūum iṉṟi+ keṭum
  2. {{1079}} uṭuppatūum uṇpatūum kāṇiṉ piṟarmēl vaṭu+ kāṇa vaṟṟu ākum kīḻ

uṭai [5 occ.]

  1. {{0415}} iḻukkal uṭai uḻi ūṟṟukkōl aṟṟē oḻukkam uṭaiyār vāy+ col
  2. {{1012}} ūṇ uṭai eccam uyirkku ellām vēṟu alla nāṇ uṭaimai māntar ciṟappu
  3. {{0939}} uṭai celvam ūṇ oḷi kalvi eṉṟu aintum aṭaiyāvām āyam koḷiṉ
  4. {{0473}} uṭai+ tam vali aṟiyār ūkkattiṉūkki iṭaikkaṇ murintār palar
  5. {{1034}} pala kuṭai nīḻalum tam kuṭaikkīḻ+ kāṇpar alaku uṭai nīḻalavar

uṭaikkum [4 occ.]

  1. {{1077}} īrṅ kai vitirār kayavar koṭiṟu uṭaikkum kūṉ kaiyar allātavarkku
  2. {{1251}} kāma+ kaṇicci uṭaikkum niṟai eṉṉum nāṇu+ tāḻ vīḻtta katavu
  3. {{1258}} pala māya+ kaḷvaṉ paṇimoḻi aṉṟō nam peṇmai uṭaikkum paṭai
  4. {{1324}} pulli viṭāa+ pulaviyuḷ tōṉṟum eṉ uḷḷam uṭaikkum paṭai

uṭaittāy [1 occ.]

  1. {{0746}} ellā+ poruḷum uṭaittāy iṭattu utavum nal āḷ uṭaiyatu araṇ

uṭaittāyiṉ [1 occ.]

  1. {{0044}} paḻi añci+ pāttu ūṇ uṭaittāyiṉ vāḻkkai vaḻi eñcal eññāṉṟum il

uṭaittāl [1 occ.]

  1. {{1152}} iṉkaṇ uṭaittu avar pārval pirivu añcum puṉkaṇ uṭaittāl puṇarvu

uṭaittu [33 occ.]

  1. {{0048}} āṟṟiṉ oḻukki aṟaṉ iḻukkā ilvāḻkkai nōṟpāriṉ nōṉmai uṭaittu
  2. {{0112}} ceppam uṭaiyavaṉ ākkam citaivu iṉṟi eccattiṟku ēmāppu uṭaittu
  3. {{0126}} orumaiyuḷ āmaipōl aintu aṭakkal āṟṟiṉ eḻumaiyum ēmāppu uṭaittu
  4. {{0220}} oppuraviṉāl varum kēṭu eṉiṉ aḵtu oruvaṉ viṟṟu+ kōḷ takkatu uṭaittu
  5. {{0221}} vaṟiyārkku oṉṟu īvatē īkai maṟṟu ellām kuṟiyetirppai nīratu uṭaittu
  6. {{0277}} puṟam kuṉṟi kaṇṭaṉaiyarēṉum akam kuṉṟi mūkkiṉ kariyār uṭaittu
  7. {{0353}} aiyattiṉ nīṅki+ teḷintārkku vaiyattiṉ vāṉam naṇiyatu uṭaittu
  8. {{0398}} orumaikkaṇ tāṉ kaṟṟa kalvi oruvaṟku eḻumaiyum ēmāppu uṭaittu
  9. {{0458}} maṉa nalam naṉku uṭaiyar āyiṉum cāṉṟōrkku iṉa nalam ēmāppu uṭaittu
  10. {{0459}} maṉa nalattiṉ ākum maṟumai maṟṟu aḵtum iṉa nalattiṉ ēmāppu uṭaittu
  11. {{0565}} aruñ cevvi iṉṉā mukattāṉ peruñ celvam pēey kaṇṭaṉṉatu uṭaittu
  12. {{0624}} maṭutta vāy ellām pakaṭu aṉṉāṉ uṟṟa iṭukkaṇ iṭarppāṭu uṭaittu
  13. {{0667}} uruvu kaṇṭu eḷḷāmai vēṇṭum uruḷ perun tērkku accu āṇi aṉṉār uṭaittu
  14. {{0780}} purantār kaṇ nīr malka+ cākiṟpiṉ cākkāṭu irantu kōḷ takkatu uṭaittu
  15. {{0868}} kuṇaṉ ilaṉāy kuṟṟam pala āyiṉ māṟṟārkku iṉaṉ ilaṉ ām ēmāppu uṭaittu
  16. {{0907}} peṇ ēval ceytu oḻukum āṇmaiyiṉ nāṇuṭai+ peṇṇē perumai uṭaittu
  17. {{1010}} cīruṭai+ celvar ciṟu tuṉi māri vaṟam kūrntaṉaiyatu uṭaittu
  18. {{1018}} piṟar nāṇattakkatu tāṉ nāṇāṉ āyiṉ aṟam nāṇa+ takkatu uṭaittu
  19. {{1053}} karappu ilā neñciṉ kaṭaṉ aṟivār muṉ niṉṟu irappum ōr ēer uṭaittu
  20. {{1057}} ikaḻntu eḷḷātu īvārai+ kāṇiṉ makiḻntu uḷḷam uḷḷuḷ uvappatu uṭaittu
  21. {{1082}} nōkkiṉāḷ nōkku etir nōkkutal tākku aṇaṅku tāṉai+ koṇṭaṉṉatu uṭaittu
  22. {{1085}} kūṟṟamō kaṇṇō piṇaiyō maṭavaral nōkkam im mūṉṟum uṭaittu
  23. {{1173}} katumeṉa+ tām nōkki+ tāmē kaluḻum itu nakattakkatu uṭaittu
  24. {{1275}} ceṟikoṭi ceytu iṟanta kaḷḷam uṟu tuyar tīrkkum maruntu oṉṟu uṭaittu
  25. {{1276}} peritu āṟṟi+ peṭpa+ kalattal aritu āṟṟi aṉpu iṉmai cūḻvatu uṭaittu
  26. {{1325}} tavaṟu ilar āyiṉum tām vīḻvār meṉ tōḷ akaṟaliṉ āṅku oṉṟu uṭaittu
  27. {{1152}} iṉkaṇ uṭaittu avar pārval pirivu añcum puṉkaṇ uṭaittāl puṇarvu
  28. {{0045}} aṉpum aṟaṉum uṭaittu āyiṉ ilvāḻkkai paṇpum payaṉum atu
  29. {{0336}} nerunal uḷaṉ oruvaṉ iṉṟu illai eṉṉum perumai uṭaittu iv ulaku
  30. {{0578}} karumam citaiyāmal kaṇṇōṭa vallārkku urimai uṭaittu iv ulaku
  31. {{0770}} nilai makkaḷ cāla uṭaittu eṉiṉum tāṉai talaimakkaḷ ilvaḻi il
  32. {{1280}} peṇṇiṉāṉ peṇmai uṭaittu eṉpa kaṇṇiṉāṉ kāma nōy colli iravu
  33. {{0611}} arumai uṭaittu eṉṟu acāvāmai vēṇṭum perumai muyaṟci tarum

uṭaittē [1 occ.]

  1. {{0925}} kai aṟiyāmai uṭaittē poruḷ koṭuttu mey aṟiyāmai koḷal

uṭaintatē [1 occ.]

  1. {{1088}} oḷ nutaṟku ōo uṭaintatē ñāṭpiṉuḷ naṇṇārum uṭkum eṉpīṭu

uṭaintu [1 occ.]

  1. {{1270}} peṟiṉ eṉ ām peṟṟakkāl eṉ ām uṟiṉ eṉ ām uḷḷam uṭaintu ukkakkāl

uṭaimai [21 occ.]

  1. {{0074}} aṉpu īṉum ārvam uṭaimai atu īṉum naṇpu eṉṉum nāṭā+ ciṟappu
  2. {{0641}} nā nalam eṉṉum nalaṉ uṭaimai an nalam yā nalattu uḷḷatūum aṉṟu
  3. {{0992}} aṉpu uṭaimai āṉṟa kuṭippiṟattal iv iraṇṭum paṇpu uṭaimai eṉṉum vaḻakku
  4. {{0681}} aṉpu uṭaimai āṉṟa kuṭippiṟattal vēntu avām paṇpu uṭaimai tūtu uraippāṉ
  5. {{0688}} tūymai tuṇaimai tuṇivu uṭaimai im mūṉṟiṉ vāymai vaḻi uraippāṉ paṇpu
  6. {{0592}} uḷḷam uṭaimai uṭaimai poruḷ uṭaimai nillātu nīṅki viṭum
  7. {{0991}} eṇ patattāl eytal eḷitu eṉpa yārmāṭṭum paṇpu uṭaimai eṉṉum vaḻakku
  8. {{0992}} aṉpu uṭaimai āṉṟa kuṭippiṟattal iv iraṇṭum paṇpu uṭaimai eṉṉum vaḻakku
  9. {{0133}} oḻukkam uṭaimai kuṭimai iḻukkam iḻinta piṟappu* āy viṭum
  10. {{1014}} aṇi aṉṟē nāṇ uṭaimai cāṉṟōrkku aḵtu iṉṟēl piṇi aṉṟē pīṭu naṭai
  11. {{0681}} aṉpu uṭaimai āṉṟa kuṭippiṟattal vēntu avām paṇpu uṭaimai tūtu uraippāṉ
  12. {{0592}} uḷḷam uṭaimai uṭaimai poruḷ uṭaimai nillātu nīṅki viṭum
  13. {{0154}} niṟai uṭaimai nīṅkāmai vēṇṭiṉ poṟai uṭaimai pōṟṟi oḻukappaṭum
  14. {{0838}} maiyal oruvaṉ kaḷittaṟṟāl pētai taṉ kai oṉṟu uṭaimai peṟiṉ
  15. {{0592}} uḷḷam uṭaimai uṭaimai poruḷ uṭaimai nillātu nīṅki viṭum
  16. {{0154}} niṟai uṭaimai nīṅkāmai vēṇṭiṉ poṟai uṭaimai pōṟṟi oḻukappaṭum
  17. {{0344}} iyalpu ākum nōṉpiṟku oṉṟu iṉmai uṭaimai mayal ākum maṟṟum peyarttu
  18. {{1012}} ūṇ uṭai eccam uyirkku ellām vēṟu alla nāṇ uṭaimai māntar ciṟappu
  19. {{0558}} iṉmaiyiṉ iṉṉātu uṭaimai muṟai ceyyā maṉṉavaṉ kōṟkīḻ+ paṭiṉ
  20. {{0960}} nalam vēṇṭiṉ nāṇ uṭaimai vēṇṭum kulam vēṇṭiṉ vēṇṭuka yārkkum paṇivu
  21. {{0228}} īttu uvakkum iṉpam aṟiyārkol tām uṭaimai vaittu iḻakkum vaṉ kaṇavar

uṭaimaiyuḷ [1 occ.]

  1. {{0089}} uṭaimaiyuḷ iṉmai viruntu ōmpal ōmpā maṭamai maṭavārkaṇ uṇṭu

uṭaiya [5 occ.]

  1. {{0975}} perumai uṭaiyavar āṟṟuvār āṟṟiṉ arumai uṭaiya ceyal
  2. {{0200}} colluka collil payaṉ uṭaiya collaṟka collil payaṉ ilā+ col
  3. {{1300}} tañcam tamar allar ētilār tām uṭaiya neñcam tamar alvaḻi
  4. {{1299}} tuṉpattiṟku yārē tuṇai āvār tām uṭaiya neñcam tuṇai alvaḻi
  5. {{0041}} ilvāḻvāṉ eṉpāṉ iyalpu uṭaiya mūvarkkum nallāṟṟiṉ niṉṟa tuṇai

uṭaiyatu [5 occ.]

  1. {{0384}} aṟaṉ iḻukkātu allavai nīkki maṟaṉ iḻukkā māṉam uṭaiyatu aracu
  2. {{0742}} maṇi nīrum maṇṇum malaiyum aṇi niḻaṟ kāṭum uṭaiyatu araṇ
  3. {{0746}} ellā+ poruḷum uṭaittāy iṭattu utavum nal āḷ uṭaiyatu araṇ
  4. {{1021}} karumam ceya oruvaṉ kaitūvēṉ eṉṉum perumaiyiṉ pīṭu uṭaiyatu il
  5. {{0591}} uṭaiyar eṉappaṭuvatu ūkkam aḵtu illār uṭaiyatu uṭaiyarō maṟṟu

uṭaiyam [1 occ.]

  1. {{0844}} veṇmai eṉappaṭuvatu yātu eṉiṉ oṇmai uṭaiyam yām eṉṉum cerukku

uṭaiyar [7 occ.]

  1. {{0900}} iṟantu amainta cārpu uṭaiyar āyiṉum uyyār ciṟantu amainta cīrār ceṟiṉ
  2. {{0458}} maṉa nalam naṉku uṭaiyar āyiṉum cāṉṟōrkku iṉa nalam ēmāppu uṭaittu
  3. {{0159}} tuṟantāriṉ tūymai uṭaiyar iṟantārvāy iṉṉā+ col nōṟkiṟpavar
  4. {{0591}} uṭaiyar eṉappaṭuvatu ūkkam aḵtu illār uṭaiyatu uṭaiyarō maṟṟu
  5. {{0393}} kaṇ uṭaiyar eṉpavar kaṟṟōr mukattu iraṇṭu puṇ uṭaiyar kallātavar
  6. {{0393}} kaṇ uṭaiyar eṉpavar kaṟṟōr mukattu iraṇṭu puṇ uṭaiyar kallātavar
  7. {{1072}} naṉṟu aṟivāriṉ kayavar tiru uṭaiyar neñcattu avalam ilar

uṭaiyarēṉum [1 occ.]

  1. {{0430}} aṟivu uṭaiyār ellām uṭaiyār aṟivu ilār eṉ uṭaiyarēṉum ilar

uṭaiyarō [1 occ.]

  1. {{0591}} uṭaiyar eṉappaṭuvatu ūkkam aḵtu illār uṭaiyatu uṭaiyarō maṟṟu

uṭaiyavar [1 occ.]

  1. {{0975}} perumai uṭaiyavar āṟṟuvār āṟṟiṉ arumai uṭaiya ceyal

uṭaiyavarkku [1 occ.]

  1. {{0139}} oḻukkam uṭaiyavarkku ollāvē tīya vaḻukkiyum vāyāl colal

uṭaiyavaṉ [1 occ.]

  1. {{0112}} ceppam uṭaiyavaṉ ākkam citaivu iṉṟi eccattiṟku ēmāppu uṭaittu

uṭaiyaḷ [1 occ.]

  1. {{0051}} maṉai+ takka māṇpu uṭaiyaḷ āki taṟ koṇṭāṉ vaḷattakkāḷ vāḻkkai+ tuṇai

uṭaiyaṉ [1 occ.]

  1. {{0095}} paṇivu uṭaiyaṉ iṉcolaṉ ātal oruvaṟku aṇi alla maṟṟu+ piṟa

uṭaiyāṭku [1 occ.]

  1. {{1089}} piṇai ēr maṭa nōkkum nāṇum uṭaiyāṭku aṇi evaṉō ētila tantu

uṭaiyār [20 occ.]

  1. {{0404}} kallātāṉ oṭpam kaḻiya naṉṟu āyiṉum koḷḷār aṟivu uṭaiyār
  2. {{0463}} ākkam karuti mutal iḻakkum ceyviṉai ūkkār aṟivu uṭaiyār
  3. {{0593}} ākkam iḻantēm eṉṟu allāvār ūkkam oruvantam kaittu uṭaiyār
  4. {{0413}} ceviyuṇaviṉ kēḷvi uṭaiyār aviyuṇaviṉ āṉṟāroṭu oppar nilattu
  5. {{0430}} aṟivu uṭaiyār ellām uṭaiyār aṟivu ilār eṉ uṭaiyarēṉum ilar
  6. {{0427}} aṟivu uṭaiyār āvatu aṟivār aṟivu ilār aḵtu aṟikallātavar
  7. {{0430}} aṟivu uṭaiyār ellām uṭaiyār aṟivu ilār eṉ uṭaiyarēṉum ilar
  8. {{0072}} aṉpu ilār ellām tamakku uriyar aṉpu uṭaiyār eṉpum uriyar piṟarkku
  9. {{0816}} pētai peruṅ keḻīi naṭpiṉ aṟivu uṭaiyār ētiṉmai kōṭi uṟum
  10. {{0970}} iḷi variṉ vāḻāta māṉam uṭaiyār oḷi toḻutu ēttum ulaku
  11. {{0577}} kaṇṇōṭṭam illavar kaṇ ilar kaṇ uṭaiyār kaṇṇōṭṭam iṉmaiyum il
  12. {{0441}} aṟaṉ aṟintu mūtta aṟivu uṭaiyār kēṇmai tiṟaṉ aṟintu tērntu koḷal
  13. {{0179}} aṟaṉ aṟintu veḵkā aṟivu uṭaiyār+ cērum tiṟaṉ aṟintu āṅkē tiru
  14. {{0195}} cīrmai ciṟappoṭu nīṅkum payaṉ ila nīrmai uṭaiyār coliṉ
  15. {{0996}} paṇpu uṭaiyār+ paṭṭu uṇṭu ulakam atu iṉṟēl maṇ pukku māyvatumaṉ
  16. {{0994}} nayaṉoṭu naṉṟi purinta payaṉ uṭaiyār paṇpu pārāṭṭum ulaku
  17. {{0606}} paṭi uṭaiyār paṟṟu amaintakkaṇṇum maṭi uṭaiyār māṇ payaṉ eytal aritu
  18. {{0526}} peruṅ koṭaiyāṉ pēṇāṉ vekuḷi avaṉiṉ maruṅku uṭaiyār mā nilattu il
  19. {{0606}} paṭi uṭaiyār paṟṟu amaintakkaṇṇum maṭi uṭaiyār māṇ payaṉ eytal aritu
  20. {{0415}} iḻukkal uṭai uḻi ūṟṟukkōl aṟṟē oḻukkam uṭaiyār vāy+ col

uṭaiyārkku [6 occ.]

  1. {{0636}} matinuṭpam nūlōṭu uṭaiyārkku ati nuṭpam yā uḷa muṉ niṟpavai
  2. {{0165}} aḻukkāṟu uṭaiyārkku atu cālum oṉṉār vaḻukkiyum kēṭu īṉpatu
  3. {{0534}} accam uṭaiyārkku araṇ illai āṅku illai poccāppu uṭaiyārkku naṉku
  4. {{0262}} tavamum tavam uṭaiyārkku ākum avam ataṉai aḵtu ilār mēṟkoḷvatu
  5. {{0910}} eṇ cērnta neñcattu iṭaṉ uṭaiyārkku eññāṉṟum peṇ cērntu ām pētaimai il
  6. {{0534}} accam uṭaiyārkku araṇ illai āṅku illai poccāppu uṭaiyārkku naṉku

uṭaiyārmuṉ [2 occ.]

  1. {{0395}} uṭaiyārmuṉ illārpōl ēkkaṟṟum kaṟṟār kaṭaiyarē kallātavar
  2. {{0718}} uṇarvatu uṭaiyārmuṉ collal vaḷarvataṉ pāttiyuḷ nīr corintaṟṟu

uṭaiyāḷar [1 occ.]

  1. {{0783}} naviltoṟum nūl nayam pōlum payiltoṟum paṇpu uṭaiyāḷar toṭarpu

uṭaiyāḷaṉ [1 occ.]

  1. {{0874}} pakai naṭpā+ koṇṭu oḻukum paṇpu uṭaiyāḷaṉ takaimaikkaṇ taṅkiṟṟu ulaku

uṭaiyāṉ [6 occ.]

  1. {{0381}} paṭai kuṭi kūḻ amaiccu naṭpu araṇ āṟum uṭaiyāṉ aracaruḷ ēṟu
  2. {{0390}} koṭai aḷi ceṅkōl kuṭi ōmpal nāṉkum uṭaiyāṉ ām vēntarkku oḷi
  3. {{0622}} veḷḷattu aṉaiya iṭumpai aṟivu uṭaiyāṉ uḷḷattiṉ uḷḷa keṭum
  4. {{0486}} ūkkam uṭaiyāṉ oṭukkam poru takar tākkaṟku+ pērum takaittu
  5. {{0684}} aṟivu uru ārāynta kalvi im mūṉṟaṉ ceṟivu uṭaiyāṉ celka viṉaikku
  6. {{0219}} nayaṉ uṭaiyāṉ nalkūrntāṉ ātal ceyum nīra ceyyātu amaikalā āṟu

uṭaiyāṉuḻai [1 occ.]

  1. {{0594}} ākkam atar viṉāy+ cellum acaivu ilā ūkkam uṭaiyāṉuḻai

uṭaiyāṉai [1 occ.]

  1. {{0167}} avvittu aḻukkāṟu uṭaiyāṉai+ ceyyavaḷ tavvaiyai+ kāṭṭi viṭum

uṭaiyāṉkaṭṭē [2 occ.]

  1. {{0502}} kuṭi+ piṟantu kuṟṟattiṉ nīṅki vaṭu+ pariyum nāṇ uṭaiyāṉkaṭṭē teḷivu
  2. {{0513}} aṉpu aṟivu tēṟṟam avā iṉmai in nāṉkum naṉku uṭaiyāṉkaṭṭē teḷivu

uṭaiyāṉkaṇ [2 occ.]

  1. {{0135}} aḻukkāṟu uṭaiyāṉkaṇ ākkam pōṉṟu illai oḻukkam ilāṉkaṇ uyarvu
  2. {{0216}} payaṉ maram uḷḷūr+ paḻuttaṟṟāl celvam nayaṉ uṭaiyāṉkaṇ paṭiṉ

uṭaiyāṉkaṇṇē [1 occ.]

  1. {{0223}} ilaṉ eṉṉum evvam uraiyāmai ītal kulaṉ uṭaiyāṉkaṇṇē uḷa

uṭaiyēmā [1 occ.]

  1. {{1250}} tuṉṉā+ tuṟantārai neñcattu uṭaiyēmā iṉṉum iḻattum kaviṉ

uṭaiyēṉ [3 occ.]

  1. {{1133}} nāṇoṭu nal āṇmai paṇṭu uṭaiyēṉ iṉṟu uṭaiyēṉ kāmuṟṟār ēṟum maṭal
  2. {{1254}} niṟai uṭaiyēṉ eṉpēṉmaṉ yāṉō eṉ kāmam maṟai iṟantu maṉṟupaṭum
  3. {{1133}} nāṇoṭu nal āṇmai paṇṭu uṭaiyēṉ iṉṟu uṭaiyēṉ kāmuṟṟār ēṟum maṭal

uṭka [1 occ.]

  1. {{0921}} uṭka+ paṭā ar oḷi iḻappar eññāṉṟum kaḷ kātal koṇṭu oḻukuvār

uṭkum [1 occ.]

  1. {{1088}} oḷ nutaṟku ōo uṭaintatē ñāṭpiṉuḷ naṇṇārum uṭkum eṉpīṭu

uṭpakai [6 occ.]

  1. {{0883}} uṭpakai añci+ taṟ kākka ulaivu iṭattu maṭpakaiyiṉ māṇa+ teṟum
  2. {{0889}} eṭ pakavu aṉṉa ciṟumaittē āyiṉum uṭpakai uḷḷatu ām kēṭu
  3. {{0887}} ceppiṉ puṇarccipōl kūṭiṉum kūṭātē uṭpakai uṟṟa kuṭi
  4. {{0888}} aram poruta poṉ pōla tēyum uram porutu uṭpakai uṟṟa kuṭi
  5. {{0884}} maṉam māṇā uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum
  6. {{0885}} uṟal muṟaiyāṉ uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum

uṭpakaiyum [1 occ.]

  1. {{0735}} pal kuḻuvum pāḻceyyum uṭpakaiyum vēntu alaikkum kol kuṟumpum illatu nāṭu

uṇakkiṉ [1 occ.]

  1. {{1037}} toṭi+ puḻuti kaḵcā uṇakkiṉ piṭittu eruvum vēṇṭātu cāla+ paṭum

uṇaṅka [1 occ.]

  1. {{1310}} ūṭal uṇaṅka viṭuvāroṭu eṉ neñcam kūṭuvēm eṉpatu avā

uṇara [1 occ.]

  1. {{0650}} iṇar ūḻttum nāṟā malar aṉaiyar kaṟṟatu uṇara virittu uraiyātār

uṇarappaṭum [3 occ.]

  1. {{0575}} kaṇṇiṟku aṇikalam kaṇṇōṭṭam aḵtu iṉṟēl puṇ eṉṟu uṇarappaṭum
  2. {{0826}} naṭṭārpōl nallavai colliṉum oṭṭār col ollai uṇarappaṭum
  3. {{1096}} uṟā atavarpōl coliṉum ceṟāar col ollai uṇarappaṭum

uṇaral [1 occ.]

  1. {{0011}} vāṉ niṉṟu ulakam vaḻaṅki varutalāṉ tāṉ amiḻtam eṉṟu uṇaral pāṟṟu

uṇarā [4 occ.]

  1. {{0705}} kuṟippiṉ kuṟippu uṇarā āyiṉ uṟuppiṉuḷ eṉṉa payattavō kaṇ
  2. {{1172}} terintu uṇarā nōkkiya uṇkaṇ parintu uṇarā paital uḻappatu evaṉ
  3. {{1172}} terintu uṇarā nōkkiya uṇkaṇ parintu uṇarā paital uḻappatu evaṉ
  4. {{0420}} ceviyiṉ cuvai uṇarā vāy uṇarviṉ mākkaḷ aviyiṉum vāḻiṉum eṉ

uṇarāmai [2 occ.]

  1. {{0589}} oṟṟu oṟṟu uṇarāmai āḷka uṭaṉ mūvar col tokka tēṟappaṭum
  2. {{1304}} ūṭiyavarai uṇarāmai vāṭiya vaḷḷi mutal arintaṟṟu

uṇarāy [1 occ.]

  1. {{1246}} kalantu uṇarttum kātalar+ kaṇṭāl pulantu uṇarāy poy+ kāyvu kāyti eṉ

uṇariṉ [1 occ.]

  1. {{0357}} ōrttu uḷḷam uḷḷatu uṇariṉ oru talaiyā pērttu uḷḷavēṇṭā piṟappu

uṇarum [2 occ.]

  1. {{0331}} nillātavaṟṟai nilaiyiṉa eṉṟu uṇarum pullaṟivu āṇmai kaṭai
  2. {{0351}} poruḷ allavaṟṟai+ poruḷ eṉṟu uṇarum maruḷāṉ ām māṇa+ piṟappu

uṇarka [1 occ.]

  1. {{0805}} pētaimai oṉṟō peruṅkiḻamai eṉṟu uṇarka nō takka naṭṭār ceyiṉ

uṇarcci [1 occ.]

  1. {{0453}} maṉattāṉ ām māntarkku uṇarcci iṉattāṉ ām iṉṉāṉ eṉappaṭum col

uṇarccitāṉ [1 occ.]

  1. {{0785}} puṇarcci paḻakutal vēṇṭā uṇarccitāṉ naṭpu ām kiḻamai tarum

uṇarcciyuḷ [1 occ.]

  1. {{0976}} ciṟiyār uṇarcciyuḷ illai periyārai+ pēṇi+ koḷvēm eṉṉum nōkku

uṇartal [1 occ.]

  1. {{1109}} ūṭal uṇartal puṇartal ivai kāmam kūṭiyār peṟṟa payaṉ

uṇarttiṉum [1 occ.]

  1. {{1319}} taṉṉai uṇarttiṉum kāyum piṟarkkum nīr in nīrar ākutir eṉṟu

uṇarttum [1 occ.]

  1. {{1246}} kalantu uṇarttum kātalar+ kaṇṭāl pulantu uṇarāy poy+ kāyvu kāyti eṉ

uṇarnta [1 occ.]

  1. {{1277}} taṇṇan tuṟaivaṉ taṇantamai nammiṉum muṉṉam uṇarnta vaḷai

uṇarntavai [1 occ.]

  1. {{0316}} iṉṉā eṉa+ tāṉ uṇarntavai tuṉṉāmai vēṇṭum piṟaṉkaṇ ceyal

uṇarntu [5 occ.]

  1. {{0417}} piḻaittu uṇarntum pētaimai collār iḻaittu uṇarntu īṇṭiya kēḷviyavar
  2. {{0359}} cārpu uṇarntu cārpu keṭa oḻukiṉ maṟṟu aḻittu+ cārtarā cārtarum nōy
  3. {{0516}} ceyvāṉai nāṭi viṉai nāṭi kālattōṭu eyta uṇarntu ceyal
  4. {{1046}} naṟ poruḷ naṉku uṇarntu colliṉum nalkūrntār col poruṭ cōrvu paṭum
  5. {{0712}} iṭai terintu naṉku uṇarntu colluka colliṉ naṭai terinta naṉmaiyavar

uṇarntum [2 occ.]

  1. {{0834}} ōti uṇarntum piṟarkku uraittum tāṉ aṭaṅkā+ pētaiyiṉ pētaiyār il
  2. {{0417}} piḻaittu uṇarntum pētaimai collār iḻaittu uṇarntu īṇṭiya kēḷviyavar

uṇarvatu [1 occ.]

  1. {{0718}} uṇarvatu uṭaiyārmuṉ collal vaḷarvataṉ pāttiyuḷ nīr corintaṟṟu

uṇarvār [5 occ.]

  1. {{0257}} uṇṇāmai vēṇṭum pulāal piṟitu oṉṟaṉ puṇ atu uṇarvār+ peṟiṉ
  2. {{0334}} nāḷ eṉa oṉṟupōl kāṭṭi uyir īrum vāḷatu uṇarvār+ peṟiṉ
  3. {{0708}} mukam nōkki niṟka amaiyum akam nōkki uṟṟatu uṇarvār+ peṟiṉ
  4. {{0709}} pakaimaiyum kēṇmaiyum kaṇ uraikkum kaṇṇiṉ vakaimai uṇarvār+ peṟiṉ
  5. {{0716}} āṟṟiṉ nilaitaḷarntaṟṟē viyaṉ pulam ēṟṟu uṇarvār muṉṉar iḻukku

uṇarvārai [1 occ.]

  1. {{0703}} kuṟippiṉ kuṟippu uṇarvārai uṟuppiṉuḷ yātu koṭuttum koḷal

uṇarvāṉai [1 occ.]

  1. {{0702}} aiyappaṭā atu akattatu uṇarvāṉai+ teyvattoṭu oppa+ koḷal

uṇarviṉ [1 occ.]

  1. {{0420}} ceviyiṉ cuvai uṇarā vāy uṇarviṉ mākkaḷ aviyiṉum vāḻiṉum eṉ

uṇarvu [1 occ.]

  1. {{0354}} aiyuṇarvu eytiya+ kaṇṇum payam iṉṟē mey uṇarvu illātavarkku

uṇal [1 occ.]

  1. {{0229}} irattaliṉ iṉṉātu maṉṟa nirappiya tāmē tamiyar uṇal

uṇaliṉum [1 occ.]

  1. {{1326}} uṇaliṉum uṇṭatu aṟal iṉitu kāmam puṇartaliṉ ūṭal iṉitu

uṇavu [1 occ.]

  1. {{0412}} cevikku uṇavu illāta pōḻtu ciṟitu vayiṟṟukkum īyappaṭum

uṇil [1 occ.]

  1. {{0922}} uṇṇaṟka kaḷḷai uṇil uṇka cāṉṟōrāṉ eṇṇappaṭa vēṇṭātār

uṇiṉ [1 occ.]

  1. {{0942}} maruntu eṉa vēṇṭāvām yākkaikku aruntiyatu aṟṟatu pōṟṟi uṇiṉ

uṇka [2 occ.]

  1. {{0943}} aṟṟāl aḷavu aṟintu uṇka aḵtu uṭampu peṟṟāṉ neṭitu uykkum āṟu
  2. {{0922}} uṇṇaṟka kaḷḷai uṇil uṇka cāṉṟōrāṉ eṇṇappaṭa vēṇṭātār

uṇkaṇ [6 occ.]

  1. {{1174}} peyal āṟṟā nīr ulanta uṇkaṇ uyal āṟṟā uyvu il nōy eṉkaṇ niṟuttu
  2. {{1271}} karappiṉum kaiyikantu ollā niṉ uṇkaṇ uraikkal uṟuvatu oṉṟu uṇṭu
  3. {{1091}} iru nōkku ivaḷ uṇkaṇ uḷḷatu oru nōkku nōy nōkku oṉṟu an nōy maruntu
  4. {{1172}} terintu uṇarā nōkkiya uṇkaṇ parintu uṇarā paital uḻappatu evaṉ
  5. {{1212}} kayal uṇkaṇ yāṉ irappa+ tuñciṉ kalantārkku uyal uṇmai cāṟṟuvēṉmaṉ
  6. {{1113}} muṟi mēṉi muttam muṟuval veṟi nāṟṟam vēl uṇkaṇ vēyttōḷavaṭku

uṇṭataṉ [1 occ.]

  1. {{0930}} kaḷ uṇṇā+ pōḻtil kaḷittāṉai+ kāṇuṅkāl uḷḷāṉkol uṇṭataṉ cōrvu

uṇṭatu [1 occ.]

  1. {{1326}} uṇaliṉum uṇṭatu aṟal iṉitu kāmam puṇartaliṉ ūṭal iṉitu

uṇṭal [3 occ.]

  1. {{1128}} neñcattār kātalavarāka veytu uṇṭal añcutum vēpākku aṟintu
  2. {{0082}} viruntu puṟattatā+ tāṉ uṇṭal cāvā maruntu eṉiṉum vēṇṭaṟpāṟṟu aṉṟu
  3. {{1145}} kaḷittoṟum kaḷ uṇṭal vēṭṭaṟṟāl kāmam veḷippaṭum tōṟum iṉitu

uṇṭaṟṟāl [1 occ.]

  1. {{1107}} tam il iruntu tamatu pāttu uṇṭaṟṟāl am mā arivai muyakku

uṇṭāka [4 occ.]

  1. {{0758}} kuṉṟu ēṟi yāṉai+ pōr kaṇṭaṟṟāl taṉ kaittu oṉṟu uṇṭāka+ ceyvāṉ viṉai
  2. {{0342}} vēṇṭiṉ uṇṭāka+ tuṟakka tuṟantapiṉ īṇṭu iyaṟpāla pala
  3. {{0054}} peṇṇiṉ peruntakka yā uḷa kaṟpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ
  4. {{0988}} iṉmai oruvaṟku iḷivu aṉṟu cālpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ

uṇṭākum [1 occ.]

  1. {{1214}} kaṉaviṉāṉ uṇṭākum kāmam naṉaviṉāṉ nalkārai nāṭi+ taraṟku

uṇṭām [4 occ.]

  1. {{0896}} eriyāṉ cuṭappaṭiṉum uyvu uṇṭām uyyār periyār+ piḻaittu oḻukuvār
  2. {{0110}} en naṉṟi koṉṟārkkum uyvu uṇṭām uyvu illai ceynnaṉṟi koṉṟa makaṟku
  3. {{1075}} accamē kīḻkaḷatu ācāram eccam avā uṇṭēl uṇṭām ciṟitu
  4. {{1059}} īvārkaṇ eṉ uṇṭām tōṟṟam irantu kōḷ mēvār ilā akkaṭai

uṇṭāmkol [1 occ.]

  1. {{0932}} oṉṟu eyti nūṟu iḻakkum cūtarkkum uṇṭāmkol naṉṟu eyti vāḻvatōr āṟu

uṇṭāyiṉ [1 occ.]

  1. {{0128}} oṉṟāṉum tīccoṟ poruṭ payaṉ uṇṭāyiṉ naṉṟu ākātu āki viṭum

uṇṭāyiṉum [1 occ.]

  1. {{1005}} koṭuppatūum tuyppatūum illārkku aṭukkiya kōṭi uṇṭāyiṉum il

uṇṭār [1 occ.]

  1. {{0253}} paṭai koṇṭār neñcam pōl naṉṟu ūkkātu oṉṟaṉ uṭal cuvai uṇṭār maṉam

uṇṭārkaṇ [1 occ.]

  1. {{1090}} uṇṭārkaṇ allatu aṭu naṟā kāmampōl kaṇṭār makiḻ ceytal iṉṟu

uṇṭi [1 occ.]

  1. {{0945}} māṟupāṭu illāta uṇṭi maṟuttu uṇṇiṉ ūṟu pāṭu illai uyirkku

uṇṭu [20 occ.]

  1. {{0089}} uṭaimaiyuḷ iṉmai viruntu ōmpal ōmpā maṭamai maṭavārkaṇ uṇṭu
  2. {{0757}} aruḷ eṉṉum aṉpu īṉ kuḻavi poruḷ eṉṉum celva+ ceviliyāl uṇṭu
  3. {{0974}} orumai makaḷirē pōla perumaiyum taṉṉaittāṉ koṇṭu oḻukiṉ uṇṭu
  4. {{1271}} karappiṉum kaiyikantu ollā niṉ uṇkaṇ uraikkal uṟuvatu oṉṟu uṇṭu
  5. {{1273}} maṇiyuḷ tikaḻtarum nūlpōl maṭantai aṇiyuḷ tikaḻvatu oṉṟu uṇṭu
  6. {{1274}} mukai mokkuḷ uḷḷatu nāṟṟampōl pētai nakai mokkuḷ uḷḷatu oṉṟu uṇṭu
  7. {{1281}} uḷḷa+ kaḷittalum kāṇa makiḻtalum kaḷḷukku il kāmattiṟku uṇṭu
  8. {{0580}} peya+ kaṇṭum nañcu uṇṭu amaivar nayattakka nākarikam vēṇṭupavar
  9. {{0469}} naṉṟu āṟṟaluḷḷum tavaṟu uṇṭu avaravar paṇpu aṟintu āṟṟākkaṭai
  10. {{1307}} ūṭaliṉ uṇṭu āṅku ōr tuṉpam puṇarvatu nīṭuvatu aṉṟukol eṉṟu
  11. {{1098}} acaiyiyaṟku uṇṭu āṇṭu ōr ēer yāṉ nōkka pacaiyiṉaḷ paiya nakum
  12. {{0571}} kaṇṇōṭṭam eṉṉum kaḻiperuṅ kārikai uṇmaiyāṉ uṇṭu iv ulaku
  13. {{1101}} kaṇṭu kēṭṭu uṇṭu uyirttu uṟṟu aṟiyum aimpulaṉum oṇṭoṭikaṇṇē uḷa
  14. {{0996}} paṇpu uṭaiyār+ paṭṭu uṇṭu ulakam atu iṉṟēl maṇ pukku māyvatumaṉ
  15. {{1213}} naṉaviṉāṉ nalkātavarai+ kaṉaviṉāṉ kāṇṭaliṉ uṇṭu eṉ uyir
  16. {{0850}} ulakattār uṇṭu eṉpatu il eṉpāṉ vaiyattu alakaiyā vaikkappaṭum
  17. {{0796}} kēṭṭiṉum uṇṭu ōr uṟuti kiḷaiñarai nīṭṭi aḷappatu ōr kōl
  18. {{0322}} pakuttu uṇṭu pal uyir ōmputal nūlōr tokuttavaṟṟuḷ ellām talai
  19. {{1033}} uḻutu uṇṭu vāḻvārē vāḻvār maṟṟu ellām toḻutu uṇṭu piṉ celpavar
  20. {{1033}} uḻutu uṇṭu vāḻvārē vāḻvār maṟṟu ellām toḻutu uṇṭu piṉ celpavar

uṇṭē [1 occ.]

  1. {{1164}} kāma+ kaṭal maṉṉum uṇṭē atu nīntum ēma+ puṇai maṉṉum il

uṇṭēl [3 occ.]

  1. {{1075}} accamē kīḻkaḷatu ācāram eccam avā uṇṭēl uṇṭām ciṟitu
  2. {{1151}} cellāmai uṇṭēl eṉakku urai maṟṟu niṉ valvaravu vāḻvārkku urai
  3. {{0368}} avā illārkku illākum tuṉpam aḵtu uṇṭēl tavāatu mēṉmēl varum

uṇṭō [9 occ.]

  1. {{0071}} aṉpiṟkum uṇṭō aṭaikkum tāḻ ārvalar puṉ kaṇīr pūcal tarum
  2. {{0707}} mukattiṉ mutukkuṟaintatu uṇṭō uvappiṉum kāyiṉum tāṉ muntuṟum
  3. {{1154}} aḷittu añcal eṉṟavar nīppiṉ teḷitta col tēṟiyārkku uṇṭō tavaṟu
  4. {{1323}} pulattaliṉ puttēḷ nāṭu uṇṭō nilattoṭu nīr iyaintaṉṉārakattu
  5. {{1245}} ceṟṟār eṉa+ kaiviṭal uṇṭō neñcē yām uṟṟāl uṟā atavar
  6. {{0315}} aṟiviṉāṉ ākuvatu uṇṭō piṟitiṉ nōy tam nōypōl pōṟṟākkaṭai
  7. {{1260}} niṇam tīyil iṭṭaṉṉa neñciṉārkku uṇṭō puṇarntu ūṭi niṟpēm eṉal
  8. {{0190}} ētilār kuṟṟampōl tam kuṟṟam kāṇkiṟpiṉ tītu uṇṭō maṉṉum uyirkku
  9. {{1117}} aṟuvāy niṟainta avir matikku+ pōla maṟu uṇṭō mātar mukattu

uṇṇa [1 occ.]

  1. {{0255}} uṇṇāmai uḷḷatu uyirnilai ūṉ uṇṇa aṇṇattal ceyyātu aḷaṟu

uṇṇar [1 occ.]

  1. {{0258}} ceyiriṉ talai+ pirinta kāṭciyār uṇṇar uyiriṉ talaippirinta ūṉ

uṇṇaliṉ [1 occ.]

  1. {{1065}} teḷ nīr aṭu puṟkai āyiṉum tāḷ tantatu uṇṇaliṉ ūṅku iṉiyatu il

uṇṇaṟka [1 occ.]

  1. {{0922}} uṇṇaṟka kaḷḷai uṇil uṇka cāṉṟōrāṉ eṇṇappaṭa vēṇṭātār

uṇṇā [1 occ.]

  1. {{0930}} kaḷ uṇṇā+ pōḻtil kaḷittāṉai+ kāṇuṅkāl uḷḷāṉkol uṇṭataṉ cōrvu

uṇṇātu [1 occ.]

  1. {{0160}} uṇṇātu nōṟpār periyar piṟar collum iṉṉā+ col nōṟpāriṉ piṉ

uṇṇāmai [3 occ.]

  1. {{0255}} uṇṇāmai uḷḷatu uyirnilai ūṉ uṇṇa aṇṇattal ceyyātu aḷaṟu
  2. {{0259}} avi corintu āyiram vēṭṭaliṉ oṉṟaṉ uyir cekuttu uṇṇāmai naṉṟu
  3. {{0257}} uṇṇāmai vēṇṭum pulāal piṟitu oṉṟaṉ puṇ atu uṇarvār+ peṟiṉ

uṇṇāṉ [1 occ.]

  1. {{1001}} vaittāṉ vāy cāṉṟa perum poruḷ aḵtu uṇṇāṉ cettāṉ ceyakkiṭantatu il

uṇṇiṉ [2 occ.]

  1. {{0945}} māṟupāṭu illāta uṇṭi maṟuttu uṇṇiṉ ūṟu pāṭu illai uyirkku
  2. {{0947}} tī aḷavu aṉṟi+ teriyāṉ peritu uṇṇiṉ nōy aḷavu iṉṟi+ paṭum

uṇṇum [4 occ.]

  1. {{0527}} kākkai karavā karaintu uṇṇum ākkamum aṉṉa nīrārkkē uḷa
  2. {{0326}} kollāmai mēṟkoṇṭu oḻukuvāṉ vāḻnāḷmēl cellātu uyir uṇṇum kūṟṟu
  3. {{1084}} kaṇṭār uyir uṇṇum tōṟṟattāṉ peṇ takai+ pētaikku amarttaṉa kaṇ
  4. {{1221}} mālaiyō allai maṇantār uyir uṇṇum vēlainī vāḻi poḻutu

uṇpatūum [2 occ.]

  1. {{0166}} koṭuppatu aḻukkaṟuppāṉ cuṟṟam uṭuppatūum uṇpatūum iṉṟi+ keṭum
  2. {{1079}} uṭuppatūum uṇpatūum kāṇiṉ piṟarmēl vaṭu+ kāṇa vaṟṟu ākum kīḻ

uṇpar [1 occ.]

  1. {{1311}} peṇ iyalār ellārum kaṇṇiṉ potu uṇpar naṇṇēṉ paratta niṉmārpu

uṇpavar [1 occ.]

  1. {{0926}} tuñciṉār cettāriṉ vēṟu allar eññāṉṟum nañcu uṇpār kaḷ uṇpavar

uṇpār [1 occ.]

  1. {{0926}} tuñciṉār cettāriṉ vēṟu allar eññāṉṟum nañcu uṇpār kaḷ uṇpavar

uṇpāṉ [1 occ.]

  1. {{0251}} taṉ ūṉ perukkaṟku+ tāṉ piṟitu ūṉ uṇpāṉ eṅṅaṉam āḷum aruḷ

uṇpāṉkaṇ [1 occ.]

  1. {{0946}} iḻivu aṟintu uṇpāṉkaṇ iṉpampōl niṟkum kaḻi pēr iraiyāṉkaṇ nōy

uṇmai [3 occ.]

  1. {{0373}} nuṇṇiya nūl pala kaṟpiṉum maṟṟum taṉ uṇmai aṟivē mikum
  2. {{1212}} kayal uṇkaṇ yāṉ irappa+ tuñciṉ kalantārkku uyal uṇmai cāṟṟuvēṉmaṉ
  3. {{0572}} kaṇṇōṭṭattu uḷḷatu ulakiyal aḵtu ilār uṇmai nilakku+ poṟai

uṇmaiyāṉ [3 occ.]

  1. {{1153}} arituarō tēṟṟam aṟivuṭaiyārkaṇṇum pirivu ōr iṭattu uṇmaiyāṉ
  2. {{0571}} kaṇṇōṭṭam eṉṉum kaḻiperuṅ kārikai uṇmaiyāṉ uṇṭu iv ulaku
  3. {{1055}} karappu ilār vaiyakattu uṇmaiyāṉ kaṇ niṉṟu irappavar mēṟkoḷvatu

utavi [4 occ.]

  1. {{0105}} utavi varaittu aṉṟu utavi utavi ceyappaṭṭār cālpiṉ varaittu
  2. {{0105}} utavi varaittu aṉṟu utavi utavi ceyappaṭṭār cālpiṉ varaittu
  3. {{0103}} payaṉ tūkkār ceyta utavi nayaṉ tūkkiṉ naṉmai kaṭaliṉ peritu
  4. {{0105}} utavi varaittu aṉṟu utavi utavi ceyappaṭṭār cālpiṉ varaittu

utavikku [1 occ.]

  1. {{0101}} ceyyāmal ceyta utavikku vaiyakamum vāṉakamum āṟṟal aritu

utavīvaṉ [1 occ.]

  1. {{0070}} makaṉ tantaikku āṟṟum utavīvaṉ tantai eṉ nōṟṟāṉkol eṉum col

utavum [1 occ.]

  1. {{0746}} ellā+ poruḷum uṭaittāy iṭattu utavum nal āḷ uṭaiyatu araṇ

uppakkam [1 occ.]

  1. {{0620}} ūḻaiyum uppakkam kāṇpar ulaivu iṉṟi+ tāḻātu uñaṟṟupavar

uppiṟkum [1 occ.]

  1. {{1050}} tuppuravu illār tuvara+ tuṟavāmai uppiṟkum kāṭikkum kūṟṟu

uppu [3 occ.]

  1. {{1328}} ūṭi+ peṟukuvam kollō nutal veyarppa+ kūṭaliṉ tōṉṟiya uppu
  2. {{1302}} uppu amaintaṟṟāl pulavi atu ciṟitu mikkaṟṟāl nīḷa viṭal
  3. {{0802}} naṭpiṟku uṟuppu+ keḻutakaimai maṟṟu ataṟku uppu ātal cāṉṟōr kaṭaṉ

uyar [1 occ.]

  1. {{0272}} vāṉ uyar tōṟṟam evaṉ ceyyum taṉ neñcam tāṉ aṟi kuṟṟappaṭiṉ

uyarnta [2 occ.]

  1. {{0346}} yāṉ eṉatu eṉṉum cerukku aṟuppāṉ vāṉōrkku uyarnta ulakam pukum
  2. {{0233}} oṉṟā ulakattu uyarnta pukaḻ allāl poṉṟātu niṟpatu oṉṟu il

uyarntu [1 occ.]

  1. {{0957}} kuṭippiṟantārkaṇ viḷaṅkum kuṟṟam vicumpiṉ matikkaṇ maṟuppōl uyarntu

uyarvu [5 occ.]

  1. {{0135}} aḻukkāṟu uṭaiyāṉkaṇ ākkam pōṉṟu illai oḻukkam ilāṉkaṇ uyarvu
  2. {{0595}} veḷḷattu aṉaiya malar nīṭṭam māntartam uḷḷattu aṉaiyatu uyarvu
  3. {{0963}} perukkattu vēṇṭum paṇital ciṟiya curukkattu vēṇṭum uyarvu
  4. {{0743}} uyarvu akalam tiṇmai arumai in nāṉkiṉ amaivu araṇ eṉṟu uraikkum nūl
  5. {{0596}} uḷḷuvatu ellām uyarvu uḷḷal maṟṟu atu taḷḷiṉum taḷḷāmai nīrttu

uyal [2 occ.]

  1. {{1174}} peyal āṟṟā nīr ulanta uṇkaṇ uyal āṟṟā uyvu il nōy eṉkaṇ niṟuttu
  2. {{1212}} kayal uṇkaṇ yāṉ irappa+ tuñciṉ kalantārkku uyal uṇmai cāṟṟuvēṉmaṉ

uyaṟpālatu [2 occ.]

  1. {{0437}} ceyaṟpāla ceyyātu ivaṟiyāṉ celvam uyaṟpālatu aṉṟi+ keṭum
  2. {{0040}} ceyaṟpālatu ōrum aṟaṉē oruvaṟku uyaṟpālatu ōrum paḻi

uyir [34 occ.]

  1. {{0940}} iḻattoṟūum kātalikkum cūtēpōl tuṉpam uḻattoṟūum kātaṟṟu uyir
  2. {{1070}} karappavarkku yāṅku oḷikkumkollō irappavar collāṭa+ pōom uyir
  3. {{1213}} naṉaviṉāṉ nalkātavarai+ kaṉaviṉāṉ kāṇṭaliṉ uṇṭu eṉ uyir
  4. {{1230}} poruḷ mālaiyāḷarai uḷḷi maruḷ mālai māyum eṉ māyā uyir
  5. {{0501}} aṟam poruḷ iṉpam uyir accam nāṉkiṉ tiṟam terintu tēṟappaṭum
  6. {{0778}} uṟiṉ uyir añcā maṟavar iṟaivaṉ ceṟiṉum cīr kuṉṟal ilar
  7. {{0244}} maṉ uyir ōmpi aruḷ āḷvāṟku il eṉpa taṉ uyir añcum viṉai
  8. {{0334}} nāḷ eṉa oṉṟupōl kāṭṭi uyir īrum vāḷatu uṇarvār+ peṟiṉ
  9. {{0330}} uyir uṭampiṉ nīkkiyār eṉpa ceyir uṭampiṉ cellā+ tī vāḻkkaiyavar
  10. {{0326}} kollāmai mēṟkoṇṭu oḻukuvāṉ vāḻnāḷmēl cellātu uyir uṇṇum kūṟṟu
  11. {{1084}} kaṇṭār uyir uṇṇum tōṟṟattāṉ peṇ takai+ pētaikku amarttaṉa kaṇ
  12. {{1221}} mālaiyō allai maṇantār uyir uṇṇum vēlainī vāḻi poḻutu
  13. {{1168}} maṉ uyir ellām tuyiṟṟi aḷittu irā eṉ allatu illai tuṇai
  14. {{0268}} taṉ uyir tāṉ aṟa+ peṟṟāṉai ēṉaiya maṉ uyir ellām toḻum
  15. {{1013}} ūṉai+ kuṟitta uyir ellām nāṇ eṉṉum naṉmai kuṟittatu cālpu
  16. {{0244}} maṉ uyir ōmpi aruḷ āḷvāṟku il eṉpa taṉ uyir añcum viṉai
  17. {{0322}} pakuttu uṇṭu pal uyir ōmputal nūlōr tokuttavaṟṟuḷ ellām talai
  18. {{1298}} eḷḷiṉ iḷivām eṉṟu eṇṇi avar tiṟam uḷḷum uyir+ kātal neñcu
  19. {{1163}} kāmamum nāṇum uyir kāvā+ tūṅkum eṉ nōṉā uṭampiṉakattu
  20. {{0259}} avi corintu āyiram vēṭṭaliṉ oṉṟaṉ uyir cekuttu uṇṇāmai naṉṟu
  21. {{1106}} uṟutōṟu uyir taḷirppa+ tīṇṭalāṉ pētaikku amiḻtiṉ iyaṉṟaṉa tōḷ
  22. {{0268}} taṉ uyir tāṉ aṟa+ peṟṟāṉai ēṉaiya maṉ uyir ellām toḻum
  23. {{1141}} alar eḻa ār uyir niṟkum ataṉai+ palar aṟiyār pākkiyattāl
  24. {{0327}} taṉ uyir nīppiṉum ceyyaṟka tāṉ piṟitu iṉ uyir nīkkum viṉai
  25. {{0969}} mayir nīppiṉ vāḻā+ kavarimā aṉṉar uyir nīppar māṉam variṉ
  26. {{0327}} taṉ uyir nīppiṉum ceyyaṟka tāṉ piṟitu iṉ uyir nīkkum viṉai
  27. {{1017}} nāṇal uyirai+ tuṟappar uyir+ poruṭṭāl nāṇ tuṟavār nāṇ āḷpavar
  28. {{0848}} ēvavum ceykalāṉ tāṉ tēṟāṉ av uyir pōom aḷavum ōr nōy
  29. {{1020}} nāṇ akattu illār iyakkam marappāvai nāṇāl uyir maruṭṭiyaṟṟu
  30. {{0078}} aṉpu akattu illā uyir vāḻkkai vaṉpāṟkaṇ vaṟṟal maram taḷirttaṟṟu
  31. {{1062}} irantum uyir vāḻtal vēṇṭiṉ parantu keṭuka ulaku iyaṟṟiyāṉ
  32. {{0183}} puṟam kūṟi poyttu uyir vāḻtaliṉ cātal aṟam kūṟum ākkam tarum
  33. {{0214}} ottatu aṟivāṉ uyir vāḻvāṉ maṟṟaiyāṉ cettāruḷ vaikkappaṭum
  34. {{1209}} viḷiyum eṉ iṉ uyir vēṟu allam eṉpār aḷi iṉmai āṟṟa niṉaintu

uyirār [1 occ.]

  1. {{0777}} cuḻalum icai vēṇṭi vēṇṭā uyirār kaḻal yāppu+ kārikai nīrttu

uyiriṭai [2 occ.]

  1. {{1122}} uṭampoṭu uyiriṭai eṉṉa maṟṟu aṉṉa maṭantaiyoṭu emmiṭai naṭpu
  2. {{0338}} kuṭampai taṉittu oḻiya+ puḷ paṟantaṟṟē uṭampoṭu uyiriṭai naṭpu

uyiriṉ [1 occ.]

  1. {{0258}} ceyiriṉ talai+ pirinta kāṭciyār uṇṇar uyiriṉ talaippirinta ūṉ

uyiriṉum [1 occ.]

  1. {{0131}} oḻukkam viḻuppam taralāṉ oḻukkam uyiriṉum ōmpappaṭum

uyirum [2 occ.]

  1. {{0260}} kollāṉ pulālai maṟuttāṉai+ kaikūppi ellā uyirum toḻum
  2. {{1132}} nōṉā uṭampum uyirum maṭal ēṟum nāṇiṉai nīkki niṟuttu

uyirai [1 occ.]

  1. {{1017}} nāṇal uyirai+ tuṟappar uyir+ poruṭṭāl nāṇ tuṟavār nāṇ āḷpavar

uyirkku [17 occ.]

  1. {{0031}} ciṟappu īṉum celvamum īṉum aṟattiṉ ūuṅku ākkam evaṉō uyirkku
  2. {{0122}} kākka poruḷā aṭakkattai ākkam ataṉiṉ ūṅku illai uyirkku
  3. {{0190}} ētilār kuṟṟampōl tam kuṟṟam kāṇkiṟpiṉ tītu uṇṭō maṉṉum uyirkku
  4. {{0231}} ītal icaipaṭa vāḻtal atu allatu ūtiyam illai uyirkku
  5. {{0340}} pukkil amaintiṉṟukollō uṭampiṉuḷ tuccil irunta uyirkku
  6. {{0392}} eṇ eṉpa ēṉai eḻuttu eṉpa iv iraṇṭum kaṇ eṉpa vāḻum uyirkku
  7. {{0557}} tuḷi iṉmai ñālattiṟku eṟṟu aṟṟē vēntaṉ aḷi iṉmai vāḻum uyirkku
  8. {{0945}} māṟupāṭu illāta uṇṭi maṟuttu uṇṇiṉ ūṟu pāṭu illai uyirkku
  9. {{1124}} vāḻtal uyirkku aṉṉaḷ āyiḻai cātal ataṟku aṉṉaḷ nīṅkum iṭattu
  10. {{0457}} maṉa nalam maṉ uyirkku ākkam iṉa nalam ellā+ pukaḻum tarum
  11. {{0476}} nuṉi+ kompar ēṟiṉār aḵtu iṟantu ūkkiṉ uyirkku iṟuti āki viṭum
  12. {{0318}} taṉ uyirkku iṉṉāmai tāṉ aṟivāṉ eṉkolō maṉ uyirkku iṉṉā ceyal
  13. {{0318}} taṉ uyirkku iṉṉāmai tāṉ aṟivāṉ eṉkolō maṉ uyirkku iṉṉā ceyal
  14. {{0261}} uṟṟa nōy nōṉṟal uyirkku uṟukaṇ ceyyāmai aṟṟē tavattiṟku uru
  15. {{0068}} tammiṉ tam makkaḷ aṟivuṭaimai mā nilattu maṉ uyirkku ellām iṉitu
  16. {{1012}} ūṇ uṭai eccam uyirkku ellām vēṟu alla nāṇ uṭaimai māntar ciṟappu
  17. {{0073}} aṉpōṭu iyainta vaḻakku eṉpa ār uyirkku eṉpōṭu iyainta toṭarpu

uyirkkum [4 occ.]

  1. {{0361}} avā eṉpa ellā uyirkkum eñ ñāṉṟum tavā a+ piṟappu īṉum vittu
  2. {{0972}} piṟappu okkum ellā uyirkkum ciṟappu ovvā ceytoḻil vēṟṟumaiyāṉ
  3. {{0030}} antaṇar eṉpōr aṟavōr maṟṟu ev uyirkkum cen taṇmai pūṇṭu oḻukalāṉ
  4. {{0851}} ikal eṉpa ellā uyirkkum pakal eṉṉum paṇpu iṉmai pārikkum nōy

uyirttu [1 occ.]

  1. {{1101}} kaṇṭu kēṭṭu uṇṭu uyirttu uṟṟu aṟiyum aimpulaṉum oṇṭoṭikaṇṇē uḷa

uyirnilai [3 occ.]

  1. {{0080}} aṉpiṉ vaḻiyatu uyirnilai aḵtu ilārkku eṉpu tōl pōrtta uṭampu
  2. {{0255}} uṇṇāmai uḷḷatu uyirnilai ūṉ uṇṇa aṇṇattal ceyyātu aḷaṟu
  3. {{0290}} kaḷvārkku+ taḷḷum uyirnilai kaḷḷārkku+ taḷḷātu puttēḷ ulaku

uyirppa [2 occ.]

  1. {{0880}} uyirppa uḷar allar maṉṟa ceyirppavar cemmal citaikkalātār
  2. {{0763}} olittakkāl eṉām uvari elippakai nākam uyirppa keṭum

uykkiṟpiṉ [1 occ.]

  1. {{0440}} kātala kātal aṟiyāmai uykkiṟpiṉ ētila ētilār nūl

uykkum [2 occ.]

  1. {{0121}} aṭakkam amararuḷ uykkum aṭaṅkāmai ār iruḷ uyttu viṭum
  2. {{0943}} aṟṟāl aḷavu aṟintu uṇka aḵtu uṭampu peṟṟāṉ neṭitu uykkum āṟu

uykkumē [1 occ.]

  1. {{1134}} kāma+ kaṭum puṉal uykkumē nāṇoṭu nal āṇmai eṉṉum puṇai

uyttal [1 occ.]

  1. {{1287}} uyttal aṟintu puṉal pāypavarēpōl poyttal aṟintu eṉ pulantu

uyttu [5 occ.]

  1. {{0787}} aḻiviṉavai nīkki āṟu uyttu aḻiviṉkaṇ allal uḻappatu ām naṭpu
  2. {{1076}} aṟai paṟai aṉṉar kayavar tām kēṭṭa maṟai piṟarkku uyttu uraikkalāṉ
  3. {{0376}} pariyiṉum ākāvām pāl alla uyttu+ coriyiṉum pōkā tama
  4. {{0121}} aṭakkam amararuḷ uykkum aṭaṅkāmai ār iruḷ uyttu viṭum
  5. {{0168}} aḻukkāṟu eṉa oru pāvi tiru+ ceṟṟu tīyuḻi uyttu viṭum

uyppatu [1 occ.]

  1. {{0422}} ceṉṟa iṭattāl cela viṭā tītu orīi naṉṟiṉ pāl uyppatu aṟivu

uyyā [1 occ.]

  1. {{0313}} ceyyāmal ceṟṟārkkum iṉṉāta ceytapiṉ uyyā viḻumam tarum

uyyātāl [1 occ.]

  1. {{0966}} pukaḻ iṉṟāl puttēḷ nāṭṭu uyyātāl eṉ maṟṟu ikaḻvārpiṉ ceṉṟu nilai

uyyār [2 occ.]

  1. {{0900}} iṟantu amainta cārpu uṭaiyar āyiṉum uyyār ciṟantu amainta cīrār ceṟiṉ
  2. {{0896}} eriyāṉ cuṭappaṭiṉum uyvu uṇṭām uyyār periyār+ piḻaittu oḻukuvār

uyvar [1 occ.]

  1. {{0207}} eṉai+ pakai uṟṟārum uyvar viṉai+ pakai vīyātu piṉ ceṉṟu aṭum

uyvu [4 occ.]

  1. {{1174}} peyal āṟṟā nīr ulanta uṇkaṇ uyal āṟṟā uyvu il nōy eṉkaṇ niṟuttu
  2. {{0110}} en naṉṟi koṉṟārkkum uyvu uṇṭām uyvu illai ceynnaṉṟi koṉṟa makaṟku
  3. {{0896}} eriyāṉ cuṭappaṭiṉum uyvu uṇṭām uyyār periyār+ piḻaittu oḻukuvār
  4. {{0110}} en naṉṟi koṉṟārkkum uyvu uṇṭām uyvu illai ceynnaṉṟi koṉṟa makaṟku

uram [2 occ.]

  1. {{0600}} uram oruvaṟku uḷḷa veṟukkai aḵtu illār maram makkaḷ ātalē vēṟu
  2. {{0888}} aram poruta poṉ pōla tēyum uram porutu uṭpakai uṟṟa kuṭi

uravōr [2 occ.]

  1. {{0136}} oḻukkattiṉ olkār uravōr iḻukkattiṉ ētam paṭupākku aṟintu
  2. {{0597}} citaiviṭattu olkār uravōr putai ampiṉ paṭṭu+ pāṭu ūṉṟum kaḷiṟu

uraṉ [2 occ.]

  1. {{0024}} uraṉ eṉṉum tōṭṭiyāṉ ōr aintum kāppāṉ vāṉ eṉṉum vaippiṟku ōr vittu
  2. {{1263}} uraṉ nacaii uḷḷam tuṇaiyāka+ ceṉṟār varal nacaii iṉṉum uḷēṉ

urimai [2 occ.]

  1. {{0578}} karumam citaiyāmal kaṇṇōṭa vallārkku urimai uṭaittu iv ulaku
  2. {{0518}} viṉaikku urimai nāṭiya piṉṟai avaṉai ataṟku uriyaṉ āka+ ceyal

uriyar [4 occ.]

  1. {{0072}} aṉpu ilār ellām tamakku uriyar aṉpu uṭaiyār eṉpum uriyar piṟarkku
  2. {{1080}} eṟṟiṟku uriyar kayavar oṉṟu uṟṟakkāl viṟṟaṟku uriyar viraintu
  3. {{0072}} aṉpu ilār ellām tamakku uriyar aṉpu uṭaiyār eṉpum uriyar piṟarkku
  4. {{1080}} eṟṟiṟku uriyar kayavar oṉṟu uṟṟakkāl viṟṟaṟku uriyar viraintu

uriyaṉ [1 occ.]

  1. {{0518}} viṉaikku urimai nāṭiya piṉṟai avaṉai ataṟku uriyaṉ āka+ ceyal

uriyār [1 occ.]

  1. {{0149}} nalakku uriyār yār eṉiṉ nāma nīr vaippil piṟaṟku uriyāḷ tōḷ tōyātār

uriyāḷ [1 occ.]

  1. {{0149}} nalakku uriyār yār eṉiṉ nāma nīr vaippil piṟaṟku uriyāḷ tōḷ tōyātār

uru [2 occ.]

  1. {{0261}} uṟṟa nōy nōṉṟal uyirkku uṟukaṇ ceyyāmai aṟṟē tavattiṟku uru
  2. {{0684}} aṟivu uru ārāynta kalvi im mūṉṟaṉ ceṟivu uṭaiyāṉ celka viṉaikku

urukum [1 occ.]

  1. {{1069}} iravu uḷḷa uḷḷam urukum karavu uḷḷa uḷḷatūum iṉṟi+ keṭum

uruvam [1 occ.]

  1. {{0273}} vali il nilaimaiyāṉ val uruvam peṟṟam puliyiṉ tōl pōrttu mēyntaṟṟu

uruvu [1 occ.]

  1. {{0667}} uruvu kaṇṭu eḷḷāmai vēṇṭum uruḷ perun tērkku accu āṇi aṉṉār uṭaittu

uruvoṭu [1 occ.]

  1. {{0585}} kaṭā uruvoṭu kaṇ añcātu yāṇṭum ukā amai vallatē oṟṟu

uruḷ [2 occ.]

  1. {{0933}} uruḷ āyam ōvātu kūṟiṉ poruḷ āyam pōoy+ puṟamē paṭum
  2. {{0667}} uruvu kaṇṭu eḷḷāmai vēṇṭum uruḷ perun tērkku accu āṇi aṉṉār uṭaittu

urai [4 occ.]

  1. {{0193}} nayaṉ ilaṉ eṉpatu collum payaṉ ila pārittu uraikkum urai
  2. {{1151}} cellāmai uṇṭēl eṉakku urai maṟṟu niṉ valvaravu vāḻvārkku urai
  3. {{0581}} oṟṟum urai cāṉṟa nūlum ivai iraṇṭum teṟṟeṉka maṉṉavaṉ kaṇ
  4. {{1151}} cellāmai uṇṭēl eṉakku urai maṟṟu niṉ valvaravu vāḻvārkku urai

uraikkal [1 occ.]

  1. {{1271}} karappiṉum kaiyikantu ollā niṉ uṇkaṇ uraikkal uṟuvatu oṉṟu uṇṭu

uraikkalāṉ [1 occ.]

  1. {{1076}} aṟai paṟai aṉṉar kayavar tām kēṭṭa maṟai piṟarkku uyttu uraikkalāṉ

uraikkum [7 occ.]

  1. {{0564}} iṟai kaṭiyaṉ eṉṟu uraikkum iṉṉā+ col vēntaṉ uṟai kaṭuki ollai+ keṭum
  2. {{0193}} nayaṉ ilaṉ eṉpatu collum payaṉ ila pārittu uraikkum urai
  3. {{0709}} pakaimaiyum kēṇmaiyum kaṇ uraikkum kaṇṇiṉ vakaimai uṇarvār+ peṟiṉ
  4. {{1235}} koṭiyār koṭumai uraikkum toṭiyoṭu tol kaviṉ vāṭiya tōḷ
  5. {{0743}} uyarvu akalam tiṇmai arumai in nāṉkiṉ amaivu araṇ eṉṟu uraikkum nūl
  6. {{0912}} payaṉ tūkki+ paṇpu uraikkum paṇpu il makaḷir nayaṉ tūkki naḷḷā viṭal
  7. {{1156}} pirivu uraikkum vaṉkaṇṇar āyiṉ aritu avar nalkuvar eṉṉum nacai

uraikkō [1 occ.]

  1. {{1181}} nayantavarkku nalkāmai nērntēṉ pacanta eṉ paṇpu yārkku uraikkō piṟa

uraittalum [1 occ.]

  1. {{1162}} karattalum āṟṟēṉ in nōyai nōy ceytārkku uraittalum nāṇu+ tarum

uraittu [1 occ.]

  1. {{1237}} pāṭu peṟutiyō neñcē koṭiyārkku eṉ vāṭu tōṭ pūcal uraittu

uraittum [1 occ.]

  1. {{0834}} ōti uṇarntum piṟarkku uraittum tāṉ aṭaṅkā+ pētaiyiṉ pētaiyār il

uraippatu [1 occ.]

  1. {{1184}} uḷḷuvaṉmaṉ yāṉ uraippatu avartiṟamāl kaḷḷam piṟavō pacappu

uraippavai [1 occ.]

  1. {{0232}} uraippār uraippavai ellām irappārkku oṉṟu īvārmēl niṟkum pukaḻ

uraippāy [1 occ.]

  1. {{1200}} uṟā arkku uṟu nōy uraippāy kaṭalai+ ceṟā a ay vāḻiya neñcu

uraippār [1 occ.]

  1. {{0232}} uraippār uraippavai ellām irappārkku oṉṟu īvārmēl niṟkum pukaḻ

uraippārkku [1 occ.]

  1. {{0682}} aṉpu aṟivu ārāynta colvaṉmai tūtu uraippārkku iṉṟiyamaiyāta mūṉṟu

uraippāṉ [6 occ.]

  1. {{0687}} kaṭaṉ aṟintu kālam karuti iṭaṉ aṟintu eṇṇi uraippāṉ talai
  2. {{0681}} aṉpu uṭaimai āṉṟa kuṭippiṟattal vēntu avām paṇpu uṭaimai tūtu uraippāṉ
  3. {{0683}} nūlāruḷ nūl vallaṉ ākutal vēlāruḷ veṉṟi viṉai uraippāṉ paṇpu
  4. {{0688}} tūymai tuṇaimai tuṇivu uṭaimai im mūṉṟiṉ vāymai vaḻi uraippāṉ paṇpu
  5. {{0189}} aṟaṉ nōkki āṟṟum kol vaiyam puṟaṉ nōkki+ puṉ col uraippāṉ poṟai
  6. {{0689}} viṭu māṟṟam vēntarkku uraippāṉ vaṭu māṟṟam vāy cōrā vaṉkaṇavaṉ

uraiyātār [1 occ.]

  1. {{0650}} iṇar ūḻttum nāṟā malar aṉaiyar kaṟṟatu uṇara virittu uraiyātār

uraiyāmai [1 occ.]

  1. {{0223}} ilaṉ eṉṉum evvam uraiyāmai ītal kulaṉ uṭaiyāṉkaṇṇē uḷa

ulakattār [2 occ.]

  1. {{0850}} ulakattār uṇṭu eṉpatu il eṉpāṉ vaiyattu alakaiyā vaikkappaṭum
  2. {{0294}} uḷḷattāl poyyātu oḻukiṉ ulakattār uḷḷattuḷ ellām uḷaṉ

ulakattārkku [1 occ.]

  1. {{1032}} uḻuvār ulakattārkku āṇi aḵtu āṟṟātu eḻuvārai ellām poṟuttu

ulakattu [7 occ.]

  1. {{0637}} ceyaṟkai aṟintakkaṭaittum ulakattu iyaṟkai aṟintu ceyal
  2. {{0374}} iru vēṟu ulakattu iyaṟkai tiṟu vēṟu teḷḷiyar ātalum vēṟu
  3. {{0233}} oṉṟā ulakattu uyarnta pukaḻ allāl poṉṟātu niṟpatu oṉṟu il
  4. {{0013}} viṇ iṉṟu poyppiṉ virinīr viyaṉ ulakattu uḷ niṉṟu uṭaṟṟum paci
  5. {{0533}} poccāppārkku illai pukaḻmai atu ulakattu e+ pāl nūlōrkkum tuṇivu
  6. {{0598}} uḷḷam ilātavar eytār ulakattu vaḷḷiyam eṉṉum cerukku
  7. {{1198}} vīḻvāriṉ iṉ col peṟāatu ulakattu vāḻvāriṉ vaṉkaṇār il

ulakattum [1 occ.]

  1. {{0213}} puttēḷ ulakattum īṇṭum peṟal aritē oppuraviṉ nalla piṟa

ulakattoṭu [1 occ.]

  1. {{0426}} evvatu uṟaivatu ulakam ulakattoṭu avvatu uṟaivatu aṟivu

ulakattōṭu [1 occ.]

  1. {{0140}} ulakattōṭu oṭṭa oḻukal pala kaṟṟum kallār aṟivilātār

ulakam [13 occ.]

  1. {{1031}} cuḻaṉṟum ēr+ piṉṉatu ulakam ataṉāl uḻantum uḻavē talai
  2. {{0996}} paṇpu uṭaiyār+ paṭṭu uṇṭu ulakam atu iṉṟēl maṇ pukku māyvatumaṉ
  3. {{0222}} nallāṟu eṉiṉum koḷal tītu mēl ulakam il eṉiṉum ītalē naṉṟu
  4. {{0247}} aṟuḷ illārkku av ulakam illai poruḷ illārkku iv ulakam illākiyāṅku
  5. {{0247}} aṟuḷ illārkku av ulakam illai poruḷ illārkku iv ulakam illākiyāṅku
  6. {{0426}} evvatu uṟaivatu ulakam ulakattoṭu avvatu uṟaivatu aṟivu
  7. {{0425}} ulakam taḻīiyatu oṭpam malartalum kūmpalum illatu aṟivu
  8. {{0117}} keṭuvāka vaiyātu ulakam naṭuvāka naṉṟikkaṇ taṅkiyāṉ tāḻvu
  9. {{0280}} maḻittalum nīṭṭalum vēṇṭā ulakam paḻittatu oḻittu viṭiṉ
  10. {{0243}} aruḷ cērnta neñciṉārkku illai iruḷ cērnta iṉṉā ulakam pukal
  11. {{0346}} yāṉ eṉatu eṉṉum cerukku aṟuppāṉ vāṉōrkku uyarnta ulakam pukum
  12. {{0011}} vāṉ niṉṟu ulakam vaḻaṅki varutalāṉ tāṉ amiḻtam eṉṟu uṇaral pāṟṟu
  13. {{0019}} tāṉam tavam iraṇṭum taṅkā viyaṉ ulakam vāṉam vaḻaṅkātu eṉiṉ

ulakiyal [1 occ.]

  1. {{0572}} kaṇṇōṭṭattu uḷḷatu ulakiyal aḵtu ilār uṇmai nilakku+ poṟai

ulaku [31 occ.]

  1. {{0001}} akaram mutala eḻuttu ellām āti pakavaṉ mutaṟṟē ulaku
  2. {{0023}} irumai vakai terintu īṇṭu aṟam pūṇṭār perumai piṟaṅkiṟṟu ulaku
  3. {{0027}} cuvai oḷi ūṟu ōcai nāṟṟam eṉṟu aintiṉ vakai terivāṉkaṭṭē ulaku
  4. {{0058}} peṟṟāṟ peṟiṉ peṟuvar peṇṭir peruñciṟappu+ puttēḷir vāḻum ulaku
  5. {{0211}} kaimmāṟu vēṇṭā kaṭappāṭu mārimāṭṭu eṉ āṟṟum kollō ulaku
  6. {{0234}} nila varai nīḷ pukaḻ āṟṟiṉ pulavarai+ pōṟṟātu puttēḷ ulaku
  7. {{0290}} kaḷvārkku+ taḷḷum uyirnilai kaḷḷārkku+ taḷḷātu puttēḷ ulaku
  8. {{0336}} nerunal uḷaṉ oruvaṉ iṉṟu illai eṉṉum perumai uṭaittu iv ulaku
  9. {{0387}} iṉ colāl īttu aḷikka vallāṟku+ taṉ colāl tāṉ kaṇṭaṉaittu iv ulaku
  10. {{0389}} cevi kaippa+ coṟ poṟukkum paṇpuṭai vēntaṉ kavikaikkīḻ+ taṅkum ulaku
  11. {{0470}} eḷḷāta eṇṇi+ ceyalvēṇṭum tammoṭu koḷḷāta koḷḷātu ulaku
  12. {{0520}} nāḷtōṟum nāṭuka maṉṉaṉ viṉaiceyvāṉ kōṭāmai+ kōṭātu ulaku
  13. {{0544}} kuṭi taḻīi+ kōl ōccum mā nila maṉṉaṉ aṭi taḻīi niṟkum ulaku
  14. {{0571}} kaṇṇōṭṭam eṉṉum kaḻiperuṅ kārikai uṇmaiyāṉ uṇṭu iv ulaku
  15. {{0578}} karumam citaiyāmal kaṇṇōṭa vallārkku urimai uṭaittu iv ulaku
  16. {{0612}} viṉaikkaṇ viṉaikeṭal ōmpal viṉai+ kuṟai tīrntāriṉ tīrntaṉṟu ulaku
  17. {{0670}} eṉai+ tiṭpam eytiyakkaṇṇum viṉai+ tiṭpam vēṇṭārai vēṇṭātu ulaku
  18. {{0809}} keṭā ar vaḻivanta kēṇmaiyār kēṇmai viṭāar viḻaiyum ulaku
  19. {{0841}} aṟivu iṉmai iṉmaiyuḷ iṉmai piṟitu iṉmai iṉmaiyā vaiyātu ulaku
  20. {{0874}} pakai naṭpā+ koṇṭu oḻukum paṇpu uṭaiyāḷaṉ takaimaikkaṇ taṅkiṟṟu ulaku
  21. {{0970}} iḷi variṉ vāḻāta māṉam uṭaiyār oḷi toḻutu ēttum ulaku
  22. {{0994}} nayaṉoṭu naṉṟi purinta payaṉ uṭaiyār paṇpu pārāṭṭum ulaku
  23. {{1015}} piṟar paḻiyum tam paḻiyum nāṇuvār nāṇukku uṟaipati eṉṉum ulaku
  24. {{1025}} kuṟṟam ilaṉāy kuṭi ceytu vāḻvāṉai+ cuṟṟamā+ cuṟṟum ulaku
  25. {{1103}} tām vīḻvār meṉ tōḷ tuyiliṉ iṉitukol tāmaraikkaṇṇāṉ ulaku
  26. {{0215}} ūruṇi nīr niṟaintaṟṟē ulaku avām pēr aṟivāḷaṉ tiru
  27. {{1062}} irantum uyir vāḻtal vēṇṭiṉ parantu keṭuka ulaku iyaṟṟiyāṉ
  28. {{0399}} tām iṉpuṟuvatu ulaku iṉpuṟa+ kaṇṭu kāmuṟuvar kaṟṟu aṟintār
  29. {{0542}} vāṉ nōkki vāḻum ulaku ellām maṉṉavaṉ kōl nōkki vāḻum kuṭi
  30. {{0256}} tiṉaṟporuṭṭāl kollātu ulaku eṉiṉ yārum vilai+ poruṭṭāl ūṉ taruvār il
  31. {{0020}} nīr iṉṟu amaiyātu ulaku eṉiṉ yāryārkkum vāṉ iṉṟu amaiyātu oḻukku

ulanta [1 occ.]

  1. {{1174}} peyal āṟṟā nīr ulanta uṇkaṇ uyal āṟṟā uyvu il nōy eṉkaṇ niṟuttu

ulaivu [3 occ.]

  1. {{0762}} ulaivu iṭattu ūṟu añcā vaṉkaṇ tolaivu iṭattu tol paṭaikku allāl aritu
  2. {{0883}} uṭpakai añci+ taṟ kākka ulaivu iṭattu maṭpakaiyiṉ māṇa+ teṟum
  3. {{0620}} ūḻaiyum uppakkam kāṇpar ulaivu iṉṟi+ tāḻātu uñaṟṟupavar

ulku [1 occ.]

  1. {{0756}} uṟu poruḷum ulku poruḷum taṉ oṉṉār+ teṟu poruḷum vēntaṉ poruḷ

uvakai [1 occ.]

  1. {{0531}} iṟanta vekuḷiyiṉ tītē ciṟanta uvakai makiḻcciyiṉ cōrvu

uvakaiyum [2 occ.]

  1. {{0432}} ivaṟalum māṇpu iṟanta māṉamum māṇā uvakaiyum ētam iṟaikku
  2. {{0304}} nakaiyum uvakaiyum kollum ciṉattiṉ pakaiyum uḷavō piṟa

uvakkāṇ [1 occ.]

  1. {{1185}} uvakkāṇ em kātalar celvār ivakkāṇ eṉ mēṉi pacappu ūrvatu

uvakkum [2 occ.]

  1. {{0228}} īttu uvakkum iṉpam aṟiyārkol tām uṭaimai vaittu iḻakkum vaṉ kaṇavar
  2. {{0069}} īṉṟa poḻutiṉ peritu uvakkum taṉ makaṉai+ cāṉṟōṉ eṉa+ kēṭṭa tāy

uvantārai [1 occ.]

  1. {{0264}} oṉṉār+ teṟalum uvantārai ākkalum eṇṇiṉ tavattāṉ varum

uvantu [3 occ.]

  1. {{0842}} aṟivu ilāṉ neñcu uvantu ītal piṟitu yātum illai peṟuvāṉ tavam
  2. {{1061}} karavātu uvantu īyum kaṇ aṉṉār kaṇṇum iravāmai kōṭi uṟum
  3. {{1130}} uvantu uṟaivar uḷḷattuḷ eṉṟum ikantu uṟaivar ētilar eṉṉum iv ūr

uvappa [1 occ.]

  1. {{0394}} uvappa+ talaikkūṭi uḷḷa+ pirital aṉaittē pulavar toḻil

uvappatu [1 occ.]

  1. {{1057}} ikaḻntu eḷḷātu īvārai+ kāṇiṉ makiḻntu uḷḷam uḷḷuḷ uvappatu uṭaittu

uvappiṉum [1 occ.]

  1. {{0707}} mukattiṉ mutukkuṟaintatu uṇṭō uvappiṉum kāyiṉum tāṉ muntuṟum

uvamai [1 occ.]

  1. {{0007}} taṉakku uvamai illātāṉ tāḷ cērntārkku allāl maṉa+ kavalai māṟṟal aritu

uvari [1 occ.]

  1. {{0763}} olittakkāl eṉām uvari elippakai nākam uyirppa keṭum

uḻakkum [3 occ.]

  1. {{1175}} paṭal āṟṟā paital uḻakkum kaṭal āṟṟā+ kāma nōy ceyta eṉkaṇ
  2. {{1135}} toṭalai+ kuṟuntoṭi tantāḷ maṭaloṭu mālai uḻakkum tuyar
  3. {{1229}} pati maruṇṭu paital uḻakkum mati maruṇṭu mālai paṭartarum pōḻtu

uḻattoṟūum [1 occ.]

  1. {{0940}} iḻattoṟūum kātalikkum cūtēpōl tuṉpam uḻattoṟūum kātaṟṟu uyir

uḻantu [3 occ.]

  1. {{1177}} uḻantu uḻantu uḷnīr aṟuka viḻaintu iḻaintu vēṇṭi avar+ kaṇṭa kaṇ
  2. {{1177}} uḻantu uḻantu uḷnīr aṟuka viḻaintu iḻaintu vēṇṭi avar+ kaṇṭa kaṇ
  3. {{1131}} kāma uḻantu varuntiṉārkku ēma maṭal allatu illai vali

uḻantum [2 occ.]

  1. {{1031}} cuḻaṉṟum ēr+ piṉṉatu ulakam ataṉāl uḻantum uḻavē talai
  2. {{1137}} kaṭal aṉṉa kāmam uḻantum maṭal ēṟā+ peṇṇiṉ peruntakkatu il

uḻappatu [2 occ.]

  1. {{0787}} aḻiviṉavai nīkki āṟu uyttu aḻiviṉkaṇ allal uḻappatu ām naṭpu
  2. {{1172}} terintu uṇarā nōkkiya uṇkaṇ parintu uṇarā paital uḻappatu evaṉ

uḻappar [1 occ.]

  1. {{0936}} akaṭu ārār allal uḻappar cūtu eṉṉum mukaṭiyāṉ mūṭappaṭṭār

uḻappikkum [1 occ.]

  1. {{0938}} poruḷ keṭuttu poy mēṟkoḷīi aruḷ keṭuttu allal uḻappikkum cūtu

uḻavar [3 occ.]

  1. {{0872}} vil ēr uḻavar pakai koḷiṉum koḷḷaṟka col ēr uḻavar pakai
  2. {{0872}} vil ēr uḻavar pakai koḷiṉum koḷḷaṟka col ēr uḻavar pakai
  3. {{0014}} ēriṉ uḻāar uḻavar puyal eṉṉum vāri vaḷam kuṉṟikkāl

uḻaviṉār [1 occ.]

  1. {{1036}} uḻaviṉār kaimmaṭaṅkiṉ illai viḻaivatūum viṭṭēm eṉpārkku nilai

uḻavē [1 occ.]

  1. {{1031}} cuḻaṉṟum ēr+ piṉṉatu ulakam ataṉāl uḻantum uḻavē talai

uḻāar [1 occ.]

  1. {{0014}} ēriṉ uḻāar uḻavar puyal eṉṉum vāri vaḷam kuṉṟikkāl

uḻi [2 occ.]

  1. {{0226}} aṟṟār aḻi paci tīrttal aḵtu oruvaṉ peṟṟāṉ poruḷ vaippu uḻi
  2. {{0415}} iḻukkal uṭai uḻi ūṟṟukkōl aṟṟē oḻukkam uṭaiyār vāy+ col

uḻutu [1 occ.]

  1. {{1033}} uḻutu uṇṭu vāḻvārē vāḻvār maṟṟu ellām toḻutu uṇṭu piṉ celpavar

uḻuvār [1 occ.]

  1. {{1032}} uḻuvār ulakattārkku āṇi aḵtu āṟṟātu eḻuvārai ellām poṟuttu

uḻai [1 occ.]

  1. {{0530}} uḻai+ pirintu kāraṇattiṉ vantāṉai vēntaṉ iḻaittu iruntu eṇṇi+ koḷal

uḻaiccelvāṉ [1 occ.]

  1. {{0950}} uṟṟavaṉ tīrppāṉ maruntu uḻaiccelvāṉ eṉṟu a+ pāl nāṟ kūṟṟē maruntu

uḻaiyiruntāṉ [1 occ.]

  1. {{0638}} aṟi koṉṟu aṟiyāṉ eṉiṉum uṟuti uḻaiyiruntāṉ kūṟal kaṭaṉ

uḷ [7 occ.]

  1. {{0421}} aṟivu aṟṟam kākkum karuvi ceṟuvārkkum uḷ aḻikkal ākā araṇ
  2. {{0677}} ceyviṉai ceyvāṉ ceyalmuṟai av viṉai uḷ aṟivāṉ uḷḷam koḷal
  3. {{0129}} tīyiṉāl cuṭṭa puṇ uḷ āṟum āṟātē nāviṉāl cuṭṭa vaṭu
  4. {{0927}} uḷ oṟṟi uḷḷūr nakappaṭuvar eññāṉṟum kaḷ oṟṟi+ kaṇ cāypavar
  5. {{0680}} uṟai ciṟiyār uḷ naṭuṅkal añci kuṟai peṟiṉ koḷvar periyār+ paṇintu
  6. {{0013}} viṇ iṉṟu poyppiṉ virinīr viyaṉ ulakattu uḷ niṉṟu uṭaṟṟum paci
  7. {{0487}} poḷḷeṉa āṅkē puṟam vērār kālam pārttu uḷ vērppar oḷḷiyavar

uḷa [13 occ.]

  1. {{0223}} ilaṉ eṉṉum evvam uraiyāmai ītal kulaṉ uṭaiyāṉkaṇṇē uḷa
  2. {{0241}} aruṭ celvam celvattuḷ celvam poruṭ celvam pūriyār kaṇṇum uḷa
  3. {{0521}} paṟṟu aṟṟakaṇṇum paḻamai pārāṭṭutal cuṟṟattārkaṇṇē uḷa
  4. {{0527}} kākkai karavā karaintu uṇṇum ākkamum aṉṉa nīrārkkē uḷa
  5. {{1099}} ētilār pōla+ potunōkku nōkkutal kātalār kaṇṇē uḷa
  6. {{1101}} kaṇṭu kēṭṭu uṇṭu uyirttu uṟṟu aṟiyum aimpulaṉum oṇṭoṭikaṇṇē uḷa
  7. {{0054}} peṇṇiṉ peruntakka yā uḷa kaṟpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ
  8. {{0781}} ceyaṟku ariya yā uḷa naṭpiṉ atupōl viṉaikku ariya yā uḷa kāppu
  9. {{0781}} ceyaṟku ariya yā uḷa naṭpiṉ atupōl viṉaikku ariya yā uḷa kāppu
  10. {{0995}} nakaiyuḷḷum iṉṉātu ikaḻcci pakaiyuḷḷum paṇpu uḷa pāṭu aṟivār māṭṭu
  11. {{0380}} ūḻiṉ peruvali yā uḷa maṟṟu oṉṟu cūḻiṉum tāṉ muntuṟum
  12. {{0636}} matinuṭpam nūlōṭu uṭaiyārkku ati nuṭpam yā uḷa muṉ niṟpavai
  13. {{0480}} uḷa varai tūkkāta oppuravu āṇmai vaḷa varai vallai+ keṭum

uḷatākum [1 occ.]

  1. {{0235}} nattam pōl kēṭum uḷatākum cākkāṭum vittakarkku allāl aritu

uḷatu [2 occ.]

  1. {{0454}} maṉattu uḷatu pōla+ kāṭṭi oruvaṟku iṉattu uḷatu ākum aṟivu
  2. {{0454}} maṉattu uḷatu pōla+ kāṭṭi oruvaṟku iṉattu uḷatu ākum aṟivu

uḷapōl [1 occ.]

  1. {{0574}} uḷapōl mukattu evaṉ ceyyum aḷaviṉāl kaṇṇōṭṭam illāta kaṇ

uḷapōla [1 occ.]

  1. {{0479}} aḷavu aṟintu vāḻātāṉ vāḻkkai uḷapōla illāki tōṉṟā+ keṭum

uḷar [4 occ.]

  1. {{0880}} uyirppa uḷar allar maṉṟa ceyirppavar cemmal citaikkalātār
  2. {{0895}} yāṇṭu+ ceṉṟu yāṇṭum uḷar ākār ven tuppiṉ vēntu ceṟappaṭṭavar
  3. {{0730}} uḷar eṉiṉum illāroṭu oppar kaḷaṉ añci kaṟṟa cela+ collātār
  4. {{0406}} uḷar eṉṉum māttiraiyar allāl payavā+ kaḷar aṉaiyar kallātavar

uḷarē [1 occ.]

  1. {{1204}} yāmum uḷēmkol avar neñcattu em neñcattu ōo uḷarē avar

uḷarmaṉṉō [1 occ.]

  1. {{1178}} pēṇātu peṭṭār uḷarmaṉṉō maṟṟu avar+ kāṇātu amaivu ila kaṇ

uḷavāka [1 occ.]

  1. {{0100}} iṉiya uḷavāka iṉṉāta kūṟal kaṉi iruppa kāy kavarntaṟṟu

uḷavō [2 occ.]

  1. {{0483}} aru viṉai eṉpa uḷavō karuviyāṉ kālam aṟintu ceyiṉ
  2. {{0304}} nakaiyum uvakaiyum kollum ciṉattiṉ pakaiyum uḷavō piṟa

uḷaṉ [2 occ.]

  1. {{0294}} uḷḷattāl poyyātu oḻukiṉ ulakattār uḷḷattuḷ ellām uḷaṉ
  2. {{0336}} nerunal uḷaṉ oruvaṉ iṉṟu illai eṉṉum perumai uṭaittu iv ulaku

uḷāḷ [2 occ.]

  1. {{0617}} maṭi uḷāḷ mā mukaṭi eṉpa maṭi ilāṉ tāḷ uḷāḷ tāmaraiyiṉāḷ
  2. {{0617}} maṭi uḷāḷ mā mukaṭi eṉpa maṭi ilāṉ tāḷ uḷāḷ tāmaraiyiṉāḷ

uḷēmkol [1 occ.]

  1. {{1204}} yāmum uḷēmkol avar neñcattu em neñcattu ōo uḷarē avar

uḷēṉ [4 occ.]

  1. {{1167}} kāma+ kaṭum puṉal nīnti+ karai kāṇēṉ yāmattum yāṉē uḷēṉ
  2. {{1206}} maṟṟu yāṉ eṉ uḷēṉ maṉṉō avaroṭu yāṉ uṟṟa nāḷ uḷḷa uḷēṉ
  3. {{1263}} uraṉ nacaii uḷḷam tuṇaiyāka+ ceṉṟār varal nacaii iṉṉum uḷēṉ
  4. {{1206}} maṟṟu yāṉ eṉ uḷēṉ maṉṉō avaroṭu yāṉ uṟṟa nāḷ uḷḷa uḷēṉ

uḷnīr [1 occ.]

  1. {{1177}} uḻantu uḻantu uḷnīr aṟuka viḻaintu iḻaintu vēṇṭi avar+ kaṇṭa kaṇ

uḷvaḻi [1 occ.]

  1. {{1170}} uḷḷam pōṉṟu uḷvaḻi+ celkiṟpiṉ veḷḷanīr nīntala maṉṉō eṉ kaṇ

uḷvīḻntakkaṇṇum [1 occ.]

  1. {{0955}} vaḻaṅkuvatu uḷvīḻntakkaṇṇum paḻaṅkuṭi paṇpiṉ talai+ pirital iṉṟu

uḷḷa [9 occ.]

  1. {{1206}} maṟṟu yāṉ eṉ uḷēṉ maṉṉō avaroṭu yāṉ uṟṟa nāḷ uḷḷa uḷēṉ
  2. {{1069}} iravu uḷḷa uḷḷam urukum karavu uḷḷa uḷḷatūum iṉṟi+ keṭum
  3. {{1069}} iravu uḷḷa uḷḷam urukum karavu uḷḷa uḷḷatūum iṉṟi+ keṭum
  4. {{1281}} uḷḷa+ kaḷittalum kāṇa makiḻtalum kaḷḷukku il kāmattiṟku uṇṭu
  5. {{0109}} koṉṟaṉṉa iṉṉā ceyiṉum avar ceyta oṉṟum naṉṟu uḷḷa keṭum
  6. {{0622}} veḷḷattu aṉaiya iṭumpai aṟivu uṭaiyāṉ uḷḷattiṉ uḷḷa keṭum
  7. {{0394}} uvappa+ talaikkūṭi uḷḷa+ pirital aṉaittē pulavar toḻil
  8. {{0600}} uram oruvaṟku uḷḷa veṟukkai aḵtu illār maram makkaḷ ātalē vēṟu
  9. {{0971}} oḷi oruvaṟku uḷḷa veṟukkai iḷi oruvaṟku aḵtu iṟantu vāḻtum eṉal

uḷḷatu [8 occ.]

  1. {{0889}} eṭ pakavu aṉṉa ciṟumaittē āyiṉum uṭpakai uḷḷatu ām kēṭu
  2. {{0357}} ōrttu uḷḷam uḷḷatu uṇariṉ oru talaiyā pērttu uḷḷavēṇṭā piṟappu
  3. {{0255}} uṇṇāmai uḷḷatu uyirnilai ūṉ uṇṇa aṇṇattal ceyyātu aḷaṟu
  4. {{0572}} kaṇṇōṭṭattu uḷḷatu ulakiyal aḵtu ilār uṇmai nilakku+ poṟai
  5. {{0053}} illatu eṉ illavaḷ māṇpu āṉāl uḷḷatu eṉ illavaḷ māṇakkaṭai
  6. {{1091}} iru nōkku ivaḷ uṇkaṇ uḷḷatu oru nōkku nōy nōkku oṉṟu an nōy maruntu
  7. {{1274}} mukai mokkuḷ uḷḷatu nāṟṟampōl pētai nakai mokkuḷ uḷḷatu oṉṟu uṇṭu
  8. {{1274}} mukai mokkuḷ uḷḷatu nāṟṟampōl pētai nakai mokkuḷ uḷḷatu oṉṟu uṇṭu

uḷḷatūum [3 occ.]

  1. {{0641}} nā nalam eṉṉum nalaṉ uṭaimai an nalam yā nalattu uḷḷatūum aṉṟu
  2. {{0982}} kuṇa nalam cāṉṟōr nalaṉē piṟa nalam en nalattu uḷḷatūum aṉṟu
  3. {{1069}} iravu uḷḷa uḷḷam urukum karavu uḷḷa uḷḷatūum iṉṟi+ keṭum

uḷḷattār [1 occ.]

  1. {{1249}} uḷḷattār kātalavar āka uḷḷi nī yāruḻai+ cēṟi eṉ neñcu

uḷḷattāl [3 occ.]

  1. {{0282}} uḷḷattāl uḷḷalum tītē piṟaṉ poruḷai+ kaḷḷattāl kaḷvēm eṉal
  2. {{0309}} uḷḷiya ellām uṭaṉ eytum uḷḷattāl uḷḷāṉ vekuḷi eṉiṉ
  3. {{0294}} uḷḷattāl poyyātu oḻukiṉ ulakattār uḷḷattuḷ ellām uḷaṉ

uḷḷattiṉ [1 occ.]

  1. {{0622}} veḷḷattu aṉaiya iṭumpai aṟivu uṭaiyāṉ uḷḷattiṉ uḷḷa keṭum

uḷḷattu [1 occ.]

  1. {{0595}} veḷḷattu aṉaiya malar nīṭṭam māntartam uḷḷattu aṉaiyatu uyarvu

uḷḷattuḷ [2 occ.]

  1. {{0294}} uḷḷattāl poyyātu oḻukiṉ ulakattār uḷḷattuḷ ellām uḷaṉ
  2. {{1130}} uvantu uṟaivar uḷḷattuḷ eṉṟum ikantu uṟaivar ētilar eṉṉum iv ūr

uḷḷappaṭum [1 occ.]

  1. {{0665}} vīṟu eyti māṇṭār viṉai+ tiṭpam vēntaṉkaṇ ūṟu eyti uḷḷappaṭum

uḷḷappeṟiṉ [1 occ.]

  1. {{0540}} uḷḷiyatu eytal eḷitumaṉ maṟṟum tāṉ uḷḷiyatu uḷḷappeṟiṉ

uḷḷam [14 occ.]

  1. {{0598}} uḷḷam ilātavar eytār ulakattu vaḷḷiyam eṉṉum cerukku
  2. {{1324}} pulli viṭāa+ pulaviyuḷ tōṉṟum eṉ uḷḷam uṭaikkum paṭai
  3. {{1270}} peṟiṉ eṉ ām peṟṟakkāl eṉ ām uṟiṉ eṉ ām uḷḷam uṭaintu ukkakkāl
  4. {{0592}} uḷḷam uṭaimai uṭaimai poruḷ uṭaimai nillātu nīṅki viṭum
  5. {{1069}} iravu uḷḷa uḷḷam urukum karavu uḷḷa uḷḷatūum iṉṟi+ keṭum
  6. {{0357}} ōrttu uḷḷam uḷḷatu uṇariṉ oru talaiyā pērttu uḷḷavēṇṭā piṟappu
  7. {{1057}} ikaḻntu eḷḷātu īvārai+ kāṇiṉ makiḻntu uḷḷam uḷḷuḷ uvappatu uṭaittu
  8. {{0438}} paṟṟu uḷḷam eṉṉum ivaṟaṉmai eṟṟuḷḷum eṇṇappaṭuvatu oṉṟu aṉṟu
  9. {{0677}} ceyviṉai ceyvāṉ ceyalmuṟai av viṉai uḷ aṟivāṉ uḷḷam koḷal
  10. {{0798}} uḷḷaṟka uḷḷam ciṟukuva koḷḷaṟka allaṟkaṇ āṟṟaṟuppār naṭpu
  11. {{0799}} keṭum kālai+ kaiviṭuvār kēṇmai aṭum kālai uḷḷiṉum uḷḷam cuṭum
  12. {{1207}} maṟappiṉ evaṉ āvaṉ maṉkol maṟappu aṟiyēṉ uḷḷiṉum uḷḷam cuṭum
  13. {{1263}} uraṉ nacaii uḷḷam tuṇaiyāka+ ceṉṟār varal nacaii iṉṉum uḷēṉ
  14. {{1170}} uḷḷam pōṉṟu uḷvaḻi+ celkiṟpiṉ veḷḷanīr nīntala maṉṉō eṉ kaṇ

uḷḷal [3 occ.]

  1. {{1318}} tummu+ ceṟuppa aḻutāḷ numar uḷḷal emmai maṟaittirō eṉṟu
  2. {{1243}} iruntu uḷḷi eṉ parital neñcē parintu uḷḷal paital nōy ceytārkaṇ il
  3. {{0596}} uḷḷuvatu ellām uyarvu uḷḷal maṟṟu atu taḷḷiṉum taḷḷāmai nīrttu

uḷḷalum [1 occ.]

  1. {{0282}} uḷḷattāl uḷḷalum tītē piṟaṉ poruḷai+ kaḷḷattāl kaḷvēm eṉal

uḷḷavēṇṭā [1 occ.]

  1. {{0357}} ōrttu uḷḷam uḷḷatu uṇariṉ oru talaiyā pērttu uḷḷavēṇṭā piṟappu

uḷḷaṟka [1 occ.]

  1. {{0798}} uḷḷaṟka uḷḷam ciṟukuva koḷḷaṟka allaṟkaṇ āṟṟaṟuppār naṭpu

uḷḷār [1 occ.]

  1. {{1127}} kaṇ uḷḷār kātalavarāka kaṇṇum eḻutēm karappākku aṟintu

uḷḷāṉ [1 occ.]

  1. {{0309}} uḷḷiya ellām uṭaṉ eytum uḷḷattāl uḷḷāṉ vekuḷi eṉiṉ

uḷḷāṉkol [1 occ.]

  1. {{0930}} kaḷ uṇṇā+ pōḻtil kaḷittāṉai+ kāṇuṅkāl uḷḷāṉkol uṇṭataṉ cōrvu

uḷḷi [7 occ.]

  1. {{1243}} iruntu uḷḷi eṉ parital neñcē parintu uḷḷal paital nōy ceytārkaṇ il
  2. {{1264}} kūṭiya kāmam pirintār varavu uḷḷi kōṭu koṭu ēṟum eṉ neñcu
  3. {{1317}} vaḻuttiṉāḷ tummiṉēṉāka aḻittu aḻutāḷ yār uḷḷi+ tummiṉīr eṉṟu
  4. {{1231}} ciṟumai namakku oḻiya+ cēṇ ceṉṟār uḷḷi naṟu malar nāṇiṉa kaṇ
  5. {{1249}} uḷḷattār kātalavar āka uḷḷi nī yāruḻai+ cēṟi eṉ neñcu
  6. {{1320}} niṉaittiruntu nōkkiṉum kāyum aṉaittum nīr yār uḷḷi nōkkiṉīr eṉṟu
  7. {{1230}} poruḷ mālaiyāḷarai uḷḷi maruḷ mālai māyum eṉ māyā uyir

uḷḷiya [1 occ.]

  1. {{0309}} uḷḷiya ellām uṭaṉ eytum uḷḷattāl uḷḷāṉ vekuḷi eṉiṉ

uḷḷiyatu [2 occ.]

  1. {{0540}} uḷḷiyatu eytal eḷitumaṉ maṟṟum tāṉ uḷḷiyatu uḷḷappeṟiṉ
  2. {{0540}} uḷḷiyatu eytal eḷitumaṉ maṟṟum tāṉ uḷḷiyatu uḷḷappeṟiṉ

uḷḷiṉum [3 occ.]

  1. {{0799}} keṭum kālai+ kaiviṭuvār kēṇmai aṭum kālai uḷḷiṉum uḷḷam cuṭum
  2. {{1207}} maṟappiṉ evaṉ āvaṉ maṉkol maṟappu aṟiyēṉ uḷḷiṉum uḷḷam cuṭum
  3. {{1201}} uḷḷiṉum tīrā+ peru makiḻ ceytalāl kaḷḷiṉum kāmam iṉitu

uḷḷiṉēṉ [1 occ.]

  1. {{1316}} uḷḷiṉēṉ eṉṟēṉ maṟṟu eṉ maṟantīr eṉṟu eṉṉai+ pullāḷ pulattakkaṉaḷ

uḷḷuka [1 occ.]

  1. {{0539}} ikaḻcciyiṉ keṭṭārai uḷḷuka tām tam makiḻcciyiṉ maintuṟum pōḻtu

uḷḷum [1 occ.]

  1. {{1298}} eḷḷiṉ iḷivām eṉṟu eṇṇi avar tiṟam uḷḷum uyir+ kātal neñcu

uḷḷuvatu [1 occ.]

  1. {{0596}} uḷḷuvatu ellām uyarvu uḷḷal maṟṟu atu taḷḷiṉum taḷḷāmai nīrttu

uḷḷuvar [1 occ.]

  1. {{0107}} eḻumai eḻu piṟappum uḷḷuvar tamkaṇ viḻumam tuṭaittavar naṭpu

uḷḷuvaṉmaṉ [2 occ.]

  1. {{1184}} uḷḷuvaṉmaṉ yāṉ uraippatu avartiṟamāl kaḷḷam piṟavō pacappu
  2. {{1125}} uḷḷuvaṉmaṉ yāṉ maṟappiṉ maṟappu aṟiyēṉ oḷ amar+ kaṇṇāḷ kuṇam

uḷḷuvēṉ [1 occ.]

  1. {{1136}} maṭal ūrtal yāmattum uḷḷuvēṉ maṉṟa paṭal ollā pētaikku eṉ kaṇ

uḷḷuḷ [1 occ.]

  1. {{1057}} ikaḻntu eḷḷātu īvārai+ kāṇiṉ makiḻntu uḷḷam uḷḷuḷ uvappatu uṭaittu

uḷḷūr [2 occ.]

  1. {{0927}} uḷ oṟṟi uḷḷūr nakappaṭuvar eññāṉṟum kaḷ oṟṟi+ kaṇ cāypavar
  2. {{0216}} payaṉ maram uḷḷūr+ paḻuttaṟṟāl celvam nayaṉ uṭaiyāṉkaṇ paṭiṉ

uṟaṅki [1 occ.]

  1. {{0339}} uṟaṅkuvatu pōlum cākkāṭu uṟaṅki viḻippatu pōlum piṟappu

uṟaṅkuvatu [1 occ.]

  1. {{0339}} uṟaṅkuvatu pōlum cākkāṭu uṟaṅki viḻippatu pōlum piṟappu

uṟal [1 occ.]

  1. {{0885}} uṟal muṟaiyāṉ uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum

uṟavariṉum [1 occ.]

  1. {{0669}} tuṉpam uṟavariṉum ceyka tuṇivu āṟṟi iṉpam payakkum viṉai

uṟaṟpāla [1 occ.]

  1. {{0378}} tuṟappārmaṉ tuppuravu illār uṟaṟpāla ūṭṭā kaḻiyum eṉiṉ

uṟā [4 occ.]

  1. {{1245}} ceṟṟār eṉa+ kaiviṭal uṇṭō neñcē yām uṟṟāl uṟā atavar
  2. {{1096}} uṟā atavarpōl coliṉum ceṟāar col ollai uṇarappaṭum
  3. {{0442}} uṟṟa nōy nīkki uṟā amai muṉ kākkum peṟṟiyār+ pēṇi+ koḷal
  4. {{1200}} uṟā arkku uṟu nōy uraippāy kaṭalai+ ceṟā a ay vāḻiya neñcu

uṟāa [1 occ.]

  1. {{1052}} iṉpam oruvaṟku irattal irantavai tuṉpam uṟāa variṉ

uṟāatavar [1 occ.]

  1. {{1292}} uṟāatavar+ kaṇṭa kaṇṇum avarai+ ceṟāar eṉa+ cēṟi eṉ neñcu

uṟāatō [1 occ.]

  1. {{1143}} uṟāatō ūr aṟinta kauvai ataṉai+ peṟāatu peṟṟaṉṉa nīrttu

uṟāar [1 occ.]

  1. {{1097}} ceṟā a+ ciṟu collum ceṟṟārpōl nōkkum uṟāar pōṉṟu uṟṟār kuṟippu

uṟiṉ [3 occ.]

  1. {{0778}} uṟiṉ uyir añcā maṟavar iṟaivaṉ ceṟiṉum cīr kuṉṟal ilar
  2. {{1270}} peṟiṉ eṉ ām peṟṟakkāl eṉ ām uṟiṉ eṉ ām uḷḷam uṭaintu ukkakkāl
  3. {{0812}} uṟiṉ naṭṭu aṟiṉ orūum oppu ilār kēṇmai peṟiṉum iḻappiṉum eṉ

uṟu [6 occ.]

  1. {{1275}} ceṟikoṭi ceytu iṟanta kaḷḷam uṟu tuyar tīrkkum maruntu oṉṟu uṭaittu
  2. {{1200}} uṟā arkku uṟu nōy uraippāy kaṭalai+ ceṟā a ay vāḻiya neñcu
  3. {{0744}} ciṟu kāppiṉ pēr iṭattatu āki uṟu pakai ūkkam aḻippatu araṇ
  4. {{0734}} uṟu paciyum ōvā+ piṇiyum ceṟu pakaiyum cērātu iyalvatu nāṭu
  5. {{0498}} ciṟu paṭaiyāṉ cel iṭam cēriṉ uṟu paṭaiyāṉ ūkkam aḻintu viṭum
  6. {{0756}} uṟu poruḷum ulku poruḷum taṉ oṉṉār+ teṟu poruḷum vēntaṉ poruḷ

uṟukaṇ [1 occ.]

  1. {{0261}} uṟṟa nōy nōṉṟal uyirkku uṟukaṇ ceyyāmai aṟṟē tavattiṟku uru

uṟutal [2 occ.]

  1. {{0628}} iṉpam viḻaiyāṉ iṭumpai iyalpu eṉpāṉ tuṉpam uṟutal ilaṉ
  2. {{0629}} iṉpattuḷ iṉpam viḻaiyātāṉ tuṉpattuḷ tuṉpam uṟutal ilaṉ

uṟuti [3 occ.]

  1. {{0638}} aṟi koṉṟu aṟiyāṉ eṉiṉum uṟuti uḻaiyiruntāṉ kūṟal kaṭaṉ
  2. {{0796}} kēṭṭiṉum uṇṭu ōr uṟuti kiḷaiñarai nīṭṭi aḷappatu ōr kōl
  3. {{0690}} iṟuti payappiṉum eñcātu iṟaivaṟku uṟuti payappatu ām tūtu

uṟutōṟu [1 occ.]

  1. {{1106}} uṟutōṟu uyir taḷirppa+ tīṇṭalāṉ pētaikku amiḻtiṉ iyaṉṟaṉa tōḷ

uṟuppiṉuḷ [2 occ.]

  1. {{0705}} kuṟippiṉ kuṟippu uṇarā āyiṉ uṟuppiṉuḷ eṉṉa payattavō kaṇ
  2. {{0703}} kuṟippiṉ kuṟippu uṇarvārai uṟuppiṉuḷ yātu koṭuttum koḷal

uṟuppu [7 occ.]

  1. {{0737}} iru puṉalum vāynta malaiyum varu puṉalum val araṇum nāṭṭiṟku uṟuppu
  2. {{0761}} uṟuppu amaintu ūṟu añcā vel paṭai vēntaṉ veṟukkaiyuḷ ellām talai
  3. {{0079}} puṟattu uṟuppu ellām evaṉ ceyyum yākkai akattu uṟuppu aṉpu ilavarkku
  4. {{0079}} puṟattu uṟuppu ellām evaṉ ceyyum yākkai akattu uṟuppu aṉpu ilavarkku
  5. {{0993}} uṟuppu ottal makkaḷ oppu aṉṟāl veṟuttakka paṇpu ottal oppatu ām oppu
  6. {{0704}} kuṟittatu kūṟāmai+ koḷvāroṭu ēṉai uṟuppu ōraṉaiyarāl vēṟu
  7. {{0802}} naṭpiṟku uṟuppu+ keḻutakaimai maṟṟu ataṟku uppu ātal cāṉṟōr kaṭaṉ

uṟum [5 occ.]

  1. {{0639}} paḻutu eṇṇum mantiriyiṉ pakkattuḷ tev ōr eḻupatu kōṭi uṟum
  2. {{0816}} pētai peruṅ keḻīi naṭpiṉ aṟivu uṭaiyār ētiṉmai kōṭi uṟum
  3. {{0817}} nakai vakaiyar ākiya naṭpiṉ pakaivarāṉ pattu aṭutta kōṭi uṟum
  4. {{1061}} karavātu uvantu īyum kaṇ aṉṉār kaṇṇum iravāmai kōṭi uṟum
  5. {{1301}} pullātu irā a+ pulattai avar uṟum allal nōy kāṇkam ciṟitu

uṟuvatu [3 occ.]

  1. {{1271}} karappiṉum kaiyikantu ollā niṉ uṇkaṇ uraikkal uṟuvatu oṉṟu uṇṭu
  2. {{1259}} pulappal eṉa+ ceṉṟēṉ pulliṉēṉ neñcam kalattal uṟuvatu kaṇṭu
  3. {{0813}} uṟuvatu cīrtūkkum naṭpum peṟuvatu koḷvārum kaḷvarum nēr

uṟai [4 occ.]

  1. {{0564}} iṟai kaṭiyaṉ eṉṟu uraikkum iṉṉā+ col vēntaṉ uṟai kaṭuki ollai+ keṭum
  2. {{0559}} muṟai kōṭi maṉṉavaṉ ceyyiṉ uṟai kōṭi ollātu vāṉam peyal
  3. {{0680}} uṟai ciṟiyār uḷ naṭuṅkal añci kuṟai peṟiṉ koḷvar periyār+ paṇintu
  4. {{0499}} ciṟai nalaṉum cīrum ilar eṉiṉum māntar uṟai nilattoṭu oṭṭal aritu

uṟaintaṟṟu [2 occ.]

  1. {{0208}} tīyavai ceytār keṭutal niḻal taṉṉai vīyātu aṭi uṟaintaṟṟu
  2. {{0890}} uṭampāṭu ilātavar vāḻkkai kuṭaṅkaruḷ pāmpōṭu uṭaṉ uṟaintaṟṟu

uṟaipati [1 occ.]

  1. {{1015}} piṟar paḻiyum tam paḻiyum nāṇuvār nāṇukku uṟaipati eṉṉum ulaku

uṟaiyum [2 occ.]

  1. {{0050}} vaiyattuḷ vāḻvāṅku vāḻpavaṉ vāṉ uṟaiyum teyvattuḷ vaikkappaṭum
  2. {{0084}} akaṉ amarntu ceyyāḷ uṟaiyum mukaṉ amarntu nal viruntu ōmpuvāṉ il

uṟaivatu [2 occ.]

  1. {{0426}} evvatu uṟaivatu ulakam ulakattoṭu avvatu uṟaivatu aṟivu
  2. {{0426}} evvatu uṟaivatu ulakam ulakattoṭu avvatu uṟaivatu aṟivu

uṟaivar [2 occ.]

  1. {{1130}} uvantu uṟaivar uḷḷattuḷ eṉṟum ikantu uṟaivar ētilar eṉṉum iv ūr
  2. {{1130}} uvantu uṟaivar uḷḷattuḷ eṉṟum ikantu uṟaivar ētilar eṉṉum iv ūr

uṟṟa [9 occ.]

  1. {{0624}} maṭutta vāy ellām pakaṭu aṉṉāṉ uṟṟa iṭukkaṇ iṭarppāṭu uṭaittu
  2. {{0625}} aṭukki variṉum aḻivu ilāṉ uṟṟa iṭukkaṇ iṭukkaṇ paṭum
  3. {{0887}} ceppiṉ puṇarccipōl kūṭiṉum kūṭātē uṭpakai uṟṟa kuṭi
  4. {{0888}} aram poruta poṉ pōla tēyum uram porutu uṭpakai uṟṟa kuṭi
  5. {{1256}} ceṟṟavarpiṉ cēṟal vēṇṭi aḷittu arō eṟṟu eṉṉai uṟṟa tuyar
  6. {{1206}} maṟṟu yāṉ eṉ uḷēṉ maṉṉō avaroṭu yāṉ uṟṟa nāḷ uḷḷa uḷēṉ
  7. {{0442}} uṟṟa nōy nīkki uṟā amai muṉ kākkum peṟṟiyār+ pēṇi+ koḷal
  8. {{0261}} uṟṟa nōy nōṉṟal uyirkku uṟukaṇ ceyyāmai aṟṟē tavattiṟku uru
  9. {{1239}} muyakkiṭai+ taṇ vaḷi pōḻa pacappu uṟṟa pētai peru maḻaikkaṇ

uṟṟakkaṭai [2 occ.]

  1. {{0372}} pētai+ paṭukkum iḻavu ūḻ aṟivu akaṟṟum ākal ūḻ uṟṟakkaṭai
  2. {{0837}} ētilār āra tamar pacippar pētai peruñ celvam uṟṟakkaṭai

uṟṟakkāl [2 occ.]

  1. {{0773}} pēr āṇmai eṉpa taṟukaṇ oṉṟu uṟṟakkāl ūrāṇmai maṟṟu ataṉ eḵku
  2. {{1080}} eṟṟiṟku uriyar kayavar oṉṟu uṟṟakkāl viṟṟaṟku uriyar viraintu

uṟṟatu [1 occ.]

  1. {{0708}} mukam nōkki niṟka amaiyum akam nōkki uṟṟatu uṇarvār+ peṟiṉ

uṟṟapiṉ [1 occ.]

  1. {{0662}} ūṟu orāl uṟṟapiṉ olkāmai iv iraṇṭiṉ āṟu eṉpar āyntavar kōḷ

uṟṟavaṉ [1 occ.]

  1. {{0950}} uṟṟavaṉ tīrppāṉ maruntu uḻaiccelvāṉ eṉṟu a+ pāl nāṟ kūṟṟē maruntu

uṟṟavai [1 occ.]

  1. {{0512}} vāri perukki vaḷam paṭuttu uṟṟavai ārāyvāṉ ceyka viṉai

uṟṟaṉa [1 occ.]

  1. {{1179}} vārākkāl tuñcā variṉ tuñcā āyiṭai ār añar uṟṟaṉa kaṇ

uṟṟār [2 occ.]

  1. {{1255}} ceṟṟārpiṉ cellā+ peruntakaimai kāma nōy uṟṟār aṟivatu oṉṟu aṉṟu
  2. {{1097}} ceṟā a+ ciṟu collum ceṟṟārpōl nōkkum uṟāar pōṉṟu uṟṟār kuṟippu

uṟṟārum [1 occ.]

  1. {{0207}} eṉai+ pakai uṟṟārum uyvar viṉai+ pakai vīyātu piṉ ceṉṟu aṭum

uṟṟārkku [1 occ.]

  1. {{0345}} maṟṟum toṭarppāṭu evaṉkol piṟappu aṟukkal uṟṟārkku uṭampum mikai

uṟṟāl [1 occ.]

  1. {{1245}} ceṟṟār eṉa+ kaiviṭal uṇṭō neñcē yām uṟṟāl uṟā atavar

uṟṟāṉ [1 occ.]

  1. {{0949}} uṟṟāṉ aḷavum piṇi aḷavum kālamum kaṟṟāṉ karuti+ ceyal

uṟṟu [2 occ.]

  1. {{1244}} kaṇṇum koḷa+ cēṟi neñcē ivai eṉṉai+ tiṉṉum avar+ kāṇal uṟṟu
  2. {{1101}} kaṇṭu kēṭṭu uṇṭu uyirttu uṟṟu aṟiyum aimpulaṉum oṇṭoṭikaṇṇē uḷa

ūuṅku [2 occ.]

  1. {{0031}} ciṟappu īṉum celvamum īṉum aṟattiṉ ūuṅku ākkam evaṉō uyirkku
  2. {{0032}} aṟattiṉ ūuṅku ākkamum illai ataṉai maṟattaliṉ ūṅku illai kēṭu

ūkka [1 occ.]

  1. {{1238}} muyaṅkiya kaikaḷai ūkka pacantatu pain toṭi+ pētai nutal

ūkkattiṉūkki [1 occ.]

  1. {{0473}} uṭai+ tam vali aṟiyār ūkkattiṉūkki iṭaikkaṇ murintār palar

ūkkam [7 occ.]

  1. {{0591}} uṭaiyar eṉappaṭuvatu ūkkam aḵtu illār uṭaiyatu uṭaiyarō maṟṟu
  2. {{0498}} ciṟu paṭaiyāṉ cel iṭam cēriṉ uṟu paṭaiyāṉ ūkkam aḻintu viṭum
  3. {{0744}} ciṟu kāppiṉ pēr iṭattatu āki uṟu pakai ūkkam aḻippatu araṇ
  4. {{0382}} añcāmai īkai aṟivu ūkkam in nāṉkum eñcāmai vēntaṟku iyalpu
  5. {{0486}} ūkkam uṭaiyāṉ oṭukkam poru takar tākkaṟku+ pērum takaittu
  6. {{0594}} ākkam atar viṉāy+ cellum acaivu ilā ūkkam uṭaiyāṉuḻai
  7. {{0593}} ākkam iḻantēm eṉṟu allāvār ūkkam oruvantam kaittu uṭaiyār

ūkkātu [1 occ.]

  1. {{0253}} paṭai koṇṭār neñcam pōl naṉṟu ūkkātu oṉṟaṉ uṭal cuvai uṇṭār maṉam

ūkkār [1 occ.]

  1. {{0463}} ākkam karuti mutal iḻakkum ceyviṉai ūkkār aṟivu uṭaiyār

ūkkiṉ [2 occ.]

  1. {{0476}} nuṉi+ kompar ēṟiṉār aḵtu iṟantu ūkkiṉ uyirkku iṟuti āki viṭum
  2. {{0858}} ikaliṟku etir cāytal ākkam ataṉai mikal ūkkiṉ ūkkumām kēṭu

ūkkum [1 occ.]

  1. {{0855}} ikal etir cāyntu oḻuka vallārai yārē mikal ūkkum taṉmaiyavar

ūkkumām [1 occ.]

  1. {{0858}} ikaliṟku etir cāytal ākkam ataṉai mikal ūkkiṉ ūkkumām kēṭu

ūṅku [4 occ.]

  1. {{0644}} tiṟaṉ aṟintu colluka collai aṟaṉum poruḷum ataṉiṉ ūṅku il
  2. {{0122}} kākka poruḷā aṭakkattai ākkam ataṉiṉ ūṅku illai uyirkku
  3. {{0032}} aṟattiṉ ūuṅku ākkamum illai ataṉai maṟattaliṉ ūṅku illai kēṭu
  4. {{1065}} teḷ nīr aṭu puṟkai āyiṉum tāḷ tantatu uṇṇaliṉ ūṅku iṉiyatu il

ūṅkum [1 occ.]

  1. {{0460}} nal iṉattiṉ ūṅkum tuṇai illai tī iṉattiṉ allaṟpaṭuppatūum il

ūṭal [3 occ.]

  1. {{1326}} uṇaliṉum uṇṭatu aṟal iṉitu kāmam puṇartaliṉ ūṭal iṉitu
  2. {{1310}} ūṭal uṇaṅka viṭuvāroṭu eṉ neñcam kūṭuvēm eṉpatu avā
  3. {{1109}} ūṭal uṇartal puṇartal ivai kāmam kūṭiyār peṟṟa payaṉ

ūṭaliṉ [3 occ.]

  1. {{1307}} ūṭaliṉ uṇṭu āṅku ōr tuṉpam puṇarvatu nīṭuvatu aṉṟukol eṉṟu
  2. {{1327}} ūṭaliṉ tōṟṟavar veṉṟar atu maṉṉum kūṭaliṉ kāṇappaṭum
  3. {{1322}} ūṭaliṉ tōṉṟum ciṟu tuṉi nal aḷi vāṭiṉum pāṭu peṟum

ūṭaṟkaṇ [1 occ.]

  1. {{1284}} ūṭaṟkaṇ ceṉṟēṉmaṉ tōḻi atu maṟantu kūṭaṟkaṇ ceṉṟatu eṉ neñcu

ūṭāmai [1 occ.]

  1. {{1282}} tiṉai+ tuṇaiyum ūṭāmai vēṇṭum paṉai tuṇaiyum kāmam niṟaiya variṉ

ūṭi [4 occ.]

  1. {{1312}} ūṭi iruntēmā tummiṉār yām tammai nīṭu vāḻka eṉpākku aṟintu
  2. {{1260}} niṇam tīyil iṭṭaṉṉa neñciṉārkku uṇṭō puṇarntu ūṭi niṟpēm eṉal
  3. {{1328}} ūṭi+ peṟukuvam kollō nutal veyarppa+ kūṭaliṉ tōṉṟiya uppu
  4. {{1039}} cellāṉ kiḻavaṉ iruppiṉ nilam pulantu illāḷiṉ ūṭi viṭum

ūṭiyavarai [1 occ.]

  1. {{1304}} ūṭiyavarai uṇarāmai vāṭiya vaḷḷi mutal arintaṟṟu

ūṭiṉāḷ [1 occ.]

  1. {{1314}} yāriṉum kātalam eṉṟēṉā ūṭiṉāḷ yāriṉum yāriṉum eṉṟu

ūṭuka [1 occ.]

  1. {{1329}} ūṭuka maṉṉō oḷiyiḻai yām irappa nīṭuka maṉṉō irā

ūṭutal [2 occ.]

  1. {{1330}} ūṭutal kāmattiṟku iṉpam ataṟku iṉpam kūṭi muyaṅkappeṟiṉ
  2. {{1321}} illai tavaṟu avarkku āyiṉum ūṭutal vallatu avar aḷikkumāṟu

ūṭṭā [1 occ.]

  1. {{0378}} tuṟappārmaṉ tuppuravu illār uṟaṟpāla ūṭṭā kaḻiyum eṉiṉ

ūṇ [5 occ.]

  1. {{1012}} ūṇ uṭai eccam uyirkku ellām vēṟu alla nāṇ uṭaimai māntar ciṟappu
  2. {{0044}} paḻi añci+ pāttu ūṇ uṭaittāyiṉ vāḻkkai vaḻi eñcal eññāṉṟum il
  3. {{0939}} uṭai celvam ūṇ oḷi kalvi eṉṟu aintum aṭaiyāvām āyam koḷiṉ
  4. {{0227}} pāttu ūṇ marīiyavaṉai+ paci eṉṉum tī+ piṇi tīṇṭal aritu
  5. {{1035}} iravār irappārkku oṉṟu īvar karavātu kai ceytu ūṇ mālaiyavar

ūtiyam [4 occ.]

  1. {{0231}} ītal icaipaṭa vāḻtal atu allatu ūtiyam illai uyirkku
  2. {{0449}} mutal ilārkku ūtiyam illai matalai ām cārpu ilārkku illai nilai
  3. {{0797}} ūtiyam eṉpatu oruvaṟku+ pētaiyār kēṇmai orīi viṭal
  4. {{0831}} pētaimai eṉpatu oṉṟu yātu eṉiṉ ētam koṇṭu ūtiyam pōka viṭal

ūtiyamum [1 occ.]

  1. {{0461}} aḻivatūum āvatūum āki vaḻipayakkum ūtiyamum cūḻntu ceyal

ūr [7 occ.]

  1. {{1129}} imaippiṉ karappākku aṟival aṉaittiṟkē ētilar eṉṉum iv ūr
  2. {{1130}} uvantu uṟaivar uḷḷattuḷ eṉṟum ikantu uṟaivar ētilar eṉṉum iv ūr
  3. {{1142}} malar aṉṉa kaṇṇāḷ arumai aṟiyātu alar emakku īntatu iv ūr
  4. {{1150}} tām vēṇṭiṉ nalkuvar kātalar yām vēṇṭum kauvai eṭukkum iv ūr
  5. {{1143}} uṟāatō ūr aṟinta kauvai ataṉai+ peṟāatu peṟṟaṉṉa nīrttu
  6. {{0397}} yātāṉum nāṭu āmāl ūr āmāl eṉ oruvaṉ cām tuṇaiyum kallātavāṟu
  7. {{1158}} iṉṉātu iṉaṉ il ūr vāḻtal ataṉiṉum iṉṉātu iṉiyār+ pirivu

ūra [1 occ.]

  1. {{0601}} kuṭi eṉṉum kuṉṟā viḷakkam maṭi eṉṉum mācu ūra māyntu keṭum

ūravar [2 occ.]

  1. {{1220}} naṉaviṉāṉ nam nīttār eṉpar kaṉaviṉāṉ kāṇārkol iv ūravar
  2. {{1147}} ūravar kauvai eruvāka aṉṉai col nīrāka nīḷum in nōy

ūrāṇmai [1 occ.]

  1. {{0773}} pēr āṇmai eṉpa taṟukaṇ oṉṟu uṟṟakkāl ūrāṇmai maṟṟu ataṉ eḵku

ūrārkku [1 occ.]

  1. {{1180}} maṟai peṟal ūrārkku aritu aṉṟāl empōl aṟai paṟai kaṇṇār akattu

ūruṇi [1 occ.]

  1. {{0215}} ūruṇi nīr niṟaintaṟṟē ulaku avām pēr aṟivāḷaṉ tiru

ūrum [1 occ.]

  1. {{1182}} avar tantār eṉṉum takaiyāl ivartantu eṉ mēṉimēl ūrum pacappu

ūrtal [1 occ.]

  1. {{1136}} maṭal ūrtal yāmattum uḷḷuvēṉ maṉṟa paṭal ollā pētaikku eṉ kaṇ

ūrntāṉiṭai [1 occ.]

  1. {{0037}} aṟattu āṟu itu eṉa vēṇṭā civikai poṟuttāṉoṭu ūrntāṉiṭai

ūrntu [1 occ.]

  1. {{0979}} perumai perumitam iṉmai ciṟumai perumitam ūrntu viṭal

ūrvatu [2 occ.]

  1. {{1185}} uvakkāṇ em kātalar celvār ivakkāṇ eṉ mēṉi pacappu ūrvatu
  2. {{0621}} iṭukkaṇ varuṅkāl nakuka ataṉai aṭuttu ūrvatu aḵtu oppatu il

ūḻ [2 occ.]

  1. {{0372}} pētai+ paṭukkum iḻavu ūḻ aṟivu akaṟṟum ākal ūḻ uṟṟakkaṭai
  2. {{0372}} pētai+ paṭukkum iḻavu ūḻ aṟivu akaṟṟum ākal ūḻ uṟṟakkaṭai

ūḻāl [2 occ.]

  1. {{0371}} āku ūḻāl tōṉṟum acaivu iṉmai kaipporuḷ pōku ūḻāl tōṉṟum maṭi
  2. {{0371}} āku ūḻāl tōṉṟum acaivu iṉmai kaipporuḷ pōku ūḻāl tōṉṟum maṭi

ūḻi [1 occ.]

  1. {{0989}} ūḻi peyariṉum tām peyarār cāṉṟāṇmaikku āḻi eṉappaṭuvār

ūḻiṉ [1 occ.]

  1. {{0380}} ūḻiṉ peruvali yā uḷa maṟṟu oṉṟu cūḻiṉum tāṉ muntuṟum

ūḻaiyum [1 occ.]

  1. {{0620}} ūḻaiyum uppakkam kāṇpar ulaivu iṉṟi+ tāḻātu uñaṟṟupavar

ūḻttum [1 occ.]

  1. {{0650}} iṇar ūḻttum nāṟā malar aṉaiyar kaṟṟatu uṇara virittu uraiyātār

ūṟiya [1 occ.]

  1. {{1121}} pāloṭu tēṉ kalantaṟṟē paṇimoḻi vāl eyiṟu ūṟiya nīr

ūṟu [7 occ.]

  1. {{0762}} ulaivu iṭattu ūṟu añcā vaṉkaṇ tolaivu iṭattu tol paṭaikku allāl aritu
  2. {{0761}} uṟuppu amaintu ūṟu añcā vel paṭai vēntaṉ veṟukkaiyuḷ ellām talai
  3. {{0535}} muṉṉuṟa+ kāvātu iḻukkiyāṉ taṉ piḻai piṉ ūṟu iraṅki viṭum
  4. {{0665}} vīṟu eyti māṇṭār viṉai+ tiṭpam vēntaṉkaṇ ūṟu eyti uḷḷappaṭum
  5. {{0662}} ūṟu orāl uṟṟapiṉ olkāmai iv iraṇṭiṉ āṟu eṉpar āyntavar kōḷ
  6. {{0027}} cuvai oḷi ūṟu ōcai nāṟṟam eṉṟu aintiṉ vakai terivāṉkaṭṭē ulaku
  7. {{0945}} māṟupāṭu illāta uṇṭi maṟuttu uṇṇiṉ ūṟu pāṭu illai uyirkku

ūṟum [2 occ.]

  1. {{0396}} toṭṭaṉaittu ūṟum maṇaṟ kēṇi māntarkku+ kaṟṟaṉaittu ūṟum aṟivu
  2. {{0396}} toṭṭaṉaittu ūṟum maṇaṟ kēṇi māntarkku+ kaṟṟaṉaittu ūṟum aṟivu

ūṟṟu [1 occ.]

  1. {{0414}} kaṟṟilaṉ āyiṉum kēṭka aḵtu oruvaṟku oṟkattiṉ ūṟṟu ām tuṇai

ūṟṟukkōl [1 occ.]

  1. {{0415}} iḻukkal uṭai uḻi ūṟṟukkōl aṟṟē oḻukkam uṭaiyār vāy+ col

ūṟṟunīr [1 occ.]

  1. {{1161}} maṟaippēṉmaṉ yāṉ iḵtō nōyai iṟaippavarkku ūṟṟunīr pōla mikum

ūṉ [8 occ.]

  1. {{0258}} ceyiriṉ talai+ pirinta kāṭciyār uṇṇar uyiriṉ talaippirinta ūṉ
  2. {{0255}} uṇṇāmai uḷḷatu uyirnilai ūṉ uṇṇa aṇṇattal ceyyātu aḷaṟu
  3. {{0251}} taṉ ūṉ perukkaṟku+ tāṉ piṟitu ūṉ uṇpāṉ eṅṅaṉam āḷum aruḷ
  4. {{0968}} maruntō maṟṟu ūṉ ōmpum vāḻkkai peruntakaimai pīṭu aḻiya vanta iṭattu
  5. {{0256}} tiṉaṟporuṭṭāl kollātu ulaku eṉiṉ yārum vilai+ poruṭṭāl ūṉ taruvār il
  6. {{0254}} aruḷ allatu yātu eṉiṉ kollāmai kōṟal poruḷ allatu av ūṉ tiṉal
  7. {{0252}} poruḷ āṭci pōṟṟātārkku illai aruḷ āṭci āṅku illai ūṉ tiṉpavarkku
  8. {{0251}} taṉ ūṉ perukkaṟku+ tāṉ piṟitu ūṉ uṇpāṉ eṅṅaṉam āḷum aruḷ

ūṉai [1 occ.]

  1. {{1013}} ūṉai+ kuṟitta uyir ellām nāṇ eṉṉum naṉmai kuṟittatu cālpu

ūṉṟiya [1 occ.]

  1. {{0983}} aṉpu nāṇ oppuravu kaṇṇōṭṭam vāymaiyoṭu aintu cālpu ūṉṟiya tūṇ

ūṉṟum [4 occ.]

  1. {{0597}} citaiviṭattu olkār uravōr putai ampiṉ paṭṭu+ pāṭu ūṉṟum kaḷiṟu
  2. {{0615}} iṉpam viḻaiyāṉ viṉai viḻaivāṉ taṉ kēḷir tuṉpam tuṭaittu ūṉṟum tūṇ
  3. {{1030}} iṭukkaṇ kāl koṉṟiṭa vīḻum aṭuttu ūṉṟum nal āḷ ilāta kuṭi
  4. {{0789}} naṭpiṟku vīṟṟirukkai yātu eṉiṉ koṭpu iṉṟi ollumvāy ūṉṟum nilai

e [5 occ.]

  1. {{0355}} e+ poruḷ e+ taṉmaittu āyiṉum a+ poruḷ meypporuḷ kāṇpatu aṟivu
  2. {{0533}} poccāppārkku illai pukaḻmai atu ulakattu e+ pāl nūlōrkkum tuṇivu
  3. {{0355}} e+ poruḷ e+ taṉmaittu āyiṉum a+ poruḷ meypporuḷ kāṇpatu aṟivu
  4. {{0423}} e+ poruḷ yār yār vāy+ kēṭpiṉum a+ poruḷ mey+ poruḷ kāṇpatu aṟivu
  5. {{0695}} e+ poruḷum ōrār toṭarār maṟṟu a+ poruḷai viṭṭakkāl kēṭka maṟai

eḵku [2 occ.]

  1. {{0773}} pēr āṇmai eṉpa taṟukaṇ oṉṟu uṟṟakkāl ūrāṇmai maṟṟu ataṉ eḵku
  2. {{0759}} ceyka poruḷai ceṟunar cerukku aṟukkum eḵku ataṉiṉ kūriyatu il

eṅṅaṉam [1 occ.]

  1. {{0251}} taṉ ūṉ perukkaṟku+ tāṉ piṟitu ūṉ uṇpāṉ eṅṅaṉam āḷum aruḷ

eccattāl [1 occ.]

  1. {{0114}} takkār takavu ilar eṉpatu avar avar eccattāl kāṇappaṭum

eccattiṟku [1 occ.]

  1. {{0112}} ceppam uṭaiyavaṉ ākkam citaivu iṉṟi eccattiṟku ēmāppu uṭaittu

eccam [7 occ.]

  1. {{1075}} accamē kīḻkaḷatu ācāram eccam avā uṇṭēl uṇṭām ciṟitu
  2. {{1012}} ūṇ uṭai eccam uyirkku ellām vēṟu alla nāṇ uṭaimai māntar ciṟappu
  3. {{1004}} eccam eṉṟu eṉ eṇṇum kollō oruvarāl nacca+ paṭāatavaṉ
  4. {{0456}} maṉam tūyārkku eccam naṉṟu ākum iṉam tūyārkku illai naṉṟu ākā viṉai
  5. {{0674}} viṉai pakai eṉṟu iraṇṭiṉ eccam niṉaiyuṅkāl tī eccam pōla+ teṟum
  6. {{0238}} vacai eṉpa vaiyattārkku ellām icai eṉṉum eccam peṟāa viṭiṉ
  7. {{0674}} viṉai pakai eṉṟu iraṇṭiṉ eccam niṉaiyuṅkāl tī eccam pōla+ teṟum

[2 occ.]

  1. {{0361}} avā eṉpa ellā uyirkkum eñ ñāṉṟum tavā a+ piṟappu īṉum vittu
  2. {{0145}} eḷitu eṉa il iṟappāṉ eytum eñ ñāṉṟum viḷiyātu niṟkum paḻi

eñcal [1 occ.]

  1. {{0044}} paḻi añci+ pāttu ūṇ uṭaittāyiṉ vāḻkkai vaḻi eñcal eññāṉṟum il

eñcātu [1 occ.]

  1. {{0690}} iṟuti payappiṉum eñcātu iṟaivaṟku uṟuti payappatu ām tūtu

eñcāmai [2 occ.]

  1. {{0497}} añcāmai allāl tuṇai vēṇṭā eñcāmai eṇṇi iṭattāṉ ceyiṉ
  2. {{0382}} añcāmai īkai aṟivu ūkkam in nāṉkum eñcāmai vēntaṟku iyalpu

eññāṉṟum [16 occ.]

  1. {{0044}} paḻi añci+ pāttu ūṇ uṭaittāyiṉ vāḻkkai vaḻi eñcal eññāṉṟum il
  2. {{0870}} kallāṉ vekuḷum ciṟu poruḷ eññāṉṟum ollāṉai ollātu oḷi
  3. {{0927}} uḷ oṟṟi uḷḷūr nakappaṭuvar eññāṉṟum kaḷ oṟṟi+ kaṇ cāypavar
  4. {{0921}} uṭka+ paṭā ar oḷi iḻappar eññāṉṟum kaḷ kātal koṇṭu oḻukuvār
  5. {{0697}} vēṭpaṉa colli viṉai ila eññāṉṟum kēṭpiṉum collā viṭal
  6. {{0439}} viyavaṟka eññāṉṟum taṉṉai nayavaṟka naṉṟi payavā viṉai
  7. {{0635}} aṟaṉ aṟintu āṉṟu amainta collāṉ eññāṉṟum tiṟaṉ aṟintāṉ tērcci+ tuṇai
  8. {{0926}} tuñciṉār cettāriṉ vēṟu allar eññāṉṟum nañcu uṇpār kaḷ uṇpavar
  9. {{0903}} illāḷkaṇ tāḻnta iyalpu iṉmai eññāṉṟum nallāruḷ nāṇu+ tarum
  10. {{0905}} illāḷai añcuvāṉ añcum maṟṟu eññāṉṟum nallārkku nalla ceyal
  11. {{0910}} eṇ cērnta neñcattu iṭaṉ uṭaiyārkku eññāṉṟum peṇ cērntu ām pētaimai il
  12. {{0886}} oṉṟāmai oṉṟiyārkaṇ paṭiṉ eññāṉṟum poṉṟāmai oṉṟal aritu
  13. {{0701}} kūṟāmai nōkki kuṟippu aṟivāṉ eññāṉṟum māṟā nīr vaiyakku aṇi
  14. {{0864}} nīṅkāṉ vekuḷi niṟai ilaṉ eññāṉṟum yāṅkaṇum yārkkum eḷitu
  15. {{0317}} eṉaittāṉum eññāṉṟum yārkkum maṉattāṉ ām māṇā ceyyāmai talai
  16. {{0582}} ellārkkum ellām nikaḻpavai eññāṉṟum vallaṟital vēntaṉ toḻil

eṭ [1 occ.]

  1. {{0889}} eṭ pakavu aṉṉa ciṟumaittē āyiṉum uṭpakai uḷḷatu ām kēṭu

eṭukkum [1 occ.]

  1. {{1150}} tām vēṇṭiṉ nalkuvar kātalar yām vēṇṭum kauvai eṭukkum iv ūr

eṭuttu [1 occ.]

  1. {{0776}} viḻuppuṇ paṭāta nāḷ ellām vaḻukkiṉuḷ vaikkum taṉ nāḷai eṭuttu

eṭuppatūum [1 occ.]

  1. {{0015}} keṭuppatūum keṭṭārkku+ cārvāy maṟṟu āṅkē eṭuppatūum ellām maḻai

eṇ [6 occ.]

  1. {{0392}} eṇ eṉpa ēṉai eḻuttu eṉpa iv iraṇṭum kaṇ eṉpa vāḻum uyirkku
  2. {{0910}} eṇ cērnta neñcattu iṭaṉ uṭaiyārkku eññāṉṟum peṇ cērntu ām pētaimai il
  3. {{0991}} eṇ patattāl eytal eḷitu eṉpa yārmāṭṭum paṇpu uṭaimai eṉṉum vaḻakku
  4. {{0548}} eṇ patattāṉ ōrā muṟai ceyyā maṉṉavaṉ taṇ patattāṉ tāṉē keṭum
  5. {{0760}} oṇ poruḷ kāḻppa iyaṟṟiyārkku eṇ poruḷ ēṉai iraṇṭum oruṅku
  6. {{0424}} eṇ poruḷavāka+ cela+ colli tāṉ piṟarvāy nuṇ poruḷ kāṇpatu aṟivu

eṇkuṇattāṉ [1 occ.]

  1. {{0009}} kōḷ il poṟiyiṉ kuṇam ilavē eṇkuṇattāṉ tāḷai vaṇaṅkā+ talai

eṇṇappaṭa [1 occ.]

  1. {{0922}} uṇṇaṟka kaḷḷai uṇil uṇka cāṉṟōrāṉ eṇṇappaṭa vēṇṭātār

eṇṇappaṭuvatu [1 occ.]

  1. {{0438}} paṟṟu uḷḷam eṉṉum ivaṟaṉmai eṟṟuḷḷum eṇṇappaṭuvatu oṉṟu aṉṟu

eṇṇam [1 occ.]

  1. {{0494}} eṇṇiyār eṇṇam iḻappar iṭaṉ aṟintu tuṉṉiyār tuṉṉi+ ceyiṉ

eṇṇāta [1 occ.]

  1. {{0568}} iṉattu āṟṟi eṇṇāta vēntaṉ ciṉattu āṟṟi+ cīṟiṉ ciṟukum tiru

eṇṇātu [1 occ.]

  1. {{0180}} iṟal īṉum eṇṇātu veḵkiṉ viṟal īṉum vēṇṭāmai eṉṉum cerukku

eṇṇi [9 occ.]

  1. {{1298}} eḷḷiṉ iḷivām eṉṟu eṇṇi avar tiṟam uḷḷum uyir+ kātal neñcu
  2. {{0497}} añcāmai allāl tuṇai vēṇṭā eñcāmai eṇṇi iṭattāṉ ceyiṉ
  3. {{0687}} kaṭaṉ aṟintu kālam karuti iṭaṉ aṟintu eṇṇi uraippāṉ talai
  4. {{0530}} uḻai+ pirintu kāraṇattiṉ vantāṉai vēntaṉ iḻaittu iruntu eṇṇi+ koḷal
  5. {{0699}} koḷappaṭṭēm eṉṟu eṇṇi koḷḷāta ceyyār tuḷakku aṟṟa kāṭciyavar
  6. {{0675}} poruḷ karuvi kālam viṉai iṭaṉoṭu aintum iruḷ tīra eṇṇi+ ceyal
  7. {{0470}} eḷḷāta eṇṇi+ ceyalvēṇṭum tammoṭu koḷḷāta koḷḷātu ulaku
  8. {{0462}} terinta iṉattoṭu tērntu eṇṇi+ ceyvārkku arum poruḷ yātu oṉṟum il
  9. {{0467}} eṇṇi+ tuṇika karumam tuṇintapiṉ eṇṇuvam eṉpatu iḻukku

eṇṇikkoṇṭaṟṟu [1 occ.]

  1. {{0022}} tuṟantār perumai tuṇai+ kūṟiṉ vaiyattu iṟantārai eṇṇikkoṇṭaṟṟu

eṇṇiya [3 occ.]

  1. {{0666}} eṇṇiya eṇṇiyāṅku eytupa eṇṇiyār tiṇṇiyar ākappeṟiṉ
  2. {{0753}} poruḷ eṉṉum poyyā viḷakkam iruḷ aṟukkum eṇṇiya tēyattu+ ceṉṟu
  3. {{0941}} mikiṉum kuṟaiyiṉum nōy ceyyum nūlōr vaḷi mutalā eṇṇiya mūṉṟu

eṇṇiyāṅku [1 occ.]

  1. {{0666}} eṇṇiya eṇṇiyāṅku eytupa eṇṇiyār tiṇṇiyar ākappeṟiṉ

eṇṇiyār [2 occ.]

  1. {{0494}} eṇṇiyār eṇṇam iḻappar iṭaṉ aṟintu tuṉṉiyār tuṉṉi+ ceyiṉ
  2. {{0666}} eṇṇiya eṇṇiyāṅku eytupa eṇṇiyār tiṇṇiyar ākappeṟiṉ

eṇṇiṉ [1 occ.]

  1. {{0264}} oṉṉār+ teṟalum uvantārai ākkalum eṇṇiṉ tavattāṉ varum

eṇṇum [2 occ.]

  1. {{1004}} eccam eṉṟu eṉ eṇṇum kollō oruvarāl nacca+ paṭāatavaṉ
  2. {{0639}} paḻutu eṇṇum mantiriyiṉ pakkattuḷ tev ōr eḻupatu kōṭi uṟum

eṇṇuvam [1 occ.]

  1. {{0467}} eṇṇi+ tuṇika karumam tuṇintapiṉ eṇṇuvam eṉpatu iḻukku

etir [4 occ.]

  1. {{0858}} ikaliṟku etir cāytal ākkam ataṉai mikal ūkkiṉ ūkkumām kēṭu
  2. {{0855}} ikal etir cāyntu oḻuka vallārai yārē mikal ūkkum taṉmaiyavar
  3. {{0765}} kūṟṟu uṭaṉṟu mēlvariṉum kūṭi etir niṟkum āṟṟalatuvē paṭai
  4. {{1082}} nōkkiṉāḷ nōkku etir nōkkutal tākku aṇaṅku tāṉai+ koṇṭaṉṉatu uṭaittu

etiratā [1 occ.]

  1. {{0429}} etiratā+ kākkum aṟiviṉārkku illai atira varuvatōr nōy

en [2 occ.]

  1. {{0982}} kuṇa nalam cāṉṟōr nalaṉē piṟa nalam en nalattu uḷḷatūum aṉṟu
  2. {{0110}} en naṉṟi koṉṟārkkum uyvu uṇṭām uyvu illai ceynnaṉṟi koṉṟa makaṟku

em [6 occ.]

  1. {{1185}} uvakkāṇ em kātalar celvār ivakkāṇ eṉ mēṉi pacappu ūrvatu
  2. {{1278}} nerunaṟṟu+ ceṉṟār em kātalar yāmum eḻu nāḷēm mēṉi pacantu
  3. {{1126}} kaṇṇuḷḷiṉ pōkār imaippiṉ paruvarār nuṇṇiyar em kātalavar
  4. {{1222}} puṉkaṇṇai vāḻi maruḷ mālai em kēḷpōl vaṉkaṇṇatō niṉ tuṇai
  5. {{1204}} yāmum uḷēmkol avar neñcattu em neñcattu ōo uḷarē avar
  6. {{1205}} tam neñcattu emmai+ kaṭi koṇṭār nāṇārkol em neñcattu ōvā varal

emakku [4 occ.]

  1. {{1291}} avar neñcu avarkku ātal kaṇṭum evaṉ neñcē nī emakku ākātatu
  2. {{1176}} ōo iṉitē emakku in nōy ceyta kaṇ tāam itaṟpaṭṭatu
  3. {{0790}} iṉaiyar ivar emakku iṉṉam yām eṉṟu puṉaiyiṉum puleṉṉum naṭpu
  4. {{1142}} malar aṉṉa kaṇṇāḷ arumai aṟiyātu alar emakku īntatu iv ūr

empōl [1 occ.]

  1. {{1180}} maṟai peṟal ūrārkku aritu aṉṟāl empōl aṟai paṟai kaṇṇār akattu

emmiṭai [1 occ.]

  1. {{1122}} uṭampoṭu uyiriṭai eṉṉa maṟṟu aṉṉa maṭantaiyoṭu emmiṭai naṭpu

emmai [3 occ.]

  1. {{1205}} tam neñcattu emmai+ kaṭi koṇṭār nāṇārkol em neñcattu ōvā varal
  2. {{1217}} naṉaviṉāṉ nalkā+ koṭiyār kaṉaviṉāṉ eṉ emmai+ pīḻippatu
  3. {{1318}} tummu+ ceṟuppa aḻutāḷ numar uḷḷal emmai maṟaittirō eṉṟu

eyiṟu [1 occ.]

  1. {{1121}} pāloṭu tēṉ kalantaṟṟē paṇimoḻi vāl eyiṟu ūṟiya nīr

eyta [2 occ.]

  1. {{0772}} kāṉa muyal eyta ampiṉil yāṉai piḻaitta vēl ēntal iṉitu
  2. {{0516}} ceyvāṉai nāṭi viṉai nāṭi kālattōṭu eyta uṇarntu ceyal

eytal [5 occ.]

  1. {{0671}} cūḻcci muṭivu tuṇivu eytal a+ tuṇivu tāḻcciyuḷ taṅkutal tītu
  2. {{0606}} paṭi uṭaiyār paṟṟu amaintakkaṇṇum maṭi uṭaiyār māṇ payaṉ eytal aritu
  3. {{0904}} maṉaiyāḷai añcum maṟumai ilāḷaṉ viṉai āṇmai vīṟu eytal iṉṟu
  4. {{0991}} eṇ patattāl eytal eḷitu eṉpa yārmāṭṭum paṇpu uṭaimai eṉṉum vaḻakku
  5. {{0540}} uḷḷiyatu eytal eḷitumaṉ maṟṟum tāṉ uḷḷiyatu uḷḷappeṟiṉ

eytalāṉ [1 occ.]

  1. {{0265}} vēṇṭiya vēṇṭiyāṅku eytalāṉ cey tavam īṇṭu muyalappaṭum

eytaliṉ [1 occ.]

  1. {{0815}} ceytu ēmam cārā ciṟiyavar puṉ kēṇmai eytaliṉ eytāmai naṉṟu

eytaṟku [1 occ.]

  1. {{0489}} eytaṟku ariyatu iyaintakkāl an nilaiyē ceytaṟku ariya ceyal

eytā [1 occ.]

  1. {{0137}} oḻukkattiṉ eytuvar mēṉmai iḻukkattiṉ eytuvar eytā+ paḻi

eytāmai [1 occ.]

  1. {{0815}} ceytu ēmam cārā ciṟiyavar puṉ kēṇmai eytaliṉ eytāmai naṉṟu

eytār [2 occ.]

  1. {{0598}} uḷḷam ilātavar eytār ulakattu vaḷḷiyam eṉṉum cerukku
  2. {{0901}} maṉai viḻaivār māṇ payaṉ eytār viṉai viḻaivār vēṇṭā+ poruḷum atu

eyti [5 occ.]

  1. {{0665}} vīṟu eyti māṇṭār viṉai+ tiṭpam vēntaṉkaṇ ūṟu eyti uḷḷappaṭum
  2. {{0932}} oṉṟu eyti nūṟu iḻakkum cūtarkkum uṇṭāmkol naṉṟu eyti vāḻvatōr āṟu
  3. {{0749}} muṉai mukattu māṟṟalar cāya viṉaimukattu vīṟu eyti māṇṭatu araṇ
  4. {{0665}} vīṟu eyti māṇṭār viṉai+ tiṭpam vēntaṉkaṇ ūṟu eyti uḷḷappaṭum
  5. {{0932}} oṉṟu eyti nūṟu iḻakkum cūtarkkum uṇṭāmkol naṉṟu eyti vāḻvatōr āṟu

eytiya [2 occ.]

  1. {{0657}} paḻi malaintu eytiya ākkattiṉ cāṉṟōr kaḻi nalkuravē talai
  2. {{0354}} aiyuṇarvu eytiya+ kaṇṇum payam iṉṟē mey uṇarvu illātavarkku

eytiyakkaṇṇum [2 occ.]

  1. {{0740}} āṅku amaivu eytiyakkaṇṇum payam iṉṟē vēntu amaivu illāta nāṭu
  2. {{0670}} eṉai+ tiṭpam eytiyakkaṇṇum viṉai+ tiṭpam vēṇṭārai vēṇṭātu ulaku

eytiṉṟē [1 occ.]

  1. {{1240}} kaṇṇiṉ pacappō paruvaral eytiṉṟē oḷ nutal ceytatu kaṇṭu

eytupa [1 occ.]

  1. {{0666}} eṇṇiya eṇṇiyāṅku eytupa eṇṇiyār tiṇṇiyar ākappeṟiṉ

eytum [6 occ.]

  1. {{0610}} maṭi ilā maṉṉavaṉ eytum aṭi aḷantāṉ tā ayatu ellām oruṅku
  2. {{0309}} uḷḷiya ellām uṭaṉ eytum uḷḷattāl uḷḷāṉ vekuḷi eṉiṉ
  3. {{0145}} eḷitu eṉa il iṟappāṉ eytum eñ ñāṉṟum viḷiyātu niṟkum paḻi
  4. {{0075}} aṉpuṟṟu amarnta vaḻakku eṉpa vaiyakattu iṉpuṟṟār eytum ciṟappu
  5. {{1024}} cūḻāmal tāṉē muṭivu eytum tam kuṭiyai+ tāḻātu uñaṟṟupavarkku
  6. {{0676}} muṭivum iṭaiyūṟum muṟṟiyāṅku eytum paṭupayaṉum pārttu+ ceyal

eytuvar [2 occ.]

  1. {{0137}} oḻukkattiṉ eytuvar mēṉmai iḻukkattiṉ eytuvar eytā+ paḻi
  2. {{0137}} oḻukkattiṉ eytuvar mēṉmai iḻukkattiṉ eytuvar eytā+ paḻi

eyyāmai [1 occ.]

  1. {{0296}} poyyāmai aṉṉa pukaḻ illai eyyāmai ellā aṟamum tarum

eri [3 occ.]

  1. {{0308}} iṇar eri tōyvaṉṉa iṉṉā ceyiṉum puṇariṉ vekuḷāmai naṉṟu
  2. {{1148}} neyyāl eri nutuppēm eṉṟaṟṟāl kauvaiyāṉ kāmam nutuppēm eṉal
  3. {{0435}} varum muṉṉar+ kāvātāṉ vāḻkkai eri muṉṉar vaittūṟu pōla keṭum

eriyāṉ [1 occ.]

  1. {{0896}} eriyāṉ cuṭappaṭiṉum uyvu uṇṭām uyyār periyār+ piḻaittu oḻukuvār

eru [1 occ.]

  1. {{1038}} ēriṉum naṉṟāl eru iṭutal kaṭṭapiṉ nīriṉum naṉṟu ataṉ kāppu

eruvāka [1 occ.]

  1. {{1147}} ūravar kauvai eruvāka aṉṉai col nīrāka nīḷum in nōy

eruvum [1 occ.]

  1. {{1037}} toṭi+ puḻuti kaḵcā uṇakkiṉ piṭittu eruvum vēṇṭātu cāla+ paṭum

elippakai [1 occ.]

  1. {{0763}} olittakkāl eṉām uvari elippakai nākam uyirppa keṭum

ellā [9 occ.]

  1. {{0375}} nallavai ellā am tīya ām tīyavum nalla ām celvam ceyaṟku
  2. {{0296}} poyyāmai aṉṉa pukaḻ illai eyyāmai ellā aṟamum tarum
  3. {{0260}} kollāṉ pulālai maṟuttāṉai+ kaikūppi ellā uyirum toḻum
  4. {{0361}} avā eṉpa ellā uyirkkum eñ ñāṉṟum tavā a+ piṟappu īṉum vittu
  5. {{0972}} piṟappu okkum ellā uyirkkum ciṟappu ovvā ceytoḻil vēṟṟumaiyāṉ
  6. {{0851}} ikal eṉpa ellā uyirkkum pakal eṉṉum paṇpu iṉmai pārikkum nōy
  7. {{0457}} maṉa nalam maṉ uyirkku ākkam iṉa nalam ellā+ pukaḻum tarum
  8. {{0746}} ellā+ poruḷum uṭaittāy iṭattu utavum nal āḷ uṭaiyatu araṇ
  9. {{0299}} ellā viḷakkum viḷakku alla cāṉṟōrkku+ poyyā viḷakkē viḷakku

ellām [55 occ.]

  1. {{0443}} ariyavaṟṟuḷ ellām aritē periyārai+ pēṇi+ tamarā+ koḷal
  2. {{0547}} iṟai kākkum vaiyakam ellām avaṉai muṟai kākkum muṭṭā+ ceyiṉ
  3. {{0659}} aḻa+ koṇṭa ellām aḻappōm iḻappiṉum piṟpayakkum naṟpālavai
  4. {{0001}} akaram mutala eḻuttu ellām āti pakavaṉ mutaṟṟē ulaku
  5. {{0238}} vacai eṉpa vaiyattārkku ellām icai eṉṉum eccam peṟāa viṭiṉ
  6. {{0232}} uraippār uraippavai ellām irappārkku oṉṟu īvārmēl niṟkum pukaḻ
  7. {{1067}} irappaṉ irappārai ellām irappiṉ karappār iravaṉmiṉ eṉṟu
  8. {{0068}} tammiṉ tam makkaḷ aṟivuṭaimai mā nilattu maṉ uyirkku ellām iṉitu
  9. {{0309}} uḷḷiya ellām uṭaṉ eytum uḷḷattāl uḷḷāṉ vekuḷi eṉiṉ
  10. {{0430}} aṟivu uṭaiyār ellām uṭaiyār aṟivu ilār eṉ uṭaiyarēṉum ilar
  11. {{0596}} uḷḷuvatu ellām uyarvu uḷḷal maṟṟu atu taḷḷiṉum taḷḷāmai nīrttu
  12. {{0294}} uḷḷattāl poyyātu oḻukiṉ ulakattār uḷḷattuḷ ellām uḷaṉ
  13. {{0079}} puṟattu uṟuppu ellām evaṉ ceyyum yākkai akattu uṟuppu aṉpu ilavarkku
  14. {{1002}} poruḷāṉ ām ellām eṉṟu īyātu ivaṟum maruḷāṉ ām māṇa+ piṟappu
  15. {{0343}} aṭal vēṇṭum aintaṉ pulattai viṭal vēṇṭum vēṇṭiya ellām oruṅku
  16. {{0610}} maṭi ilā maṉṉavaṉ eytum aṭi aḷantāṉ tā ayatu ellām oruṅku
  17. {{1056}} karappu iṭumpai illārai+ kāṇiṉ nirappu iṭumpai ellām oruṅku keṭum
  18. {{0981}} kaṭaṉ eṉpa nallavai ellām kaṭaṉ aṟintu cāṉṟāṇmai mēṟkoḷpavarkku
  19. {{0221}} vaṟiyārkku oṉṟu īvatē īkai maṟṟu ellām kuṟiyetirppai nīratu uṭaittu
  20. {{1266}} varukamaṉ koṇkaṉ orunāḷ parukuvaṉ paitalnōy ellām keṭa
  21. {{0325}} nilai añci nīttāruḷ ellām kolai añci+ kollāmai cūḻvāṉ talai
  22. {{1064}} iṭam ellām koḷḷā+ takaittē iṭam illā+ kālum iravu ollā+ cālpu
  23. {{0033}} ollum vakaiyāṉ aṟaviṉai ōvātē cellum vāy ellām ceyal
  24. {{0212}} tāḷ āṟṟi+ tanta poruḷ ellām takkārkku vēḷāṇmai ceytaṟporuṭṭu
  25. {{0072}} aṉpu ilār ellām tamakku uriyar aṉpu uṭaiyār eṉpum uriyar piṟarkku
  26. {{0321}} aṟaviṉai yātu eṉiṉ kollāmai kōṟal piṟa viṉai ellām tarum
  27. {{0507}} kātaṉmai kantā aṟivu aṟiyār+ tēṟutal pētaimai ellām tarum
  28. {{0651}} tuṇai nalam ākkam tarūum viṉai nalam vēṇṭiya ellām tarum
  29. {{0047}} iyalpiṉāṉ ilvāḻkkai vāḻpavaṉ eṉpāṉ muyalvāruḷ ellām talai
  30. {{0322}} pakuttu uṇṭu pal uyir ōmputal nūlōr tokuttavaṟṟuḷ ellām talai
  31. {{0411}} celvattuḷ celvam cevi+ celvam a+ celvam celvattuḷ ellām talai
  32. {{0444}} tammiṉ periyār tamarā oḻukutal vaṉmaiyuḷ ellām talai
  33. {{0761}} uṟuppu amaintu ūṟu añcā vel paṭai vēntaṉ veṟukkaiyuḷ ellām talai
  34. {{0891}} āṟṟuvār āṟṟal ikaḻāmai pōṟṟuvār pōṟṟaluḷ ellām talai
  35. {{0203}} aṟiviṉuḷ ellām talai eṉpa tīya ceṟuvārkkum ceyyā viṭal
  36. {{1168}} maṉ uyir ellām tuyiṟṟi aḷittu irā eṉ allatu illai tuṇai
  37. {{1033}} uḻutu uṇṭu vāḻvārē vāḻvār maṟṟu ellām toḻutu uṇṭu piṉ celpavar
  38. {{0268}} taṉ uyir tāṉ aṟa+ peṟṟāṉai ēṉaiya maṉ uyir ellām toḻum
  39. {{0860}} ikalāṉ ām iṉṉāta ellām nakalāṉ ām nal nayam eṉṉum cerukku
  40. {{1013}} ūṉai+ kuṟitta uyir ellām nāṇ eṉṉum naṉmai kuṟittatu cālpu
  41. {{0582}} ellārkkum ellām nikaḻpavai eññāṉṟum vallaṟital vēntaṉ toḻil
  42. {{0320}} nōy ellām nōy ceytār mēlavām nōy ceyyār nōy iṉmai vēṇṭupavar
  43. {{0624}} maṭutta vāy ellām pakaṭu aṉṉāṉ uṟṟa iṭukkaṇ iṭarppāṭu uṭaittu
  44. {{0661}} viṉai+ tiṭpam eṉpatu oruvaṉ maṉa+ tiṭpam maṟṟaiya ellām piṟa
  45. {{0142}} aṟaṉkaṭai niṉṟāruḷ ellām piṟaṉkaṭai niṉṟāriṉ pētaiyār il
  46. {{0039}} aṟattāṉ varuvatē iṉpam maṟṟu ellām puṟatta pukaḻum ila
  47. {{0832}} pētaimaiyuḷ ellām pētaimai kātaṉmai kai allataṉkaṇ ceyal
  48. {{1032}} uḻuvār ulakattārkku āṇi aḵtu āṟṟātu eḻuvārai ellām poṟuttu
  49. {{1227}} kālai arumpi pakal ellām pōtu āki mālai malarum in nōy
  50. {{0015}} keṭuppatūum keṭṭārkku+ cārvāy maṟṟu āṅkē eṭuppatūum ellām maḻai
  51. {{0542}} vāṉ nōkki vāḻum ulaku ellām maṉṉavaṉ kōl nōkki vāḻum kuṭi
  52. {{0776}} viḻuppuṇ paṭāta nāḷ ellām vaḻukkiṉuḷ vaikkum taṉ nāḷai eṭuttu
  53. {{0081}} iruntu ōmpi il vāḻvatu ellām viruntu ōmpi vēḷāṇmai ceytaṟporuṭṭu
  54. {{0673}} ollum vāy ellām viṉai naṉṟē ollākkāl cellum vāy nōkki+ ceyal
  55. {{1012}} ūṇ uṭai eccam uyirkku ellām vēṟu alla nāṇ uṭaimai māntar ciṟappu

ellārum [5 occ.]

  1. {{0191}} pallār muṉiya+ payaṉ ila colluvāṉ ellārum eḷḷappaṭum
  2. {{0752}} illārai ellārum eḷḷuvar celvarai ellārum ceyvar ciṟappu
  3. {{1139}} aṟikilār ellārum eṉṟē eṉ kāmam maṟukil maṟukum maruṇṭu
  4. {{1311}} peṇ iyalār ellārum kaṇṇiṉ potu uṇpar naṇṇēṉ paratta niṉmārpu
  5. {{0752}} illārai ellārum eḷḷuvar celvarai ellārum ceyvar ciṟappu

ellārkkum [2 occ.]

  1. {{0582}} ellārkkum ellām nikaḻpavai eññāṉṟum vallaṟital vēntaṉ toḻil
  2. {{0125}} ellārkkum naṉṟu ām paṇital avaruḷḷum celvarkkē celvam takaittu

ellaikkaṇ [1 occ.]

  1. {{0806}} ellaikkaṇ niṉṟār tuṟavār tolaiviṭattum tollaikkaṇ niṉṟār toṭarpu

ev [2 occ.]

  1. {{0030}} antaṇar eṉpōr aṟavōr maṟṟu ev uyirkkum cen taṇmai pūṇṭu oḻukalāṉ
  2. {{0491}} toṭaṅkaṟka ev viṉaiyum eḷḷaṟka muṟṟum iṭam kaṇṭapiṉ allatu

evaṉ [14 occ.]

  1. {{0046}} aṟattu āṟṟiṉ ilvāḻkkai āṟṟiṉ puṟattu āṟṟil pōoy+ peṟuvatu evaṉ
  2. {{0237}} pukaḻpaṭa vāḻātār tam nōvār tammai ikaḻvārai nōvatu evaṉ
  3. {{0379}} naṉṟu ām kāl nallavā+ kāṇpavar aṉṟu ām kāl allaṟpaṭuvatu evaṉ
  4. {{1172}} terintu uṇarā nōkkiya uṇkaṇ parintu uṇarā paital uḻappatu evaṉ
  5. {{1165}} tuppiṉ evaṉ āvarmaṉkol tuyar varavu naṭpiṉuḷ āṟṟupavar
  6. {{1207}} maṟappiṉ evaṉ āvaṉ maṉkol maṟappu aṟiyēṉ uḷḷiṉum uḷḷam cuṭum
  7. {{1195}} nām kātal koṇṭār namakku evaṉ ceypavō tām kātal koḷḷākkaṭai
  8. {{0574}} uḷapōl mukattu evaṉ ceyyum aḷaviṉāl kaṇṇōṭṭam illāta kaṇ
  9. {{0803}} paḻakiya naṭpu evaṉ ceyyum keḻutakaimai ceytāṅku amaiyākkaṭai
  10. {{0272}} vāṉ uyar tōṟṟam evaṉ ceyyum taṉ neñcam tāṉ aṟi kuṟṟappaṭiṉ
  11. {{0057}} ciṟai kākkum kāppu evaṉ ceyyum makaḷir niṟai kākkum kāppē talai
  12. {{0079}} puṟattu uṟuppu ellām evaṉ ceyyum yākkai akattu uṟuppu aṉpu ilavarkku
  13. {{1291}} avar neñcu avarkku ātal kaṇṭum evaṉ neñcē nī emakku ākātatu
  14. {{1308}} nōtal evaṉ maṟṟu nontār eṉṟu aḵtu aṟiyum kātalar illāvaḻi

evaṉō [2 occ.]

  1. {{0031}} ciṟappu īṉum celvamum īṉum aṟattiṉ ūuṅku ākkam evaṉō uyirkku
  2. {{1089}} piṇai ēr maṭa nōkkum nāṇum uṭaiyāṭku aṇi evaṉō ētila tantu

evaṉkol [2 occ.]

  1. {{0345}} maṟṟum toṭarppāṭu evaṉkol piṟappu aṟukkal uṟṟārkku uṭampum mikai
  2. {{1225}} kālaikku+ ceyta naṉṟu eṉkol evaṉkol yāṉ mālaikku+ ceyta pakai

evaṉkolō [2 occ.]

  1. {{1171}} kaṇtām kaluḻvatu evaṉkolō taṇṭā nōy tām kāṭṭa yām kaṇṭatu
  2. {{0099}} iṉ col iṉitu īṉṟal kāṇpāṉ evaṉkolō vaṉ col vaḻaṅkuvatu

evva [2 occ.]

  1. {{1241}} niṉaittu oṉṟu collāyō neñcē eṉaittu oṉṟum evva nōy tīrkkum maruntu
  2. {{0853}} ikal eṉṉum evva nōy nīkkiṉ taval illā+ tā il viḷakkam tarum

evvatu [1 occ.]

  1. {{0426}} evvatu uṟaivatu ulakam ulakattoṭu avvatu uṟaivatu aṟivu

evvam [1 occ.]

  1. {{0223}} ilaṉ eṉṉum evvam uraiyāmai ītal kulaṉ uṭaiyāṉkaṇṇē uḷa

eḻa [1 occ.]

  1. {{1141}} alar eḻa ār uyir niṟkum ataṉai+ palar aṟiyār pākkiyattāl

eḻil [1 occ.]

  1. {{0407}} nuṇ māṇ nuḻai pulam illāṉ eḻil nalam maṇ māṇ puṉai pāvai aṟṟu

eḻili [1 occ.]

  1. {{0017}} neṭuṅ kaṭalum taṉ nīrmai kuṉṟum taṭintu eḻili tāṉ nalkātu āki viṭiṉ

eḻu [3 occ.]

  1. {{1278}} nerunaṟṟu+ ceṉṟār em kātalar yāmum eḻu nāḷēm mēṉi pacantu
  2. {{1269}} oru nāḷ eḻu nāḷpōl cellum cēṇ ceṉṟār varu nāḷ vaittu ēṅkupavarkku
  3. {{0107}} eḻumai eḻu piṟappum uḷḷuvar tamkaṇ viḻumam tuṭaittavar naṭpu

eḻutal [1 occ.]

  1. {{0465}} vakai aṟa+ cūḻātu eḻutal pakaivarai+ pātti+ paṭuppatu ōr āṟu

eḻutuṅkāl [1 occ.]

  1. {{1285}} eḻutuṅkāl kōl kāṇā+ kaṇṇēpōl koṇkaṉ paḻi kāṇēṉ kaṇṭa iṭattu

eḻutēm [1 occ.]

  1. {{1127}} kaṇ uḷḷār kātalavarāka kaṇṇum eḻutēm karappākku aṟintu

eḻuttu [2 occ.]

  1. {{0001}} akaram mutala eḻuttu ellām āti pakavaṉ mutaṟṟē ulaku
  2. {{0392}} eṇ eṉpa ēṉai eḻuttu eṉpa iv iraṇṭum kaṇ eṉpa vāḻum uyirkku

eḻupatu [1 occ.]

  1. {{0639}} paḻutu eṇṇum mantiriyiṉ pakkattuḷ tev ōr eḻupatu kōṭi uṟum

eḻupiṟappum [1 occ.]

  1. {{0062}} eḻupiṟappum tīyavai tīṇṭā paḻi piṟaṅkā+ paṇpuṭai makkaṭ peṟiṉ

eḻumai [1 occ.]

  1. {{0107}} eḻumai eḻu piṟappum uḷḷuvar tamkaṇ viḻumam tuṭaittavar naṭpu

eḻumaiyum [4 occ.]

  1. {{0538}} pukaḻntavai pōṟṟi+ ceyal vēṇṭum ceyyātu ikaḻntārkku eḻumaiyum il
  2. {{0126}} orumaiyuḷ āmaipōl aintu aṭakkal āṟṟiṉ eḻumaiyum ēmāppu uṭaittu
  3. {{0398}} orumaikkaṇ tāṉ kaṟṟa kalvi oruvaṟku eḻumaiyum ēmāppu uṭaittu
  4. {{0835}} orumai+ ceyal āṟṟum pētai eḻumaiyum tāṉ pukku aḻuntum aḷaṟu

eḻuvārai [1 occ.]

  1. {{1032}} uḻuvār ulakattārkku āṇi aḵtu āṟṟātu eḻuvārai ellām poṟuttu

eḻuvāḷ [1 occ.]

  1. {{0055}} teyvam toḻā aḷ koḻunaṉ toḻutu eḻuvāḷ pey eṉa peyyum maḻai

eḷitu [4 occ.]

  1. {{0864}} nīṅkāṉ vekuḷi niṟai ilaṉ eññāṉṟum yāṅkaṇum yārkkum eḷitu
  2. {{0745}} koḷaṟku aritāy koṇṭa kūḻttu āki akattār nilaikku eḷitu ām nīratu araṇ
  3. {{0145}} eḷitu eṉa il iṟappāṉ eytum eñ ñāṉṟum viḷiyātu niṟkum paḻi
  4. {{0991}} eṇ patattāl eytal eḷitu eṉpa yārmāṭṭum paṇpu uṭaimai eṉṉum vaḻakku

eḷitumaṉ [1 occ.]

  1. {{0540}} uḷḷiyatu eytal eḷitumaṉ maṟṟum tāṉ uḷḷiyatu uḷḷappeṟiṉ

eḷiya [1 occ.]

  1. {{0664}} collutal yārkkum eḷiya ariya ām colliya vaṇṇam ceyal

eḷiyar [1 occ.]

  1. {{0723}} pakaiyakattu+ cāvār eḷiyar ariyar avaiyakattu añcātavar

eḷiyaṉ [2 occ.]

  1. {{0386}} kāṭcikku eḷiyaṉ kaṭuñ collaṉ allaṉēl mīkkūṟum maṉṉaṉ nilam
  2. {{0863}} añcum aṟiyāṉ amaivu ilaṉ īkalāṉ tañcam eḷiyaṉ pakaikku

eḷḷappaṭum [1 occ.]

  1. {{0191}} pallār muṉiya+ payaṉ ila colluvāṉ ellārum eḷḷappaṭum

eḷḷaṟka [1 occ.]

  1. {{0491}} toṭaṅkaṟka ev viṉaiyum eḷḷaṟka muṟṟum iṭam kaṇṭapiṉ allatu

eḷḷāta [1 occ.]

  1. {{0470}} eḷḷāta eṇṇi+ ceyalvēṇṭum tammoṭu koḷḷāta koḷḷātu ulaku

eḷḷātu [1 occ.]

  1. {{1057}} ikaḻntu eḷḷātu īvārai+ kāṇiṉ makiḻntu uḷḷam uḷḷuḷ uvappatu uṭaittu

eḷḷāmai [2 occ.]

  1. {{0667}} uruvu kaṇṭu eḷḷāmai vēṇṭum uruḷ perun tērkku accu āṇi aṉṉār uṭaittu
  2. {{0281}} eḷḷāmai vēṇṭuvāṉ eṉpāṉ eṉaittu oṉṟum kaḷḷāmai kākka taṉ neñcu

eḷḷiṉ [1 occ.]

  1. {{1298}} eḷḷiṉ iḷivām eṉṟu eṇṇi avar tiṟam uḷḷum uyir+ kātal neñcu

eḷḷum [1 occ.]

  1. {{0607}} iṭi purintu eḷḷum col kēṭpar maṭi purintu māṇṭa uñaṟṟu ilavar

eḷḷuvar [1 occ.]

  1. {{0752}} illārai ellārum eḷḷuvar celvarai ellārum ceyvar ciṟappu

eḷḷuvārai [1 occ.]

  1. {{0829}} mika+ ceytu tam eḷḷuvārai naka+ ceytu naṭpiṉuḷ cā+ pullaṟpāṟṟu

eṟika [1 occ.]

  1. {{0562}} kaṭitu ōcci mella eṟika neṭitu ākkam nīṅkāmai vēṇṭupavar

eṟitaṟku [1 occ.]

  1. {{0821}} cīr iṭam kāṇiṉ eṟitaṟku+ paṭṭaṭai nērā nirantavar naṭpu

eṟintum [1 occ.]

  1. {{0747}} muṟṟiyum muṟṟātu eṟintum aṟaippaṭuttum paṟṟaṟku ariyatu araṇ

eṟiya [1 occ.]

  1. {{0775}} viḻitta kaṇ vēl koṇṭu eṟiya aḻittu imaippiṉ ōṭṭu aṉṟō vaṉkaṇavarkku

eṟṟā [1 occ.]

  1. {{0663}} kaṭai+ koṭka+ ceytakkatu āṇmai iṭai+ koṭkiṉ eṟṟā viḻumam tarum

eṟṟiṟku [1 occ.]

  1. {{1080}} eṟṟiṟku uriyar kayavar oṉṟu uṟṟakkāl viṟṟaṟku uriyar viraintu

eṟṟu [4 occ.]

  1. {{0557}} tuḷi iṉmai ñālattiṟku eṟṟu aṟṟē vēntaṉ aḷi iṉmai vāḻum uyirkku
  2. {{0655}} eṟṟu eṉṟu iraṅkuva ceyyaṟka ceyvāṉēl maṟṟu aṉṉa ceyyāmai naṉṟu
  3. {{1256}} ceṟṟavarpiṉ cēṟal vēṇṭi aḷittu arō eṟṟu eṉṉai uṟṟa tuyar
  4. {{0275}} paṟṟu aṟṟōm eṉpār paṭiṟṟu oḻukkam eṟṟu ēṟṟu eṉṟu ētam palavum tarum

eṟṟuḷḷum [1 occ.]

  1. {{0438}} paṟṟu uḷḷam eṉṉum ivaṟaṉmai eṟṟuḷḷum eṇṇappaṭuvatu oṉṟu aṉṟu

eṉ [61 occ.]

  1. {{0301}} cel iṭattu+ kāppāṉ ciṉam kāppāṉ al iṭattu kākkiṉ eṉ kāvākkāl eṉ
  2. {{0420}} ceviyiṉ cuvai uṇarā vāy uṇarviṉ mākkaḷ aviyiṉum vāḻiṉum eṉ
  3. {{0812}} uṟiṉ naṭṭu aṟiṉ orūum oppu ilār kēṇmai peṟiṉum iḻappiṉum eṉ
  4. {{1168}} maṉ uyir ellām tuyiṟṟi aḷittu irā eṉ allatu illai tuṇai
  5. {{1270}} peṟiṉ eṉ ām peṟṟakkāl eṉ ām uṟiṉ eṉ ām uḷḷam uṭaintu ukkakkāl
  6. {{1270}} peṟiṉ eṉ ām peṟṟakkāl eṉ ām uṟiṉ eṉ ām uḷḷam uṭaintu ukkakkāl
  7. {{0573}} paṇ eṉ ām pāṭaṟku iyaipu iṉṟēl kaṇ eṉ ām kaṇṇōṭṭam illāta kaṇ
  8. {{0897}} vakai māṇṭa vāḻkkaiyum vāṉ poruḷum eṉ ām takai māṇṭa takkār ceṟiṉ
  9. {{0573}} paṇ eṉ ām pāṭaṟku iyaipu iṉṟēl kaṇ eṉ ām kaṇṇōṭṭam illāta kaṇ
  10. {{1270}} peṟiṉ eṉ ām peṟṟakkāl eṉ ām uṟiṉ eṉ ām uḷḷam uṭaintu ukkakkāl
  11. {{0175}} aḵki akaṉṟa aṟivu eṉ ām yār māṭṭum veḵki veṟiya ceyiṉ
  12. {{0211}} kaimmāṟu vēṇṭā kaṭappāṭu mārimāṭṭu eṉ āṟṟum kollō ulaku
  13. {{0053}} illatu eṉ illavaḷ māṇpu āṉāl uḷḷatu eṉ illavaḷ māṇakkaṭai
  14. {{0053}} illatu eṉ illavaḷ māṇpu āṉāl uḷḷatu eṉ illavaḷ māṇakkaṭai
  15. {{1209}} viḷiyum eṉ iṉ uyir vēṟu allam eṉpār aḷi iṉmai āṟṟa niṉaintu
  16. {{0430}} aṟivu uṭaiyār ellām uṭaiyār aṟivu ilār eṉ uṭaiyarēṉum ilar
  17. {{1059}} īvārkaṇ eṉ uṇṭām tōṟṟam irantu kōḷ mēvār ilā akkaṭai
  18. {{1213}} naṉaviṉāṉ nalkātavarai+ kaṉaviṉāṉ kāṇṭaliṉ uṇṭu eṉ uyir
  19. {{1206}} maṟṟu yāṉ eṉ uḷēṉ maṉṉō avaroṭu yāṉ uṟṟa nāḷ uḷḷa uḷēṉ
  20. {{1324}} pulli viṭāa+ pulaviyuḷ tōṉṟum eṉ uḷḷam uṭaikkum paṭai
  21. {{1004}} eccam eṉṟu eṉ eṇṇum kollō oruvarāl nacca+ paṭāatavaṉ
  22. {{1217}} naṉaviṉāṉ nalkā+ koṭiyār kaṉaviṉāṉ eṉ emmai+ pīḻippatu
  23. {{0397}} yātāṉum nāṭu āmāl ūr āmāl eṉ oruvaṉ cām tuṇaiyum kallātavāṟu
  24. {{1136}} maṭal ūrtal yāmattum uḷḷuvēṉ maṉṟa paṭal ollā pētaikku eṉ kaṇ
  25. {{1170}} uḷḷam pōṉṟu uḷvaḻi+ celkiṟpiṉ veḷḷanīr nīntala maṉṉō eṉ kaṇ
  26. {{1139}} aṟikilār ellārum eṉṟē eṉ kāmam maṟukil maṟukum maruṇṭu
  27. {{1254}} niṟai uṭaiyēṉ eṉpēṉmaṉ yāṉō eṉ kāmam maṟai iṟantu maṉṟupaṭum
  28. {{0301}} cel iṭattu+ kāppāṉ ciṉam kāppāṉ al iṭattu kākkiṉ eṉ kāvākkāl eṉ
  29. {{0436}} taṉ kuṟṟam nīkki piṟar kuṟṟam kāṇkiṟpiṉ eṉ kuṟṟam ākum iṟaikku
  30. {{0586}} tuṟantār paṭivattar āki iṟantu ārāyntu eṉ ceyiṉum cōrvu ilatu oṟṟu
  31. {{1262}} ilaṅkiḻāy iṉṟu maṟappiṉ eṉ tōḷmēl kalam kaḻiyum kārikai nīttu
  32. {{0726}} vāḷoṭu eṉ vaṉkaṇṇar allārkku nūloṭu eṉ nuṇ avai añcupavarkku
  33. {{1252}} kāmam eṉa oṉṟō kaṇ iṉṟu eṉ neñcattai yāmattum āḷum toḻil
  34. {{1310}} ūṭal uṇaṅka viṭuvāroṭu eṉ neñcam kūṭuvēm eṉpatu avā
  35. {{1081}} aṇaṅkukol āy mayilkollō kaṉaṅkuḻai mātarkol mālum eṉ neñcu
  36. {{1242}} kātal avar ilar āka nī nōvatu pētaimai vāḻi eṉ neñcu
  37. {{1246}} kalantu uṇarttum kātalar+ kaṇṭāl pulantu uṇarāy poy+ kāyvu kāyti eṉ
  38. {{1248}} parintu avar nalkār eṉṟu ēṅki pirintavar piṉ celvāy pētai eṉ neñcu
  39. {{1249}} uḷḷattār kātalavar āka uḷḷi nī yāruḻai+ cēṟi eṉ neñcu
  40. {{1264}} kūṭiya kāmam pirintār varavu uḷḷi kōṭu koṭu ēṟum eṉ neñcu
  41. {{1284}} ūṭaṟkaṇ ceṉṟēṉmaṉ tōḻi atu maṟantu kūṭaṟkaṇ ceṉṟatu eṉ neñcu
  42. {{1292}} uṟāatavar+ kaṇṭa kaṇṇum avarai+ ceṟāar eṉa+ cēṟi eṉ neñcu
  43. {{1295}} peṟāamai añcum peṟiṉ pirivu añcum aṟāa iṭumpaittu eṉ neñcu
  44. {{1296}} taṉiyē iruntu niṉaittakkāl eṉṉai+ tiṉiya iruntatu eṉ neñcu
  45. {{0070}} makaṉ tantaikku āṟṟum utavīvaṉ tantai eṉ nōṟṟāṉkol eṉum col
  46. {{1163}} kāmamum nāṇum uyir kāvā+ tūṅkum eṉ nōṉā uṭampiṉakattu
  47. {{1181}} nayantavarkku nalkāmai nērntēṉ pacanta eṉ paṇpu yārkku uraikkō piṟa
  48. {{1243}} iruntu uḷḷi eṉ parital neñcē parintu uḷḷal paital nōy ceytārkaṇ il
  49. {{0862}} aṉpu ilaṉ āṉṟa tuṇai ilaṉ tāṉ tuvvāṉ eṉ pariyum ētilāṉ tuppu
  50. {{1287}} uyttal aṟintu puṉal pāypavarēpōl poyttal aṟintu eṉ pulantu
  51. {{1316}} uḷḷiṉēṉ eṉṟēṉ maṟṟu eṉ maṟantīr eṉṟu eṉṉai+ pullāḷ pulattakkaṉaḷ
  52. {{0966}} pukaḻ iṉṟāl puttēḷ nāṭṭu uyyātāl eṉ maṟṟu ikaḻvārpiṉ ceṉṟu nilai
  53. {{0923}} īṉṟāḷ mukattēyum iṉṉātāl eṉ maṟṟu+ cāṉṟōr mukattu+ kaḷi
  54. {{1297}} nāṇum maṟantēṉ avar maṟakkallā eṉ māṇā maṭa neñciṉ paṭṭu
  55. {{1230}} poruḷ mālaiyāḷarai uḷḷi maruḷ mālai māyum eṉ māyā uyir
  56. {{1265}} kāṇkamaṉ koṇkaṉai+ kaṇ āra kaṇṭapiṉ nīṅkum eṉ meṉ tōṭ pacappu
  57. {{1189}} pacakkamaṉ paṭṭāṅku eṉ mēṉi nayappittār nal nilaiyar āvar eṉiṉ
  58. {{1185}} uvakkāṇ em kātalar celvār ivakkāṇ eṉ mēṉi pacappu ūrvatu
  59. {{1182}} avar tantār eṉṉum takaiyāl ivartantu eṉ mēṉimēl ūrum pacappu
  60. {{0726}} vāḷoṭu eṉ vaṉkaṇṇar allārkku nūloṭu eṉ nuṇ avai añcupavarkku
  61. {{1237}} pāṭu peṟutiyō neñcē koṭiyārkku eṉ vāṭu tōṭ pūcal uraittu

eṉa [23 occ.]

  1. {{1022}} āḷviṉaiyum āṉṟa aṟivum eṉa iraṇṭiṉ nīḷ viṉaiyāṉ nīḷum kuṭi
  2. {{0145}} eḷitu eṉa il iṟappāṉ eytum eñ ñāṉṟum viḷiyātu niṟkum paḻi
  3. {{0168}} aḻukkāṟu eṉa oru pāvi tiru+ ceṟṟu tīyuḻi uyttu viṭum
  4. {{1042}} iṉmai eṉa oru pāvi maṟumaiyum immaiyum iṉṟi varum
  5. {{1216}} naṉavu eṉa oṉṟu illai āyiṉ kaṉaviṉāṉ kātalar nīṅkalarmaṉ
  6. {{0334}} nāḷ eṉa oṉṟupōl kāṭṭi uyir īrum vāḷatu uṇarvār+ peṟiṉ
  7. {{0111}} takuti eṉa oṉṟum naṉṟē pakutiyāṉ pāṟpaṭṭu oḻukappeṟiṉ
  8. {{1257}} nāṇ eṉa oṉṟō aṟiyalam kāmattāṉ pēṇiyār peṭpa ceyiṉ
  9. {{1252}} kāmam eṉa oṉṟō kaṇ iṉṟu eṉ neñcattai yāmattum āḷum toḻil
  10. {{0700}} paḻaiyam eṉa+ karuti paṇpu alla ceyyum keḻutakaimai kēṭu tarum
  11. {{1236}} toṭiyoṭu tōḷ nekiḻa nōval avarai koṭiyar eṉa+ kūṟal nontu
  12. {{0069}} īṉṟa poḻutiṉ peritu uvakkum taṉ makaṉai+ cāṉṟōṉ eṉa+ kēṭṭa tāy
  13. {{1245}} ceṟṟār eṉa+ kaiviṭal uṇṭō neñcē yām uṟṟāl uṟā atavar
  14. {{0630}} iṉṉāmai iṉpam eṉa+ koḷiṉ ākum taṉ oṉṉār viḻaiyum ciṟappu
  15. {{1259}} pulappal eṉa+ ceṉṟēṉ pulliṉēṉ neñcam kalattal uṟuvatu kaṇṭu
  16. {{1292}} uṟāatavar+ kaṇṭa kaṇṇum avarai+ ceṟāar eṉa+ cēṟi eṉ neñcu
  17. {{0316}} iṉṉā eṉa+ tāṉ uṇarntavai tuṉṉāmai vēṇṭum piṟaṉkaṇ ceyal
  18. {{0146}} pakai pāvam accam paḻi eṉa nāṉkum ikavā ām il iṟappāṉkaṇ
  19. {{0766}} maṟam māṉam māṇṭa vaḻi+ celavu tēṟṟam eṉa nāṉkē ēmam paṭaikku
  20. {{0055}} teyvam toḻā aḷ koḻunaṉ toḻutu eḻuvāḷ pey eṉa peyyum maḻai
  21. {{1190}} pacappu eṉa+ pēr peṟutal naṉṟē nayappittār nalkāmai tūṟṟār eṉiṉ
  22. {{0037}} aṟattu āṟu itu eṉa vēṇṭā civikai poṟuttāṉoṭu ūrntāṉiṭai
  23. {{0942}} maruntu eṉa vēṇṭāvām yākkaikku aruntiyatu aṟṟatu pōṟṟi uṇiṉ

eṉakku [1 occ.]

  1. {{1151}} cellāmai uṇṭēl eṉakku urai maṟṟu niṉ valvaravu vāḻvārkku urai

eṉatu [1 occ.]

  1. {{0346}} yāṉ eṉatu eṉṉum cerukku aṟuppāṉ vāṉōrkku uyarnta ulakam pukum

eṉappaṭutal [1 occ.]

  1. {{0967}} oṭṭār piṉ ceṉṟu oruvaṉ vāḻtaliṉ an nilaiyē keṭṭāṉ eṉappaṭutal naṉṟu

eṉappaṭum [1 occ.]

  1. {{0453}} maṉattāṉ ām māntarkku uṇarcci iṉattāṉ ām iṉṉāṉ eṉappaṭum col

eṉappaṭuvatu [5 occ.]

  1. {{0591}} uṭaiyar eṉappaṭuvatu ūkkam aḵtu illār uṭaiyatu uṭaiyarō maṟṟu
  2. {{0844}} veṇmai eṉappaṭuvatu yātu eṉiṉ oṇmai uṭaiyam yām eṉṉum cerukku
  3. {{0324}} nallāṟu eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum kollāmai cūḻum neṟi
  4. {{0291}} vāymai eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum tīmai ilāta colal
  5. {{0801}} paḻamai eṉappaṭuvatu yātu eṉiṉ yātum kiḻamaiyai+ kīḻntiṭā naṭpu

eṉappaṭuvar [1 occ.]

  1. {{0722}} kaṟṟāruḷ kaṟṟār eṉappaṭuvar kaṟṟārmuṉ kaṟṟa cela+ colluvār

eṉappaṭuvār [1 occ.]

  1. {{0989}} ūḻi peyariṉum tām peyarār cāṉṟāṇmaikku āḻi eṉappaṭuvār

eṉappaṭṭatē [1 occ.]

  1. {{0049}} aṟaṉ eṉappaṭṭatē il vāḻkkai aḵtum piṟaṉ paḻippatu il āyiṉ naṉṟu

eṉal [6 occ.]

  1. {{0196}} payaṉ il col pārāṭṭuvāṉai makaṉ eṉal makkaṭ pataṭi eṉal
  2. {{0282}} uḷḷattāl uḷḷalum tītē piṟaṉ poruḷai+ kaḷḷattāl kaḷvēm eṉal
  3. {{0971}} oḷi oruvaṟku uḷḷa veṟukkai iḷi oruvaṟku aḵtu iṟantu vāḻtum eṉal
  4. {{1148}} neyyāl eri nutuppēm eṉṟaṟṟāl kauvaiyāṉ kāmam nutuppēm eṉal
  5. {{1260}} niṇam tīyil iṭṭaṉṉa neñciṉārkku uṇṭō puṇarntu ūṭi niṟpēm eṉal
  6. {{0196}} payaṉ il col pārāṭṭuvāṉai makaṉ eṉal makkaṭ pataṭi eṉal

eṉām [1 occ.]

  1. {{0763}} olittakkāl eṉām uvari elippakai nākam uyirppa keṭum

eṉiṉ [26 occ.]

  1. {{0002}} kaṟṟataṉāl āya payaṉ eṉkol vāl aṟivaṉ nal tāḷ toḻā ar eṉiṉ
  2. {{0019}} tāṉam tavam iraṇṭum taṅkā viyaṉ ulakam vāṉam vaḻaṅkātu eṉiṉ
  3. {{0210}} aruṅ kēṭaṉ eṉpatu aṟika maruṅku ōṭi+ tīviṉai ceyyāṉ eṉiṉ
  4. {{0292}} poymmaiyum vāymai iṭatta purai tīrnta naṉmai payakkum eṉiṉ
  5. {{0309}} uḷḷiya ellām uṭaṉ eytum uḷḷattāl uḷḷāṉ vekuḷi eṉiṉ
  6. {{0378}} tuṟappārmaṉ tuppuravu illār uṟaṟpāla ūṭṭā kaḻiyum eṉiṉ
  7. {{0546}} vēl aṉṟu veṉṟi taruvatu maṉṉavaṉ kōl atūum kōṭātu eṉiṉ
  8. {{0560}} ā payaṉ kuṉṟum aṟutoḻilōr nūl maṟappar kāvalaṉ kāvāṉ eṉiṉ
  9. {{1189}} pacakkamaṉ paṭṭāṅku eṉ mēṉi nayappittār nal nilaiyar āvar eṉiṉ
  10. {{1190}} pacappu eṉa+ pēr peṟutal naṉṟē nayappittār nalkāmai tūṟṟār eṉiṉ
  11. {{1194}} vīḻappaṭuvār keḻīiyilar tām vīḻvār vīḻappaṭāar eṉiṉ
  12. {{0220}} oppuraviṉāl varum kēṭu eṉiṉ aḵtu oruvaṉ viṟṟu+ kōḷ takkatu uṭaittu
  13. {{1041}} iṉmaiyiṉ iṉṉātatu yātu eṉiṉ iṉmaiyiṉ iṉmaiyē iṉṉātatu
  14. {{0831}} pētaimai eṉpatu oṉṟu yātu eṉiṉ ētam koṇṭu ūtiyam pōka viṭal
  15. {{0844}} veṇmai eṉappaṭuvatu yātu eṉiṉ oṇmai uṭaiyam yām eṉṉum cerukku
  16. {{0789}} naṭpiṟku vīṟṟirukkai yātu eṉiṉ koṭpu iṉṟi ollumvāy ūṉṟum nilai
  17. {{0321}} aṟaviṉai yātu eṉiṉ kollāmai kōṟal piṟa viṉai ellām tarum
  18. {{0254}} aruḷ allatu yātu eṉiṉ kollāmai kōṟal poruḷ allatu av ūṉ tiṉal
  19. {{0986}} cālpiṟku+ kaṭṭaḷai yātu eṉiṉ tōlvi tulai allārkaṇṇum koḷal
  20. {{0149}} nalakku uriyār yār eṉiṉ nāma nīr vaippil piṟaṟku uriyāḷ tōḷ tōyātār
  21. {{0324}} nallāṟu eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum kollāmai cūḻum neṟi
  22. {{0291}} vāymai eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum tīmai ilāta colal
  23. {{0801}} paḻamai eṉappaṭuvatu yātu eṉiṉ yātum kiḻamaiyai+ kīḻntiṭā naṭpu
  24. {{0256}} tiṉaṟporuṭṭāl kollātu ulaku eṉiṉ yārum vilai+ poruṭṭāl ūṉ taruvār il
  25. {{0020}} nīr iṉṟu amaiyātu ulaku eṉiṉ yāryārkkum vāṉ iṉṟu amaiyātu oḻukku
  26. {{0178}} aḵkāmai celvattiṟku yātu eṉiṉ veḵkāmai vēṇṭum piṟaṉ kai+ poruḷ

eṉiṉum [12 occ.]

  1. {{1199}} nacaiiyār nalkār eṉiṉum avarmāṭṭu icaiyum iṉiya cevikku
  2. {{0730}} uḷar eṉiṉum illāroṭu oppar kaḷaṉ añci kaṟṟa cela+ collātār
  3. {{0222}} nallāṟu eṉiṉum koḷal tītu mēl ulakam il eṉiṉum ītalē naṉṟu
  4. {{0638}} aṟi koṉṟu aṟiyāṉ eṉiṉum uṟuti uḻaiyiruntāṉ kūṟal kaṭaṉ
  5. {{0222}} nallāṟu eṉiṉum koḷal tītu mēl ulakam il eṉiṉum ītalē naṉṟu
  6. {{0328}} naṉṟu ākum ākkam peritu eṉiṉum cāṉṟōrkku+ koṉṟu ākum ākkam kaṭai
  7. {{0102}} kālattiṉāl ceyta naṉṟi ciṟitu eṉiṉum ñālattiṉ māṇa+ peritu
  8. {{0770}} nilai makkaḷ cāla uṭaittu eṉiṉum tāṉai talaimakkaḷ ilvaḻi il
  9. {{0768}} aṭal takaiyum āṟṟalum il eṉiṉum tāṉai paṭai+ takaiyāṉ pāṭu peṟum
  10. {{0499}} ciṟai nalaṉum cīrum ilar eṉiṉum māntar uṟai nilattoṭu oṭṭal aritu
  11. {{0619}} teyvattāṉ ākātu eṉiṉum muyaṟci taṉ mey varutta+ kūli tarum
  12. {{0082}} viruntu puṟattatā+ tāṉ uṇṭal cāvā maruntu eṉiṉum vēṇṭaṟpāṟṟu aṉṟu

eṉum [1 occ.]

  1. {{0070}} makaṉ tantaikku āṟṟum utavīvaṉ tantai eṉ nōṟṟāṉkol eṉum col

eṉai [6 occ.]

  1. {{0670}} eṉai+ tiṭpam eytiyakkaṇṇum viṉai+ tiṭpam vēṇṭārai vēṇṭātu ulaku
  2. {{0144}} eṉai+ tuṇaiyar āyiṉum eṉṉām tiṉai+ tuṇaiyum tērāṉ piṟaṉ il pukal
  3. {{0207}} eṉai+ pakai uṟṟārum uyvar viṉai+ pakai vīyātu piṉ ceṉṟu aṭum
  4. {{0750}} eṉai māṭcittu ākiyakkaṇṇum viṉaimāṭci illārkaṇ illatu araṇ
  5. {{0052}} maṉai māṭci illāḷ kaṇ il āyiṉ vāḻkkai eṉai māṭcittu āyiṉum il
  6. {{0514}} eṉai vakaiyāṉ tēṟiyakkaṇṇum viṉai vakaiyāṉ vēṟākum māntar palar

eṉaittāṉum [2 occ.]

  1. {{0317}} eṉaittāṉum eññāṉṟum yārkkum maṉattāṉ ām māṇā ceyyāmai talai
  2. {{0416}} eṉaittāṉum nallavai kēṭka aṉaittāṉum āṉṟa perumai tarum

eṉaittu [6 occ.]

  1. {{1202}} eṉaittu oṉṟu iṉitēkāṇ kāmam tām vīḻvār niṉaippa varuvatu oṉṟu il
  2. {{1241}} niṉaittu oṉṟu collāyō neñcē eṉaittu oṉṟum evva nōy tīrkkum maruntu
  3. {{0281}} eḷḷāmai vēṇṭuvāṉ eṉpāṉ eṉaittu oṉṟum kaḷḷāmai kākka taṉ neñcu
  4. {{0825}} maṉattiṉ amaiyātavarai eṉaittu oṉṟum colliṉāṉ tēṟaṟpāṟṟu aṉṟu
  5. {{0209}} taṉṉai+ tāṉ kātalaṉ āyiṉ eṉaittu oṉṟum tuṉṉaṟka tīviṉai+ pāl
  6. {{0300}} yām meyyā+ kaṇṭavaṟṟuḷ illai eṉaittu oṉṟum vāymaiyiṉ nalla piṟa

eṉaittum [2 occ.]

  1. {{0820}} eṉaittum kuṟukutal ōmpal maṉai+ keḻīi maṉṟil paḻippār toṭarpu
  2. {{1208}} eṉaittum niṉaippiṉum kāyār aṉaittu aṉṟō kātalar ceyyum ciṟappu

eṉkaṇ [2 occ.]

  1. {{1175}} paṭal āṟṟā paital uḻakkum kaṭal āṟṟā+ kāma nōy ceyta eṉkaṇ
  2. {{1174}} peyal āṟṟā nīr ulanta uṇkaṇ uyal āṟṟā uyvu il nōy eṉkaṇ niṟuttu

eṉkol [2 occ.]

  1. {{1225}} kālaikku+ ceyta naṉṟu eṉkol evaṉkol yāṉ mālaikku+ ceyta pakai
  2. {{0002}} kaṟṟataṉāl āya payaṉ eṉkol vāl aṟivaṉ nal tāḷ toḻā ar eṉiṉ

eṉkolō [1 occ.]

  1. {{0318}} taṉ uyirkku iṉṉāmai tāṉ aṟivāṉ eṉkolō maṉ uyirkku iṉṉā ceyal

eṉpa [27 occ.]

  1. {{0076}} aṟattiṟkē aṉpu cārpu eṉpa aṟiyār maṟattiṟkum aḵtē tuṇai
  2. {{0073}} aṉpōṭu iyainta vaḻakku eṉpa ār uyirkku eṉpōṭu iyainta toṭarpu
  3. {{0392}} eṇ eṉpa ēṉai eḻuttu eṉpa iv iraṇṭum kaṇ eṉpa vāḻum uyirkku
  4. {{0483}} aru viṉai eṉpa uḷavō karuviyāṉ kālam aṟintu ceyiṉ
  5. {{0361}} avā eṉpa ellā uyirkkum eñ ñāṉṟum tavā a+ piṟappu īṉum vittu
  6. {{0851}} ikal eṉpa ellā uyirkkum pakal eṉṉum paṇpu iṉmai pārikkum nōy
  7. {{0392}} eṇ eṉpa ēṉai eḻuttu eṉpa iv iraṇṭum kaṇ eṉpa vāḻum uyirkku
  8. {{1280}} peṇṇiṉāṉ peṇmai uṭaittu eṉpa kaṇṇiṉāṉ kāma nōy colli iravu
  9. {{0729}} kallātavariṉ kaṭai eṉpa kaṟṟu aṟintum nallār avai añcuvār
  10. {{0330}} uyir uṭampiṉ nīkkiyār eṉpa ceyir uṭampiṉ cellā+ tī vāḻkkaiyavar
  11. {{0063}} tam poruḷ eṉpa tam makkaḷ avar poruḷ tamtam viṉaiyāṉ varum
  12. {{0066}} kuḻal iṉitu yāḻ iṉitu eṉpa tam makkaḷ maḻalai+ col kēḷātavar
  13. {{0773}} pēr āṇmai eṉpa taṟukaṇ oṉṟu uṟṟakkāl ūrāṇmai maṟṟu ataṉ eḵku
  14. {{0244}} maṉ uyir ōmpi aruḷ āḷvāṟku il eṉpa taṉ uyir añcum viṉai
  15. {{0203}} aṟiviṉuḷ ellām talai eṉpa tīya ceṟuvārkkum ceyyā viṭal
  16. {{0981}} kaṭaṉ eṉpa nallavai ellām kaṭaṉ aṟintu cāṉṟāṇmai mēṟkoḷpavarkku
  17. {{0739}} nāṭu eṉpa nāṭā vaḷattaṉa nāṭu alla nāṭa vaḷam tarum nāṭu
  18. {{0738}} piṇi iṉmai celvam viḷaivu iṉpam ēmam aṇi eṉpa nāṭṭiṟku iv aintu
  19. {{0736}} kēṭu aṟiyā keṭṭa iṭattum vaḷam kuṉṟā nāṭu eṉpa nāṭṭiṉ talai
  20. {{0617}} maṭi uḷāḷ mā mukaṭi eṉpa maṭi ilāṉ tāḷ uḷāḷ tāmaraiyiṉāḷ
  21. {{0060}} maṅkalam eṉpa maṉaimāṭci maṟṟu ataṉ naṉkalam naṉ makkaṭ pēṟu
  22. {{0918}} āyum aṟiviṉar allārkku aṇaṅku eṉpa māya makaḷir muyakku
  23. {{0991}} eṇ patattāl eytal eḷitu eṉpa yārmāṭṭum paṇpu uṭaimai eṉṉum vaḻakku
  24. {{0953}} nakai īkai iṉ col ikaḻāmai nāṉkum vakai eṉpa vāymai+ kuṭikku
  25. {{0392}} eṇ eṉpa ēṉai eḻuttu eṉpa iv iraṇṭum kaṇ eṉpa vāḻum uyirkku
  26. {{0075}} aṉpuṟṟu amarnta vaḻakku eṉpa vaiyakattu iṉpuṟṟār eytum ciṟappu
  27. {{0238}} vacai eṉpa vaiyattārkku ellām icai eṉṉum eccam peṟāa viṭiṉ

eṉpataṉai [1 occ.]

  1. {{1083}} paṇṭu aṟiyēṉ kūṟṟu eṉpataṉai iṉi aṟintēṉ peṇtakaiyāṉ pēr amar+ kaṭṭu

eṉpatu [15 occ.]

  1. {{1188}} pacantāḷ ivaḷ eṉpatu allāl ivaḷai+ tuṟantār avar eṉpār il
  2. {{0114}} takkār takavu ilar eṉpatu avar avar eccattāl kāṇappaṭum
  3. {{1310}} ūṭal uṇaṅka viṭuvāroṭu eṉ neñcam kūṭuvēm eṉpatu avā
  4. {{0364}} tūuymai eṉpatu avā iṉmai maṟṟu atu vā aymai vēṇṭa varum
  5. {{0116}} keṭuval yāṉ eṉpatu aṟika taṉ neñcam naṭuvu ōrīi alla ceyiṉ
  6. {{0210}} aruṅ kēṭaṉ eṉpatu aṟika maruṅku ōṭi+ tīviṉai ceyyāṉ eṉiṉ
  7. {{0850}} ulakattār uṇṭu eṉpatu il eṉpāṉ vaiyattu alakaiyā vaikkappaṭum
  8. {{0467}} eṇṇi+ tuṇika karumam tuṇintapiṉ eṇṇuvam eṉpatu iḻukku
  9. {{1026}} nal āṇmai eṉpatu oruvaṟku+ tāṉ piṟanta il āṇmai ākki+ koḷal
  10. {{0797}} ūtiyam eṉpatu oruvaṟku+ pētaiyār kēṇmai orīi viṭal
  11. {{0661}} viṉai+ tiṭpam eṉpatu oruvaṉ maṉa+ tiṭpam maṟṟaiya ellām piṟa
  12. {{0087}} iṉai+ tuṇaittu eṉpatu oṉṟu illai viruntiṉ tuṇai+ tuṇai vēḷvi+ payaṉ
  13. {{0831}} pētaimai eṉpatu oṉṟu yātu eṉiṉ ētam koṇṭu ūtiyam pōka viṭal
  14. {{0928}} kaḷittu aṟiyēṉ eṉpatu kaiviṭuka neñcattu oḷittatūum āṅkē mikum
  15. {{0193}} nayaṉ ilaṉ eṉpatu collum payaṉ ila pārittu uraikkum urai

eṉpatō [1 occ.]

  1. {{1293}} keṭṭārkku naṭṭār il eṉpatō neñcē nī peṭṭāṅku avarpiṉ celal

eṉpar [4 occ.]

  1. {{0246}} poruḷ nīṅki+ poccāntār eṉpar aruḷ nīṅki allavai ceytu oḻukuvār
  2. {{0662}} ūṟu orāl uṟṟapiṉ olkāmai iv iraṇṭiṉ āṟu eṉpar āyntavar kōḷ
  3. {{1220}} naṉaviṉāṉ nam nīttār eṉpar kaṉaviṉāṉ kāṇārkol iv ūravar
  4. {{0088}} parintu ōmpi paṟṟu aṟṟēm eṉpar viruntu ōmpi vēḷvi talaippaṭātār

eṉpavar [1 occ.]

  1. {{0393}} kaṇ uṭaiyar eṉpavar kaṟṟōr mukattu iraṇṭu puṇ uṭaiyar kallātavar

eṉpavaṉ [1 occ.]

  1. {{0856}} ikaliṉ mikal iṉitu eṉpavaṉ vāḻkkai tavalum keṭalum naṇittu

eṉpākku [1 occ.]

  1. {{1312}} ūṭi iruntēmā tummiṉār yām tammai nīṭu vāḻka eṉpākku aṟintu

eṉpār [6 occ.]

  1. {{0956}} calam paṟṟi+ cālpu ila ceyyār mācu aṟṟa kulam paṟṟi vāḻtum eṉpār
  2. {{0365}} aṟṟavar eṉpār avā aṟṟār maṟṟaiyār aṟṟu āka aṟṟatu ilar
  3. {{0710}} nuṇṇiyam eṉpār aḷakkum kōl kāṇuṅkāl kaṇ allatu illai piṟa
  4. {{1209}} viḷiyum eṉ iṉ uyir vēṟu allam eṉpār aḷi iṉmai āṟṟa niṉaintu
  5. {{1188}} pacantāḷ ivaḷ eṉpatu allāl ivaḷai+ tuṟantār avar eṉpār il
  6. {{0275}} paṟṟu aṟṟōm eṉpār paṭiṟṟu oḻukkam eṟṟu ēṟṟu eṉṟu ētam palavum tarum

eṉpārkku [1 occ.]

  1. {{1036}} uḻaviṉār kaimmaṭaṅkiṉ illai viḻaivatūum viṭṭēm eṉpārkku nilai

eṉpāṉ [8 occ.]

  1. {{0041}} ilvāḻvāṉ eṉpāṉ iyalpu uṭaiya mūvarkkum nallāṟṟiṉ niṉṟa tuṇai
  2. {{0281}} eḷḷāmai vēṇṭuvāṉ eṉpāṉ eṉaittu oṉṟum kaḷḷāmai kākka taṉ neñcu
  3. {{0042}} tuṟantārkkum tuvvātavarkkum iṟantārkkum ilvāḻvāṉ eṉpāṉ tuṇai
  4. {{0628}} iṉpam viḻaiyāṉ iṭumpai iyalpu eṉpāṉ tuṉpam uṟutal ilaṉ
  5. {{0163}} aṟaṉ ākkam vēṇṭātāṉ eṉpāṉ piṟaṉ ākkam pēṇatu aḻukkaṟuppāṉ
  6. {{0147}} aṟaṉ iyalāṉ ilvāḻvāṉ eṉpāṉ piṟaṉ iyalāḷ peṇmai nayavātavaṉ
  7. {{0047}} iyalpiṉāṉ ilvāḻkkai vāḻpavaṉ eṉpāṉ muyalvāruḷ ellām talai
  8. {{0850}} ulakattār uṇṭu eṉpatu il eṉpāṉ vaiyattu alakaiyā vaikkappaṭum

eṉpīṭu [1 occ.]

  1. {{1088}} oḷ nutaṟku ōo uṭaintatē ñāṭpiṉuḷ naṇṇārum uṭkum eṉpīṭu

eṉpu [2 occ.]

  1. {{0077}} eṉpu ilataṉai veyil pōla+ kāyumē aṉpu ilataṉai aṟam
  2. {{0080}} aṉpiṉ vaḻiyatu uyirnilai aḵtu ilārkku eṉpu tōl pōrtta uṭampu

eṉpum [1 occ.]

  1. {{0072}} aṉpu ilār ellām tamakku uriyar aṉpu uṭaiyār eṉpum uriyar piṟarkku

eṉpēṉmaṉ [1 occ.]

  1. {{1254}} niṟai uṭaiyēṉ eṉpēṉmaṉ yāṉō eṉ kāmam maṟai iṟantu maṉṟupaṭum

eṉpōṭu [1 occ.]

  1. {{0073}} aṉpōṭu iyainta vaḻakku eṉpa ār uyirkku eṉpōṭu iyainta toṭarpu

eṉpōr [1 occ.]

  1. {{0030}} antaṇar eṉpōr aṟavōr maṟṟu ev uyirkkum cen taṇmai pūṇṭu oḻukalāṉ

eṉṟatu [1 occ.]

  1. {{0552}} vēloṭu niṉṟāṉiṭu eṉṟatu pōlum kōloṭu niṉṟāṉ iravu

eṉṟal [1 occ.]

  1. {{0181}} aṟam kūṟāṉ alla ceyiṉum oruvaṉ puṟam kūṟāṉ eṉṟal iṉitu

eṉṟavar [1 occ.]

  1. {{1154}} aḷittu añcal eṉṟavar nīppiṉ teḷitta col tēṟiyārkku uṇṭō tavaṟu

eṉṟavaṟṟuḷḷum [1 occ.]

  1. {{0715}} naṉṟu eṉṟavaṟṟuḷḷum naṉṟē mutuvaruḷ muntu kiḷavā+ ceṟivu

eṉṟaṟṟāl [1 occ.]

  1. {{1148}} neyyāl eri nutuppēm eṉṟaṟṟāl kauvaiyāṉ kāmam nutuppēm eṉal

eṉṟār [1 occ.]

  1. {{1149}} alar nāṇa olvatō añcal ōmpu eṉṟār palar nāṇa nīttakkaṭai

eṉṟu [48 occ.]

  1. {{1067}} irappaṉ irappārai ellām irappiṉ karappār iravaṉmiṉ eṉṟu
  2. {{1112}} malar kāṇiṉ maiyātti neñcē ivaḷ kaṇ palar kāṇum pū okkum eṉṟu
  3. {{1114}} kāṇiṉ kuvaḷai kaviḻntu nilaṉ nōkkum māṇiḻai kaṇ ovvēm eṉṟu
  4. {{1307}} ūṭaliṉ uṇṭu āṅku ōr tuṉpam puṇarvatu nīṭuvatu aṉṟukol eṉṟu
  5. {{1313}} kōṭṭu+ pū+ cūṭiṉum kāyum oruttiyai+ kāṭṭiya cūṭiṉīr eṉṟu
  6. {{1314}} yāriṉum kātalam eṉṟēṉā ūṭiṉāḷ yāriṉum yāriṉum eṉṟu
  7. {{1317}} vaḻuttiṉāḷ tummiṉēṉāka aḻittu aḻutāḷ yār uḷḷi+ tummiṉīr eṉṟu
  8. {{1318}} tummu+ ceṟuppa aḻutāḷ numar uḷḷal emmai maṟaittirō eṉṟu
  9. {{1319}} taṉṉai uṇarttiṉum kāyum piṟarkkum nīr in nīrar ākutir eṉṟu
  10. {{1320}} niṉaittiruntu nōkkiṉum kāyum aṉaittum nīr yār uḷḷi nōkkiṉīr eṉṟu
  11. {{0950}} uṟṟavaṉ tīrppāṉ maruntu uḻaiccelvāṉ eṉṟu a+ pāl nāṟ kūṟṟē maruntu
  12. {{1308}} nōtal evaṉ maṟṟu nontār eṉṟu aḵtu aṟiyum kātalar illāvaḻi
  13. {{0611}} arumai uṭaittu eṉṟu acāvāmai vēṇṭum perumai muyaṟci tarum
  14. {{1040}} ilam eṉṟu acaii iruppārai+ kāṇiṉ nilam eṉṉum nallāḷ nakum
  15. {{0626}} aṟṟēm eṉṟu allaṟpaṭupavō peṟṟēm eṉṟu ōmputal tēṟṟātavar
  16. {{0593}} ākkam iḻantēm eṉṟu allāvār ūkkam oruvantam kaittu uṭaiyār
  17. {{0537}} ariya eṉṟu ākāta illai poccāvā+ karuviyāṉ pōṟṟi+ ceyiṉ
  18. {{0584}} viṉaiceyvār tam cuṟṟam vēṇṭātār eṉṟu āṅku aṉaivaraiyum ārāyvatu oṟṟu
  19. {{0043}} teṉpulattār teyvam viruntu okkal tāṉ eṉṟu āṅku aimpulattu āṟu ōmpal
  20. {{0517}} itaṉai itaṉāl ivaṉ muṭikkum eṉṟu āyntu ataṉai avaṉkaṇ viṭal
  21. {{0698}} iḷaiyar iṉa muṟaiyar eṉṟu ikaḻār niṉṟa oḷiyoṭu oḻukappaṭum
  22. {{0655}} eṟṟu eṉṟu iraṅkuva ceyyaṟka ceyvāṉēl maṟṟu aṉṉa ceyyāmai naṉṟu
  23. {{0674}} viṉai pakai eṉṟu iraṇṭiṉ eccam niṉaiyuṅkāl tī eccam pōla+ teṟum
  24. {{1066}} āviṟku nīr eṉṟu irappiṉum nāviṟku iraviṉ iḷivantatu il
  25. {{1002}} poruḷāṉ ām ellām eṉṟu īyātu ivaṟum maruḷāṉ ām māṇa+ piṟappu
  26. {{0575}} kaṇṇiṟku aṇikalam kaṇṇōṭṭam aḵtu iṉṟēl puṇ eṉṟu uṇarappaṭum
  27. {{0011}} vāṉ niṉṟu ulakam vaḻaṅki varutalāṉ tāṉ amiḻtam eṉṟu uṇaral pāṟṟu
  28. {{0331}} nillātavaṟṟai nilaiyiṉa eṉṟu uṇarum pullaṟivu āṇmai kaṭai
  29. {{0351}} poruḷ allavaṟṟai+ poruḷ eṉṟu uṇarum maruḷāṉ ām māṇa+ piṟappu
  30. {{0805}} pētaimai oṉṟō peruṅkiḻamai eṉṟu uṇarka nō takka naṭṭār ceyiṉ
  31. {{0564}} iṟai kaṭiyaṉ eṉṟu uraikkum iṉṉā+ col vēntaṉ uṟai kaṭuki ollai+ keṭum
  32. {{0743}} uyarvu akalam tiṇmai arumai in nāṉkiṉ amaivu araṇ eṉṟu uraikkum nūl
  33. {{1298}} eḷḷiṉ iḷivām eṉṟu eṇṇi avar tiṟam uḷḷum uyir+ kātal neñcu
  34. {{0699}} koḷappaṭṭēm eṉṟu eṇṇi koḷḷāta ceyyār tuḷakku aṟṟa kāṭciyavar
  35. {{1004}} eccam eṉṟu eṉ eṇṇum kollō oruvarāl nacca+ paṭāatavaṉ
  36. {{1316}} uḷḷiṉēṉ eṉṟēṉ maṟṟu eṉ maṟantīr eṉṟu eṉṉai+ pullāḷ pulattakkaṉaḷ
  37. {{1248}} parintu avar nalkār eṉṟu ēṅki pirintavar piṉ celvāy pētai eṉ neñcu
  38. {{0275}} paṟṟu aṟṟōm eṉpār paṭiṟṟu oḻukkam eṟṟu ēṟṟu eṉṟu ētam palavum tarum
  39. {{0515}} aṟintu āṟṟi ceykiṟpāṟku allāl viṉaitāṉ ciṟantāṉ eṉṟu ēvaṟpāṟṟu aṉṟu
  40. {{0027}} cuvai oḷi ūṟu ōcai nāṟṟam eṉṟu aintiṉ vakai terivāṉkaṭṭē ulaku
  41. {{0939}} uṭai celvam ūṇ oḷi kalvi eṉṟu aintum aṭaiyāvām āyam koḷiṉ
  42. {{0626}} aṟṟēm eṉṟu allaṟpaṭupavō peṟṟēm eṉṟu ōmputal tēṟṟātavar
  43. {{0627}} ilakkam uṭampu iṭumpaikku eṉṟu kalakkattai+ kaiyāṟā+ koḷḷātām mēl
  44. {{0307}} ciṉattai+ poruḷ eṉṟu koṇṭavaṉ kēṭu nilattu aṟaintāṉ kai piḻaiyātaṟṟu
  45. {{0205}} ilaṉ eṉṟu tīyavai ceyyaṟka ceyyiṉ ilaṉ ākum maṟṟum peyarttu
  46. {{0790}} iṉaiyar ivar emakku iṉṉam yām eṉṟu puṉaiyiṉum puleṉṉum naṭpu
  47. {{0174}} ilam eṉṟu veḵkutal ceyyār pulam veṉṟa puṉmai il kāṭciyavar
  48. {{0388}} muṟai ceytu kāppāṟṟum maṉṉavaṉ makkaṭku iṟai eṉṟu vaikkappaṭum

eṉṟum [6 occ.]

  1. {{0152}} poṟuttal iṟappiṉai eṉṟum ataṉai maṟattal ataṉiṉum naṉṟu
  2. {{1130}} uvantu uṟaivar uḷḷattuḷ eṉṟum ikantu uṟaivar ētilar eṉṉum iv ūr
  3. {{0138}} naṉṟikku vittu ākum nal oḻukkam tī oḻukkam eṉṟum iṭumpai tarum
  4. {{0652}} eṉṟum oruvutal vēṇṭum pukaḻoṭu naṉṟi payavā viṉai
  5. {{0978}} paṇiyumām eṉṟum perumai ciṟumai aṇiyumām taṉṉai viyantu
  6. {{0536}} iḻukkāmai yār māṭṭum eṉṟum vaḻukkāmai vāyiṉ aḵtu oppatu il

eṉṟē [1 occ.]

  1. {{1139}} aṟikilār ellārum eṉṟē eṉ kāmam maṟukil maṟukum maruṇṭu

eṉṟēṉ [1 occ.]

  1. {{1316}} uḷḷiṉēṉ eṉṟēṉ maṟṟu eṉ maṟantīr eṉṟu eṉṉai+ pullāḷ pulattakkaṉaḷ

eṉṟēṉā [2 occ.]

  1. {{1314}} yāriṉum kātalam eṉṟēṉā ūṭiṉāḷ yāriṉum yāriṉum eṉṟu
  2. {{1315}} immai+ piṟappil piriyalam eṉṟēṉā kaṇ niṟai nīr koṇṭaṉaḷ

eṉṉa [4 occ.]

  1. {{0987}} iṉṉā ceytārkkum iṉiyavē ceyyākkāl eṉṉa payattatō cālpu
  2. {{0705}} kuṟippiṉ kuṟippu uṇarā āyiṉ uṟuppiṉuḷ eṉṉa payattavō kaṇ
  3. {{1100}} kaṇṇoṭu kaṇ iṇai nōkku okkiṉ vāy+ coṟkaḷ eṉṉa payaṉum ila
  4. {{1122}} uṭampoṭu uyiriṭai eṉṉa maṟṟu aṉṉa maṭantaiyoṭu emmiṭai naṭpu

eṉṉātu [2 occ.]

  1. {{0036}} aṉṟu aṟivām eṉṉātu aṟam ceyka maṟṟu atu poṉṟuṅkāl poṉṟā+ tuṇai
  2. {{1138}} niṟai ariyar maṉ aḷiyar eṉṉātu kāmam maṟai iṟantu maṉṟu paṭum

eṉṉām [1 occ.]

  1. {{0144}} eṉai+ tuṇaiyar āyiṉum eṉṉām tiṉai+ tuṇaiyum tērāṉ piṟaṉ il pukal

eṉṉiṉum [1 occ.]

  1. {{1290}} kaṇṇiṉ tuṉittē kalaṅkiṉāḷ pullutal eṉṉiṉum tāṉ vituppuṟṟu

eṉṉum [63 occ.]

  1. {{0757}} aruḷ eṉṉum aṉpu īṉ kuḻavi poruḷ eṉṉum celva+ ceviliyāl uṇṭu
  2. {{0287}} kaḷavu eṉṉum kār aṟivu āṇmai aḷavu eṉṉum āṟṟal purintārkaṇ il
  3. {{1045}} nalkuravu eṉṉum iṭumpaiyuḷ palkurai+ tuṉpaṅkaḷ ceṉṟu paṭum
  4. {{1129}} imaippiṉ karappākku aṟival aṉaittiṟkē ētilar eṉṉum iv ūr
  5. {{1130}} uvantu uṟaivar uḷḷattuḷ eṉṟum ikantu uṟaivar ētilar eṉṉum iv ūr
  6. {{0438}} paṟṟu uḷḷam eṉṉum ivaṟaṉmai eṟṟuḷḷum eṇṇappaṭuvatu oṉṟu aṉṟu
  7. {{1015}} piṟar paḻiyum tam paḻiyum nāṇuvār nāṇukku uṟaipati eṉṉum ulaku
  8. {{0238}} vacai eṉpa vaiyattārkku ellām icai eṉṉum eccam peṟāa viṭiṉ
  9. {{0853}} ikal eṉṉum evva nōy nīkkiṉ taval illā+ tā il viḷakkam tarum
  10. {{0223}} ilaṉ eṉṉum evvam uraiyāmai ītal kulaṉ uṭaiyāṉkaṇṇē uḷa
  11. {{0464}} teḷivu ilataṉai+ toṭaṅkār iḷivu eṉṉum ētappāṭu añcupavar
  12. {{0306}} ciṉam eṉṉum cērntāraikkolli iṉam eṉṉum ēma+ puṇaiyai+ cuṭum
  13. {{1068}} iravu eṉṉum ēmāppu il tōṇi karavu eṉṉum pār tākka pakku viṭum
  14. {{1023}} kuṭi ceyval eṉṉum oruvaṟku teyvam maṭi taṟṟu tāṉ muntuṟum
  15. {{0571}} kaṇṇōṭṭam eṉṉum kaḻiperuṅ kārikai uṇmaiyāṉ uṇṭu iv ulaku
  16. {{0287}} kaḷavu eṉṉum kār aṟivu āṇmai aḷavu eṉṉum āṟṟal purintārkaṇ il
  17. {{0601}} kuṭi eṉṉum kuṉṟā viḷakkam maṭi eṉṉum mācu ūra māyntu keṭum
  18. {{0029}} kuṇam eṉṉum kuṉṟu ēṟi niṉṟār vekuḷi kaṇam ēyum kāttal aritu
  19. {{0358}} piṟappu eṉṉum pētaimai nīṅka ciṟappu eṉṉum cemporuḷ kāṇpatu aṟivu
  20. {{0180}} iṟal īṉum eṇṇātu veḵkiṉ viṟal īṉum vēṇṭāmai eṉṉum cerukku
  21. {{0201}} tīviṉaiyār añcār viḻumiyār añcuvar tīviṉai eṉṉum cerukku
  22. {{0598}} uḷḷam ilātavar eytār ulakattu vaḷḷiyam eṉṉum cerukku
  23. {{0613}} tāḷāṇmai eṉṉum takaimaikkaṇ taṅkiṟṟē vēḷāṇmai eṉṉum cerukku
  24. {{0844}} veṇmai eṉappaṭuvatu yātu eṉiṉ oṇmai uṭaiyam yām eṉṉum cerukku
  25. {{0860}} ikalāṉ ām iṉṉāta ellām nakalāṉ ām nal nayam eṉṉum cerukku
  26. {{1193}} vīḻunar vīḻappaṭuvārkku amaiyumē vāḻunam eṉṉum cerukku
  27. {{0346}} yāṉ eṉatu eṉṉum cerukku aṟuppāṉ vāṉōrkku uyarnta ulakam pukum
  28. {{0757}} aruḷ eṉṉum aṉpu īṉ kuḻavi poruḷ eṉṉum celva+ ceviliyāl uṇṭu
  29. {{0306}} ciṉam eṉṉum cērntāraikkolli iṉam eṉṉum ēma+ puṇaiyai+ cuṭum
  30. {{0613}} tāḷāṇmai eṉṉum takaimaikkaṇ taṅkiṟṟē vēḷāṇmai eṉṉum cerukku
  31. {{1182}} avar tantār eṉṉum takaiyāl ivartantu eṉ mēṉimēl ūrum pacappu
  32. {{0054}} peṇṇiṉ peruntakka yā uḷa kaṟpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ
  33. {{0988}} iṉmai oruvaṟku iḷivu aṉṟu cālpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ
  34. {{0227}} pāttu ūṇ marīiyavaṉai+ paci eṉṉum tī+ piṇi tīṇṭal aritu
  35. {{0369}} iṉpam iṭaiyaṟātu īṇṭum avā eṉṉum tuṉpattuḷ tuṉpam keṭiṉ
  36. {{0854}} iṉpattuḷ iṉpam payakkum ikal eṉṉum tuṉpattuḷ tuṉpam keṭiṉ
  37. {{0024}} uraṉ eṉṉum tōṭṭiyāṉ ōr aintum kāppāṉ vāṉ eṉṉum vaippiṟku ōr vittu
  38. {{1043}} tol varavum tōlum keṭukkum tokaiyāka nalkuravu eṉṉum nacai
  39. {{1156}} pirivu uraikkum vaṉkaṇṇar āyiṉ aritu avar nalkuvar eṉṉum nacai
  40. {{0641}} nā nalam eṉṉum nalaṉ uṭaimai an nalam yā nalattu uḷḷatūum aṉṟu
  41. {{1040}} ilam eṉṟu acaii iruppārai+ kāṇiṉ nilam eṉṉum nallāḷ nakum
  42. {{0924}} nāṇ eṉṉum nallāḷ puṟaṅkoṭukkum kaḷ eṉṉum pēṇā+ peruṅ kuṟṟattārkku
  43. {{1013}} ūṉai+ kuṟitta uyir ellām nāṇ eṉṉum naṉmai kuṟittatu cālpu
  44. {{0074}} aṉpu īṉum ārvam uṭaimai atu īṉum naṇpu eṉṉum nāṭā+ ciṟappu
  45. {{1251}} kāma+ kaṇicci uṭaikkum niṟai eṉṉum nāṇu+ tāḻ vīḻtta katavu
  46. {{0976}} ciṟiyār uṇarcciyuḷ illai periyārai+ pēṇi+ koḷvēm eṉṉum nōkku
  47. {{0871}} pakai eṉṉum paṇpu ilataṉai oruvaṉ nakaiyēyum vēṇṭaṟpāṟṟu aṉṟu
  48. {{0851}} ikal eṉpa ellā uyirkkum pakal eṉṉum paṇpu iṉmai pārikkum nōy
  49. {{1068}} iravu eṉṉum ēmāppu il tōṇi karavu eṉṉum pār tākka pakku viṭum
  50. {{1134}} kāma+ kaṭum puṉal uykkumē nāṇoṭu nal āṇmai eṉṉum puṇai
  51. {{0336}} nerunal uḷaṉ oruvaṉ iṉṟu illai eṉṉum perumai uṭaittu iv ulaku
  52. {{1021}} karumam ceya oruvaṉ kaitūvēṉ eṉṉum perumaiyiṉ pīṭu uṭaiyatu il
  53. {{0924}} nāṇ eṉṉum nallāḷ puṟaṅkoṭukkum kaḷ eṉṉum pēṇā+ peruṅ kuṟṟattārkku
  54. {{0358}} piṟappu eṉṉum pētaimai nīṅka ciṟappu eṉṉum cemporuḷ kāṇpatu aṟivu
  55. {{0753}} poruḷ eṉṉum poyyā viḷakkam iruḷ aṟukkum eṇṇiya tēyattu+ ceṉṟu
  56. {{0601}} kuṭi eṉṉum kuṉṟā viḷakkam maṭi eṉṉum mācu ūra māyntu keṭum
  57. {{0406}} uḷar eṉṉum māttiraiyar allāl payavā+ kaḷar aṉaiyar kallātavar
  58. {{0936}} akaṭu ārār allal uḻappar cūtu eṉṉum mukaṭiyāṉ mūṭappaṭṭār
  59. {{0991}} eṇ patattāl eytal eḷitu eṉpa yārmāṭṭum paṇpu uṭaimai eṉṉum vaḻakku
  60. {{0992}} aṉpu uṭaimai āṉṟa kuṭippiṟattal iv iraṇṭum paṇpu uṭaimai eṉṉum vaḻakku
  61. {{1063}} iṉmai iṭumpai irantu tīrvām eṉṉum vaṉmaiyiṉ vaṉpāṭṭatu il
  62. {{0014}} ēriṉ uḻāar uḻavar puyal eṉṉum vāri vaḷam kuṉṟikkāl
  63. {{0024}} uraṉ eṉṉum tōṭṭiyāṉ ōr aintum kāppāṉ vāṉ eṉṉum vaippiṟku ōr vittu

eṉṉumavar [1 occ.]

  1. {{0653}} ōotal vēṇṭum oḷi māḻkum ceyviṉai āatum eṉṉumavar

eṉṉai [6 occ.]

  1. {{1256}} ceṟṟavarpiṉ cēṟal vēṇṭi aḷittu arō eṟṟu eṉṉai uṟṟa tuyar
  2. {{1296}} taṉiyē iruntu niṉaittakkāl eṉṉai+ tiṉiya iruntatu eṉ neñcu
  3. {{1244}} kaṇṇum koḷa+ cēṟi neñcē ivai eṉṉai+ tiṉṉum avar+ kāṇal uṟṟu
  4. {{1316}} uḷḷiṉēṉ eṉṟēṉ maṟṟu eṉ maṟantīr eṉṟu eṉṉai+ pullāḷ pulattakkaṉaḷ
  5. {{0771}} eṉṉai muṉ nillaṉmiṉ tevvir palar eṉṉai muṉ niṉṟu kal niṉṟavar
  6. {{0771}} eṉṉai muṉ nillaṉmiṉ tevvir palar eṉṉai muṉ niṉṟu kal niṉṟavar

eṉṉaikol [1 occ.]

  1. {{0188}} tuṉṉiyār kuṟṟamum tūṟṟum marapiṉār eṉṉaikol ētilārmāṭṭu

ēer [3 occ.]

  1. {{1053}} karappu ilā neñciṉ kaṭaṉ aṟivār muṉ niṉṟu irappum ōr ēer uṭaittu
  2. {{1305}} nalattakai nallavarkku ēer pula+ takai pū aṉṉa kaṇṇār akattu
  3. {{1098}} acaiyiyaṟku uṇṭu āṇṭu ōr ēer yāṉ nōkka pacaiyiṉaḷ paiya nakum

ēkiṉāṉ [1 occ.]

  1. {{0003}} malarmicai ēkiṉāṉ māṇ aṭi cērntār nilamicai nīṭu vāḻvār

ēkkaṟṟum [1 occ.]

  1. {{0395}} uṭaiyārmuṉ illārpōl ēkkaṟṟum kaṟṟār kaṭaiyarē kallātavar

ēṅki [1 occ.]

  1. {{1248}} parintu avar nalkār eṉṟu ēṅki pirintavar piṉ celvāy pētai eṉ neñcu

ēṅkupavarkku [1 occ.]

  1. {{1269}} oru nāḷ eḻu nāḷpōl cellum cēṇ ceṉṟār varu nāḷ vaittu ēṅkupavarkku

ētappāṭu [1 occ.]

  1. {{0464}} teḷivu ilataṉai+ toṭaṅkār iḷivu eṉṉum ētappāṭu añcupavar

ētam [8 occ.]

  1. {{0432}} ivaṟalum māṇpu iṟanta māṉamum māṇā uvakaiyum ētam iṟaikku
  2. {{0831}} pētaimai eṉpatu oṉṟu yātu eṉiṉ ētam koṇṭu ūtiyam pōka viṭal
  3. {{0136}} oḻukkattiṉ olkār uravōr iḻukkattiṉ ētam paṭupākku aṟintu
  4. {{0164}} aḻukkāṟṟiṉ allavai ceyyār iḻukku āṟṟiṉ ētam paṭupākku aṟintu
  5. {{0275}} paṟṟu aṟṟōm eṉpār paṭiṟṟu oḻukkam eṟṟu ēṟṟu eṉṟu ētam palavum tarum
  6. {{0884}} maṉam māṇā uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum
  7. {{0885}} uṟal muṟaiyāṉ uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum
  8. {{1006}} ētam peruñ celvam tāṉ tuvvāṉ takkārkku oṉṟu ītal iyalpu ilātāṉ

ētil [1 occ.]

  1. {{0913}} poruṭpeṇṭir poymmai muyakkam iruṭṭu aṟaiyil ētil piṇam taḻī iyaṟṟu

ētila [2 occ.]

  1. {{0440}} kātala kātal aṟiyāmai uykkiṟpiṉ ētila ētilār nūl
  2. {{1089}} piṇai ēr maṭa nōkkum nāṇum uṭaiyāṭku aṇi evaṉō ētila tantu

ētilar [3 occ.]

  1. {{1129}} imaippiṉ karappākku aṟival aṉaittiṟkē ētilar eṉṉum iv ūr
  2. {{1130}} uvantu uṟaivar uḷḷattuḷ eṉṟum ikantu uṟaivar ētilar eṉṉum iv ūr
  3. {{1224}} kātalar il vaḻi mālai kolaikkaḷattu ētilar pōla varum

ētilār [5 occ.]

  1. {{0837}} ētilār āra tamar pacippar pētai peruñ celvam uṟṟakkaṭai
  2. {{0190}} ētilār kuṟṟampōl tam kuṟṟam kāṇkiṟpiṉ tītu uṇṭō maṉṉum uyirkku
  3. {{1300}} tañcam tamar allar ētilār tām uṭaiya neñcam tamar alvaḻi
  4. {{0440}} kātala kātal aṟiyāmai uykkiṟpiṉ ētila ētilār nūl
  5. {{1099}} ētilār pōla+ potunōkku nōkkutal kātalār kaṇṇē uḷa

ētilārmāṭṭu [1 occ.]

  1. {{0188}} tuṉṉiyār kuṟṟamum tūṟṟum marapiṉār eṉṉaikol ētilārmāṭṭu

ētilāṉ [1 occ.]

  1. {{0862}} aṉpu ilaṉ āṉṟa tuṇai ilaṉ tāṉ tuvvāṉ eṉ pariyum ētilāṉ tuppu

ētiṉmai [1 occ.]

  1. {{0816}} pētai peruṅ keḻīi naṭpiṉ aṟivu uṭaiyār ētiṉmai kōṭi uṟum

ēttum [1 occ.]

  1. {{0970}} iḷi variṉ vāḻāta māṉam uṭaiyār oḷi toḻutu ēttum ulaku

ēntal [1 occ.]

  1. {{0772}} kāṉa muyal eyta ampiṉil yāṉai piḻaitta vēl ēntal iṉitu

ēntiya [1 occ.]

  1. {{0899}} ēntiya koḷkaiyār cīṟiṉ iṭai murintu vēntaṉum vēntu keṭum

ēma [3 occ.]

  1. {{1164}} kāma+ kaṭal maṉṉum uṇṭē atu nīntum ēma+ puṇai maṉṉum il
  2. {{0306}} ciṉam eṉṉum cērntāraikkolli iṉam eṉṉum ēma+ puṇaiyai+ cuṭum
  3. {{1131}} kāma uḻantu varuntiṉārkku ēma maṭal allatu illai vali

ēmam [3 occ.]

  1. {{0738}} piṇi iṉmai celvam viḷaivu iṉpam ēmam aṇi eṉpa nāṭṭiṟku iv aintu
  2. {{0815}} ceytu ēmam cārā ciṟiyavar puṉ kēṇmai eytaliṉ eytāmai naṉṟu
  3. {{0766}} maṟam māṉam māṇṭa vaḻi+ celavu tēṟṟam eṉa nāṉkē ēmam paṭaikku

ēmarā [1 occ.]

  1. {{0448}} iṭippārai illāta ēmarā maṉṉaṉ keṭuppār ilāṉum keṭum

ēmākkal [1 occ.]

  1. {{0660}} calattāl poruḷ ceytu ēmākkal pacu maṇ kalattuḷ nīr peytu irīiyaṟṟu

ēmāppu [7 occ.]

  1. {{1068}} iravu eṉṉum ēmāppu il tōṇi karavu eṉṉum pār tākka pakku viṭum
  2. {{0112}} ceppam uṭaiyavaṉ ākkam citaivu iṉṟi eccattiṟku ēmāppu uṭaittu
  3. {{0126}} orumaiyuḷ āmaipōl aintu aṭakkal āṟṟiṉ eḻumaiyum ēmāppu uṭaittu
  4. {{0398}} orumaikkaṇ tāṉ kaṟṟa kalvi oruvaṟku eḻumaiyum ēmāppu uṭaittu
  5. {{0458}} maṉa nalam naṉku uṭaiyar āyiṉum cāṉṟōrkku iṉa nalam ēmāppu uṭaittu
  6. {{0459}} maṉa nalattiṉ ākum maṟumai maṟṟu aḵtum iṉa nalattiṉ ēmāppu uṭaittu
  7. {{0868}} kuṇaṉ ilaṉāy kuṟṟam pala āyiṉ māṟṟārkku iṉaṉ ilaṉ ām ēmāppu uṭaittu

ēmuṟṟavariṉum [1 occ.]

  1. {{0873}} ēmuṟṟavariṉum ēḻai tamiyaṉāy+ pallār pakai koḷpavaṉ

ēyum [1 occ.]

  1. {{0029}} kuṇam eṉṉum kuṉṟu ēṟi niṉṟār vekuḷi kaṇam ēyum kāttal aritu

ēr [5 occ.]

  1. {{0872}} vil ēr uḻavar pakai koḷiṉum koḷḷaṟka col ēr uḻavar pakai
  2. {{0872}} vil ēr uḻavar pakai koḷiṉum koḷḷaṟka col ēr uḻavar pakai
  3. {{1272}} kaṇ niṟainta kārikai kāmpu ēr tōḷ pētaikku+ peṇ niṟainta nīrmai peritu
  4. {{1031}} cuḻaṉṟum ēr+ piṉṉatu ulakam ataṉāl uḻantum uḻavē talai
  5. {{1089}} piṇai ēr maṭa nōkkum nāṇum uṭaiyāṭku aṇi evaṉō ētila tantu

ēriṉ [1 occ.]

  1. {{0014}} ēriṉ uḻāar uḻavar puyal eṉṉum vāri vaḷam kuṉṟikkāl

ēriṉum [1 occ.]

  1. {{1038}} ēriṉum naṉṟāl eru iṭutal kaṭṭapiṉ nīriṉum naṉṟu ataṉ kāppu

ēval [2 occ.]

  1. {{0907}} peṇ ēval ceytu oḻukum āṇmaiyiṉ nāṇuṭai+ peṇṇē perumai uṭaittu
  2. {{0909}} aṟaviṉaiyum āṉṟa poruḷum piṟa viṉaiyum peṇ ēval ceyvārkaṇ il

ēvavum [1 occ.]

  1. {{0848}} ēvavum ceykalāṉ tāṉ tēṟāṉ av uyir pōom aḷavum ōr nōy

ēvaṟpāṟṟu [1 occ.]

  1. {{0515}} aṟintu āṟṟi ceykiṟpāṟku allāl viṉaitāṉ ciṟantāṉ eṉṟu ēvaṟpāṟṟu aṉṟu

ēḻai [1 occ.]

  1. {{0873}} ēmuṟṟavariṉum ēḻai tamiyaṉāy+ pallār pakai koḷpavaṉ

ēṟā [1 occ.]

  1. {{1137}} kaṭal aṉṉa kāmam uḻantum maṭal ēṟā+ peṇṇiṉ peruntakkatu il

ēṟi [2 occ.]

  1. {{0029}} kuṇam eṉṉum kuṉṟu ēṟi niṉṟār vekuḷi kaṇam ēyum kāttal aritu
  2. {{0758}} kuṉṟu ēṟi yāṉai+ pōr kaṇṭaṟṟāl taṉ kaittu oṉṟu uṇṭāka+ ceyvāṉ viṉai

ēṟiṉār [1 occ.]

  1. {{0476}} nuṉi+ kompar ēṟiṉār aḵtu iṟantu ūkkiṉ uyirkku iṟuti āki viṭum

ēṟu [1 occ.]

  1. {{0381}} paṭai kuṭi kūḻ amaiccu naṭpu araṇ āṟum uṭaiyāṉ aracaruḷ ēṟu

ēṟupōl [1 occ.]

  1. {{0059}} pukaḻ purinta il ilōrkku illai ikaḻvārmuṉ ēṟupōl pīṭu naṭai

ēṟum [3 occ.]

  1. {{1264}} kūṭiya kāmam pirintār varavu uḷḷi kōṭu koṭu ēṟum eṉ neñcu
  2. {{1132}} nōṉā uṭampum uyirum maṭal ēṟum nāṇiṉai nīkki niṟuttu
  3. {{1133}} nāṇoṭu nal āṇmai paṇṭu uṭaiyēṉ iṉṟu uṭaiyēṉ kāmuṟṟār ēṟum maṭal

ēṟṟal [1 occ.]

  1. {{0861}} valiyārkku māṟu ēṟṟal ōmpuka ōmpā meliyārmēl mēka pakai

ēṟṟu [2 occ.]

  1. {{0716}} āṟṟiṉ nilaitaḷarntaṟṟē viyaṉ pulam ēṟṟu uṇarvār muṉṉar iḻukku
  2. {{0275}} paṟṟu aṟṟōm eṉpār paṭiṟṟu oḻukkam eṟṟu ēṟṟu eṉṟu ētam palavum tarum

ēṉai [4 occ.]

  1. {{0760}} oṇ poruḷ kāḻppa iyaṟṟiyārkku eṇ poruḷ ēṉai iraṇṭum oruṅku
  2. {{0704}} kuṟittatu kūṟāmai+ koḷvāroṭu ēṉai uṟuppu ōraṉaiyarāl vēṟu
  3. {{0392}} eṇ eṉpa ēṉai eḻuttu eṉpa iv iraṇṭum kaṇ eṉpa vāḻum uyirkku
  4. {{0505}} perumaikkum ēṉai+ ciṟumaikkum tattam karumamē kaṭṭaḷai+ kal

ēṉaiya [1 occ.]

  1. {{0268}} taṉ uyir tāṉ aṟa+ peṟṟāṉai ēṉaiya maṉ uyir ellām toḻum

ēṉaiyavar [1 occ.]

  1. {{0410}} vilaṅkoṭu makkaḷ aṉaiyar ilaṅku nūl kaṟṟāroṭu ēṉaiyavar

aintaṉ [1 occ.]

  1. {{0343}} aṭal vēṇṭum aintaṉ pulattai viṭal vēṇṭum vēṇṭiya ellām oruṅku

aintiṉ [1 occ.]

  1. {{0027}} cuvai oḷi ūṟu ōcai nāṟṟam eṉṟu aintiṉ vakai terivāṉkaṭṭē ulaku

aintu [5 occ.]

  1. {{0738}} piṇi iṉmai celvam viḷaivu iṉpam ēmam aṇi eṉpa nāṭṭiṟku iv aintu
  2. {{0126}} orumaiyuḷ āmaipōl aintu aṭakkal āṟṟiṉ eḻumaiyum ēmāppu uṭaittu
  3. {{0025}} aintu avittāṉ āṟṟal akal vicumpuḷār kōmāṉ intiraṉē cālum kari
  4. {{0006}} poṟi vāyil aintu avittāṉ poy tīr oḻukka neṟi niṉṟār nīṭu vāḻvār
  5. {{0983}} aṉpu nāṇ oppuravu kaṇṇōṭṭam vāymaiyoṭu aintu cālpu ūṉṟiya tūṇ

aintuṭaṉ [1 occ.]

  1. {{0632}} vaṉkaṇ kuṭikāttal kaṟṟu aṟital āḷviṉaiyōṭu aintuṭaṉ māṇṭatu amaiccu

aintum [4 occ.]

  1. {{0271}} vañca maṉattāṉ paṭiṟṟu oḻukkam pūtaṅkaḷ aintum akattē nakum
  2. {{0939}} uṭai celvam ūṇ oḷi kalvi eṉṟu aintum aṭaiyāvām āyam koḷiṉ
  3. {{0675}} poruḷ karuvi kālam viṉai iṭaṉoṭu aintum iruḷ tīra eṇṇi+ ceyal
  4. {{0024}} uraṉ eṉṉum tōṭṭiyāṉ ōr aintum kāppāṉ vāṉ eṉṉum vaippiṟku ōr vittu

aimpulattu [1 occ.]

  1. {{0043}} teṉpulattār teyvam viruntu okkal tāṉ eṉṟu āṅku aimpulattu āṟu ōmpal

aimpulaṉum [1 occ.]

  1. {{1101}} kaṇṭu kēṭṭu uṇṭu uyirttu uṟṟu aṟiyum aimpulaṉum oṇṭoṭikaṇṇē uḷa

aiyattiṉ [1 occ.]

  1. {{0353}} aiyattiṉ nīṅki+ teḷintārkku vaiyattiṉ vāṉam naṇiyatu uṭaittu

aiyappaṭā [1 occ.]

  1. {{0702}} aiyappaṭā atu akattatu uṇarvāṉai+ teyvattoṭu oppa+ koḷal

aiyappaṭum [1 occ.]

  1. {{0958}} nalattiṉkaṇ nār iṉmai tōṉṟiṉ avaṉai+ kulattiṉkaṇ aiyappaṭum

aiyappāṭu [1 occ.]

  1. {{0587}} maṟaintavai kēṭka vaṟṟu āki aṟintavai aiyappāṭu illatē oṟṟu

aiyam [1 occ.]

  1. {{0845}} kallāta mēṟkoṇṭu oḻukal kacaṭu aṟa vallatūum aiyam tarum

aiyuṇarvu [1 occ.]

  1. {{0354}} aiyuṇarvu eytiya+ kaṇṇum payam iṉṟē mey uṇarvu illātavarkku

aiyuṟavum [1 occ.]

  1. {{0510}} tērāṉ teḷivum teḷintāṉkaṇ aiyuṟavum tīrā iṭumpai tarum

okka [2 occ.]

  1. {{0490}} kokku okka kūmpum paruvattu maṟṟu ataṉ kuttu okka cīrtta iṭattu
  2. {{0490}} kokku okka kūmpum paruvattu maṟṟu ataṉ kuttu okka cīrtta iṭattu

okkal [1 occ.]

  1. {{0043}} teṉpulattār teyvam viruntu okkal tāṉ eṉṟu āṅku aimpulattu āṟu ōmpal

okkiṉ [1 occ.]

  1. {{1100}} kaṇṇoṭu kaṇ iṇai nōkku okkiṉ vāy+ coṟkaḷ eṉṉa payaṉum ila

okkum [2 occ.]

  1. {{0972}} piṟappu okkum ellā uyirkkum ciṟappu ovvā ceytoḻil vēṟṟumaiyāṉ
  2. {{1112}} malar kāṇiṉ maiyātti neñcē ivaḷ kaṇ palar kāṇum pū okkum eṉṟu

oṭā [1 occ.]

  1. {{0496}} kaṭal ōṭā kāl val neṭun tēr kaṭal ōṭum nāvāyum oṭā nilattu

oṭukkam [1 occ.]

  1. {{0486}} ūkkam uṭaiyāṉ oṭukkam poru takar tākkaṟku+ pērum takaittu

oṭuṅkum [1 occ.]

  1. {{0828}} toḻuta kaiyuḷḷum paṭai oṭuṅkum oṉṉār aḻuta kaṇṇīrum aṉaittu

oṭṭa [2 occ.]

  1. {{0482}} paruvattoṭu oṭṭa oḻukal tiruviṉai+ tīrāmai ārkkum kayiṟu
  2. {{0140}} ulakattōṭu oṭṭa oḻukal pala kaṟṟum kallār aṟivilātār

oṭṭal [1 occ.]

  1. {{0499}} ciṟai nalaṉum cīrum ilar eṉiṉum māntar uṟai nilattoṭu oṭṭal aritu

oṭṭār [2 occ.]

  1. {{0826}} naṭṭārpōl nallavai colliṉum oṭṭār col ollai uṇarappaṭum
  2. {{0967}} oṭṭār piṉ ceṉṟu oruvaṉ vāḻtaliṉ an nilaiyē keṭṭāṉ eṉappaṭutal naṉṟu

oṭṭārai [1 occ.]

  1. {{0679}} naṭṭārkku nalla ceyaliṉ viraintatē oṭṭārai oṭṭi+ koḷal

oṭṭi [1 occ.]

  1. {{0679}} naṭṭārkku nalla ceyaliṉ viraintatē oṭṭārai oṭṭi+ koḷal

oṭpam [2 occ.]

  1. {{0404}} kallātāṉ oṭpam kaḻiya naṉṟu āyiṉum koḷḷār aṟivu uṭaiyār
  2. {{0425}} ulakam taḻīiyatu oṭpam malartalum kūmpalum illatu aṟivu

oṇ [2 occ.]

  1. {{0760}} oṇ poruḷ kāḻppa iyaṟṟiyārkku eṇ poruḷ ēṉai iraṇṭum oruṅku
  2. {{1009}} aṉpu orīi taṟ ceṟṟu aṟam nōkkātu īṭṭiya oṇ poruḷ koḷvār piṟar

oṇṭoṭikaṇṇē [1 occ.]

  1. {{1101}} kaṇṭu kēṭṭu uṇṭu uyirttu uṟṟu aṟiyum aimpulaṉum oṇṭoṭikaṇṇē uḷa

oṇmai [1 occ.]

  1. {{0844}} veṇmai eṉappaṭuvatu yātu eṉiṉ oṇmai uṭaiyam yām eṉṉum cerukku

ottatu [1 occ.]

  1. {{0214}} ottatu aṟivāṉ uyir vāḻvāṉ maṟṟaiyāṉ cettāruḷ vaikkappaṭum

ottal [2 occ.]

  1. {{0993}} uṟuppu ottal makkaḷ oppu aṉṟāl veṟuttakka paṇpu ottal oppatu ām oppu
  2. {{0993}} uṟuppu ottal makkaḷ oppu aṉṟāl veṟuttakka paṇpu ottal oppatu ām oppu

ottāṅku [1 occ.]

  1. {{0561}} takkāṅku nāṭi talaiccellā vaṇṇattāl ottāṅku oṟuppatu vēntu

otti [1 occ.]

  1. {{1119}} malar aṉṉa kaṇṇāḷ mukam otti āyiṉ palar kāṇa+ tōṉṟal mati

oppa [1 occ.]

  1. {{0702}} aiyappaṭā atu akattatu uṇarvāṉai+ teyvattoṭu oppa+ koḷal

oppatu [5 occ.]

  1. {{0993}} uṟuppu ottal makkaḷ oppu aṉṟāl veṟuttakka paṇpu ottal oppatu ām oppu
  2. {{0363}} vēṇṭāmai aṉṉa viḻu+ celvam īṇṭu illai yāṇṭum aḵtu oppatu il
  3. {{0536}} iḻukkāmai yār māṭṭum eṉṟum vaḻukkāmai vāyiṉ aḵtu oppatu il
  4. {{0621}} iṭukkaṇ varuṅkāl nakuka ataṉai aṭuttu ūrvatu aḵtu oppatu il
  5. {{0162}} viḻu+ pēṟṟiṉ aḵtu oppatu illai yār māṭṭum aḻukkāṟṟiṉ aṉmai peṟiṉ

oppar [2 occ.]

  1. {{0730}} uḷar eṉiṉum illāroṭu oppar kaḷaṉ añci kaṟṟa cela+ collātār
  2. {{0413}} ceviyuṇaviṉ kēḷvi uṭaiyār aviyuṇaviṉ āṉṟāroṭu oppar nilattu

oppāri [1 occ.]

  1. {{1071}} makkaḷē pōlvar kayavar avar aṉṉa oppāri yām kaṇṭatu il

oppu [4 occ.]

  1. {{0993}} uṟuppu ottal makkaḷ oppu aṉṟāl veṟuttakka paṇpu ottal oppatu ām oppu
  2. {{0993}} uṟuppu ottal makkaḷ oppu aṉṟāl veṟuttakka paṇpu ottal oppatu ām oppu
  3. {{0812}} uṟiṉ naṭṭu aṟiṉ orūum oppu ilār kēṇmai peṟiṉum iḻappiṉum eṉ
  4. {{0800}} maruvuka mācu aṟṟār kēṇmai oṉṟu īttum oruvuka oppu ilār naṭpu

oppuraviṟku [1 occ.]

  1. {{0218}} iṭaṉ il paruvattum oppuraviṟku olkār kaṭaṉ aṟi kāṭciyavar

oppuraviṉ [1 occ.]

  1. {{0213}} puttēḷ ulakattum īṇṭum peṟal aritē oppuraviṉ nalla piṟa

oppuraviṉāl [1 occ.]

  1. {{0220}} oppuraviṉāl varum kēṭu eṉiṉ aḵtu oruvaṉ viṟṟu+ kōḷ takkatu uṭaittu

oppuravu [2 occ.]

  1. {{0480}} uḷa varai tūkkāta oppuravu āṇmai vaḷa varai vallai+ keṭum
  2. {{0983}} aṉpu nāṇ oppuravu kaṇṇōṭṭam vāymaiyoṭu aintu cālpu ūṉṟiya tūṇ

orār [1 occ.]

  1. {{0658}} kaṭinta kaṭintu orār ceytārkku avaitām muṭintālum pīḻai tarum

orāl [1 occ.]

  1. {{0662}} ūṟu orāl uṟṟapiṉ olkāmai iv iraṇṭiṉ āṟu eṉpar āyntavar kōḷ

orīi [4 occ.]

  1. {{1009}} aṉpu orīi taṟ ceṟṟu aṟam nōkkātu īṭṭiya oṇ poruḷ koḷvār piṟar
  2. {{0422}} ceṉṟa iṭattāl cela viṭā tītu orīi naṉṟiṉ pāl uyppatu aṟivu
  3. {{0797}} ūtiyam eṉpatu oruvaṟku+ pētaiyār kēṇmai orīi viṭal
  4. {{0830}} pakai naṭpu ām kālam varuṅkāl mukam naṭṭu akam naṭpu orīi viṭal

oru [9 occ.]

  1. {{1095}} kuṟikkoṇṭu nōkkāmai allāl oru kaṇ ciṟakkaṇittāḷ pōla nakum
  2. {{0357}} ōrttu uḷḷam uḷḷatu uṇariṉ oru talaiyā pērttu uḷḷavēṇṭā piṟappu
  3. {{1146}} kaṇṭatu maṉṉum oru nāḷ alar maṉṉum tiṅkaḷai+ pāmpu koṇṭaṟṟu
  4. {{1269}} oru nāḷ eḻu nāḷpōl cellum cēṇ ceṉṟār varu nāḷ vaittu ēṅkupavarkku
  5. {{0156}} oṟuttārkku oru nāḷai iṉpam poṟuttārkku+ poṉṟum tuṇaiyum pukaḻ
  6. {{1091}} iru nōkku ivaḷ uṇkaṇ uḷḷatu oru nōkku nōy nōkku oṉṟu an nōy maruntu
  7. {{0168}} aḻukkāṟu eṉa oru pāvi tiru+ ceṟṟu tīyuḻi uyttu viṭum
  8. {{1042}} iṉmai eṉa oru pāvi maṟumaiyum immaiyum iṉṟi varum
  9. {{0337}} oru poḻutum vāḻvatu aṟiyār karutupa kōṭiyum alla pala

orukāl [1 occ.]

  1. {{0248}} poruḷ aṟṟār pūppar orukāl aruḷ aṟṟār aṟṟār maṟṟu ātal aritu

oruṅku [8 occ.]

  1. {{0343}} aṭal vēṇṭum aintaṉ pulattai viṭal vēṇṭum vēṇṭiya ellām oruṅku
  2. {{0610}} maṭi ilā maṉṉavaṉ eytum aṭi aḷantāṉ tā ayatu ellām oruṅku
  3. {{0760}} oṇ poruḷ kāḻppa iyaṟṟiyārkku eṇ poruḷ ēṉai iraṇṭum oruṅku
  4. {{0951}} iṟ piṟantārkaṇ allatu illai iyalpāka+ ceppamum nāṇum oruṅku
  5. {{0554}} kūḻum kuṭiyum oruṅku iḻakkum kōl kōṭi cūḻātu ceyyum aracu
  6. {{1056}} karappu iṭumpai illārai+ kāṇiṉ nirappu iṭumpai ellām oruṅku keṭum
  7. {{0733}} poṟai oruṅku mēlvaruṅkāl tāṅki iṟaivaṟku iṟai oruṅku nērvatu nāṭu
  8. {{0733}} poṟai oruṅku mēlvaruṅkāl tāṅki iṟaivaṟku iṟai oruṅku nērvatu nāṭu

orutalaiyā [2 occ.]

  1. {{0119}} coṟ kōṭṭam illatu ceppam orutalaiyā uṭ kōṭṭam iṉmai peṟiṉ
  2. {{0634}} teritalum tērntu ceyalum orutalaiyā+ collalum vallatu amaiccu

orutalaiyāṉ [1 occ.]

  1. {{1196}} orutalaiyāṉ iṉṉātu kāmam kā+ pōla irutalaiyāṉum iṉitu

oruttiyai [1 occ.]

  1. {{1313}} kōṭṭu+ pū+ cūṭiṉum kāyum oruttiyai+ kāṭṭiya cūṭiṉīr eṉṟu

orunāḷ [1 occ.]

  1. {{1266}} varukamaṉ koṇkaṉ orunāḷ parukuvaṉ paitalnōy ellām keṭa

orupāl [1 occ.]

  1. {{0118}} camaṉ ceytu cīr tūkkum kōlpōl amaintu orupāl kōṭāmai cāṉṟōrkku aṇi

orumai [2 occ.]

  1. {{0835}} orumai+ ceyal āṟṟum pētai eḻumaiyum tāṉ pukku aḻuntum aḷaṟu
  2. {{0974}} orumai makaḷirē pōla perumaiyum taṉṉaittāṉ koṇṭu oḻukiṉ uṇṭu

orumaikkaṇ [1 occ.]

  1. {{0398}} orumaikkaṇ tāṉ kaṟṟa kalvi oruvaṟku eḻumaiyum ēmāppu uṭaittu

orumaiyuḷ [1 occ.]

  1. {{0126}} orumaiyuḷ āmaipōl aintu aṭakkal āṟṟiṉ eḻumaiyum ēmāppu uṭaittu

oruvantam [2 occ.]

  1. {{0563}} veruvanta ceytu oḻukum veṅkōlaṉ āyiṉ oruvantam ollai+ keṭum
  2. {{0593}} ākkam iḻantēm eṉṟu allāvār ūkkam oruvantam kaittu uṭaiyār

oruvarāl [1 occ.]

  1. {{1004}} eccam eṉṟu eṉ eṇṇum kollō oruvarāl nacca+ paṭāatavaṉ

oruvarkaṇ [1 occ.]

  1. {{1197}} paruvaralum paitalum kāṇāṉkol kāmaṉ oruvarkaṇ niṉṟu oḻukuvāṉ

oruvaṟku [14 occ.]

  1. {{0971}} oḷi oruvaṟku uḷḷa veṟukkai iḷi oruvaṟku aḵtu iṟantu vāḻtum eṉal
  2. {{0095}} paṇivu uṭaiyaṉ iṉcolaṉ ātal oruvaṟku aṇi alla maṟṟu+ piṟa
  3. {{1052}} iṉpam oruvaṟku irattal irantavai tuṉpam uṟāa variṉ
  4. {{0988}} iṉmai oruvaṟku iḷivu aṉṟu cālpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ
  5. {{0454}} maṉattu uḷatu pōla+ kāṭṭi oruvaṟku iṉattu uḷatu ākum aṟivu
  6. {{0040}} ceyaṟpālatu ōrum aṟaṉē oruvaṟku uyaṟpālatu ōrum paḻi
  7. {{0600}} uram oruvaṟku uḷḷa veṟukkai aḵtu illār maram makkaḷ ātalē vēṟu
  8. {{0971}} oḷi oruvaṟku uḷḷa veṟukkai iḷi oruvaṟku aḵtu iṟantu vāḻtum eṉal
  9. {{0398}} orumaikkaṇ tāṉ kaṟṟa kalvi oruvaṟku eḻumaiyum ēmāppu uṭaittu
  10. {{0414}} kaṟṟilaṉ āyiṉum kēṭka aḵtu oruvaṟku oṟkattiṉ ūṟṟu ām tuṇai
  11. {{1026}} nal āṇmai eṉpatu oruvaṟku+ tāṉ piṟanta il āṇmai ākki+ koḷal
  12. {{1023}} kuṭi ceyval eṉṉum oruvaṟku teyvam maṭi taṟṟu tāṉ muntuṟum
  13. {{0797}} ūtiyam eṉpatu oruvaṟku+ pētaiyār kēṇmai orīi viṭal
  14. {{0400}} kēṭu il viḻu+ celvam kalvi oruvaṟku māṭu alla maṟṟaiyavai

oruvaṉ [15 occ.]

  1. {{0875}} taṉ tuṇai iṉṟāl pakai iraṇṭāl tāṉ oruvaṉ iṉ tuṇaiyā+ koḷka avaṟṟiṉ oṉṟu
  2. {{0336}} nerunal uḷaṉ oruvaṉ iṉṟu illai eṉṉum perumai uṭaittu iv ulaku
  3. {{0838}} maiyal oruvaṉ kaḷittaṟṟāl pētai taṉ kai oṉṟu uṭaimai peṟiṉ
  4. {{1021}} karumam ceya oruvaṉ kaitūvēṉ eṉṉum perumaiyiṉ pīṭu uṭaiyatu il
  5. {{0397}} yātāṉum nāṭu āmāl ūr āmāl eṉ oruvaṉ cām tuṇaiyum kallātavāṟu
  6. {{0405}} kallā oruvaṉ takaimai talai+ peytu collāṭa cōrvupaṭum
  7. {{0161}} oḻukku āṟā+ koḷka oruvaṉ taṉ neñcattu aḻukkāṟu ilāta iyalpu
  8. {{0871}} pakai eṉṉum paṇpu ilataṉai oruvaṉ nakaiyēyum vēṇṭaṟpāṟṟu aṉṟu
  9. {{0181}} aṟam kūṟāṉ alla ceyiṉum oruvaṉ puṟam kūṟāṉ eṉṟal iṉitu
  10. {{0226}} aṟṟār aḻi paci tīrttal aḵtu oruvaṉ peṟṟāṉ poruḷ vaippu uḻi
  11. {{0609}} kuṭi āṇmaiyuḷ vanta kuṟṟam oruvaṉ maṭi āṇmai māṟṟa keṭum
  12. {{0661}} viṉai+ tiṭpam eṉpatu oruvaṉ maṉa+ tiṭpam maṟṟaiya ellām piṟa
  13. {{0038}} vīḻ nāḷ paṭā amai naṉṟu āṟṟiṉ aḵtu oruvaṉ vāḻ nāḷ vaḻi aṭaikkum kal
  14. {{0967}} oṭṭār piṉ ceṉṟu oruvaṉ vāḻtaliṉ an nilaiyē keṭṭāṉ eṉappaṭutal naṉṟu
  15. {{0220}} oppuraviṉāl varum kēṭu eṉiṉ aḵtu oruvaṉ viṟṟu+ kōḷ takkatu uṭaittu

oruvaṉai [1 occ.]

  1. {{0366}} añcuvatu ōrum aṟaṉē oruvaṉai vañcippatu ōrum avā

oruvuka [1 occ.]

  1. {{0800}} maruvuka mācu aṟṟār kēṇmai oṉṟu īttum oruvuka oppu ilār naṭpu

oruvutal [1 occ.]

  1. {{0652}} eṉṟum oruvutal vēṇṭum pukaḻoṭu naṉṟi payavā viṉai

orūum [1 occ.]

  1. {{0812}} uṟiṉ naṭṭu aṟiṉ orūum oppu ilār kēṇmai peṟiṉum iḻappiṉum eṉ

olittakkāl [1 occ.]

  1. {{0763}} olittakkāl eṉām uvari elippakai nākam uyirppa keṭum

olkāmai [1 occ.]

  1. {{0662}} ūṟu orāl uṟṟapiṉ olkāmai iv iraṇṭiṉ āṟu eṉpar āyntavar kōḷ

olkār [3 occ.]

  1. {{0136}} oḻukkattiṉ olkār uravōr iḻukkattiṉ ētam paṭupākku aṟintu
  2. {{0597}} citaiviṭattu olkār uravōr putai ampiṉ paṭṭu+ pāṭu ūṉṟum kaḷiṟu
  3. {{0218}} iṭaṉ il paruvattum oppuraviṟku olkār kaṭaṉ aṟi kāṭciyavar

ollā [3 occ.]

  1. {{1064}} iṭam ellām koḷḷā+ takaittē iṭam illā+ kālum iravu ollā+ cālpu
  2. {{1271}} karappiṉum kaiyikantu ollā niṉ uṇkaṇ uraikkal uṟuvatu oṉṟu uṇṭu
  3. {{1136}} maṭal ūrtal yāmattum uḷḷuvēṉ maṉṟa paṭal ollā pētaikku eṉ kaṇ

ollākkāl [1 occ.]

  1. {{0673}} ollum vāy ellām viṉai naṉṟē ollākkāl cellum vāy nōkki+ ceyal

ollātu [2 occ.]

  1. {{0870}} kallāṉ vekuḷum ciṟu poruḷ eññāṉṟum ollāṉai ollātu oḷi
  2. {{0559}} muṟai kōṭi maṉṉavaṉ ceyyiṉ uṟai kōṭi ollātu vāṉam peyal

ollāvē [1 occ.]

  1. {{0139}} oḻukkam uṭaiyavarkku ollāvē tīya vaḻukkiyum vāyāl colal

ollāṉai [1 occ.]

  1. {{0870}} kallāṉ vekuḷum ciṟu poruḷ eññāṉṟum ollāṉai ollātu oḷi

ollum [3 occ.]

  1. {{0818}} ollum karumam uṭaṟṟupavar kēṇmai collāṭār cōra viṭal
  2. {{0033}} ollum vakaiyāṉ aṟaviṉai ōvātē cellum vāy ellām ceyal
  3. {{0673}} ollum vāy ellām viṉai naṉṟē ollākkāl cellum vāy nōkki+ ceyal

ollumvāy [1 occ.]

  1. {{0789}} naṭpiṟku vīṟṟirukkai yātu eṉiṉ koṭpu iṉṟi ollumvāy ūṉṟum nilai

ollai [4 occ.]

  1. {{0826}} naṭṭārpōl nallavai colliṉum oṭṭār col ollai uṇarappaṭum
  2. {{1096}} uṟā atavarpōl coliṉum ceṟāar col ollai uṇarappaṭum
  3. {{0563}} veruvanta ceytu oḻukum veṅkōlaṉ āyiṉ oruvantam ollai+ keṭum
  4. {{0564}} iṟai kaṭiyaṉ eṉṟu uraikkum iṉṉā+ col vēntaṉ uṟai kaṭuki ollai+ keṭum

olvatu [1 occ.]

  1. {{0472}} olvatu aṟivatu aṟintu ataṉkaṇ taṅki+ celvārkku+ cellātatu il

olvatō [1 occ.]

  1. {{1149}} alar nāṇa olvatō añcal ōmpu eṉṟār palar nāṇa nīttakkaṭai

ovvā [1 occ.]

  1. {{0972}} piṟappu okkum ellā uyirkkum ciṟappu ovvā ceytoḻil vēṟṟumaiyāṉ

ovvēm [1 occ.]

  1. {{1114}} kāṇiṉ kuvaḷai kaviḻntu nilaṉ nōkkum māṇiḻai kaṇ ovvēm eṉṟu

oḻittu [1 occ.]

  1. {{0280}} maḻittalum nīṭṭalum vēṇṭā ulakam paḻittatu oḻittu viṭiṉ

oḻiya [5 occ.]

  1. {{1231}} ciṟumai namakku oḻiya+ cēṇ ceṉṟār uḷḷi naṟu malar nāṇiṉa kaṇ
  2. {{0338}} kuṭampai taṉittu oḻiya+ puḷ paṟantaṟṟē uṭampoṭu uyiriṭai naṭpu
  3. {{0240}} vacai oḻiya vāḻvārē vāḻvār icai oḻiya vāḻvārē vāḻātavar
  4. {{0240}} vacai oḻiya vāḻvārē vāḻvār icai oḻiya vāḻvārē vāḻātavar
  5. {{0113}} naṉṟē tariṉum naṭuvu ikantu ām ākkattai aṉṟē oḻiya viṭal

oḻuka [2 occ.]

  1. {{0855}} ikal etir cāyntu oḻuka vallārai yārē mikal ūkkum taṉmaiyavar
  2. {{0446}} takkār iṉattaṉāy tāṉ oḻuka vallāṉai+ ceṟṟār ceyakkiṭantatu il

oḻukappaṭum [2 occ.]

  1. {{0154}} niṟai uṭaimai nīṅkāmai vēṇṭiṉ poṟai uṭaimai pōṟṟi oḻukappaṭum
  2. {{0698}} iḷaiyar iṉa muṟaiyar eṉṟu ikaḻār niṉṟa oḷiyoṭu oḻukappaṭum

oḻukappeṟiṉ [1 occ.]

  1. {{0111}} takuti eṉa oṉṟum naṉṟē pakutiyāṉ pāṟpaṭṭu oḻukappeṟiṉ

oḻukal [6 occ.]

  1. {{0694}} cevi+ collum cērnta nakaiyum avittu oḻukal āṉṟa periyār akattu
  2. {{0845}} kallāta mēṟkoṇṭu oḻukal kacaṭu aṟa vallatūum aiyam tarum
  3. {{0602}} maṭiyai maṭiyā oḻukal kuṭiyai+ kuṭiyāka vēṇṭupavar
  4. {{0524}} cuṟṟattāl cuṟṟappaṭa oḻukal celvamtāṉ peṟṟattāl peṟṟa payaṉ
  5. {{0482}} paruvattoṭu oṭṭa oḻukal tiruviṉai+ tīrāmai ārkkum kayiṟu
  6. {{0140}} ulakattōṭu oṭṭa oḻukal pala kaṟṟum kallār aṟivilātār

oḻukalāṟṟār [1 occ.]

  1. {{0286}} aḷaviṉkaṇ niṉṟu oḻukalāṟṟār kaḷaviṉ kaṇ kaṉṟiya kātalavar

oḻukalāṉ [2 occ.]

  1. {{0030}} antaṇar eṉpōr aṟavōr maṟṟu ev uyirkkum cen taṇmai pūṇṭu oḻukalāṉ
  2. {{1073}} tēvar aṉaiyar kayavar avarum tām mēvaṉa ceytu oḻukalāṉ

oḻukāṉ [1 occ.]

  1. {{0474}} amaintu āṅku oḻukāṉ aḷavu aṟiyāṉ taṉṉai viyantāṉ viraintu keṭum

oḻukiṉ [4 occ.]

  1. {{0974}} orumai makaḷirē pōla perumaiyum taṉṉaittāṉ koṇṭu oḻukiṉ uṇṭu
  2. {{0294}} uḷḷattāl poyyātu oḻukiṉ ulakattār uḷḷattuḷ ellām uḷaṉ
  3. {{0892}} periyārai+ pēṇātu oḻukiṉ periyārāl pērā iṭumpai tarum
  4. {{0359}} cārpu uṇarntu cārpu keṭa oḻukiṉ maṟṟu aḻittu+ cārtarā cārtarum nōy

oḻukutal [1 occ.]

  1. {{0444}} tammiṉ periyār tamarā oḻukutal vaṉmaiyuḷ ellām talai

oḻukupavar [1 occ.]

  1. {{0908}} naṭṭār kuṟai muṭiyār naṉṟu āṟṟār naṉṉutalāḷ peṭṭāṅku oḻukupavar

oḻukum [7 occ.]

  1. {{0907}} peṇ ēval ceytu oḻukum āṇmaiyiṉ nāṇuṭai+ peṇṇē perumai uṭaittu
  2. {{0874}} pakai naṭpā+ koṇṭu oḻukum paṇpu uṭaiyāḷaṉ takaimaikkaṇ taṅkiṟṟu ulaku
  3. {{0603}} maṭi maṭi+ koṇṭu oḻukum pētai piṟanta kuṭi maṭiyum taṉṉiṉum muntu
  4. {{0141}} piṟaṉ poruḷāḷ peṭṭu oḻukum pētaimai ñālattu aṟam poruḷ kaṇṭārkaṇ il
  5. {{0278}} maṉattatu mācu āka māṇṭār nīr āṭi maṟaintu oḻukum māntar palar
  6. {{0563}} veruvanta ceytu oḻukum veṅkōlaṉ āyiṉ oruvantam ollai+ keṭum
  7. {{0551}} kolai mēṟkoṇṭāriṉ koṭitē alai mēṟkoṇṭu allavai ceytu oḻukum vēntu

oḻukuvār [5 occ.]

  1. {{0143}} viḷintāriṉ vēṟu allar maṉṟa teḷintār il tīmai purintu oḻukuvār
  2. {{0246}} poruḷ nīṅki+ poccāntār eṉpar aruḷ nīṅki allavai ceytu oḻukuvār
  3. {{0691}} akalātu aṇukātu tī+ kāyvār pōlka ikal vēntar+ cērntu oḻukuvār
  4. {{0896}} eriyāṉ cuṭappaṭiṉum uyvu uṇṭām uyyār periyār+ piḻaittu oḻukuvār
  5. {{0921}} uṭka+ paṭā ar oḷi iḻappar eññāṉṟum kaḷ kātal koṇṭu oḻukuvār

oḻukuvāṉ [2 occ.]

  1. {{1197}} paruvaralum paitalum kāṇāṉkol kāmaṉ oruvarkaṇ niṉṟu oḻukuvāṉ
  2. {{0326}} kollāmai mēṟkoṇṭu oḻukuvāṉ vāḻnāḷmēl cellātu uyir uṇṇum kūṟṟu

oḻukka [1 occ.]

  1. {{0006}} poṟi vāyil aintu avittāṉ poy tīr oḻukka neṟi niṉṟār nīṭu vāḻvār

oḻukkattiṉ [2 occ.]

  1. {{0137}} oḻukkattiṉ eytuvar mēṉmai iḻukkattiṉ eytuvar eytā+ paḻi
  2. {{0136}} oḻukkattiṉ olkār uravōr iḻukkattiṉ ētam paṭupākku aṟintu

oḻukkattu [1 occ.]

  1. {{0021}} oḻukkattu nīttār perumai viḻuppattu vēṇṭum paṉuval tuṇivu

oḻukkam [12 occ.]

  1. {{0135}} aḻukkāṟu uṭaiyāṉkaṇ ākkam pōṉṟu illai oḻukkam ilāṉkaṇ uyarvu
  2. {{0133}} oḻukkam uṭaimai kuṭimai iḻukkam iḻinta piṟappu* āy viṭum
  3. {{0139}} oḻukkam uṭaiyavarkku ollāvē tīya vaḻukkiyum vāyāl colal
  4. {{0415}} iḻukkal uṭai uḻi ūṟṟukkōl aṟṟē oḻukkam uṭaiyār vāy+ col
  5. {{0131}} oḻukkam viḻuppam taralāṉ oḻukkam uyiriṉum ōmpappaṭum
  6. {{0275}} paṟṟu aṟṟōm eṉpār paṭiṟṟu oḻukkam eṟṟu ēṟṟu eṉṟu ētam palavum tarum
  7. {{0138}} naṉṟikku vittu ākum nal oḻukkam tī oḻukkam eṉṟum iṭumpai tarum
  8. {{0134}} maṟappiṉum ottu+ koḷal ākum pārppāṉ piṟappu oḻukkam kuṉṟa+ keṭum
  9. {{0138}} naṉṟikku vittu ākum nal oḻukkam tī oḻukkam eṉṟum iṭumpai tarum
  10. {{0132}} parintu ōmpi+ kākka oḻukkam terintu ōmpi+ tēriṉum aḵtē tuṇai
  11. {{0271}} vañca maṉattāṉ paṭiṟṟu oḻukkam pūtaṅkaḷ aintum akattē nakum
  12. {{0131}} oḻukkam viḻuppam taralāṉ oḻukkam uyiriṉum ōmpappaṭum

oḻukkamum [1 occ.]

  1. {{0952}} oḻukkamum vāymaiyum nāṇum im mūṉṟum iḻukkār kuṭi+ piṟantār

oḻukki [1 occ.]

  1. {{0048}} āṟṟiṉ oḻukki aṟaṉ iḻukkā ilvāḻkkai nōṟpāriṉ nōṉmai uṭaittu

oḻukku [3 occ.]

  1. {{0020}} nīr iṉṟu amaiyātu ulaku eṉiṉ yāryārkkum vāṉ iṉṟu amaiyātu oḻukku
  2. {{0148}} piṟaṉ maṉai nōkkāta pēr āṇmai cāṉṟōrkku aṟaṉ oṉṟō āṉṟa oḻukku
  3. {{0161}} oḻukku āṟā+ koḷka oruvaṉ taṉ neñcattu aḻukkāṟu ilāta iyalpu

oḷ [4 occ.]

  1. {{1125}} uḷḷuvaṉmaṉ yāṉ maṟappiṉ maṟappu aṟiyēṉ oḷ amar+ kaṇṇāḷ kuṇam
  2. {{1240}} kaṇṇiṉ pacappō paruvaral eytiṉṟē oḷ nutal ceytatu kaṇṭu
  3. {{1088}} oḷ nutaṟku ōo uṭaintatē ñāṭpiṉuḷ naṇṇārum uṭkum eṉpīṭu
  4. {{0727}} pakaiyakattu+ pēṭi kai oḷ vāḷ avaiyakattu añcumavaṉ kaṟṟa nūl

oḷi [11 occ.]

  1. {{0390}} koṭai aḷi ceṅkōl kuṭi ōmpal nāṉkum uṭaiyāṉ ām vēntarkku oḷi
  2. {{0556}} maṉṉarkku maṉṉutal ceṅkōṉmai aḵtu iṉṟēl maṉṉāvām maṉṉarkku oḷi
  3. {{0870}} kallāṉ vekuḷum ciṟu poruḷ eññāṉṟum ollāṉai ollātu oḷi
  4. {{0921}} uṭka+ paṭā ar oḷi iḻappar eññāṉṟum kaḷ kātal koṇṭu oḻukuvār
  5. {{0027}} cuvai oḷi ūṟu ōcai nāṟṟam eṉṟu aintiṉ vakai terivāṉkaṭṭē ulaku
  6. {{0971}} oḷi oruvaṟku uḷḷa veṟukkai iḷi oruvaṟku aḵtu iṟantu vāḻtum eṉal
  7. {{0939}} uṭai celvam ūṇ oḷi kalvi eṉṟu aintum aṭaiyāvām āyam koḷiṉ
  8. {{0970}} iḷi variṉ vāḻāta māṉam uṭaiyār oḷi toḻutu ēttum ulaku
  9. {{0653}} ōotal vēṇṭum oḷi māḻkum ceyviṉai āatum eṉṉumavar
  10. {{1118}} mātar mukampōl oḷi viṭa vallaiyēl kātalai vāḻi mati
  11. {{0267}} cuṭa+ cuṭarum poṉpōl oḷi viṭum tuṉpam cuṭaccuṭa nōṟkiṟpavarkku

oḷikkumkollō [1 occ.]

  1. {{1070}} karappavarkku yāṅku oḷikkumkollō irappavar collāṭa+ pōom uyir

oḷittatūum [1 occ.]

  1. {{0928}} kaḷittu aṟiyēṉ eṉpatu kaiviṭuka neñcattu oḷittatūum āṅkē mikum

oḷiyārmuṉ [1 occ.]

  1. {{0714}} oḷiyārmuṉ oḷḷiyar ātal veḷiyārmuṉ vāṉ cutai vaṇṇam koḷal

oḷiyiḻai [1 occ.]

  1. {{1329}} ūṭuka maṉṉō oḷiyiḻai yām irappa nīṭuka maṉṉō irā

oḷiyoṭu [1 occ.]

  1. {{0698}} iḷaiyar iṉa muṟaiyar eṉṟu ikaḻār niṉṟa oḷiyoṭu oḻukappaṭum

oḷḷiyar [1 occ.]

  1. {{0714}} oḷiyārmuṉ oḷḷiyar ātal veḷiyārmuṉ vāṉ cutai vaṇṇam koḷal

oḷḷiyavar [1 occ.]

  1. {{0487}} poḷḷeṉa āṅkē puṟam vērār kālam pārttu uḷ vērppar oḷḷiyavar

oṟukkiṟpavar [1 occ.]

  1. {{0779}} iḻaittatu ikavāmai+ cāvārai yārē piḻaittatu oṟukkiṟpavar

oṟuttal [2 occ.]

  1. {{0314}} iṉṉā ceytārai oṟuttal avar nāṇa nal nayam ceytu viṭal
  2. {{0550}} kolaiyiṉ koṭiyārai vēntu oṟuttal paiṅkūḻ kaḷai kaṭṭataṉoṭu nēr

oṟuttārai [1 occ.]

  1. {{0155}} oṟuttārai oṉṟāka vaiyārē vaippar poṟuttārai+ poṉpōl potintu

oṟuttārkku [1 occ.]

  1. {{0156}} oṟuttārkku oru nāḷai iṉpam poṟuttārkku+ poṉṟum tuṇaiyum pukaḻ

oṟuttāṟṟum [1 occ.]

  1. {{0579}} oṟuttāṟṟum paṇpiṉārkaṇṇum kaṇṇōṭi+ poṟuttāṟṟum paṇpē talai

oṟuppatu [1 occ.]

  1. {{0561}} takkāṅku nāṭi talaiccellā vaṇṇattāl ottāṅku oṟuppatu vēntu

oṟkattiṉ [1 occ.]

  1. {{0414}} kaṟṟilaṉ āyiṉum kēṭka aḵtu oruvaṟku oṟkattiṉ ūṟṟu ām tuṇai

oṟṟi [6 occ.]

  1. {{0927}} uḷ oṟṟi uḷḷūr nakappaṭuvar eññāṉṟum kaḷ oṟṟi+ kaṇ cāypavar
  2. {{0927}} uḷ oṟṟi uḷḷūr nakappaṭuvar eññāṉṟum kaḷ oṟṟi+ kaṇ cāypavar
  3. {{0588}} oṟṟu oṟṟi+ tanta poruḷaiyum maṟṟum ōr oṟṟiṉāl oṟṟi koḷal
  4. {{0588}} oṟṟu oṟṟi+ tanta poruḷaiyum maṟṟum ōr oṟṟiṉāl oṟṟi koḷal
  5. {{1261}} vāḷ aṟṟu+ puṟkeṉṟa kaṇṇum avar ceṉṟa nāḷ oṟṟi+ tēynta viral
  6. {{0583}} oṟṟiṉāṉ oṟṟi poruḷ teriyā maṉṉavaṉ koṟṟam koḷa+ kiṭantatu il

oṟṟiṉāl [1 occ.]

  1. {{0588}} oṟṟu oṟṟi+ tanta poruḷaiyum maṟṟum ōr oṟṟiṉāl oṟṟi koḷal

oṟṟiṉāṉ [1 occ.]

  1. {{0583}} oṟṟiṉāṉ oṟṟi poruḷ teriyā maṉṉavaṉ koṟṟam koḷa+ kiṭantatu il

oṟṟiṉkaṇ [1 occ.]

  1. {{0590}} ciṟappu aṟiya oṟṟiṉkaṇ ceyyaṟka ceyyiṉ puṟappaṭuttāṉ ākum maṟai

oṟṟu [7 occ.]

  1. {{0584}} viṉaiceyvār tam cuṟṟam vēṇṭātār eṉṟu āṅku aṉaivaraiyum ārāyvatu oṟṟu
  2. {{0585}} kaṭā uruvoṭu kaṇ añcātu yāṇṭum ukā amai vallatē oṟṟu
  3. {{0586}} tuṟantār paṭivattar āki iṟantu ārāyntu eṉ ceyiṉum cōrvu ilatu oṟṟu
  4. {{0587}} maṟaintavai kēṭka vaṟṟu āki aṟintavai aiyappāṭu illatē oṟṟu
  5. {{0589}} oṟṟu oṟṟu uṇarāmai āḷka uṭaṉ mūvar col tokka tēṟappaṭum
  6. {{0588}} oṟṟu oṟṟi+ tanta poruḷaiyum maṟṟum ōr oṟṟiṉāl oṟṟi koḷal
  7. {{0589}} oṟṟu oṟṟu uṇarāmai āḷka uṭaṉ mūvar col tokka tēṟappaṭum

oṟṟum [1 occ.]

  1. {{0581}} oṟṟum urai cāṉṟa nūlum ivai iraṇṭum teṟṟeṉka maṉṉavaṉ kaṇ

oṉṟal [1 occ.]

  1. {{0886}} oṉṟāmai oṉṟiyārkaṇ paṭiṉ eññāṉṟum poṉṟāmai oṉṟal aritu

oṉṟaṉ [3 occ.]

  1. {{0253}} paṭai koṇṭār neñcam pōl naṉṟu ūkkātu oṉṟaṉ uṭal cuvai uṇṭār maṉam
  2. {{0259}} avi corintu āyiram vēṭṭaliṉ oṉṟaṉ uyir cekuttu uṇṇāmai naṉṟu
  3. {{0257}} uṇṇāmai vēṇṭum pulāal piṟitu oṉṟaṉ puṇ atu uṇarvār+ peṟiṉ

oṉṟā [1 occ.]

  1. {{0233}} oṉṟā ulakattu uyarnta pukaḻ allāl poṉṟātu niṟpatu oṉṟu il

oṉṟāka [2 occ.]

  1. {{0323}} oṉṟāka nallatu kollāmai maṟṟu ataṉ piṉcāra+ poyyāmai naṉṟu
  2. {{0155}} oṟuttārai oṉṟāka vaiyārē vaippar poṟuttārai+ poṉpōl potintu

oṉṟāmai [1 occ.]

  1. {{0886}} oṉṟāmai oṉṟiyārkaṇ paṭiṉ eññāṉṟum poṉṟāmai oṉṟal aritu

oṉṟāṉum [1 occ.]

  1. {{0128}} oṉṟāṉum tīccoṟ poruṭ payaṉ uṇṭāyiṉ naṉṟu ākātu āki viṭum

oṉṟiyārkaṇ [1 occ.]

  1. {{0886}} oṉṟāmai oṉṟiyārkaṇ paṭiṉ eññāṉṟum poṉṟāmai oṉṟal aritu

oṉṟu [31 occ.]

  1. {{0875}} taṉ tuṇai iṉṟāl pakai iraṇṭāl tāṉ oruvaṉ iṉ tuṇaiyā+ koḷka avaṟṟiṉ oṉṟu
  2. {{1091}} iru nōkku ivaḷ uṇkaṇ uḷḷatu oru nōkku nōy nōkku oṉṟu an nōy maruntu
  3. {{0438}} paṟṟu uḷḷam eṉṉum ivaṟaṉmai eṟṟuḷḷum eṇṇappaṭuvatu oṉṟu aṉṟu
  4. {{1255}} ceṟṟārpiṉ cellā+ peruntakaimai kāma nōy uṟṟār aṟivatu oṉṟu aṉṟu
  5. {{1007}} aṟṟārkku oṉṟu āṟṟātāṉ celvam miku nalam peṟṟāḷ tamiyaḷ mūttaṟṟu
  6. {{0233}} oṉṟā ulakattu uyarnta pukaḻ allāl poṉṟātu niṟpatu oṉṟu il
  7. {{0839}} peritu iṉitu pētaiyār kēṇmai piriviṉkaṇ pīḻai taruvatu oṉṟu il
  8. {{0934}} ciṟumai pala ceytu cīr aḻikkum cūtiṉ vaṟumai taruvatu oṉṟu il
  9. {{1202}} eṉaittu oṉṟu iṉitēkāṇ kāmam tām vīḻvār niṉaippa varuvatu oṉṟu il
  10. {{1216}} naṉavu eṉa oṉṟu illai āyiṉ kaṉaviṉāṉ kātalar nīṅkalarmaṉ
  11. {{0087}} iṉai+ tuṇaittu eṉpatu oṉṟu illai viruntiṉ tuṇai+ tuṇai vēḷvi+ payaṉ
  12. {{1202}} eṉaittu oṉṟu iṉitēkāṇ kāmam tām vīḻvār niṉaippa varuvatu oṉṟu il
  13. {{0344}} iyalpu ākum nōṉpiṟku oṉṟu iṉmai uṭaimai mayal ākum maṟṟum peyarttu
  14. {{1006}} ētam peruñ celvam tāṉ tuvvāṉ takkārkku oṉṟu ītal iyalpu ilātāṉ
  15. {{0800}} maruvuka mācu aṟṟār kēṇmai oṉṟu īttum oruvuka oppu ilār naṭpu
  16. {{0221}} vaṟiyārkku oṉṟu īvatē īkai maṟṟu ellām kuṟiyetirppai nīratu uṭaittu
  17. {{1035}} iravār irappārkku oṉṟu īvar karavātu kai ceytu ūṇ mālaiyavar
  18. {{0232}} uraippār uraippavai ellām irappārkku oṉṟu īvārmēl niṟkum pukaḻ
  19. {{1275}} ceṟikoṭi ceytu iṟanta kaḷḷam uṟu tuyar tīrkkum maruntu oṉṟu uṭaittu
  20. {{1325}} tavaṟu ilar āyiṉum tām vīḻvār meṉ tōḷ akaṟaliṉ āṅku oṉṟu uṭaittu
  21. {{0838}} maiyal oruvaṉ kaḷittaṟṟāl pētai taṉ kai oṉṟu uṭaimai peṟiṉ
  22. {{0758}} kuṉṟu ēṟi yāṉai+ pōr kaṇṭaṟṟāl taṉ kaittu oṉṟu uṇṭāka+ ceyvāṉ viṉai
  23. {{1271}} karappiṉum kaiyikantu ollā niṉ uṇkaṇ uraikkal uṟuvatu oṉṟu uṇṭu
  24. {{1273}} maṇiyuḷ tikaḻtarum nūlpōl maṭantai aṇiyuḷ tikaḻvatu oṉṟu uṇṭu
  25. {{1274}} mukai mokkuḷ uḷḷatu nāṟṟampōl pētai nakai mokkuḷ uḷḷatu oṉṟu uṇṭu
  26. {{0773}} pēr āṇmai eṉpa taṟukaṇ oṉṟu uṟṟakkāl ūrāṇmai maṟṟu ataṉ eḵku
  27. {{1080}} eṟṟiṟku uriyar kayavar oṉṟu uṟṟakkāl viṟṟaṟku uriyar viraintu
  28. {{0932}} oṉṟu eyti nūṟu iḻakkum cūtarkkum uṇṭāmkol naṉṟu eyti vāḻvatōr āṟu
  29. {{0380}} ūḻiṉ peruvali yā uḷa maṟṟu oṉṟu cūḻiṉum tāṉ muntuṟum
  30. {{1241}} niṉaittu oṉṟu collāyō neñcē eṉaittu oṉṟum evva nōy tīrkkum maruntu
  31. {{0831}} pētaimai eṉpatu oṉṟu yātu eṉiṉ ētam koṇṭu ūtiyam pōka viṭal

oṉṟupōl [1 occ.]

  1. {{0334}} nāḷ eṉa oṉṟupōl kāṭṭi uyir īrum vāḷatu uṇarvār+ peṟiṉ

oṉṟum [12 occ.]

  1. {{0462}} terinta iṉattoṭu tērntu eṇṇi+ ceyvārkku arum poruḷ yātu oṉṟum il
  2. {{1241}} niṉaittu oṉṟu collāyō neñcē eṉaittu oṉṟum evva nōy tīrkkum maruntu
  3. {{1049}} neruppiṉuḷ tuñcalum ākum nirappiṉuḷ yātu oṉṟum kaṇpāṭu aritu
  4. {{0281}} eḷḷāmai vēṇṭuvāṉ eṉpāṉ eṉaittu oṉṟum kaḷḷāmai kākka taṉ neñcu
  5. {{0324}} nallāṟu eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum kollāmai cūḻum neṟi
  6. {{0825}} maṉattiṉ amaiyātavarai eṉaittu oṉṟum colliṉāṉ tēṟaṟpāṟṟu aṉṟu
  7. {{0291}} vāymai eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum tīmai ilāta colal
  8. {{0209}} taṉṉai+ tāṉ kātalaṉ āyiṉ eṉaittu oṉṟum tuṉṉaṟka tīviṉai+ pāl
  9. {{0109}} koṉṟaṉṉa iṉṉā ceyiṉum avar ceyta oṉṟum naṉṟu uḷḷa keṭum
  10. {{0111}} takuti eṉa oṉṟum naṉṟē pakutiyāṉ pāṟpaṭṭu oḻukappeṟiṉ
  11. {{0833}} nāṇāmai nāṭāmai nār iṉmai yātu oṉṟum pēṇāmai pētai toḻil
  12. {{0300}} yām meyyā+ kaṇṭavaṟṟuḷ illai eṉaittu oṉṟum vāymaiyiṉ nalla piṟa

oṉṟō [6 occ.]

  1. {{1257}} nāṇ eṉa oṉṟō aṟiyalam kāmattāṉ pēṇiyār peṭpa ceyiṉ
  2. {{0148}} piṟaṉ maṉai nōkkāta pēr āṇmai cāṉṟōrkku aṟaṉ oṉṟō āṉṟa oḻukku
  3. {{1252}} kāmam eṉa oṉṟō kaṇ iṉṟu eṉ neñcattai yāmattum āḷum toḻil
  4. {{1247}} kāmam viṭu oṉṟō nāṇ viṭu nal neñcē yāṉō poṟēṉiv iraṇṭu
  5. {{0836}} poypaṭum oṉṟō puṉai pūṇum kai aṟiyā+ pētai viṉai mēṟkoḷiṉ
  6. {{0805}} pētaimai oṉṟō peruṅkiḻamai eṉṟu uṇarka nō takka naṭṭār ceyiṉ

oṉṉār [5 occ.]

  1. {{0828}} toḻuta kaiyuḷḷum paṭai oṭuṅkum oṉṉār aḻuta kaṇṇīrum aṉaittu
  2. {{0264}} oṉṉār+ teṟalum uvantārai ākkalum eṇṇiṉ tavattāṉ varum
  3. {{0756}} uṟu poruḷum ulku poruḷum taṉ oṉṉār+ teṟu poruḷum vēntaṉ poruḷ
  4. {{0165}} aḻukkāṟu uṭaiyārkku atu cālum oṉṉār vaḻukkiyum kēṭu īṉpatu
  5. {{0630}} iṉṉāmai iṉpam eṉa+ koḷiṉ ākum taṉ oṉṉār viḻaiyum ciṟappu

oṉṉārkaṇ [1 occ.]

  1. {{0827}} col vaṇakkam oṉṉārkaṇ koḷḷaṟka vil vaṇakkam tīṅku kuṟittamaiyāṉ

oṉṉārkku [1 occ.]

  1. {{0608}} maṭimai kuṭimaikkaṇ taṅkiṉ taṉ oṉṉārkku aṭimai pukutti viṭum

ōo [3 occ.]

  1. {{1176}} ōo iṉitē emakku in nōy ceyta kaṇ tāam itaṟpaṭṭatu
  2. {{1088}} oḷ nutaṟku ōo uṭaintatē ñāṭpiṉuḷ naṇṇārum uṭkum eṉpīṭu
  3. {{1204}} yāmum uḷēmkol avar neñcattu em neñcattu ōo uḷarē avar

ōotal [1 occ.]

  1. {{0653}} ōotal vēṇṭum oḷi māḻkum ceyviṉai āatum eṉṉumavar

ōcai [1 occ.]

  1. {{0027}} cuvai oḷi ūṟu ōcai nāṟṟam eṉṟu aintiṉ vakai terivāṉkaṭṭē ulaku

ōcci [1 occ.]

  1. {{0562}} kaṭitu ōcci mella eṟika neṭitu ākkam nīṅkāmai vēṇṭupavar

ōccum [2 occ.]

  1. {{0545}} iyalpuḷi+ kōl ōccum maṉṉavaṉ nāṭṭa peyalum viḷaiyuḷum tokku
  2. {{0544}} kuṭi taḻīi+ kōl ōccum mā nila maṉṉaṉ aṭi taḻīi niṟkum ulaku

ōṭā [1 occ.]

  1. {{0496}} kaṭal ōṭā kāl val neṭun tēr kaṭal ōṭum nāvāyum oṭā nilattu

ōṭi [1 occ.]

  1. {{0210}} aruṅ kēṭaṉ eṉpatu aṟika maruṅku ōṭi+ tīviṉai ceyyāṉ eṉiṉ

ōṭum [1 occ.]

  1. {{0496}} kaṭal ōṭā kāl val neṭun tēr kaṭal ōṭum nāvāyum oṭā nilattu

ōṭṭu [1 occ.]

  1. {{0775}} viḻitta kaṇ vēl koṇṭu eṟiya aḻittu imaippiṉ ōṭṭu aṉṟō vaṉkaṇavarkku

ōti [1 occ.]

  1. {{0834}} ōti uṇarntum piṟarkku uraittum tāṉ aṭaṅkā+ pētaiyiṉ pētaiyār il

ōttu [1 occ.]

  1. {{0134}} maṟappiṉum ōttu+ koḷal ākum pārppāṉ piṟappu oḻukkam kuṉṟa+ keṭum

ōmpappaṭum [1 occ.]

  1. {{0131}} oḻukkam viḻuppam taralāṉ oḻukkam uyiriṉum ōmpappaṭum

ōmpal [7 occ.]

  1. {{0089}} uṭaimaiyuḷ iṉmai viruntu ōmpal ōmpā maṭamai maṭavārkaṇ uṇṭu
  2. {{0642}} ākkamum kēṭum ataṉāl varutalāl kāttu ōmpal colliṉkaṇ cōrvu
  3. {{0043}} teṉpulattār teyvam viruntu okkal tāṉ eṉṟu āṅku aimpulattu āṟu ōmpal
  4. {{0390}} koṭai aḷi ceṅkōl kuṭi ōmpal nāṉkum uṭaiyāṉ ām vēntarkku oḷi
  5. {{1155}} ōmpiṉ amaintār pirivu ōmpal maṟṟu avar nīṅkiṉ aritāl puṇarvu
  6. {{0820}} eṉaittum kuṟukutal ōmpal maṉai+ keḻīi maṉṟil paḻippār toṭarpu
  7. {{0612}} viṉaikkaṇ viṉaikeṭal ōmpal viṉai+ kuṟai tīrntāriṉ tīrntaṉṟu ulaku

ōmpā [2 occ.]

  1. {{0089}} uṭaimaiyuḷ iṉmai viruntu ōmpal ōmpā maṭamai maṭavārkaṇ uṇṭu
  2. {{0861}} valiyārkku māṟu ēṟṟal ōmpuka ōmpā meliyārmēl mēka pakai

ōmpi [10 occ.]

  1. {{0244}} maṉ uyir ōmpi aruḷ āḷvāṟku il eṉpa taṉ uyir añcum viṉai
  2. {{0081}} iruntu ōmpi il vāḻvatu ellām viruntu ōmpi vēḷāṇmai ceytaṟporuṭṭu
  3. {{0132}} parintu ōmpi+ kākka oḻukkam terintu ōmpi+ tēriṉum aḵtē tuṇai
  4. {{0549}} kuṭi puṟaṅkāttu ōmpi kuṟṟam kaṭital vaṭu aṉṟu vēntaṉ toḻil
  5. {{0132}} parintu ōmpi+ kākka oḻukkam terintu ōmpi+ tēriṉum aḵtē tuṇai
  6. {{0088}} parintu ōmpi paṟṟu aṟṟēm eṉpar viruntu ōmpi vēḷvi talaippaṭātār
  7. {{0085}} vittum iṭalvēṇṭum kollō viruntu ōmpi miccil micaivāṉ pulam
  8. {{0086}} cel viruntu ōmpi varu viruntu pārttiruppāṉ nal viruntu vāṉattavarkku
  9. {{0081}} iruntu ōmpi il vāḻvatu ellām viruntu ōmpi vēḷāṇmai ceytaṟporuṭṭu
  10. {{0088}} parintu ōmpi paṟṟu aṟṟēm eṉpar viruntu ōmpi vēḷvi talaippaṭātār

ōmpiṉ [1 occ.]

  1. {{1155}} ōmpiṉ amaintār pirivu ōmpal maṟṟu avar nīṅkiṉ aritāl puṇarvu

ōmpu [1 occ.]

  1. {{1149}} alar nāṇa olvatō añcal ōmpu eṉṟār palar nāṇa nīttakkaṭai

ōmpuka [2 occ.]

  1. {{0861}} valiyārkku māṟu ēṟṟal ōmpuka ōmpā meliyārmēl mēka pakai
  2. {{0506}} aṟṟārai+ tēṟutal ōmpuka maṟṟu avar paṟṟu ilar nāṇār paḻi

ōmputal [2 occ.]

  1. {{0626}} aṟṟēm eṉṟu allaṟpaṭupavō peṟṟēm eṉṟu ōmputal tēṟṟātavar
  2. {{0322}} pakuttu uṇṭu pal uyir ōmputal nūlōr tokuttavaṟṟuḷ ellām talai

ōmpum [1 occ.]

  1. {{0968}} maruntō maṟṟu ūṉ ōmpum vāḻkkai peruntakaimai pīṭu aḻiya vanta iṭattu

ōmpuvāṉ [2 occ.]

  1. {{0084}} akaṉ amarntu ceyyāḷ uṟaiyum mukaṉ amarntu nal viruntu ōmpuvāṉ il
  2. {{0083}} varu viruntu vaikalum ōmpuvāṉ vāḻakkai paruvantu pāḻpaṭutal iṉṟu

ōr [13 occ.]

  1. {{0465}} vakai aṟa+ cūḻātu eḻutal pakaivarai+ pātti+ paṭuppatu ōr āṟu
  2. {{1153}} arituarō tēṟṟam aṟivuṭaiyārkaṇṇum pirivu ōr iṭattu uṇmaiyāṉ
  3. {{0796}} kēṭṭiṉum uṇṭu ōr uṟuti kiḷaiñarai nīṭṭi aḷappatu ōr kōl
  4. {{0639}} paḻutu eṇṇum mantiriyiṉ pakkattuḷ tev ōr eḻupatu kōṭi uṟum
  5. {{1053}} karappu ilā neñciṉ kaṭaṉ aṟivār muṉ niṉṟu irappum ōr ēer uṭaittu
  6. {{1098}} acaiyiyaṟku uṇṭu āṇṭu ōr ēer yāṉ nōkka pacaiyiṉaḷ paiya nakum
  7. {{0024}} uraṉ eṉṉum tōṭṭiyāṉ ōr aintum kāppāṉ vāṉ eṉṉum vaippiṟku ōr vittu
  8. {{0588}} oṟṟu oṟṟi+ tanta poruḷaiyum maṟṟum ōr oṟṟiṉāl oṟṟi koḷal
  9. {{0796}} kēṭṭiṉum uṇṭu ōr uṟuti kiḷaiñarai nīṭṭi aḷappatu ōr kōl
  10. {{0645}} colluka collai piṟitu ōr col a+ collai vellum col iṉmai aṟintu
  11. {{1307}} ūṭaliṉ uṇṭu āṅku ōr tuṉpam puṇarvatu nīṭuvatu aṉṟukol eṉṟu
  12. {{0848}} ēvavum ceykalāṉ tāṉ tēṟāṉ av uyir pōom aḷavum ōr nōy
  13. {{0024}} uraṉ eṉṉum tōṭṭiyāṉ ōr aintum kāppāṉ vāṉ eṉṉum vaippiṟku ōr vittu

ōraṉaiyarāl [1 occ.]

  1. {{0704}} kuṟittatu kūṟāmai+ koḷvāroṭu ēṉai uṟuppu ōraṉaiyarāl vēṟu

ōrā [1 occ.]

  1. {{0548}} eṇ patattāṉ ōrā muṟai ceyyā maṉṉavaṉ taṇ patattāṉ tāṉē keṭum

ōrār [1 occ.]

  1. {{0695}} e+ poruḷum ōrār toṭarār maṟṟu a+ poruḷai viṭṭakkāl kēṭka maṟai

ōrāl [1 occ.]

  1. {{0153}} iṉmaiyuḷ iṉmai viruntu ōrāl vaṉmaiyuḷ vaṉmai maṭavār+ poṟai

ōrīi [1 occ.]

  1. {{0116}} keṭuval yāṉ eṉpatu aṟika taṉ neñcam naṭuvu ōrīi alla ceyiṉ

ōrum [4 occ.]

  1. {{0366}} añcuvatu ōrum aṟaṉē oruvaṉai vañcippatu ōrum avā
  2. {{0040}} ceyaṟpālatu ōrum aṟaṉē oruvaṟku uyaṟpālatu ōrum paḻi
  3. {{0366}} añcuvatu ōrum aṟaṉē oruvaṉai vañcippatu ōrum avā
  4. {{0040}} ceyaṟpālatu ōrum aṟaṉē oruvaṟku uyaṟpālatu ōrum paḻi

ōrttu [1 occ.]

  1. {{0357}} ōrttu uḷḷam uḷḷatu uṇariṉ oru talaiyā pērttu uḷḷavēṇṭā piṟappu

ōrntu [1 occ.]

  1. {{0541}} ōrntu kaṇṇōṭātu iṟai purintu yār māṭṭum tērntu ceyvaḵtē muṟai

ōvā [2 occ.]

  1. {{0734}} uṟu paciyum ōvā+ piṇiyum ceṟu pakaiyum cērātu iyalvatu nāṭu
  2. {{1205}} tam neñcattu emmai+ kaṭi koṇṭār nāṇārkol em neñcattu ōvā varal

ōvātu [1 occ.]

  1. {{0933}} uruḷ āyam ōvātu kūṟiṉ poruḷ āyam pōoy+ puṟamē paṭum

ōvātē [1 occ.]

  1. {{0033}} ollum vakaiyāṉ aṟaviṉai ōvātē cellum vāy ellām ceyal

ōḻukalāṉ [1 occ.]

  1. {{0445}} cūḻvār kaṇ āka ōḻukalāṉ maṉṉavaṉ cūḻvārai+ cūḻntu koḷal

kaḵcā [1 occ.]

  1. {{1037}} toṭi+ puḻuti kaḵcā uṇakkiṉ piṭittu eruvum vēṇṭātu cāla+ paṭum

kacaṭu [3 occ.]

  1. {{0391}} kaṟka kacaṭu aṟa kaṟpavai kaṟṟapiṉ niṟka ataṟku+ taka
  2. {{0717}} kaṟṟu aṟintār kalvi viḷaṅkum kacaṭu aṟa+ col terital vallār akattu
  3. {{0845}} kallāta mēṟkoṇṭu oḻukal kacaṭu aṟa vallatūum aiyam tarum

kaṭappāṭu [1 occ.]

  1. {{0211}} kaimmāṟu vēṇṭā kaṭappāṭu mārimāṭṭu eṉ āṟṟum kollō ulaku

kaṭal [7 occ.]

  1. {{1137}} kaṭal aṉṉa kāmam uḻantum maṭal ēṟā+ peṇṇiṉ peruntakkatu il
  2. {{1175}} paṭal āṟṟā paital uḻakkum kaṭal āṟṟā+ kāma nōy ceyta eṉkaṇ
  3. {{0496}} kaṭal ōṭā kāl val neṭun tēr kaṭal ōṭum nāvāyum oṭā nilattu
  4. {{0496}} kaṭal ōṭā kāl val neṭun tēr kaṭal ōṭum nāvāyum oṭā nilattu
  5. {{0010}} piṟavi+ peruṅ kaṭal nīntuvar nīntār iṟaivaṉ aṭi cērātār
  6. {{1166}} iṉpam kaṭal maṟṟu+ kāmam aḵtu aṭuṅkāl tuṉpam ataṉiṉ peritu
  7. {{1164}} kāma+ kaṭal maṉṉum uṇṭē atu nīntum ēma+ puṇai maṉṉum il

kaṭaliṉ [1 occ.]

  1. {{0103}} payaṉ tūkkār ceyta utavi nayaṉ tūkkiṉ naṉmai kaṭaliṉ peritu

kaṭalum [1 occ.]

  1. {{0017}} neṭuṅ kaṭalum taṉ nīrmai kuṉṟum taṭintu eḻili tāṉ nalkātu āki viṭiṉ

kaṭalai [1 occ.]

  1. {{1200}} uṟā arkku uṟu nōy uraippāy kaṭalai+ ceṟā a ay vāḻiya neñcu

kaṭaṉ [7 occ.]

  1. {{0638}} aṟi koṉṟu aṟiyāṉ eṉiṉum uṟuti uḻaiyiruntāṉ kūṟal kaṭaṉ
  2. {{0802}} naṭpiṟku uṟuppu+ keḻutakaimai maṟṟu ataṟku uppu ātal cāṉṟōr kaṭaṉ
  3. {{0218}} iṭaṉ il paruvattum oppuraviṟku olkār kaṭaṉ aṟi kāṭciyavar
  4. {{0687}} kaṭaṉ aṟintu kālam karuti iṭaṉ aṟintu eṇṇi uraippāṉ talai
  5. {{0981}} kaṭaṉ eṉpa nallavai ellām kaṭaṉ aṟintu cāṉṟāṇmai mēṟkoḷpavarkku
  6. {{1053}} karappu ilā neñciṉ kaṭaṉ aṟivār muṉ niṉṟu irappum ōr ēer uṭaittu
  7. {{0981}} kaṭaṉ eṉpa nallavai ellām kaṭaṉ aṟintu cāṉṟāṇmai mēṟkoḷpavarkku

kaṭā [1 occ.]

  1. {{0585}} kaṭā uruvoṭu kaṇ añcātu yāṇṭum ukā amai vallatē oṟṟu

kaṭāa [1 occ.]

  1. {{1087}} kaṭāa+ kaḷiṟṟiṉmēl kaṇ paṭām mātar paṭāa mulaimēl tukil

kaṭi [1 occ.]

  1. {{1205}} tam neñcattu emmai+ kaṭi koṇṭār nāṇārkol em neñcattu ōvā varal

kaṭital [1 occ.]

  1. {{0549}} kuṭi puṟaṅkāttu ōmpi kuṟṟam kaṭital vaṭu aṉṟu vēntaṉ toḻil

kaṭitu [1 occ.]

  1. {{0562}} kaṭitu ōcci mella eṟika neṭitu ākkam nīṅkāmai vēṇṭupavar

kaṭinta [1 occ.]

  1. {{0658}} kaṭinta kaṭintu orār ceytārkku avaitām muṭintālum pīḻai tarum

kaṭintu [2 occ.]

  1. {{0658}} kaṭinta kaṭintu orār ceytārkku avaitām muṭintālum pīḻai tarum
  2. {{0668}} kalaṅkātu kaṇṭa viṉaikkaṇ tuḷaṅkātu tūkkam kaṭintu ceyal

kaṭiyaṉ [1 occ.]

  1. {{0564}} iṟai kaṭiyaṉ eṉṟu uraikkum iṉṉā+ col vēntaṉ uṟai kaṭuki ollai+ keṭum

kaṭu [1 occ.]

  1. {{0567}} kaṭu moḻiyum kaiyikanta taṇṭamum vēntaṉ aṭu muraṇ tēykkum aram

kaṭuki [1 occ.]

  1. {{0564}} iṟai kaṭiyaṉ eṉṟu uraikkum iṉṉā+ col vēntaṉ uṟai kaṭuki ollai+ keṭum

kaṭuṅkōl [1 occ.]

  1. {{0570}} kallār+ piṇikkum kaṭuṅkōl atu allatu illai nilakku+ poṟai

kaṭuñ [2 occ.]

  1. {{0386}} kāṭcikku eḷiyaṉ kaṭuñ collaṉ allaṉēl mīkkūṟum maṉṉaṉ nilam
  2. {{0566}} kaṭuñ collaṉ kaṇ ilaṉ āyiṉ neṭuñ celvam nīṭu iṉṟi āṅkē keṭum

kaṭuttatu [1 occ.]

  1. {{0706}} aṭuttatu kāṭṭum paḷiṅkupōl neñcam kaṭuttatu kāṭṭum mukam

kaṭuttapiṉ [1 occ.]

  1. {{0693}} pōṟṟiṉ ariyavai pōṟṟal kaṭuttapiṉ tēṟṟutal yārkkum aritu

kaṭum [2 occ.]

  1. {{1134}} kāma+ kaṭum puṉal uykkumē nāṇoṭu nal āṇmai eṉṉum puṇai
  2. {{1167}} kāma+ kaṭum puṉal nīnti+ karai kāṇēṉ yāmattum yāṉē uḷēṉ

kaṭai [5 occ.]

  1. {{0328}} naṉṟu ākum ākkam peritu eṉiṉum cāṉṟōrkku+ koṉṟu ākum ākkam kaṭai
  2. {{0331}} nillātavaṟṟai nilaiyiṉa eṉṟu uṇarum pullaṟivu āṇmai kaṭai
  3. {{0998}} naṇpu āṟṟār āki nayam ila ceyvārkkum paṇpu āṟṟārātal kaṭai
  4. {{0729}} kallātavariṉ kaṭai eṉpa kaṟṟu aṟintum nallār avai añcuvār
  5. {{0663}} kaṭai+ koṭka+ ceytakkatu āṇmai iṭai+ koṭkiṉ eṟṟā viḻumam tarum

kaṭaippiṭittu [1 occ.]

  1. {{0944}} aṟṟatu aṟintu kaṭaippiṭittu māṟu alla tuykka tuvara+ pacittu

kaṭaimuṟai [1 occ.]

  1. {{0792}} āyntu āyntu koḷḷātāṉ kēṇmai kaṭaimuṟai tāṉ cām tuyaram tarum

kaṭaiyarē [1 occ.]

  1. {{0395}} uṭaiyārmuṉ illārpōl ēkkaṟṟum kaṟṟār kaṭaiyarē kallātavar

kaṭṭataṉoṭu [1 occ.]

  1. {{0550}} kolaiyiṉ koṭiyārai vēntu oṟuttal paiṅkūḻ kaḷai kaṭṭataṉoṭu nēr

kaṭṭapiṉ [1 occ.]

  1. {{1038}} ēriṉum naṉṟāl eru iṭutal kaṭṭapiṉ nīriṉum naṉṟu ataṉ kāppu

kaṭṭaḷai [2 occ.]

  1. {{0505}} perumaikkum ēṉai+ ciṟumaikkum tattam karumamē kaṭṭaḷai+ kal
  2. {{0986}} cālpiṟku+ kaṭṭaḷai yātu eṉiṉ tōlvi tulai allārkaṇṇum koḷal

kaṭṭu [1 occ.]

  1. {{1083}} paṇṭu aṟiyēṉ kūṟṟu eṉpataṉai iṉi aṟintēṉ peṇtakaiyāṉ pēr amar+ kaṭṭu

kaṇ [47 occ.]

  1. {{0573}} paṇ eṉ ām pāṭaṟku iyaipu iṉṟēl kaṇ eṉ ām kaṇṇōṭṭam illāta kaṇ
  2. {{0574}} uḷapōl mukattu evaṉ ceyyum aḷaviṉāl kaṇṇōṭṭam illāta kaṇ
  3. {{0581}} oṟṟum urai cāṉṟa nūlum ivai iraṇṭum teṟṟeṉka maṉṉavaṉ kaṇ
  4. {{0705}} kuṟippiṉ kuṟippu uṇarā āyiṉ uṟuppiṉuḷ eṉṉa payattavō kaṇ
  5. {{1084}} kaṇṭār uyir uṇṇum tōṟṟattāṉ peṇ takai+ pētaikku amarttaṉa kaṇ
  6. {{1086}} koṭum puruvam kōṭā maṟaippiṉ naṭuṅku añar ceyyalamaṉ ivaḷ kaṇ
  7. {{1136}} maṭal ūrtal yāmattum uḷḷuvēṉ maṉṟa paṭal ollā pētaikku eṉ kaṇ
  8. {{1170}} uḷḷam pōṉṟu uḷvaḻi+ celkiṟpiṉ veḷḷanīr nīntala maṉṉō eṉ kaṇ
  9. {{1177}} uḻantu uḻantu uḷnīr aṟuka viḻaintu iḻaintu vēṇṭi avar+ kaṇṭa kaṇ
  10. {{1178}} pēṇātu peṭṭār uḷarmaṉṉō maṟṟu avar+ kāṇātu amaivu ila kaṇ
  11. {{1179}} vārākkāl tuñcā variṉ tuñcā āyiṭai ār añar uṟṟaṉa kaṇ
  12. {{1231}} ciṟumai namakku oḻiya+ cēṇ ceṉṟār uḷḷi naṟu malar nāṇiṉa kaṇ
  13. {{1232}} nayantavar nalkāmai colluva pōlum pacantu paṉi vārum kaṇ
  14. {{0500}} kāl āḻ kaḷariṉ nari aṭum kaṇ añcā vēl āḷ mukatta kaḷiṟu
  15. {{0585}} kaṭā uruvoṭu kaṇ añcātu yāṇṭum ukā amai vallatē oṟṟu
  16. {{0686}} kaṟṟu kaṇ añcāṉ cela+ colli kālattāl takkatu aṟivatu ām tūtu
  17. {{0710}} nuṇṇiyam eṉpār aḷakkum kōl kāṇuṅkāl kaṇ allatu illai piṟa
  18. {{0184}} kaṇ niṉṟu kaṇ aṟa+ colliṉum collaṟka muṉ iṉṟu piṉ nōkkā+ col
  19. {{1267}} pulappēṉkol pulluvēṉ kollō kalappēṉkol kaṇ aṉṉa kēḷir variṉ
  20. {{1061}} karavātu uvantu īyum kaṇ aṉṉār kaṇṇum iravāmai kōṭi uṟum
  21. {{0445}} cūḻvār kaṇ āka ōḻukalāṉ maṉṉavaṉ cūḻvārai+ cūḻntu koḷal
  22. {{1265}} kāṇkamaṉ koṇkaṉai+ kaṇ āra kaṇṭapiṉ nīṅkum eṉ meṉ tōṭ pacappu
  23. {{1100}} kaṇṇoṭu kaṇ iṇai nōkku okkiṉ vāy+ coṟkaḷ eṉṉa payaṉum ila
  24. {{0052}} maṉai māṭci illāḷ kaṇ il āyiṉ vāḻkkai eṉai māṭcittu āyiṉum il
  25. {{0577}} kaṇṇōṭṭam illavar kaṇ ilar kaṇ uṭaiyār kaṇṇōṭṭam iṉmaiyum il
  26. {{0566}} kaṭuñ collaṉ kaṇ ilaṉ āyiṉ neṭuñ celvam nīṭu iṉṟi āṅkē keṭum
  27. {{1252}} kāmam eṉa oṉṟō kaṇ iṉṟu eṉ neñcattai yāmattum āḷum toḻil
  28. {{0393}} kaṇ uṭaiyar eṉpavar kaṟṟōr mukattu iraṇṭu puṇ uṭaiyar kallātavar
  29. {{0577}} kaṇṇōṭṭam illavar kaṇ ilar kaṇ uṭaiyār kaṇṇōṭṭam iṉmaiyum il
  30. {{0709}} pakaimaiyum kēṇmaiyum kaṇ uraikkum kaṇṇiṉ vakaimai uṇarvār+ peṟiṉ
  31. {{1127}} kaṇ uḷḷār kātalavarāka kaṇṇum eḻutēm karappākku aṟintu
  32. {{0573}} paṇ eṉ ām pāṭaṟku iyaipu iṉṟēl kaṇ eṉ ām kaṇṇōṭṭam illāta kaṇ
  33. {{0392}} eṇ eṉpa ēṉai eḻuttu eṉpa iv iraṇṭum kaṇ eṉpa vāḻum uyirkku
  34. {{1114}} kāṇiṉ kuvaḷai kaviḻntu nilaṉ nōkkum māṇiḻai kaṇ ovvēm eṉṟu
  35. {{1092}} kaṇ kaḷavu koḷḷum ciṟu nōkkam kāmattiṉ cempākam aṉṟu peritu
  36. {{0286}} aḷaviṉkaṇ niṉṟu oḻukalāṟṟār kaḷaviṉ kaṇ kaṉṟiya kātalavar
  37. {{0927}} uḷ oṟṟi uḷḷūr nakappaṭuvar eññāṉṟum kaḷ oṟṟi+ kaṇ cāypavar
  38. {{1095}} kuṟikkoṇṭu nōkkāmai allāl oru kaṇ ciṟakkaṇittāḷ pōla nakum
  39. {{1176}} ōo iṉitē emakku in nōy ceyta kaṇ tāam itaṟpaṭṭatu
  40. {{1315}} immai+ piṟappil piriyalam eṉṟēṉā kaṇ niṟai nīr koṇṭaṉaḷ
  41. {{1272}} kaṇ niṟainta kārikai kāmpu ēr tōḷ pētaikku+ peṇ niṟainta nīrmai peritu
  42. {{1055}} karappu ilār vaiyakattu uṇmaiyāṉ kaṇ niṉṟu irappavar mēṟkoḷvatu
  43. {{0184}} kaṇ niṉṟu kaṇ aṟa+ colliṉum collaṟka muṉ iṉṟu piṉ nōkkā+ col
  44. {{0780}} purantār kaṇ nīr malka+ cākiṟpiṉ cākkāṭu irantu kōḷ takkatu uṭaittu
  45. {{1087}} kaṭāa+ kaḷiṟṟiṉmēl kaṇ paṭām mātar paṭāa mulaimēl tukil
  46. {{1112}} malar kāṇiṉ maiyātti neñcē ivaḷ kaṇ palar kāṇum pū okkum eṉṟu
  47. {{0775}} viḻitta kaṇ vēl koṇṭu eṟiya aḻittu imaippiṉ ōṭṭu aṉṟō vaṉkaṇavarkku

kaṇattar [1 occ.]

  1. {{0720}} aṅkaṇattuḷ ukka amiḻtu aṟṟāl tam kaṇattar allārmuṉ kōṭṭi koḷal

kaṇam [1 occ.]

  1. {{0029}} kuṇam eṉṉum kuṉṟu ēṟi niṉṟār vekuḷi kaṇam ēyum kāttal aritu

kaṇavar [1 occ.]

  1. {{0228}} īttu uvakkum iṉpam aṟiyārkol tām uṭaimai vaittu iḻakkum vaṉ kaṇavar

kaṇicci [1 occ.]

  1. {{1251}} kāma+ kaṇicci uṭaikkum niṟai eṉṉum nāṇu+ tāḻ vīḻtta katavu

kaṇīr [1 occ.]

  1. {{0071}} aṉpiṟkum uṇṭō aṭaikkum tāḻ ārvalar puṉ kaṇīr pūcal tarum

kaṇai [1 occ.]

  1. {{0279}} kaṇai koṭitu yāḻ kōṭu cevvitu āṅku aṉṉa viṉaipaṭu pālāl koḷal

kaṇṭa [6 occ.]

  1. {{0849}} kāṇātāṟ kāṭṭuvāṉ tāṉ kāṇāṉ kāṇātāṉ kaṇṭāṉ ām tāṉ kaṇṭa āṟu
  2. {{1285}} eḻutuṅkāl kōl kāṇā+ kaṇṇēpōl koṇkaṉ paḻi kāṇēṉ kaṇṭa iṭattu
  3. {{1177}} uḻantu uḻantu uḷnīr aṟuka viḻaintu iḻaintu vēṇṭi avar+ kaṇṭa kaṇ
  4. {{1292}} uṟāatavar+ kaṇṭa kaṇṇum avarai+ ceṟāar eṉa+ cēṟi eṉ neñcu
  5. {{1215}} naṉaviṉāṉ kaṇṭatūum āṅkē kaṉavumtāṉ kaṇṭa poḻutē iṉitu
  6. {{0668}} kalaṅkātu kaṇṭa viṉaikkaṇ tuḷaṅkātu tūkkam kaṭintu ceyal

kaṇṭatu [3 occ.]

  1. {{1171}} kaṇtām kaluḻvatu evaṉkolō taṇṭā nōy tām kāṭṭa yām kaṇṭatu
  2. {{1071}} makkaḷē pōlvar kayavar avar aṉṉa oppāri yām kaṇṭatu il
  3. {{1146}} kaṇṭatu maṉṉum oru nāḷ alar maṉṉum tiṅkaḷai+ pāmpu koṇṭaṟṟu

kaṇṭatūum [1 occ.]

  1. {{1215}} naṉaviṉāṉ kaṇṭatūum āṅkē kaṉavumtāṉ kaṇṭa poḻutē iṉitu

kaṇṭapiṉ [2 occ.]

  1. {{0491}} toṭaṅkaṟka ev viṉaiyum eḷḷaṟka muṟṟum iṭam kaṇṭapiṉ allatu
  2. {{1265}} kāṇkamaṉ koṇkaṉai+ kaṇ āra kaṇṭapiṉ nīṅkum eṉ meṉ tōṭ pacappu

kaṇṭavaṟṟuḷ [1 occ.]

  1. {{0300}} yām meyyā+ kaṇṭavaṟṟuḷ illai eṉaittu oṉṟum vāymaiyiṉ nalla piṟa

kaṇṭaṟṟāl [3 occ.]

  1. {{1110}} aṟitōṟu aṟiyāmai kaṇṭaṟṟāl kāmam ceṟitōṟum cēyiḻaimāṭṭu
  2. {{0758}} kuṉṟu ēṟi yāṉai+ pōr kaṇṭaṟṟāl taṉ kaittu oṉṟu uṇṭāka+ ceyvāṉ viṉai
  3. {{0249}} teruḷātāṉ meypporuḷ kaṇṭaṟṟāl tēriṉ aruḷātāṉ ceyyum aṟam

kaṇṭaṉaittu [1 occ.]

  1. {{0387}} iṉ colāl īttu aḷikka vallāṟku+ taṉ colāl tāṉ kaṇṭaṉaittu iv ulaku

kaṇṭaṉaiyarēṉum [1 occ.]

  1. {{0277}} puṟam kuṉṟi kaṇṭaṉaiyarēṉum akam kuṉṟi mūkkiṉ kariyār uṭaittu

kaṇṭaṉṉatu [1 occ.]

  1. {{0565}} aruñ cevvi iṉṉā mukattāṉ peruñ celvam pēey kaṇṭaṉṉatu uṭaittu

kaṇṭār [4 occ.]

  1. {{1084}} kaṇṭār uyir uṇṇum tōṟṟattāṉ peṇ takai+ pētaikku amarttaṉa kaṇ
  2. {{0356}} kaṟṟu īṇṭu meypporuḷ kaṇṭār talaippaṭuvar maṟṟu īṇṭu vārā neṟi
  3. {{1090}} uṇṭārkaṇ allatu aṭu naṟā kāmampōl kaṇṭār makiḻ ceytal iṉṟu
  4. {{0091}} iṉ col āl īram aḷaii paṭiṟu ila ām cemporuḷ kaṇṭār vāy+ col

kaṇṭārkaṇ [1 occ.]

  1. {{0141}} piṟaṉ poruḷāḷ peṭṭu oḻukum pētaimai ñālattu aṟam poruḷ kaṇṭārkaṇ il

kaṇṭāl [1 occ.]

  1. {{1246}} kalantu uṇarttum kātalar+ kaṇṭāl pulantu uṇarāy poy+ kāyvu kāyti eṉ

kaṇṭāṉ [1 occ.]

  1. {{0849}} kāṇātāṟ kāṭṭuvāṉ tāṉ kāṇāṉ kāṇātāṉ kaṇṭāṉ ām tāṉ kaṇṭa āṟu

kaṇṭu [5 occ.]

  1. {{1240}} kaṇṇiṉ pacappō paruvaral eytiṉṟē oḷ nutal ceytatu kaṇṭu
  2. {{1259}} pulappal eṉa+ ceṉṟēṉ pulliṉēṉ neñcam kalattal uṟuvatu kaṇṭu
  3. {{0667}} uruvu kaṇṭu eḷḷāmai vēṇṭum uruḷ perun tērkku accu āṇi aṉṉār uṭaittu
  4. {{0399}} tām iṉpuṟuvatu ulaku iṉpuṟa+ kaṇṭu kāmuṟuvar kaṟṟu aṟintār
  5. {{1101}} kaṇṭu kēṭṭu uṇṭu uyirttu uṟṟu aṟiyum aimpulaṉum oṇṭoṭikaṇṇē uḷa

kaṇṭum [2 occ.]

  1. {{1291}} avar neñcu avarkku ātal kaṇṭum evaṉ neñcē nī emakku ākātatu
  2. {{0580}} peya+ kaṇṭum nañcu uṇṭu amaivar nayattakka nākarikam vēṇṭupavar

kaṇṇār [2 occ.]

  1. {{1180}} maṟai peṟal ūrārkku aritu aṉṟāl empōl aṟai paṟai kaṇṇār akattu
  2. {{1305}} nalattakai nallavarkku ēer pula+ takai pū aṉṉa kaṇṇār akattu

kaṇṇāḷ [3 occ.]

  1. {{1142}} malar aṉṉa kaṇṇāḷ arumai aṟiyātu alar emakku īntatu iv ūr
  2. {{1125}} uḷḷuvaṉmaṉ yāṉ maṟappiṉ maṟappu aṟiyēṉ oḷ amar+ kaṇṇāḷ kuṇam
  3. {{1119}} malar aṉṉa kaṇṇāḷ mukam otti āyiṉ palar kāṇa+ tōṉṟal mati

kaṇṇiṟku [1 occ.]

  1. {{0575}} kaṇṇiṟku aṇikalam kaṇṇōṭṭam aḵtu iṉṟēl puṇ eṉṟu uṇarappaṭum

kaṇṇiṉ [5 occ.]

  1. {{1140}} yām kaṇṇiṉ kāṇa nakupa aṟivu illār yām paṭṭa tām paṭāvāṟu
  2. {{1290}} kaṇṇiṉ tuṉittē kalaṅkiṉāḷ pullutal eṉṉiṉum tāṉ vituppuṟṟu
  3. {{1240}} kaṇṇiṉ pacappō paruvaral eytiṉṟē oḷ nutal ceytatu kaṇṭu
  4. {{1311}} peṇ iyalār ellārum kaṇṇiṉ potu uṇpar naṇṇēṉ paratta niṉmārpu
  5. {{0709}} pakaimaiyum kēṇmaiyum kaṇ uraikkum kaṇṇiṉ vakaimai uṇarvār+ peṟiṉ

kaṇṇiṉāl [1 occ.]

  1. {{1210}} viṭāatu ceṉṟārai+ kaṇṇiṉāl kāṇa+ paṭāaki vāḻi mati

kaṇṇiṉāṉ [1 occ.]

  1. {{1280}} peṇṇiṉāṉ peṇmai uṭaittu eṉpa kaṇṇiṉāṉ kāma nōy colli iravu

kaṇṇīr [1 occ.]

  1. {{0555}} allaṟpaṭṭu āṟṟātu aḻuta kaṇṇīr aṉṟē celvattai+ tēykkum paṭai

kaṇṇīrum [1 occ.]

  1. {{0828}} toḻuta kaiyuḷḷum paṭai oṭuṅkum oṉṉār aḻuta kaṇṇīrum aṉaittu

kaṇṇum [7 occ.]

  1. {{1261}} vāḷ aṟṟu+ puṟkeṉṟa kaṇṇum avar ceṉṟa nāḷ oṟṟi+ tēynta viral
  2. {{1292}} uṟāatavar+ kaṇṭa kaṇṇum avarai+ ceṟāar eṉa+ cēṟi eṉ neñcu
  3. {{1061}} karavātu uvantu īyum kaṇ aṉṉār kaṇṇum iravāmai kōṭi uṟum
  4. {{0241}} aruṭ celvam celvattuḷ celvam poruṭ celvam pūriyār kaṇṇum uḷa
  5. {{1127}} kaṇ uḷḷār kātalavarāka kaṇṇum eḻutēm karappākku aṟintu
  6. {{1244}} kaṇṇum koḷa+ cēṟi neñcē ivai eṉṉai+ tiṉṉum avar+ kāṇal uṟṟu
  7. {{0354}} aiyuṇarvu eytiya+ kaṇṇum payam iṉṟē mey uṇarvu illātavarkku

kaṇṇuḷḷiṉ [1 occ.]

  1. {{1126}} kaṇṇuḷḷiṉ pōkār imaippiṉ paruvarār nuṇṇiyar em kātalavar

kaṇṇē [1 occ.]

  1. {{1099}} ētilār pōla+ potunōkku nōkkutal kātalār kaṇṇē uḷa

kaṇṇēpōl [1 occ.]

  1. {{1285}} eḻutuṅkāl kōl kāṇā+ kaṇṇēpōl koṇkaṉ paḻi kāṇēṉ kaṇṭa iṭattu

kaṇṇoṭu [1 occ.]

  1. {{1100}} kaṇṇoṭu kaṇ iṇai nōkku okkiṉ vāy+ coṟkaḷ eṉṉa payaṉum ila

kaṇṇō [1 occ.]

  1. {{1085}} kūṟṟamō kaṇṇō piṇaiyō maṭavaral nōkkam im mūṉṟum uṭaittu

kaṇṇōṭa [1 occ.]

  1. {{0578}} karumam citaiyāmal kaṇṇōṭa vallārkku urimai uṭaittu iv ulaku

kaṇṇōṭātavar [1 occ.]

  1. {{0576}} maṇṇōṭu iyainta marattu aṉaiyar kaṇṇōṭu iyaintu kaṇṇōṭātavar

kaṇṇōṭātu [1 occ.]

  1. {{0541}} ōrntu kaṇṇōṭātu iṟai purintu yār māṭṭum tērntu ceyvaḵtē muṟai

kaṇṇōṭi [1 occ.]

  1. {{0579}} oṟuttāṟṟum paṇpiṉārkaṇṇum kaṇṇōṭi+ poṟuttāṟṟum paṇpē talai

kaṇṇōṭu [1 occ.]

  1. {{0576}} maṇṇōṭu iyainta marattu aṉaiyar kaṇṇōṭu iyaintu kaṇṇōṭātavar

kaṇṇōṭṭattu [1 occ.]

  1. {{0572}} kaṇṇōṭṭattu uḷḷatu ulakiyal aḵtu ilār uṇmai nilakku+ poṟai

kaṇṇōṭṭam [7 occ.]

  1. {{0575}} kaṇṇiṟku aṇikalam kaṇṇōṭṭam aḵtu iṉṟēl puṇ eṉṟu uṇarappaṭum
  2. {{0577}} kaṇṇōṭṭam illavar kaṇ ilar kaṇ uṭaiyār kaṇṇōṭṭam iṉmaiyum il
  3. {{0573}} paṇ eṉ ām pāṭaṟku iyaipu iṉṟēl kaṇ eṉ ām kaṇṇōṭṭam illāta kaṇ
  4. {{0574}} uḷapōl mukattu evaṉ ceyyum aḷaviṉāl kaṇṇōṭṭam illāta kaṇ
  5. {{0577}} kaṇṇōṭṭam illavar kaṇ ilar kaṇ uṭaiyār kaṇṇōṭṭam iṉmaiyum il
  6. {{0571}} kaṇṇōṭṭam eṉṉum kaḻiperuṅ kārikai uṇmaiyāṉ uṇṭu iv ulaku
  7. {{0983}} aṉpu nāṇ oppuravu kaṇṇōṭṭam vāymaiyoṭu aintu cālpu ūṉṟiya tūṇ

kaṇtām [1 occ.]

  1. {{1171}} kaṇtām kaluḻvatu evaṉkolō taṇṭā nōy tām kāṭṭa yām kaṇṭatu

kaṇpāṭu [1 occ.]

  1. {{1049}} neruppiṉuḷ tuñcalum ākum nirappiṉuḷ yātu oṉṟum kaṇpāṭu aritu

katam [1 occ.]

  1. {{0130}} katam kāttu kaṟṟu aṭaṅkal āṟṟuvāṉ cevvi aṟam pārkkum āṟṟiṉ nuḻaintu

katavu [1 occ.]

  1. {{1251}} kāma+ kaṇicci uṭaikkum niṟai eṉṉum nāṇu+ tāḻ vīḻtta katavu

katuppiṉāḷ [1 occ.]

  1. {{1105}} vēṭṭa poḻutiṉ avai avai pōlumē tōṭṭār katuppiṉāḷ tōḷ

katumeṉa [1 occ.]

  1. {{1173}} katumeṉa+ tām nōkki+ tāmē kaluḻum itu nakattakkatu uṭaittu

kantā [1 occ.]

  1. {{0507}} kātaṉmai kantā aṟivu aṟiyār+ tēṟutal pētaimai ellām tarum

kayal [1 occ.]

  1. {{1212}} kayal uṇkaṇ yāṉ irappa+ tuñciṉ kalantārkku uyal uṇmai cāṟṟuvēṉmaṉ

kayavar [6 occ.]

  1. {{1071}} makkaḷē pōlvar kayavar avar aṉṉa oppāri yām kaṇṭatu il
  2. {{1073}} tēvar aṉaiyar kayavar avarum tām mēvaṉa ceytu oḻukalāṉ
  3. {{1080}} eṟṟiṟku uriyar kayavar oṉṟu uṟṟakkāl viṟṟaṟku uriyar viraintu
  4. {{1077}} īrṅ kai vitirār kayavar koṭiṟu uṭaikkum kūṉ kaiyar allātavarkku
  5. {{1076}} aṟai paṟai aṉṉar kayavar tām kēṭṭa maṟai piṟarkku uyttu uraikkalāṉ
  6. {{1072}} naṉṟu aṟivāriṉ kayavar tiru uṭaiyar neñcattu avalam ilar

kayiṟu [1 occ.]

  1. {{0482}} paruvattoṭu oṭṭa oḻukal tiruviṉai+ tīrāmai ārkkum kayiṟu

karattal [1 occ.]

  1. {{1054}} irattalum ītalē pōlum karattal kaṉaviṉum tēṟṟātārmāṭṭu

karattalum [1 occ.]

  1. {{1162}} karattalum āṟṟēṉ in nōyai nōy ceytārkku uraittalum nāṇu+ tarum

karappavarkku [1 occ.]

  1. {{1070}} karappavarkku yāṅku oḷikkumkollō irappavar collāṭa+ pōom uyir

karappākku [2 occ.]

  1. {{1127}} kaṇ uḷḷār kātalavarāka kaṇṇum eḻutēm karappākku aṟintu
  2. {{1129}} imaippiṉ karappākku aṟival aṉaittiṟkē ētilar eṉṉum iv ūr

karappār [1 occ.]

  1. {{1067}} irappaṉ irappārai ellām irappiṉ karappār iravaṉmiṉ eṉṟu

karappiṉ [1 occ.]

  1. {{1051}} irakka irattakkār+ kāṇiṉ karappiṉ avar paḻi tam paḻi aṉṟu

karappiṉum [1 occ.]

  1. {{1271}} karappiṉum kaiyikantu ollā niṉ uṇkaṇ uraikkal uṟuvatu oṉṟu uṇṭu

karappu [3 occ.]

  1. {{1056}} karappu iṭumpai illārai+ kāṇiṉ nirappu iṭumpai ellām oruṅku keṭum
  2. {{1053}} karappu ilā neñciṉ kaṭaṉ aṟivār muṉ niṉṟu irappum ōr ēer uṭaittu
  3. {{1055}} karappu ilār vaiyakattu uṇmaiyāṉ kaṇ niṉṟu irappavar mēṟkoḷvatu

karavā [1 occ.]

  1. {{0527}} kākkai karavā karaintu uṇṇum ākkamum aṉṉa nīrārkkē uḷa

karavātu [2 occ.]

  1. {{1061}} karavātu uvantu īyum kaṇ aṉṉār kaṇṇum iravāmai kōṭi uṟum
  2. {{1035}} iravār irappārkku oṉṟu īvar karavātu kai ceytu ūṇ mālaiyavar

karavu [3 occ.]

  1. {{0288}} aḷavu aṟintār neñcattu aṟampōla niṟkum kaḷavu aṟintār neñcil karavu
  2. {{1069}} iravu uḷḷa uḷḷam urukum karavu uḷḷa uḷḷatūum iṉṟi+ keṭum
  3. {{1068}} iravu eṉṉum ēmāppu il tōṇi karavu eṉṉum pār tākka pakku viṭum

kari [3 occ.]

  1. {{0025}} aintu avittāṉ āṟṟal akal vicumpuḷār kōmāṉ intiraṉē cālum kari
  2. {{0245}} allal aruḷ āḷvārkku illai vaḷi vaḻaṅkum mallal mā ñālam kari
  3. {{1060}} irappāṉ vekuḷāmai vēṇṭum nirappu iṭumpai tāṉēyum cālum kari

kariyār [1 occ.]

  1. {{0277}} puṟam kuṉṟi kaṇṭaṉaiyarēṉum akam kuṉṟi mūkkiṉ kariyār uṭaittu

karukkāyum [1 occ.]

  1. {{1306}} tuṉiyum pulaviyum illāyiṉ kāmam kaṉiyum karukkāyum aṟṟu

karuta [1 occ.]

  1. {{1028}} kuṭi ceyvārkku illai paruvam maṭi ceytu māṉam karuta keṭum

karuti [11 occ.]

  1. {{0285}} aruḷ karuti aṉpuṭaiyar ātal poruḷ karuti+ poccāppu+ pārppārkaṇ il
  2. {{0484}} ñālam karutiṉum kaikūṭum kālam karuti iṭattāṉ ceyiṉ
  3. {{0687}} kaṭaṉ aṟintu kālam karuti iṭaṉ aṟintu eṇṇi uraippāṉ talai
  4. {{0485}} kālam karuti iruppar kalaṅkātu ñālam karutupavar
  5. {{0852}} pakal karuti+ paṟṟā ceyiṉum ikal karuti iṉṉā ceyyāmai talai
  6. {{0949}} uṟṟāṉ aḷavum piṇi aḷavum kālamum kaṟṟāṉ karuti+ ceyal
  7. {{0700}} paḻaiyam eṉa+ karuti paṇpu alla ceyyum keḻutakaimai kēṭu tarum
  8. {{0852}} pakal karuti+ paṟṟā ceyiṉum ikal karuti iṉṉā ceyyāmai talai
  9. {{0285}} aruḷ karuti aṉpuṭaiyar ātal poruḷ karuti+ poccāppu+ pārppārkaṇ il
  10. {{0463}} ākkam karuti mutal iḻakkum ceyviṉai ūkkār aṟivu uṭaiyār
  11. {{0696}} kuṟippu aṟintu kālam karuti veṟuppu ila vēṇṭupa vēṭpa+ colal

karutiṉum [1 occ.]

  1. {{0484}} ñālam karutiṉum kaikūṭum kālam karuti iṭattāṉ ceyiṉ

karutupa [1 occ.]

  1. {{0337}} oru poḻutum vāḻvatu aṟiyār karutupa kōṭiyum alla pala

karutupavar [1 occ.]

  1. {{0485}} kālam karuti iruppar kalaṅkātu ñālam karutupavar

karumaṇiyiṉ [1 occ.]

  1. {{1123}} karumaṇiyiṉ pāvāy nī pōtāy yām vīḻum tirunutaṟku illai iṭam

karumattāṉ [1 occ.]

  1. {{1011}} karumattāṉ nāṇutal nāṇu tirunutal nallavar nāṇu piṟa

karumam [5 occ.]

  1. {{0818}} ollum karumam uṭaṟṟupavar kēṇmai collāṭār cōra viṭal
  2. {{0578}} karumam citaiyāmal kaṇṇōṭa vallārkku urimai uṭaittu iv ulaku
  3. {{1021}} karumam ceya oruvaṉ kaitūvēṉ eṉṉum perumaiyiṉ pīṭu uṭaiyatu il
  4. {{0266}} tavam ceyvār tam karumam ceyvār maṟṟu allār avam ceyvār ācaiyuḷ paṭṭu
  5. {{0467}} eṇṇi+ tuṇika karumam tuṇintapiṉ eṇṇuvam eṉpatu iḻukku

karumamē [1 occ.]

  1. {{0505}} perumaikkum ēṉai+ ciṟumaikkum tattam karumamē kaṭṭaḷai+ kal

karumpupōl [1 occ.]

  1. {{1078}} colla payaṉpaṭuvar cāṉṟōr karumpupōl kolla payaṉpaṭum kīḻ

karuvi [2 occ.]

  1. {{0675}} poruḷ karuvi kālam viṉai iṭaṉoṭu aintum iruḷ tīra eṇṇi+ ceyal
  2. {{0421}} aṟivu aṟṟam kākkum karuvi ceṟuvārkkum uḷ aḻikkal ākā araṇ

karuviyāṉ [2 occ.]

  1. {{0483}} aru viṉai eṉpa uḷavō karuviyāṉ kālam aṟintu ceyiṉ
  2. {{0537}} ariya eṉṟu ākāta illai poccāvā+ karuviyāṉ pōṟṟi+ ceyiṉ

karuviyum [1 occ.]

  1. {{0631}} karuviyum kālamum ceykaiyum ceyyum aruviṉaiyum māṇṭatu amaiccu

karai [1 occ.]

  1. {{1167}} kāma+ kaṭum puṉal nīnti+ karai kāṇēṉ yāmattum yāṉē uḷēṉ

karaintu [1 occ.]

  1. {{0527}} kākkai karavā karaintu uṇṇum ākkamum aṉṉa nīrārkkē uḷa

kal [3 occ.]

  1. {{0038}} vīḻ nāḷ paṭā amai naṉṟu āṟṟiṉ aḵtu oruvaṉ vāḻ nāḷ vaḻi aṭaikkum kal
  2. {{0505}} perumaikkum ēṉai+ ciṟumaikkum tattam karumamē kaṭṭaḷai+ kal
  3. {{0771}} eṉṉai muṉ nillaṉmiṉ tevvir palar eṉṉai muṉ niṉṟu kal niṉṟavar

kalakkattai [1 occ.]

  1. {{0627}} ilakkam uṭampu iṭumpaikku eṉṟu kalakkattai+ kaiyāṟā+ koḷḷātām mēl

kalaṅkātu [2 occ.]

  1. {{0668}} kalaṅkātu kaṇṭa viṉaikkaṇ tuḷaṅkātu tūkkam kaṭintu ceyal
  2. {{0485}} kālam karuti iruppar kalaṅkātu ñālam karutupavar

kalaṅkiya [1 occ.]

  1. {{1116}} matiyum maṭantai mukaṉum aṟiyā patiyiṉ kalaṅkiya mīṉ

kalaṅkiṉāḷ [1 occ.]

  1. {{1290}} kaṇṇiṉ tuṉittē kalaṅkiṉāḷ pullutal eṉṉiṉum tāṉ vituppuṟṟu

kalattal [2 occ.]

  1. {{1276}} peritu āṟṟi+ peṭpa+ kalattal aritu āṟṟi aṉpu iṉmai cūḻvatu uṭaittu
  2. {{1259}} pulappal eṉa+ ceṉṟēṉ pulliṉēṉ neñcam kalattal uṟuvatu kaṇṭu

kalattuḷ [1 occ.]

  1. {{0660}} calattāl poruḷ ceytu ēmākkal pacu maṇ kalattuḷ nīr peytu irīiyaṟṟu

kalantaṟṟē [1 occ.]

  1. {{1121}} pāloṭu tēṉ kalantaṟṟē paṇimoḻi vāl eyiṟu ūṟiya nīr

kalantārkku [1 occ.]

  1. {{1212}} kayal uṇkaṇ yāṉ irappa+ tuñciṉ kalantārkku uyal uṇmai cāṟṟuvēṉmaṉ

kalantu [3 occ.]

  1. {{1246}} kalantu uṇarttum kātalar+ kaṇṭāl pulantu uṇarāy poy+ kāyvu kāyti eṉ
  2. {{1268}} viṉai kalantu veṉṟīka vēntaṉ maṉai kalantu mālai ayarkam viruntu
  3. {{1268}} viṉai kalantu veṉṟīka vēntaṉ maṉai kalantu mālai ayarkam viruntu

kalappēṉkol [1 occ.]

  1. {{1267}} pulappēṉkol pulluvēṉ kollō kalappēṉkol kaṇ aṉṉa kēḷir variṉ

kalam [2 occ.]

  1. {{1262}} ilaṅkiḻāy iṉṟu maṟappiṉ eṉ tōḷmēl kalam kaḻiyum kārikai nīttu
  2. {{1000}} paṇpu ilāṉ peṟṟa peruñ celvam naṉ pāl kalam tīmaiyāl tirintaṟṟu

kalaṉ [1 occ.]

  1. {{0605}} neṭu nīr maṟavi maṭi tuyil nāṉkum keṭum nīrār kāma+ kalaṉ

kaluḻum [1 occ.]

  1. {{1173}} katumeṉa+ tām nōkki+ tāmē kaluḻum itu nakattakkatu uṭaittu

kaluḻvatu [1 occ.]

  1. {{1171}} kaṇtām kaluḻvatu evaṉkolō taṇṭā nōy tām kāṭṭa yām kaṇṭatu

kallā [2 occ.]

  1. {{0405}} kallā oruvaṉ takaimai talai+ peytu collāṭa cōrvupaṭum
  2. {{0814}} amarakattu āṟṟaṟukkum kallā mā aṉṉar tamariṉ taṉimai talai

kallāta [1 occ.]

  1. {{0845}} kallāta mēṟkoṇṭu oḻukal kacaṭu aṟa vallatūum aiyam tarum

kallātavar [3 occ.]

  1. {{0393}} kaṇ uṭaiyar eṉpavar kaṟṟōr mukattu iraṇṭu puṇ uṭaiyar kallātavar
  2. {{0395}} uṭaiyārmuṉ illārpōl ēkkaṟṟum kaṟṟār kaṭaiyarē kallātavar
  3. {{0406}} uḷar eṉṉum māttiraiyar allāl payavā+ kaḷar aṉaiyar kallātavar

kallātavariṉ [1 occ.]

  1. {{0729}} kallātavariṉ kaṭai eṉpa kaṟṟu aṟintum nallār avai añcuvār

kallātavarum [1 occ.]

  1. {{0403}} kallātavarum naṉi nallar kaṟṟārmuṉ collātu irukkappeṟiṉ

kallātavāṟu [1 occ.]

  1. {{0397}} yātāṉum nāṭu āmāl ūr āmāl eṉ oruvaṉ cām tuṇaiyum kallātavāṟu

kallātār [1 occ.]

  1. {{0409}} mēṟpiṟantār āyiṉum kallātār kīḻppiṟantum kaṟṟār aṉaittu ilar pāṭu

kallātāṉ [2 occ.]

  1. {{0404}} kallātāṉ oṭpam kaḻiya naṉṟu āyiṉum koḷḷār aṟivu uṭaiyār
  2. {{0402}} kallātāṉ col kāmuṟutal mulai iraṇṭum illātāḷ peṇ kāmuṟṟaṟṟu

kallār [2 occ.]

  1. {{0140}} ulakattōṭu oṭṭa oḻukal pala kaṟṟum kallār aṟivilātār
  2. {{0570}} kallār+ piṇikkum kaṭuṅkōl atu allatu illai nilakku+ poṟai

kallārkaṇ [1 occ.]

  1. {{0408}} nallārkaṇ paṭṭa vaṟumaiyiṉ iṉṉātē kallārkaṇ paṭṭa tiru

kallāṉ [1 occ.]

  1. {{0870}} kallāṉ vekuḷum ciṟu poruḷ eññāṉṟum ollāṉai ollātu oḷi

kalvi [6 occ.]

  1. {{0684}} aṟivu uru ārāynta kalvi im mūṉṟaṉ ceṟivu uṭaiyāṉ celka viṉaikku
  2. {{0939}} uṭai celvam ūṇ oḷi kalvi eṉṟu aintum aṭaiyāvām āyam koḷiṉ
  3. {{0398}} orumaikkaṇ tāṉ kaṟṟa kalvi oruvaṟku eḻumaiyum ēmāppu uṭaittu
  4. {{0400}} kēṭu il viḻu+ celvam kalvi oruvaṟku māṭu alla maṟṟaiyavai
  5. {{0383}} tūṅkāmai kalvi tuṇivuṭaimai im mūṉṟum nīṅkā nilaṉ āḷpavaṟku
  6. {{0717}} kaṟṟu aṟintār kalvi viḷaṅkum kacaṭu aṟa+ col terital vallār akattu

kavarimā [1 occ.]

  1. {{0969}} mayir nīppiṉ vāḻā+ kavarimā aṉṉar uyir nīppar māṉam variṉ

kavarntaṟṟu [1 occ.]

  1. {{0100}} iṉiya uḷavāka iṉṉāta kūṟal kaṉi iruppa kāy kavarntaṟṟu

kavalai [1 occ.]

  1. {{0007}} taṉakku uvamai illātāṉ tāḷ cērntārkku allāl maṉa+ kavalai māṟṟal aritu

kavaṟum [2 occ.]

  1. {{0935}} kavaṟum kaḻakamum kaiyum tarukki ivaṟiyār illākiyār
  2. {{0920}} iru maṉa+ peṇṭirum kaḷḷum kavaṟum tiru nīkkappaṭṭār toṭarpu

kavikaikkīḻ [1 occ.]

  1. {{0389}} cevi kaippa+ coṟ poṟukkum paṇpuṭai vēntaṉ kavikaikkīḻ+ taṅkum ulaku

kaviḻntu [1 occ.]

  1. {{1114}} kāṇiṉ kuvaḷai kaviḻntu nilaṉ nōkkum māṇiḻai kaṇ ovvēm eṉṟu

kaviṉ [3 occ.]

  1. {{1250}} tuṉṉā+ tuṟantārai neñcattu uṭaiyēmā iṉṉum iḻattum kaviṉ
  2. {{1234}} paṇai nīṅki+ pain toṭi cōrum tuṇai nīṅki+ tol kaviṉ vāṭiya tōḷ
  3. {{1235}} koṭiyār koṭumai uraikkum toṭiyoṭu tol kaviṉ vāṭiya tōḷ

kavuḷ [1 occ.]

  1. {{0678}} viṉaiyāṉ viṉai ākki+ kōṭal naṉai kavuḷ yāṉaiyāl yāṉai yāttaṟṟu

kavvitu [1 occ.]

  1. {{1144}} kavvaiyāṉ kavvitu kāmam atu iṉṟēl tavveṉṉum taṉmai iḻantu

kavvaiyāṉ [1 occ.]

  1. {{1144}} kavvaiyāṉ kavvitu kāmam atu iṉṟēl tavveṉṉum taṉmai iḻantu

kaḻakattu [1 occ.]

  1. {{0937}} paḻakiya celvamum paṇpum keṭukkum kaḻakattu+ kālai pukiṉ

kaḻakamum [1 occ.]

  1. {{0935}} kavaṟum kaḻakamum kaiyum tarukki ivaṟiyār illākiyār

kaḻal [1 occ.]

  1. {{0777}} cuḻalum icai vēṇṭi vēṇṭā uyirār kaḻal yāppu+ kārikai nīrttu

kaḻāa [1 occ.]

  1. {{0840}} kaḻāa+ kāl paḷḷiyuḷ vaittaṟṟāl cāṉṟōr kuḻā attu+ pētai pukal

kaḻi [3 occ.]

  1. {{0657}} paḻi malaintu eytiya ākkattiṉ cāṉṟōr kaḻi nalkuravē talai
  2. {{0866}} kāṇā+ ciṉattāṉ kaḻi peruṅ kāmattāṉ pēṇāmai pēṇappaṭum
  3. {{0946}} iḻivu aṟintu uṇpāṉkaṇ iṉpampōl niṟkum kaḻi pēr iraiyāṉkaṇ nōy

kaḻiperuṅ [1 occ.]

  1. {{0571}} kaṇṇōṭṭam eṉṉum kaḻiperuṅ kārikai uṇmaiyāṉ uṇṭu iv ulaku

kaḻiya [1 occ.]

  1. {{0404}} kallātāṉ oṭpam kaḻiya naṉṟu āyiṉum koḷḷār aṟivu uṭaiyār

kaḻiyum [3 occ.]

  1. {{1169}} koṭiyār koṭumaiyiṉ tām koṭiya in nāḷ neṭiya kaḻiyum irā
  2. {{0378}} tuṟappārmaṉ tuppuravu illār uṟaṟpāla ūṭṭā kaḻiyum eṉiṉ
  3. {{1262}} ilaṅkiḻāy iṉṟu maṟappiṉ eṉ tōḷmēl kalam kaḻiyum kārikai nīttu

kaḷ [7 occ.]

  1. {{1288}} iḷittakka iṉṉā ceyiṉum kaḷittārkku+ kaḷ aṟṟē kaḷva niṉ mārpu
  2. {{1145}} kaḷittoṟum kaḷ uṇṭal vēṭṭaṟṟāl kāmam veḷippaṭum tōṟum iṉitu
  3. {{0930}} kaḷ uṇṇā+ pōḻtil kaḷittāṉai+ kāṇuṅkāl uḷḷāṉkol uṇṭataṉ cōrvu
  4. {{0926}} tuñciṉār cettāriṉ vēṟu allar eññāṉṟum nañcu uṇpār kaḷ uṇpavar
  5. {{0924}} nāṇ eṉṉum nallāḷ puṟaṅkoṭukkum kaḷ eṉṉum pēṇā+ peruṅ kuṟṟattārkku
  6. {{0927}} uḷ oṟṟi uḷḷūr nakappaṭuvar eññāṉṟum kaḷ oṟṟi+ kaṇ cāypavar
  7. {{0921}} uṭka+ paṭā ar oḷi iḻappar eññāṉṟum kaḷ kātal koṇṭu oḻukuvār

kaḷar [1 occ.]

  1. {{0406}} uḷar eṉṉum māttiraiyar allāl payavā+ kaḷar aṉaiyar kallātavar

kaḷariṉ [1 occ.]

  1. {{0500}} kāl āḻ kaḷariṉ nari aṭum kaṇ añcā vēl āḷ mukatta kaḷiṟu

kaḷaviṉ [1 occ.]

  1. {{0286}} aḷaviṉkaṇ niṉṟu oḻukalāṟṟār kaḷaviṉ kaṇ kaṉṟiya kātalavar

kaḷaviṉāl [1 occ.]

  1. {{0283}} kaḷaviṉāl ākiya ākkam aḷavu iṟantu āvatu pōla keṭum

kaḷaviṉkaṇ [1 occ.]

  1. {{0284}} kaḷaviṉkaṇ kaṉṟiya kātal viḷaiviṉkaṇ vīyā viḻumam tarum

kaḷavu [4 occ.]

  1. {{0289}} aḷavu alla ceytu āṅkē vīvar kaḷavu alla maṟṟaiya tēṟṟātavar
  2. {{0288}} aḷavu aṟintār neñcattu aṟampōla niṟkum kaḷavu aṟintār neñcil karavu
  3. {{0287}} kaḷavu eṉṉum kār aṟivu āṇmai aḷavu eṉṉum āṟṟal purintārkaṇ il
  4. {{1092}} kaṇ kaḷavu koḷḷum ciṟu nōkkam kāmattiṉ cempākam aṉṟu peritu

kaḷaṉ [1 occ.]

  1. {{0730}} uḷar eṉiṉum illāroṭu oppar kaḷaṉ añci kaṟṟa cela+ collātār

kaḷi [1 occ.]

  1. {{0923}} īṉṟāḷ mukattēyum iṉṉātāl eṉ maṟṟu+ cāṉṟōr mukattu+ kaḷi

kaḷittalum [1 occ.]

  1. {{1281}} uḷḷa+ kaḷittalum kāṇa makiḻtalum kaḷḷukku il kāmattiṟku uṇṭu

kaḷittaṟṟāl [1 occ.]

  1. {{0838}} maiyal oruvaṉ kaḷittaṟṟāl pētai taṉ kai oṉṟu uṭaimai peṟiṉ

kaḷittārkku [1 occ.]

  1. {{1288}} iḷittakka iṉṉā ceyiṉum kaḷittārkku+ kaḷ aṟṟē kaḷva niṉ mārpu

kaḷittāṉai [2 occ.]

  1. {{0930}} kaḷ uṇṇā+ pōḻtil kaḷittāṉai+ kāṇuṅkāl uḷḷāṉkol uṇṭataṉ cōrvu
  2. {{0929}} kaḷittāṉai+ kāraṇam kāṭṭutal kīḻ nīr+ kuḷittāṉai+ tī+ turī iyaṟṟu

kaḷittu [1 occ.]

  1. {{0928}} kaḷittu aṟiyēṉ eṉpatu kaiviṭuka neñcattu oḷittatūum āṅkē mikum

kaḷittoṟum [1 occ.]

  1. {{1145}} kaḷittoṟum kaḷ uṇṭal vēṭṭaṟṟāl kāmam veḷippaṭum tōṟum iṉitu

kaḷiṟu [2 occ.]

  1. {{0500}} kāl āḻ kaḷariṉ nari aṭum kaṇ añcā vēl āḷ mukatta kaḷiṟu
  2. {{0597}} citaiviṭattu olkār uravōr putai ampiṉ paṭṭu+ pāṭu ūṉṟum kaḷiṟu

kaḷiṟṟiṉmēl [1 occ.]

  1. {{1087}} kaṭāa+ kaḷiṟṟiṉmēl kaṇ paṭām mātar paṭāa mulaimēl tukil

kaḷiṟṟeṭu [1 occ.]

  1. {{0774}} kai vēl kaḷiṟṟeṭu pōkki varupavaṉ mey vēl paṟiyā nakum

kaḷai [1 occ.]

  1. {{0550}} kolaiyiṉ koṭiyārai vēntu oṟuttal paiṅkūḻ kaḷai kaṭṭataṉoṭu nēr

kaḷaiyāḷ [1 occ.]

  1. {{1115}} aṉiccappū+ kāl kaḷaiyāḷ peytāḷ nucuppiṟku nalla paṭāa paṟai

kaḷaiyunar [1 occ.]

  1. {{0879}} iḷaitāka muḷmaram kolka kaḷaiyunar kai kollum kāḻtta iṭattu

kaḷaivatu [1 occ.]

  1. {{0788}} uṭukkai iḻantavaṉ kai pōla āṅkē iṭukkaṇ kaḷaivatu ām naṭpu

kaḷva [1 occ.]

  1. {{1288}} iḷittakka iṉṉā ceyiṉum kaḷittārkku+ kaḷ aṟṟē kaḷva niṉ mārpu

kaḷvarum [1 occ.]

  1. {{0813}} uṟuvatu cīrtūkkum naṭpum peṟuvatu koḷvārum kaḷvarum nēr

kaḷvaṉ [1 occ.]

  1. {{1258}} pala māya+ kaḷvaṉ paṇimoḻi aṉṟō nam peṇmai uṭaikkum paṭai

kaḷvārkku [1 occ.]

  1. {{0290}} kaḷvārkku+ taḷḷum uyirnilai kaḷḷārkku+ taḷḷātu puttēḷ ulaku

kaḷvēm [1 occ.]

  1. {{0282}} uḷḷattāl uḷḷalum tītē piṟaṉ poruḷai+ kaḷḷattāl kaḷvēm eṉal

kaḷḷattāl [1 occ.]

  1. {{0282}} uḷḷattāl uḷḷalum tītē piṟaṉ poruḷai+ kaḷḷattāl kaḷvēm eṉal

kaḷḷam [2 occ.]

  1. {{1275}} ceṟikoṭi ceytu iṟanta kaḷḷam uṟu tuyar tīrkkum maruntu oṉṟu uṭaittu
  2. {{1184}} uḷḷuvaṉmaṉ yāṉ uraippatu avartiṟamāl kaḷḷam piṟavō pacappu

kaḷḷāmai [1 occ.]

  1. {{0281}} eḷḷāmai vēṇṭuvāṉ eṉpāṉ eṉaittu oṉṟum kaḷḷāmai kākka taṉ neñcu

kaḷḷārkku [1 occ.]

  1. {{0290}} kaḷvārkku+ taḷḷum uyirnilai kaḷḷārkku+ taḷḷātu puttēḷ ulaku

kaḷḷiṉum [1 occ.]

  1. {{1201}} uḷḷiṉum tīrā+ peru makiḻ ceytalāl kaḷḷiṉum kāmam iṉitu

kaḷḷukku [1 occ.]

  1. {{1281}} uḷḷa+ kaḷittalum kāṇa makiḻtalum kaḷḷukku il kāmattiṟku uṇṭu

kaḷḷum [1 occ.]

  1. {{0920}} iru maṉa+ peṇṭirum kaḷḷum kavaṟum tiru nīkkappaṭṭār toṭarpu

kaḷḷai [1 occ.]

  1. {{0922}} uṇṇaṟka kaḷḷai uṇil uṇka cāṉṟōrāṉ eṇṇappaṭa vēṇṭātār

kaṟuttu [1 occ.]

  1. {{0312}} kaṟuttu iṉṉā ceyta akkaṇṇum maṟuttu iṉṉā ceyyāmai mācu aṟṟār kōḷ

kaṟka [2 occ.]

  1. {{0725}} āṟṟiṉ aḷavu aṟintu kaṟka avai añcā māṟṟam koṭuttaṟporuṭṭu
  2. {{0391}} kaṟka kacaṭu aṟa kaṟpavai kaṟṟapiṉ niṟka ataṟku+ taka

kaṟpavai [1 occ.]

  1. {{0391}} kaṟka kacaṭu aṟa kaṟpavai kaṟṟapiṉ niṟka ataṟku+ taka

kaṟpiṉum [1 occ.]

  1. {{0373}} nuṇṇiya nūl pala kaṟpiṉum maṟṟum taṉ uṇmai aṟivē mikum

kaṟpu [1 occ.]

  1. {{0054}} peṇṇiṉ peruntakka yā uḷa kaṟpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ

kaṟṟa [6 occ.]

  1. {{0398}} orumaikkaṇ tāṉ kaṟṟa kalvi oruvaṟku eḻumaiyum ēmāppu uṭaittu
  2. {{0730}} uḷar eṉiṉum illāroṭu oppar kaḷaṉ añci kaṟṟa cela+ collātār
  3. {{0724}} kaṟṟār muṉ kaṟṟa cela+ colli tām kaṟṟa mikkāruḷ mikka koḷal
  4. {{0722}} kaṟṟāruḷ kaṟṟār eṉappaṭuvar kaṟṟārmuṉ kaṟṟa cela+ colluvār
  5. {{0727}} pakaiyakattu+ pēṭi kai oḷ vāḷ avaiyakattu añcumavaṉ kaṟṟa nūl
  6. {{0724}} kaṟṟār muṉ kaṟṟa cela+ colli tām kaṟṟa mikkāruḷ mikka koḷal

kaṟṟakkaṭaittum [1 occ.]

  1. {{0823}} pala nalla kaṟṟakkaṭaittum maṉam nallar ākutal māṇarkku aritu

kaṟṟataṉāl [1 occ.]

  1. {{0002}} kaṟṟataṉāl āya payaṉ eṉkol vāl aṟivaṉ nal tāḷ toḻā ar eṉiṉ

kaṟṟatu [1 occ.]

  1. {{0650}} iṇar ūḻttum nāṟā malar aṉaiyar kaṟṟatu uṇara virittu uraiyātār

kaṟṟapiṉ [1 occ.]

  1. {{0391}} kaṟka kacaṭu aṟa kaṟpavai kaṟṟapiṉ niṟka ataṟku+ taka

kaṟṟaṉaittu [1 occ.]

  1. {{0396}} toṭṭaṉaittu ūṟum maṇaṟ kēṇi māntarkku+ kaṟṟaṉaittu ūṟum aṟivu

kaṟṟār [4 occ.]

  1. {{0409}} mēṟpiṟantār āyiṉum kallātār kīḻppiṟantum kaṟṟār aṉaittu ilar pāṭu
  2. {{0722}} kaṟṟāruḷ kaṟṟār eṉappaṭuvar kaṟṟārmuṉ kaṟṟa cela+ colluvār
  3. {{0395}} uṭaiyārmuṉ illārpōl ēkkaṟṟum kaṟṟār kaṭaiyarē kallātavar
  4. {{0724}} kaṟṟār muṉ kaṟṟa cela+ colli tām kaṟṟa mikkāruḷ mikka koḷal

kaṟṟāruḷ [1 occ.]

  1. {{0722}} kaṟṟāruḷ kaṟṟār eṉappaṭuvar kaṟṟārmuṉ kaṟṟa cela+ colluvār

kaṟṟāroṭu [1 occ.]

  1. {{0410}} vilaṅkoṭu makkaḷ aṉaiyar ilaṅku nūl kaṟṟāroṭu ēṉaiyavar

kaṟṟārmuṉ [2 occ.]

  1. {{0722}} kaṟṟāruḷ kaṟṟār eṉappaṭuvar kaṟṟārmuṉ kaṟṟa cela+ colluvār
  2. {{0403}} kallātavarum naṉi nallar kaṟṟārmuṉ collātu irukkappeṟiṉ

kaṟṟāṉ [1 occ.]

  1. {{0949}} uṟṟāṉ aḷavum piṇi aḷavum kālamum kaṟṟāṉ karuti+ ceyal

kaṟṟilaṉ [1 occ.]

  1. {{0414}} kaṟṟilaṉ āyiṉum kēṭka aḵtu oruvaṟku oṟkattiṉ ūṟṟu ām tuṇai

kaṟṟu [8 occ.]

  1. {{0130}} katam kāttu kaṟṟu aṭaṅkal āṟṟuvāṉ cevvi aṟam pārkkum āṟṟiṉ nuḻaintu
  2. {{0632}} vaṉkaṇ kuṭikāttal kaṟṟu aṟital āḷviṉaiyōṭu aintuṭaṉ māṇṭatu amaiccu
  3. {{0399}} tām iṉpuṟuvatu ulaku iṉpuṟa+ kaṇṭu kāmuṟuvar kaṟṟu aṟintār
  4. {{0717}} kaṟṟu aṟintār kalvi viḷaṅkum kacaṭu aṟa+ col terital vallār akattu
  5. {{0729}} kallātavariṉ kaṭai eṉpa kaṟṟu aṟintum nallār avai añcuvār
  6. {{0503}} ariya kaṟṟu ācu aṟṟārkaṇṇum teriyuṅkāl iṉmai aritē veḷiṟu
  7. {{0356}} kaṟṟu īṇṭu meypporuḷ kaṇṭār talaippaṭuvar maṟṟu īṇṭu vārā neṟi
  8. {{0686}} kaṟṟu kaṇ añcāṉ cela+ colli kālattāl takkatu aṟivatu ām tūtu

kaṟṟum [2 occ.]

  1. {{0140}} ulakattōṭu oṭṭa oḻukal pala kaṟṟum kallār aṟivilātār
  2. {{0728}} pallavai kaṟṟum payam ilarē nal avaiyuḷ naṉku cela+ collātār

kaṟṟōr [1 occ.]

  1. {{0393}} kaṇ uṭaiyar eṉpavar kaṟṟōr mukattu iraṇṭu puṇ uṭaiyar kallātavar

kaṉaṅkuḻai [1 occ.]

  1. {{1081}} aṇaṅkukol āy mayilkollō kaṉaṅkuḻai mātarkol mālum eṉ neñcu

kaṉaviṉāṉ [6 occ.]

  1. {{1214}} kaṉaviṉāṉ uṇṭākum kāmam naṉaviṉāṉ nalkārai nāṭi+ taraṟku
  2. {{1217}} naṉaviṉāṉ nalkā+ koṭiyār kaṉaviṉāṉ eṉ emmai+ pīḻippatu
  3. {{1220}} naṉaviṉāṉ nam nīttār eṉpar kaṉaviṉāṉ kāṇārkol iv ūravar
  4. {{1213}} naṉaviṉāṉ nalkātavarai+ kaṉaviṉāṉ kāṇṭaliṉ uṇṭu eṉ uyir
  5. {{1219}} naṉaviṉāṉ nalkārai nōvar kaṉaviṉāṉ kātalar+ kāṇātavar
  6. {{1216}} naṉavu eṉa oṉṟu illai āyiṉ kaṉaviṉāṉ kātalar nīṅkalarmaṉ

kaṉaviṉukku [1 occ.]

  1. {{1211}} kātalar tūtoṭu vanta kaṉaviṉukku yātu ceyvēṉkol viruntu

kaṉaviṉum [2 occ.]

  1. {{0819}} kaṉaviṉum iṉṉātu maṉṉō viṉai vēṟu col vēṟu paṭṭār toṭarpu
  2. {{1054}} irattalum ītalē pōlum karattal kaṉaviṉum tēṟṟātārmāṭṭu

kaṉavumtāṉ [1 occ.]

  1. {{1215}} naṉaviṉāṉ kaṇṭatūum āṅkē kaṉavumtāṉ kaṇṭa poḻutē iṉitu

kaṉi [2 occ.]

  1. {{1191}} tām vīḻvār tam vīḻappeṟṟavar peṟṟārē kāmattu+ kāḻ il kaṉi
  2. {{0100}} iṉiya uḷavāka iṉṉāta kūṟal kaṉi iruppa kāy kavarntaṟṟu

kaṉiyum [1 occ.]

  1. {{1306}} tuṉiyum pulaviyum illāyiṉ kāmam kaṉiyum karukkāyum aṟṟu

kaṉṟiya [2 occ.]

  1. {{0284}} kaḷaviṉkaṇ kaṉṟiya kātal viḷaiviṉkaṇ vīyā viḻumam tarum
  2. {{0286}} aḷaviṉkaṇ niṉṟu oḻukalāṟṟār kaḷaviṉ kaṇ kaṉṟiya kātalavar

[1 occ.]

  1. {{1196}} orutalaiyāṉ iṉṉātu kāmam kā+ pōla irutalaiyāṉum iṉitu

kākka [7 occ.]

  1. {{0883}} uṭpakai añci+ taṟ kākka ulaivu iṭattu maṭpakaiyiṉ māṇa+ teṟum
  2. {{0132}} parintu ōmpi+ kākka oḻukkam terintu ōmpi+ tēriṉum aḵtē tuṇai
  3. {{0127}} yā kāvār āyiṉum nā kākka kāvākkāl cōkāppar col iḻukku+ paṭṭu
  4. {{0305}} taṉṉai+ tāṉ kākkiṉ ciṉam kākka kāvākkāl taṉṉaiyē kollum ciṉam
  5. {{0281}} eḷḷāmai vēṇṭuvāṉ eṉpāṉ eṉaittu oṉṟum kaḷḷāmai kākka taṉ neñcu
  6. {{0122}} kākka poruḷā aṭakkattai ākkam ataṉiṉ ūṅku illai uyirkku
  7. {{0434}} kuṟṟamē kākka poruḷāka kuṟṟamē aṟṟam tarūum pakai

kākkiṉ [2 occ.]

  1. {{0301}} cel iṭattu+ kāppāṉ ciṉam kāppāṉ al iṭattu kākkiṉ eṉ kāvākkāl eṉ
  2. {{0305}} taṉṉai+ tāṉ kākkiṉ ciṉam kākka kāvākkāl taṉṉaiyē kollum ciṉam

kākkum [7 occ.]

  1. {{0429}} etiratā+ kākkum aṟiviṉārkku illai atira varuvatōr nōy
  2. {{0421}} aṟivu aṟṟam kākkum karuvi ceṟuvārkkum uḷ aḻikkal ākā araṇ
  3. {{0057}} ciṟai kākkum kāppu evaṉ ceyyum makaḷir niṟai kākkum kāppē talai
  4. {{0057}} ciṟai kākkum kāppu evaṉ ceyyum makaḷir niṟai kākkum kāppē talai
  5. {{0442}} uṟṟa nōy nīkki uṟā amai muṉ kākkum peṟṟiyār+ pēṇi+ koḷal
  6. {{0547}} iṟai kākkum vaiyakam ellām avaṉai muṟai kākkum muṭṭā+ ceyiṉ
  7. {{0547}} iṟai kākkum vaiyakam ellām avaṉai muṟai kākkum muṭṭā+ ceyiṉ

kākkai [2 occ.]

  1. {{0481}} pakal vellum kūkaiyai+ kākkai ikal vellum vēntarkku vēṇṭum poḻutu
  2. {{0527}} kākkai karavā karaintu uṇṇum ākkamum aṉṉa nīrārkkē uḷa

kāṭikkum [1 occ.]

  1. {{1050}} tuppuravu illār tuvara+ tuṟavāmai uppiṟkum kāṭikkum kūṟṟu

kāṭum [1 occ.]

  1. {{0742}} maṇi nīrum maṇṇum malaiyum aṇi niḻaṟ kāṭum uṭaiyatu araṇ

kāṭcikku [1 occ.]

  1. {{0386}} kāṭcikku eḷiyaṉ kaṭuñ collaṉ allaṉēl mīkkūṟum maṉṉaṉ nilam

kāṭciyavar [5 occ.]

  1. {{0174}} ilam eṉṟu veḵkutal ceyyār pulam veṉṟa puṉmai il kāṭciyavar
  2. {{0199}} poruḷ tīrnta poccāntum collār maruḷ tīrnta mācu aṟu kāṭciyavar
  3. {{0218}} iṭaṉ il paruvattum oppuraviṟku olkār kaṭaṉ aṟi kāṭciyavar
  4. {{0654}} iṭukkaṇ paṭiṉum iḷivanta ceyyār naṭukku aṟṟa kāṭciyavar
  5. {{0699}} koḷappaṭṭēm eṉṟu eṇṇi koḷḷāta ceyyār tuḷakku aṟṟa kāṭciyavar

kāṭciyavarkku [1 occ.]

  1. {{0352}} iruḷ nīṅki iṉpam payakkum maruḷ nīṅki mācu aṟu kāṭciyavarkku

kāṭciyār [1 occ.]

  1. {{0258}} ceyiriṉ talai+ pirinta kāṭciyār uṇṇar uyiriṉ talaippirinta ūṉ

kāṭṭa [1 occ.]

  1. {{1171}} kaṇtām kaluḻvatu evaṉkolō taṇṭā nōy tām kāṭṭa yām kaṇṭatu

kāṭṭi [4 occ.]

  1. {{0334}} nāḷ eṉa oṉṟupōl kāṭṭi uyir īrum vāḷatu uṇarvār+ peṟiṉ
  2. {{0454}} maṉattu uḷatu pōla+ kāṭṭi oruvaṟku iṉattu uḷatu ākum aṟivu
  3. {{0028}} niṟaimoḻi māntar perumai nilattu maṟaimoḻi kāṭṭi viṭum
  4. {{0167}} avvittu aḻukkāṟu uṭaiyāṉai+ ceyyavaḷ tavvaiyai+ kāṭṭi viṭum

kāṭṭiya [1 occ.]

  1. {{1313}} kōṭṭu+ pū+ cūṭiṉum kāyum oruttiyai+ kāṭṭiya cūṭiṉīr eṉṟu

kāṭṭutal [1 occ.]

  1. {{0929}} kaḷittāṉai+ kāraṇam kāṭṭutal kīḻ nīr+ kuḷittāṉai+ tī+ turī iyaṟṟu

kāṭṭum [4 occ.]

  1. {{0959}} nilattil kiṭantamai kāl kāṭṭum kāṭṭum kulattil piṟantār vāy+ col
  2. {{0959}} nilattil kiṭantamai kāl kāṭṭum kāṭṭum kulattil piṟantār vāy+ col
  3. {{0706}} aṭuttatu kāṭṭum paḷiṅkupōl neñcam kaṭuttatu kāṭṭum mukam
  4. {{0706}} aṭuttatu kāṭṭum paḷiṅkupōl neñcam kaṭuttatu kāṭṭum mukam

kāṭṭuvāṉ [1 occ.]

  1. {{0849}} kāṇātāṟ kāṭṭuvāṉ tāṉ kāṇāṉ kāṇātāṉ kaṇṭāṉ ām tāṉ kaṇṭa āṟu

kāṇa [5 occ.]

  1. {{1119}} malar aṉṉa kaṇṇāḷ mukam otti āyiṉ palar kāṇa+ tōṉṟal mati
  2. {{1140}} yām kaṇṇiṉ kāṇa nakupa aṟivu illār yām paṭṭa tām paṭāvāṟu
  3. {{1210}} viṭāatu ceṉṟārai+ kaṇṇiṉāl kāṇa+ paṭāaki vāḻi mati
  4. {{1281}} uḷḷa+ kaḷittalum kāṇa makiḻtalum kaḷḷukku il kāmattiṟku uṇṭu
  5. {{1079}} uṭuppatūum uṇpatūum kāṇiṉ piṟarmēl vaṭu+ kāṇa vaṟṟu ākum kīḻ

kāṇappaṭum [5 occ.]

  1. {{0114}} takkār takavu ilar eṉpatu avar avar eccattāl kāṇappaṭum
  2. {{0185}} aṟam collum neñcattāṉ aṉmai puṟam collum puṉmaiyāl kāṇappaṭum
  3. {{0298}} puṟam tūymai nīrāṉ amaiyum akam tūymai vāymaiyāṉ kāṇappaṭum
  4. {{0349}} paṟṟu aṟṟakaṇṇē piṟappu aṟukkum maṟṟum nilaiyāmai kāṇappaṭum
  5. {{1327}} ūṭaliṉ tōṟṟavar veṉṟar atu maṉṉum kūṭaliṉ kāṇappaṭum

kāṇal [1 occ.]

  1. {{1244}} kaṇṇum koḷa+ cēṟi neñcē ivai eṉṉai+ tiṉṉum avar+ kāṇal uṟṟu

kāṇā [2 occ.]

  1. {{1285}} eḻutuṅkāl kōl kāṇā+ kaṇṇēpōl koṇkaṉ paḻi kāṇēṉ kaṇṭa iṭattu
  2. {{0866}} kāṇā+ ciṉattāṉ kaḻi peruṅ kāmattāṉ pēṇāmai pēṇappaṭum

kāṇākkāl [1 occ.]

  1. {{1286}} kāṇuṅkāl kāṇēṉ tavaṟu āya kāṇākkāl kāṇēṉ tavaṟu allavai

kāṇātavar [1 occ.]

  1. {{1219}} naṉaviṉāṉ nalkārai nōvar kaṉaviṉāṉ kātalar+ kāṇātavar

kāṇātāṟ [1 occ.]

  1. {{0849}} kāṇātāṟ kāṭṭuvāṉ tāṉ kāṇāṉ kāṇātāṉ kaṇṭāṉ ām tāṉ kaṇṭa āṟu

kāṇātāṉ [1 occ.]

  1. {{0849}} kāṇātāṟ kāṭṭuvāṉ tāṉ kāṇāṉ kāṇātāṉ kaṇṭāṉ ām tāṉ kaṇṭa āṟu

kāṇātu [2 occ.]

  1. {{1283}} pēṇātu peṭpavē ceyyiṉum koṇkaṉai+ kāṇātu amaiyalakaṇ
  2. {{1178}} pēṇātu peṭṭār uḷarmaṉṉō maṟṟu avar+ kāṇātu amaivu ila kaṇ

kāṇār [1 occ.]

  1. {{0857}} mikal mēval mey+ poruḷ kāṇār ikal mēval iṉṉā aṟiviṉavar

kāṇārkol [1 occ.]

  1. {{1220}} naṉaviṉāṉ nam nīttār eṉpar kaṉaviṉāṉ kāṇārkol iv ūravar

kāṇāṉ [1 occ.]

  1. {{0849}} kāṇātāṟ kāṭṭuvāṉ tāṉ kāṇāṉ kāṇātāṉ kaṇṭāṉ ām tāṉ kaṇṭa āṟu

kāṇāṉkol [1 occ.]

  1. {{1197}} paruvaralum paitalum kāṇāṉkol kāmaṉ oruvarkaṇ niṉṟu oḻukuvāṉ

kāṇiṉ [11 occ.]

  1. {{1074}} aka+ paṭṭi āvārai+ kāṇiṉ avariṉ mikappaṭṭu+ cemmākkum kīḻ
  2. {{0821}} cīr iṭam kāṇiṉ eṟitaṟku+ paṭṭaṭai nērā nirantavar naṭpu
  3. {{1051}} irakka irattakkār+ kāṇiṉ karappiṉ avar paḻi tam paḻi aṉṟu
  4. {{0488}} ceṟunarai+ kāṇiṉ cumakka iṟuvarai kāṇiṉ kiḻakkām talai
  5. {{1114}} kāṇiṉ kuvaḷai kaviḻntu nilaṉ nōkkum māṇiḻai kaṇ ovvēm eṉṟu
  6. {{0488}} ceṟunarai+ kāṇiṉ cumakka iṟuvarai kāṇiṉ kiḻakkām talai
  7. {{1056}} karappu iṭumpai illārai+ kāṇiṉ nirappu iṭumpai ellām oruṅku keṭum
  8. {{1040}} ilam eṉṟu acaii iruppārai+ kāṇiṉ nilam eṉṉum nallāḷ nakum
  9. {{1079}} uṭuppatūum uṇpatūum kāṇiṉ piṟarmēl vaṭu+ kāṇa vaṟṟu ākum kīḻ
  10. {{1057}} ikaḻntu eḷḷātu īvārai+ kāṇiṉ makiḻntu uḷḷam uḷḷuḷ uvappatu uṭaittu
  11. {{1112}} malar kāṇiṉ maiyātti neñcē ivaḷ kaṇ palar kāṇum pū okkum eṉṟu

kāṇuṅkāl [3 occ.]

  1. {{0930}} kaḷ uṇṇā+ pōḻtil kaḷittāṉai+ kāṇuṅkāl uḷḷāṉkol uṇṭataṉ cōrvu
  2. {{0710}} nuṇṇiyam eṉpār aḷakkum kōl kāṇuṅkāl kaṇ allatu illai piṟa
  3. {{1286}} kāṇuṅkāl kāṇēṉ tavaṟu āya kāṇākkāl kāṇēṉ tavaṟu allavai

kāṇum [3 occ.]

  1. {{0224}} iṉṉātu irakkappaṭutal irantavar iṉ mukam kāṇum aḷavu
  2. {{0859}} ikalkāṇāṉ ākkam varuṅkāl ataṉai mikal kāṇum kēṭu taraṟku
  3. {{1112}} malar kāṇiṉ maiyātti neñcē ivaḷ kaṇ palar kāṇum pū okkum eṉṟu

kāṇēṉ [4 occ.]

  1. {{1285}} eḻutuṅkāl kōl kāṇā+ kaṇṇēpōl koṇkaṉ paḻi kāṇēṉ kaṇṭa iṭattu
  2. {{1286}} kāṇuṅkāl kāṇēṉ tavaṟu āya kāṇākkāl kāṇēṉ tavaṟu allavai
  3. {{1286}} kāṇuṅkāl kāṇēṉ tavaṟu āya kāṇākkāl kāṇēṉ tavaṟu allavai
  4. {{1167}} kāma+ kaṭum puṉal nīnti+ karai kāṇēṉ yāmattum yāṉē uḷēṉ

kāṇkam [1 occ.]

  1. {{1301}} pullātu irā a+ pulattai avar uṟum allal nōy kāṇkam ciṟitu

kāṇkamaṉ [1 occ.]

  1. {{1265}} kāṇkamaṉ koṇkaṉai+ kaṇ āra kaṇṭapiṉ nīṅkum eṉ meṉ tōṭ pacappu

kāṇkiṟpiṉ [2 occ.]

  1. {{0436}} taṉ kuṟṟam nīkki piṟar kuṟṟam kāṇkiṟpiṉ eṉ kuṟṟam ākum iṟaikku
  2. {{0190}} ētilār kuṟṟampōl tam kuṟṟam kāṇkiṟpiṉ tītu uṇṭō maṉṉum uyirkku

kāṇṭaliṉ [1 occ.]

  1. {{1213}} naṉaviṉāṉ nalkātavarai+ kaṉaviṉāṉ kāṇṭaliṉ uṇṭu eṉ uyir

kāṇpatu [4 occ.]

  1. {{0355}} e+ poruḷ e+ taṉmaittu āyiṉum a+ poruḷ meypporuḷ kāṇpatu aṟivu
  2. {{0358}} piṟappu eṉṉum pētaimai nīṅka ciṟappu eṉṉum cemporuḷ kāṇpatu aṟivu
  3. {{0423}} e+ poruḷ yār yār vāy+ kēṭpiṉum a+ poruḷ mey+ poruḷ kāṇpatu aṟivu
  4. {{0424}} eṇ poruḷavāka+ cela+ colli tāṉ piṟarvāy nuṇ poruḷ kāṇpatu aṟivu

kāṇpar [2 occ.]

  1. {{1034}} pala kuṭai nīḻalum tam kuṭaikkīḻ+ kāṇpar alaku uṭai nīḻalavar
  2. {{0620}} ūḻaiyum uppakkam kāṇpar ulaivu iṉṟi+ tāḻātu uñaṟṟupavar

kāṇpavar [1 occ.]

  1. {{0379}} naṉṟu ām kāl nallavā+ kāṇpavar aṉṟu ām kāl allaṟpaṭuvatu evaṉ

kāṇpāṉ [2 occ.]

  1. {{0656}} īṉṟāḷ paci kāṇpāṉ āyiṉum ceyyaṟka cāṉṟōr paḻikkum viṉai
  2. {{0099}} iṉ col iṉitu īṉṟal kāṇpāṉ evaṉkolō vaṉ col vaḻaṅkuvatu

kāṇpu [1 occ.]

  1. {{0016}} vicumpiṉ tuḷi vīḻiṉ allāl maṟṟu āṅkē pacum pul talai kāṇpu aritu

kātal [7 occ.]

  1. {{1242}} kātal avar ilar āka nī nōvatu pētaimai vāḻi eṉ neñcu
  2. {{0440}} kātala kātal aṟiyāmai uykkiṟpiṉ ētila ētilār nūl
  3. {{1195}} nām kātal koṇṭār namakku evaṉ ceypavō tām kātal koḷḷākkaṭai
  4. {{0921}} uṭka+ paṭā ar oḷi iḻappar eññāṉṟum kaḷ kātal koṇṭu oḻukuvār
  5. {{1195}} nām kātal koṇṭār namakku evaṉ ceypavō tām kātal koḷḷākkaṭai
  6. {{1298}} eḷḷiṉ iḷivām eṉṟu eṇṇi avar tiṟam uḷḷum uyir+ kātal neñcu
  7. {{0284}} kaḷaviṉkaṇ kaṉṟiya kātal viḷaiviṉkaṇ vīyā viḻumam tarum

kātala [1 occ.]

  1. {{0440}} kātala kātal aṟiyāmai uykkiṟpiṉ ētila ētilār nūl

kātalam [1 occ.]

  1. {{1314}} yāriṉum kātalam eṉṟēṉā ūṭiṉāḷ yāriṉum yāriṉum eṉṟu

kātalar [10 occ.]

  1. {{1224}} kātalar il vaḻi mālai kolaikkaḷattu ētilar pōla varum
  2. {{1308}} nōtal evaṉ maṟṟu nontār eṉṟu aḵtu aṟiyum kātalar illāvaḻi
  3. {{1246}} kalantu uṇarttum kātalar+ kaṇṭāl pulantu uṇarāy poy+ kāyvu kāyti eṉ
  4. {{1219}} naṉaviṉāṉ nalkārai nōvar kaṉaviṉāṉ kātalar+ kāṇātavar
  5. {{1208}} eṉaittum niṉaippiṉum kāyār aṉaittu aṉṟō kātalar ceyyum ciṟappu
  6. {{1185}} uvakkāṇ em kātalar celvār ivakkāṇ eṉ mēṉi pacappu ūrvatu
  7. {{1211}} kātalar tūtoṭu vanta kaṉaviṉukku yātu ceyvēṉkol viruntu
  8. {{1216}} naṉavu eṉa oṉṟu illai āyiṉ kaṉaviṉāṉ kātalar nīṅkalarmaṉ
  9. {{1150}} tām vēṇṭiṉ nalkuvar kātalar yām vēṇṭum kauvai eṭukkum iv ūr
  10. {{1278}} nerunaṟṟu+ ceṉṟār em kātalar yāmum eḻu nāḷēm mēṉi pacantu

kātalavar [3 occ.]

  1. {{0286}} aḷaviṉkaṇ niṉṟu oḻukalāṟṟār kaḷaviṉ kaṇ kaṉṟiya kātalavar
  2. {{1126}} kaṇṇuḷḷiṉ pōkār imaippiṉ paruvarār nuṇṇiyar em kātalavar
  3. {{1249}} uḷḷattār kātalavar āka uḷḷi nī yāruḻai+ cēṟi eṉ neñcu

kātalavarāka [2 occ.]

  1. {{1127}} kaṇ uḷḷār kātalavarāka kaṇṇum eḻutēm karappākku aṟintu
  2. {{1128}} neñcattār kātalavarāka veytu uṇṭal añcutum vēpākku aṟintu

kātalaṉ [1 occ.]

  1. {{0209}} taṉṉai+ tāṉ kātalaṉ āyiṉ eṉaittu oṉṟum tuṉṉaṟka tīviṉai+ pāl

kātalār [1 occ.]

  1. {{1099}} ētilār pōla+ potunōkku nōkkutal kātalār kaṇṇē uḷa

kātalikkum [1 occ.]

  1. {{0940}} iḻattoṟūum kātalikkum cūtēpōl tuṉpam uḻattoṟūum kātaṟṟu uyir

kātalai [1 occ.]

  1. {{1118}} mātar mukampōl oḷi viṭa vallaiyēl kātalai vāḻi mati

kātaṟṟu [1 occ.]

  1. {{0940}} iḻattoṟūum kātalikkum cūtēpōl tuṉpam uḻattoṟūum kātaṟṟu uyir

kātaṉmai [2 occ.]

  1. {{0507}} kātaṉmai kantā aṟivu aṟiyār+ tēṟutal pētaimai ellām tarum
  2. {{0832}} pētaimaiyuḷ ellām pētaimai kātaṉmai kai allataṉkaṇ ceyal

kātta [1 occ.]

  1. {{0385}} iyaṟṟalum īṭṭalum kāttalum kātta vakuttalum vallatu aracu

kāttal [1 occ.]

  1. {{0029}} kuṇam eṉṉum kuṉṟu ēṟi niṉṟār vekuḷi kaṇam ēyum kāttal aritu

kāttalum [1 occ.]

  1. {{0385}} iyaṟṟalum īṭṭalum kāttalum kātta vakuttalum vallatu aracu

kāttu [2 occ.]

  1. {{0642}} ākkamum kēṭum ataṉāl varutalāl kāttu ōmpal colliṉkaṇ cōrvu
  2. {{0130}} katam kāttu kaṟṟu aṭaṅkal āṟṟuvāṉ cevvi aṟam pārkkum āṟṟiṉ nuḻaintu

kāppa [1 occ.]

  1. {{0878}} vakai aṟintu taṟ ceytu taṟ kāppa māyum pakaivarkaṇ paṭṭa cerukku

kāppāṟṟum [1 occ.]

  1. {{0388}} muṟai ceytu kāppāṟṟum maṉṉavaṉ makkaṭku iṟai eṉṟu vaikkappaṭum

kāppāṉ [3 occ.]

  1. {{0301}} cel iṭattu+ kāppāṉ ciṉam kāppāṉ al iṭattu kākkiṉ eṉ kāvākkāl eṉ
  2. {{0301}} cel iṭattu+ kāppāṉ ciṉam kāppāṉ al iṭattu kākkiṉ eṉ kāvākkāl eṉ
  3. {{0024}} uraṉ eṉṉum tōṭṭiyāṉ ōr aintum kāppāṉ vāṉ eṉṉum vaippiṟku ōr vittu

kāppiṉ [1 occ.]

  1. {{0744}} ciṟu kāppiṉ pēr iṭattatu āki uṟu pakai ūkkam aḻippatu araṇ

kāppu [3 occ.]

  1. {{0781}} ceyaṟku ariya yā uḷa naṭpiṉ atupōl viṉaikku ariya yā uḷa kāppu
  2. {{1038}} ēriṉum naṉṟāl eru iṭutal kaṭṭapiṉ nīriṉum naṉṟu ataṉ kāppu
  3. {{0057}} ciṟai kākkum kāppu evaṉ ceyyum makaḷir niṟai kākkum kāppē talai

kāppē [1 occ.]

  1. {{0057}} ciṟai kākkum kāppu evaṉ ceyyum makaḷir niṟai kākkum kāppē talai

kāma [9 occ.]

  1. {{1131}} kāma uḻantu varuntiṉārkku ēma maṭal allatu illai vali
  2. {{1164}} kāma+ kaṭal maṉṉum uṇṭē atu nīntum ēma+ puṇai maṉṉum il
  3. {{1134}} kāma+ kaṭum puṉal uykkumē nāṇoṭu nal āṇmai eṉṉum puṇai
  4. {{1167}} kāma+ kaṭum puṉal nīnti+ karai kāṇēṉ yāmattum yāṉē uḷēṉ
  5. {{1251}} kāma+ kaṇicci uṭaikkum niṟai eṉṉum nāṇu+ tāḻ vīḻtta katavu
  6. {{0605}} neṭu nīr maṟavi maṭi tuyil nāṉkum keṭum nīrār kāma+ kalaṉ
  7. {{1255}} ceṟṟārpiṉ cellā+ peruntakaimai kāma nōy uṟṟār aṟivatu oṉṟu aṉṟu
  8. {{1175}} paṭal āṟṟā paital uḻakkum kaṭal āṟṟā+ kāma nōy ceyta eṉkaṇ
  9. {{1280}} peṇṇiṉāṉ peṇmai uṭaittu eṉpa kaṇṇiṉāṉ kāma nōy colli iravu

kāmattāṉ [2 occ.]

  1. {{0866}} kāṇā+ ciṉattāṉ kaḻi peruṅ kāmattāṉ pēṇāmai pēṇappaṭum
  2. {{1257}} nāṇ eṉa oṉṟō aṟiyalam kāmattāṉ pēṇiyār peṭpa ceyiṉ

kāmattiṟku [2 occ.]

  1. {{1330}} ūṭutal kāmattiṟku iṉpam ataṟku iṉpam kūṭi muyaṅkappeṟiṉ
  2. {{1281}} uḷḷa+ kaḷittalum kāṇa makiḻtalum kaḷḷukku il kāmattiṟku uṇṭu

kāmattiṉ [1 occ.]

  1. {{1092}} kaṇ kaḷavu koḷḷum ciṟu nōkkam kāmattiṉ cempākam aṉṟu peritu

kāmattu [1 occ.]

  1. {{1191}} tām vīḻvār tam vīḻappeṟṟavar peṟṟārē kāmattu+ kāḻ il kaṉi

kāmattai [1 occ.]

  1. {{1253}} maṟaippēṉmaṉ kāmattai yāṉō kuṟippu iṉṟi+ tummalpōl tōṉṟi viṭum

kāmanōy [1 occ.]

  1. {{1159}} toṭiṉ cuṭiṉ allatu kāmanōy pōla viṭiṉ cuṭal āṟṟumō tī

kāmam [22 occ.]

  1. {{1166}} iṉpam kaṭal maṟṟu+ kāmam aḵtu aṭuṅkāl tuṉpam ataṉiṉ peritu
  2. {{1144}} kavvaiyāṉ kavvitu kāmam atu iṉṟēl tavveṉṉum taṉmai iḻantu
  3. {{1201}} uḷḷiṉum tīrā+ peru makiḻ ceytalāl kaḷḷiṉum kāmam iṉitu
  4. {{1137}} kaṭal aṉṉa kāmam uḻantum maṭal ēṟā+ peṇṇiṉ peruntakkatu il
  5. {{1252}} kāmam eṉa oṉṟō kaṇ iṉṟu eṉ neñcattai yāmattum āḷum toḻil
  6. {{1306}} tuṉiyum pulaviyum illāyiṉ kāmam kaṉiyum karukkāyum aṟṟu
  7. {{1196}} orutalaiyāṉ iṉṉātu kāmam kā+ pōla irutalaiyāṉum iṉitu
  8. {{1109}} ūṭal uṇartal puṇartal ivai kāmam kūṭiyār peṟṟa payaṉ
  9. {{1289}} malariṉum mellitu kāmam cilar ataṉ cevvi talaippaṭuvār
  10. {{1110}} aṟitōṟu aṟiyāmai kaṇṭaṟṟāl kāmam ceṟitōṟum cēyiḻaimāṭṭu
  11. {{1202}} eṉaittu oṉṟu iṉitēkāṇ kāmam tām vīḻvār niṉaippa varuvatu oṉṟu il
  12. {{1214}} kaṉaviṉāṉ uṇṭākum kāmam naṉaviṉāṉ nalkārai nāṭi+ taraṟku
  13. {{1282}} tiṉai+ tuṇaiyum ūṭāmai vēṇṭum paṉai tuṇaiyum kāmam niṟaiya variṉ
  14. {{1148}} neyyāl eri nutuppēm eṉṟaṟṟāl kauvaiyāṉ kāmam nutuppēm eṉal
  15. {{1264}} kūṭiya kāmam pirintār varavu uḷḷi kōṭu koṭu ēṟum eṉ neñcu
  16. {{1326}} uṇaliṉum uṇṭatu aṟal iṉitu kāmam puṇartaliṉ ūṭal iṉitu
  17. {{1139}} aṟikilār ellārum eṉṟē eṉ kāmam maṟukil maṟukum maruṇṭu
  18. {{1138}} niṟai ariyar maṉ aḷiyar eṉṉātu kāmam maṟai iṟantu maṉṟu paṭum
  19. {{1254}} niṟai uṭaiyēṉ eṉpēṉmaṉ yāṉō eṉ kāmam maṟai iṟantu maṉṟupaṭum
  20. {{1247}} kāmam viṭu oṉṟō nāṇ viṭu nal neñcē yāṉō poṟēṉiv iraṇṭu
  21. {{0360}} kāmam vekuḷi mayakkam ivai mūṉṟaṉ nāmam keṭa keṭum nōy
  22. {{1145}} kaḷittoṟum kaḷ uṇṭal vēṭṭaṟṟāl kāmam veḷippaṭum tōṟum iṉitu

kāmamum [1 occ.]

  1. {{1163}} kāmamum nāṇum uyir kāvā+ tūṅkum eṉ nōṉā uṭampiṉakattu

kāmampōl [1 occ.]

  1. {{1090}} uṇṭārkaṇ allatu aṭu naṟā kāmampōl kaṇṭār makiḻ ceytal iṉṟu

kāmaṉ [1 occ.]

  1. {{1197}} paruvaralum paitalum kāṇāṉkol kāmaṉ oruvarkaṇ niṉṟu oḻukuvāṉ

kāmuṟutal [1 occ.]

  1. {{0402}} kallātāṉ col kāmuṟutal mulai iraṇṭum illātāḷ peṇ kāmuṟṟaṟṟu

kāmuṟuvar [2 occ.]

  1. {{0399}} tām iṉpuṟuvatu ulaku iṉpuṟa+ kaṇṭu kāmuṟuvar kaṟṟu aṟintār
  2. {{0649}} pala colla+ kāmuṟuvar maṉṟa mācu aṟṟa cila collal tēṟṟātavar

kāmuṟṟaṟṟu [1 occ.]

  1. {{0402}} kallātāṉ col kāmuṟutal mulai iraṇṭum illātāḷ peṇ kāmuṟṟaṟṟu

kāmuṟṟār [1 occ.]

  1. {{1133}} nāṇoṭu nal āṇmai paṇṭu uṭaiyēṉ iṉṟu uṭaiyēṉ kāmuṟṟār ēṟum maṭal

kāmpu [1 occ.]

  1. {{1272}} kaṇ niṟainta kārikai kāmpu ēr tōḷ pētaikku+ peṇ niṟainta nīrmai peritu

kāy [1 occ.]

  1. {{0100}} iṉiya uḷavāka iṉṉāta kūṟal kaṉi iruppa kāy kavarntaṟṟu

kāyār [1 occ.]

  1. {{1208}} eṉaittum niṉaippiṉum kāyār aṉaittu aṉṟō kātalar ceyyum ciṟappu

kāyiṉum [1 occ.]

  1. {{0707}} mukattiṉ mutukkuṟaintatu uṇṭō uvappiṉum kāyiṉum tāṉ muntuṟum

kāyum [3 occ.]

  1. {{1320}} niṉaittiruntu nōkkiṉum kāyum aṉaittum nīr yār uḷḷi nōkkiṉīr eṉṟu
  2. {{1313}} kōṭṭu+ pū+ cūṭiṉum kāyum oruttiyai+ kāṭṭiya cūṭiṉīr eṉṟu
  3. {{1319}} taṉṉai uṇarttiṉum kāyum piṟarkkum nīr in nīrar ākutir eṉṟu

kāyumē [1 occ.]

  1. {{0077}} eṉpu ilataṉai veyil pōla+ kāyumē aṉpu ilataṉai aṟam

kāyti [1 occ.]

  1. {{1246}} kalantu uṇarttum kātalar+ kaṇṭāl pulantu uṇarāy poy+ kāyvu kāyti eṉ

kāyvār [1 occ.]

  1. {{0691}} akalātu aṇukātu tī+ kāyvār pōlka ikal vēntar+ cērntu oḻukuvār

kāyvu [1 occ.]

  1. {{1246}} kalantu uṇarttum kātalar+ kaṇṭāl pulantu uṇarāy poy+ kāyvu kāyti eṉ

kār [1 occ.]

  1. {{0287}} kaḷavu eṉṉum kār aṟivu āṇmai aḷavu eṉṉum āṟṟal purintārkaṇ il

kāraṇattiṉ [1 occ.]

  1. {{0530}} uḻai+ pirintu kāraṇattiṉ vantāṉai vēntaṉ iḻaittu iruntu eṇṇi+ koḷal

kāraṇam [3 occ.]

  1. {{0529}} tamar āki taṉ tuṟantār cuṟṟam amarāmai+ kāraṇam iṉṟi varum
  2. {{0929}} kaḷittāṉai+ kāraṇam kāṭṭutal kīḻ nīr+ kuḷittāṉai+ tī+ turī iyaṟṟu
  3. {{0270}} ilar palar ākiya kāraṇam nōṟpār cilar palar nōlātavar

kārikai [4 occ.]

  1. {{0571}} kaṇṇōṭṭam eṉṉum kaḻiperuṅ kārikai uṇmaiyāṉ uṇṭu iv ulaku
  2. {{1272}} kaṇ niṟainta kārikai kāmpu ēr tōḷ pētaikku+ peṇ niṟainta nīrmai peritu
  3. {{1262}} ilaṅkiḻāy iṉṟu maṟappiṉ eṉ tōḷmēl kalam kaḻiyum kārikai nīttu
  4. {{0777}} cuḻalum icai vēṇṭi vēṇṭā uyirār kaḻal yāppu+ kārikai nīrttu

kāl [8 occ.]

  1. {{0379}} naṉṟu ām kāl nallavā+ kāṇpavar aṉṟu ām kāl allaṟpaṭuvatu evaṉ
  2. {{0500}} kāl āḻ kaḷariṉ nari aṭum kaṇ añcā vēl āḷ mukatta kaḷiṟu
  3. {{1115}} aṉiccappū+ kāl kaḷaiyāḷ peytāḷ nucuppiṟku nalla paṭāa paṟai
  4. {{0959}} nilattil kiṭantamai kāl kāṭṭum kāṭṭum kulattil piṟantār vāy+ col
  5. {{1030}} iṭukkaṇ kāl koṉṟiṭa vīḻum aṭuttu ūṉṟum nal āḷ ilāta kuṭi
  6. {{0379}} naṉṟu ām kāl nallavā+ kāṇpavar aṉṟu ām kāl allaṟpaṭuvatu evaṉ
  7. {{0840}} kaḻāa+ kāl paḷḷiyuḷ vaittaṟṟāl cāṉṟōr kuḻā attu+ pētai pukal
  8. {{0496}} kaṭal ōṭā kāl val neṭun tēr kaṭal ōṭum nāvāyum oṭā nilattu

kālattāl [1 occ.]

  1. {{0686}} kaṟṟu kaṇ añcāṉ cela+ colli kālattāl takkatu aṟivatu ām tūtu

kālattiṉāl [1 occ.]

  1. {{0102}} kālattiṉāl ceyta naṉṟi ciṟitu eṉiṉum ñālattiṉ māṇa+ peritu

kālattōṭu [1 occ.]

  1. {{0516}} ceyvāṉai nāṭi viṉai nāṭi kālattōṭu eyta uṇarntu ceyal

kālam [8 occ.]

  1. {{0483}} aru viṉai eṉpa uḷavō karuviyāṉ kālam aṟintu ceyiṉ
  2. {{0484}} ñālam karutiṉum kaikūṭum kālam karuti iṭattāṉ ceyiṉ
  3. {{0687}} kaṭaṉ aṟintu kālam karuti iṭaṉ aṟintu eṇṇi uraippāṉ talai
  4. {{0485}} kālam karuti iruppar kalaṅkātu ñālam karutupavar
  5. {{0696}} kuṟippu aṟintu kālam karuti veṟuppu ila vēṇṭupa vēṭpa+ colal
  6. {{0487}} poḷḷeṉa āṅkē puṟam vērār kālam pārttu uḷ vērppar oḷḷiyavar
  7. {{0830}} pakai naṭpu ām kālam varuṅkāl mukam naṭṭu akam naṭpu orīi viṭal
  8. {{0675}} poruḷ karuvi kālam viṉai iṭaṉoṭu aintum iruḷ tīra eṇṇi+ ceyal

kālamum [2 occ.]

  1. {{0949}} uṟṟāṉ aḷavum piṇi aḷavum kālamum kaṟṟāṉ karuti+ ceyal
  2. {{0631}} karuviyum kālamum ceykaiyum ceyyum aruviṉaiyum māṇṭatu amaiccu

kālum [1 occ.]

  1. {{1064}} iṭam ellām koḷḷā+ takaittē iṭam illā+ kālum iravu ollā+ cālpu

kālai [6 occ.]

  1. {{1227}} kālai arumpi pakal ellām pōtu āki mālai malarum in nōy
  2. {{1226}} mālai nōy ceytal maṇantār akalāta kālai aṟintatilēṉ
  3. {{0799}} keṭum kālai+ kaiviṭuvār kēṇmai aṭum kālai uḷḷiṉum uḷḷam cuṭum
  4. {{0799}} keṭum kālai+ kaiviṭuvār kēṇmai aṭum kālai uḷḷiṉum uḷḷam cuṭum
  5. {{1094}} yāṉ nōkkum kālai nilaṉ nōkkum nōkkākkāl tāṉ nōkki mella nakum
  6. {{0937}} paḻakiya celvamum paṇpum keṭukkum kaḻakattu+ kālai pukiṉ

kālaikku [1 occ.]

  1. {{1225}} kālaikku+ ceyta naṉṟu eṉkol evaṉkol yāṉ mālaikku+ ceyta pakai

kāvalaṉ [1 occ.]

  1. {{0560}} ā payaṉ kuṉṟum aṟutoḻilōr nūl maṟappar kāvalaṉ kāvāṉ eṉiṉ

kāvā [1 occ.]

  1. {{1163}} kāmamum nāṇum uyir kāvā+ tūṅkum eṉ nōṉā uṭampiṉakattu

kāvākkāl [3 occ.]

  1. {{0301}} cel iṭattu+ kāppāṉ ciṉam kāppāṉ al iṭattu kākkiṉ eṉ kāvākkāl eṉ
  2. {{0127}} yā kāvār āyiṉum nā kākka kāvākkāl cōkāppar col iḻukku+ paṭṭu
  3. {{0305}} taṉṉai+ tāṉ kākkiṉ ciṉam kākka kāvākkāl taṉṉaiyē kollum ciṉam

kāvātāṉ [1 occ.]

  1. {{0435}} varum muṉṉar+ kāvātāṉ vāḻkkai eri muṉṉar vaittūṟu pōla keṭum

kāvātu [1 occ.]

  1. {{0535}} muṉṉuṟa+ kāvātu iḻukkiyāṉ taṉ piḻai piṉ ūṟu iraṅki viṭum

kāvār [1 occ.]

  1. {{0127}} yā kāvār āyiṉum nā kākka kāvākkāl cōkāppar col iḻukku+ paṭṭu

kāvāṉ [1 occ.]

  1. {{0560}} ā payaṉ kuṉṟum aṟutoḻilōr nūl maṟappar kāvalaṉ kāvāṉ eṉiṉ

kāḻ [1 occ.]

  1. {{1191}} tām vīḻvār tam vīḻappeṟṟavar peṟṟārē kāmattu+ kāḻ il kaṉi

kāḻtta [1 occ.]

  1. {{0879}} iḷaitāka muḷmaram kolka kaḷaiyunar kai kollum kāḻtta iṭattu

kāḻppa [1 occ.]

  1. {{0760}} oṇ poruḷ kāḻppa iyaṟṟiyārkku eṇ poruḷ ēṉai iraṇṭum oruṅku

kāṉa [1 occ.]

  1. {{0772}} kāṉa muyal eyta ampiṉil yāṉai piḻaitta vēl ēntal iṉitu

kiṭantatu [1 occ.]

  1. {{0583}} oṟṟiṉāṉ oṟṟi poruḷ teriyā maṉṉavaṉ koṟṟam koḷa+ kiṭantatu il

kiṭantamai [1 occ.]

  1. {{0959}} nilattil kiṭantamai kāl kāṭṭum kāṭṭum kulattil piṟantār vāy+ col

kiṭantēṉ [1 occ.]

  1. {{1187}} pulli+ kiṭantēṉ puṭaipeyarntēṉ av aḷavil aḷḷikkoḷvaṟṟē pacappu

kiḻakkām [1 occ.]

  1. {{0488}} ceṟunarai+ kāṇiṉ cumakka iṟuvarai kāṇiṉ kiḻakkām talai

kiḻamai [1 occ.]

  1. {{0785}} puṇarcci paḻakutal vēṇṭā uṇarccitāṉ naṭpu ām kiḻamai tarum

kiḻamaiyai [1 occ.]

  1. {{0801}} paḻamai eṉappaṭuvatu yātu eṉiṉ yātum kiḻamaiyai+ kīḻntiṭā naṭpu

kiḻavaṉ [1 occ.]

  1. {{1039}} cellāṉ kiḻavaṉ iruppiṉ nilam pulantu illāḷiṉ ūṭi viṭum

kiḷavā [1 occ.]

  1. {{0715}} naṉṟu eṉṟavaṟṟuḷḷum naṉṟē mutuvaruḷ muntu kiḷavā+ ceṟivu

kiḷaiñarai [1 occ.]

  1. {{0796}} kēṭṭiṉum uṇṭu ōr uṟuti kiḷaiñarai nīṭṭi aḷappatu ōr kōl

kīḻ [7 occ.]

  1. {{1074}} aka+ paṭṭi āvārai+ kāṇiṉ avariṉ mikappaṭṭu+ cemmākkum kīḻ
  2. {{1078}} colla payaṉpaṭuvar cāṉṟōr karumpupōl kolla payaṉpaṭum kīḻ
  3. {{1079}} uṭuppatūum uṇpatūum kāṇiṉ piṟarmēl vaṭu+ kāṇa vaṟṟu ākum kīḻ
  4. {{0973}} mēl iruntum mēl allār mēl allar kīḻ iruntum kīḻ allār kīḻ allavar
  5. {{0973}} mēl iruntum mēl allār mēl allar kīḻ iruntum kīḻ allār kīḻ allavar
  6. {{0973}} mēl iruntum mēl allār mēl allar kīḻ iruntum kīḻ allār kīḻ allavar
  7. {{0929}} kaḷittāṉai+ kāraṇam kāṭṭutal kīḻ nīr+ kuḷittāṉai+ tī+ turī iyaṟṟu

kīḻkaḷatu [1 occ.]

  1. {{1075}} accamē kīḻkaḷatu ācāram eccam avā uṇṭēl uṇṭām ciṟitu

kīḻntiṭā [1 occ.]

  1. {{0801}} paḻamai eṉappaṭuvatu yātu eṉiṉ yātum kiḻamaiyai+ kīḻntiṭā naṭpu

kīḻppiṟantum [1 occ.]

  1. {{0409}} mēṟpiṟantār āyiṉum kallātār kīḻppiṟantum kaṟṟār aṉaittu ilar pāṭu

kuṭaṅkaruḷ [1 occ.]

  1. {{0890}} uṭampāṭu ilātavar vāḻkkai kuṭaṅkaruḷ pāmpōṭu uṭaṉ uṟaintaṟṟu

kuṭampai [1 occ.]

  1. {{0338}} kuṭampai taṉittu oḻiya+ puḷ paṟantaṟṟē uṭampoṭu uyiriṭai naṭpu

kuṭi [21 occ.]

  1. {{0542}} vāṉ nōkki vāḻum ulaku ellām maṉṉavaṉ kōl nōkki vāḻum kuṭi
  2. {{0887}} ceppiṉ puṇarccipōl kūṭiṉum kūṭātē uṭpakai uṟṟa kuṭi
  3. {{0888}} aram poruta poṉ pōla tēyum uram porutu uṭpakai uṟṟa kuṭi
  4. {{1022}} āḷviṉaiyum āṉṟa aṟivum eṉa iraṇṭiṉ nīḷ viṉaiyāṉ nīḷum kuṭi
  5. {{1030}} iṭukkaṇ kāl koṉṟiṭa vīḻum aṭuttu ūṉṟum nal āḷ ilāta kuṭi
  6. {{0609}} kuṭi āṇmaiyuḷ vanta kuṟṟam oruvaṉ maṭi āṇmai māṟṟa keṭum
  7. {{0601}} kuṭi eṉṉum kuṉṟā viḷakkam maṭi eṉṉum mācu ūra māyntu keṭum
  8. {{0390}} koṭai aḷi ceṅkōl kuṭi ōmpal nāṉkum uṭaiyāṉ ām vēntarkku oḷi
  9. {{0381}} paṭai kuṭi kūḻ amaiccu naṭpu araṇ āṟum uṭaiyāṉ aracaruḷ ēṟu
  10. {{1025}} kuṟṟam ilaṉāy kuṭi ceytu vāḻvāṉai+ cuṟṟamā+ cuṟṟum ulaku
  11. {{1023}} kuṭi ceyval eṉṉum oruvaṟku teyvam maṭi taṟṟu tāṉ muntuṟum
  12. {{1028}} kuṭi ceyvārkku illai paruvam maṭi ceytu māṉam karuta keṭum
  13. {{0544}} kuṭi taḻīi+ kōl ōccum mā nila maṉṉaṉ aṭi taḻīi niṟkum ulaku
  14. {{0952}} oḻukkamum vāymaiyum nāṇum im mūṉṟum iḻukkār kuṭi+ piṟantār
  15. {{0954}} aṭukkiya kōṭi peṟiṉum kuṭi+ piṟantār kuṉṟuva ceytal ilar
  16. {{0502}} kuṭi+ piṟantu kuṟṟattiṉ nīṅki vaṭu+ pariyum nāṇ uṭaiyāṉkaṭṭē teḷivu
  17. {{0794}} kuṭi+ piṟantu taṉkaṇ paḻi nāṇuvāṉai+ koṭuttum koḷal vēṇṭum naṭpu
  18. {{0549}} kuṭi puṟaṅkāttu ōmpi kuṟṟam kaṭital vaṭu aṉṟu vēntaṉ toḻil
  19. {{0171}} naṭuvu iṉṟi naṉ poruḷ veḵkiṉ kuṭi poṉṟi kuṟṟamum āṅkē tarum
  20. {{0604}} kuṭi maṭintu kuṟṟam perukum maṭi maṭintu māṇṭa uñaṟṟu ilavarkku
  21. {{0603}} maṭi maṭi+ koṇṭu oḻukum pētai piṟanta kuṭi maṭiyum taṉṉiṉum muntu

kuṭikāttal [1 occ.]

  1. {{0632}} vaṉkaṇ kuṭikāttal kaṟṟu aṟital āḷviṉaiyōṭu aintuṭaṉ māṇṭatu amaiccu

kuṭikku [1 occ.]

  1. {{0953}} nakai īkai iṉ col ikaḻāmai nāṉkum vakai eṉpa vāymai+ kuṭikku

kuṭippiṟattal [2 occ.]

  1. {{0992}} aṉpu uṭaimai āṉṟa kuṭippiṟattal iv iraṇṭum paṇpu uṭaimai eṉṉum vaḻakku
  2. {{0681}} aṉpu uṭaimai āṉṟa kuṭippiṟattal vēntu avām paṇpu uṭaimai tūtu uraippāṉ

kuṭippiṟantārkaṇ [1 occ.]

  1. {{0957}} kuṭippiṟantārkaṇ viḷaṅkum kuṟṟam vicumpiṉ matikkaṇ maṟuppōl uyarntu

kuṭimai [1 occ.]

  1. {{0133}} oḻukkam uṭaimai kuṭimai iḻukkam iḻinta piṟappu* āy viṭum

kuṭimaikkaṇ [1 occ.]

  1. {{0608}} maṭimai kuṭimaikkaṇ taṅkiṉ taṉ oṉṉārkku aṭimai pukutti viṭum

kuṭimaiyum [1 occ.]

  1. {{0793}} kuṇaṉum kuṭimaiyum kuṟṟamum kuṉṟā iṉaṉum aṟintu yākka naṭpu

kuṭiyāka [1 occ.]

  1. {{0602}} maṭiyai maṭiyā oḻukal kuṭiyai+ kuṭiyāka vēṇṭupavar

kuṭiyum [1 occ.]

  1. {{0554}} kūḻum kuṭiyum oruṅku iḻakkum kōl kōṭi cūḻātu ceyyum aracu

kuṭiyai [2 occ.]

  1. {{0602}} maṭiyai maṭiyā oḻukal kuṭiyai+ kuṭiyāka vēṇṭupavar
  2. {{1024}} cūḻāmal tāṉē muṭivu eytum tam kuṭiyai+ tāḻātu uñaṟṟupavarkku

kuṭiyoṭu [1 occ.]

  1. {{0898}} kuṉṟu aṉṉār kuṉṟa matippiṉ kuṭiyoṭu niṉṟaṉṉār māyvar nilattu

kuṭumpattai [1 occ.]

  1. {{1029}} iṭumpaikkē koḷkalam kollō kuṭumpattai+ kuṟṟam maṟaippāṉ uṭampu

kuṭai [1 occ.]

  1. {{1034}} pala kuṭai nīḻalum tam kuṭaikkīḻ+ kāṇpar alaku uṭai nīḻalavar

kuṭaikkīḻ [1 occ.]

  1. {{1034}} pala kuṭai nīḻalum tam kuṭaikkīḻ+ kāṇpar alaku uṭai nīḻalavar

kuṇa [1 occ.]

  1. {{0982}} kuṇa nalam cāṉṟōr nalaṉē piṟa nalam en nalattu uḷḷatūum aṉṟu

kuṇam [4 occ.]

  1. {{1125}} uḷḷuvaṉmaṉ yāṉ maṟappiṉ maṟappu aṟiyēṉ oḷ amar+ kaṇṇāḷ kuṇam
  2. {{0009}} kōḷ il poṟiyiṉ kuṇam ilavē eṇkuṇattāṉ tāḷai vaṇaṅkā+ talai
  3. {{0029}} kuṇam eṉṉum kuṉṟu ēṟi niṉṟār vekuḷi kaṇam ēyum kāttal aritu
  4. {{0504}} kuṇam nāṭi kuṟṟamum nāṭi avaṟṟuḷ mikai nāṭi mikka koḷal

kuṇaṉ [1 occ.]

  1. {{0868}} kuṇaṉ ilaṉāy kuṟṟam pala āyiṉ māṟṟārkku iṉaṉ ilaṉ ām ēmāppu uṭaittu

kuṇaṉum [1 occ.]

  1. {{0793}} kuṇaṉum kuṭimaiyum kuṟṟamum kuṉṟā iṉaṉum aṟintu yākka naṭpu

kutittalum [1 occ.]

  1. {{0269}} kūṟṟam kutittalum kaikūṭum nōṟṟaliṉ āṟṟal talaippaṭṭavarkku

kuttu [1 occ.]

  1. {{0490}} kokku okka kūmpum paruvattu maṟṟu ataṉ kuttu okka cīrtta iṭattu

kulattil [1 occ.]

  1. {{0959}} nilattil kiṭantamai kāl kāṭṭum kāṭṭum kulattil piṟantār vāy+ col

kulattiṉkaṇ [1 occ.]

  1. {{0958}} nalattiṉkaṇ nār iṉmai tōṉṟiṉ avaṉai+ kulattiṉkaṇ aiyappaṭum

kulam [3 occ.]

  1. {{1019}} kulam cuṭum koḷkai piḻaippiṉ nalam cuṭum nāṇ iṉmai niṉṟakkaṭai
  2. {{0956}} calam paṟṟi+ cālpu ila ceyyār mācu aṟṟa kulam paṟṟi vāḻtum eṉpār
  3. {{0960}} nalam vēṇṭiṉ nāṇ uṭaimai vēṇṭum kulam vēṇṭiṉ vēṇṭuka yārkkum paṇivu

kulaṉ [1 occ.]

  1. {{0223}} ilaṉ eṉṉum evvam uraiyāmai ītal kulaṉ uṭaiyāṉkaṇṇē uḷa

kuvaḷai [1 occ.]

  1. {{1114}} kāṇiṉ kuvaḷai kaviḻntu nilaṉ nōkkum māṇiḻai kaṇ ovvēm eṉṟu

kuḻal [1 occ.]

  1. {{0066}} kuḻal iṉitu yāḻ iṉitu eṉpa tam makkaḷ maḻalai+ col kēḷātavar

kuḻalpōlum [1 occ.]

  1. {{1228}} aḻal pōlum mālaikku+ tūtu āki āyaṉ kuḻalpōlum kollum paṭai

kuḻavi [1 occ.]

  1. {{0757}} aruḷ eṉṉum aṉpu īṉ kuḻavi poruḷ eṉṉum celva+ ceviliyāl uṇṭu

kuḻā [1 occ.]

  1. {{0840}} kaḻāa+ kāl paḷḷiyuḷ vaittaṟṟāl cāṉṟōr kuḻā attu+ pētai pukal

kuḻuvum [1 occ.]

  1. {{0735}} pal kuḻuvum pāḻceyyum uṭpakaiyum vēntu alaikkum kol kuṟumpum illatu nāṭu

kuḻaiyum [2 occ.]

  1. {{0090}} mōppa+ kuḻaiyum aṉiccam mukam tirintu nōkka+ kuḻaiyum viruntu
  2. {{0090}} mōppa+ kuḻaiyum aṉiccam mukam tirintu nōkka+ kuḻaiyum viruntu

kuḷavaḷā [1 occ.]

  1. {{0523}} aḷavaḷāvu illātāṉ vāḻkkai kuḷavaḷā+ kōṭu iṉṟi nīr niṟaintaṟṟu

kuḷittāṉai [1 occ.]

  1. {{0929}} kaḷittāṉai+ kāraṇam kāṭṭutal kīḻ nīr+ kuḷittāṉai+ tī+ turī iyaṟṟu

kuṟikkoṇṭu [1 occ.]

  1. {{1095}} kuṟikkoṇṭu nōkkāmai allāl oru kaṇ ciṟakkaṇittāḷ pōla nakum

kuṟitta [1 occ.]

  1. {{1013}} ūṉai+ kuṟitta uyir ellām nāṇ eṉṉum naṉmai kuṟittatu cālpu

kuṟittatu [2 occ.]

  1. {{0704}} kuṟittatu kūṟāmai+ koḷvāroṭu ēṉai uṟuppu ōraṉaiyarāl vēṟu
  2. {{1013}} ūṉai+ kuṟitta uyir ellām nāṇ eṉṉum naṉmai kuṟittatu cālpu

kuṟittamaiyāṉ [1 occ.]

  1. {{0827}} col vaṇakkam oṉṉārkaṇ koḷḷaṟka vil vaṇakkam tīṅku kuṟittamaiyāṉ

kuṟippiṉ [2 occ.]

  1. {{0705}} kuṟippiṉ kuṟippu uṇarā āyiṉ uṟuppiṉuḷ eṉṉa payattavō kaṇ
  2. {{0703}} kuṟippiṉ kuṟippu uṇarvārai uṟuppiṉuḷ yātu koṭuttum koḷal

kuṟippu [6 occ.]

  1. {{1097}} ceṟā a+ ciṟu collum ceṟṟārpōl nōkkum uṟāar pōṉṟu uṟṟār kuṟippu
  2. {{0696}} kuṟippu aṟintu kālam karuti veṟuppu ila vēṇṭupa vēṭpa+ colal
  3. {{0701}} kūṟāmai nōkki kuṟippu aṟivāṉ eññāṉṟum māṟā nīr vaiyakku aṇi
  4. {{1253}} maṟaippēṉmaṉ kāmattai yāṉō kuṟippu iṉṟi+ tummalpōl tōṉṟi viṭum
  5. {{0705}} kuṟippiṉ kuṟippu uṇarā āyiṉ uṟuppiṉuḷ eṉṉa payattavō kaṇ
  6. {{0703}} kuṟippiṉ kuṟippu uṇarvārai uṟuppiṉuḷ yātu koṭuttum koḷal

kuṟiyetirppai [1 occ.]

  1. {{0221}} vaṟiyārkku oṉṟu īvatē īkai maṟṟu ellām kuṟiyetirppai nīratu uṭaittu

kuṟukuṅkāl [1 occ.]

  1. {{1104}} nīṅkiṉ teṟūum kuṟukuṅkāl taṇṇeṉṉum tī yāṇṭu+ peṟṟāḷ ivaḷ

kuṟukutal [1 occ.]

  1. {{0820}} eṉaittum kuṟukutal ōmpal maṉai+ keḻīi maṉṟil paḻippār toṭarpu

kuṟuntoṭi [1 occ.]

  1. {{1135}} toṭalai+ kuṟuntoṭi tantāḷ maṭaloṭu mālai uḻakkum tuyar

kuṟumpum [1 occ.]

  1. {{0735}} pal kuḻuvum pāḻceyyum uṭpakaiyum vēntu alaikkum kol kuṟumpum illatu nāṭu

kuṟai [3 occ.]

  1. {{0612}} viṉaikkaṇ viṉaikeṭal ōmpal viṉai+ kuṟai tīrntāriṉ tīrntaṉṟu ulaku
  2. {{0680}} uṟai ciṟiyār uḷ naṭuṅkal añci kuṟai peṟiṉ koḷvar periyār+ paṇintu
  3. {{0908}} naṭṭār kuṟai muṭiyār naṉṟu āṟṟār naṉṉutalāḷ peṭṭāṅku oḻukupavar

kuṟaiyiṉum [1 occ.]

  1. {{0941}} mikiṉum kuṟaiyiṉum nōy ceyyum nūlōr vaḷi mutalā eṇṇiya mūṉṟu

kuṟṟattārkku [1 occ.]

  1. {{0924}} nāṇ eṉṉum nallāḷ puṟaṅkoṭukkum kaḷ eṉṉum pēṇā+ peruṅ kuṟṟattārkku

kuṟṟattiṉ [1 occ.]

  1. {{0502}} kuṭi+ piṟantu kuṟṟattiṉ nīṅki vaṭu+ pariyum nāṇ uṭaiyāṉkaṭṭē teḷivu

kuṟṟappaṭiṉ [1 occ.]

  1. {{0272}} vāṉ uyar tōṟṟam evaṉ ceyyum taṉ neñcam tāṉ aṟi kuṟṟappaṭiṉ

kuṟṟam [13 occ.]

  1. {{0436}} taṉ kuṟṟam nīkki piṟar kuṟṟam kāṇkiṟpiṉ eṉ kuṟṟam ākum iṟaikku
  2. {{1025}} kuṟṟam ilaṉāy kuṭi ceytu vāḻvāṉai+ cuṟṟamā+ cuṟṟum ulaku
  3. {{0609}} kuṭi āṇmaiyuḷ vanta kuṟṟam oruvaṉ maṭi āṇmai māṟṟa keṭum
  4. {{0549}} kuṭi puṟaṅkāttu ōmpi kuṟṟam kaṭital vaṭu aṉṟu vēntaṉ toḻil
  5. {{0436}} taṉ kuṟṟam nīkki piṟar kuṟṟam kāṇkiṟpiṉ eṉ kuṟṟam ākum iṟaikku
  6. {{0190}} ētilār kuṟṟampōl tam kuṟṟam kāṇkiṟpiṉ tītu uṇṭō maṉṉum uyirkku
  7. {{0436}} taṉ kuṟṟam nīkki piṟar kuṟṟam kāṇkiṟpiṉ eṉ kuṟṟam ākum iṟaikku
  8. {{0868}} kuṇaṉ ilaṉāy kuṟṟam pala āyiṉ māṟṟārkku iṉaṉ ilaṉ ām ēmāppu uṭaittu
  9. {{0604}} kuṭi maṭintu kuṟṟam perukum maṭi maṭintu māṇṭa uñaṟṟu ilavarkku
  10. {{1029}} iṭumpaikkē koḷkalam kollō kuṭumpattai+ kuṟṟam maṟaippāṉ uṭampu
  11. {{0846}} aṟṟam maṟaittalō pullaṟivu tamvayiṉ kuṟṟam maṟaiyāvaḻi
  12. {{0433}} tiṉai+ tuṇaiyām kuṟṟam variṉum paṉai+ tuṇaiyā+ koḷvar paḻi nāṇuvār
  13. {{0957}} kuṭippiṟantārkaṇ viḷaṅkum kuṟṟam vicumpiṉ matikkaṇ maṟuppōl uyarntu

kuṟṟamum [4 occ.]

  1. {{0171}} naṭuvu iṉṟi naṉ poruḷ veḵkiṉ kuṭi poṉṟi kuṟṟamum āṅkē tarum
  2. {{0793}} kuṇaṉum kuṭimaiyum kuṟṟamum kuṉṟā iṉaṉum aṟintu yākka naṭpu
  3. {{0188}} tuṉṉiyār kuṟṟamum tūṟṟum marapiṉār eṉṉaikol ētilārmāṭṭu
  4. {{0504}} kuṇam nāṭi kuṟṟamum nāṭi avaṟṟuḷ mikai nāṭi mikka koḷal

kuṟṟamē [3 occ.]

  1. {{0434}} kuṟṟamē kākka poruḷāka kuṟṟamē aṟṟam tarūum pakai
  2. {{0434}} kuṟṟamē kākka poruḷāka kuṟṟamē aṟṟam tarūum pakai
  3. {{0980}} aṟṟam maṟaikkum perumai ciṟumaitāṉ kuṟṟamē kūṟi viṭum

kuṟṟampōl [1 occ.]

  1. {{0190}} ētilār kuṟṟampōl tam kuṟṟam kāṇkiṟpiṉ tītu uṇṭō maṉṉum uyirkku

kuṉṟa [3 occ.]

  1. {{0134}} maṟappiṉum ottu+ koḷal ākum pārppāṉ piṟappu oḻukkam kuṉṟa+ keṭum
  2. {{0898}} kuṉṟu aṉṉār kuṉṟa matippiṉ kuṭiyoṭu niṉṟaṉṉār māyvar nilattu
  3. {{0961}} iṉṟi amaiyā+ ciṟappiṉa āyiṉum kuṉṟa varupa viṭal

kuṉṟal [2 occ.]

  1. {{0778}} uṟiṉ uyir añcā maṟavar iṟaivaṉ ceṟiṉum cīr kuṉṟal ilar
  2. {{0811}} parukuvār pōliṉum paṇpu ilār kēṇmai perukaliṉ kuṉṟal iṉitu

kuṉṟā [3 occ.]

  1. {{0793}} kuṇaṉum kuṭimaiyum kuṟṟamum kuṉṟā iṉaṉum aṟintu yākka naṭpu
  2. {{0736}} kēṭu aṟiyā keṭṭa iṭattum vaḷam kuṉṟā nāṭu eṉpa nāṭṭiṉ talai
  3. {{0601}} kuṭi eṉṉum kuṉṟā viḷakkam maṭi eṉṉum mācu ūra māyntu keṭum

kuṉṟi [3 occ.]

  1. {{0965}} kuṉṟiṉ aṉaiyārum kuṉṟuvar kuṉṟuva kuṉṟi aṉaiya ceyiṉ
  2. {{0277}} puṟam kuṉṟi kaṇṭaṉaiyarēṉum akam kuṉṟi mūkkiṉ kariyār uṭaittu
  3. {{0277}} puṟam kuṉṟi kaṇṭaṉaiyarēṉum akam kuṉṟi mūkkiṉ kariyār uṭaittu

kuṉṟikkāl [1 occ.]

  1. {{0014}} ēriṉ uḻāar uḻavar puyal eṉṉum vāri vaḷam kuṉṟikkāl

kuṉṟiṉ [2 occ.]

  1. {{0965}} kuṉṟiṉ aṉaiyārum kuṉṟuvar kuṉṟuva kuṉṟi aṉaiya ceyiṉ
  2. {{0990}} cāṉṟavar cāṉṟāṇmai kuṉṟiṉ iru nilam tāṉ tāṅkātu maṉṉō poṟai

kuṉṟu [3 occ.]

  1. {{0898}} kuṉṟu aṉṉār kuṉṟa matippiṉ kuṭiyoṭu niṉṟaṉṉār māyvar nilattu
  2. {{0029}} kuṇam eṉṉum kuṉṟu ēṟi niṉṟār vekuḷi kaṇam ēyum kāttal aritu
  3. {{0758}} kuṉṟu ēṟi yāṉai+ pōr kaṇṭaṟṟāl taṉ kaittu oṉṟu uṇṭāka+ ceyvāṉ viṉai

kuṉṟum [3 occ.]

  1. {{0560}} ā payaṉ kuṉṟum aṟutoḻilōr nūl maṟappar kāvalaṉ kāvāṉ eṉiṉ
  2. {{0239}} vacai ilā vaṇ payaṉ kuṉṟum icai ilā yākkai poṟutta nilam
  3. {{0017}} neṭuṅ kaṭalum taṉ nīrmai kuṉṟum taṭintu eḻili tāṉ nalkātu āki viṭiṉ

kuṉṟuva [2 occ.]

  1. {{0965}} kuṉṟiṉ aṉaiyārum kuṉṟuvar kuṉṟuva kuṉṟi aṉaiya ceyiṉ
  2. {{0954}} aṭukkiya kōṭi peṟiṉum kuṭi+ piṟantār kuṉṟuva ceytal ilar

kuṉṟuvar [1 occ.]

  1. {{0965}} kuṉṟiṉ aṉaiyārum kuṉṟuvar kuṉṟuva kuṉṟi aṉaiya ceyiṉ

kūkaiyai [1 occ.]

  1. {{0481}} pakal vellum kūkaiyai+ kākkai ikal vellum vēntarkku vēṇṭum poḻutu

kūṭaliṉ [2 occ.]

  1. {{1327}} ūṭaliṉ tōṟṟavar veṉṟar atu maṉṉum kūṭaliṉ kāṇappaṭum
  2. {{1328}} ūṭi+ peṟukuvam kollō nutal veyarppa+ kūṭaliṉ tōṉṟiya uppu

kūṭaṟkaṇ [1 occ.]

  1. {{1284}} ūṭaṟkaṇ ceṉṟēṉmaṉ tōḻi atu maṟantu kūṭaṟkaṇ ceṉṟatu eṉ neñcu

kūṭātē [1 occ.]

  1. {{0887}} ceppiṉ puṇarccipōl kūṭiṉum kūṭātē uṭpakai uṟṟa kuṭi

kūṭi [2 occ.]

  1. {{0765}} kūṟṟu uṭaṉṟu mēlvariṉum kūṭi etir niṟkum āṟṟalatuvē paṭai
  2. {{1330}} ūṭutal kāmattiṟku iṉpam ataṟku iṉpam kūṭi muyaṅkappeṟiṉ

kūṭiya [1 occ.]

  1. {{1264}} kūṭiya kāmam pirintār varavu uḷḷi kōṭu koṭu ēṟum eṉ neñcu

kūṭiyār [1 occ.]

  1. {{1109}} ūṭal uṇartal puṇartal ivai kāmam kūṭiyār peṟṟa payaṉ

kūṭiṉum [1 occ.]

  1. {{0887}} ceppiṉ puṇarccipōl kūṭiṉum kūṭātē uṭpakai uṟṟa kuṭi

kūṭuvēm [1 occ.]

  1. {{1310}} ūṭal uṇaṅka viṭuvāroṭu eṉ neñcam kūṭuvēm eṉpatu avā

kūttāṭṭu [1 occ.]

  1. {{0332}} kūttāṭṭu avaikkuḻāttaṟṟē peruñ celvam pōkkum atu viḷintaṟṟu

kūmpalum [1 occ.]

  1. {{0425}} ulakam taḻīiyatu oṭpam malartalum kūmpalum illatu aṟivu

kūmpum [1 occ.]

  1. {{0490}} kokku okka kūmpum paruvattu maṟṟu ataṉ kuttu okka cīrtta iṭattu

kūriyatu [1 occ.]

  1. {{0759}} ceyka poruḷai ceṟunar cerukku aṟukkum eḵku ataṉiṉ kūriyatu il

kūrṅ [1 occ.]

  1. {{0599}} pariyatu kūrṅ kōṭṭatu āyiṉum yāṉai verūum puli tākkuṟiṉ

kūrntaṉaiyatu [1 occ.]

  1. {{1010}} cīruṭai+ celvar ciṟu tuṉi māri vaṟam kūrntaṉaiyatu uṭaittu

kūrmaiyarēṉum [1 occ.]

  1. {{0997}} aram pōlum kūrmaiyarēṉum maram pōlvar makkaṭ paṇpu illātavar

kūli [1 occ.]

  1. {{0619}} teyvattāṉ ākātu eṉiṉum muyaṟci taṉ mey varutta+ kūli tarum

kūḻ [2 occ.]

  1. {{0064}} amiḻtiṉum āṟṟa iṉitē tam makkaḷ ciṟu kai aḷāviya kūḻ
  2. {{0381}} paṭai kuṭi kūḻ amaiccu naṭpu araṇ āṟum uṭaiyāṉ aracaruḷ ēṟu

kūḻum [1 occ.]

  1. {{0554}} kūḻum kuṭiyum oruṅku iḻakkum kōl kōṭi cūḻātu ceyyum aracu

kūḻttu [1 occ.]

  1. {{0745}} koḷaṟku aritāy koṇṭa kūḻttu āki akattār nilaikku eḷitu ām nīratu araṇ

kūṟappaṭum [1 occ.]

  1. {{0186}} piṟaṉ paḻi kūṟuvāṉ taṉ paḻiyuḷḷum tiṟaṉ terintu kūṟappaṭum

kūṟal [3 occ.]

  1. {{0638}} aṟi koṉṟu aṟiyāṉ eṉiṉum uṟuti uḻaiyiruntāṉ kūṟal kaṭaṉ
  2. {{0100}} iṉiya uḷavāka iṉṉāta kūṟal kaṉi iruppa kāy kavarntaṟṟu
  3. {{1236}} toṭiyoṭu tōḷ nekiḻa nōval avarai koṭiyar eṉa+ kūṟal nontu

kūṟāmai [2 occ.]

  1. {{0704}} kuṟittatu kūṟāmai+ koḷvāroṭu ēṉai uṟuppu ōraṉaiyarāl vēṟu
  2. {{0701}} kūṟāmai nōkki kuṟippu aṟivāṉ eññāṉṟum māṟā nīr vaiyakku aṇi

kūṟāṉ [2 occ.]

  1. {{0181}} aṟam kūṟāṉ alla ceyiṉum oruvaṉ puṟam kūṟāṉ eṉṟal iṉitu
  2. {{0181}} aṟam kūṟāṉ alla ceyiṉum oruvaṉ puṟam kūṟāṉ eṉṟal iṉitu

kūṟi [2 occ.]

  1. {{0183}} puṟam kūṟi poyttu uyir vāḻtaliṉ cātal aṟam kūṟum ākkam tarum
  2. {{0980}} aṟṟam maṟaikkum perumai ciṟumaitāṉ kuṟṟamē kūṟi viṭum

kūṟiṉ [2 occ.]

  1. {{0933}} uruḷ āyam ōvātu kūṟiṉ poruḷ āyam pōoy+ puṟamē paṭum
  2. {{0022}} tuṟantār perumai tuṇai+ kūṟiṉ vaiyattu iṟantārai eṇṇikkoṇṭaṟṟu

kūṟum [1 occ.]

  1. {{0183}} puṟam kūṟi poyttu uyir vāḻtaliṉ cātal aṟam kūṟum ākkam tarum

kūṟuvāṉ [1 occ.]

  1. {{0186}} piṟaṉ paḻi kūṟuvāṉ taṉ paḻiyuḷḷum tiṟaṉ terintu kūṟappaṭum

kūṟṟattai [1 occ.]

  1. {{0894}} kūṟṟattai+ kaiyāl viḷittaṟṟāl āṟṟuvārkku āṟṟātār iṉṉā ceyal

kūṟṟam [1 occ.]

  1. {{0269}} kūṟṟam kutittalum kaikūṭum nōṟṟaliṉ āṟṟal talaippaṭṭavarkku

kūṟṟamō [1 occ.]

  1. {{1085}} kūṟṟamō kaṇṇō piṇaiyō maṭavaral nōkkam im mūṉṟum uṭaittu

kūṟṟu [4 occ.]

  1. {{0326}} kollāmai mēṟkoṇṭu oḻukuvāṉ vāḻnāḷmēl cellātu uyir uṇṇum kūṟṟu
  2. {{1050}} tuppuravu illār tuvara+ tuṟavāmai uppiṟkum kāṭikkum kūṟṟu
  3. {{0765}} kūṟṟu uṭaṉṟu mēlvariṉum kūṭi etir niṟkum āṟṟalatuvē paṭai
  4. {{1083}} paṇṭu aṟiyēṉ kūṟṟu eṉpataṉai iṉi aṟintēṉ peṇtakaiyāṉ pēr amar+ kaṭṭu

kūṟṟē [1 occ.]

  1. {{0950}} uṟṟavaṉ tīrppāṉ maruntu uḻaiccelvāṉ eṉṟu a+ pāl nāṟ kūṟṟē maruntu

kūṉ [1 occ.]

  1. {{1077}} īrṅ kai vitirār kayavar koṭiṟu uṭaikkum kūṉ kaiyar allātavarkku

keṭa [3 occ.]

  1. {{1266}} varukamaṉ koṇkaṉ orunāḷ parukuvaṉ paitalnōy ellām keṭa
  2. {{0359}} cārpu uṇarntu cārpu keṭa oḻukiṉ maṟṟu aḻittu+ cārtarā cārtarum nōy
  3. {{0360}} kāmam vekuḷi mayakkam ivai mūṉṟaṉ nāmam keṭa keṭum nōy

keṭal [1 occ.]

  1. {{0893}} keṭal vēṇṭiṉ kēḷātu ceyka aṭal vēṇṭiṉ āṟṟupavarkaṇ iḻukku

keṭalum [1 occ.]

  1. {{0856}} ikaliṉ mikal iṉitu eṉpavaṉ vāḻkkai tavalum keṭalum naṇittu

keṭā [1 occ.]

  1. {{0809}} keṭā ar vaḻivanta kēṇmaiyār kēṇmai viṭāar viḻaiyum ulaku

keṭiṉ [2 occ.]

  1. {{0369}} iṉpam iṭaiyaṟātu īṇṭum avā eṉṉum tuṉpattuḷ tuṉpam keṭiṉ
  2. {{0854}} iṉpattuḷ iṉpam payakkum ikal eṉṉum tuṉpattuḷ tuṉpam keṭiṉ

keṭuka [1 occ.]

  1. {{1062}} irantum uyir vāḻtal vēṇṭiṉ parantu keṭuka ulaku iyaṟṟiyāṉ

keṭukkum [3 occ.]

  1. {{0937}} paḻakiya celvamum paṇpum keṭukkum kaḻakattu+ kālai pukiṉ
  2. {{0447}} iṭikkum tuṇaiyārai āḷvārai yārē keṭukkum takaimaiyavar
  3. {{1043}} tol varavum tōlum keṭukkum tokaiyāka nalkuravu eṉṉum nacai

keṭutal [1 occ.]

  1. {{0208}} tīyavai ceytār keṭutal niḻal taṉṉai vīyātu aṭi uṟaintaṟṟu

keṭuttu [2 occ.]

  1. {{0938}} poruḷ keṭuttu poy mēṟkoḷīi aruḷ keṭuttu allal uḻappikkum cūtu
  2. {{0938}} poruḷ keṭuttu poy mēṟkoḷīi aruḷ keṭuttu allal uḻappikkum cūtu

keṭuppatūum [1 occ.]

  1. {{0015}} keṭuppatūum keṭṭārkku+ cārvāy maṟṟu āṅkē eṭuppatūum ellām maḻai

keṭuppār [1 occ.]

  1. {{0448}} iṭippārai illāta ēmarā maṉṉaṉ keṭuppār ilāṉum keṭum

keṭum [32 occ.]

  1. {{0109}} koṉṟaṉṉa iṉṉā ceyiṉum avar ceyta oṉṟum naṉṟu uḷḷa keṭum
  2. {{0134}} maṟappiṉum ottu+ koḷal ākum pārppāṉ piṟappu oḻukkam kuṉṟa+ keṭum
  3. {{0166}} koṭuppatu aḻukkaṟuppāṉ cuṟṟam uṭuppatūum uṇpatūum iṉṟi+ keṭum
  4. {{0176}} aruḷ veḵki āṟṟiṉkaṇ niṉṟāṉ poruḷ veḵki+ pollāta cūḻa keṭum
  5. {{0283}} kaḷaviṉāl ākiya ākkam aḷavu iṟantu āvatu pōla keṭum
  6. {{0435}} varum muṉṉar+ kāvātāṉ vāḻkkai eri muṉṉar vaittūṟu pōla keṭum
  7. {{0437}} ceyaṟpāla ceyyātu ivaṟiyāṉ celvam uyaṟpālatu aṉṟi+ keṭum
  8. {{0448}} iṭippārai illāta ēmarā maṉṉaṉ keṭuppār ilāṉum keṭum
  9. {{0466}} ceytakka alla ceya+ keṭum ceytakka ceyyāmaiyāṉum keṭum
  10. {{0474}} amaintu āṅku oḻukāṉ aḷavu aṟiyāṉ taṉṉai viyantāṉ viraintu keṭum
  11. {{0479}} aḷavu aṟintu vāḻātāṉ vāḻkkai uḷapōla illāki tōṉṟā+ keṭum
  12. {{0480}} uḷa varai tūkkāta oppuravu āṇmai vaḷa varai vallai+ keṭum
  13. {{0548}} eṇ patattāṉ ōrā muṟai ceyyā maṉṉavaṉ taṇ patattāṉ tāṉē keṭum
  14. {{0553}} nāḷtoṟum nāṭi muṟaiceyyā maṉṉavaṉ nāḷtoṟum nāṭu keṭum
  15. {{0563}} veruvanta ceytu oḻukum veṅkōlaṉ āyiṉ oruvantam ollai+ keṭum
  16. {{0564}} iṟai kaṭiyaṉ eṉṟu uraikkum iṉṉā+ col vēntaṉ uṟai kaṭuki ollai+ keṭum
  17. {{0566}} kaṭuñ collaṉ kaṇ ilaṉ āyiṉ neṭuñ celvam nīṭu iṉṟi āṅkē keṭum
  18. {{0569}} ceru vanta pōḻtil ciṟai ceyyā vēntaṉ veruvantu veytu keṭum
  19. {{0601}} kuṭi eṉṉum kuṉṟā viḷakkam maṭi eṉṉum mācu ūra māyntu keṭum
  20. {{0609}} kuṭi āṇmaiyuḷ vanta kuṟṟam oruvaṉ maṭi āṇmai māṟṟa keṭum
  21. {{0614}} tāḷāṇmai illātāṉ vēḷāṇmai pēṭi kai vāḷ āṇmai pōla keṭum
  22. {{0622}} veḷḷattu aṉaiya iṭumpai aṟivu uṭaiyāṉ uḷḷattiṉ uḷḷa keṭum
  23. {{0763}} olittakkāl eṉām uvari elippakai nākam uyirppa keṭum
  24. {{0899}} ēntiya koḷkaiyār cīṟiṉ iṭai murintu vēntaṉum vēntu keṭum
  25. {{1028}} kuṭi ceyvārkku illai paruvam maṭi ceytu māṉam karuta keṭum
  26. {{1056}} karappu iṭumpai illārai+ kāṇiṉ nirappu iṭumpai ellām oruṅku keṭum
  27. {{1069}} iravu uḷḷa uḷḷam urukum karavu uḷḷa uḷḷatūum iṉṟi+ keṭum
  28. {{1203}} niṉaippavar pōṉṟu niṉaiyārkol tummal ciṉaippatu pōṉṟu keṭum
  29. {{0799}} keṭum kālai+ kaiviṭuvār kēṇmai aṭum kālai uḷḷiṉum uḷḷam cuṭum
  30. {{0466}} ceytakka alla ceya+ keṭum ceytakka ceyyāmaiyāṉum keṭum
  31. {{0605}} neṭu nīr maṟavi maṭi tuyil nāṉkum keṭum nīrār kāma+ kalaṉ
  32. {{0360}} kāmam vekuḷi mayakkam ivai mūṉṟaṉ nāmam keṭa keṭum nōy

keṭuval [1 occ.]

  1. {{0116}} keṭuval yāṉ eṉpatu aṟika taṉ neñcam naṭuvu ōrīi alla ceyiṉ

keṭuvāka [1 occ.]

  1. {{0117}} keṭuvāka vaiyātu ulakam naṭuvāka naṉṟikkaṇ taṅkiyāṉ tāḻvu

keṭṭa [1 occ.]

  1. {{0736}} kēṭu aṟiyā keṭṭa iṭattum vaḷam kuṉṟā nāṭu eṉpa nāṭṭiṉ talai

keṭṭārai [1 occ.]

  1. {{0539}} ikaḻcciyiṉ keṭṭārai uḷḷuka tām tam makiḻcciyiṉ maintuṟum pōḻtu

keṭṭārkku [2 occ.]

  1. {{0015}} keṭuppatūum keṭṭārkku+ cārvāy maṟṟu āṅkē eṭuppatūum ellām maḻai
  2. {{1293}} keṭṭārkku naṭṭār il eṉpatō neñcē nī peṭṭāṅku avarpiṉ celal

keṭṭāṉ [1 occ.]

  1. {{0967}} oṭṭār piṉ ceṉṟu oruvaṉ vāḻtaliṉ an nilaiyē keṭṭāṉ eṉappaṭutal naṉṟu

keḻīi [2 occ.]

  1. {{0816}} pētai peruṅ keḻīi naṭpiṉ aṟivu uṭaiyār ētiṉmai kōṭi uṟum
  2. {{0820}} eṉaittum kuṟukutal ōmpal maṉai+ keḻīi maṉṟil paḻippār toṭarpu

keḻīiyilar [1 occ.]

  1. {{1194}} vīḻappaṭuvār keḻīiyilar tām vīḻvār vīḻappaṭāar eṉiṉ

keḻutakaimai [4 occ.]

  1. {{0700}} paḻaiyam eṉa+ karuti paṇpu alla ceyyum keḻutakaimai kēṭu tarum
  2. {{0803}} paḻakiya naṭpu evaṉ ceyyum keḻutakaimai ceytāṅku amaiyākkaṭai
  3. {{0802}} naṭpiṟku uṟuppu+ keḻutakaimai maṟṟu ataṟku uppu ātal cāṉṟōr kaṭaṉ
  4. {{0808}} kēḷ iḻukkam kēḷā+ keḻutakaimai vallārkku nāḷ iḻukkam naṭṭār ceyiṉ

keḻutakaiyāṉ [1 occ.]

  1. {{0804}} viḻaitakaiyāṉ vēṇṭiyiruppar keḻutakaiyāṉ kēḷātu naṭṭār ceyiṉ

kēṭaṉ [1 occ.]

  1. {{0210}} aruṅ kēṭaṉ eṉpatu aṟika maruṅku ōṭi+ tīviṉai ceyyāṉ eṉiṉ

kēṭu [14 occ.]

  1. {{0032}} aṟattiṉ ūuṅku ākkamum illai ataṉai maṟattaliṉ ūṅku illai kēṭu
  2. {{0204}} maṟantum piṟaṉ kēṭu cūḻaṟka cūḻiṉ aṟam cūḻum cūḻntavaṉ kēṭu
  3. {{0858}} ikaliṟku etir cāytal ākkam ataṉai mikal ūkkiṉ ūkkumām kēṭu
  4. {{0889}} eṭ pakavu aṉṉa ciṟumaittē āyiṉum uṭpakai uḷḷatu ām kēṭu
  5. {{0736}} kēṭu aṟiyā keṭṭa iṭattum vaḷam kuṉṟā nāṭu eṉpa nāṭṭiṉ talai
  6. {{0400}} kēṭu il viḻu+ celvam kalvi oruvaṟku māṭu alla maṟṟaiyavai
  7. {{0791}} nāṭātu naṭṭaliṉ kēṭu illai naṭṭapiṉ vīṭu illai naṭpu āḷpavarkku
  8. {{0478}} āku āṟu aḷavu iṭṭitu āyiṉum kēṭu illai pōku āṟu akalākkaṭai
  9. {{0165}} aḻukkāṟu uṭaiyārkku atu cālum oṉṉār vaḻukkiyum kēṭu īṉpatu
  10. {{0220}} oppuraviṉāl varum kēṭu eṉiṉ aḵtu oruvaṉ viṟṟu+ kōḷ takkatu uṭaittu
  11. {{0204}} maṟantum piṟaṉ kēṭu cūḻaṟka cūḻiṉ aṟam cūḻum cūḻntavaṉ kēṭu
  12. {{0859}} ikalkāṇāṉ ākkam varuṅkāl ataṉai mikal kāṇum kēṭu taraṟku
  13. {{0700}} paḻaiyam eṉa+ karuti paṇpu alla ceyyum keḻutakaimai kēṭu tarum
  14. {{0307}} ciṉattai+ poruḷ eṉṟu koṇṭavaṉ kēṭu nilattu aṟaintāṉ kai piḻaiyātaṟṟu

kēṭum [4 occ.]

  1. {{0642}} ākkamum kēṭum ataṉāl varutalāl kāttu ōmpal colliṉkaṇ cōrvu
  2. {{0235}} nattam pōl kēṭum uḷatākum cākkāṭum vittakarkku allāl aritu
  3. {{0169}} avviya neñcattāṉ ākkamum cevviyāṉ kēṭum niṉaikkappaṭum
  4. {{0115}} kēṭum perukkamum il alla neñcattu+ kōṭāmai cāṉṟōrkku aṇi

kēṭka [4 occ.]

  1. {{0414}} kaṟṟilaṉ āyiṉum kēṭka aḵtu oruvaṟku oṟkattiṉ ūṟṟu ām tuṇai
  2. {{0416}} eṉaittāṉum nallavai kēṭka aṉaittāṉum āṉṟa perumai tarum
  3. {{0695}} e+ poruḷum ōrār toṭarār maṟṟu a+ poruḷai viṭṭakkāl kēṭka maṟai
  4. {{0587}} maṟaintavai kēṭka vaṟṟu āki aṟintavai aiyappāṭu illatē oṟṟu

kēṭkum [1 occ.]

  1. {{0648}} viraintu toḻil kēṭkum ñālam nirantu iṉitu collutal vallār+ peṟiṉ

kēṭṭa [2 occ.]

  1. {{0069}} īṉṟa poḻutiṉ peritu uvakkum taṉ makaṉai+ cāṉṟōṉ eṉa+ kēṭṭa tāy
  2. {{1076}} aṟai paṟai aṉṉar kayavar tām kēṭṭa maṟai piṟarkku uyttu uraikkalāṉ

kēṭṭal [1 occ.]

  1. {{0065}} makkaḷ mey tīṇṭal uṭaṟku iṉpam maṟṟu avar col kēṭṭal iṉpam cevikku

kēṭṭār [1 occ.]

  1. {{0643}} kēṭṭār+ piṇikkum takai avāy kēḷārum vēṭpa moḻivatu ām col

kēṭṭāl [1 occ.]

  1. {{0732}} perum poruḷāṉ peṭṭakkatu āki aruṅ kēṭṭāl āṟṟa viḷaivatu nāṭu

kēṭṭiṉum [1 occ.]

  1. {{0796}} kēṭṭiṉum uṇṭu ōr uṟuti kiḷaiñarai nīṭṭi aḷappatu ōr kōl

kēṭṭu [1 occ.]

  1. {{1101}} kaṇṭu kēṭṭu uṇṭu uyirttu uṟṟu aṟiyum aimpulaṉum oṇṭoṭikaṇṇē uḷa

kēṭpar [1 occ.]

  1. {{0607}} iṭi purintu eḷḷum col kēṭpar maṭi purintu māṇṭa uñaṟṟu ilavar

kēṭpiṉum [3 occ.]

  1. {{0423}} e+ poruḷ yār yār vāy+ kēṭpiṉum a+ poruḷ mey+ poruḷ kāṇpatu aṟivu
  2. {{0418}} kēṭpiṉum kēḷā+ takaiyavē kēḷviyāl tōṭka+ paṭāta cevi
  3. {{0697}} vēṭpaṉa colli viṉai ila eññāṉṟum kēṭpiṉum collā viṭal

kēṇi [1 occ.]

  1. {{0396}} toṭṭaṉaittu ūṟum maṇaṟ kēṇi māntarkku+ kaṟṟaṉaittu ūṟum aṟivu

kēṇmai [15 occ.]

  1. {{0799}} keṭum kālai+ kaiviṭuvār kēṇmai aṭum kālai uḷḷiṉum uḷḷam cuṭum
  2. {{0815}} ceytu ēmam cārā ciṟiyavar puṉ kēṇmai eytaliṉ eytāmai naṉṟu
  3. {{0797}} ūtiyam eṉpatu oruvaṟku+ pētaiyār kēṇmai orīi viṭal
  4. {{0800}} maruvuka mācu aṟṟār kēṇmai oṉṟu īttum oruvuka oppu ilār naṭpu
  5. {{0792}} āyntu āyntu koḷḷātāṉ kēṇmai kaṭaimuṟai tāṉ cām tuyaram tarum
  6. {{0818}} ollum karumam uṭaṟṟupavar kēṇmai collāṭār cōra viṭal
  7. {{0441}} aṟaṉ aṟintu mūtta aṟivu uṭaiyār kēṇmai tiṟaṉ aṟintu tērntu koḷal
  8. {{0106}} maṟavaṟka mācu aṟṟār kēṇmai tuṟavaṟka tuṉpattuḷ tuppu āyār naṭpu
  9. {{0839}} peritu iṉitu pētaiyār kēṇmai piriviṉkaṇ pīḻai taruvatu oṉṟu il
  10. {{0782}} niṟai nīra nīravar kēṇmai piṟai mati+ piṉ nīra pētaiyār naṭpu
  11. {{0811}} parukuvār pōliṉum paṇpu ilār kēṇmai perukaliṉ kuṉṟal iṉitu
  12. {{0812}} uṟiṉ naṭṭu aṟiṉ orūum oppu ilār kēṇmai peṟiṉum iḻappiṉum eṉ
  13. {{0822}} iṉam pōṉṟu iṉam allār kēṇmai makaḷir maṉam pōla vēṟupaṭum
  14. {{0809}} keṭā ar vaḻivanta kēṇmaiyār kēṇmai viṭāar viḻaiyum ulaku
  15. {{0519}} viṉaikkaṇ viṉaiyuṭaiyāṉ kēṇmai vēṟāka niṉaippāṉai nīṅkum tiru

kēṇmaiyavar [1 occ.]

  1. {{0807}} aḻivanta ceyyiṉum aṉpu aṟār aṉpiṉ vaḻivanta kēṇmaiyavar

kēṇmaiyār [1 occ.]

  1. {{0809}} keṭā ar vaḻivanta kēṇmaiyār kēṇmai viṭāar viḻaiyum ulaku

kēṇmaiyum [1 occ.]

  1. {{0709}} pakaimaiyum kēṇmaiyum kaṇ uraikkum kaṇṇiṉ vakaimai uṇarvār+ peṟiṉ

kēḷ [1 occ.]

  1. {{0808}} kēḷ iḻukkam kēḷā+ keḻutakaimai vallārkku nāḷ iḻukkam naṭṭār ceyiṉ

kēḷā [2 occ.]

  1. {{0808}} kēḷ iḻukkam kēḷā+ keḻutakaimai vallārkku nāḷ iḻukkam naṭṭār ceyiṉ
  2. {{0418}} kēṭpiṉum kēḷā+ takaiyavē kēḷviyāl tōṭka+ paṭāta cevi

kēḷātavar [1 occ.]

  1. {{0066}} kuḻal iṉitu yāḻ iṉitu eṉpa tam makkaḷ maḻalai+ col kēḷātavar

kēḷātu [2 occ.]

  1. {{0893}} keṭal vēṇṭiṉ kēḷātu ceyka aṭal vēṇṭiṉ āṟṟupavarkaṇ iḻukku
  2. {{0804}} viḻaitakaiyāṉ vēṇṭiyiruppar keḻutakaiyāṉ kēḷātu naṭṭār ceyiṉ

kēḷārum [1 occ.]

  1. {{0643}} kēṭṭār+ piṇikkum takai avāy kēḷārum vēṭpa moḻivatu ām col

kēḷir [3 occ.]

  1. {{0615}} iṉpam viḻaiyāṉ viṉai viḻaivāṉ taṉ kēḷir tuṉpam tuṭaittu ūṉṟum tūṇ
  2. {{0187}} paka+ colli+ kēḷir+ pirippar naka+ colli naṭpu āṭal tēṟṟātavar
  3. {{1267}} pulappēṉkol pulluvēṉ kollō kalappēṉkol kaṇ aṉṉa kēḷir variṉ

kēḷpōl [2 occ.]

  1. {{0882}} vāḷpōl pakaivarai añcaṟka añcuka kēḷpōl pakaivar toṭarpu
  2. {{1222}} puṉkaṇṇai vāḻi maruḷ mālai em kēḷpōl vaṉkaṇṇatō niṉ tuṇai

kēḷvi [1 occ.]

  1. {{0413}} ceviyuṇaviṉ kēḷvi uṭaiyār aviyuṇaviṉ āṉṟāroṭu oppar nilattu

kēḷviyar [1 occ.]

  1. {{0419}} nuṇaṅkiya kēḷviyar allār vaṇaṅkiya vāyiṉar ātal aritu

kēḷviyavar [1 occ.]

  1. {{0417}} piḻaittu uṇarntum pētaimai collār iḻaittu uṇarntu īṇṭiya kēḷviyavar

kēḷviyāl [1 occ.]

  1. {{0418}} kēṭpiṉum kēḷā+ takaiyavē kēḷviyāl tōṭka+ paṭāta cevi

kai [14 occ.]

  1. {{0832}} pētaimaiyuḷ ellām pētaimai kātaṉmai kai allataṉkaṇ ceyal
  2. {{0064}} amiḻtiṉum āṟṟa iṉitē tam makkaḷ ciṟu kai aḷāviya kūḻ
  3. {{0836}} poypaṭum oṉṟō puṉai pūṇum kai aṟiyā+ pētai viṉai mēṟkoḷiṉ
  4. {{0925}} kai aṟiyāmai uṭaittē poruḷ koṭuttu mey aṟiyāmai koḷal
  5. {{0727}} pakaiyakattu+ pēṭi kai oḷ vāḷ avaiyakattu añcumavaṉ kaṟṟa nūl
  6. {{0838}} maiyal oruvaṉ kaḷittaṟṟāl pētai taṉ kai oṉṟu uṭaimai peṟiṉ
  7. {{0879}} iḷaitāka muḷmaram kolka kaḷaiyunar kai kollum kāḻtta iṭattu
  8. {{1035}} iravār irappārkku oṉṟu īvar karavātu kai ceytu ūṇ mālaiyavar
  9. {{0307}} ciṉattai+ poruḷ eṉṟu koṇṭavaṉ kēṭu nilattu aṟaintāṉ kai piḻaiyātaṟṟu
  10. {{0178}} aḵkāmai celvattiṟku yātu eṉiṉ veḵkāmai vēṇṭum piṟaṉ kai+ poruḷ
  11. {{0788}} uṭukkai iḻantavaṉ kai pōla āṅkē iṭukkaṇ kaḷaivatu ām naṭpu
  12. {{0614}} tāḷāṇmai illātāṉ vēḷāṇmai pēṭi kai vāḷ āṇmai pōla keṭum
  13. {{1077}} īrṅ kai vitirār kayavar koṭiṟu uṭaikkum kūṉ kaiyar allātavarkku
  14. {{0774}} kai vēl kaḷiṟṟeṭu pōkki varupavaṉ mey vēl paṟiyā nakum

kaikaḷai [1 occ.]

  1. {{1238}} muyaṅkiya kaikaḷai ūkka pacantatu pain toṭi+ pētai nutal

kaikūṭum [2 occ.]

  1. {{0484}} ñālam karutiṉum kaikūṭum kālam karuti iṭattāṉ ceyiṉ
  2. {{0269}} kūṟṟam kutittalum kaikūṭum nōṟṟaliṉ āṟṟal talaippaṭṭavarkku

kaikūppi [1 occ.]

  1. {{0260}} kollāṉ pulālai maṟuttāṉai+ kaikūppi ellā uyirum toḻum

kaitūvēṉ [1 occ.]

  1. {{1021}} karumam ceya oruvaṉ kaitūvēṉ eṉṉum perumaiyiṉ pīṭu uṭaiyatu il

kaittu [2 occ.]

  1. {{0593}} ākkam iḻantēm eṉṟu allāvār ūkkam oruvantam kaittu uṭaiyār
  2. {{0758}} kuṉṟu ēṟi yāṉai+ pōr kaṇṭaṟṟāl taṉ kaittu oṉṟu uṇṭāka+ ceyvāṉ viṉai

kaippa [1 occ.]

  1. {{0389}} cevi kaippa+ coṟ poṟukkum paṇpuṭai vēntaṉ kavikaikkīḻ+ taṅkum ulaku

kaipporuḷ [1 occ.]

  1. {{0371}} āku ūḻāl tōṉṟum acaivu iṉmai kaipporuḷ pōku ūḻāl tōṉṟum maṭi

kaimmaṭaṅkiṉ [1 occ.]

  1. {{1036}} uḻaviṉār kaimmaṭaṅkiṉ illai viḻaivatūum viṭṭēm eṉpārkku nilai

kaimmāṟā [1 occ.]

  1. {{1183}} cāyalum nāṇum avar koṇṭār kaimmāṟā nōyum pacalaiyum tantu

kaimmāṟu [1 occ.]

  1. {{0211}} kaimmāṟu vēṇṭā kaṭappāṭu mārimāṭṭu eṉ āṟṟum kollō ulaku

kaiyar [1 occ.]

  1. {{1077}} īrṅ kai vitirār kayavar koṭiṟu uṭaikkum kūṉ kaiyar allātavarkku

kaiyāl [1 occ.]

  1. {{0894}} kūṟṟattai+ kaiyāl viḷittaṟṟāl āṟṟuvārkku āṟṟātār iṉṉā ceyal

kaiyāṟā [1 occ.]

  1. {{0627}} ilakkam uṭampu iṭumpaikku eṉṟu kalakkattai+ kaiyāṟā+ koḷḷātām mēl

kaiyikanta [1 occ.]

  1. {{0567}} kaṭu moḻiyum kaiyikanta taṇṭamum vēntaṉ aṭu muraṇ tēykkum aram

kaiyikantu [1 occ.]

  1. {{1271}} karappiṉum kaiyikantu ollā niṉ uṇkaṇ uraikkal uṟuvatu oṉṟu uṇṭu

kaiyum [1 occ.]

  1. {{0935}} kavaṟum kaḻakamum kaiyum tarukki ivaṟiyār illākiyār

kaiyuḷḷum [1 occ.]

  1. {{0828}} toḻuta kaiyuḷḷum paṭai oṭuṅkum oṉṉār aḻuta kaṇṇīrum aṉaittu

kaiviṭal [2 occ.]

  1. {{0450}} pallār pakai koḷaliṉ pattu aṭutta tīmaittē nallār toṭar kaiviṭal
  2. {{1245}} ceṟṟār eṉa+ kaiviṭal uṇṭō neñcē yām uṟṟāl uṟā atavar

kaiviṭuka [1 occ.]

  1. {{0928}} kaḷittu aṟiyēṉ eṉpatu kaiviṭuka neñcattu oḷittatūum āṅkē mikum

kaiviṭuvār [1 occ.]

  1. {{0799}} keṭum kālai+ kaiviṭuvār kēṇmai aṭum kālai uḷḷiṉum uḷḷam cuṭum

kokku [1 occ.]

  1. {{0490}} kokku okka kūmpum paruvattu maṟṟu ataṉ kuttu okka cīrtta iṭattu

koṭitu [1 occ.]

  1. {{0279}} kaṇai koṭitu yāḻ kōṭu cevvitu āṅku aṉṉa viṉaipaṭu pālāl koḷal

koṭitē [1 occ.]

  1. {{0551}} kolai mēṟkoṇṭāriṉ koṭitē alai mēṟkoṇṭu allavai ceytu oḻukum vēntu

koṭiya [1 occ.]

  1. {{1169}} koṭiyār koṭumaiyiṉ tām koṭiya in nāḷ neṭiya kaḻiyum irā

koṭiyar [1 occ.]

  1. {{1236}} toṭiyoṭu tōḷ nekiḻa nōval avarai koṭiyar eṉa+ kūṟal nontu

koṭiyār [3 occ.]

  1. {{1217}} naṉaviṉāṉ nalkā+ koṭiyār kaṉaviṉāṉ eṉ emmai+ pīḻippatu
  2. {{1235}} koṭiyār koṭumai uraikkum toṭiyoṭu tol kaviṉ vāṭiya tōḷ
  3. {{1169}} koṭiyār koṭumaiyiṉ tām koṭiya in nāḷ neṭiya kaḻiyum irā

koṭiyārai [1 occ.]

  1. {{0550}} kolaiyiṉ koṭiyārai vēntu oṟuttal paiṅkūḻ kaḷai kaṭṭataṉoṭu nēr

koṭiyārkku [1 occ.]

  1. {{1237}} pāṭu peṟutiyō neñcē koṭiyārkku eṉ vāṭu tōṭ pūcal uraittu

koṭiṟu [1 occ.]

  1. {{1077}} īrṅ kai vitirār kayavar koṭiṟu uṭaikkum kūṉ kaiyar allātavarkku

koṭu [1 occ.]

  1. {{1264}} kūṭiya kāmam pirintār varavu uḷḷi kōṭu koṭu ēṟum eṉ neñcu

koṭuttalum [1 occ.]

  1. {{0525}} koṭuttalum iṉ colum āṟṟiṉ aṭukkiya cuṟṟattāl cuṟṟappaṭum

koṭuttaṟporuṭṭu [1 occ.]

  1. {{0725}} āṟṟiṉ aḷavu aṟintu kaṟka avai añcā māṟṟam koṭuttaṟporuṭṭu

koṭuttu [1 occ.]

  1. {{0925}} kai aṟiyāmai uṭaittē poruḷ koṭuttu mey aṟiyāmai koḷal

koṭuttum [3 occ.]

  1. {{0703}} kuṟippiṉ kuṟippu uṇarvārai uṟuppiṉuḷ yātu koṭuttum koḷal
  2. {{0794}} kuṭi+ piṟantu taṉkaṇ paḻi nāṇuvāṉai+ koṭuttum koḷal vēṇṭum naṭpu
  3. {{0867}} koṭuttum koḷalvēṇṭum maṉṟa aṭuttu iruntu māṇāta ceyvāṉ pakai

koṭuppatu [1 occ.]

  1. {{0166}} koṭuppatu aḻukkaṟuppāṉ cuṟṟam uṭuppatūum uṇpatūum iṉṟi+ keṭum

koṭuppatūum [1 occ.]

  1. {{1005}} koṭuppatūum tuyppatūum illārkku aṭukkiya kōṭi uṇṭāyiṉum il

koṭum [1 occ.]

  1. {{1086}} koṭum puruvam kōṭā maṟaippiṉ naṭuṅku añar ceyyalamaṉ ivaḷ kaṇ

koṭumai [1 occ.]

  1. {{1235}} koṭiyār koṭumai uraikkum toṭiyoṭu tol kaviṉ vāṭiya tōḷ

koṭumaiyiṉ [1 occ.]

  1. {{1169}} koṭiyār koṭumaiyiṉ tām koṭiya in nāḷ neṭiya kaḻiyum irā

koṭai [1 occ.]

  1. {{0390}} koṭai aḷi ceṅkōl kuṭi ōmpal nāṉkum uṭaiyāṉ ām vēntarkku oḷi

koṭaiyāṉ [1 occ.]

  1. {{0526}} peruṅ koṭaiyāṉ pēṇāṉ vekuḷi avaṉiṉ maruṅku uṭaiyār mā nilattu il

koṭka [1 occ.]

  1. {{0663}} kaṭai+ koṭka+ ceytakkatu āṇmai iṭai+ koṭkiṉ eṟṟā viḻumam tarum

koṭkiṉ [1 occ.]

  1. {{0663}} kaṭai+ koṭka+ ceytakkatu āṇmai iṭai+ koṭkiṉ eṟṟā viḻumam tarum

koṭpu [1 occ.]

  1. {{0789}} naṭpiṟku vīṟṟirukkai yātu eṉiṉ koṭpu iṉṟi ollumvāy ūṉṟum nilai

koṇkaṉ [3 occ.]

  1. {{1266}} varukamaṉ koṇkaṉ orunāḷ parukuvaṉ paitalnōy ellām keṭa
  2. {{1285}} eḻutuṅkāl kōl kāṇā+ kaṇṇēpōl koṇkaṉ paḻi kāṇēṉ kaṇṭa iṭattu
  3. {{1186}} viḷakku aṟṟam pārkkum iruḷēpōl koṇkaṉ muyakku aṟṟam pārkkum pacappu

koṇkaṉai [2 occ.]

  1. {{1265}} kāṇkamaṉ koṇkaṉai+ kaṇ āra kaṇṭapiṉ nīṅkum eṉ meṉ tōṭ pacappu
  2. {{1283}} pēṇātu peṭpavē ceyyiṉum koṇkaṉai+ kāṇātu amaiyalakaṇ

koṇṭa [2 occ.]

  1. {{0659}} aḻa+ koṇṭa ellām aḻappōm iḻappiṉum piṟpayakkum naṟpālavai
  2. {{0745}} koḷaṟku aritāy koṇṭa kūḻttu āki akattār nilaikku eḷitu ām nīratu araṇ

koṇṭavaṉ [1 occ.]

  1. {{0307}} ciṉattai+ poruḷ eṉṟu koṇṭavaṉ kēṭu nilattu aṟaintāṉ kai piḻaiyātaṟṟu

koṇṭaṟṟu [1 occ.]

  1. {{1146}} kaṇṭatu maṉṉum oru nāḷ alar maṉṉum tiṅkaḷai+ pāmpu koṇṭaṟṟu

koṇṭaṉaḷ [1 occ.]

  1. {{1315}} immai+ piṟappil piriyalam eṉṟēṉā kaṇ niṟai nīr koṇṭaṉaḷ

koṇṭaṉṉatu [1 occ.]

  1. {{1082}} nōkkiṉāḷ nōkku etir nōkkutal tākku aṇaṅku tāṉai+ koṇṭaṉṉatu uṭaittu

koṇṭār [4 occ.]

  1. {{1183}} cāyalum nāṇum avar koṇṭār kaimmāṟā nōyum pacalaiyum tantu
  2. {{1195}} nām kātal koṇṭār namakku evaṉ ceypavō tām kātal koḷḷākkaṭai
  3. {{1205}} tam neñcattu emmai+ kaṭi koṇṭār nāṇārkol em neñcattu ōvā varal
  4. {{0253}} paṭai koṇṭār neñcam pōl naṉṟu ūkkātu oṉṟaṉ uṭal cuvai uṇṭār maṉam

koṇṭāṟ [1 occ.]

  1. {{0056}} taṟkāttu taṟ koṇṭāṟ pēṇi takai cāṉṟa coṟkāttu cōrvu ilāḷ peṇ

koṇṭāṉ [1 occ.]

  1. {{0051}} maṉai+ takka māṇpu uṭaiyaḷ āki taṟ koṇṭāṉ vaḷattakkāḷ vāḻkkai+ tuṇai

koṇṭu [6 occ.]

  1. {{0831}} pētaimai eṉpatu oṉṟu yātu eṉiṉ ētam koṇṭu ūtiyam pōka viṭal
  2. {{0775}} viḻitta kaṇ vēl koṇṭu eṟiya aḻittu imaippiṉ ōṭṭu aṉṟō vaṉkaṇavarkku
  3. {{0974}} orumai makaḷirē pōla perumaiyum taṉṉaittāṉ koṇṭu oḻukiṉ uṇṭu
  4. {{0874}} pakai naṭpā+ koṇṭu oḻukum paṇpu uṭaiyāḷaṉ takaimaikkaṇ taṅkiṟṟu ulaku
  5. {{0603}} maṭi maṭi+ koṇṭu oḻukum pētai piṟanta kuṭi maṭiyum taṉṉiṉum muntu
  6. {{0921}} uṭka+ paṭā ar oḷi iḻappar eññāṉṟum kaḷ kātal koṇṭu oḻukuvār

kompar [1 occ.]

  1. {{0476}} nuṉi+ kompar ēṟiṉār aḵtu iṟantu ūkkiṉ uyirkku iṟuti āki viṭum

kol [2 occ.]

  1. {{0735}} pal kuḻuvum pāḻceyyum uṭpakaiyum vēntu alaikkum kol kuṟumpum illatu nāṭu
  2. {{0189}} aṟaṉ nōkki āṟṟum kol vaiyam puṟaṉ nōkki+ puṉ col uraippāṉ poṟai

kolai [3 occ.]

  1. {{0325}} nilai añci nīttāruḷ ellām kolai añci+ kollāmai cūḻvāṉ talai
  2. {{0551}} kolai mēṟkoṇṭāriṉ koṭitē alai mēṟkoṇṭu allavai ceytu oḻukum vēntu
  3. {{0329}} kolai viṉaiyar ākiya mākkaḷ pulai viṉaiyar puṉmai terivār akattu

kolaikkaḷattu [1 occ.]

  1. {{1224}} kātalar il vaḻi mālai kolaikkaḷattu ētilar pōla varum

kolaiyiṉ [1 occ.]

  1. {{0550}} kolaiyiṉ koṭiyārai vēntu oṟuttal paiṅkūḻ kaḷai kaṭṭataṉoṭu nēr

kolka [1 occ.]

  1. {{0879}} iḷaitāka muḷmaram kolka kaḷaiyunar kai kollum kāḻtta iṭattu

kolla [1 occ.]

  1. {{1078}} colla payaṉpaṭuvar cāṉṟōr karumpupōl kolla payaṉpaṭum kīḻ

kollā [1 occ.]

  1. {{0984}} kollā nalattatu nōṉmai piṟar tīmai collā nalattatu cālpu

kollātu [1 occ.]

  1. {{0256}} tiṉaṟporuṭṭāl kollātu ulaku eṉiṉ yārum vilai+ poruṭṭāl ūṉ taruvār il

kollāmai [6 occ.]

  1. {{0321}} aṟaviṉai yātu eṉiṉ kollāmai kōṟal piṟa viṉai ellām tarum
  2. {{0254}} aruḷ allatu yātu eṉiṉ kollāmai kōṟal poruḷ allatu av ūṉ tiṉal
  3. {{0324}} nallāṟu eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum kollāmai cūḻum neṟi
  4. {{0325}} nilai añci nīttāruḷ ellām kolai añci+ kollāmai cūḻvāṉ talai
  5. {{0323}} oṉṟāka nallatu kollāmai maṟṟu ataṉ piṉcāra+ poyyāmai naṉṟu
  6. {{0326}} kollāmai mēṟkoṇṭu oḻukuvāṉ vāḻnāḷmēl cellātu uyir uṇṇum kūṟṟu

kollāṉ [1 occ.]

  1. {{0260}} kollāṉ pulālai maṟuttāṉai+ kaikūppi ellā uyirum toḻum

kollum [5 occ.]

  1. {{0879}} iḷaitāka muḷmaram kolka kaḷaiyunar kai kollum kāḻtta iṭattu
  2. {{0304}} nakaiyum uvakaiyum kollum ciṉattiṉ pakaiyum uḷavō piṟa
  3. {{0305}} taṉṉai+ tāṉ kākkiṉ ciṉam kākka kāvākkāl taṉṉaiyē kollum ciṉam
  4. {{1228}} aḻal pōlum mālaikku+ tūtu āki āyaṉ kuḻalpōlum kollum paṭai
  5. {{0532}} poccāppu+ kollum pukaḻai aṟiviṉai niccam nirappu+ koṉṟāṅku

kollō [7 occ.]

  1. {{0211}} kaimmāṟu vēṇṭā kaṭappāṭu mārimāṭṭu eṉ āṟṟum kollō ulaku
  2. {{1004}} eccam eṉṟu eṉ eṇṇum kollō oruvarāl nacca+ paṭāatavaṉ
  3. {{1267}} pulappēṉkol pulluvēṉ kollō kalappēṉkol kaṇ aṉṉa kēḷir variṉ
  4. {{1029}} iṭumpaikkē koḷkalam kollō kuṭumpattai+ kuṟṟam maṟaippāṉ uṭampu
  5. {{1328}} ūṭi+ peṟukuvam kollō nutal veyarppa+ kūṭaliṉ tōṉṟiya uppu
  6. {{1048}} iṉṟum varuvatu kollō nerunalum koṉṟatu pōlum nirappu
  7. {{0085}} vittum iṭalvēṇṭum kollō viruntu ōmpi miccil micaivāṉ pulam

koḻunaṉ [1 occ.]

  1. {{0055}} teyvam toḻā aḷ koḻunaṉ toḻutu eḻuvāḷ pey eṉa peyyum maḻai

koḷ [1 occ.]

  1. {{1223}} paṉi arumpi+ paital koḷ mālai tuṉi arumpi+ tuṉpam vaḷara varum

koḷa [2 occ.]

  1. {{0583}} oṟṟiṉāṉ oṟṟi poruḷ teriyā maṉṉavaṉ koṟṟam koḷa+ kiṭantatu il
  2. {{1244}} kaṇṇum koḷa+ cēṟi neñcē ivai eṉṉai+ tiṉṉum avar+ kāṇal uṟṟu

koḷappaṭṭēm [1 occ.]

  1. {{0699}} koḷappaṭṭēm eṉṟu eṇṇi koḷḷāta ceyyār tuḷakku aṟṟa kāṭciyavar

koḷal [23 occ.]

  1. {{0279}} kaṇai koṭitu yāḻ kōṭu cevvitu āṅku aṉṉa viṉaipaṭu pālāl koḷal
  2. {{0401}} araṅku iṉṟi vaṭṭu āṭiyaṟṟē nirampiya nūl iṉṟi+ kōṭṭi koḷal
  3. {{0441}} aṟaṉ aṟintu mūtta aṟivu uṭaiyār kēṇmai tiṟaṉ aṟintu tērntu koḷal
  4. {{0442}} uṟṟa nōy nīkki uṟā amai muṉ kākkum peṟṟiyār+ pēṇi+ koḷal
  5. {{0443}} ariyavaṟṟuḷ ellām aritē periyārai+ pēṇi+ tamarā+ koḷal
  6. {{0445}} cūḻvār kaṇ āka ōḻukalāṉ maṉṉavaṉ cūḻvārai+ cūḻntu koḷal
  7. {{0504}} kuṇam nāṭi kuṟṟamum nāṭi avaṟṟuḷ mikai nāṭi mikka koḷal
  8. {{0530}} uḻai+ pirintu kāraṇattiṉ vantāṉai vēntaṉ iḻaittu iruntu eṇṇi+ koḷal
  9. {{0588}} oṟṟu oṟṟi+ tanta poruḷaiyum maṟṟum ōr oṟṟiṉāl oṟṟi koḷal
  10. {{0677}} ceyviṉai ceyvāṉ ceyalmuṟai av viṉai uḷ aṟivāṉ uḷḷam koḷal
  11. {{0679}} naṭṭārkku nalla ceyaliṉ viraintatē oṭṭārai oṭṭi+ koḷal
  12. {{0702}} aiyappaṭā atu akattatu uṇarvāṉai+ teyvattoṭu oppa+ koḷal
  13. {{0703}} kuṟippiṉ kuṟippu uṇarvārai uṟuppiṉuḷ yātu koṭuttum koḷal
  14. {{0714}} oḷiyārmuṉ oḷḷiyar ātal veḷiyārmuṉ vāṉ cutai vaṇṇam koḷal
  15. {{0720}} aṅkaṇattuḷ ukka amiḻtu aṟṟāl tam kaṇattar allārmuṉ kōṭṭi koḷal
  16. {{0724}} kaṟṟār muṉ kaṟṟa cela+ colli tām kaṟṟa mikkāruḷ mikka koḷal
  17. {{0795}} aḻa+ colli allatu iṭittu vaḻakku aṟiya vallār naṭpu āyntu koḷal
  18. {{0925}} kai aṟiyāmai uṭaittē poruḷ koṭuttu mey aṟiyāmai koḷal
  19. {{0986}} cālpiṟku+ kaṭṭaḷai yātu eṉiṉ tōlvi tulai allārkaṇṇum koḷal
  20. {{1026}} nal āṇmai eṉpatu oruvaṟku+ tāṉ piṟanta il āṇmai ākki+ koḷal
  21. {{0134}} maṟappiṉum ottu+ koḷal ākum pārppāṉ piṟappu oḻukkam kuṉṟa+ keṭum
  22. {{0222}} nallāṟu eṉiṉum koḷal tītu mēl ulakam il eṉiṉum ītalē naṉṟu
  23. {{0794}} kuṭi+ piṟantu taṉkaṇ paḻi nāṇuvāṉai+ koṭuttum koḷal vēṇṭum naṭpu

koḷaliṉ [1 occ.]

  1. {{0450}} pallār pakai koḷaliṉ pattu aṭutta tīmaittē nallār toṭar kaiviṭal

koḷalvēṇṭum [1 occ.]

  1. {{0867}} koṭuttum koḷalvēṇṭum maṉṟa aṭuttu iruntu māṇāta ceyvāṉ pakai

koḷaṟku [1 occ.]

  1. {{0745}} koḷaṟku aritāy koṇṭa kūḻttu āki akattār nilaikku eḷitu ām nīratu araṇ

koḷiṉ [2 occ.]

  1. {{0939}} uṭai celvam ūṇ oḷi kalvi eṉṟu aintum aṭaiyāvām āyam koḷiṉ
  2. {{0630}} iṉṉāmai iṉpam eṉa+ koḷiṉ ākum taṉ oṉṉār viḻaiyum ciṟappu

koḷiṉum [1 occ.]

  1. {{0872}} vil ēr uḻavar pakai koḷiṉum koḷḷaṟka col ēr uḻavar pakai

koḷka [2 occ.]

  1. {{0875}} taṉ tuṇai iṉṟāl pakai iraṇṭāl tāṉ oruvaṉ iṉ tuṇaiyā+ koḷka avaṟṟiṉ oṉṟu
  2. {{0161}} oḻukku āṟā+ koḷka oruvaṉ taṉ neñcattu aḻukkāṟu ilāta iyalpu

koḷkalam [1 occ.]

  1. {{1029}} iṭumpaikkē koḷkalam kollō kuṭumpattai+ kuṟṟam maṟaippāṉ uṭampu

koḷkai [1 occ.]

  1. {{1019}} kulam cuṭum koḷkai piḻaippiṉ nalam cuṭum nāṇ iṉmai niṉṟakkaṭai

koḷkaiyār [1 occ.]

  1. {{0899}} ēntiya koḷkaiyār cīṟiṉ iṭai murintu vēntaṉum vēntu keṭum

koḷpavaṉ [1 occ.]

  1. {{0873}} ēmuṟṟavariṉum ēḻai tamiyaṉāy+ pallār pakai koḷpavaṉ

koḷvar [3 occ.]

  1. {{0104}} tiṉai+ tuṇai naṉṟi ceyiṉum paṉai+ tuṇaiyā+ koḷvar payaṉ terivār
  2. {{0433}} tiṉai+ tuṇaiyām kuṟṟam variṉum paṉai+ tuṇaiyā+ koḷvar paḻi nāṇuvār
  3. {{0680}} uṟai ciṟiyār uḷ naṭuṅkal añci kuṟai peṟiṉ koḷvar periyār+ paṇintu

koḷvār [1 occ.]

  1. {{1009}} aṉpu orīi taṟ ceṟṟu aṟam nōkkātu īṭṭiya oṇ poruḷ koḷvār piṟar

koḷvārum [1 occ.]

  1. {{0813}} uṟuvatu cīrtūkkum naṭpum peṟuvatu koḷvārum kaḷvarum nēr

koḷvāroṭu [1 occ.]

  1. {{0704}} kuṟittatu kūṟāmai+ koḷvāroṭu ēṉai uṟuppu ōraṉaiyarāl vēṟu

koḷvēm [1 occ.]

  1. {{0976}} ciṟiyār uṇarcciyuḷ illai periyārai+ pēṇi+ koḷvēm eṉṉum nōkku

koḷḷaṟka [3 occ.]

  1. {{0798}} uḷḷaṟka uḷḷam ciṟukuva koḷḷaṟka allaṟkaṇ āṟṟaṟuppār naṭpu
  2. {{0872}} vil ēr uḻavar pakai koḷiṉum koḷḷaṟka col ēr uḻavar pakai
  3. {{0827}} col vaṇakkam oṉṉārkaṇ koḷḷaṟka vil vaṇakkam tīṅku kuṟittamaiyāṉ

koḷḷā [1 occ.]

  1. {{1064}} iṭam ellām koḷḷā+ takaittē iṭam illā+ kālum iravu ollā+ cālpu

koḷḷākkaṭai [1 occ.]

  1. {{1195}} nām kātal koṇṭār namakku evaṉ ceypavō tām kātal koḷḷākkaṭai

koḷḷāta [2 occ.]

  1. {{0470}} eḷḷāta eṇṇi+ ceyalvēṇṭum tammoṭu koḷḷāta koḷḷātu ulaku
  2. {{0699}} koḷappaṭṭēm eṉṟu eṇṇi koḷḷāta ceyyār tuḷakku aṟṟa kāṭciyavar

koḷḷātām [1 occ.]

  1. {{0627}} ilakkam uṭampu iṭumpaikku eṉṟu kalakkattai+ kaiyāṟā+ koḷḷātām mēl

koḷḷātāṉ [1 occ.]

  1. {{0792}} āyntu āyntu koḷḷātāṉ kēṇmai kaṭaimuṟai tāṉ cām tuyaram tarum

koḷḷātu [2 occ.]

  1. {{0470}} eḷḷāta eṇṇi+ ceyalvēṇṭum tammoṭu koḷḷāta koḷḷātu ulaku
  2. {{1016}} nāṇ vēli koḷḷātu maṉṉō viyal ñālam pēṇalar mēlāyavar

koḷḷār [1 occ.]

  1. {{0404}} kallātāṉ oṭpam kaḻiya naṉṟu āyiṉum koḷḷār aṟivu uṭaiyār

koḷḷum [1 occ.]

  1. {{1092}} kaṇ kaḷavu koḷḷum ciṟu nōkkam kāmattiṉ cempākam aṉṟu peritu

koṟṟam [1 occ.]

  1. {{0583}} oṟṟiṉāṉ oṟṟi poruḷ teriyā maṉṉavaṉ koṟṟam koḷa+ kiṭantatu il

koṉṟa [1 occ.]

  1. {{0110}} en naṉṟi koṉṟārkkum uyvu uṇṭām uyvu illai ceynnaṉṟi koṉṟa makaṟku

koṉṟatu [1 occ.]

  1. {{1048}} iṉṟum varuvatu kollō nerunalum koṉṟatu pōlum nirappu

koṉṟaṉṉa [1 occ.]

  1. {{0109}} koṉṟaṉṉa iṉṉā ceyiṉum avar ceyta oṉṟum naṉṟu uḷḷa keṭum

koṉṟāṅku [1 occ.]

  1. {{0532}} poccāppu+ kollum pukaḻai aṟiviṉai niccam nirappu+ koṉṟāṅku

koṉṟārkkum [1 occ.]

  1. {{0110}} en naṉṟi koṉṟārkkum uyvu uṇṭām uyvu illai ceynnaṉṟi koṉṟa makaṟku

koṉṟiṭa [1 occ.]

  1. {{1030}} iṭukkaṇ kāl koṉṟiṭa vīḻum aṭuttu ūṉṟum nal āḷ ilāta kuṭi

koṉṟu [2 occ.]

  1. {{0638}} aṟi koṉṟu aṟiyāṉ eṉiṉum uṟuti uḻaiyiruntāṉ kūṟal kaṭaṉ
  2. {{0328}} naṉṟu ākum ākkam peritu eṉiṉum cāṉṟōrkku+ koṉṟu ākum ākkam kaṭai

kōṭal [2 occ.]

  1. {{0678}} viṉaiyāṉ viṉai ākki+ kōṭal naṉai kavuḷ yāṉaiyāl yāṉai yāttaṟṟu
  2. {{0646}} vēṭpa+ tām colli piṟar col payaṉ kōṭal māṭciyiṉ mācu aṟṟār kōḷ

kōṭā [1 occ.]

  1. {{1086}} koṭum puruvam kōṭā maṟaippiṉ naṭuṅku añar ceyyalamaṉ ivaḷ kaṇ

kōṭātu [2 occ.]

  1. {{0520}} nāḷtōṟum nāṭuka maṉṉaṉ viṉaiceyvāṉ kōṭāmai+ kōṭātu ulaku
  2. {{0546}} vēl aṉṟu veṉṟi taruvatu maṉṉavaṉ kōl atūum kōṭātu eṉiṉ

kōṭāmai [3 occ.]

  1. {{0520}} nāḷtōṟum nāṭuka maṉṉaṉ viṉaiceyvāṉ kōṭāmai+ kōṭātu ulaku
  2. {{0115}} kēṭum perukkamum il alla neñcattu+ kōṭāmai cāṉṟōrkku aṇi
  3. {{0118}} camaṉ ceytu cīr tūkkum kōlpōl amaintu orupāl kōṭāmai cāṉṟōrkku aṇi

kōṭi [10 occ.]

  1. {{1005}} koṭuppatūum tuyppatūum illārkku aṭukkiya kōṭi uṇṭāyiṉum il
  2. {{0639}} paḻutu eṇṇum mantiriyiṉ pakkattuḷ tev ōr eḻupatu kōṭi uṟum
  3. {{0816}} pētai peruṅ keḻīi naṭpiṉ aṟivu uṭaiyār ētiṉmai kōṭi uṟum
  4. {{0817}} nakai vakaiyar ākiya naṭpiṉ pakaivarāṉ pattu aṭutta kōṭi uṟum
  5. {{1061}} karavātu uvantu īyum kaṇ aṉṉār kaṇṇum iravāmai kōṭi uṟum
  6. {{0559}} muṟai kōṭi maṉṉavaṉ ceyyiṉ uṟai kōṭi ollātu vāṉam peyal
  7. {{0554}} kūḻum kuṭiyum oruṅku iḻakkum kōl kōṭi cūḻātu ceyyum aracu
  8. {{0377}} vakuttāṉ vakutta vakai allāl kōṭi tokuttārkkum tuyttal aritu
  9. {{0954}} aṭukkiya kōṭi peṟiṉum kuṭi+ piṟantār kuṉṟuva ceytal ilar
  10. {{0559}} muṟai kōṭi maṉṉavaṉ ceyyiṉ uṟai kōṭi ollātu vāṉam peyal

kōṭiyum [1 occ.]

  1. {{0337}} oru poḻutum vāḻvatu aṟiyār karutupa kōṭiyum alla pala

kōṭu [3 occ.]

  1. {{0523}} aḷavaḷāvu illātāṉ vāḻkkai kuḷavaḷā+ kōṭu iṉṟi nīr niṟaintaṟṟu
  2. {{1264}} kūṭiya kāmam pirintār varavu uḷḷi kōṭu koṭu ēṟum eṉ neñcu
  3. {{0279}} kaṇai koṭitu yāḻ kōṭu cevvitu āṅku aṉṉa viṉaipaṭu pālāl koḷal

kōṭṭatu [1 occ.]

  1. {{0599}} pariyatu kūrṅ kōṭṭatu āyiṉum yāṉai verūum puli tākkuṟiṉ

kōṭṭam [2 occ.]

  1. {{0119}} coṟ kōṭṭam illatu ceppam orutalaiyā uṭ kōṭṭam iṉmai peṟiṉ
  2. {{0119}} coṟ kōṭṭam illatu ceppam orutalaiyā uṭ kōṭṭam iṉmai peṟiṉ

kōṭṭi [2 occ.]

  1. {{0401}} araṅku iṉṟi vaṭṭu āṭiyaṟṟē nirampiya nūl iṉṟi+ kōṭṭi koḷal
  2. {{0720}} aṅkaṇattuḷ ukka amiḻtu aṟṟāl tam kaṇattar allārmuṉ kōṭṭi koḷal

kōṭṭu [1 occ.]

  1. {{1313}} kōṭṭu+ pū+ cūṭiṉum kāyum oruttiyai+ kāṭṭiya cūṭiṉīr eṉṟu

kōmāṉ [1 occ.]

  1. {{0025}} aintu avittāṉ āṟṟal akal vicumpuḷār kōmāṉ intiraṉē cālum kari

kōl [9 occ.]

  1. {{0543}} antaṇar nūṟkum aṟattiṟkum ātiyāy niṉṟatu maṉṉavaṉ kōl
  2. {{0796}} kēṭṭiṉum uṇṭu ōr uṟuti kiḷaiñarai nīṭṭi aḷappatu ōr kōl
  3. {{0546}} vēl aṉṟu veṉṟi taruvatu maṉṉavaṉ kōl atūum kōṭātu eṉiṉ
  4. {{0545}} iyalpuḷi+ kōl ōccum maṉṉavaṉ nāṭṭa peyalum viḷaiyuḷum tokku
  5. {{0544}} kuṭi taḻīi+ kōl ōccum mā nila maṉṉaṉ aṭi taḻīi niṟkum ulaku
  6. {{1285}} eḻutuṅkāl kōl kāṇā+ kaṇṇēpōl koṇkaṉ paḻi kāṇēṉ kaṇṭa iṭattu
  7. {{0710}} nuṇṇiyam eṉpār aḷakkum kōl kāṇuṅkāl kaṇ allatu illai piṟa
  8. {{0554}} kūḻum kuṭiyum oruṅku iḻakkum kōl kōṭi cūḻātu ceyyum aracu
  9. {{0542}} vāṉ nōkki vāḻum ulaku ellām maṉṉavaṉ kōl nōkki vāḻum kuṭi

kōloṭu [1 occ.]

  1. {{0552}} vēloṭu niṉṟāṉiṭu eṉṟatu pōlum kōloṭu niṉṟāṉ iravu

kōlpōl [1 occ.]

  1. {{0118}} camaṉ ceytu cīr tūkkum kōlpōl amaintu orupāl kōṭāmai cāṉṟōrkku aṇi

kōḷ [8 occ.]

  1. {{0311}} ciṟappu īṉum celvam peṟiṉum piṟarkku iṉṉā ceyyāmai mācu aṟṟār kōḷ
  2. {{0312}} kaṟuttu iṉṉā ceyta akkaṇṇum maṟuttu iṉṉā ceyyāmai mācu aṟṟār kōḷ
  3. {{0646}} vēṭpa+ tām colli piṟar col payaṉ kōṭal māṭciyiṉ mācu aṟṟār kōḷ
  4. {{0662}} ūṟu orāl uṟṟapiṉ olkāmai iv iraṇṭiṉ āṟu eṉpar āyntavar kōḷ
  5. {{0009}} kōḷ il poṟiyiṉ kuṇam ilavē eṇkuṇattāṉ tāḷai vaṇaṅkā+ talai
  6. {{0220}} oppuraviṉāl varum kēṭu eṉiṉ aḵtu oruvaṉ viṟṟu+ kōḷ takkatu uṭaittu
  7. {{0780}} purantār kaṇ nīr malka+ cākiṟpiṉ cākkāṭu irantu kōḷ takkatu uṭaittu
  8. {{1059}} īvārkaṇ eṉ uṇṭām tōṟṟam irantu kōḷ mēvār ilā akkaṭai

kōṟal [2 occ.]

  1. {{0321}} aṟaviṉai yātu eṉiṉ kollāmai kōṟal piṟa viṉai ellām tarum
  2. {{0254}} aruḷ allatu yātu eṉiṉ kollāmai kōṟal poruḷ allatu av ūṉ tiṉal

kōṟkīḻ [1 occ.]

  1. {{0558}} iṉmaiyiṉ iṉṉātu uṭaimai muṟai ceyyā maṉṉavaṉ kōṟkīḻ+ paṭiṉ

kauvai [3 occ.]

  1. {{1143}} uṟāatō ūr aṟinta kauvai ataṉai+ peṟāatu peṟṟaṉṉa nīrttu
  2. {{1150}} tām vēṇṭiṉ nalkuvar kātalar yām vēṇṭum kauvai eṭukkum iv ūr
  3. {{1147}} ūravar kauvai eruvāka aṉṉai col nīrāka nīḷum in nōy

kauvaiyāṉ [1 occ.]

  1. {{1148}} neyyāl eri nutuppēm eṉṟaṟṟāl kauvaiyāṉ kāmam nutuppēm eṉal

camaṉ [1 occ.]

  1. {{0118}} camaṉ ceytu cīr tūkkum kōlpōl amaintu orupāl kōṭāmai cāṉṟōrkku aṇi

calattāl [1 occ.]

  1. {{0660}} calattāl poruḷ ceytu ēmākkal pacu maṇ kalattuḷ nīr peytu irīiyaṟṟu

calam [1 occ.]

  1. {{0956}} calam paṟṟi+ cālpu ila ceyyār mācu aṟṟa kulam paṟṟi vāḻtum eṉpār

[1 occ.]

  1. {{0829}} mika+ ceytu tam eḷḷuvārai naka+ ceytu naṭpiṉuḷ cā+ pullaṟpāṟṟu

cākāṭum [1 occ.]

  1. {{0475}} pīli pey cākāṭum accu iṟum a+ paṇṭam cāla mikuttu+ peyiṉ

cākiṟpiṉ [1 occ.]

  1. {{0780}} purantār kaṇ nīr malka+ cākiṟpiṉ cākkāṭu irantu kōḷ takkatu uṭaittu

cākkāṭu [2 occ.]

  1. {{0780}} purantār kaṇ nīr malka+ cākiṟpiṉ cākkāṭu irantu kōḷ takkatu uṭaittu
  2. {{0339}} uṟaṅkuvatu pōlum cākkāṭu uṟaṅki viḻippatu pōlum piṟappu

cākkāṭum [1 occ.]

  1. {{0235}} nattam pōl kēṭum uḷatākum cākkāṭum vittakarkku allāl aritu

cātal [2 occ.]

  1. {{1124}} vāḻtal uyirkku aṉṉaḷ āyiḻai cātal ataṟku aṉṉaḷ nīṅkum iṭattu
  2. {{0183}} puṟam kūṟi poyttu uyir vāḻtaliṉ cātal aṟam kūṟum ākkam tarum

cātaliṉ [1 occ.]

  1. {{0230}} cātaliṉ iṉṉātatu illai iṉitu atūum ītal iyaiyākkaṭai

cām [2 occ.]

  1. {{0397}} yātāṉum nāṭu āmāl ūr āmāl eṉ oruvaṉ cām tuṇaiyum kallātavāṟu
  2. {{0792}} āyntu āyntu koḷḷātāṉ kēṇmai kaṭaimuṟai tāṉ cām tuyaram tarum

cāya [1 occ.]

  1. {{0749}} muṉai mukattu māṟṟalar cāya viṉaimukattu vīṟu eyti māṇṭatu araṇ

cāyalum [1 occ.]

  1. {{1183}} cāyalum nāṇum avar koṇṭār kaimmāṟā nōyum pacalaiyum tantu

cāytal [1 occ.]

  1. {{0858}} ikaliṟku etir cāytal ākkam ataṉai mikal ūkkiṉ ūkkumām kēṭu

cāyntu [1 occ.]

  1. {{0855}} ikal etir cāyntu oḻuka vallārai yārē mikal ūkkum taṉmaiyavar

cāypavar [1 occ.]

  1. {{0927}} uḷ oṟṟi uḷḷūr nakappaṭuvar eññāṉṟum kaḷ oṟṟi+ kaṇ cāypavar

cārā [4 occ.]

  1. {{0815}} ceytu ēmam cārā ciṟiyavar puṉ kēṇmai eytaliṉ eytāmai naṉṟu
  2. {{1047}} aṟam cārā nalkuravu īṉṟa tāyāṉum piṟaṉ pōla nōkkappaṭum
  3. {{0194}} nayaṉ cārā naṉmaiyiṉ nīkkum payaṉ cārā+ paṇpu il col pallārakattu
  4. {{0194}} nayaṉ cārā naṉmaiyiṉ nīkkum payaṉ cārā+ paṇpu il col pallārakattu

cārtarā [1 occ.]

  1. {{0359}} cārpu uṇarntu cārpu keṭa oḻukiṉ maṟṟu aḻittu+ cārtarā cārtarum nōy

cārtarum [1 occ.]

  1. {{0359}} cārpu uṇarntu cārpu keṭa oḻukiṉ maṟṟu aḻittu+ cārtarā cārtarum nōy

cārpu [5 occ.]

  1. {{0449}} mutal ilārkku ūtiyam illai matalai ām cārpu ilārkku illai nilai
  2. {{0900}} iṟantu amainta cārpu uṭaiyar āyiṉum uyyār ciṟantu amainta cīrār ceṟiṉ
  3. {{0359}} cārpu uṇarntu cārpu keṭa oḻukiṉ maṟṟu aḻittu+ cārtarā cārtarum nōy
  4. {{0076}} aṟattiṟkē aṉpu cārpu eṉpa aṟiyār maṟattiṟkum aḵtē tuṇai
  5. {{0359}} cārpu uṇarntu cārpu keṭa oḻukiṉ maṟṟu aḻittu+ cārtarā cārtarum nōy

cārvāy [1 occ.]

  1. {{0015}} keṭuppatūum keṭṭārkku+ cārvāy maṟṟu āṅkē eṭuppatūum ellām maḻai

cāla [4 occ.]

  1. {{1233}} taṇantamai cāla aṟivippa pōlum maṇanta nāḷ vīṅkiya tōḷ
  2. {{0770}} nilai makkaḷ cāla uṭaittu eṉiṉum tāṉai talaimakkaḷ ilvaḻi il
  3. {{1037}} toṭi+ puḻuti kaḵcā uṇakkiṉ piṭittu eruvum vēṇṭātu cāla+ paṭum
  4. {{0475}} pīli pey cākāṭum accu iṟum a+ paṇṭam cāla mikuttu+ peyiṉ

cālum [3 occ.]

  1. {{0165}} aḻukkāṟu uṭaiyārkku atu cālum oṉṉār vaḻukkiyum kēṭu īṉpatu
  2. {{0025}} aintu avittāṉ āṟṟal akal vicumpuḷār kōmāṉ intiraṉē cālum kari
  3. {{1060}} irappāṉ vekuḷāmai vēṇṭum nirappu iṭumpai tāṉēyum cālum kari

cālpiṟku [1 occ.]

  1. {{0986}} cālpiṟku+ kaṭṭaḷai yātu eṉiṉ tōlvi tulai allārkaṇṇum koḷal

cālpiṉ [1 occ.]

  1. {{0105}} utavi varaittu aṉṟu utavi utavi ceyappaṭṭār cālpiṉ varaittu

cālpu [7 occ.]

  1. {{0984}} kollā nalattatu nōṉmai piṟar tīmai collā nalattatu cālpu
  2. {{0987}} iṉṉā ceytārkkum iṉiyavē ceyyākkāl eṉṉa payattatō cālpu
  3. {{1013}} ūṉai+ kuṟitta uyir ellām nāṇ eṉṉum naṉmai kuṟittatu cālpu
  4. {{1064}} iṭam ellām koḷḷā+ takaittē iṭam illā+ kālum iravu ollā+ cālpu
  5. {{0956}} calam paṟṟi+ cālpu ila ceyyār mācu aṟṟa kulam paṟṟi vāḻtum eṉpār
  6. {{0983}} aṉpu nāṇ oppuravu kaṇṇōṭṭam vāymaiyoṭu aintu cālpu ūṉṟiya tūṇ
  7. {{0988}} iṉmai oruvaṟku iḷivu aṉṟu cālpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ

cāvā [1 occ.]

  1. {{0082}} viruntu puṟattatā+ tāṉ uṇṭal cāvā maruntu eṉiṉum vēṇṭaṟpāṟṟu aṉṟu

cāvār [1 occ.]

  1. {{0723}} pakaiyakattu+ cāvār eḷiyar ariyar avaiyakattu añcātavar

cāvārai [1 occ.]

  1. {{0779}} iḻaittatu ikavāmai+ cāvārai yārē piḻaittatu oṟukkiṟpavar

cāṟṟuvēṉmaṉ [1 occ.]

  1. {{1212}} kayal uṇkaṇ yāṉ irappa+ tuñciṉ kalantārkku uyal uṇmai cāṟṟuvēṉmaṉ

cāṉṟa [3 occ.]

  1. {{0056}} taṟkāttu taṟ koṇṭāṟ pēṇi takai cāṉṟa coṟkāttu cōrvu ilāḷ peṇ
  2. {{0581}} oṟṟum urai cāṉṟa nūlum ivai iraṇṭum teṟṟeṉka maṉṉavaṉ kaṇ
  3. {{1001}} vaittāṉ vāy cāṉṟa perum poruḷ aḵtu uṇṇāṉ cettāṉ ceyakkiṭantatu il

cāṉṟavar [1 occ.]

  1. {{0990}} cāṉṟavar cāṉṟāṇmai kuṉṟiṉ iru nilam tāṉ tāṅkātu maṉṉō poṟai

cāṉṟāṇmai [2 occ.]

  1. {{0990}} cāṉṟavar cāṉṟāṇmai kuṉṟiṉ iru nilam tāṉ tāṅkātu maṉṉō poṟai
  2. {{0981}} kaṭaṉ eṉpa nallavai ellām kaṭaṉ aṟintu cāṉṟāṇmai mēṟkoḷpavarkku

cāṉṟāṇmaikku [1 occ.]

  1. {{0989}} ūḻi peyariṉum tām peyarār cāṉṟāṇmaikku āḻi eṉappaṭuvār

cāṉṟōr [9 occ.]

  1. {{0802}} naṭpiṟku uṟuppu+ keḻutakaimai maṟṟu ataṟku uppu ātal cāṉṟōr kaṭaṉ
  2. {{1078}} colla payaṉpaṭuvar cāṉṟōr karumpupōl kolla payaṉpaṭum kīḻ
  3. {{0657}} paḻi malaintu eytiya ākkattiṉ cāṉṟōr kaḻi nalkuravē talai
  4. {{0840}} kaḻāa+ kāl paḷḷiyuḷ vaittaṟṟāl cāṉṟōr kuḻā attu+ pētai pukal
  5. {{0982}} kuṇa nalam cāṉṟōr nalaṉē piṟa nalam en nalattu uḷḷatūum aṉṟu
  6. {{0197}} nayaṉ ila colliṉum colluka cāṉṟōr payaṉ ila collāmai naṉṟu
  7. {{0656}} īṉṟāḷ paci kāṇpāṉ āyiṉum ceyyaṟka cāṉṟōr paḻikkum viṉai
  8. {{0985}} āṟṟuvār āṟṟal paṇital atu cāṉṟōr māṟṟārai māṟṟum paṭai
  9. {{0923}} īṉṟāḷ mukattēyum iṉṉātāl eṉ maṟṟu+ cāṉṟōr mukattu+ kaḷi

cāṉṟōrāṉ [1 occ.]

  1. {{0922}} uṇṇaṟka kaḷḷai uṇil uṇka cāṉṟōrāṉ eṇṇappaṭa vēṇṭātār

cāṉṟōrkku [7 occ.]

  1. {{1014}} aṇi aṉṟē nāṇ uṭaimai cāṉṟōrkku aḵtu iṉṟēl piṇi aṉṟē pīṭu naṭai
  2. {{0115}} kēṭum perukkamum il alla neñcattu+ kōṭāmai cāṉṟōrkku aṇi
  3. {{0118}} camaṉ ceytu cīr tūkkum kōlpōl amaintu orupāl kōṭāmai cāṉṟōrkku aṇi
  4. {{0148}} piṟaṉ maṉai nōkkāta pēr āṇmai cāṉṟōrkku aṟaṉ oṉṟō āṉṟa oḻukku
  5. {{0458}} maṉa nalam naṉku uṭaiyar āyiṉum cāṉṟōrkku iṉa nalam ēmāppu uṭaittu
  6. {{0328}} naṉṟu ākum ākkam peritu eṉiṉum cāṉṟōrkku+ koṉṟu ākum ākkam kaṭai
  7. {{0299}} ellā viḷakkum viḷakku alla cāṉṟōrkku+ poyyā viḷakkē viḷakku

cāṉṟōṉ [1 occ.]

  1. {{0069}} īṉṟa poḻutiṉ peritu uvakkum taṉ makaṉai+ cāṉṟōṉ eṉa+ kēṭṭa tāy

citaikkalātār [1 occ.]

  1. {{0880}} uyirppa uḷar allar maṉṟa ceyirppavar cemmal citaikkalātār

citaiyāmal [1 occ.]

  1. {{0578}} karumam citaiyāmal kaṇṇōṭa vallārkku urimai uṭaittu iv ulaku

citaiviṭattu [1 occ.]

  1. {{0597}} citaiviṭattu olkār uravōr putai ampiṉ paṭṭu+ pāṭu ūṉṟum kaḷiṟu

citaivu [1 occ.]

  1. {{0112}} ceppam uṭaiyavaṉ ākkam citaivu iṉṟi eccattiṟku ēmāppu uṭaittu

cimiḻttaṟṟu [1 occ.]

  1. {{0274}} tavam maṟaintu allavai ceytal putalmaṟaintu vēṭṭuvaṉ puḷ cimiḻttaṟṟu

cila [1 occ.]

  1. {{0649}} pala colla+ kāmuṟuvar maṉṟa mācu aṟṟa cila collal tēṟṟātavar

cilar [2 occ.]

  1. {{1289}} malariṉum mellitu kāmam cilar ataṉ cevvi talaippaṭuvār
  2. {{0270}} ilar palar ākiya kāraṇam nōṟpār cilar palar nōlātavar

civikai [1 occ.]

  1. {{0037}} aṟattu āṟu itu eṉa vēṇṭā civikai poṟuttāṉoṭu ūrntāṉiṭai

ciṟakkaṇittāḷ [1 occ.]

  1. {{1095}} kuṟikkoṇṭu nōkkāmai allāl oru kaṇ ciṟakkaṇittāḷ pōla nakum

ciṟanta [1 occ.]

  1. {{0531}} iṟanta vekuḷiyiṉ tītē ciṟanta uvakai makiḻcciyiṉ cōrvu

ciṟantāṉ [1 occ.]

  1. {{0515}} aṟintu āṟṟi ceykiṟpāṟku allāl viṉaitāṉ ciṟantāṉ eṉṟu ēvaṟpāṟṟu aṉṟu

ciṟantu [1 occ.]

  1. {{0900}} iṟantu amainta cārpu uṭaiyar āyiṉum uyyār ciṟantu amainta cīrār ceṟiṉ

ciṟappiṉa [1 occ.]

  1. {{0961}} iṉṟi amaiyā+ ciṟappiṉa āyiṉum kuṉṟa varupa viṭal

ciṟappu [11 occ.]

  1. {{0074}} aṉpu īṉum ārvam uṭaimai atu īṉum naṇpu eṉṉum nāṭā+ ciṟappu
  2. {{0075}} aṉpuṟṟu amarnta vaḻakku eṉpa vaiyakattu iṉpuṟṟār eytum ciṟappu
  3. {{0630}} iṉṉāmai iṉpam eṉa+ koḷiṉ ākum taṉ oṉṉār viḻaiyum ciṟappu
  4. {{0752}} illārai ellārum eḷḷuvar celvarai ellārum ceyvar ciṟappu
  5. {{1012}} ūṇ uṭai eccam uyirkku ellām vēṟu alla nāṇ uṭaimai māntar ciṟappu
  6. {{1208}} eṉaittum niṉaippiṉum kāyār aṉaittu aṉṟō kātalar ceyyum ciṟappu
  7. {{0590}} ciṟappu aṟiya oṟṟiṉkaṇ ceyyaṟka ceyyiṉ puṟappaṭuttāṉ ākum maṟai
  8. {{0311}} ciṟappu īṉum celvam peṟiṉum piṟarkku iṉṉā ceyyāmai mācu aṟṟār kōḷ
  9. {{0031}} ciṟappu īṉum celvamum īṉum aṟattiṉ ūuṅku ākkam evaṉō uyirkku
  10. {{0358}} piṟappu eṉṉum pētaimai nīṅka ciṟappu eṉṉum cemporuḷ kāṇpatu aṟivu
  11. {{0972}} piṟappu okkum ellā uyirkkum ciṟappu ovvā ceytoḻil vēṟṟumaiyāṉ

ciṟappum [1 occ.]

  1. {{0977}} iṟappē purinta toḻiṟṟu ām ciṟappum tāṉ cīr allavarkaṇ paṭiṉ

ciṟappoṭu [2 occ.]

  1. {{0195}} cīrmai ciṟappoṭu nīṅkum payaṉ ila nīrmai uṭaiyār coliṉ
  2. {{0018}} ciṟappoṭu pūcaṉai cellātu vāṉam vaṟakkumēl vāṉōrkkum īṇṭu

ciṟitu [5 occ.]

  1. {{1075}} accamē kīḻkaḷatu ācāram eccam avā uṇṭēl uṇṭām ciṟitu
  2. {{1301}} pullātu irā a+ pulattai avar uṟum allal nōy kāṇkam ciṟitu
  3. {{0102}} kālattiṉāl ceyta naṉṟi ciṟitu eṉiṉum ñālattiṉ māṇa+ peritu
  4. {{1302}} uppu amaintaṟṟāl pulavi atu ciṟitu mikkaṟṟāl nīḷa viṭal
  5. {{0412}} cevikku uṇavu illāta pōḻtu ciṟitu vayiṟṟukkum īyappaṭum

ciṟiya [1 occ.]

  1. {{0963}} perukkattu vēṇṭum paṇital ciṟiya curukkattu vēṇṭum uyarvu

ciṟiyar [1 occ.]

  1. {{0026}} ceyaṟku ariya ceyvār periyar ciṟiyar ceyaṟku ariya ceykalātār

ciṟiyavar [1 occ.]

  1. {{0815}} ceytu ēmam cārā ciṟiyavar puṉ kēṇmai eytaliṉ eytāmai naṉṟu

ciṟiyār [2 occ.]

  1. {{0976}} ciṟiyār uṇarcciyuḷ illai periyārai+ pēṇi+ koḷvēm eṉṉum nōkku
  2. {{0680}} uṟai ciṟiyār uḷ naṭuṅkal añci kuṟai peṟiṉ koḷvar periyār+ paṇintu

ciṟu [8 occ.]

  1. {{0744}} ciṟu kāppiṉ pēr iṭattatu āki uṟu pakai ūkkam aḻippatu araṇ
  2. {{0064}} amiḻtiṉum āṟṟa iṉitē tam makkaḷ ciṟu kai aḷāviya kūḻ
  3. {{1097}} ceṟā a+ ciṟu collum ceṟṟārpōl nōkkum uṟāar pōṉṟu uṟṟār kuṟippu
  4. {{1322}} ūṭaliṉ tōṉṟum ciṟu tuṉi nal aḷi vāṭiṉum pāṭu peṟum
  5. {{1010}} cīruṭai+ celvar ciṟu tuṉi māri vaṟam kūrntaṉaiyatu uṭaittu
  6. {{1092}} kaṇ kaḷavu koḷḷum ciṟu nōkkam kāmattiṉ cempākam aṉṟu peritu
  7. {{0498}} ciṟu paṭaiyāṉ cel iṭam cēriṉ uṟu paṭaiyāṉ ūkkam aḻintu viṭum
  8. {{0870}} kallāṉ vekuḷum ciṟu poruḷ eññāṉṟum ollāṉai ollātu oḷi

ciṟukum [1 occ.]

  1. {{0568}} iṉattu āṟṟi eṇṇāta vēntaṉ ciṉattu āṟṟi+ cīṟiṉ ciṟukum tiru

ciṟukuva [1 occ.]

  1. {{0798}} uḷḷaṟka uḷḷam ciṟukuva koḷḷaṟka allaṟkaṇ āṟṟaṟuppār naṭpu

ciṟumai [4 occ.]

  1. {{0978}} paṇiyumām eṉṟum perumai ciṟumai aṇiyumām taṉṉai viyantu
  2. {{1231}} ciṟumai namakku oḻiya+ cēṇ ceṉṟār uḷḷi naṟu malar nāṇiṉa kaṇ
  3. {{0934}} ciṟumai pala ceytu cīr aḻikkum cūtiṉ vaṟumai taruvatu oṉṟu il
  4. {{0979}} perumai perumitam iṉmai ciṟumai perumitam ūrntu viṭal

ciṟumaikkum [1 occ.]

  1. {{0505}} perumaikkum ēṉai+ ciṟumaikkum tattam karumamē kaṭṭaḷai+ kal

ciṟumaitāṉ [2 occ.]

  1. {{0980}} aṟṟam maṟaikkum perumai ciṟumaitāṉ kuṟṟamē kūṟi viṭum
  2. {{0451}} ciṟṟiṉam añcum perumai ciṟumaitāṉ cuṟṟamā+ cūḻntu viṭum

ciṟumaittē [1 occ.]

  1. {{0889}} eṭ pakavu aṉṉa ciṟumaittē āyiṉum uṭpakai uḷḷatu ām kēṭu

ciṟumaiyum [2 occ.]

  1. {{0431}} cerukkum ciṉamum ciṟumaiyum illār perukkam perumita nīrttu
  2. {{0769}} ciṟumaiyum cellā+ tuṉiyum vaṟumaiyum illāyiṉ vellum paṭai

ciṟumaiyuḷ [1 occ.]

  1. {{0098}} ciṟumaiyuḷ nīṅkiya iṉcol maṟumaiyum immaiyum iṉpam tarum

ciṟai [3 occ.]

  1. {{0057}} ciṟai kākkum kāppu evaṉ ceyyum makaḷir niṟai kākkum kāppē talai
  2. {{0569}} ceru vanta pōḻtil ciṟai ceyyā vēntaṉ veruvantu veytu keṭum
  3. {{0499}} ciṟai nalaṉum cīrum ilar eṉiṉum māntar uṟai nilattoṭu oṭṭal aritu

ciṟṟiṉam [1 occ.]

  1. {{0451}} ciṟṟiṉam añcum perumai ciṟumaitāṉ cuṟṟamā+ cūḻntu viṭum

ciṟṟiṉpam [1 occ.]

  1. {{0173}} ciṟṟiṉpam veḵki aṟaṉ alla ceyyārē maṟṟu iṉpam vēṇṭupavar

ciṉattāṉ [1 occ.]

  1. {{0866}} kāṇā+ ciṉattāṉ kaḻi peruṅ kāmattāṉ pēṇāmai pēṇappaṭum

ciṉattiṉ [1 occ.]

  1. {{0304}} nakaiyum uvakaiyum kollum ciṉattiṉ pakaiyum uḷavō piṟa

ciṉattu [1 occ.]

  1. {{0568}} iṉattu āṟṟi eṇṇāta vēntaṉ ciṉattu āṟṟi+ cīṟiṉ ciṟukum tiru

ciṉattai [2 occ.]

  1. {{0310}} iṟantār iṟantār aṉaiyar ciṉattai+ tuṟantār tuṟantār tuṇai
  2. {{0307}} ciṉattai+ poruḷ eṉṟu koṇṭavaṉ kēṭu nilattu aṟaintāṉ kai piḻaiyātaṟṟu

ciṉam [5 occ.]

  1. {{0305}} taṉṉai+ tāṉ kākkiṉ ciṉam kākka kāvākkāl taṉṉaiyē kollum ciṉam
  2. {{0306}} ciṉam eṉṉum cērntāraikkolli iṉam eṉṉum ēma+ puṇaiyai+ cuṭum
  3. {{0305}} taṉṉai+ tāṉ kākkiṉ ciṉam kākka kāvākkāl taṉṉaiyē kollum ciṉam
  4. {{0301}} cel iṭattu+ kāppāṉ ciṉam kāppāṉ al iṭattu kākkiṉ eṉ kāvākkāl eṉ
  5. {{0302}} cellā iṭattu+ ciṉam tītu cel iṭattum il ataṉiṉ tīya piṟa

ciṉamum [1 occ.]

  1. {{0431}} cerukkum ciṉamum ciṟumaiyum illār perukkam perumita nīrttu

ciṉaippatu [1 occ.]

  1. {{1203}} niṉaippavar pōṉṟu niṉaiyārkol tummal ciṉaippatu pōṉṟu keṭum

cīr [6 occ.]

  1. {{0962}} cīriṉum cīr alla ceyyārē cīroṭu pērāṇmai vēṇṭupavar
  2. {{0977}} iṟappē purinta toḻiṟṟu ām ciṟappum tāṉ cīr allavarkaṇ paṭiṉ
  3. {{0934}} ciṟumai pala ceytu cīr aḻikkum cūtiṉ vaṟumai taruvatu oṉṟu il
  4. {{0821}} cīr iṭam kāṇiṉ eṟitaṟku+ paṭṭaṭai nērā nirantavar naṭpu
  5. {{0778}} uṟiṉ uyir añcā maṟavar iṟaivaṉ ceṟiṉum cīr kuṉṟal ilar
  6. {{0118}} camaṉ ceytu cīr tūkkum kōlpōl amaintu orupāl kōṭāmai cāṉṟōrkku aṇi

cīrār [1 occ.]

  1. {{0900}} iṟantu amainta cārpu uṭaiyar āyiṉum uyyār ciṟantu amainta cīrār ceṟiṉ

cīriṉum [1 occ.]

  1. {{0962}} cīriṉum cīr alla ceyyārē cīroṭu pērāṇmai vēṇṭupavar

cīruṭai [1 occ.]

  1. {{1010}} cīruṭai+ celvar ciṟu tuṉi māri vaṟam kūrntaṉaiyatu uṭaittu

cīrum [1 occ.]

  1. {{0499}} ciṟai nalaṉum cīrum ilar eṉiṉum māntar uṟai nilattoṭu oṭṭal aritu

cīroṭu [1 occ.]

  1. {{0962}} cīriṉum cīr alla ceyyārē cīroṭu pērāṇmai vēṇṭupavar

cīrtūkkum [1 occ.]

  1. {{0813}} uṟuvatu cīrtūkkum naṭpum peṟuvatu koḷvārum kaḷvarum nēr

cīrtta [1 occ.]

  1. {{0490}} kokku okka kūmpum paruvattu maṟṟu ataṉ kuttu okka cīrtta iṭattu

cīrmai [2 occ.]

  1. {{0195}} cīrmai ciṟappoṭu nīṅkum payaṉ ila nīrmai uṭaiyār coliṉ
  2. {{0123}} ceṟivu aṟintu cīrmai payakkum aṟivu aṟintu āṟṟiṉ aṭaṅka+ peṟiṉ

cīṟiṉ [2 occ.]

  1. {{0899}} ēntiya koḷkaiyār cīṟiṉ iṭai murintu vēntaṉum vēntu keṭum
  2. {{0568}} iṉattu āṟṟi eṇṇāta vēntaṉ ciṉattu āṟṟi+ cīṟiṉ ciṟukum tiru

cuṭa [1 occ.]

  1. {{0267}} cuṭa+ cuṭarum poṉpōl oḷi viṭum tuṉpam cuṭaccuṭa nōṟkiṟpavarkku

cuṭaccuṭa [1 occ.]

  1. {{0267}} cuṭa+ cuṭarum poṉpōl oḷi viṭum tuṉpam cuṭaccuṭa nōṟkiṟpavarkku

cuṭappaṭiṉum [1 occ.]

  1. {{0896}} eriyāṉ cuṭappaṭiṉum uyvu uṇṭām uyyār periyār+ piḻaittu oḻukuvār

cuṭarum [1 occ.]

  1. {{0267}} cuṭa+ cuṭarum poṉpōl oḷi viṭum tuṉpam cuṭaccuṭa nōṟkiṟpavarkku

cuṭal [1 occ.]

  1. {{1159}} toṭiṉ cuṭiṉ allatu kāmanōy pōla viṭiṉ cuṭal āṟṟumō tī

cuṭiṉ [1 occ.]

  1. {{1159}} toṭiṉ cuṭiṉ allatu kāmanōy pōla viṭiṉ cuṭal āṟṟumō tī

cuṭum [6 occ.]

  1. {{0293}} taṉ neñcu aṟivatu poyyaṟka poyttapiṉ taṉ neñcē taṉṉai+ cuṭum
  2. {{0306}} ciṉam eṉṉum cērntāraikkolli iṉam eṉṉum ēma+ puṇaiyai+ cuṭum
  3. {{0799}} keṭum kālai+ kaiviṭuvār kēṇmai aṭum kālai uḷḷiṉum uḷḷam cuṭum
  4. {{1207}} maṟappiṉ evaṉ āvaṉ maṉkol maṟappu aṟiyēṉ uḷḷiṉum uḷḷam cuṭum
  5. {{1019}} kulam cuṭum koḷkai piḻaippiṉ nalam cuṭum nāṇ iṉmai niṉṟakkaṭai
  6. {{1019}} kulam cuṭum koḷkai piḻaippiṉ nalam cuṭum nāṇ iṉmai niṉṟakkaṭai

cuṭṭa [2 occ.]

  1. {{0129}} tīyiṉāl cuṭṭa puṇ uḷ āṟum āṟātē nāviṉāl cuṭṭa vaṭu
  2. {{0129}} tīyiṉāl cuṭṭa puṇ uḷ āṟum āṟātē nāviṉāl cuṭṭa vaṭu

cutai [1 occ.]

  1. {{0714}} oḷiyārmuṉ oḷḷiyar ātal veḷiyārmuṉ vāṉ cutai vaṇṇam koḷal

cumakka [1 occ.]

  1. {{0488}} ceṟunarai+ kāṇiṉ cumakka iṟuvarai kāṇiṉ kiḻakkām talai

curukkattu [1 occ.]

  1. {{0963}} perukkattu vēṇṭum paṇital ciṟiya curukkattu vēṇṭum uyarvu

cuvai [3 occ.]

  1. {{0420}} ceviyiṉ cuvai uṇarā vāy uṇarviṉ mākkaḷ aviyiṉum vāḻiṉum eṉ
  2. {{0253}} paṭai koṇṭār neñcam pōl naṉṟu ūkkātu oṉṟaṉ uṭal cuvai uṇṭār maṉam
  3. {{0027}} cuvai oḷi ūṟu ōcai nāṟṟam eṉṟu aintiṉ vakai terivāṉkaṭṭē ulaku

cuḻalum [1 occ.]

  1. {{0777}} cuḻalum icai vēṇṭi vēṇṭā uyirār kaḻal yāppu+ kārikai nīrttu

cuḻaṉṟum [1 occ.]

  1. {{1031}} cuḻaṉṟum ēr+ piṉṉatu ulakam ataṉāl uḻantum uḻavē talai

cuṟṟattārkaṇṇē [1 occ.]

  1. {{0521}} paṟṟu aṟṟakaṇṇum paḻamai pārāṭṭutal cuṟṟattārkaṇṇē uḷa

cuṟṟattāl [2 occ.]

  1. {{0524}} cuṟṟattāl cuṟṟappaṭa oḻukal celvamtāṉ peṟṟattāl peṟṟa payaṉ
  2. {{0525}} koṭuttalum iṉ colum āṟṟiṉ aṭukkiya cuṟṟattāl cuṟṟappaṭum

cuṟṟappaṭa [1 occ.]

  1. {{0524}} cuṟṟattāl cuṟṟappaṭa oḻukal celvamtāṉ peṟṟattāl peṟṟa payaṉ

cuṟṟappaṭum [1 occ.]

  1. {{0525}} koṭuttalum iṉ colum āṟṟiṉ aṭukkiya cuṟṟattāl cuṟṟappaṭum

cuṟṟam [4 occ.]

  1. {{0529}} tamar āki taṉ tuṟantār cuṟṟam amarāmai+ kāraṇam iṉṟi varum
  2. {{0522}} viruppu aṟā+ cuṟṟam iyaiyiṉ aṟuppu aṟā ākkam palavum tarum
  3. {{0166}} koṭuppatu aḻukkaṟuppāṉ cuṟṟam uṭuppatūum uṇpatūum iṉṟi+ keṭum
  4. {{0584}} viṉaiceyvār tam cuṟṟam vēṇṭātār eṉṟu āṅku aṉaivaraiyum ārāyvatu oṟṟu

cuṟṟamā [2 occ.]

  1. {{1025}} kuṟṟam ilaṉāy kuṭi ceytu vāḻvāṉai+ cuṟṟamā+ cuṟṟum ulaku
  2. {{0451}} ciṟṟiṉam añcum perumai ciṟumaitāṉ cuṟṟamā+ cūḻntu viṭum

cuṟṟum [1 occ.]

  1. {{1025}} kuṟṟam ilaṉāy kuṭi ceytu vāḻvāṉai+ cuṟṟamā+ cuṟṟum ulaku

cūṭiṉīr [1 occ.]

  1. {{1313}} kōṭṭu+ pū+ cūṭiṉum kāyum oruttiyai+ kāṭṭiya cūṭiṉīr eṉṟu

cūṭiṉum [1 occ.]

  1. {{1313}} kōṭṭu+ pū+ cūṭiṉum kāyum oruttiyai+ kāṭṭiya cūṭiṉīr eṉṟu

cūtarkkum [1 occ.]

  1. {{0932}} oṉṟu eyti nūṟu iḻakkum cūtarkkum uṇṭāmkol naṉṟu eyti vāḻvatōr āṟu

cūtiṉ [1 occ.]

  1. {{0934}} ciṟumai pala ceytu cīr aḻikkum cūtiṉ vaṟumai taruvatu oṉṟu il

cūtiṉai [1 occ.]

  1. {{0931}} vēṇṭaṟka veṉṟiṭiṉum cūtiṉai veṉṟatūum tūṇṭil poṉ mīṉ viḻuṅkiyaṟṟu

cūtu [2 occ.]

  1. {{0938}} poruḷ keṭuttu poy mēṟkoḷīi aruḷ keṭuttu allal uḻappikkum cūtu
  2. {{0936}} akaṭu ārār allal uḻappar cūtu eṉṉum mukaṭiyāṉ mūṭappaṭṭār

cūtēpōl [1 occ.]

  1. {{0940}} iḻattoṟūum kātalikkum cūtēpōl tuṉpam uḻattoṟūum kātaṟṟu uyir

cūḻa [1 occ.]

  1. {{0176}} aruḷ veḵki āṟṟiṉkaṇ niṉṟāṉ poruḷ veḵki+ pollāta cūḻa keṭum

cūḻaṟka [1 occ.]

  1. {{0204}} maṟantum piṟaṉ kēṭu cūḻaṟka cūḻiṉ aṟam cūḻum cūḻntavaṉ kēṭu

cūḻātu [2 occ.]

  1. {{0465}} vakai aṟa+ cūḻātu eḻutal pakaivarai+ pātti+ paṭuppatu ōr āṟu
  2. {{0554}} kūḻum kuṭiyum oruṅku iḻakkum kōl kōṭi cūḻātu ceyyum aracu

cūḻāmal [1 occ.]

  1. {{1024}} cūḻāmal tāṉē muṭivu eytum tam kuṭiyai+ tāḻātu uñaṟṟupavarkku

cūḻiṉ [1 occ.]

  1. {{0204}} maṟantum piṟaṉ kēṭu cūḻaṟka cūḻiṉ aṟam cūḻum cūḻntavaṉ kēṭu

cūḻiṉum [1 occ.]

  1. {{0380}} ūḻiṉ peruvali yā uḷa maṟṟu oṉṟu cūḻiṉum tāṉ muntuṟum

cūḻum [2 occ.]

  1. {{0204}} maṟantum piṟaṉ kēṭu cūḻaṟka cūḻiṉ aṟam cūḻum cūḻntavaṉ kēṭu
  2. {{0324}} nallāṟu eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum kollāmai cūḻum neṟi

cūḻcci [1 occ.]

  1. {{0671}} cūḻcci muṭivu tuṇivu eytal a+ tuṇivu tāḻcciyuḷ taṅkutal tītu

cūḻntavaṉ [1 occ.]

  1. {{0204}} maṟantum piṟaṉ kēṭu cūḻaṟka cūḻiṉ aṟam cūḻum cūḻntavaṉ kēṭu

cūḻntu [3 occ.]

  1. {{0445}} cūḻvār kaṇ āka ōḻukalāṉ maṉṉavaṉ cūḻvārai+ cūḻntu koḷal
  2. {{0461}} aḻivatūum āvatūum āki vaḻipayakkum ūtiyamum cūḻntu ceyal
  3. {{0451}} ciṟṟiṉam añcum perumai ciṟumaitāṉ cuṟṟamā+ cūḻntu viṭum

cūḻntum [1 occ.]

  1. {{0640}} muṟaippaṭa+ cūḻntum muṭivilavē ceyvar tiṟappāṭu ilā atavar

cūḻvatu [1 occ.]

  1. {{1276}} peritu āṟṟi+ peṭpa+ kalattal aritu āṟṟi aṉpu iṉmai cūḻvatu uṭaittu

cūḻvār [2 occ.]

  1. {{0445}} cūḻvār kaṇ āka ōḻukalāṉ maṉṉavaṉ cūḻvārai+ cūḻntu koḷal
  2. {{1294}} iṉi aṉṉa niṉṉoṭu cūḻvār yār neñcē tuṉi ceytu tuvvāykāṇ maṟṟu

cūḻvārai [1 occ.]

  1. {{0445}} cūḻvār kaṇ āka ōḻukalāṉ maṉṉavaṉ cūḻvārai+ cūḻntu koḷal

cūḻvāṉ [1 occ.]

  1. {{0325}} nilai añci nīttāruḷ ellām kolai añci+ kollāmai cūḻvāṉ talai

cekuttu [1 occ.]

  1. {{0259}} avi corintu āyiram vēṭṭaliṉ oṉṟaṉ uyir cekuttu uṇṇāmai naṉṟu

ceṅkōl [1 occ.]

  1. {{0390}} koṭai aḷi ceṅkōl kuṭi ōmpal nāṉkum uṭaiyāṉ ām vēntarkku oḷi

ceṅkōṉmai [1 occ.]

  1. {{0556}} maṉṉarkku maṉṉutal ceṅkōṉmai aḵtu iṉṟēl maṉṉāvām maṉṉarkku oḷi

cettāriṉ [1 occ.]

  1. {{0926}} tuñciṉār cettāriṉ vēṟu allar eññāṉṟum nañcu uṇpār kaḷ uṇpavar

cettāruḷ [1 occ.]

  1. {{0214}} ottatu aṟivāṉ uyir vāḻvāṉ maṟṟaiyāṉ cettāruḷ vaikkappaṭum

cettāṉ [1 occ.]

  1. {{1001}} vaittāṉ vāy cāṉṟa perum poruḷ aḵtu uṇṇāṉ cettāṉ ceyakkiṭantatu il

cen [1 occ.]

  1. {{0030}} antaṇar eṉpōr aṟavōr maṟṟu ev uyirkkum cen taṇmai pūṇṭu oḻukalāṉ

ceppam [2 occ.]

  1. {{0112}} ceppam uṭaiyavaṉ ākkam citaivu iṉṟi eccattiṟku ēmāppu uṭaittu
  2. {{0119}} coṟ kōṭṭam illatu ceppam orutalaiyā uṭ kōṭṭam iṉmai peṟiṉ

ceppamum [1 occ.]

  1. {{0951}} iṟ piṟantārkaṇ allatu illai iyalpāka+ ceppamum nāṇum oruṅku

ceppiṉ [1 occ.]

  1. {{0887}} ceppiṉ puṇarccipōl kūṭiṉum kūṭātē uṭpakai uṟṟa kuṭi

cempākam [1 occ.]

  1. {{1092}} kaṇ kaḷavu koḷḷum ciṟu nōkkam kāmattiṉ cempākam aṉṟu peritu

cemporuḷ [2 occ.]

  1. {{0091}} iṉ col āl īram aḷaii paṭiṟu ila ām cemporuḷ kaṇṭār vāy+ col
  2. {{0358}} piṟappu eṉṉum pētaimai nīṅka ciṟappu eṉṉum cemporuḷ kāṇpatu aṟivu

cemmal [1 occ.]

  1. {{0880}} uyirppa uḷar allar maṉṟa ceyirppavar cemmal citaikkalātār

cemmākkum [1 occ.]

  1. {{1074}} aka+ paṭṭi āvārai+ kāṇiṉ avariṉ mikappaṭṭu+ cemmākkum kīḻ

cey [1 occ.]

  1. {{0265}} vēṇṭiya vēṇṭiyāṅku eytalāṉ cey tavam īṇṭu muyalappaṭum

ceya [2 occ.]

  1. {{1021}} karumam ceya oruvaṉ kaitūvēṉ eṉṉum perumaiyiṉ pīṭu uṭaiyatu il
  2. {{0466}} ceytakka alla ceya+ keṭum ceytakka ceyyāmaiyāṉum keṭum

ceyakkiṭantatu [2 occ.]

  1. {{0446}} takkār iṉattaṉāy tāṉ oḻuka vallāṉai+ ceṟṟār ceyakkiṭantatu il
  2. {{1001}} vaittāṉ vāy cāṉṟa perum poruḷ aḵtu uṇṇāṉ cettāṉ ceyakkiṭantatu il

ceyappaṭṭār [1 occ.]

  1. {{0105}} utavi varaittu aṉṟu utavi utavi ceyappaṭṭār cālpiṉ varaittu

ceyal [24 occ.]

  1. {{0033}} ollum vakaiyāṉ aṟaviṉai ōvātē cellum vāy ellām ceyal
  2. {{0067}} tantai makaṟku āṟṟum naṉṟi avaiyattu munti iruppa+ ceyal
  3. {{0316}} iṉṉā eṉa+ tāṉ uṇarntavai tuṉṉāmai vēṇṭum piṟaṉkaṇ ceyal
  4. {{0318}} taṉ uyirkku iṉṉāmai tāṉ aṟivāṉ eṉkolō maṉ uyirkku iṉṉā ceyal
  5. {{0333}} aṟkā iyalpiṟṟu+ celvam atu peṟṟāl aṟkupa āṅkē ceyal
  6. {{0461}} aḻivatūum āvatūum āki vaḻipayakkum ūtiyamum cūḻntu ceyal
  7. {{0471}} viṉai valiyum taṉ valiyum māṟṟāṉ valiyum tuṇai valiyum tūkki+ ceyal
  8. {{0489}} eytaṟku ariyatu iyaintakkāl an nilaiyē ceytaṟku ariya ceyal
  9. {{0516}} ceyvāṉai nāṭi viṉai nāṭi kālattōṭu eyta uṇarntu ceyal
  10. {{0518}} viṉaikku urimai nāṭiya piṉṟai avaṉai ataṟku uriyaṉ āka+ ceyal
  11. {{0637}} ceyaṟkai aṟintakkaṭaittum ulakattu iyaṟkai aṟintu ceyal
  12. {{0664}} collutal yārkkum eḷiya ariya ām colliya vaṇṇam ceyal
  13. {{0668}} kalaṅkātu kaṇṭa viṉaikkaṇ tuḷaṅkātu tūkkam kaṭintu ceyal
  14. {{0673}} ollum vāy ellām viṉai naṉṟē ollākkāl cellum vāy nōkki+ ceyal
  15. {{0675}} poruḷ karuvi kālam viṉai iṭaṉoṭu aintum iruḷ tīra eṇṇi+ ceyal
  16. {{0676}} muṭivum iṭaiyūṟum muṟṟiyāṅku eytum paṭupayaṉum pārttu+ ceyal
  17. {{0832}} pētaimaiyuḷ ellām pētaimai kātaṉmai kai allataṉkaṇ ceyal
  18. {{0894}} kūṟṟattai+ kaiyāl viḷittaṟṟāl āṟṟuvārkku āṟṟātār iṉṉā ceyal
  19. {{0905}} illāḷai añcuvāṉ añcum maṟṟu eññāṉṟum nallārkku nalla ceyal
  20. {{0948}} nōy nāṭi nōy mutal nāṭi atu taṇikkum vāy nāṭi vāyppa+ ceyal
  21. {{0949}} uṟṟāṉ aḷavum piṇi aḷavum kālamum kaṟṟāṉ karuti+ ceyal
  22. {{0975}} perumai uṭaiyavar āṟṟuvār āṟṟiṉ arumai uṭaiya ceyal
  23. {{0835}} orumai+ ceyal āṟṟum pētai eḻumaiyum tāṉ pukku aḻuntum aḷaṟu
  24. {{0538}} pukaḻntavai pōṟṟi+ ceyal vēṇṭum ceyyātu ikaḻntārkku eḻumaiyum il

ceyaliṉ [1 occ.]

  1. {{0679}} naṭṭārkku nalla ceyaliṉ viraintatē oṭṭārai oṭṭi+ koḷal

ceyalum [1 occ.]

  1. {{0634}} teritalum tērntu ceyalum orutalaiyā+ collalum vallatu amaiccu

ceyalmuṟai [1 occ.]

  1. {{0677}} ceyviṉai ceyvāṉ ceyalmuṟai av viṉai uḷ aṟivāṉ uḷḷam koḷal

ceyalvēṇṭum [1 occ.]

  1. {{0470}} eḷḷāta eṇṇi+ ceyalvēṇṭum tammoṭu koḷḷāta koḷḷātu ulaku

ceyaṟku [4 occ.]

  1. {{0375}} nallavai ellā am tīya ām tīyavum nalla ām celvam ceyaṟku
  2. {{0026}} ceyaṟku ariya ceyvār periyar ciṟiyar ceyaṟku ariya ceykalātār
  3. {{0026}} ceyaṟku ariya ceyvār periyar ciṟiyar ceyaṟku ariya ceykalātār
  4. {{0781}} ceyaṟku ariya yā uḷa naṭpiṉ atupōl viṉaikku ariya yā uḷa kāppu

ceyaṟkai [1 occ.]

  1. {{0637}} ceyaṟkai aṟintakkaṭaittum ulakattu iyaṟkai aṟintu ceyal

ceyaṟpāla [2 occ.]

  1. {{0437}} ceyaṟpāla ceyyātu ivaṟiyāṉ celvam uyaṟpālatu aṉṟi+ keṭum
  2. {{0672}} tūṅkuka tūṅki+ ceyaṟpāla tūṅkaṟka tūṅkātu ceyyum viṉai

ceyaṟpālatu [1 occ.]

  1. {{0040}} ceyaṟpālatu ōrum aṟaṉē oruvaṟku uyaṟpālatu ōrum paḻi

ceyir [1 occ.]

  1. {{0330}} uyir uṭampiṉ nīkkiyār eṉpa ceyir uṭampiṉ cellā+ tī vāḻkkaiyavar

ceyiriṉ [1 occ.]

  1. {{0258}} ceyiriṉ talai+ pirinta kāṭciyār uṇṇar uyiriṉ talaippirinta ūṉ

ceyirppavar [1 occ.]

  1. {{0880}} uyirppa uḷar allar maṉṟa ceyirppavar cemmal citaikkalātār

ceyiṉ [16 occ.]

  1. {{0116}} keṭuval yāṉ eṉpatu aṟika taṉ neñcam naṭuvu ōrīi alla ceyiṉ
  2. {{0120}} vāṇikam ceyvārkku vāṇikam pēṇi+ piṟavum tamapōl ceyiṉ
  3. {{0175}} aḵki akaṉṟa aṟivu eṉ ām yār māṭṭum veḵki veṟiya ceyiṉ
  4. {{0483}} aru viṉai eṉpa uḷavō karuviyāṉ kālam aṟintu ceyiṉ
  5. {{0484}} ñālam karutiṉum kaikūṭum kālam karuti iṭattāṉ ceyiṉ
  6. {{0493}} āṟṟārum āṟṟi aṭupa iṭaṉ aṟintu pōṟṟārkaṇ pōṟṟi+ ceyiṉ
  7. {{0494}} eṇṇiyār eṇṇam iḻappar iṭaṉ aṟintu tuṉṉiyār tuṉṉi+ ceyiṉ
  8. {{0497}} añcāmai allāl tuṇai vēṇṭā eñcāmai eṇṇi iṭattāṉ ceyiṉ
  9. {{0537}} ariya eṉṟu ākāta illai poccāvā+ karuviyāṉ pōṟṟi+ ceyiṉ
  10. {{0547}} iṟai kākkum vaiyakam ellām avaṉai muṟai kākkum muṭṭā+ ceyiṉ
  11. {{0804}} viḻaitakaiyāṉ vēṇṭiyiruppar keḻutakaiyāṉ kēḷātu naṭṭār ceyiṉ
  12. {{0805}} pētaimai oṉṟō peruṅkiḻamai eṉṟu uṇarka nō takka naṭṭār ceyiṉ
  13. {{0808}} kēḷ iḻukkam kēḷā+ keḻutakaimai vallārkku nāḷ iḻukkam naṭṭār ceyiṉ
  14. {{0881}} niḻal nīrum iṉṉāta iṉṉā tamar nīrum iṉṉā ām iṉṉā ceyiṉ
  15. {{0965}} kuṉṟiṉ aṉaiyārum kuṉṟuvar kuṉṟuva kuṉṟi aṉaiya ceyiṉ
  16. {{1257}} nāṇ eṉa oṉṟō aṟiyalam kāmattāṉ pēṇiyār peṭpa ceyiṉ

ceyiṉum [8 occ.]

  1. {{0109}} koṉṟaṉṉa iṉṉā ceyiṉum avar ceyta oṉṟum naṉṟu uḷḷa keṭum
  2. {{0852}} pakal karuti+ paṟṟā ceyiṉum ikal karuti iṉṉā ceyyāmai talai
  3. {{0181}} aṟam kūṟāṉ alla ceyiṉum oruvaṉ puṟam kūṟāṉ eṉṟal iṉitu
  4. {{1288}} iḷittakka iṉṉā ceyiṉum kaḷittārkku+ kaḷ aṟṟē kaḷva niṉ mārpu
  5. {{0586}} tuṟantār paṭivattar āki iṟantu ārāyntu eṉ ceyiṉum cōrvu ilatu oṟṟu
  6. {{0104}} tiṉai+ tuṇai naṉṟi ceyiṉum paṉai+ tuṇaiyā+ koḷvar payaṉ terivār
  7. {{0150}} aṟaṉ varaiyāṉ alla ceyiṉum piṟaṉ varaiyāḷ peṇmai nayavāmai naṉṟu
  8. {{0308}} iṇar eri tōyvaṉṉa iṉṉā ceyiṉum puṇariṉ vekuḷāmai naṉṟu

ceyum [1 occ.]

  1. {{0219}} nayaṉ uṭaiyāṉ nalkūrntāṉ ātal ceyum nīra ceyyātu amaikalā āṟu

ceyka [5 occ.]

  1. {{0893}} keṭal vēṇṭiṉ kēḷātu ceyka aṭal vēṇṭiṉ āṟṟupavarkaṇ iḻukku
  2. {{0669}} tuṉpam uṟavariṉum ceyka tuṇivu āṟṟi iṉpam payakkum viṉai
  3. {{0759}} ceyka poruḷai ceṟunar cerukku aṟukkum eḵku ataṉiṉ kūriyatu il
  4. {{0036}} aṉṟu aṟivām eṉṉātu aṟam ceyka maṟṟu atu poṉṟuṅkāl poṉṟā+ tuṇai
  5. {{0512}} vāri perukki vaḷam paṭuttu uṟṟavai ārāyvāṉ ceyka viṉai

ceykalātār [1 occ.]

  1. {{0026}} ceyaṟku ariya ceyvār periyar ciṟiyar ceyaṟku ariya ceykalātār

ceykalāṉ [1 occ.]

  1. {{0848}} ēvavum ceykalāṉ tāṉ tēṟāṉ av uyir pōom aḷavum ōr nōy

ceykiṟpāṟku [1 occ.]

  1. {{0515}} aṟintu āṟṟi ceykiṟpāṟku allāl viṉaitāṉ ciṟantāṉ eṉṟu ēvaṟpāṟṟu aṉṟu

ceykaiyum [1 occ.]

  1. {{0631}} karuviyum kālamum ceykaiyum ceyyum aruviṉaiyum māṇṭatu amaiccu

ceyta [9 occ.]

  1. {{0312}} kaṟuttu iṉṉā ceyta akkaṇṇum maṟuttu iṉṉā ceyyāmai mācu aṟṟār kōḷ
  2. {{0103}} payaṉ tūkkār ceyta utavi nayaṉ tūkkiṉ naṉmai kaṭaliṉ peritu
  3. {{0101}} ceyyāmal ceyta utavikku vaiyakamum vāṉakamum āṟṟal aritu
  4. {{1175}} paṭal āṟṟā paital uḻakkum kaṭal āṟṟā+ kāma nōy ceyta eṉkaṇ
  5. {{0109}} koṉṟaṉṉa iṉṉā ceyiṉum avar ceyta oṉṟum naṉṟu uḷḷa keṭum
  6. {{1176}} ōo iṉitē emakku in nōy ceyta kaṇ tāam itaṟpaṭṭatu
  7. {{0102}} kālattiṉāl ceyta naṉṟi ciṟitu eṉiṉum ñālattiṉ māṇa+ peritu
  8. {{1225}} kālaikku+ ceyta naṉṟu eṉkol evaṉkol yāṉ mālaikku+ ceyta pakai
  9. {{1225}} kālaikku+ ceyta naṉṟu eṉkol evaṉkol yāṉ mālaikku+ ceyta pakai

ceytakka [2 occ.]

  1. {{0466}} ceytakka alla ceya+ keṭum ceytakka ceyyāmaiyāṉum keṭum
  2. {{0466}} ceytakka alla ceya+ keṭum ceytakka ceyyāmaiyāṉum keṭum

ceytakkatu [1 occ.]

  1. {{0663}} kaṭai+ koṭka+ ceytakkatu āṇmai iṭai+ koṭkiṉ eṟṟā viḻumam tarum

ceytatu [2 occ.]

  1. {{1279}} toṭi nōkki meṉ tōḷum nōkki aṭi nōkki aḵtu āṇṭu avaḷ ceytatu
  2. {{1240}} kaṇṇiṉ pacappō paruvaral eytiṉṟē oḷ nutal ceytatu kaṇṭu

ceytapiṉ [1 occ.]

  1. {{0313}} ceyyāmal ceṟṟārkkum iṉṉāta ceytapiṉ uyyā viḻumam tarum

ceytal [5 occ.]

  1. {{0843}} aṟivu ilār tām tammai+ pīḻikkum pīḻai ceṟuvārkkum ceytal aritu
  2. {{0954}} aṭukkiya kōṭi peṟiṉum kuṭi+ piṟantār kuṉṟuva ceytal ilar
  3. {{1090}} uṇṭārkaṇ allatu aṭu naṟā kāmampōl kaṇṭār makiḻ ceytal iṉṟu
  4. {{0274}} tavam maṟaintu allavai ceytal putalmaṟaintu vēṭṭuvaṉ puḷ cimiḻttaṟṟu
  5. {{1226}} mālai nōy ceytal maṇantār akalāta kālai aṟintatilēṉ

ceytalāl [1 occ.]

  1. {{1201}} uḷḷiṉum tīrā+ peru makiḻ ceytalāl kaḷḷiṉum kāmam iṉitu

ceytaliṉ [2 occ.]

  1. {{0192}} payaṉ ila pallārmuṉ collal nayaṉ ila naṭṭārkaṇ ceytaliṉ tītu
  2. {{0182}} aṟaṉ aḻīi allavai ceytaliṉ tītē puṟaṉ aḻīi+ poyttu nakai

ceytaṟku [1 occ.]

  1. {{0489}} eytaṟku ariyatu iyaintakkāl an nilaiyē ceytaṟku ariya ceyal

ceytaṟporuṭṭu [2 occ.]

  1. {{0081}} iruntu ōmpi il vāḻvatu ellām viruntu ōmpi vēḷāṇmai ceytaṟporuṭṭu
  2. {{0212}} tāḷ āṟṟi+ tanta poruḷ ellām takkārkku vēḷāṇmai ceytaṟporuṭṭu

ceytaṟṟāl [1 occ.]

  1. {{1303}} alantārai allal nōy ceytaṟṟāl tammai+ pulantārai+ pullā viṭal

ceytāṅku [1 occ.]

  1. {{0803}} paḻakiya naṭpu evaṉ ceyyum keḻutakaimai ceytāṅku amaiyākkaṭai

ceytār [2 occ.]

  1. {{0208}} tīyavai ceytār keṭutal niḻal taṉṉai vīyātu aṭi uṟaintaṟṟu
  2. {{0320}} nōy ellām nōy ceytār mēlavām nōy ceyyār nōy iṉmai vēṇṭupavar

ceytārai [2 occ.]

  1. {{0314}} iṉṉā ceytārai oṟuttal avar nāṇa nal nayam ceytu viṭal
  2. {{0158}} mikutiyāṉ mikkavai ceytārai+ tām tam takutiyāṉ veṉṟu viṭal

ceytārkaṇ [1 occ.]

  1. {{1243}} iruntu uḷḷi eṉ parital neñcē parintu uḷḷal paital nōy ceytārkaṇ il

ceytārkku [2 occ.]

  1. {{0658}} kaṭinta kaṭintu orār ceytārkku avaitām muṭintālum pīḻai tarum
  2. {{1162}} karattalum āṟṟēṉ in nōyai nōy ceytārkku uraittalum nāṇu+ tarum

ceytārkkum [1 occ.]

  1. {{0987}} iṉṉā ceytārkkum iṉiyavē ceyyākkāl eṉṉa payattatō cālpu

ceytu [20 occ.]

  1. {{0289}} aḷavu alla ceytu āṅkē vīvar kaḷavu alla maṟṟaiya tēṟṟātavar
  2. {{1275}} ceṟikoṭi ceytu iṟanta kaḷḷam uṟu tuyar tīrkkum maruntu oṉṟu uṭaittu
  3. {{1035}} iravār irappārkku oṉṟu īvar karavātu kai ceytu ūṇ mālaiyavar
  4. {{0815}} ceytu ēmam cārā ciṟiyavar puṉ kēṇmai eytaliṉ eytāmai naṉṟu
  5. {{0660}} calattāl poruḷ ceytu ēmākkal pacu maṇ kalattuḷ nīr peytu irīiyaṟṟu
  6. {{1073}} tēvar aṉaiyar kayavar avarum tām mēvaṉa ceytu oḻukalāṉ
  7. {{0907}} peṇ ēval ceytu oḻukum āṇmaiyiṉ nāṇuṭai+ peṇṇē perumai uṭaittu
  8. {{0563}} veruvanta ceytu oḻukum veṅkōlaṉ āyiṉ oruvantam ollai+ keṭum
  9. {{0551}} kolai mēṟkoṇṭāriṉ koṭitē alai mēṟkoṇṭu allavai ceytu oḻukum vēntu
  10. {{0246}} poruḷ nīṅki+ poccāntār eṉpar aruḷ nīṅki allavai ceytu oḻukuvār
  11. {{0388}} muṟai ceytu kāppāṟṟum maṉṉavaṉ makkaṭku iṟai eṉṟu vaikkappaṭum
  12. {{0934}} ciṟumai pala ceytu cīr aḻikkum cūtiṉ vaṟumai taruvatu oṉṟu il
  13. {{0118}} camaṉ ceytu cīr tūkkum kōlpōl amaintu orupāl kōṭāmai cāṉṟōrkku aṇi
  14. {{0829}} mika+ ceytu tam eḷḷuvārai naka+ ceytu naṭpiṉuḷ cā+ pullaṟpāṟṟu
  15. {{0878}} vakai aṟintu taṟ ceytu taṟ kāppa māyum pakaivarkaṇ paṭṭa cerukku
  16. {{1294}} iṉi aṉṉa niṉṉoṭu cūḻvār yār neñcē tuṉi ceytu tuvvāykāṇ maṟṟu
  17. {{0829}} mika+ ceytu tam eḷḷuvārai naka+ ceytu naṭpiṉuḷ cā+ pullaṟpāṟṟu
  18. {{1028}} kuṭi ceyvārkku illai paruvam maṭi ceytu māṉam karuta keṭum
  19. {{1025}} kuṟṟam ilaṉāy kuṭi ceytu vāḻvāṉai+ cuṟṟamā+ cuṟṟum ulaku
  20. {{0314}} iṉṉā ceytārai oṟuttal avar nāṇa nal nayam ceytu viṭal

ceytoḻil [1 occ.]

  1. {{0972}} piṟappu okkum ellā uyirkkum ciṟappu ovvā ceytoḻil vēṟṟumaiyāṉ

ceynnaṉṟi [1 occ.]

  1. {{0110}} en naṉṟi koṉṟārkkum uyvu uṇṭām uyvu illai ceynnaṉṟi koṉṟa makaṟku

ceypavō [1 occ.]

  1. {{1195}} nām kātal koṇṭār namakku evaṉ ceypavō tām kātal koḷḷākkaṭai

ceyyappaṭum [1 occ.]

  1. {{0335}} nā+ ceṟṟu vikkuḷ mēlvārāmuṉ nal viṉai mēṟ ceṉṟu ceyyappaṭum

ceyyalamaṉ [1 occ.]

  1. {{1086}} koṭum puruvam kōṭā maṟaippiṉ naṭuṅku añar ceyyalamaṉ ivaḷ kaṇ

ceyyavaḷ [1 occ.]

  1. {{0167}} avvittu aḻukkāṟu uṭaiyāṉai+ ceyyavaḷ tavvaiyai+ kāṭṭi viṭum

ceyyaṟka [6 occ.]

  1. {{0656}} īṉṟāḷ paci kāṇpāṉ āyiṉum ceyyaṟka cāṉṟōr paḻikkum viṉai
  2. {{0205}} ilaṉ eṉṟu tīyavai ceyyaṟka ceyyiṉ ilaṉ ākum maṟṟum peyarttu
  3. {{0590}} ciṟappu aṟiya oṟṟiṉkaṇ ceyyaṟka ceyyiṉ puṟappaṭuttāṉ ākum maṟai
  4. {{0655}} eṟṟu eṉṟu iraṅkuva ceyyaṟka ceyvāṉēl maṟṟu aṉṉa ceyyāmai naṉṟu
  5. {{0327}} taṉ uyir nīppiṉum ceyyaṟka tāṉ piṟitu iṉ uyir nīkkum viṉai
  6. {{0206}} tī+ pāla tāṉ piṟarkaṇ ceyyaṟka nōy+ pāla taṉṉai aṭal vēṇṭātāṉ

ceyyā [4 occ.]

  1. {{0558}} iṉmaiyiṉ iṉṉātu uṭaimai muṟai ceyyā maṉṉavaṉ kōṟkīḻ+ paṭiṉ
  2. {{0548}} eṇ patattāṉ ōrā muṟai ceyyā maṉṉavaṉ taṇ patattāṉ tāṉē keṭum
  3. {{0203}} aṟiviṉuḷ ellām talai eṉpa tīya ceṟuvārkkum ceyyā viṭal
  4. {{0569}} ceru vanta pōḻtil ciṟai ceyyā vēntaṉ veruvantu veytu keṭum

ceyyākkāl [1 occ.]

  1. {{0987}} iṉṉā ceytārkkum iṉiyavē ceyyākkāl eṉṉa payattatō cālpu

ceyyātu [4 occ.]

  1. {{0219}} nayaṉ uṭaiyāṉ nalkūrntāṉ ātal ceyum nīra ceyyātu amaikalā āṟu
  2. {{0255}} uṇṇāmai uḷḷatu uyirnilai ūṉ uṇṇa aṇṇattal ceyyātu aḷaṟu
  3. {{0538}} pukaḻntavai pōṟṟi+ ceyal vēṇṭum ceyyātu ikaḻntārkku eḻumaiyum il
  4. {{0437}} ceyaṟpāla ceyyātu ivaṟiyāṉ celvam uyaṟpālatu aṉṟi+ keṭum

ceyyāmal [2 occ.]

  1. {{0101}} ceyyāmal ceyta utavikku vaiyakamum vāṉakamum āṟṟal aritu
  2. {{0313}} ceyyāmal ceṟṟārkkum iṉṉāta ceytapiṉ uyyā viḻumam tarum

ceyyāmai [9 occ.]

  1. {{0261}} uṟṟa nōy nōṉṟal uyirkku uṟukaṇ ceyyāmai aṟṟē tavattiṟku uru
  2. {{0297}} poyyāmai poyyāmai āṟṟiṉ aṟam piṟa ceyyāmai ceyyāmai naṉṟu
  3. {{0317}} eṉaittāṉum eññāṉṟum yārkkum maṉattāṉ ām māṇā ceyyāmai talai
  4. {{0852}} pakal karuti+ paṟṟā ceyiṉum ikal karuti iṉṉā ceyyāmai talai
  5. {{0157}} tiṟaṉ alla taṉpiṟar ceyyiṉum nō nontu aṟaṉ alla ceyyāmai naṉṟu
  6. {{0297}} poyyāmai poyyāmai āṟṟiṉ aṟam piṟa ceyyāmai ceyyāmai naṉṟu
  7. {{0655}} eṟṟu eṉṟu iraṅkuva ceyyaṟka ceyvāṉēl maṟṟu aṉṉa ceyyāmai naṉṟu
  8. {{0311}} ciṟappu īṉum celvam peṟiṉum piṟarkku iṉṉā ceyyāmai mācu aṟṟār kōḷ
  9. {{0312}} kaṟuttu iṉṉā ceyta akkaṇṇum maṟuttu iṉṉā ceyyāmai mācu aṟṟār kōḷ

ceyyāmaiyāṉum [1 occ.]

  1. {{0466}} ceytakka alla ceya+ keṭum ceytakka ceyyāmaiyāṉum keṭum

ceyyār [7 occ.]

  1. {{0164}} aḻukkāṟṟiṉ allavai ceyyār iḻukku āṟṟiṉ ētam paṭupākku aṟintu
  2. {{0699}} koḷappaṭṭēm eṉṟu eṇṇi koḷḷāta ceyyār tuḷakku aṟṟa kāṭciyavar
  3. {{0654}} iṭukkaṇ paṭiṉum iḷivanta ceyyār naṭukku aṟṟa kāṭciyavar
  4. {{0172}} paṭu payaṉ veḵki paḻippaṭuva ceyyār naṭuvu aṉmai nāṇupavar
  5. {{0320}} nōy ellām nōy ceytār mēlavām nōy ceyyār nōy iṉmai vēṇṭupavar
  6. {{0174}} ilam eṉṟu veḵkutal ceyyār pulam veṉṟa puṉmai il kāṭciyavar
  7. {{0956}} calam paṟṟi+ cālpu ila ceyyār mācu aṟṟa kulam paṟṟi vāḻtum eṉpār

ceyyārē [2 occ.]

  1. {{0962}} cīriṉum cīr alla ceyyārē cīroṭu pērāṇmai vēṇṭupavar
  2. {{0173}} ciṟṟiṉpam veḵki aṟaṉ alla ceyyārē maṟṟu iṉpam vēṇṭupavar

ceyyāḷ [1 occ.]

  1. {{0084}} akaṉ amarntu ceyyāḷ uṟaiyum mukaṉ amarntu nal viruntu ōmpuvāṉ il

ceyyāṉ [2 occ.]

  1. {{0210}} aruṅ kēṭaṉ eṉpatu aṟika maruṅku ōṭi+ tīviṉai ceyyāṉ eṉiṉ
  2. {{0865}} vaḻi nōkkāṉ vāyppaṉa ceyyāṉ paḻi nōkkāṉ paṇpu ilaṉ paṟṟārkku iṉitu

ceyyiṉ [4 occ.]

  1. {{0205}} ilaṉ eṉṟu tīyavai ceyyaṟka ceyyiṉ ilaṉ ākum maṟṟum peyarttu
  2. {{0559}} muṟai kōṭi maṉṉavaṉ ceyyiṉ uṟai kōṭi ollātu vāṉam peyal
  3. {{0319}} piṟarkku iṉṉā muṟpakal ceyyiṉ tamakku iṉṉā piṟpakal tāmē varum
  4. {{0590}} ciṟappu aṟiya oṟṟiṉkaṇ ceyyaṟka ceyyiṉ puṟappaṭuttāṉ ākum maṟai

ceyyiṉum [3 occ.]

  1. {{0807}} aḻivanta ceyyiṉum aṉpu aṟār aṉpiṉ vaḻivanta kēṇmaiyavar
  2. {{1283}} pēṇātu peṭpavē ceyyiṉum koṇkaṉai+ kāṇātu amaiyalakaṇ
  3. {{0157}} tiṟaṉ alla taṉpiṟar ceyyiṉum nō nontu aṟaṉ alla ceyyāmai naṉṟu

ceyyum [14 occ.]

  1. {{0554}} kūḻum kuṭiyum oruṅku iḻakkum kōl kōṭi cūḻātu ceyyum aracu
  2. {{0631}} karuviyum kālamum ceykaiyum ceyyum aruviṉaiyum māṇṭatu amaiccu
  3. {{0574}} uḷapōl mukattu evaṉ ceyyum aḷaviṉāl kaṇṇōṭṭam illāta kaṇ
  4. {{0249}} teruḷātāṉ meypporuḷ kaṇṭaṟṟāl tēriṉ aruḷātāṉ ceyyum aṟam
  5. {{0700}} paḻaiyam eṉa+ karuti paṇpu alla ceyyum keḻutakaimai kēṭu tarum
  6. {{0803}} paḻakiya naṭpu evaṉ ceyyum keḻutakaimai ceytāṅku amaiyākkaṭai
  7. {{1208}} eṉaittum niṉaippiṉum kāyār aṉaittu aṉṟō kātalar ceyyum ciṟappu
  8. {{0272}} vāṉ uyar tōṟṟam evaṉ ceyyum taṉ neñcam tāṉ aṟi kuṟṟappaṭiṉ
  9. {{0941}} mikiṉum kuṟaiyiṉum nōy ceyyum nūlōr vaḷi mutalā eṇṇiya mūṉṟu
  10. {{0847}} aru maṟai cōrum aṟivu ilāṉ ceyyum peru miṟai tāṉē taṉakku
  11. {{0751}} poruḷ allavarai+ poruḷāka+ ceyyum poruḷ allatu illai poruḷ
  12. {{0057}} ciṟai kākkum kāppu evaṉ ceyyum makaḷir niṟai kākkum kāppē talai
  13. {{0079}} puṟattu uṟuppu ellām evaṉ ceyyum yākkai akattu uṟuppu aṉpu ilavarkku
  14. {{0672}} tūṅkuka tūṅki+ ceyaṟpāla tūṅkaṟka tūṅkātu ceyyum viṉai

ceyvaḵtē [1 occ.]

  1. {{0541}} ōrntu kaṇṇōṭātu iṟai purintu yār māṭṭum tērntu ceyvaḵtē muṟai

ceyvar [2 occ.]

  1. {{0752}} illārai ellārum eḷḷuvar celvarai ellārum ceyvar ciṟappu
  2. {{0640}} muṟaippaṭa+ cūḻntum muṭivilavē ceyvar tiṟappāṭu ilā atavar

ceyval [1 occ.]

  1. {{1023}} kuṭi ceyval eṉṉum oruvaṟku teyvam maṭi taṟṟu tāṉ muntuṟum

ceyvār [4 occ.]

  1. {{0266}} tavam ceyvār tam karumam ceyvār maṟṟu allār avam ceyvār ācaiyuḷ paṭṭu
  2. {{0266}} tavam ceyvār tam karumam ceyvār maṟṟu allār avam ceyvār ācaiyuḷ paṭṭu
  3. {{0026}} ceyaṟku ariya ceyvār periyar ciṟiyar ceyaṟku ariya ceykalātār
  4. {{0266}} tavam ceyvār tam karumam ceyvār maṟṟu allār avam ceyvār ācaiyuḷ paṭṭu

ceyvāriṉ [1 occ.]

  1. {{0295}} maṉattoṭu vāymai moḻiyiṉ tavattoṭu tāṉam ceyvāriṉ talai

ceyvārkaṇ [1 occ.]

  1. {{0909}} aṟaviṉaiyum āṉṟa poruḷum piṟa viṉaiyum peṇ ēval ceyvārkaṇ il

ceyvārkku [3 occ.]

  1. {{0462}} terinta iṉattoṭu tērntu eṇṇi+ ceyvārkku arum poruḷ yātu oṉṟum il
  2. {{1028}} kuṭi ceyvārkku illai paruvam maṭi ceytu māṉam karuta keṭum
  3. {{0120}} vāṇikam ceyvārkku vāṇikam pēṇi+ piṟavum tamapōl ceyiṉ

ceyvārkkum [1 occ.]

  1. {{0998}} naṇpu āṟṟār āki nayam ila ceyvārkkum paṇpu āṟṟārātal kaṭai

ceyvāṉ [3 occ.]

  1. {{0677}} ceyviṉai ceyvāṉ ceyalmuṟai av viṉai uḷ aṟivāṉ uḷḷam koḷal
  2. {{0867}} koṭuttum koḷalvēṇṭum maṉṟa aṭuttu iruntu māṇāta ceyvāṉ pakai
  3. {{0758}} kuṉṟu ēṟi yāṉai+ pōr kaṇṭaṟṟāl taṉ kaittu oṉṟu uṇṭāka+ ceyvāṉ viṉai

ceyvāṉēl [1 occ.]

  1. {{0655}} eṟṟu eṉṟu iraṅkuva ceyyaṟka ceyvāṉēl maṟṟu aṉṉa ceyyāmai naṉṟu

ceyvāṉai [1 occ.]

  1. {{0516}} ceyvāṉai nāṭi viṉai nāṭi kālattōṭu eyta uṇarntu ceyal

ceyviṉai [4 occ.]

  1. {{0653}} ōotal vēṇṭum oḷi māḻkum ceyviṉai āatum eṉṉumavar
  2. {{0463}} ākkam karuti mutal iḻakkum ceyviṉai ūkkār aṟivu uṭaiyār
  3. {{0677}} ceyviṉai ceyvāṉ ceyalmuṟai av viṉai uḷ aṟivāṉ uḷḷam koḷal
  4. {{0455}} maṉam tūymai ceyviṉai tūymai iraṇṭum iṉam tūymai tūvā varum

ceyvēṉkol [1 occ.]

  1. {{1211}} kātalar tūtoṭu vanta kaṉaviṉukku yātu ceyvēṉkol viruntu

ceru [1 occ.]

  1. {{0569}} ceru vanta pōḻtil ciṟai ceyyā vēntaṉ veruvantu veytu keṭum

cerukki [1 occ.]

  1. {{0916}} tam nalam pārippār tōyār takai cerukki puṉ nalam pārippār tōḷ

cerukku [10 occ.]

  1. {{0180}} iṟal īṉum eṇṇātu veḵkiṉ viṟal īṉum vēṇṭāmai eṉṉum cerukku
  2. {{0201}} tīviṉaiyār añcār viḻumiyār añcuvar tīviṉai eṉṉum cerukku
  3. {{0598}} uḷḷam ilātavar eytār ulakattu vaḷḷiyam eṉṉum cerukku
  4. {{0613}} tāḷāṇmai eṉṉum takaimaikkaṇ taṅkiṟṟē vēḷāṇmai eṉṉum cerukku
  5. {{0844}} veṇmai eṉappaṭuvatu yātu eṉiṉ oṇmai uṭaiyam yām eṉṉum cerukku
  6. {{0860}} ikalāṉ ām iṉṉāta ellām nakalāṉ ām nal nayam eṉṉum cerukku
  7. {{0878}} vakai aṟintu taṟ ceytu taṟ kāppa māyum pakaivarkaṇ paṭṭa cerukku
  8. {{1193}} vīḻunar vīḻappaṭuvārkku amaiyumē vāḻunam eṉṉum cerukku
  9. {{0759}} ceyka poruḷai ceṟunar cerukku aṟukkum eḵku ataṉiṉ kūriyatu il
  10. {{0346}} yāṉ eṉatu eṉṉum cerukku aṟuppāṉ vāṉōrkku uyarnta ulakam pukum

cerukkum [1 occ.]

  1. {{0431}} cerukkum ciṉamum ciṟumaiyum illār perukkam perumita nīrttu

cel [4 occ.]

  1. {{0301}} cel iṭattu+ kāppāṉ ciṉam kāppāṉ al iṭattu kākkiṉ eṉ kāvākkāl eṉ
  2. {{0302}} cellā iṭattu+ ciṉam tītu cel iṭattum il ataṉiṉ tīya piṟa
  3. {{0498}} ciṟu paṭaiyāṉ cel iṭam cēriṉ uṟu paṭaiyāṉ ūkkam aḻintu viṭum
  4. {{0086}} cel viruntu ōmpi varu viruntu pārttiruppāṉ nal viruntu vāṉattavarkku

cela [8 occ.]

  1. {{0728}} pallavai kaṟṟum payam ilarē nal avaiyuḷ naṉku cela+ collātār
  2. {{0730}} uḷar eṉiṉum illāroṭu oppar kaḷaṉ añci kaṟṟa cela+ collātār
  3. {{0686}} kaṟṟu kaṇ añcāṉ cela+ colli kālattāl takkatu aṟivatu ām tūtu
  4. {{0724}} kaṟṟār muṉ kaṟṟa cela+ colli tām kaṟṟa mikkāruḷ mikka koḷal
  5. {{0424}} eṇ poruḷavāka+ cela+ colli tāṉ piṟarvāy nuṇ poruḷ kāṇpatu aṟivu
  6. {{0719}} pul avaiyuḷ poccāntum collaṟka nal avaiyuḷ naṉku cela+ colluvār
  7. {{0722}} kaṟṟāruḷ kaṟṟār eṉappaṭuvar kaṟṟārmuṉ kaṟṟa cela+ colluvār
  8. {{0422}} ceṉṟa iṭattāl cela viṭā tītu orīi naṉṟiṉ pāl uyppatu aṟivu

celal [1 occ.]

  1. {{1293}} keṭṭārkku naṭṭār il eṉpatō neñcē nī peṭṭāṅku avarpiṉ celal

celavu [1 occ.]

  1. {{0766}} maṟam māṉam māṇṭa vaḻi+ celavu tēṟṟam eṉa nāṉkē ēmam paṭaikku

celka [1 occ.]

  1. {{0684}} aṟivu uru ārāynta kalvi im mūṉṟaṉ ceṟivu uṭaiyāṉ celka viṉaikku

celkiṟpiṉ [1 occ.]

  1. {{1170}} uḷḷam pōṉṟu uḷvaḻi+ celkiṟpiṉ veḷḷanīr nīntala maṉṉō eṉ kaṇ

celpavar [1 occ.]

  1. {{1033}} uḻutu uṇṭu vāḻvārē vāḻvār maṟṟu ellām toḻutu uṇṭu piṉ celpavar

cellā [4 occ.]

  1. {{0302}} cellā iṭattu+ ciṉam tītu cel iṭattum il ataṉiṉ tīya piṟa
  2. {{0330}} uyir uṭampiṉ nīkkiyār eṉpa ceyir uṭampiṉ cellā+ tī vāḻkkaiyavar
  3. {{0769}} ciṟumaiyum cellā+ tuṉiyum vaṟumaiyum illāyiṉ vellum paṭai
  4. {{1255}} ceṟṟārpiṉ cellā+ peruntakaimai kāma nōy uṟṟār aṟivatu oṉṟu aṉṟu

cellātatu [1 occ.]

  1. {{0472}} olvatu aṟivatu aṟintu ataṉkaṇ taṅki+ celvārkku+ cellātatu il

cellātu [2 occ.]

  1. {{0326}} kollāmai mēṟkoṇṭu oḻukuvāṉ vāḻnāḷmēl cellātu uyir uṇṇum kūṟṟu
  2. {{0018}} ciṟappoṭu pūcaṉai cellātu vāṉam vaṟakkumēl vāṉōrkkum īṇṭu

cellāmai [1 occ.]

  1. {{1151}} cellāmai uṇṭēl eṉakku urai maṟṟu niṉ valvaravu vāḻvārkku urai

cellāṉ [1 occ.]

  1. {{1039}} cellāṉ kiḻavaṉ iruppiṉ nilam pulantu illāḷiṉ ūṭi viṭum

cellum [5 occ.]

  1. {{0594}} ākkam atar viṉāy+ cellum acaivu ilā ūkkam uṭaiyāṉuḻai
  2. {{0250}} valiyār muṉ taṉṉai niṉaikka tāṉ taṉṉiṉ meliyārmēl cellum iṭattu
  3. {{1269}} oru nāḷ eḻu nāḷpōl cellum cēṇ ceṉṟār varu nāḷ vaittu ēṅkupavarkku
  4. {{0033}} ollum vakaiyāṉ aṟaviṉai ōvātē cellum vāy ellām ceyal
  5. {{0673}} ollum vāy ellām viṉai naṉṟē ollākkāl cellum vāy nōkki+ ceyal

celva [1 occ.]

  1. {{0757}} aruḷ eṉṉum aṉpu īṉ kuḻavi poruḷ eṉṉum celva+ ceviliyāl uṇṭu

celvatu [1 occ.]

  1. {{0767}} tār tāṅki+ celvatu tāṉai talaivanta pōr tāṅkum taṉmai aṟintu

celvattiṟku [1 occ.]

  1. {{0178}} aḵkāmai celvattiṟku yātu eṉiṉ veḵkāmai vēṇṭum piṟaṉ kai+ poruḷ

celvattuḷ [3 occ.]

  1. {{0411}} celvattuḷ celvam cevi+ celvam a+ celvam celvattuḷ ellām talai
  2. {{0411}} celvattuḷ celvam cevi+ celvam a+ celvam celvattuḷ ellām talai
  3. {{0241}} aruṭ celvam celvattuḷ celvam poruṭ celvam pūriyār kaṇṇum uḷa

celvattai [1 occ.]

  1. {{0555}} allaṟpaṭṭu āṟṟātu aḻuta kaṇṇīr aṉṟē celvattai+ tēykkum paṭai

celvam [25 occ.]

  1. {{0411}} celvattuḷ celvam cevi+ celvam a+ celvam celvattuḷ ellām talai
  2. {{0333}} aṟkā iyalpiṟṟu+ celvam atu peṟṟāl aṟkupa āṅkē ceyal
  3. {{0363}} vēṇṭāmai aṉṉa viḻu+ celvam īṇṭu illai yāṇṭum aḵtu oppatu il
  4. {{0437}} ceyaṟpāla ceyyātu ivaṟiyāṉ celvam uyaṟpālatu aṉṟi+ keṭum
  5. {{0837}} ētilār āra tamar pacippar pētai peruñ celvam uṟṟakkaṭai
  6. {{0939}} uṭai celvam ūṇ oḷi kalvi eṉṟu aintum aṭaiyāvām āyam koḷiṉ
  7. {{0400}} kēṭu il viḻu+ celvam kalvi oruvaṟku māṭu alla maṟṟaiyavai
  8. {{0375}} nallavai ellā am tīya ām tīyavum nalla ām celvam ceyaṟku
  9. {{0411}} celvattuḷ celvam cevi+ celvam a+ celvam celvattuḷ ellām talai
  10. {{0241}} aruṭ celvam celvattuḷ celvam poruṭ celvam pūriyār kaṇṇum uḷa
  11. {{0411}} celvattuḷ celvam cevi+ celvam a+ celvam celvattuḷ ellām talai
  12. {{0125}} ellārkkum naṉṟu ām paṇital avaruḷḷum celvarkkē celvam takaittu
  13. {{1006}} ētam peruñ celvam tāṉ tuvvāṉ takkārkku oṉṟu ītal iyalpu ilātāṉ
  14. {{1008}} naccappaṭātavaṉ celvam naṭuvūruḷ naccu maram paḻuttaṟṟu
  15. {{0216}} payaṉ maram uḷḷūr+ paḻuttaṟṟāl celvam nayaṉ uṭaiyāṉkaṇ paṭiṉ
  16. {{1000}} paṇpu ilāṉ peṟṟa peruñ celvam naṉ pāl kalam tīmaiyāl tirintaṟṟu
  17. {{0566}} kaṭuñ collaṉ kaṇ ilaṉ āyiṉ neṭuñ celvam nīṭu iṉṟi āṅkē keṭum
  18. {{0241}} aruṭ celvam celvattuḷ celvam poruṭ celvam pūriyār kaṇṇum uḷa
  19. {{0217}} maruntu āki+ tappā marattaṟṟāl celvam peruntakaiyāṉkaṇ paṭiṉ#
  20. {{0311}} ciṟappu īṉum celvam peṟiṉum piṟarkku iṉṉā ceyyāmai mācu aṟṟār kōḷ
  21. {{0565}} aruñ cevvi iṉṉā mukattāṉ peruñ celvam pēey kaṇṭaṉṉatu uṭaittu
  22. {{0241}} aruṭ celvam celvattuḷ celvam poruṭ celvam pūriyār kaṇṇum uḷa
  23. {{0332}} kūttāṭṭu avaikkuḻāttaṟṟē peruñ celvam pōkkum atu viḷintaṟṟu
  24. {{1007}} aṟṟārkku oṉṟu āṟṟātāṉ celvam miku nalam peṟṟāḷ tamiyaḷ mūttaṟṟu
  25. {{0738}} piṇi iṉmai celvam viḷaivu iṉpam ēmam aṇi eṉpa nāṭṭiṟku iv aintu

celvamum [2 occ.]

  1. {{0031}} ciṟappu īṉum celvamum īṉum aṟattiṉ ūuṅku ākkam evaṉō uyirkku
  2. {{0937}} paḻakiya celvamum paṇpum keṭukkum kaḻakattu+ kālai pukiṉ

celvamtāṉ [1 occ.]

  1. {{0524}} cuṟṟattāl cuṟṟappaṭa oḻukal celvamtāṉ peṟṟattāl peṟṟa payaṉ

celvar [1 occ.]

  1. {{1010}} cīruṭai+ celvar ciṟu tuṉi māri vaṟam kūrntaṉaiyatu uṭaittu

celvarum [1 occ.]

  1. {{0731}} taḷḷā viḷaiyuḷum takkārum tāḻvu ilā+ celvarum cērvatu nāṭu

celvarai [1 occ.]

  1. {{0752}} illārai ellārum eḷḷuvar celvarai ellārum ceyvar ciṟappu

celvarkkē [1 occ.]

  1. {{0125}} ellārkkum naṉṟu ām paṇital avaruḷḷum celvarkkē celvam takaittu

celvāy [1 occ.]

  1. {{1248}} parintu avar nalkār eṉṟu ēṅki pirintavar piṉ celvāy pētai eṉ neñcu

celvār [1 occ.]

  1. {{1185}} uvakkāṇ em kātalar celvār ivakkāṇ eṉ mēṉi pacappu ūrvatu

celvārkku [1 occ.]

  1. {{0472}} olvatu aṟivatu aṟintu ataṉkaṇ taṅki+ celvārkku+ cellātatu il

cevi [4 occ.]

  1. {{0418}} kēṭpiṉum kēḷā+ takaiyavē kēḷviyāl tōṭka+ paṭāta cevi
  2. {{0389}} cevi kaippa+ coṟ poṟukkum paṇpuṭai vēntaṉ kavikaikkīḻ+ taṅkum ulaku
  3. {{0411}} celvattuḷ celvam cevi+ celvam a+ celvam celvattuḷ ellām talai
  4. {{0694}} cevi+ collum cērnta nakaiyum avittu oḻukal āṉṟa periyār akattu

cevikku [3 occ.]

  1. {{0065}} makkaḷ mey tīṇṭal uṭaṟku iṉpam maṟṟu avar col kēṭṭal iṉpam cevikku
  2. {{1199}} nacaiiyār nalkār eṉiṉum avarmāṭṭu icaiyum iṉiya cevikku
  3. {{0412}} cevikku uṇavu illāta pōḻtu ciṟitu vayiṟṟukkum īyappaṭum

ceviyiṉ [1 occ.]

  1. {{0420}} ceviyiṉ cuvai uṇarā vāy uṇarviṉ mākkaḷ aviyiṉum vāḻiṉum eṉ

ceviyuṇaviṉ [1 occ.]

  1. {{0413}} ceviyuṇaviṉ kēḷvi uṭaiyār aviyuṇaviṉ āṉṟāroṭu oppar nilattu

ceviliyāl [1 occ.]

  1. {{0757}} aruḷ eṉṉum aṉpu īṉ kuḻavi poruḷ eṉṉum celva+ ceviliyāl uṇṭu

cevvi [3 occ.]

  1. {{0130}} katam kāttu kaṟṟu aṭaṅkal āṟṟuvāṉ cevvi aṟam pārkkum āṟṟiṉ nuḻaintu
  2. {{0565}} aruñ cevvi iṉṉā mukattāṉ peruñ celvam pēey kaṇṭaṉṉatu uṭaittu
  3. {{1289}} malariṉum mellitu kāmam cilar ataṉ cevvi talaippaṭuvār

cevvitu [1 occ.]

  1. {{0279}} kaṇai koṭitu yāḻ kōṭu cevvitu āṅku aṉṉa viṉaipaṭu pālāl koḷal

cevviyāṉ [1 occ.]

  1. {{0169}} avviya neñcattāṉ ākkamum cevviyāṉ kēṭum niṉaikkappaṭum

ceṟappaṭṭavar [1 occ.]

  1. {{0895}} yāṇṭu+ ceṉṟu yāṇṭum uḷar ākār ven tuppiṉ vēntu ceṟappaṭṭavar

ceṟā [2 occ.]

  1. {{1200}} uṟā arkku uṟu nōy uraippāy kaṭalai+ ceṟā a ay vāḻiya neñcu
  2. {{1097}} ceṟā a+ ciṟu collum ceṟṟārpōl nōkkum uṟāar pōṉṟu uṟṟār kuṟippu

ceṟāar [2 occ.]

  1. {{1292}} uṟāatavar+ kaṇṭa kaṇṇum avarai+ ceṟāar eṉa+ cēṟi eṉ neñcu
  2. {{1096}} uṟā atavarpōl coliṉum ceṟāar col ollai uṇarappaṭum

ceṟikoṭi [1 occ.]

  1. {{1275}} ceṟikoṭi ceytu iṟanta kaḷḷam uṟu tuyar tīrkkum maruntu oṉṟu uṭaittu

ceṟitōṟum [1 occ.]

  1. {{1110}} aṟitōṟu aṟiyāmai kaṇṭaṟṟāl kāmam ceṟitōṟum cēyiḻaimāṭṭu

ceṟivu [3 occ.]

  1. {{0715}} naṉṟu eṉṟavaṟṟuḷḷum naṉṟē mutuvaruḷ muntu kiḷavā+ ceṟivu
  2. {{0123}} ceṟivu aṟintu cīrmai payakkum aṟivu aṟintu āṟṟiṉ aṭaṅka+ peṟiṉ
  3. {{0684}} aṟivu uru ārāynta kalvi im mūṉṟaṉ ceṟivu uṭaiyāṉ celka viṉaikku

ceṟiṉ [2 occ.]

  1. {{0897}} vakai māṇṭa vāḻkkaiyum vāṉ poruḷum eṉ ām takai māṇṭa takkār ceṟiṉ
  2. {{0900}} iṟantu amainta cārpu uṭaiyar āyiṉum uyyār ciṟantu amainta cīrār ceṟiṉ

ceṟiṉum [1 occ.]

  1. {{0778}} uṟiṉ uyir añcā maṟavar iṟaivaṉ ceṟiṉum cīr kuṉṟal ilar

ceṟu [1 occ.]

  1. {{0734}} uṟu paciyum ōvā+ piṇiyum ceṟu pakaiyum cērātu iyalvatu nāṭu

ceṟunar [1 occ.]

  1. {{0759}} ceyka poruḷai ceṟunar cerukku aṟukkum eḵku ataṉiṉ kūriyatu il

ceṟunarai [1 occ.]

  1. {{0488}} ceṟunarai+ kāṇiṉ cumakka iṟuvarai kāṇiṉ kiḻakkām talai

ceṟuppa [1 occ.]

  1. {{1318}} tummu+ ceṟuppa aḻutāḷ numar uḷḷal emmai maṟaittirō eṉṟu

ceṟuvārkku [1 occ.]

  1. {{0869}} ceṟuvārkku+ cēṇ ikavā iṉpam aṟivu ilā añcum pakaivar+ peṟiṉ

ceṟuvārkkum [3 occ.]

  1. {{0421}} aṟivu aṟṟam kākkum karuvi ceṟuvārkkum uḷ aḻikkal ākā araṇ
  2. {{0843}} aṟivu ilār tām tammai+ pīḻikkum pīḻai ceṟuvārkkum ceytal aritu
  3. {{0203}} aṟiviṉuḷ ellām talai eṉpa tīya ceṟuvārkkum ceyyā viṭal

ceṟṟavarpiṉ [1 occ.]

  1. {{1256}} ceṟṟavarpiṉ cēṟal vēṇṭi aḷittu arō eṟṟu eṉṉai uṟṟa tuyar

ceṟṟār [2 occ.]

  1. {{1245}} ceṟṟār eṉa+ kaiviṭal uṇṭō neñcē yām uṟṟāl uṟā atavar
  2. {{0446}} takkār iṉattaṉāy tāṉ oḻuka vallāṉai+ ceṟṟār ceyakkiṭantatu il

ceṟṟārkkum [1 occ.]

  1. {{0313}} ceyyāmal ceṟṟārkkum iṉṉāta ceytapiṉ uyyā viḻumam tarum

ceṟṟārpiṉ [1 occ.]

  1. {{1255}} ceṟṟārpiṉ cellā+ peruntakaimai kāma nōy uṟṟār aṟivatu oṉṟu aṉṟu

ceṟṟārpōl [1 occ.]

  1. {{1097}} ceṟā a+ ciṟu collum ceṟṟārpōl nōkkum uṟāar pōṉṟu uṟṟār kuṟippu

ceṟṟu [3 occ.]

  1. {{1009}} aṉpu orīi taṟ ceṟṟu aṟam nōkkātu īṭṭiya oṇ poruḷ koḷvār piṟar
  2. {{0168}} aḻukkāṟu eṉa oru pāvi tiru+ ceṟṟu tīyuḻi uyttu viṭum
  3. {{0335}} nā+ ceṟṟu vikkuḷ mēlvārāmuṉ nal viṉai mēṟ ceṉṟu ceyyappaṭum

ceṉṟa [2 occ.]

  1. {{0422}} ceṉṟa iṭattāl cela viṭā tītu orīi naṉṟiṉ pāl uyppatu aṟivu
  2. {{1261}} vāḷ aṟṟu+ puṟkeṉṟa kaṇṇum avar ceṉṟa nāḷ oṟṟi+ tēynta viral

ceṉṟatu [1 occ.]

  1. {{1284}} ūṭaṟkaṇ ceṉṟēṉmaṉ tōḻi atu maṟantu kūṭaṟkaṇ ceṉṟatu eṉ neñcu

ceṉṟār [4 occ.]

  1. {{1231}} ciṟumai namakku oḻiya+ cēṇ ceṉṟār uḷḷi naṟu malar nāṇiṉa kaṇ
  2. {{1278}} nerunaṟṟu+ ceṉṟār em kātalar yāmum eḻu nāḷēm mēṉi pacantu
  3. {{1263}} uraṉ nacaii uḷḷam tuṇaiyāka+ ceṉṟār varal nacaii iṉṉum uḷēṉ
  4. {{1269}} oru nāḷ eḻu nāḷpōl cellum cēṇ ceṉṟār varu nāḷ vaittu ēṅkupavarkku

ceṉṟārai [1 occ.]

  1. {{1210}} viṭāatu ceṉṟārai+ kaṇṇiṉāl kāṇa+ paṭāaki vāḻi mati

ceṉṟu [8 occ.]

  1. {{0753}} poruḷ eṉṉum poyyā viḷakkam iruḷ aṟukkum eṇṇiya tēyattu+ ceṉṟu
  2. {{0207}} eṉai+ pakai uṟṟārum uyvar viṉai+ pakai vīyātu piṉ ceṉṟu aṭum
  3. {{0967}} oṭṭār piṉ ceṉṟu oruvaṉ vāḻtaliṉ an nilaiyē keṭṭāṉ eṉappaṭutal naṉṟu
  4. {{0335}} nā+ ceṟṟu vikkuḷ mēlvārāmuṉ nal viṉai mēṟ ceṉṟu ceyyappaṭum
  5. {{0966}} pukaḻ iṉṟāl puttēḷ nāṭṭu uyyātāl eṉ maṟṟu ikaḻvārpiṉ ceṉṟu nilai
  6. {{1045}} nalkuravu eṉṉum iṭumpaiyuḷ palkurai+ tuṉpaṅkaḷ ceṉṟu paṭum
  7. {{0895}} yāṇṭu+ ceṉṟu yāṇṭum uḷar ākār ven tuppiṉ vēntu ceṟappaṭṭavar
  8. {{1058}} irappārai illāyiṉ īrṅkaṇ mā ñālam marappāvai ceṉṟu vantaṟṟu

ceṉṟēṉ [1 occ.]

  1. {{1259}} pulappal eṉa+ ceṉṟēṉ pulliṉēṉ neñcam kalattal uṟuvatu kaṇṭu

ceṉṟēṉmaṉ [1 occ.]

  1. {{1284}} ūṭaṟkaṇ ceṉṟēṉmaṉ tōḻi atu maṟantu kūṭaṟkaṇ ceṉṟatu eṉ neñcu

cēṇ [3 occ.]

  1. {{0869}} ceṟuvārkku+ cēṇ ikavā iṉpam aṟivu ilā añcum pakaivar+ peṟiṉ
  2. {{1231}} ciṟumai namakku oḻiya+ cēṇ ceṉṟār uḷḷi naṟu malar nāṇiṉa kaṇ
  3. {{1269}} oru nāḷ eḻu nāḷpōl cellum cēṇ ceṉṟār varu nāḷ vaittu ēṅkupavarkku

cēyiḻaimāṭṭu [1 occ.]

  1. {{1110}} aṟitōṟu aṟiyāmai kaṇṭaṟṟāl kāmam ceṟitōṟum cēyiḻaimāṭṭu

cēr [2 occ.]

  1. {{0005}} iruḷ cēr iru viṉaiyum cērā iṟaivaṉ poruḷ cēr pukaḻ purintār māṭṭu
  2. {{0005}} iruḷ cēr iru viṉaiyum cērā iṟaivaṉ poruḷ cēr pukaḻ purintār māṭṭu

cērā [1 occ.]

  1. {{0005}} iruḷ cēr iru viṉaiyum cērā iṟaivaṉ poruḷ cēr pukaḻ purintār māṭṭu

cērātār [1 occ.]

  1. {{0010}} piṟavi+ peruṅ kaṭal nīntuvar nīntār iṟaivaṉ aṭi cērātār

cērātu [1 occ.]

  1. {{0734}} uṟu paciyum ōvā+ piṇiyum ceṟu pakaiyum cērātu iyalvatu nāṭu

cēriṉ [1 occ.]

  1. {{0498}} ciṟu paṭaiyāṉ cel iṭam cēriṉ uṟu paṭaiyāṉ ūkkam aḻintu viṭum

cērum [1 occ.]

  1. {{0179}} aṟaṉ aṟintu veḵkā aṟivu uṭaiyār+ cērum tiṟaṉ aṟintu āṅkē tiru

cērnta [5 occ.]

  1. {{0243}} aruḷ cērnta neñciṉārkku illai iruḷ cērnta iṉṉā ulakam pukal
  2. {{0694}} cevi+ collum cērnta nakaiyum avittu oḻukal āṉṟa periyār akattu
  3. {{0910}} eṇ cērnta neñcattu iṭaṉ uṭaiyārkku eññāṉṟum peṇ cērntu ām pētaimai il
  4. {{0243}} aruḷ cērnta neñciṉārkku illai iruḷ cērnta iṉṉā ulakam pukal
  5. {{0492}} muraṇ cērnta moympiṉavarkkum araṇ cērntu ām ākkam palavum tarum

cērntār [1 occ.]

  1. {{0003}} malarmicai ēkiṉāṉ māṇ aṭi cērntār nilamicai nīṭu vāḻvār

cērntāraikkolli [1 occ.]

  1. {{0306}} ciṉam eṉṉum cērntāraikkolli iṉam eṉṉum ēma+ puṇaiyai+ cuṭum

cērntārkku [3 occ.]

  1. {{0008}} aṟa āḻi antaṇaṉ tāḷ cērntārkku allāl piṟa āḻi nīntal aritu
  2. {{0007}} taṉakku uvamai illātāṉ tāḷ cērntārkku allāl maṉa+ kavalai māṟṟal aritu
  3. {{0004}} vēṇṭutal vēṇṭāmai illāṉ aṭi cērntārkku yāṇṭum iṭumpai ila

cērntu [3 occ.]

  1. {{0492}} muraṇ cērnta moympiṉavarkkum araṇ cērntu ām ākkam palavum tarum
  2. {{0910}} eṇ cērnta neñcattu iṭaṉ uṭaiyārkku eññāṉṟum peṇ cērntu ām pētaimai il
  3. {{0691}} akalātu aṇukātu tī+ kāyvār pōlka ikal vēntar+ cērntu oḻukuvār

cērvatu [1 occ.]

  1. {{0731}} taḷḷā viḷaiyuḷum takkārum tāḻvu ilā+ celvarum cērvatu nāṭu

cēṟal [1 occ.]

  1. {{1256}} ceṟṟavarpiṉ cēṟal vēṇṭi aḷittu arō eṟṟu eṉṉai uṟṟa tuyar

cēṟi [3 occ.]

  1. {{1249}} uḷḷattār kātalavar āka uḷḷi nī yāruḻai+ cēṟi eṉ neñcu
  2. {{1292}} uṟāatavar+ kaṇṭa kaṇṇum avarai+ ceṟāar eṉa+ cēṟi eṉ neñcu
  3. {{1244}} kaṇṇum koḷa+ cēṟi neñcē ivai eṉṉai+ tiṉṉum avar+ kāṇal uṟṟu

corintaṟṟu [1 occ.]

  1. {{0718}} uṇarvatu uṭaiyārmuṉ collal vaḷarvataṉ pāttiyuḷ nīr corintaṟṟu

corintu [1 occ.]

  1. {{0259}} avi corintu āyiram vēṭṭaliṉ oṉṟaṉ uyir cekuttu uṇṇāmai naṉṟu

coriyiṉum [1 occ.]

  1. {{0376}} pariyiṉum ākāvām pāl alla uyttu+ coriyiṉum pōkā tama

col [42 occ.]

  1. {{0070}} makaṉ tantaikku āṟṟum utavīvaṉ tantai eṉ nōṟṟāṉkol eṉum col
  2. {{0091}} iṉ col āl īram aḷaii paṭiṟu ila ām cemporuḷ kaṇṭār vāy+ col
  3. {{0097}} nayaṉ īṉṟu naṉṟi payakkum payaṉ īṉṟu paṇpiṉ talaippiriyā+ col
  4. {{0184}} kaṇ niṉṟu kaṇ aṟa+ colliṉum collaṟka muṉ iṉṟu piṉ nōkkā+ col
  5. {{0198}} arum payaṉ āyum aṟiviṉār collār perum payaṉ illāta col
  6. {{0200}} colluka collil payaṉ uṭaiya collaṟka collil payaṉ ilā+ col
  7. {{0415}} iḻukkal uṭai uḻi ūṟṟukkōl aṟṟē oḻukkam uṭaiyār vāy+ col
  8. {{0453}} maṉattāṉ ām māntarkku uṇarcci iṉattāṉ ām iṉṉāṉ eṉappaṭum col
  9. {{0643}} kēṭṭār+ piṇikkum takai avāy kēḷārum vēṭpa moḻivatu ām col
  10. {{0959}} nilattil kiṭantamai kāl kāṭṭum kāṭṭum kulattil piṟantār vāy+ col
  11. {{0645}} colluka collai piṟitu ōr col a+ collai vellum col iṉmai aṟintu
  12. {{0091}} iṉ col āl īram aḷaii paṭiṟu ila ām cemporuḷ kaṇṭār vāy+ col
  13. {{0953}} nakai īkai iṉ col ikaḻāmai nāṉkum vakai eṉpa vāymai+ kuṭikku
  14. {{0911}} aṉpiṉ viḻaiyār poruḷ viḻaiyum āytoṭiyār iṉ col iḻukku+ tarum
  15. {{0127}} yā kāvār āyiṉum nā kākka kāvākkāl cōkāppar col iḻukku+ paṭṭu
  16. {{0099}} iṉ col iṉitu īṉṟal kāṇpāṉ evaṉkolō vaṉ col vaḻaṅkuvatu
  17. {{0645}} colluka collai piṟitu ōr col a+ collai vellum col iṉmai aṟintu
  18. {{0189}} aṟaṉ nōkki āṟṟum kol vaiyam puṟaṉ nōkki+ puṉ col uraippāṉ poṟai
  19. {{0872}} vil ēr uḻavar pakai koḷiṉum koḷḷaṟka col ēr uḻavar pakai
  20. {{0826}} naṭṭārpōl nallavai colliṉum oṭṭār col ollai uṇarappaṭum
  21. {{1096}} uṟā atavarpōl coliṉum ceṟāar col ollai uṇarappaṭum
  22. {{0402}} kallātāṉ col kāmuṟutal mulai iraṇṭum illātāḷ peṇ kāmuṟṟaṟṟu
  23. {{0065}} makkaḷ mey tīṇṭal uṭaṟku iṉpam maṟṟu avar col kēṭṭal iṉpam cevikku
  24. {{0607}} iṭi purintu eḷḷum col kēṭpar maṭi purintu māṇṭa uñaṟṟu ilavar
  25. {{0066}} kuḻal iṉitu yāḻ iṉitu eṉpa tam makkaḷ maḻalai+ col kēḷātavar
  26. {{0717}} kaṟṟu aṟintār kalvi viḷaṅkum kacaṭu aṟa+ col terital vallār akattu
  27. {{1154}} aḷittu añcal eṉṟavar nīppiṉ teḷitta col tēṟiyārkku uṇṭō tavaṟu
  28. {{0589}} oṟṟu oṟṟu uṇarāmai āḷka uṭaṉ mūvar col tokka tēṟappaṭum
  29. {{0035}} aḻukkāṟu avā vekuḷi iṉṉā+ col nāṉkum iḻukkā iyaṉṟatu aṟam
  30. {{1147}} ūravar kauvai eruvāka aṉṉai col nīrāka nīḷum in nōy
  31. {{0159}} tuṟantāriṉ tūymai uṭaiyar iṟantārvāy iṉṉā+ col nōṟkiṟpavar
  32. {{0160}} uṇṇātu nōṟpār periyar piṟar collum iṉṉā+ col nōṟpāriṉ piṉ
  33. {{0646}} vēṭpa+ tām colli piṟar col payaṉ kōṭal māṭciyiṉ mācu aṟṟār kōḷ
  34. {{0194}} nayaṉ cārā naṉmaiyiṉ nīkkum payaṉ cārā+ paṇpu il col pallārakattu
  35. {{0196}} payaṉ il col pārāṭṭuvāṉai makaṉ eṉal makkaṭ pataṭi eṉal
  36. {{1044}} iṟpiṟantārkaṇṇēyum iṉmai iḷi vanta col piṟakkum cōrvu tarum
  37. {{1198}} vīḻvāriṉ iṉ col peṟāatu ulakattu vāḻvāriṉ vaṉkaṇār il
  38. {{1046}} naṟ poruḷ naṉku uṇarntu colliṉum nalkūrntār col poruṭ cōrvu paṭum
  39. {{0827}} col vaṇakkam oṉṉārkaṇ koḷḷaṟka vil vaṇakkam tīṅku kuṟittamaiyāṉ
  40. {{0099}} iṉ col iṉitu īṉṟal kāṇpāṉ evaṉkolō vaṉ col vaḻaṅkuvatu
  41. {{0564}} iṟai kaṭiyaṉ eṉṟu uraikkum iṉṉā+ col vēntaṉ uṟai kaṭuki ollai+ keṭum
  42. {{0819}} kaṉaviṉum iṉṉātu maṉṉō viṉai vēṟu col vēṟu paṭṭār toṭarpu

colal [4 occ.]

  1. {{0139}} oḻukkam uṭaiyavarkku ollāvē tīya vaḻukkiyum vāyāl colal
  2. {{0291}} vāymai eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum tīmai ilāta colal
  3. {{0696}} kuṟippu aṟintu kālam karuti veṟuppu ila vēṇṭupa vēṭpa+ colal
  4. {{0647}} colal vallaṉ cōrvu ilaṉ añcāṉ avaṉai ikal vellal yārkkum aritu

colāl [2 occ.]

  1. {{0387}} iṉ colāl īttu aḷikka vallāṟku+ taṉ colāl tāṉ kaṇṭaṉaittu iv ulaku
  2. {{0387}} iṉ colāl īttu aḷikka vallāṟku+ taṉ colāl tāṉ kaṇṭaṉaittu iv ulaku

coliṉ [2 occ.]

  1. {{0096}} allavai tēya aṟam perukum nallavai nāṭi iṉiya coliṉ
  2. {{0195}} cīrmai ciṟappoṭu nīṅkum payaṉ ila nīrmai uṭaiyār coliṉ

coliṉatē [1 occ.]

  1. {{0093}} mukattāṉ amarntu iṉitu nōkki akattāṉ ām iṉ coliṉatē aṟam

coliṉum [1 occ.]

  1. {{1096}} uṟā atavarpōl coliṉum ceṟāar col ollai uṇarappaṭum

colum [1 occ.]

  1. {{0525}} koṭuttalum iṉ colum āṟṟiṉ aṭukkiya cuṟṟattāl cuṟṟappaṭum

colla [2 occ.]

  1. {{0649}} pala colla+ kāmuṟuvar maṉṟa mācu aṟṟa cila collal tēṟṟātavar
  2. {{1078}} colla payaṉpaṭuvar cāṉṟōr karumpupōl kolla payaṉpaṭum kīḻ

collal [4 occ.]

  1. {{0649}} pala colla+ kāmuṟuvar maṉṟa mācu aṟṟa cila collal tēṟṟātavar
  2. {{0192}} payaṉ ila pallārmuṉ collal nayaṉ ila naṭṭārkaṇ ceytaliṉ tītu
  3. {{0713}} avai aṟiyār collal mēṟkoḷpavar colliṉ vakai aṟiyār vallatūum il
  4. {{0718}} uṇarvatu uṭaiyārmuṉ collal vaḷarvataṉ pāttiyuḷ nīr corintaṟṟu

collalum [1 occ.]

  1. {{0634}} teritalum tērntu ceyalum orutalaiyā+ collalum vallatu amaiccu

collaṟka [3 occ.]

  1. {{0200}} colluka collil payaṉ uṭaiya collaṟka collil payaṉ ilā+ col
  2. {{0719}} pul avaiyuḷ poccāntum collaṟka nal avaiyuḷ naṉku cela+ colluvār
  3. {{0184}} kaṇ niṉṟu kaṇ aṟa+ colliṉum collaṟka muṉ iṉṟu piṉ nōkkā+ col

collaṉ [2 occ.]

  1. {{0386}} kāṭcikku eḷiyaṉ kaṭuñ collaṉ allaṉēl mīkkūṟum maṉṉaṉ nilam
  2. {{0566}} kaṭuñ collaṉ kaṇ ilaṉ āyiṉ neṭuñ celvam nīṭu iṉṟi āṅkē keṭum

collā [2 occ.]

  1. {{0984}} kollā nalattatu nōṉmai piṟar tīmai collā nalattatu cālpu
  2. {{0697}} vēṭpaṉa colli viṉai ila eññāṉṟum kēṭpiṉum collā viṭal

collāṭa [2 occ.]

  1. {{0405}} kallā oruvaṉ takaimai talai+ peytu collāṭa cōrvupaṭum
  2. {{1070}} karappavarkku yāṅku oḷikkumkollō irappavar collāṭa+ pōom uyir

collāṭār [1 occ.]

  1. {{0818}} ollum karumam uṭaṟṟupavar kēṇmai collāṭār cōra viṭal

collātār [2 occ.]

  1. {{0728}} pallavai kaṟṟum payam ilarē nal avaiyuḷ naṉku cela+ collātār
  2. {{0730}} uḷar eṉiṉum illāroṭu oppar kaḷaṉ añci kaṟṟa cela+ collātār

collātu [1 occ.]

  1. {{0403}} kallātavarum naṉi nallar kaṟṟārmuṉ collātu irukkappeṟiṉ

collāmai [1 occ.]

  1. {{0197}} nayaṉ ila colliṉum colluka cāṉṟōr payaṉ ila collāmai naṉṟu

collāyō [1 occ.]

  1. {{1241}} niṉaittu oṉṟu collāyō neñcē eṉaittu oṉṟum evva nōy tīrkkum maruntu

collār [3 occ.]

  1. {{0417}} piḻaittu uṇarntum pētaimai collār iḻaittu uṇarntu īṇṭiya kēḷviyavar
  2. {{0198}} arum payaṉ āyum aṟiviṉār collār perum payaṉ illāta col
  3. {{0199}} poruḷ tīrnta poccāntum collār maruḷ tīrnta mācu aṟu kāṭciyavar

collāṉ [1 occ.]

  1. {{0635}} aṟaṉ aṟintu āṉṟu amainta collāṉ eññāṉṟum tiṟaṉ aṟintāṉ tērcci+ tuṇai

colli [11 occ.]

  1. {{0795}} aḻa+ colli allatu iṭittu vaḻakku aṟiya vallār naṭpu āyntu koḷal
  2. {{1280}} peṇṇiṉāṉ peṇmai uṭaittu eṉpa kaṇṇiṉāṉ kāma nōy colli iravu
  3. {{0686}} kaṟṟu kaṇ añcāṉ cela+ colli kālattāl takkatu aṟivatu ām tūtu
  4. {{0187}} paka+ colli+ kēḷir+ pirippar naka+ colli naṭpu āṭal tēṟṟātavar
  5. {{0724}} kaṟṟār muṉ kaṟṟa cela+ colli tām kaṟṟa mikkāruḷ mikka koḷal
  6. {{0424}} eṇ poruḷavāka+ cela+ colli tāṉ piṟarvāy nuṇ poruḷ kāṇpatu aṟivu
  7. {{0685}} toka+ colli tūvāta nīkki naka+ colli naṉṟi payappatu ām tūtu
  8. {{0187}} paka+ colli+ kēḷir+ pirippar naka+ colli naṭpu āṭal tēṟṟātavar
  9. {{0685}} toka+ colli tūvāta nīkki naka+ colli naṉṟi payappatu ām tūtu
  10. {{0646}} vēṭpa+ tām colli piṟar col payaṉ kōṭal māṭciyiṉ mācu aṟṟār kōḷ
  11. {{0697}} vēṭpaṉa colli viṉai ila eññāṉṟum kēṭpiṉum collā viṭal

colliya [1 occ.]

  1. {{0664}} collutal yārkkum eḷiya ariya ām colliya vaṇṇam ceyal

collil [2 occ.]

  1. {{0200}} colluka collil payaṉ uṭaiya collaṟka collil payaṉ ilā+ col
  2. {{0200}} colluka collil payaṉ uṭaiya collaṟka collil payaṉ ilā+ col

colliṉ [4 occ.]

  1. {{0711}} avai aṟintu ārāyntu colluka colliṉ tokai aṟinta tūymaiyavar
  2. {{0721}} vakai aṟintu val avai vāycōrār colliṉ tokai aṟinta tūymaiyavar
  3. {{0712}} iṭai terintu naṉku uṇarntu colluka colliṉ naṭai terinta naṉmaiyavar
  4. {{0713}} avai aṟiyār collal mēṟkoḷpavar colliṉ vakai aṟiyār vallatūum il

colliṉāṉ [1 occ.]

  1. {{0825}} maṉattiṉ amaiyātavarai eṉaittu oṉṟum colliṉāṉ tēṟaṟpāṟṟu aṉṟu

colliṉum [4 occ.]

  1. {{0826}} naṭṭārpōl nallavai colliṉum oṭṭār col ollai uṇarappaṭum
  2. {{0184}} kaṇ niṉṟu kaṇ aṟa+ colliṉum collaṟka muṉ iṉṟu piṉ nōkkā+ col
  3. {{0197}} nayaṉ ila colliṉum colluka cāṉṟōr payaṉ ila collāmai naṉṟu
  4. {{1046}} naṟ poruḷ naṉku uṇarntu colliṉum nalkūrntār col poruṭ cōrvu paṭum

colliṉkaṇ [1 occ.]

  1. {{0642}} ākkamum kēṭum ataṉāl varutalāl kāttu ōmpal colliṉkaṇ cōrvu

colluka [6 occ.]

  1. {{0197}} nayaṉ ila colliṉum colluka cāṉṟōr payaṉ ila collāmai naṉṟu
  2. {{0200}} colluka collil payaṉ uṭaiya collaṟka collil payaṉ ilā+ col
  3. {{0711}} avai aṟintu ārāyntu colluka colliṉ tokai aṟinta tūymaiyavar
  4. {{0712}} iṭai terintu naṉku uṇarntu colluka colliṉ naṭai terinta naṉmaiyavar
  5. {{0644}} tiṟaṉ aṟintu colluka collai aṟaṉum poruḷum ataṉiṉ ūṅku il
  6. {{0645}} colluka collai piṟitu ōr col a+ collai vellum col iṉmai aṟintu

collutal [2 occ.]

  1. {{0664}} collutal yārkkum eḷiya ariya ām colliya vaṇṇam ceyal
  2. {{0648}} viraintu toḻil kēṭkum ñālam nirantu iṉitu collutal vallār+ peṟiṉ

collum [6 occ.]

  1. {{0160}} uṇṇātu nōṟpār periyar piṟar collum iṉṉā+ col nōṟpāriṉ piṉ
  2. {{1097}} ceṟā a+ ciṟu collum ceṟṟārpōl nōkkum uṟāar pōṉṟu uṟṟār kuṟippu
  3. {{0694}} cevi+ collum cērnta nakaiyum avittu oḻukal āṉṟa periyār akattu
  4. {{0185}} aṟam collum neñcattāṉ aṉmai puṟam collum puṉmaiyāl kāṇappaṭum
  5. {{0193}} nayaṉ ilaṉ eṉpatu collum payaṉ ila pārittu uraikkum urai
  6. {{0185}} aṟam collum neñcattāṉ aṉmai puṟam collum puṉmaiyāl kāṇappaṭum

colluva [1 occ.]

  1. {{1232}} nayantavar nalkāmai colluva pōlum pacantu paṉi vārum kaṇ

colluvār [2 occ.]

  1. {{0719}} pul avaiyuḷ poccāntum collaṟka nal avaiyuḷ naṉku cela+ colluvār
  2. {{0722}} kaṟṟāruḷ kaṟṟār eṉappaṭuvar kaṟṟārmuṉ kaṟṟa cela+ colluvār

colluvāṉ [1 occ.]

  1. {{0191}} pallār muṉiya+ payaṉ ila colluvāṉ ellārum eḷḷappaṭum

collai [3 occ.]

  1. {{0644}} tiṟaṉ aṟintu colluka collai aṟaṉum poruḷum ataṉiṉ ūṅku il
  2. {{0645}} colluka collai piṟitu ōr col a+ collai vellum col iṉmai aṟintu
  3. {{0645}} colluka collai piṟitu ōr col a+ collai vellum col iṉmai aṟintu

colvaṉmai [1 occ.]

  1. {{0682}} aṉpu aṟivu ārāynta colvaṉmai tūtu uraippārkku iṉṟiyamaiyāta mūṉṟu

coṟ [2 occ.]

  1. {{0119}} coṟ kōṭṭam illatu ceppam orutalaiyā uṭ kōṭṭam iṉmai peṟiṉ
  2. {{0389}} cevi kaippa+ coṟ poṟukkum paṇpuṭai vēntaṉ kavikaikkīḻ+ taṅkum ulaku

coṟkaḷ [1 occ.]

  1. {{1100}} kaṇṇoṭu kaṇ iṇai nōkku okkiṉ vāy+ coṟkaḷ eṉṉa payaṉum ila

coṟkāttu [1 occ.]

  1. {{0056}} taṟkāttu taṟ koṇṭāṟ pēṇi takai cāṉṟa coṟkāttu cōrvu ilāḷ peṇ

cōkāppar [1 occ.]

  1. {{0127}} yā kāvār āyiṉum nā kākka kāvākkāl cōkāppar col iḻukku+ paṭṭu

cōra [1 occ.]

  1. {{0818}} ollum karumam uṭaṟṟupavar kēṇmai collāṭār cōra viṭal

cōrā [1 occ.]

  1. {{0689}} viṭu māṟṟam vēntarkku uraippāṉ vaṭu māṟṟam vāy cōrā vaṉkaṇavaṉ

cōrum [2 occ.]

  1. {{0847}} aru maṟai cōrum aṟivu ilāṉ ceyyum peru miṟai tāṉē taṉakku
  2. {{1234}} paṇai nīṅki+ pain toṭi cōrum tuṇai nīṅki+ tol kaviṉ vāṭiya tōḷ

cōrvu [8 occ.]

  1. {{0531}} iṟanta vekuḷiyiṉ tītē ciṟanta uvakai makiḻcciyiṉ cōrvu
  2. {{0642}} ākkamum kēṭum ataṉāl varutalāl kāttu ōmpal colliṉkaṇ cōrvu
  3. {{0930}} kaḷ uṇṇā+ pōḻtil kaḷittāṉai+ kāṇuṅkāl uḷḷāṉkol uṇṭataṉ cōrvu
  4. {{0586}} tuṟantār paṭivattar āki iṟantu ārāyntu eṉ ceyiṉum cōrvu ilatu oṟṟu
  5. {{0647}} colal vallaṉ cōrvu ilaṉ añcāṉ avaṉai ikal vellal yārkkum aritu
  6. {{0056}} taṟkāttu taṟ koṇṭāṟ pēṇi takai cāṉṟa coṟkāttu cōrvu ilāḷ peṇ
  7. {{1044}} iṟpiṟantārkaṇṇēyum iṉmai iḷi vanta col piṟakkum cōrvu tarum
  8. {{1046}} naṟ poruḷ naṉku uṇarntu colliṉum nalkūrntār col poruṭ cōrvu paṭum

cōrvupaṭum [1 occ.]

  1. {{0405}} kallā oruvaṉ takaimai talai+ peytu collāṭa cōrvupaṭum

ñāṭpiṉuḷ [1 occ.]

  1. {{1088}} oḷ nutaṟku ōo uṭaintatē ñāṭpiṉuḷ naṇṇārum uṭkum eṉpīṭu

ñālattiṟku [1 occ.]

  1. {{0557}} tuḷi iṉmai ñālattiṟku eṟṟu aṟṟē vēntaṉ aḷi iṉmai vāḻum uyirkku

ñālattiṉ [1 occ.]

  1. {{0102}} kālattiṉāl ceyta naṉṟi ciṟitu eṉiṉum ñālattiṉ māṇa+ peritu

ñālattu [1 occ.]

  1. {{0141}} piṟaṉ poruḷāḷ peṭṭu oḻukum pētaimai ñālattu aṟam poruḷ kaṇṭārkaṇ il

ñālam [7 occ.]

  1. {{0245}} allal aruḷ āḷvārkku illai vaḷi vaḻaṅkum mallal mā ñālam kari
  2. {{0484}} ñālam karutiṉum kaikūṭum kālam karuti iṭattāṉ ceyiṉ
  3. {{0485}} kālam karuti iruppar kalaṅkātu ñālam karutupavar
  4. {{0648}} viraintu toḻil kēṭkum ñālam nirantu iṉitu collutal vallār+ peṟiṉ
  5. {{0999}} nakal vallar allārkku mā iru ñālam pakalum pāṟ paṭṭaṉṟu iruḷ
  6. {{1016}} nāṇ vēli koḷḷātu maṉṉō viyal ñālam pēṇalar mēlāyavar
  7. {{1058}} irappārai illāyiṉ īrṅkaṇ mā ñālam marappāvai ceṉṟu vantaṟṟu

ñāṉṟum [2 occ.]

  1. {{0361}} avā eṉpa ellā uyirkkum eñ ñāṉṟum tavā a+ piṟappu īṉum vittu
  2. {{0145}} eḷitu eṉa il iṟappāṉ eytum eñ ñāṉṟum viḷiyātu niṟkum paḻi

taka [1 occ.]

  1. {{0391}} kaṟka kacaṭu aṟa kaṟpavai kaṟṟapiṉ niṟka ataṟku+ taka

takar [1 occ.]

  1. {{0486}} ūkkam uṭaiyāṉ oṭukkam poru takar tākkaṟku+ pērum takaittu

takavu [1 occ.]

  1. {{0114}} takkār takavu ilar eṉpatu avar avar eccattāl kāṇappaṭum

takuti [1 occ.]

  1. {{0111}} takuti eṉa oṉṟum naṉṟē pakutiyāṉ pāṟpaṭṭu oḻukappeṟiṉ

takutiyāṉ [1 occ.]

  1. {{0158}} mikutiyāṉ mikkavai ceytārai+ tām tam takutiyāṉ veṉṟu viṭal

takai [6 occ.]

  1. {{0643}} kēṭṭār+ piṇikkum takai avāy kēḷārum vēṭpa moḻivatu ām col
  2. {{0056}} taṟkāttu taṟ koṇṭāṟ pēṇi takai cāṉṟa coṟkāttu cōrvu ilāḷ peṇ
  3. {{0916}} tam nalam pārippār tōyār takai cerukki puṉ nalam pārippār tōḷ
  4. {{1305}} nalattakai nallavarkku ēer pula+ takai pū aṉṉa kaṇṇār akattu
  5. {{1084}} kaṇṭār uyir uṇṇum tōṟṟattāṉ peṇ takai+ pētaikku amarttaṉa kaṇ
  6. {{0897}} vakai māṇṭa vāḻkkaiyum vāṉ poruḷum eṉ ām takai māṇṭa takkār ceṟiṉ

takaittu [2 occ.]

  1. {{0125}} ellārkkum naṉṟu ām paṇital avaruḷḷum celvarkkē celvam takaittu
  2. {{0486}} ūkkam uṭaiyāṉ oṭukkam poru takar tākkaṟku+ pērum takaittu

takaittē [1 occ.]

  1. {{1064}} iṭam ellām koḷḷā+ takaittē iṭam illā+ kālum iravu ollā+ cālpu

takaimai [1 occ.]

  1. {{0405}} kallā oruvaṉ takaimai talai+ peytu collāṭa cōrvupaṭum

takaimaikkaṇ [2 occ.]

  1. {{0874}} pakai naṭpā+ koṇṭu oḻukum paṇpu uṭaiyāḷaṉ takaimaikkaṇ taṅkiṟṟu ulaku
  2. {{0613}} tāḷāṇmai eṉṉum takaimaikkaṇ taṅkiṟṟē vēḷāṇmai eṉṉum cerukku

takaimaiyavar [1 occ.]

  1. {{0447}} iṭikkum tuṇaiyārai āḷvārai yārē keṭukkum takaimaiyavar

takaiyavē [1 occ.]

  1. {{0418}} kēṭpiṉum kēḷā+ takaiyavē kēḷviyāl tōṭka+ paṭāta cevi

takaiyāl [1 occ.]

  1. {{1182}} avar tantār eṉṉum takaiyāl ivartantu eṉ mēṉimēl ūrum pacappu

takaiyāṉ [1 occ.]

  1. {{0768}} aṭal takaiyum āṟṟalum il eṉiṉum tāṉai paṭai+ takaiyāṉ pāṭu peṟum

takaiyum [1 occ.]

  1. {{0768}} aṭal takaiyum āṟṟalum il eṉiṉum tāṉai paṭai+ takaiyāṉ pāṭu peṟum

takka [2 occ.]

  1. {{0805}} pētaimai oṉṟō peruṅkiḻamai eṉṟu uṇarka nō takka naṭṭār ceyiṉ
  2. {{0051}} maṉai+ takka māṇpu uṭaiyaḷ āki taṟ koṇṭāṉ vaḷattakkāḷ vāḻkkai+ tuṇai

takkatu [4 occ.]

  1. {{0686}} kaṟṟu kaṇ añcāṉ cela+ colli kālattāl takkatu aṟivatu ām tūtu
  2. {{0220}} oppuraviṉāl varum kēṭu eṉiṉ aḵtu oruvaṉ viṟṟu+ kōḷ takkatu uṭaittu
  3. {{0780}} purantār kaṇ nīr malka+ cākiṟpiṉ cākkāṭu irantu kōḷ takkatu uṭaittu
  4. {{1018}} piṟar nāṇattakkatu tāṉ nāṇāṉ āyiṉ aṟam nāṇa+ takkatu uṭaittu

takkāṅku [1 occ.]

  1. {{0561}} takkāṅku nāṭi talaiccellā vaṇṇattāl ottāṅku oṟuppatu vēntu

takkār [3 occ.]

  1. {{0446}} takkār iṉattaṉāy tāṉ oḻuka vallāṉai+ ceṟṟār ceyakkiṭantatu il
  2. {{0897}} vakai māṇṭa vāḻkkaiyum vāṉ poruḷum eṉ ām takai māṇṭa takkār ceṟiṉ
  3. {{0114}} takkār takavu ilar eṉpatu avar avar eccattāl kāṇappaṭum

takkārum [1 occ.]

  1. {{0731}} taḷḷā viḷaiyuḷum takkārum tāḻvu ilā+ celvarum cērvatu nāṭu

takkārkku [2 occ.]

  1. {{1006}} ētam peruñ celvam tāṉ tuvvāṉ takkārkku oṉṟu ītal iyalpu ilātāṉ
  2. {{0212}} tāḷ āṟṟi+ tanta poruḷ ellām takkārkku vēḷāṇmai ceytaṟporuṭṭu

taṅkā [1 occ.]

  1. {{0019}} tāṉam tavam iraṇṭum taṅkā viyaṉ ulakam vāṉam vaḻaṅkātu eṉiṉ

taṅki [1 occ.]

  1. {{0472}} olvatu aṟivatu aṟintu ataṉkaṇ taṅki+ celvārkku+ cellātatu il

taṅkiyāṉ [1 occ.]

  1. {{0117}} keṭuvāka vaiyātu ulakam naṭuvāka naṉṟikkaṇ taṅkiyāṉ tāḻvu

taṅkiṟṟu [1 occ.]

  1. {{0874}} pakai naṭpā+ koṇṭu oḻukum paṇpu uṭaiyāḷaṉ takaimaikkaṇ taṅkiṟṟu ulaku

taṅkiṟṟē [1 occ.]

  1. {{0613}} tāḷāṇmai eṉṉum takaimaikkaṇ taṅkiṟṟē vēḷāṇmai eṉṉum cerukku

taṅkiṉ [1 occ.]

  1. {{0608}} maṭimai kuṭimaikkaṇ taṅkiṉ taṉ oṉṉārkku aṭimai pukutti viṭum

taṅkutal [1 occ.]

  1. {{0671}} cūḻcci muṭivu tuṇivu eytal a+ tuṇivu tāḻcciyuḷ taṅkutal tītu

taṅkum [1 occ.]

  1. {{0389}} cevi kaippa+ coṟ poṟukkum paṇpuṭai vēntaṉ kavikaikkīḻ+ taṅkum ulaku

tañcam [2 occ.]

  1. {{0863}} añcum aṟiyāṉ amaivu ilaṉ īkalāṉ tañcam eḷiyaṉ pakaikku
  2. {{1300}} tañcam tamar allar ētilār tām uṭaiya neñcam tamar alvaḻi

taṭintu [1 occ.]

  1. {{0017}} neṭuṅ kaṭalum taṉ nīrmai kuṉṟum taṭintu eḻili tāṉ nalkātu āki viṭiṉ

taṇ [2 occ.]

  1. {{0548}} eṇ patattāṉ ōrā muṟai ceyyā maṉṉavaṉ taṇ patattāṉ tāṉē keṭum
  2. {{1239}} muyakkiṭai+ taṇ vaḷi pōḻa pacappu uṟṟa pētai peru maḻaikkaṇ

taṇantamai [2 occ.]

  1. {{1233}} taṇantamai cāla aṟivippa pōlum maṇanta nāḷ vīṅkiya tōḷ
  2. {{1277}} taṇṇan tuṟaivaṉ taṇantamai nammiṉum muṉṉam uṇarnta vaḷai

taṇikkum [1 occ.]

  1. {{0948}} nōy nāṭi nōy mutal nāṭi atu taṇikkum vāy nāṭi vāyppa+ ceyal

taṇṭamum [1 occ.]

  1. {{0567}} kaṭu moḻiyum kaiyikanta taṇṭamum vēntaṉ aṭu muraṇ tēykkum aram

taṇṭā [1 occ.]

  1. {{1171}} kaṇtām kaluḻvatu evaṉkolō taṇṭā nōy tām kāṭṭa yām kaṇṭatu

taṇṇan [1 occ.]

  1. {{1277}} taṇṇan tuṟaivaṉ taṇantamai nammiṉum muṉṉam uṇarnta vaḷai

taṇṇeṉṉum [1 occ.]

  1. {{1104}} nīṅkiṉ teṟūum kuṟukuṅkāl taṇṇeṉṉum tī yāṇṭu+ peṟṟāḷ ivaḷ

taṇmai [1 occ.]

  1. {{0030}} antaṇar eṉpōr aṟavōr maṟṟu ev uyirkkum cen taṇmai pūṇṭu oḻukalāṉ

tattam [1 occ.]

  1. {{0505}} perumaikkum ēṉai+ ciṟumaikkum tattam karumamē kaṭṭaḷai+ kal

tanta [2 occ.]

  1. {{0212}} tāḷ āṟṟi+ tanta poruḷ ellām takkārkku vēḷāṇmai ceytaṟporuṭṭu
  2. {{0588}} oṟṟu oṟṟi+ tanta poruḷaiyum maṟṟum ōr oṟṟiṉāl oṟṟi koḷal

tantatu [1 occ.]

  1. {{1065}} teḷ nīr aṭu puṟkai āyiṉum tāḷ tantatu uṇṇaliṉ ūṅku iṉiyatu il

tantār [1 occ.]

  1. {{1182}} avar tantār eṉṉum takaiyāl ivartantu eṉ mēṉimēl ūrum pacappu

tantāḷ [1 occ.]

  1. {{1135}} toṭalai+ kuṟuntoṭi tantāḷ maṭaloṭu mālai uḻakkum tuyar

tantu [2 occ.]

  1. {{1089}} piṇai ēr maṭa nōkkum nāṇum uṭaiyāṭku aṇi evaṉō ētila tantu
  2. {{1183}} cāyalum nāṇum avar koṇṭār kaimmāṟā nōyum pacalaiyum tantu

tantai [2 occ.]

  1. {{0070}} makaṉ tantaikku āṟṟum utavīvaṉ tantai eṉ nōṟṟāṉkol eṉum col
  2. {{0067}} tantai makaṟku āṟṟum naṉṟi avaiyattu munti iruppa+ ceyal

tantaikku [1 occ.]

  1. {{0070}} makaṉ tantaikku āṟṟum utavīvaṉ tantai eṉ nōṟṟāṉkol eṉum col

tappā [1 occ.]

  1. {{0217}} maruntu āki+ tappā marattaṟṟāl celvam peruntakaiyāṉkaṇ paṭiṉ#

tam [23 occ.]

  1. {{1107}} tam il iruntu tamatu pāttu uṇṭaṟṟāl am mā arivai muyakku
  2. {{0829}} mika+ ceytu tam eḷḷuvārai naka+ ceytu naṭpiṉuḷ cā+ pullaṟpāṟṟu
  3. {{0720}} aṅkaṇattuḷ ukka amiḻtu aṟṟāl tam kaṇattar allārmuṉ kōṭṭi koḷal
  4. {{0266}} tavam ceyvār tam karumam ceyvār maṟṟu allār avam ceyvār ācaiyuḷ paṭṭu
  5. {{1024}} cūḻāmal tāṉē muṭivu eytum tam kuṭiyai+ tāḻātu uñaṟṟupavarkku
  6. {{1034}} pala kuṭai nīḻalum tam kuṭaikkīḻ+ kāṇpar alaku uṭai nīḻalavar
  7. {{0190}} ētilār kuṟṟampōl tam kuṟṟam kāṇkiṟpiṉ tītu uṇṭō maṉṉum uyirkku
  8. {{0584}} viṉaiceyvār tam cuṟṟam vēṇṭātār eṉṟu āṅku aṉaivaraiyum ārāyvatu oṟṟu
  9. {{0158}} mikutiyāṉ mikkavai ceytārai+ tām tam takutiyāṉ veṉṟu viṭal
  10. {{0916}} tam nalam pārippār tōyār takai cerukki puṉ nalam pārippār tōḷ
  11. {{1205}} tam neñcattu emmai+ kaṭi koṇṭār nāṇārkol em neñcattu ōvā varal
  12. {{0315}} aṟiviṉāṉ ākuvatu uṇṭō piṟitiṉ nōy tam nōypōl pōṟṟākkaṭai
  13. {{0237}} pukaḻpaṭa vāḻātār tam nōvār tammai ikaḻvārai nōvatu evaṉ
  14. {{1051}} irakka irattakkār+ kāṇiṉ karappiṉ avar paḻi tam paḻi aṉṟu
  15. {{1015}} piṟar paḻiyum tam paḻiyum nāṇuvār nāṇukku uṟaipati eṉṉum ulaku
  16. {{0063}} tam poruḷ eṉpa tam makkaḷ avar poruḷ tamtam viṉaiyāṉ varum
  17. {{0539}} ikaḻcciyiṉ keṭṭārai uḷḷuka tām tam makiḻcciyiṉ maintuṟum pōḻtu
  18. {{0063}} tam poruḷ eṉpa tam makkaḷ avar poruḷ tamtam viṉaiyāṉ varum
  19. {{0068}} tammiṉ tam makkaḷ aṟivuṭaimai mā nilattu maṉ uyirkku ellām iṉitu
  20. {{0064}} amiḻtiṉum āṟṟa iṉitē tam makkaḷ ciṟu kai aḷāviya kūḻ
  21. {{0066}} kuḻal iṉitu yāḻ iṉitu eṉpa tam makkaḷ maḻalai+ col kēḷātavar
  22. {{0473}} uṭai+ tam vali aṟiyār ūkkattiṉūkki iṭaikkaṇ murintār palar
  23. {{1191}} tām vīḻvār tam vīḻappeṟṟavar peṟṟārē kāmattu+ kāḻ il kaṉi

tama [1 occ.]

  1. {{0376}} pariyiṉum ākāvām pāl alla uyttu+ coriyiṉum pōkā tama

tamakku [2 occ.]

  1. {{0319}} piṟarkku iṉṉā muṟpakal ceyyiṉ tamakku iṉṉā piṟpakal tāmē varum
  2. {{0072}} aṉpu ilār ellām tamakku uriyar aṉpu uṭaiyār eṉpum uriyar piṟarkku

tamatu [1 occ.]

  1. {{1107}} tam il iruntu tamatu pāttu uṇṭaṟṟāl am mā arivai muyakku

tamapōl [1 occ.]

  1. {{0120}} vāṇikam ceyvārkku vāṇikam pēṇi+ piṟavum tamapōl ceyiṉ

tamar [5 occ.]

  1. {{1300}} tañcam tamar allar ētilār tām uṭaiya neñcam tamar alvaḻi
  2. {{1300}} tañcam tamar allar ētilār tām uṭaiya neñcam tamar alvaḻi
  3. {{0529}} tamar āki taṉ tuṟantār cuṟṟam amarāmai+ kāraṇam iṉṟi varum
  4. {{0881}} niḻal nīrum iṉṉāta iṉṉā tamar nīrum iṉṉā ām iṉṉā ceyiṉ
  5. {{0837}} ētilār āra tamar pacippar pētai peruñ celvam uṟṟakkaṭai

tamarakattum [1 occ.]

  1. {{1027}} amarakattu vaṉkaṇṇar pōla tamarakattum āṟṟuvār mēṟṟē poṟai

tamarā [2 occ.]

  1. {{0444}} tammiṉ periyār tamarā oḻukutal vaṉmaiyuḷ ellām talai
  2. {{0443}} ariyavaṟṟuḷ ellām aritē periyārai+ pēṇi+ tamarā+ koḷal

tamariṉ [1 occ.]

  1. {{0814}} amarakattu āṟṟaṟukkum kallā mā aṉṉar tamariṉ taṉimai talai

tamiyar [1 occ.]

  1. {{0229}} irattaliṉ iṉṉātu maṉṟa nirappiya tāmē tamiyar uṇal

tamiyaḷ [1 occ.]

  1. {{1007}} aṟṟārkku oṉṟu āṟṟātāṉ celvam miku nalam peṟṟāḷ tamiyaḷ mūttaṟṟu

tamiyaṉāy [1 occ.]

  1. {{0873}} ēmuṟṟavariṉum ēḻai tamiyaṉāy+ pallār pakai koḷpavaṉ

tamkaṇ [1 occ.]

  1. {{0107}} eḻumai eḻu piṟappum uḷḷuvar tamkaṇ viḻumam tuṭaittavar naṭpu

tamtam [1 occ.]

  1. {{0063}} tam poruḷ eṉpa tam makkaḷ avar poruḷ tamtam viṉaiyāṉ varum

tammiṉ [2 occ.]

  1. {{0068}} tammiṉ tam makkaḷ aṟivuṭaimai mā nilattu maṉ uyirkku ellām iṉitu
  2. {{0444}} tammiṉ periyār tamarā oḻukutal vaṉmaiyuḷ ellām talai

tammai [5 occ.]

  1. {{0151}} akaḻvārai+ tāṅkum nilam pōla tammai ikaḻvār+ poṟuttal talai
  2. {{0237}} pukaḻpaṭa vāḻātār tam nōvār tammai ikaḻvārai nōvatu evaṉ
  3. {{1312}} ūṭi iruntēmā tummiṉār yām tammai nīṭu vāḻka eṉpākku aṟintu
  4. {{0843}} aṟivu ilār tām tammai+ pīḻikkum pīḻai ceṟuvārkkum ceytal aritu
  5. {{1303}} alantārai allal nōy ceytaṟṟāl tammai+ pulantārai+ pullā viṭal

tammoṭu [1 occ.]

  1. {{0470}} eḷḷāta eṇṇi+ ceyalvēṇṭum tammoṭu koḷḷāta koḷḷātu ulaku

tamvayiṉ [1 occ.]

  1. {{0846}} aṟṟam maṟaittalō pullaṟivu tamvayiṉ kuṟṟam maṟaiyāvaḻi

taralāṉ [1 occ.]

  1. {{0131}} oḻukkam viḻuppam taralāṉ oḻukkam uyiriṉum ōmpappaṭum

taraṟku [2 occ.]

  1. {{0859}} ikalkāṇāṉ ākkam varuṅkāl ataṉai mikal kāṇum kēṭu taraṟku
  2. {{1214}} kaṉaviṉāṉ uṇṭākum kāmam naṉaviṉāṉ nalkārai nāṭi+ taraṟku

tariṉum [1 occ.]

  1. {{0113}} naṉṟē tariṉum naṭuvu ikantu ām ākkattai aṉṟē oḻiya viṭal

tarukki [1 occ.]

  1. {{0935}} kavaṟum kaḻakamum kaiyum tarukki ivaṟiyār illākiyār

tarum [38 occ.]

  1. {{0071}} aṉpiṟkum uṇṭō aṭaikkum tāḻ ārvalar puṉ kaṇīr pūcal tarum
  2. {{0098}} ciṟumaiyuḷ nīṅkiya iṉcol maṟumaiyum immaiyum iṉpam tarum
  3. {{0138}} naṉṟikku vittu ākum nal oḻukkam tī oḻukkam eṉṟum iṭumpai tarum
  4. {{0171}} naṭuvu iṉṟi naṉ poruḷ veḵkiṉ kuṭi poṉṟi kuṟṟamum āṅkē tarum
  5. {{0183}} puṟam kūṟi poyttu uyir vāḻtaliṉ cātal aṟam kūṟum ākkam tarum
  6. {{0275}} paṟṟu aṟṟōm eṉpār paṭiṟṟu oḻukkam eṟṟu ēṟṟu eṉṟu ētam palavum tarum
  7. {{0284}} kaḷaviṉkaṇ kaṉṟiya kātal viḷaiviṉkaṇ vīyā viḻumam tarum
  8. {{0296}} poyyāmai aṉṉa pukaḻ illai eyyāmai ellā aṟamum tarum
  9. {{0313}} ceyyāmal ceṟṟārkkum iṉṉāta ceytapiṉ uyyā viḻumam tarum
  10. {{0321}} aṟaviṉai yātu eṉiṉ kollāmai kōṟal piṟa viṉai ellām tarum
  11. {{0370}} ārā iyaṟkai avā nīppiṉ an nilaiyē pērā iyaṟkai tarum
  12. {{0416}} eṉaittāṉum nallavai kēṭka aṉaittāṉum āṉṟa perumai tarum
  13. {{0457}} maṉa nalam maṉ uyirkku ākkam iṉa nalam ellā+ pukaḻum tarum
  14. {{0492}} muraṇ cērnta moympiṉavarkkum araṇ cērntu ām ākkam palavum tarum
  15. {{0507}} kātaṉmai kantā aṟivu aṟiyār+ tēṟutal pētaimai ellām tarum
  16. {{0508}} tērāṉ piṟaṉai+ teḷintāṉ vaḻimuṟai tīrā iṭumpai tarum
  17. {{0510}} tērāṉ teḷivum teḷintāṉkaṇ aiyuṟavum tīrā iṭumpai tarum
  18. {{0522}} viruppu aṟā+ cuṟṟam iyaiyiṉ aṟuppu aṟā ākkam palavum tarum
  19. {{0611}} arumai uṭaittu eṉṟu acāvāmai vēṇṭum perumai muyaṟci tarum
  20. {{0619}} teyvattāṉ ākātu eṉiṉum muyaṟci taṉ mey varutta+ kūli tarum
  21. {{0651}} tuṇai nalam ākkam tarūum viṉai nalam vēṇṭiya ellām tarum
  22. {{0658}} kaṭinta kaṭintu orār ceytārkku avaitām muṭintālum pīḻai tarum
  23. {{0663}} kaṭai+ koṭka+ ceytakkatu āṇmai iṭai+ koṭkiṉ eṟṟā viḻumam tarum
  24. {{0692}} maṉṉar viḻaipa viḻaiyāmai maṉṉarāṉ maṉṉiya ākkam tarum
  25. {{0700}} paḻaiyam eṉa+ karuti paṇpu alla ceyyum keḻutakaimai kēṭu tarum
  26. {{0785}} puṇarcci paḻakutal vēṇṭā uṇarccitāṉ naṭpu ām kiḻamai tarum
  27. {{0792}} āyntu āyntu koḷḷātāṉ kēṇmai kaṭaimuṟai tāṉ cām tuyaram tarum
  28. {{0845}} kallāta mēṟkoṇṭu oḻukal kacaṭu aṟa vallatūum aiyam tarum
  29. {{0853}} ikal eṉṉum evva nōy nīkkiṉ taval illā+ tā il viḷakkam tarum
  30. {{0884}} maṉam māṇā uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum
  31. {{0885}} uṟal muṟaiyāṉ uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum
  32. {{0892}} periyārai+ pēṇātu oḻukiṉ periyārāl pērā iṭumpai tarum
  33. {{0902}} pēṇātu peṇ viḻaivāṉ ākkam periyatōr nāṇāka nāṇu+ tarum
  34. {{0903}} illāḷkaṇ tāḻnta iyalpu iṉmai eññāṉṟum nallāruḷ nāṇu+ tarum
  35. {{0911}} aṉpiṉ viḻaiyār poruḷ viḻaiyum āytoṭiyār iṉ col iḻukku+ tarum
  36. {{1044}} iṟpiṟantārkaṇṇēyum iṉmai iḷi vanta col piṟakkum cōrvu tarum
  37. {{1162}} karattalum āṟṟēṉ in nōyai nōy ceytārkku uraittalum nāṇu+ tarum
  38. {{0739}} nāṭu eṉpa nāṭā vaḷattaṉa nāṭu alla nāṭa vaḷam tarum nāṭu

taruvatu [3 occ.]

  1. {{0839}} peritu iṉitu pētaiyār kēṇmai piriviṉkaṇ pīḻai taruvatu oṉṟu il
  2. {{0934}} ciṟumai pala ceytu cīr aḻikkum cūtiṉ vaṟumai taruvatu oṉṟu il
  3. {{0546}} vēl aṉṟu veṉṟi taruvatu maṉṉavaṉ kōl atūum kōṭātu eṉiṉ

taruvār [1 occ.]

  1. {{0256}} tiṉaṟporuṭṭāl kollātu ulaku eṉiṉ yārum vilai+ poruṭṭāl ūṉ taruvār il

tarūum [2 occ.]

  1. {{0434}} kuṟṟamē kākka poruḷāka kuṟṟamē aṟṟam tarūum pakai
  2. {{0651}} tuṇai nalam ākkam tarūum viṉai nalam vēṇṭiya ellām tarum

talai [26 occ.]

  1. {{0009}} kōḷ il poṟiyiṉ kuṇam ilavē eṇkuṇattāṉ tāḷai vaṇaṅkā+ talai
  2. {{0043}} teṉpulattār teyvam viruntu okkal tāṉ eṉṟu āṅku aimpulattu āṟu ōmpal
  3. {{0047}} iyalpiṉāṉ ilvāḻkkai vāḻpavaṉ eṉpāṉ muyalvāruḷ ellām talai
  4. {{0057}} ciṟai kākkum kāppu evaṉ ceyyum makaḷir niṟai kākkum kāppē talai
  5. {{0151}} akaḻvārai+ tāṅkum nilam pōla tammai ikaḻvār+ poṟuttal talai
  6. {{0295}} maṉattoṭu vāymai moḻiyiṉ tavattoṭu tāṉam ceyvāriṉ talai
  7. {{0317}} eṉaittāṉum eññāṉṟum yārkkum maṉattāṉ ām māṇā ceyyāmai talai
  8. {{0322}} pakuttu uṇṭu pal uyir ōmputal nūlōr tokuttavaṟṟuḷ ellām talai
  9. {{0325}} nilai añci nīttāruḷ ellām kolai añci+ kollāmai cūḻvāṉ talai
  10. {{0411}} celvattuḷ celvam cevi+ celvam a+ celvam celvattuḷ ellām talai
  11. {{0444}} tammiṉ periyār tamarā oḻukutal vaṉmaiyuḷ ellām talai
  12. {{0488}} ceṟunarai+ kāṇiṉ cumakka iṟuvarai kāṇiṉ kiḻakkām talai
  13. {{0579}} oṟuttāṟṟum paṇpiṉārkaṇṇum kaṇṇōṭi+ poṟuttāṟṟum paṇpē talai
  14. {{0657}} paḻi malaintu eytiya ākkattiṉ cāṉṟōr kaḻi nalkuravē talai
  15. {{0687}} kaṭaṉ aṟintu kālam karuti iṭaṉ aṟintu eṇṇi uraippāṉ talai
  16. {{0736}} kēṭu aṟiyā keṭṭa iṭattum vaḷam kuṉṟā nāṭu eṉpa nāṭṭiṉ talai
  17. {{0761}} uṟuppu amaintu ūṟu añcā vel paṭai vēntaṉ veṟukkaiyuḷ ellām talai
  18. {{0814}} amarakattu āṟṟaṟukkum kallā mā aṉṉar tamariṉ taṉimai talai
  19. {{0852}} pakal karuti+ paṟṟā ceyiṉum ikal karuti iṉṉā ceyyāmai talai
  20. {{0891}} āṟṟuvār āṟṟal ikaḻāmai pōṟṟuvār pōṟṟaluḷ ellām talai
  21. {{1031}} cuḻaṉṟum ēr+ piṉṉatu ulakam ataṉāl uḻantum uḻavē talai
  22. {{0203}} aṟiviṉuḷ ellām talai eṉpa tīya ceṟuvārkkum ceyyā viṭal
  23. {{0016}} vicumpiṉ tuḷi vīḻiṉ allāl maṟṟu āṅkē pacum pul talai kāṇpu aritu
  24. {{0955}} vaḻaṅkuvatu uḷvīḻntakkaṇṇum paḻaṅkuṭi paṇpiṉ talai+ pirital iṉṟu
  25. {{0258}} ceyiriṉ talai+ pirinta kāṭciyār uṇṇar uyiriṉ talaippirinta ūṉ
  26. {{0405}} kallā oruvaṉ takaimai talai+ peytu collāṭa cōrvupaṭum

talaikkūṭi [1 occ.]

  1. {{0394}} uvappa+ talaikkūṭi uḷḷa+ pirital aṉaittē pulavar toḻil

talaiccellā [1 occ.]

  1. {{0561}} takkāṅku nāṭi talaiccellā vaṇṇattāl ottāṅku oṟuppatu vēntu

talaippaṭātār [1 occ.]

  1. {{0088}} parintu ōmpi paṟṟu aṟṟēm eṉpar viruntu ōmpi vēḷvi talaippaṭātār

talaippaṭuvar [1 occ.]

  1. {{0356}} kaṟṟu īṇṭu meypporuḷ kaṇṭār talaippaṭuvar maṟṟu īṇṭu vārā neṟi

talaippaṭuvār [1 occ.]

  1. {{1289}} malariṉum mellitu kāmam cilar ataṉ cevvi talaippaṭuvār

talaippaṭṭavarkku [1 occ.]

  1. {{0269}} kūṟṟam kutittalum kaikūṭum nōṟṟaliṉ āṟṟal talaippaṭṭavarkku

talaippaṭṭār [1 occ.]

  1. {{0348}} talaippaṭṭār tīra+ tuṟantār mayaṅki valaippaṭṭār maṟṟaiyavar

talaippirinta [1 occ.]

  1. {{0258}} ceyiriṉ talai+ pirinta kāṭciyār uṇṇar uyiriṉ talaippirinta ūṉ

talaippiriyā [1 occ.]

  1. {{0097}} nayaṉ īṉṟu naṉṟi payakkum payaṉ īṉṟu paṇpiṉ talaippiriyā+ col

talaippiriyātār [1 occ.]

  1. {{0810}} viḻaiyār viḻaiyappaṭupa paḻaiyārkaṇ paṇpiṉ talaippiriyātār

talaimakkaḷ [1 occ.]

  1. {{0770}} nilai makkaḷ cāla uṭaittu eṉiṉum tāṉai talaimakkaḷ ilvaḻi il

talaiyā [1 occ.]

  1. {{0357}} ōrttu uḷḷam uḷḷatu uṇariṉ oru talaiyā pērttu uḷḷavēṇṭā piṟappu

talaiyiṉ [1 occ.]

  1. {{0964}} talaiyiṉ iḻinta mayir aṉaiyar māntar nilaiyiṉ iḻintakkaṭai

talaivanta [1 occ.]

  1. {{0767}} tār tāṅki+ celvatu tāṉai talaivanta pōr tāṅkum taṉmai aṟintu

tavattāṉ [1 occ.]

  1. {{0264}} oṉṉār+ teṟalum uvantārai ākkalum eṇṇiṉ tavattāṉ varum

tavattiṟku [1 occ.]

  1. {{0261}} uṟṟa nōy nōṉṟal uyirkku uṟukaṇ ceyyāmai aṟṟē tavattiṟku uru

tavattoṭu [1 occ.]

  1. {{0295}} maṉattoṭu vāymai moḻiyiṉ tavattoṭu tāṉam ceyvāriṉ talai

tavam [7 occ.]

  1. {{0263}} tuṟantārkku+ tuppuravu vēṇṭi maṟantārkol maṟṟaiyavarkaḷ tavam
  2. {{0842}} aṟivu ilāṉ neñcu uvantu ītal piṟitu yātum illai peṟuvāṉ tavam
  3. {{0019}} tāṉam tavam iraṇṭum taṅkā viyaṉ ulakam vāṉam vaḻaṅkātu eṉiṉ
  4. {{0265}} vēṇṭiya vēṇṭiyāṅku eytalāṉ cey tavam īṇṭu muyalappaṭum
  5. {{0262}} tavamum tavam uṭaiyārkku ākum avam ataṉai aḵtu ilār mēṟkoḷvatu
  6. {{0266}} tavam ceyvār tam karumam ceyvār maṟṟu allār avam ceyvār ācaiyuḷ paṭṭu
  7. {{0274}} tavam maṟaintu allavai ceytal putalmaṟaintu vēṭṭuvaṉ puḷ cimiḻttaṟṟu

tavamum [1 occ.]

  1. {{0262}} tavamum tavam uṭaiyārkku ākum avam ataṉai aḵtu ilār mēṟkoḷvatu

taval [1 occ.]

  1. {{0853}} ikal eṉṉum evva nōy nīkkiṉ taval illā+ tā il viḷakkam tarum

tavalum [1 occ.]

  1. {{0856}} ikaliṉ mikal iṉitu eṉpavaṉ vāḻkkai tavalum keṭalum naṇittu

tavaṟu [6 occ.]

  1. {{1154}} aḷittu añcal eṉṟavar nīppiṉ teḷitta col tēṟiyārkku uṇṭō tavaṟu
  2. {{1286}} kāṇuṅkāl kāṇēṉ tavaṟu āya kāṇākkāl kāṇēṉ tavaṟu allavai
  3. {{1321}} illai tavaṟu avarkku āyiṉum ūṭutal vallatu avar aḷikkumāṟu
  4. {{1286}} kāṇuṅkāl kāṇēṉ tavaṟu āya kāṇākkāl kāṇēṉ tavaṟu allavai
  5. {{1325}} tavaṟu ilar āyiṉum tām vīḻvār meṉ tōḷ akaṟaliṉ āṅku oṉṟu uṭaittu
  6. {{0469}} naṉṟu āṟṟaluḷḷum tavaṟu uṇṭu avaravar paṇpu aṟintu āṟṟākkaṭai

tavā [2 occ.]

  1. {{0361}} avā eṉpa ellā uyirkkum eñ ñāṉṟum tavā a+ piṟappu īṉum vittu
  2. {{0367}} avāviṉai āṟṟa aṟuppiṉ tavā viṉai tāṉ vēṇṭum āṟṟāṉ varum

tavāatu [1 occ.]

  1. {{0368}} avā illārkku illākum tuṉpam aḵtu uṇṭēl tavāatu mēṉmēl varum

tavveṉṉum [1 occ.]

  1. {{1144}} kavvaiyāṉ kavvitu kāmam atu iṉṟēl tavveṉṉum taṉmai iḻantu

tavvaiyai [1 occ.]

  1. {{0167}} avvittu aḻukkāṟu uṭaiyāṉai+ ceyyavaḷ tavvaiyai+ kāṭṭi viṭum

taḻī [1 occ.]

  1. {{0913}} poruṭpeṇṭir poymmai muyakkam iruṭṭu aṟaiyil ētil piṇam taḻī iyaṟṟu

taḻīi [2 occ.]

  1. {{0544}} kuṭi taḻīi+ kōl ōccum mā nila maṉṉaṉ aṭi taḻīi niṟkum ulaku
  2. {{0544}} kuṭi taḻīi+ kōl ōccum mā nila maṉṉaṉ aṭi taḻīi niṟkum ulaku

taḻīiyatu [1 occ.]

  1. {{0425}} ulakam taḻīiyatu oṭpam malartalum kūmpalum illatu aṟivu

taḷirttaṟṟu [1 occ.]

  1. {{0078}} aṉpu akattu illā uyir vāḻkkai vaṉpāṟkaṇ vaṟṟal maram taḷirttaṟṟu

taḷirppa [1 occ.]

  1. {{1106}} uṟutōṟu uyir taḷirppa+ tīṇṭalāṉ pētaikku amiḻtiṉ iyaṉṟaṉa tōḷ

taḷḷā [1 occ.]

  1. {{0731}} taḷḷā viḷaiyuḷum takkārum tāḻvu ilā+ celvarum cērvatu nāṭu

taḷḷātu [1 occ.]

  1. {{0290}} kaḷvārkku+ taḷḷum uyirnilai kaḷḷārkku+ taḷḷātu puttēḷ ulaku

taḷḷāmai [1 occ.]

  1. {{0596}} uḷḷuvatu ellām uyarvu uḷḷal maṟṟu atu taḷḷiṉum taḷḷāmai nīrttu

taḷḷiṉum [1 occ.]

  1. {{0596}} uḷḷuvatu ellām uyarvu uḷḷal maṟṟu atu taḷḷiṉum taḷḷāmai nīrttu

taḷḷum [1 occ.]

  1. {{0290}} kaḷvārkku+ taḷḷum uyirnilai kaḷḷārkku+ taḷḷātu puttēḷ ulaku

taṟ [7 occ.]

  1. {{0883}} uṭpakai añci+ taṟ kākka ulaivu iṭattu maṭpakaiyiṉ māṇa+ teṟum
  2. {{0878}} vakai aṟintu taṟ ceytu taṟ kāppa māyum pakaivarkaṇ paṭṭa cerukku
  3. {{0056}} taṟkāttu taṟ koṇṭāṟ pēṇi takai cāṉṟa coṟkāttu cōrvu ilāḷ peṇ
  4. {{0051}} maṉai+ takka māṇpu uṭaiyaḷ āki taṟ koṇṭāṉ vaḷattakkāḷ vāḻkkai+ tuṇai
  5. {{0878}} vakai aṟintu taṟ ceytu taṟ kāppa māyum pakaivarkaṇ paṭṭa cerukku
  6. {{1009}} aṉpu orīi taṟ ceṟṟu aṟam nōkkātu īṭṭiya oṇ poruḷ koḷvār piṟar
  7. {{0741}} āṟṟupavarkkum araṇ poruḷ añci+ taṟ pōṟṟupavarkkum poruḷ

taṟukaṇ [1 occ.]

  1. {{0773}} pēr āṇmai eṉpa taṟukaṇ oṉṟu uṟṟakkāl ūrāṇmai maṟṟu ataṉ eḵku

taṟkāttu [1 occ.]

  1. {{0056}} taṟkāttu taṟ koṇṭāṟ pēṇi takai cāṉṟa coṟkāttu cōrvu ilāḷ peṇ

taṟṟu [1 occ.]

  1. {{1023}} kuṭi ceyval eṉṉum oruvaṟku teyvam maṭi taṟṟu tāṉ muntuṟum

taṉ [30 occ.]

  1. {{0373}} nuṇṇiya nūl pala kaṟpiṉum maṟṟum taṉ uṇmai aṟivē mikum
  2. {{0244}} maṉ uyir ōmpi aruḷ āḷvāṟku il eṉpa taṉ uyir añcum viṉai
  3. {{0268}} taṉ uyir tāṉ aṟa+ peṟṟāṉai ēṉaiya maṉ uyir ellām toḻum
  4. {{0327}} taṉ uyir nīppiṉum ceyyaṟka tāṉ piṟitu iṉ uyir nīkkum viṉai
  5. {{0318}} taṉ uyirkku iṉṉāmai tāṉ aṟivāṉ eṉkolō maṉ uyirkku iṉṉā ceyal
  6. {{0251}} taṉ ūṉ perukkaṟku+ tāṉ piṟitu ūṉ uṇpāṉ eṅṅaṉam āḷum aruḷ
  7. {{0756}} uṟu poruḷum ulku poruḷum taṉ oṉṉār+ teṟu poruḷum vēntaṉ poruḷ
  8. {{0630}} iṉṉāmai iṉpam eṉa+ koḷiṉ ākum taṉ oṉṉār viḻaiyum ciṟappu
  9. {{0608}} maṭimai kuṭimaikkaṇ taṅkiṉ taṉ oṉṉārkku aṭimai pukutti viṭum
  10. {{0436}} taṉ kuṟṟam nīkki piṟar kuṟṟam kāṇkiṟpiṉ eṉ kuṟṟam ākum iṟaikku
  11. {{0615}} iṉpam viḻaiyāṉ viṉai viḻaivāṉ taṉ kēḷir tuṉpam tuṭaittu ūṉṟum tūṇ
  12. {{0838}} maiyal oruvaṉ kaḷittaṟṟāl pētai taṉ kai oṉṟu uṭaimai peṟiṉ
  13. {{0758}} kuṉṟu ēṟi yāṉai+ pōr kaṇṭaṟṟāl taṉ kaittu oṉṟu uṇṭāka+ ceyvāṉ viṉai
  14. {{0387}} iṉ colāl īttu aḷikka vallāṟku+ taṉ colāl tāṉ kaṇṭaṉaittu iv ulaku
  15. {{0875}} taṉ tuṇai iṉṟāl pakai iraṇṭāl tāṉ oruvaṉ iṉ tuṇaiyā+ koḷka avaṟṟiṉ oṉṟu
  16. {{0529}} tamar āki taṉ tuṟantār cuṟṟam amarāmai+ kāraṇam iṉṟi varum
  17. {{0776}} viḻuppuṇ paṭāta nāḷ ellām vaḻukkiṉuḷ vaikkum taṉ nāḷai eṭuttu
  18. {{0017}} neṭuṅ kaṭalum taṉ nīrmai kuṉṟum taṭintu eḻili tāṉ nalkātu āki viṭiṉ
  19. {{0161}} oḻukku āṟā+ koḷka oruvaṉ taṉ neñcattu aḻukkāṟu ilāta iyalpu
  20. {{0272}} vāṉ uyar tōṟṟam evaṉ ceyyum taṉ neñcam tāṉ aṟi kuṟṟappaṭiṉ
  21. {{0116}} keṭuval yāṉ eṉpatu aṟika taṉ neñcam naṭuvu ōrīi alla ceyiṉ
  22. {{0281}} eḷḷāmai vēṇṭuvāṉ eṉpāṉ eṉaittu oṉṟum kaḷḷāmai kākka taṉ neñcu
  23. {{0293}} taṉ neñcu aṟivatu poyyaṟka poyttapiṉ taṉ neñcē taṉṉai+ cuṭum
  24. {{0293}} taṉ neñcu aṟivatu poyyaṟka poyttapiṉ taṉ neñcē taṉṉai+ cuṭum
  25. {{1102}} piṇikku maruntu piṟamaṉ aṇiyiḻai taṉ nōykku+ tāṉē maruntu
  26. {{0186}} piṟaṉ paḻi kūṟuvāṉ taṉ paḻiyuḷḷum tiṟaṉ terintu kūṟappaṭum
  27. {{0535}} muṉṉuṟa+ kāvātu iḻukkiyāṉ taṉ piḻai piṉ ūṟu iraṅki viṭum
  28. {{0069}} īṉṟa poḻutiṉ peritu uvakkum taṉ makaṉai+ cāṉṟōṉ eṉa+ kēṭṭa tāy
  29. {{0619}} teyvattāṉ ākātu eṉiṉum muyaṟci taṉ mey varutta+ kūli tarum
  30. {{0471}} viṉai valiyum taṉ valiyum māṟṟāṉ valiyum tuṇai valiyum tūkki+ ceyal

taṉakku [2 occ.]

  1. {{0847}} aru maṟai cōrum aṟivu ilāṉ ceyyum peru miṟai tāṉē taṉakku
  2. {{0007}} taṉakku uvamai illātāṉ tāḷ cērntārkku allāl maṉa+ kavalai māṟṟal aritu

taṉittu [1 occ.]

  1. {{0338}} kuṭampai taṉittu oḻiya+ puḷ paṟantaṟṟē uṭampoṭu uyiriṭai naṭpu

taṉimai [1 occ.]

  1. {{0814}} amarakattu āṟṟaṟukkum kallā mā aṉṉar tamariṉ taṉimai talai

taṉiyē [1 occ.]

  1. {{1296}} taṉiyē iruntu niṉaittakkāl eṉṉai+ tiṉiya iruntatu eṉ neñcu

taṉkaṇ [1 occ.]

  1. {{0794}} kuṭi+ piṟantu taṉkaṇ paḻi nāṇuvāṉai+ koṭuttum koḷal vēṇṭum naṭpu

taṉpiṟar [1 occ.]

  1. {{0157}} tiṟaṉ alla taṉpiṟar ceyyiṉum nō nontu aṟaṉ alla ceyyāmai naṉṟu

taṉmai [2 occ.]

  1. {{0767}} tār tāṅki+ celvatu tāṉai talaivanta pōr tāṅkum taṉmai aṟintu
  2. {{1144}} kavvaiyāṉ kavvitu kāmam atu iṉṟēl tavveṉṉum taṉmai iḻantu

taṉmaittu [1 occ.]

  1. {{0355}} e+ poruḷ e+ taṉmaittu āyiṉum a+ poruḷ meypporuḷ kāṇpatu aṟivu

taṉmaiyavar [1 occ.]

  1. {{0855}} ikal etir cāyntu oḻuka vallārai yārē mikal ūkkum taṉmaiyavar

taṉmaiyāṉ [1 occ.]

  1. {{0511}} naṉmaiyum tīmaiyum nāṭi nalam purinta taṉmaiyāṉ āḷappaṭum

taṉṉiṉ [1 occ.]

  1. {{0250}} valiyār muṉ taṉṉai niṉaikka tāṉ taṉṉiṉ meliyārmēl cellum iṭattu

taṉṉiṉum [1 occ.]

  1. {{0603}} maṭi maṭi+ koṇṭu oḻukum pētai piṟanta kuṭi maṭiyum taṉṉiṉum muntu

taṉṉai [10 occ.]

  1. {{0206}} tī+ pāla tāṉ piṟarkaṇ ceyyaṟka nōy+ pāla taṉṉai aṭal vēṇṭātāṉ
  2. {{1319}} taṉṉai uṇarttiṉum kāyum piṟarkkum nīr in nīrar ākutir eṉṟu
  3. {{0293}} taṉ neñcu aṟivatu poyyaṟka poyttapiṉ taṉ neñcē taṉṉai+ cuṭum
  4. {{0305}} taṉṉai+ tāṉ kākkiṉ ciṉam kākka kāvākkāl taṉṉaiyē kollum ciṉam
  5. {{0209}} taṉṉai+ tāṉ kātalaṉ āyiṉ eṉaittu oṉṟum tuṉṉaṟka tīviṉai+ pāl
  6. {{0439}} viyavaṟka eññāṉṟum taṉṉai nayavaṟka naṉṟi payavā viṉai
  7. {{0250}} valiyār muṉ taṉṉai niṉaikka tāṉ taṉṉiṉ meliyārmēl cellum iṭattu
  8. {{0474}} amaintu āṅku oḻukāṉ aḷavu aṟiyāṉ taṉṉai viyantāṉ viraintu keṭum
  9. {{0978}} paṇiyumām eṉṟum perumai ciṟumai aṇiyumām taṉṉai viyantu
  10. {{0208}} tīyavai ceytār keṭutal niḻal taṉṉai vīyātu aṭi uṟaintaṟṟu

taṉṉaittāṉ [1 occ.]

  1. {{0974}} orumai makaḷirē pōla perumaiyum taṉṉaittāṉ koṇṭu oḻukiṉ uṇṭu

taṉṉaiyē [1 occ.]

  1. {{0305}} taṉṉai+ tāṉ kākkiṉ ciṉam kākka kāvākkāl taṉṉaiyē kollum ciṉam

[2 occ.] (1 WRONG SPLIT)(ERRATA: tā ayatu --> tāayatu)

  1. {{0610}} maṭi ilā maṉṉavaṉ eytum aṭi aḷantāṉ tā ayatu ellām oruṅku
  2. {{0853}} ikal eṉṉum evva nōy nīkkiṉ taval illā+ tā il viḷakkam tarum

tāam [1 occ.]

  1. {{1176}} ōo iṉitē emakku in nōy ceyta kaṇ tāam itaṟpaṭṭatu

tākka [1 occ.]

  1. {{1068}} iravu eṉṉum ēmāppu il tōṇi karavu eṉṉum pār tākka pakku viṭum

tākkaṟku [1 occ.]

  1. {{0486}} ūkkam uṭaiyāṉ oṭukkam poru takar tākkaṟku+ pērum takaittu

tākku [1 occ.]

  1. {{1082}} nōkkiṉāḷ nōkku etir nōkkutal tākku aṇaṅku tāṉai+ koṇṭaṉṉatu uṭaittu

tākkuṟiṉ [1 occ.]

  1. {{0599}} pariyatu kūrṅ kōṭṭatu āyiṉum yāṉai verūum puli tākkuṟiṉ

tāṅkātu [1 occ.]

  1. {{0990}} cāṉṟavar cāṉṟāṇmai kuṉṟiṉ iru nilam tāṉ tāṅkātu maṉṉō poṟai

tāṅki [2 occ.]

  1. {{0733}} poṟai oruṅku mēlvaruṅkāl tāṅki iṟaivaṟku iṟai oruṅku nērvatu nāṭu
  2. {{0767}} tār tāṅki+ celvatu tāṉai talaivanta pōr tāṅkum taṉmai aṟintu

tāṅkum [2 occ.]

  1. {{0767}} tār tāṅki+ celvatu tāṉai talaivanta pōr tāṅkum taṉmai aṟintu
  2. {{0151}} akaḻvārai+ tāṅkum nilam pōla tammai ikaḻvār+ poṟuttal talai

tām [23 occ.]

  1. {{0399}} tām iṉpuṟuvatu ulaku iṉpuṟa+ kaṇṭu kāmuṟuvar kaṟṟu aṟintār
  2. {{0228}} īttu uvakkum iṉpam aṟiyārkol tām uṭaimai vaittu iḻakkum vaṉ kaṇavar
  3. {{1300}} tañcam tamar allar ētilār tām uṭaiya neñcam tamar alvaḻi
  4. {{1299}} tuṉpattiṟku yārē tuṇai āvār tām uṭaiya neñcam tuṇai alvaḻi
  5. {{0724}} kaṟṟār muṉ kaṟṟa cela+ colli tām kaṟṟa mikkāruḷ mikka koḷal
  6. {{1171}} kaṇtām kaluḻvatu evaṉkolō taṇṭā nōy tām kāṭṭa yām kaṇṭatu
  7. {{1195}} nām kātal koṇṭār namakku evaṉ ceypavō tām kātal koḷḷākkaṭai
  8. {{1076}} aṟai paṟai aṉṉar kayavar tām kēṭṭa maṟai piṟarkku uyttu uraikkalāṉ
  9. {{1169}} koṭiyār koṭumaiyiṉ tām koṭiya in nāḷ neṭiya kaḻiyum irā
  10. {{0646}} vēṭpa+ tām colli piṟar col payaṉ kōṭal māṭciyiṉ mācu aṟṟār kōḷ
  11. {{0158}} mikutiyāṉ mikkavai ceytārai+ tām tam takutiyāṉ veṉṟu viṭal
  12. {{0539}} ikaḻcciyiṉ keṭṭārai uḷḷuka tām tam makiḻcciyiṉ maintuṟum pōḻtu
  13. {{0843}} aṟivu ilār tām tammai+ pīḻikkum pīḻai ceṟuvārkkum ceytal aritu
  14. {{1173}} katumeṉa+ tām nōkki+ tāmē kaluḻum itu nakattakkatu uṭaittu
  15. {{1140}} yām kaṇṇiṉ kāṇa nakupa aṟivu illār yām paṭṭa tām paṭāvāṟu
  16. {{0989}} ūḻi peyariṉum tām peyarār cāṉṟāṇmaikku āḻi eṉappaṭuvār
  17. {{1073}} tēvar aṉaiyar kayavar avarum tām mēvaṉa ceytu oḻukalāṉ
  18. {{1191}} tām vīḻvār tam vīḻappeṟṟavar peṟṟārē kāmattu+ kāḻ il kaṉi
  19. {{1202}} eṉaittu oṉṟu iṉitēkāṇ kāmam tām vīḻvār niṉaippa varuvatu oṉṟu il
  20. {{1325}} tavaṟu ilar āyiṉum tām vīḻvār meṉ tōḷ akaṟaliṉ āṅku oṉṟu uṭaittu
  21. {{1103}} tām vīḻvār meṉ tōḷ tuyiliṉ iṉitukol tāmaraikkaṇṇāṉ ulaku
  22. {{1194}} vīḻappaṭuvār keḻīiyilar tām vīḻvār vīḻappaṭāar eṉiṉ
  23. {{1150}} tām vēṇṭiṉ nalkuvar kātalar yām vēṇṭum kauvai eṭukkum iv ūr

tāmaraikkaṇṇāṉ [1 occ.]

  1. {{1103}} tām vīḻvār meṉ tōḷ tuyiliṉ iṉitukol tāmaraikkaṇṇāṉ ulaku

tāmaraiyiṉāḷ [1 occ.]

  1. {{0617}} maṭi uḷāḷ mā mukaṭi eṉpa maṭi ilāṉ tāḷ uḷāḷ tāmaraiyiṉāḷ

tāmē [3 occ.]

  1. {{1173}} katumeṉa+ tām nōkki+ tāmē kaluḻum itu nakattakkatu uṭaittu
  2. {{0229}} irattaliṉ iṉṉātu maṉṟa nirappiya tāmē tamiyar uṇal
  3. {{0319}} piṟarkku iṉṉā muṟpakal ceyyiṉ tamakku iṉṉā piṟpakal tāmē varum

tāy [1 occ.]

  1. {{0069}} īṉṟa poḻutiṉ peritu uvakkum taṉ makaṉai+ cāṉṟōṉ eṉa+ kēṭṭa tāy

tāyāṉum [1 occ.]

  1. {{1047}} aṟam cārā nalkuravu īṉṟa tāyāṉum piṟaṉ pōla nōkkappaṭum

tār [1 occ.]

  1. {{0767}} tār tāṅki+ celvatu tāṉai talaivanta pōr tāṅkum taṉmai aṟintu

tāḻ [2 occ.]

  1. {{0071}} aṉpiṟkum uṇṭō aṭaikkum tāḻ ārvalar puṉ kaṇīr pūcal tarum
  2. {{1251}} kāma+ kaṇicci uṭaikkum niṟai eṉṉum nāṇu+ tāḻ vīḻtta katavu

tāḻātu [2 occ.]

  1. {{0620}} ūḻaiyum uppakkam kāṇpar ulaivu iṉṟi+ tāḻātu uñaṟṟupavar
  2. {{1024}} cūḻāmal tāṉē muṭivu eytum tam kuṭiyai+ tāḻātu uñaṟṟupavarkku

tāḻcciyuḷ [1 occ.]

  1. {{0671}} cūḻcci muṭivu tuṇivu eytal a+ tuṇivu tāḻcciyuḷ taṅkutal tītu

tāḻnta [1 occ.]

  1. {{0903}} illāḷkaṇ tāḻnta iyalpu iṉmai eññāṉṟum nallāruḷ nāṇu+ tarum

tāḻvu [2 occ.]

  1. {{0117}} keṭuvāka vaiyātu ulakam naṭuvāka naṉṟikkaṇ taṅkiyāṉ tāḻvu
  2. {{0731}} taḷḷā viḷaiyuḷum takkārum tāḻvu ilā+ celvarum cērvatu nāṭu

tāḷ [6 occ.]

  1. {{0212}} tāḷ āṟṟi+ tanta poruḷ ellām takkārkku vēḷāṇmai ceytaṟporuṭṭu
  2. {{0617}} maṭi uḷāḷ mā mukaṭi eṉpa maṭi ilāṉ tāḷ uḷāḷ tāmaraiyiṉāḷ
  3. {{0008}} aṟa āḻi antaṇaṉ tāḷ cērntārkku allāl piṟa āḻi nīntal aritu
  4. {{0007}} taṉakku uvamai illātāṉ tāḷ cērntārkku allāl maṉa+ kavalai māṟṟal aritu
  5. {{1065}} teḷ nīr aṭu puṟkai āyiṉum tāḷ tantatu uṇṇaliṉ ūṅku iṉiyatu il
  6. {{0002}} kaṟṟataṉāl āya payaṉ eṉkol vāl aṟivaṉ nal tāḷ toḻā ar eṉiṉ

tāḷāṇmai [2 occ.]

  1. {{0614}} tāḷāṇmai illātāṉ vēḷāṇmai pēṭi kai vāḷ āṇmai pōla keṭum
  2. {{0613}} tāḷāṇmai eṉṉum takaimaikkaṇ taṅkiṟṟē vēḷāṇmai eṉṉum cerukku

tāḷai [1 occ.]

  1. {{0009}} kōḷ il poṟiyiṉ kuṇam ilavē eṇkuṇattāṉ tāḷai vaṇaṅkā+ talai

tāṉ [38 occ.]

  1. {{0834}} ōti uṇarntum piṟarkku uraittum tāṉ aṭaṅkā+ pētaiyiṉ pētaiyār il
  2. {{0011}} vāṉ niṉṟu ulakam vaḻaṅki varutalāṉ tāṉ amiḻtam eṉṟu uṇaral pāṟṟu
  3. {{0268}} taṉ uyir tāṉ aṟa+ peṟṟāṉai ēṉaiya maṉ uyir ellām toḻum
  4. {{0272}} vāṉ uyar tōṟṟam evaṉ ceyyum taṉ neñcam tāṉ aṟi kuṟṟappaṭiṉ
  5. {{0318}} taṉ uyirkku iṉṉāmai tāṉ aṟivāṉ eṉkolō maṉ uyirkku iṉṉā ceyal
  6. {{0316}} iṉṉā eṉa+ tāṉ uṇarntavai tuṉṉāmai vēṇṭum piṟaṉkaṇ ceyal
  7. {{0082}} viruntu puṟattatā+ tāṉ uṇṭal cāvā maruntu eṉiṉum vēṇṭaṟpāṟṟu aṉṟu
  8. {{0540}} uḷḷiyatu eytal eḷitumaṉ maṟṟum tāṉ uḷḷiyatu uḷḷappeṟiṉ
  9. {{0043}} teṉpulattār teyvam viruntu okkal tāṉ eṉṟu āṅku aimpulattu āṟu ōmpal
  10. {{0875}} taṉ tuṇai iṉṟāl pakai iraṇṭāl tāṉ oruvaṉ iṉ tuṇaiyā+ koḷka avaṟṟiṉ oṉṟu
  11. {{0446}} takkār iṉattaṉāy tāṉ oḻuka vallāṉai+ ceṟṟār ceyakkiṭantatu il
  12. {{0849}} kāṇātāṟ kāṭṭuvāṉ tāṉ kāṇāṉ kāṇātāṉ kaṇṭāṉ ām tāṉ kaṇṭa āṟu
  13. {{0387}} iṉ colāl īttu aḷikka vallāṟku+ taṉ colāl tāṉ kaṇṭaṉaittu iv ulaku
  14. {{0398}} orumaikkaṇ tāṉ kaṟṟa kalvi oruvaṟku eḻumaiyum ēmāppu uṭaittu
  15. {{0305}} taṉṉai+ tāṉ kākkiṉ ciṉam kākka kāvākkāl taṉṉaiyē kollum ciṉam
  16. {{0849}} kāṇātāṟ kāṭṭuvāṉ tāṉ kāṇāṉ kāṇātāṉ kaṇṭāṉ ām tāṉ kaṇṭa āṟu
  17. {{0209}} taṉṉai+ tāṉ kātalaṉ āyiṉ eṉaittu oṉṟum tuṉṉaṟka tīviṉai+ pāl
  18. {{0792}} āyntu āyntu koḷḷātāṉ kēṇmai kaṭaimuṟai tāṉ cām tuyaram tarum
  19. {{0977}} iṟappē purinta toḻiṟṟu ām ciṟappum tāṉ cīr allavarkaṇ paṭiṉ
  20. {{0250}} valiyār muṉ taṉṉai niṉaikka tāṉ taṉṉiṉ meliyārmēl cellum iṭattu
  21. {{0990}} cāṉṟavar cāṉṟāṇmai kuṉṟiṉ iru nilam tāṉ tāṅkātu maṉṉō poṟai
  22. {{0862}} aṉpu ilaṉ āṉṟa tuṇai ilaṉ tāṉ tuvvāṉ eṉ pariyum ētilāṉ tuppu
  23. {{1006}} ētam peruñ celvam tāṉ tuvvāṉ takkārkku oṉṟu ītal iyalpu ilātāṉ
  24. {{0848}} ēvavum ceykalāṉ tāṉ tēṟāṉ av uyir pōom aḷavum ōr nōy
  25. {{0017}} neṭuṅ kaṭalum taṉ nīrmai kuṉṟum taṭintu eḻili tāṉ nalkātu āki viṭiṉ
  26. {{1018}} piṟar nāṇattakkatu tāṉ nāṇāṉ āyiṉ aṟam nāṇa+ takkatu uṭaittu
  27. {{1094}} yāṉ nōkkum kālai nilaṉ nōkkum nōkkākkāl tāṉ nōkki mella nakum
  28. {{1026}} nal āṇmai eṉpatu oruvaṟku+ tāṉ piṟanta il āṇmai ākki+ koḷal
  29. {{0206}} tī+ pāla tāṉ piṟarkaṇ ceyyaṟka nōy+ pāla taṉṉai aṭal vēṇṭātāṉ
  30. {{0424}} eṇ poruḷavāka+ cela+ colli tāṉ piṟarvāy nuṇ poruḷ kāṇpatu aṟivu
  31. {{0327}} taṉ uyir nīppiṉum ceyyaṟka tāṉ piṟitu iṉ uyir nīkkum viṉai
  32. {{0251}} taṉ ūṉ perukkaṟku+ tāṉ piṟitu ūṉ uṇpāṉ eṅṅaṉam āḷum aruḷ
  33. {{0835}} orumai+ ceyal āṟṟum pētai eḻumaiyum tāṉ pukku aḻuntum aḷaṟu
  34. {{0380}} ūḻiṉ peruvali yā uḷa maṟṟu oṉṟu cūḻiṉum tāṉ muntuṟum
  35. {{0707}} mukattiṉ mutukkuṟaintatu uṇṭō uvappiṉum kāyiṉum tāṉ muntuṟum
  36. {{1023}} kuṭi ceyval eṉṉum oruvaṟku teyvam maṭi taṟṟu tāṉ muntuṟum
  37. {{1290}} kaṇṇiṉ tuṉittē kalaṅkiṉāḷ pullutal eṉṉiṉum tāṉ vituppuṟṟu
  38. {{0367}} avāviṉai āṟṟa aṟuppiṉ tavā viṉai tāṉ vēṇṭum āṟṟāṉ varum

tāṉam [2 occ.]

  1. {{0295}} maṉattoṭu vāymai moḻiyiṉ tavattoṭu tāṉam ceyvāriṉ talai
  2. {{0019}} tāṉam tavam iraṇṭum taṅkā viyaṉ ulakam vāṉam vaḻaṅkātu eṉiṉ

tāṉē [4 occ.]

  1. {{0548}} eṇ patattāṉ ōrā muṟai ceyyā maṉṉavaṉ taṇ patattāṉ tāṉē keṭum
  2. {{0847}} aru maṟai cōrum aṟivu ilāṉ ceyyum peru miṟai tāṉē taṉakku
  3. {{1102}} piṇikku maruntu piṟamaṉ aṇiyiḻai taṉ nōykku+ tāṉē maruntu
  4. {{1024}} cūḻāmal tāṉē muṭivu eytum tam kuṭiyai+ tāḻātu uñaṟṟupavarkku

tāṉēyum [1 occ.]

  1. {{1060}} irappāṉ vekuḷāmai vēṇṭum nirappu iṭumpai tāṉēyum cālum kari

tāṉai [4 occ.]

  1. {{1082}} nōkkiṉāḷ nōkku etir nōkkutal tākku aṇaṅku tāṉai+ koṇṭaṉṉatu uṭaittu
  2. {{0770}} nilai makkaḷ cāla uṭaittu eṉiṉum tāṉai talaimakkaḷ ilvaḻi il
  3. {{0767}} tār tāṅki+ celvatu tāṉai talaivanta pōr tāṅkum taṉmai aṟintu
  4. {{0768}} aṭal takaiyum āṟṟalum il eṉiṉum tāṉai paṭai+ takaiyāṉ pāṭu peṟum

tikaḻtarum [1 occ.]

  1. {{1273}} maṇiyuḷ tikaḻtarum nūlpōl maṭantai aṇiyuḷ tikaḻvatu oṉṟu uṇṭu

tikaḻvatu [1 occ.]

  1. {{1273}} maṇiyuḷ tikaḻtarum nūlpōl maṭantai aṇiyuḷ tikaḻvatu oṉṟu uṇṭu

tiṅkaḷai [1 occ.]

  1. {{1146}} kaṇṭatu maṉṉum oru nāḷ alar maṉṉum tiṅkaḷai+ pāmpu koṇṭaṟṟu

tiṭpam [5 occ.]

  1. {{0670}} eṉai+ tiṭpam eytiyakkaṇṇum viṉai+ tiṭpam vēṇṭārai vēṇṭātu ulaku
  2. {{0661}} viṉai+ tiṭpam eṉpatu oruvaṉ maṉa+ tiṭpam maṟṟaiya ellām piṟa
  3. {{0661}} viṉai+ tiṭpam eṉpatu oruvaṉ maṉa+ tiṭpam maṟṟaiya ellām piṟa
  4. {{0670}} eṉai+ tiṭpam eytiyakkaṇṇum viṉai+ tiṭpam vēṇṭārai vēṇṭātu ulaku
  5. {{0665}} vīṟu eyti māṇṭār viṉai+ tiṭpam vēntaṉkaṇ ūṟu eyti uḷḷappaṭum

tiṇṇiyar [1 occ.]

  1. {{0666}} eṇṇiya eṇṇiyāṅku eytupa eṇṇiyār tiṇṇiyar ākappeṟiṉ

tiṇmai [3 occ.]

  1. {{0743}} uyarvu akalam tiṇmai arumai in nāṉkiṉ amaivu araṇ eṉṟu uraikkum nūl
  2. {{0054}} peṇṇiṉ peruntakka yā uḷa kaṟpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ
  3. {{0988}} iṉmai oruvaṟku iḷivu aṉṟu cālpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ

tirintaṟṟu [1 occ.]

  1. {{1000}} paṇpu ilāṉ peṟṟa peruñ celvam naṉ pāl kalam tīmaiyāl tirintaṟṟu

tirintu [2 occ.]

  1. {{0452}} nilattu iyalpāṉ nīr tirintu aṟṟu ākum māntarkku iṉattu iyalpatu ākum
  2. {{0090}} mōppa+ kuḻaiyum aṉiccam mukam tirintu nōkka+ kuḻaiyum viruntu

tiriyātu [1 occ.]

  1. {{0124}} nilaiyiṉ tiriyātu aṭaṅkiyāṉ tōṟṟam malaiyiṉum māṇa+ peritu

tiru [8 occ.]

  1. {{0179}} aṟaṉ aṟintu veḵkā aṟivu uṭaiyār+ cērum tiṟaṉ aṟintu āṅkē tiru
  2. {{0215}} ūruṇi nīr niṟaintaṟṟē ulaku avām pēr aṟivāḷaṉ tiru
  3. {{0408}} nallārkaṇ paṭṭa vaṟumaiyiṉ iṉṉātē kallārkaṇ paṭṭa tiru
  4. {{0519}} viṉaikkaṇ viṉaiyuṭaiyāṉ kēṇmai vēṟāka niṉaippāṉai nīṅkum tiru
  5. {{0568}} iṉattu āṟṟi eṇṇāta vēntaṉ ciṉattu āṟṟi+ cīṟiṉ ciṟukum tiru
  6. {{1072}} naṉṟu aṟivāriṉ kayavar tiru uṭaiyar neñcattu avalam ilar
  7. {{0168}} aḻukkāṟu eṉa oru pāvi tiru+ ceṟṟu tīyuḻi uyttu viṭum
  8. {{0920}} iru maṉa+ peṇṭirum kaḷḷum kavaṟum tiru nīkkappaṭṭār toṭarpu

tirunutal [1 occ.]

  1. {{1011}} karumattāṉ nāṇutal nāṇu tirunutal nallavar nāṇu piṟa

tirunutaṟku [1 occ.]

  1. {{1123}} karumaṇiyiṉ pāvāy nī pōtāy yām vīḻum tirunutaṟku illai iṭam

tiruviṉai [2 occ.]

  1. {{0616}} muyaṟci tiruviṉai ākkum muyaṟṟu iṉmai iṉmai pukutti viṭum
  2. {{0482}} paruvattoṭu oṭṭa oḻukal tiruviṉai+ tīrāmai ārkkum kayiṟu

tiṟappāṭu [1 occ.]

  1. {{0640}} muṟaippaṭa+ cūḻntum muṭivilavē ceyvar tiṟappāṭu ilā atavar

tiṟam [2 occ.]

  1. {{1298}} eḷḷiṉ iḷivām eṉṟu eṇṇi avar tiṟam uḷḷum uyir+ kātal neñcu
  2. {{0501}} aṟam poruḷ iṉpam uyir accam nāṉkiṉ tiṟam terintu tēṟappaṭum

tiṟaṉ [7 occ.]

  1. {{0157}} tiṟaṉ alla taṉpiṟar ceyyiṉum nō nontu aṟaṉ alla ceyyāmai naṉṟu
  2. {{0635}} aṟaṉ aṟintu āṉṟu amainta collāṉ eññāṉṟum tiṟaṉ aṟintāṉ tērcci+ tuṇai
  3. {{0179}} aṟaṉ aṟintu veḵkā aṟivu uṭaiyār+ cērum tiṟaṉ aṟintu āṅkē tiru
  4. {{0644}} tiṟaṉ aṟintu colluka collai aṟaṉum poruḷum ataṉiṉ ūṅku il
  5. {{0754}} aṟaṉ īṉum iṉpamum īṉum tiṟaṉ aṟintu tītu iṉṟi vanta poruḷ
  6. {{0441}} aṟaṉ aṟintu mūtta aṟivu uṭaiyār kēṇmai tiṟaṉ aṟintu tērntu koḷal
  7. {{0186}} piṟaṉ paḻi kūṟuvāṉ taṉ paḻiyuḷḷum tiṟaṉ terintu kūṟappaṭum

tiṟu [1 occ.]

  1. {{0374}} iru vēṟu ulakattu iyaṟkai tiṟu vēṟu teḷḷiyar ātalum vēṟu

tiṉal [1 occ.]

  1. {{0254}} aruḷ allatu yātu eṉiṉ kollāmai kōṟal poruḷ allatu av ūṉ tiṉal

tiṉaṟporuṭṭāl [1 occ.]

  1. {{0256}} tiṉaṟporuṭṭāl kollātu ulaku eṉiṉ yārum vilai+ poruṭṭāl ūṉ taruvār il

tiṉiya [1 occ.]

  1. {{1296}} taṉiyē iruntu niṉaittakkāl eṉṉai+ tiṉiya iruntatu eṉ neñcu

tiṉai [4 occ.]

  1. {{0104}} tiṉai+ tuṇai naṉṟi ceyiṉum paṉai+ tuṇaiyā+ koḷvar payaṉ terivār
  2. {{0433}} tiṉai+ tuṇaiyām kuṟṟam variṉum paṉai+ tuṇaiyā+ koḷvar paḻi nāṇuvār
  3. {{1282}} tiṉai+ tuṇaiyum ūṭāmai vēṇṭum paṉai tuṇaiyum kāmam niṟaiya variṉ
  4. {{0144}} eṉai+ tuṇaiyar āyiṉum eṉṉām tiṉai+ tuṇaiyum tērāṉ piṟaṉ il pukal

tiṉpavarkku [1 occ.]

  1. {{0252}} poruḷ āṭci pōṟṟātārkku illai aruḷ āṭci āṅku illai ūṉ tiṉpavarkku

tiṉṉum [1 occ.]

  1. {{1244}} kaṇṇum koḷa+ cēṟi neñcē ivai eṉṉai+ tiṉṉum avar+ kāṇal uṟṟu

[11 occ.]

  1. {{1159}} toṭiṉ cuṭiṉ allatu kāmanōy pōla viṭiṉ cuṭal āṟṟumō tī
  2. {{0947}} tī aḷavu aṉṟi+ teriyāṉ peritu uṇṇiṉ nōy aḷavu iṉṟi+ paṭum
  3. {{0460}} nal iṉattiṉ ūṅkum tuṇai illai tī iṉattiṉ allaṟpaṭuppatūum il
  4. {{0674}} viṉai pakai eṉṟu iraṇṭiṉ eccam niṉaiyuṅkāl tī eccam pōla+ teṟum
  5. {{0138}} naṉṟikku vittu ākum nal oḻukkam tī oḻukkam eṉṟum iṭumpai tarum
  6. {{0691}} akalātu aṇukātu tī+ kāyvār pōlka ikal vēntar+ cērntu oḻukuvār
  7. {{0929}} kaḷittāṉai+ kāraṇam kāṭṭutal kīḻ nīr+ kuḷittāṉai+ tī+ turī iyaṟṟu
  8. {{0206}} tī+ pāla tāṉ piṟarkaṇ ceyyaṟka nōy+ pāla taṉṉai aṭal vēṇṭātāṉ
  9. {{0227}} pāttu ūṇ marīiyavaṉai+ paci eṉṉum tī+ piṇi tīṇṭal aritu
  10. {{1104}} nīṅkiṉ teṟūum kuṟukuṅkāl taṇṇeṉṉum tī yāṇṭu+ peṟṟāḷ ivaḷ
  11. {{0330}} uyir uṭampiṉ nīkkiyār eṉpa ceyir uṭampiṉ cellā+ tī vāḻkkaiyavar

tīṅku [1 occ.]

  1. {{0827}} col vaṇakkam oṉṉārkaṇ koḷḷaṟka vil vaṇakkam tīṅku kuṟittamaiyāṉ

tīccoṟ [1 occ.]

  1. {{0128}} oṉṟāṉum tīccoṟ poruṭ payaṉ uṇṭāyiṉ naṉṟu ākātu āki viṭum

tīṇṭal [2 occ.]

  1. {{0227}} pāttu ūṇ marīiyavaṉai+ paci eṉṉum tī+ piṇi tīṇṭal aritu
  2. {{0065}} makkaḷ mey tīṇṭal uṭaṟku iṉpam maṟṟu avar col kēṭṭal iṉpam cevikku

tīṇṭalāṉ [1 occ.]

  1. {{1106}} uṟutōṟu uyir taḷirppa+ tīṇṭalāṉ pētaikku amiḻtiṉ iyaṉṟaṉa tōḷ

tīṇṭā [1 occ.]

  1. {{0062}} eḻupiṟappum tīyavai tīṇṭā paḻi piṟaṅkā+ paṇpuṭai makkaṭ peṟiṉ

tītu [7 occ.]

  1. {{0192}} payaṉ ila pallārmuṉ collal nayaṉ ila naṭṭārkaṇ ceytaliṉ tītu
  2. {{0671}} cūḻcci muṭivu tuṇivu eytal a+ tuṇivu tāḻcciyuḷ taṅkutal tītu
  3. {{0754}} aṟaṉ īṉum iṉpamum īṉum tiṟaṉ aṟintu tītu iṉṟi vanta poruḷ
  4. {{0190}} ētilār kuṟṟampōl tam kuṟṟam kāṇkiṟpiṉ tītu uṇṭō maṉṉum uyirkku
  5. {{0422}} ceṉṟa iṭattāl cela viṭā tītu orīi naṉṟiṉ pāl uyppatu aṟivu
  6. {{0302}} cellā iṭattu+ ciṉam tītu cel iṭattum il ataṉiṉ tīya piṟa
  7. {{0222}} nallāṟu eṉiṉum koḷal tītu mēl ulakam il eṉiṉum ītalē naṉṟu

tītē [3 occ.]

  1. {{0531}} iṟanta vekuḷiyiṉ tītē ciṟanta uvakai makiḻcciyiṉ cōrvu
  2. {{0282}} uḷḷattāl uḷḷalum tītē piṟaṉ poruḷai+ kaḷḷattāl kaḷvēm eṉal
  3. {{0182}} aṟaṉ aḻīi allavai ceytaliṉ tītē puṟaṉ aḻīi+ poyttu nakai

tīmai [3 occ.]

  1. {{0291}} vāymai eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum tīmai ilāta colal
  2. {{0984}} kollā nalattatu nōṉmai piṟar tīmai collā nalattatu cālpu
  3. {{0143}} viḷintāriṉ vēṟu allar maṉṟa teḷintār il tīmai purintu oḻukuvār

tīmaittē [1 occ.]

  1. {{0450}} pallār pakai koḷaliṉ pattu aṭutta tīmaittē nallār toṭar kaiviṭal

tīmaiyāl [1 occ.]

  1. {{1000}} paṇpu ilāṉ peṟṟa peruñ celvam naṉ pāl kalam tīmaiyāl tirintaṟṟu

tīmaiyum [1 occ.]

  1. {{0511}} naṉmaiyum tīmaiyum nāṭi nalam purinta taṉmaiyāṉ āḷappaṭum

tīya [6 occ.]

  1. {{0375}} nallavai ellā am tīya ām tīyavum nalla ām celvam ceyaṟku
  2. {{0203}} aṟiviṉuḷ ellām talai eṉpa tīya ceṟuvārkkum ceyyā viṭal
  3. {{0202}} tīyavai tīya payattalāṉ tīyavai tīyiṉum añcappaṭum
  4. {{0302}} cellā iṭattu+ ciṉam tītu cel iṭattum il ataṉiṉ tīya piṟa
  5. {{0303}} maṟattal vekuḷiyai yār māṭṭum tīya piṟattal ataṉāṉ varum
  6. {{0139}} oḻukkam uṭaiyavarkku ollāvē tīya vaḻukkiyum vāyāl colal

tīyavum [1 occ.]

  1. {{0375}} nallavai ellā am tīya ām tīyavum nalla ām celvam ceyaṟku

tīyavai [5 occ.]

  1. {{0208}} tīyavai ceytār keṭutal niḻal taṉṉai vīyātu aṭi uṟaintaṟṟu
  2. {{0205}} ilaṉ eṉṟu tīyavai ceyyaṟka ceyyiṉ ilaṉ ākum maṟṟum peyarttu
  3. {{0062}} eḻupiṟappum tīyavai tīṇṭā paḻi piṟaṅkā+ paṇpuṭai makkaṭ peṟiṉ
  4. {{0202}} tīyavai tīya payattalāṉ tīyavai tīyiṉum añcappaṭum
  5. {{0202}} tīyavai tīya payattalāṉ tīyavai tīyiṉum añcappaṭum

tīyil [1 occ.]

  1. {{1260}} niṇam tīyil iṭṭaṉṉa neñciṉārkku uṇṭō puṇarntu ūṭi niṟpēm eṉal

tīyiṉāl [1 occ.]

  1. {{0129}} tīyiṉāl cuṭṭa puṇ uḷ āṟum āṟātē nāviṉāl cuṭṭa vaṭu

tīyiṉum [1 occ.]

  1. {{0202}} tīyavai tīya payattalāṉ tīyavai tīyiṉum añcappaṭum

tīyuḻi [1 occ.]

  1. {{0168}} aḻukkāṟu eṉa oru pāvi tiru+ ceṟṟu tīyuḻi uyttu viṭum

tīr [1 occ.]

  1. {{0006}} poṟi vāyil aintu avittāṉ poy tīr oḻukka neṟi niṉṟār nīṭu vāḻvār

tīra [2 occ.]

  1. {{0675}} poruḷ karuvi kālam viṉai iṭaṉoṭu aintum iruḷ tīra eṇṇi+ ceyal
  2. {{0348}} talaippaṭṭār tīra+ tuṟantār mayaṅki valaippaṭṭār maṟṟaiyavar

tīrā [3 occ.]

  1. {{0508}} tērāṉ piṟaṉai+ teḷintāṉ vaḻimuṟai tīrā iṭumpai tarum
  2. {{0510}} tērāṉ teḷivum teḷintāṉkaṇ aiyuṟavum tīrā iṭumpai tarum
  3. {{1201}} uḷḷiṉum tīrā+ peru makiḻ ceytalāl kaḷḷiṉum kāmam iṉitu

tīrāmai [1 occ.]

  1. {{0482}} paruvattoṭu oṭṭa oḻukal tiruviṉai+ tīrāmai ārkkum kayiṟu

tīrkkum [2 occ.]

  1. {{1241}} niṉaittu oṉṟu collāyō neñcē eṉaittu oṉṟum evva nōy tīrkkum maruntu
  2. {{1275}} ceṟikoṭi ceytu iṟanta kaḷḷam uṟu tuyar tīrkkum maruntu oṉṟu uṭaittu

tīrttal [1 occ.]

  1. {{0226}} aṟṟār aḻi paci tīrttal aḵtu oruvaṉ peṟṟāṉ poruḷ vaippu uḻi

tīrnta [3 occ.]

  1. {{0292}} poymmaiyum vāymai iṭatta purai tīrnta naṉmai payakkum eṉiṉ
  2. {{0199}} poruḷ tīrnta poccāntum collār maruḷ tīrnta mācu aṟu kāṭciyavar
  3. {{0199}} poruḷ tīrnta poccāntum collār maruḷ tīrnta mācu aṟu kāṭciyavar

tīrntaṉṟu [1 occ.]

  1. {{0612}} viṉaikkaṇ viṉaikeṭal ōmpal viṉai+ kuṟai tīrntāriṉ tīrntaṉṟu ulaku

tīrntāriṉ [1 occ.]

  1. {{0612}} viṉaikkaṇ viṉaikeṭal ōmpal viṉai+ kuṟai tīrntāriṉ tīrntaṉṟu ulaku

tīrntārum [1 occ.]

  1. {{0170}} aḻukkaṟṟu akaṉṟārum illai aḵtu illār perukkattiṉ tīrntārum il

tīrppāṉ [1 occ.]

  1. {{0950}} uṟṟavaṉ tīrppāṉ maruntu uḻaiccelvāṉ eṉṟu a+ pāl nāṟ kūṟṟē maruntu

tīrvām [1 occ.]

  1. {{1063}} iṉmai iṭumpai irantu tīrvām eṉṉum vaṉmaiyiṉ vaṉpāṭṭatu il

tīviṉai [3 occ.]

  1. {{0201}} tīviṉaiyār añcār viḻumiyār añcuvar tīviṉai eṉṉum cerukku
  2. {{0210}} aruṅ kēṭaṉ eṉpatu aṟika maruṅku ōṭi+ tīviṉai ceyyāṉ eṉiṉ
  3. {{0209}} taṉṉai+ tāṉ kātalaṉ āyiṉ eṉaittu oṉṟum tuṉṉaṟka tīviṉai+ pāl

tīviṉaiyār [1 occ.]

  1. {{0201}} tīviṉaiyār añcār viḻumiyār añcuvar tīviṉai eṉṉum cerukku

tukil [1 occ.]

  1. {{1087}} kaṭāa+ kaḷiṟṟiṉmēl kaṇ paṭām mātar paṭāa mulaimēl tukil

tuccil [1 occ.]

  1. {{0340}} pukkil amaintiṉṟukollō uṭampiṉuḷ tuccil irunta uyirkku

tuñcalum [1 occ.]

  1. {{1049}} neruppiṉuḷ tuñcalum ākum nirappiṉuḷ yātu oṉṟum kaṇpāṭu aritu

tuñcā [2 occ.]

  1. {{1179}} vārākkāl tuñcā variṉ tuñcā āyiṭai ār añar uṟṟaṉa kaṇ
  2. {{1179}} vārākkāl tuñcā variṉ tuñcā āyiṭai ār añar uṟṟaṉa kaṇ

tuñciṉ [1 occ.]

  1. {{1212}} kayal uṇkaṇ yāṉ irappa+ tuñciṉ kalantārkku uyal uṇmai cāṟṟuvēṉmaṉ

tuñciṉār [1 occ.]

  1. {{0926}} tuñciṉār cettāriṉ vēṟu allar eññāṉṟum nañcu uṇpār kaḷ uṇpavar

tuñcuṅkāl [1 occ.]

  1. {{1218}} tuñcuṅkāl tōḷ mēlar āki viḻikkuṅkāl neñcattar āvar viraintu

tuṭaittavar [1 occ.]

  1. {{0107}} eḻumai eḻu piṟappum uḷḷuvar tamkaṇ viḻumam tuṭaittavar naṭpu

tuṭaittu [1 occ.]

  1. {{0615}} iṉpam viḻaiyāṉ viṉai viḻaivāṉ taṉ kēḷir tuṉpam tuṭaittu ūṉṟum tūṇ

tuṇika [1 occ.]

  1. {{0467}} eṇṇi+ tuṇika karumam tuṇintapiṉ eṇṇuvam eṉpatu iḻukku

tuṇintapiṉ [1 occ.]

  1. {{0467}} eṇṇi+ tuṇika karumam tuṇintapiṉ eṇṇuvam eṉpatu iḻukku

tuṇivu [6 occ.]

  1. {{0021}} oḻukkattu nīttār perumai viḻuppattu vēṇṭum paṉuval tuṇivu
  2. {{0533}} poccāppārkku illai pukaḻmai atu ulakattu e+ pāl nūlōrkkum tuṇivu
  3. {{0669}} tuṉpam uṟavariṉum ceyka tuṇivu āṟṟi iṉpam payakkum viṉai
  4. {{0688}} tūymai tuṇaimai tuṇivu uṭaimai im mūṉṟiṉ vāymai vaḻi uraippāṉ paṇpu
  5. {{0671}} cūḻcci muṭivu tuṇivu eytal a+ tuṇivu tāḻcciyuḷ taṅkutal tītu
  6. {{0671}} cūḻcci muṭivu tuṇivu eytal a+ tuṇivu tāḻcciyuḷ taṅkutal tītu

tuṇivuṭaimai [1 occ.]

  1. {{0383}} tūṅkāmai kalvi tuṇivuṭaimai im mūṉṟum nīṅkā nilaṉ āḷpavaṟku

tuṇai [25 occ.]

  1. {{0036}} aṉṟu aṟivām eṉṉātu aṟam ceyka maṟṟu atu poṉṟuṅkāl poṉṟā+ tuṇai
  2. {{0041}} ilvāḻvāṉ eṉpāṉ iyalpu uṭaiya mūvarkkum nallāṟṟiṉ niṉṟa tuṇai
  3. {{0042}} tuṟantārkkum tuvvātavarkkum iṟantārkkum ilvāḻvāṉ eṉpāṉ tuṇai
  4. {{0051}} maṉai+ takka māṇpu uṭaiyaḷ āki taṟ koṇṭāṉ vaḷattakkāḷ vāḻkkai+ tuṇai
  5. {{0076}} aṟattiṟkē aṉpu cārpu eṉpa aṟiyār maṟattiṟkum aḵtē tuṇai
  6. {{0132}} parintu ōmpi+ kākka oḻukkam terintu ōmpi+ tēriṉum aḵtē tuṇai
  7. {{0242}} nal āṟṟāṉ nāṭi aruḷ āḷka pal āṟṟāṉ tēriṉum aḵtē tuṇai
  8. {{0310}} iṟantār iṟantār aṉaiyar ciṉattai+ tuṟantār tuṟantār tuṇai
  9. {{0414}} kaṟṟilaṉ āyiṉum kēṭka aḵtu oruvaṟku oṟkattiṉ ūṟṟu ām tuṇai
  10. {{0635}} aṟaṉ aṟintu āṉṟu amainta collāṉ eññāṉṟum tiṟaṉ aṟintāṉ tērcci+ tuṇai
  11. {{1168}} maṉ uyir ellām tuyiṟṟi aḷittu irā eṉ allatu illai tuṇai
  12. {{1222}} puṉkaṇṇai vāḻi maruḷ mālai em kēḷpōl vaṉkaṇṇatō niṉ tuṇai
  13. {{1299}} tuṉpattiṟku yārē tuṇai āvār tām uṭaiya neñcam tuṇai alvaḻi
  14. {{1299}} tuṉpattiṟku yārē tuṇai āvār tām uṭaiya neñcam tuṇai alvaḻi
  15. {{0862}} aṉpu ilaṉ āṉṟa tuṇai ilaṉ tāṉ tuvvāṉ eṉ pariyum ētilāṉ tuppu
  16. {{0460}} nal iṉattiṉ ūṅkum tuṇai illai tī iṉattiṉ allaṟpaṭuppatūum il
  17. {{0875}} taṉ tuṇai iṉṟāl pakai iraṇṭāl tāṉ oruvaṉ iṉ tuṇaiyā+ koḷka avaṟṟiṉ oṉṟu
  18. {{0022}} tuṟantār perumai tuṇai+ kūṟiṉ vaiyattu iṟantārai eṇṇikkoṇṭaṟṟu
  19. {{0087}} iṉai+ tuṇaittu eṉpatu oṉṟu illai viruntiṉ tuṇai+ tuṇai vēḷvi+ payaṉ
  20. {{0651}} tuṇai nalam ākkam tarūum viṉai nalam vēṇṭiya ellām tarum
  21. {{0104}} tiṉai+ tuṇai naṉṟi ceyiṉum paṉai+ tuṇaiyā+ koḷvar payaṉ terivār
  22. {{1234}} paṇai nīṅki+ pain toṭi cōrum tuṇai nīṅki+ tol kaviṉ vāṭiya tōḷ
  23. {{0471}} viṉai valiyum taṉ valiyum māṟṟāṉ valiyum tuṇai valiyum tūkki+ ceyal
  24. {{0497}} añcāmai allāl tuṇai vēṇṭā eñcāmai eṇṇi iṭattāṉ ceyiṉ
  25. {{0087}} iṉai+ tuṇaittu eṉpatu oṉṟu illai viruntiṉ tuṇai+ tuṇai vēḷvi+ payaṉ

tuṇaittu [1 occ.]

  1. {{0087}} iṉai+ tuṇaittu eṉpatu oṉṟu illai viruntiṉ tuṇai+ tuṇai vēḷvi+ payaṉ

tuṇaimai [1 occ.]

  1. {{0688}} tūymai tuṇaimai tuṇivu uṭaimai im mūṉṟiṉ vāymai vaḻi uraippāṉ paṇpu

tuṇaiyar [1 occ.]

  1. {{0144}} eṉai+ tuṇaiyar āyiṉum eṉṉām tiṉai+ tuṇaiyum tērāṉ piṟaṉ il pukal

tuṇaiyā [3 occ.]

  1. {{0875}} taṉ tuṇai iṉṟāl pakai iraṇṭāl tāṉ oruvaṉ iṉ tuṇaiyā+ koḷka avaṟṟiṉ oṉṟu
  2. {{0104}} tiṉai+ tuṇai naṉṟi ceyiṉum paṉai+ tuṇaiyā+ koḷvar payaṉ terivār
  3. {{0433}} tiṉai+ tuṇaiyām kuṟṟam variṉum paṉai+ tuṇaiyā+ koḷvar paḻi nāṇuvār

tuṇaiyāka [1 occ.]

  1. {{1263}} uraṉ nacaii uḷḷam tuṇaiyāka+ ceṉṟār varal nacaii iṉṉum uḷēṉ

tuṇaiyām [1 occ.]

  1. {{0433}} tiṉai+ tuṇaiyām kuṟṟam variṉum paṉai+ tuṇaiyā+ koḷvar paḻi nāṇuvār

tuṇaiyārai [1 occ.]

  1. {{0447}} iṭikkum tuṇaiyārai āḷvārai yārē keṭukkum takaimaiyavar

tuṇaiyum [5 occ.]

  1. {{1282}} tiṉai+ tuṇaiyum ūṭāmai vēṇṭum paṉai tuṇaiyum kāmam niṟaiya variṉ
  2. {{0397}} yātāṉum nāṭu āmāl ūr āmāl eṉ oruvaṉ cām tuṇaiyum kallātavāṟu
  3. {{1282}} tiṉai+ tuṇaiyum ūṭāmai vēṇṭum paṉai tuṇaiyum kāmam niṟaiya variṉ
  4. {{0144}} eṉai+ tuṇaiyar āyiṉum eṉṉām tiṉai+ tuṇaiyum tērāṉ piṟaṉ il pukal
  5. {{0156}} oṟuttārkku oru nāḷai iṉpam poṟuttārkku+ poṉṟum tuṇaiyum pukaḻ

tuppārkku [2 occ.]

  1. {{0012}} tuppārkku+ tuppu āya tuppu ākki tuppārkku+ tuppu āyatūum maḻai
  2. {{0012}} tuppārkku+ tuppu āya tuppu ākki tuppārkku+ tuppu āyatūum maḻai

tuppiṉ [2 occ.]

  1. {{1165}} tuppiṉ evaṉ āvarmaṉkol tuyar varavu naṭpiṉuḷ āṟṟupavar
  2. {{0895}} yāṇṭu+ ceṉṟu yāṇṭum uḷar ākār ven tuppiṉ vēntu ceṟappaṭṭavar

tuppu [5 occ.]

  1. {{0862}} aṉpu ilaṉ āṉṟa tuṇai ilaṉ tāṉ tuvvāṉ eṉ pariyum ētilāṉ tuppu
  2. {{0012}} tuppārkku+ tuppu āya tuppu ākki tuppārkku+ tuppu āyatūum maḻai
  3. {{0012}} tuppārkku+ tuppu āya tuppu ākki tuppārkku+ tuppu āyatūum maḻai
  4. {{0012}} tuppārkku+ tuppu āya tuppu ākki tuppārkku+ tuppu āyatūum maḻai
  5. {{0106}} maṟavaṟka mācu aṟṟār kēṇmai tuṟavaṟka tuṉpattuḷ tuppu āyār naṭpu

tuppuravu [3 occ.]

  1. {{0378}} tuṟappārmaṉ tuppuravu illār uṟaṟpāla ūṭṭā kaḻiyum eṉiṉ
  2. {{1050}} tuppuravu illār tuvara+ tuṟavāmai uppiṟkum kāṭikkum kūṟṟu
  3. {{0263}} tuṟantārkku+ tuppuravu vēṇṭi maṟantārkol maṟṟaiyavarkaḷ tavam

tummal [1 occ.]

  1. {{1203}} niṉaippavar pōṉṟu niṉaiyārkol tummal ciṉaippatu pōṉṟu keṭum

tummalpōl [1 occ.]

  1. {{1253}} maṟaippēṉmaṉ kāmattai yāṉō kuṟippu iṉṟi+ tummalpōl tōṉṟi viṭum

tummiṉār [1 occ.]

  1. {{1312}} ūṭi iruntēmā tummiṉār yām tammai nīṭu vāḻka eṉpākku aṟintu

tummiṉīr [1 occ.]

  1. {{1317}} vaḻuttiṉāḷ tummiṉēṉāka aḻittu aḻutāḷ yār uḷḷi+ tummiṉīr eṉṟu

tummiṉēṉāka [1 occ.]

  1. {{1317}} vaḻuttiṉāḷ tummiṉēṉāka aḻittu aḻutāḷ yār uḷḷi+ tummiṉīr eṉṟu

tummu [1 occ.]

  1. {{1318}} tummu+ ceṟuppa aḻutāḷ numar uḷḷal emmai maṟaittirō eṉṟu

tuyar [4 occ.]

  1. {{1135}} toṭalai+ kuṟuntoṭi tantāḷ maṭaloṭu mālai uḻakkum tuyar
  2. {{1256}} ceṟṟavarpiṉ cēṟal vēṇṭi aḷittu arō eṟṟu eṉṉai uṟṟa tuyar
  3. {{1275}} ceṟikoṭi ceytu iṟanta kaḷḷam uṟu tuyar tīrkkum maruntu oṉṟu uṭaittu
  4. {{1165}} tuppiṉ evaṉ āvarmaṉkol tuyar varavu naṭpiṉuḷ āṟṟupavar

tuyaram [1 occ.]

  1. {{0792}} āyntu āyntu koḷḷātāṉ kēṇmai kaṭaimuṟai tāṉ cām tuyaram tarum

tuyil [1 occ.]

  1. {{0605}} neṭu nīr maṟavi maṭi tuyil nāṉkum keṭum nīrār kāma+ kalaṉ

tuyiliṉ [1 occ.]

  1. {{1103}} tām vīḻvār meṉ tōḷ tuyiliṉ iṉitukol tāmaraikkaṇṇāṉ ulaku

tuyiṟṟi [1 occ.]

  1. {{1168}} maṉ uyir ellām tuyiṟṟi aḷittu irā eṉ allatu illai tuṇai

tuykka [1 occ.]

  1. {{0944}} aṟṟatu aṟintu kaṭaippiṭittu māṟu alla tuykka tuvara+ pacittu

tuyttal [1 occ.]

  1. {{0377}} vakuttāṉ vakutta vakai allāl kōṭi tokuttārkkum tuyttal aritu

tuyppatūum [1 occ.]

  1. {{1005}} koṭuppatūum tuyppatūum illārkku aṭukkiya kōṭi uṇṭāyiṉum il

turī [1 occ.]

  1. {{0929}} kaḷittāṉai+ kāraṇam kāṭṭutal kīḻ nīr+ kuḷittāṉai+ tī+ turī iyaṟṟu

tulai [1 occ.]

  1. {{0986}} cālpiṟku+ kaṭṭaḷai yātu eṉiṉ tōlvi tulai allārkaṇṇum koḷal

tuvara [2 occ.]

  1. {{1050}} tuppuravu illār tuvara+ tuṟavāmai uppiṟkum kāṭikkum kūṟṟu
  2. {{0944}} aṟṟatu aṟintu kaṭaippiṭittu māṟu alla tuykka tuvara+ pacittu

tuvvātavarkkum [1 occ.]

  1. {{0042}} tuṟantārkkum tuvvātavarkkum iṟantārkkum ilvāḻvāṉ eṉpāṉ tuṇai

tuvvāmai [1 occ.]

  1. {{0094}} tuṉpuṟūum tuvvāmai illākum yārmāṭṭum iṉpuṟūum iṉcolavarkku

tuvvāykāṇ [1 occ.]

  1. {{1294}} iṉi aṉṉa niṉṉoṭu cūḻvār yār neñcē tuṉi ceytu tuvvāykāṇ maṟṟu

tuvvāṉ [2 occ.]

  1. {{0862}} aṉpu ilaṉ āṉṟa tuṇai ilaṉ tāṉ tuvvāṉ eṉ pariyum ētilāṉ tuppu
  2. {{1006}} ētam peruñ celvam tāṉ tuvvāṉ takkārkku oṉṟu ītal iyalpu ilātāṉ

tuḷakku [1 occ.]

  1. {{0699}} koḷappaṭṭēm eṉṟu eṇṇi koḷḷāta ceyyār tuḷakku aṟṟa kāṭciyavar

tuḷaṅkātu [1 occ.]

  1. {{0668}} kalaṅkātu kaṇṭa viṉaikkaṇ tuḷaṅkātu tūkkam kaṭintu ceyal

tuḷi [2 occ.]

  1. {{0557}} tuḷi iṉmai ñālattiṟku eṟṟu aṟṟē vēntaṉ aḷi iṉmai vāḻum uyirkku
  2. {{0016}} vicumpiṉ tuḷi vīḻiṉ allāl maṟṟu āṅkē pacum pul talai kāṇpu aritu

tuṟakka [1 occ.]

  1. {{0342}} vēṇṭiṉ uṇṭāka+ tuṟakka tuṟantapiṉ īṇṭu iyaṟpāla pala

tuṟantapiṉ [1 occ.]

  1. {{0342}} vēṇṭiṉ uṇṭāka+ tuṟakka tuṟantapiṉ īṇṭu iyaṟpāla pala

tuṟantamai [1 occ.]

  1. {{1157}} tuṟaivaṉ tuṟantamai tūṟṟākol muṉkai iṟai iṟavāniṉṟa vaḷai

tuṟantār [7 occ.]

  1. {{1188}} pacantāḷ ivaḷ eṉpatu allāl ivaḷai+ tuṟantār avar eṉpār il
  2. {{0529}} tamar āki taṉ tuṟantār cuṟṟam amarāmai+ kāraṇam iṉṟi varum
  3. {{0310}} iṟantār iṟantār aṉaiyar ciṉattai+ tuṟantār tuṟantār tuṇai
  4. {{0310}} iṟantār iṟantār aṉaiyar ciṉattai+ tuṟantār tuṟantār tuṇai
  5. {{0586}} tuṟantār paṭivattar āki iṟantu ārāyntu eṉ ceyiṉum cōrvu ilatu oṟṟu
  6. {{0022}} tuṟantār perumai tuṇai+ kūṟiṉ vaiyattu iṟantārai eṇṇikkoṇṭaṟṟu
  7. {{0348}} talaippaṭṭār tīra+ tuṟantār mayaṅki valaippaṭṭār maṟṟaiyavar

tuṟantāriṉ [1 occ.]

  1. {{0159}} tuṟantāriṉ tūymai uṭaiyar iṟantārvāy iṉṉā+ col nōṟkiṟpavar

tuṟantārai [1 occ.]

  1. {{1250}} tuṉṉā+ tuṟantārai neñcattu uṭaiyēmā iṉṉum iḻattum kaviṉ

tuṟantārkku [1 occ.]

  1. {{0263}} tuṟantārkku+ tuppuravu vēṇṭi maṟantārkol maṟṟaiyavarkaḷ tavam

tuṟantārkkum [1 occ.]

  1. {{0042}} tuṟantārkkum tuvvātavarkkum iṟantārkkum ilvāḻvāṉ eṉpāṉ tuṇai

tuṟantārpōl [1 occ.]

  1. {{0276}} neñciṉ tuṟavār tuṟantārpōl vañcittu vāḻvāriṉ vaṉkaṇār il

tuṟappar [1 occ.]

  1. {{1017}} nāṇal uyirai+ tuṟappar uyir+ poruṭṭāl nāṇ tuṟavār nāṇ āḷpavar

tuṟappārmaṉ [1 occ.]

  1. {{0378}} tuṟappārmaṉ tuppuravu illār uṟaṟpāla ūṭṭā kaḻiyum eṉiṉ

tuṟavaṟka [1 occ.]

  1. {{0106}} maṟavaṟka mācu aṟṟār kēṇmai tuṟavaṟka tuṉpattuḷ tuppu āyār naṭpu

tuṟavāmai [1 occ.]

  1. {{1050}} tuppuravu illār tuvara+ tuṟavāmai uppiṟkum kāṭikkum kūṟṟu

tuṟavār [3 occ.]

  1. {{0276}} neñciṉ tuṟavār tuṟantārpōl vañcittu vāḻvāriṉ vaṉkaṇār il
  2. {{0806}} ellaikkaṇ niṉṟār tuṟavār tolaiviṭattum tollaikkaṇ niṉṟār toṭarpu
  3. {{1017}} nāṇal uyirai+ tuṟappar uyir+ poruṭṭāl nāṇ tuṟavār nāṇ āḷpavar

tuṟaivaṉ [2 occ.]

  1. {{1277}} taṇṇan tuṟaivaṉ taṇantamai nammiṉum muṉṉam uṇarnta vaḷai
  2. {{1157}} tuṟaivaṉ tuṟantamai tūṟṟākol muṉkai iṟai iṟavāniṉṟa vaḷai

tuṉi [4 occ.]

  1. {{1223}} paṉi arumpi+ paital koḷ mālai tuṉi arumpi+ tuṉpam vaḷara varum
  2. {{1294}} iṉi aṉṉa niṉṉoṭu cūḻvār yār neñcē tuṉi ceytu tuvvāykāṇ maṟṟu
  3. {{1322}} ūṭaliṉ tōṉṟum ciṟu tuṉi nal aḷi vāṭiṉum pāṭu peṟum
  4. {{1010}} cīruṭai+ celvar ciṟu tuṉi māri vaṟam kūrntaṉaiyatu uṭaittu

tuṉittē [1 occ.]

  1. {{1290}} kaṇṇiṉ tuṉittē kalaṅkiṉāḷ pullutal eṉṉiṉum tāṉ vituppuṟṟu

tuṉiyum [2 occ.]

  1. {{1306}} tuṉiyum pulaviyum illāyiṉ kāmam kaṉiyum karukkāyum aṟṟu
  2. {{0769}} ciṟumaiyum cellā+ tuṉiyum vaṟumaiyum illāyiṉ vellum paṭai

tuṉpaṅkaḷ [1 occ.]

  1. {{1045}} nalkuravu eṉṉum iṭumpaiyuḷ palkurai+ tuṉpaṅkaḷ ceṉṟu paṭum

tuṉpattiṟku [1 occ.]

  1. {{1299}} tuṉpattiṟku yārē tuṇai āvār tām uṭaiya neñcam tuṇai alvaḻi

tuṉpattuḷ [4 occ.]

  1. {{0106}} maṟavaṟka mācu aṟṟār kēṇmai tuṟavaṟka tuṉpattuḷ tuppu āyār naṭpu
  2. {{0629}} iṉpattuḷ iṉpam viḻaiyātāṉ tuṉpattuḷ tuṉpam uṟutal ilaṉ
  3. {{0369}} iṉpam iṭaiyaṟātu īṇṭum avā eṉṉum tuṉpattuḷ tuṉpam keṭiṉ
  4. {{0854}} iṉpattuḷ iṉpam payakkum ikal eṉṉum tuṉpattuḷ tuṉpam keṭiṉ

tuṉpam [13 occ.]

  1. {{0368}} avā illārkku illākum tuṉpam aḵtu uṇṭēl tavāatu mēṉmēl varum
  2. {{1166}} iṉpam kaṭal maṟṟu+ kāmam aḵtu aṭuṅkāl tuṉpam ataṉiṉ peritu
  3. {{0940}} iḻattoṟūum kātalikkum cūtēpōl tuṉpam uḻattoṟūum kātaṟṟu uyir
  4. {{0669}} tuṉpam uṟavariṉum ceyka tuṇivu āṟṟi iṉpam payakkum viṉai
  5. {{1052}} iṉpam oruvaṟku irattal irantavai tuṉpam uṟāa variṉ
  6. {{0628}} iṉpam viḻaiyāṉ iṭumpai iyalpu eṉpāṉ tuṉpam uṟutal ilaṉ
  7. {{0629}} iṉpattuḷ iṉpam viḻaiyātāṉ tuṉpattuḷ tuṉpam uṟutal ilaṉ
  8. {{0369}} iṉpam iṭaiyaṟātu īṇṭum avā eṉṉum tuṉpattuḷ tuṉpam keṭiṉ
  9. {{0854}} iṉpattuḷ iṉpam payakkum ikal eṉṉum tuṉpattuḷ tuṉpam keṭiṉ
  10. {{0267}} cuṭa+ cuṭarum poṉpōl oḷi viṭum tuṉpam cuṭaccuṭa nōṟkiṟpavarkku
  11. {{0615}} iṉpam viḻaiyāṉ viṉai viḻaivāṉ taṉ kēḷir tuṉpam tuṭaittu ūṉṟum tūṇ
  12. {{1307}} ūṭaliṉ uṇṭu āṅku ōr tuṉpam puṇarvatu nīṭuvatu aṉṟukol eṉṟu
  13. {{1223}} paṉi arumpi+ paital koḷ mālai tuṉi arumpi+ tuṉpam vaḷara varum

tuṉpuṟūum [1 occ.]

  1. {{0094}} tuṉpuṟūum tuvvāmai illākum yārmāṭṭum iṉpuṟūum iṉcolavarkku

tuṉṉaṟka [1 occ.]

  1. {{0209}} taṉṉai+ tāṉ kātalaṉ āyiṉ eṉaittu oṉṟum tuṉṉaṟka tīviṉai+ pāl

tuṉṉā [1 occ.]

  1. {{1250}} tuṉṉā+ tuṟantārai neñcattu uṭaiyēmā iṉṉum iḻattum kaviṉ

tuṉṉāmai [1 occ.]

  1. {{0316}} iṉṉā eṉa+ tāṉ uṇarntavai tuṉṉāmai vēṇṭum piṟaṉkaṇ ceyal

tuṉṉi [1 occ.]

  1. {{0494}} eṇṇiyār eṇṇam iḻappar iṭaṉ aṟintu tuṉṉiyār tuṉṉi+ ceyiṉ

tuṉṉiyār [2 occ.]

  1. {{0188}} tuṉṉiyār kuṟṟamum tūṟṟum marapiṉār eṉṉaikol ētilārmāṭṭu
  2. {{0494}} eṇṇiyār eṇṇam iḻappar iṭaṉ aṟintu tuṉṉiyār tuṉṉi+ ceyiṉ

tūuymai [1 occ.]

  1. {{0364}} tūuymai eṉpatu avā iṉmai maṟṟu atu vā aymai vēṇṭa varum

tūkkam [1 occ.]

  1. {{0668}} kalaṅkātu kaṇṭa viṉaikkaṇ tuḷaṅkātu tūkkam kaṭintu ceyal

tūkkāta [1 occ.]

  1. {{0480}} uḷa varai tūkkāta oppuravu āṇmai vaḷa varai vallai+ keṭum

tūkkār [1 occ.]

  1. {{0103}} payaṉ tūkkār ceyta utavi nayaṉ tūkkiṉ naṉmai kaṭaliṉ peritu

tūkki [3 occ.]

  1. {{0471}} viṉai valiyum taṉ valiyum māṟṟāṉ valiyum tuṇai valiyum tūkki+ ceyal
  2. {{0912}} payaṉ tūkki+ paṇpu uraikkum paṇpu il makaḷir nayaṉ tūkki naḷḷā viṭal
  3. {{0912}} payaṉ tūkki+ paṇpu uraikkum paṇpu il makaḷir nayaṉ tūkki naḷḷā viṭal

tūkkiṉ [1 occ.]

  1. {{0103}} payaṉ tūkkār ceyta utavi nayaṉ tūkkiṉ naṉmai kaṭaliṉ peritu

tūkkum [1 occ.]

  1. {{0118}} camaṉ ceytu cīr tūkkum kōlpōl amaintu orupāl kōṭāmai cāṉṟōrkku aṇi

tūṅkaṟka [1 occ.]

  1. {{0672}} tūṅkuka tūṅki+ ceyaṟpāla tūṅkaṟka tūṅkātu ceyyum viṉai

tūṅkātu [1 occ.]

  1. {{0672}} tūṅkuka tūṅki+ ceyaṟpāla tūṅkaṟka tūṅkātu ceyyum viṉai

tūṅkāmai [1 occ.]

  1. {{0383}} tūṅkāmai kalvi tuṇivuṭaimai im mūṉṟum nīṅkā nilaṉ āḷpavaṟku

tūṅki [1 occ.]

  1. {{0672}} tūṅkuka tūṅki+ ceyaṟpāla tūṅkaṟka tūṅkātu ceyyum viṉai

tūṅkuka [1 occ.]

  1. {{0672}} tūṅkuka tūṅki+ ceyaṟpāla tūṅkaṟka tūṅkātu ceyyum viṉai

tūṅkum [1 occ.]

  1. {{1163}} kāmamum nāṇum uyir kāvā+ tūṅkum eṉ nōṉā uṭampiṉakattu

tūṇ [2 occ.]

  1. {{0615}} iṉpam viḻaiyāṉ viṉai viḻaivāṉ taṉ kēḷir tuṉpam tuṭaittu ūṉṟum tūṇ
  2. {{0983}} aṉpu nāṇ oppuravu kaṇṇōṭṭam vāymaiyoṭu aintu cālpu ūṉṟiya tūṇ

tūṇṭil [1 occ.]

  1. {{0931}} vēṇṭaṟka veṉṟiṭiṉum cūtiṉai veṉṟatūum tūṇṭil poṉ mīṉ viḻuṅkiyaṟṟu

tūtu [6 occ.]

  1. {{0685}} toka+ colli tūvāta nīkki naka+ colli naṉṟi payappatu ām tūtu
  2. {{0686}} kaṟṟu kaṇ añcāṉ cela+ colli kālattāl takkatu aṟivatu ām tūtu
  3. {{0690}} iṟuti payappiṉum eñcātu iṟaivaṟku uṟuti payappatu ām tūtu
  4. {{1228}} aḻal pōlum mālaikku+ tūtu āki āyaṉ kuḻalpōlum kollum paṭai
  5. {{0682}} aṉpu aṟivu ārāynta colvaṉmai tūtu uraippārkku iṉṟiyamaiyāta mūṉṟu
  6. {{0681}} aṉpu uṭaimai āṉṟa kuṭippiṟattal vēntu avām paṇpu uṭaimai tūtu uraippāṉ

tūtoṭu [1 occ.]

  1. {{1211}} kātalar tūtoṭu vanta kaṉaviṉukku yātu ceyvēṉkol viruntu

tūyārkku [2 occ.]

  1. {{0456}} maṉam tūyārkku eccam naṉṟu ākum iṉam tūyārkku illai naṉṟu ākā viṉai
  2. {{0456}} maṉam tūyārkku eccam naṉṟu ākum iṉam tūyārkku illai naṉṟu ākā viṉai

tūymai [7 occ.]

  1. {{0455}} maṉam tūymai ceyviṉai tūymai iraṇṭum iṉam tūymai tūvā varum
  2. {{0159}} tuṟantāriṉ tūymai uṭaiyar iṟantārvāy iṉṉā+ col nōṟkiṟpavar
  3. {{0455}} maṉam tūymai ceyviṉai tūymai iraṇṭum iṉam tūymai tūvā varum
  4. {{0688}} tūymai tuṇaimai tuṇivu uṭaimai im mūṉṟiṉ vāymai vaḻi uraippāṉ paṇpu
  5. {{0455}} maṉam tūymai ceyviṉai tūymai iraṇṭum iṉam tūymai tūvā varum
  6. {{0298}} puṟam tūymai nīrāṉ amaiyum akam tūymai vāymaiyāṉ kāṇappaṭum
  7. {{0298}} puṟam tūymai nīrāṉ amaiyum akam tūymai vāymaiyāṉ kāṇappaṭum

tūymaiyavar [2 occ.]

  1. {{0711}} avai aṟintu ārāyntu colluka colliṉ tokai aṟinta tūymaiyavar
  2. {{0721}} vakai aṟintu val avai vāycōrār colliṉ tokai aṟinta tūymaiyavar

tūvā [1 occ.]

  1. {{0455}} maṉam tūymai ceyviṉai tūymai iraṇṭum iṉam tūymai tūvā varum

tūvāta [1 occ.]

  1. {{0685}} toka+ colli tūvāta nīkki naka+ colli naṉṟi payappatu ām tūtu

tūviyum [1 occ.]

  1. {{1120}} aṉiccamum aṉṉattiṉ tūviyum mātar aṭikku neruñci+ paḻam

tūṟṟākol [1 occ.]

  1. {{1157}} tuṟaivaṉ tuṟantamai tūṟṟākol muṉkai iṟai iṟavāniṉṟa vaḷai

tūṟṟār [1 occ.]

  1. {{1190}} pacappu eṉa+ pēr peṟutal naṉṟē nayappittār nalkāmai tūṟṟār eṉiṉ

tūṟṟum [1 occ.]

  1. {{0188}} tuṉṉiyār kuṟṟamum tūṟṟum marapiṉār eṉṉaikol ētilārmāṭṭu

teyvattāṉ [1 occ.]

  1. {{0619}} teyvattāṉ ākātu eṉiṉum muyaṟci taṉ mey varutta+ kūli tarum

teyvattuḷ [1 occ.]

  1. {{0050}} vaiyattuḷ vāḻvāṅku vāḻpavaṉ vāṉ uṟaiyum teyvattuḷ vaikkappaṭum

teyvattoṭu [1 occ.]

  1. {{0702}} aiyappaṭā atu akattatu uṇarvāṉai+ teyvattoṭu oppa+ koḷal

teyvam [3 occ.]

  1. {{0055}} teyvam toḻāaḷ koḻunaṉ toḻutu eḻuvāḷ pey eṉa peyyum maḻai
  2. {{1023}} kuṭi ceyval eṉṉum oruvaṟku teyvam maṭi taṟṟu tāṉ muntuṟum
  3. {{0043}} teṉpulattār teyvam viruntu okkal tāṉ eṉṟu āṅku aimpulattu āṟu ōmpal

terital [1 occ.]

  1. {{0717}} kaṟṟu aṟintār kalvi viḷaṅkum kacaṭu aṟa+ col terital vallār akattu

teritalum [1 occ.]

  1. {{0634}} teritalum tērntu ceyalum orutalaiyā+ collalum vallatu amaiccu

terinta [2 occ.]

  1. {{0462}} terinta iṉattoṭu tērntu eṇṇi+ ceyvārkku arum poruḷ yātu oṉṟum il
  2. {{0712}} iṭai terintu naṉku uṇarntu colluka colliṉ naṭai terinta naṉmaiyavar

terintu [6 occ.]

  1. {{0023}} irumai vakai terintu īṇṭu aṟam pūṇṭār perumai piṟaṅkiṟṟu ulaku
  2. {{1172}} terintu uṇarā nōkkiya uṇkaṇ parintu uṇarā paital uḻappatu evaṉ
  3. {{0132}} parintu ōmpi+ kākka oḻukkam terintu ōmpi+ tēriṉum aḵtē tuṇai
  4. {{0186}} piṟaṉ paḻi kūṟuvāṉ taṉ paḻiyuḷḷum tiṟaṉ terintu kūṟappaṭum
  5. {{0501}} aṟam poruḷ iṉpam uyir accam nāṉkiṉ tiṟam terintu tēṟappaṭum
  6. {{0712}} iṭai terintu naṉku uṇarntu colluka colliṉ naṭai terinta naṉmaiyavar

teriyā [1 occ.]

  1. {{0583}} oṟṟiṉāṉ oṟṟi poruḷ teriyā maṉṉavaṉ koṟṟam koḷa+ kiṭantatu il

teriyāṉ [1 occ.]

  1. {{0947}} tī aḷavu aṉṟi+ teriyāṉ peritu uṇṇiṉ nōy aḷavu iṉṟi+ paṭum

teriyuṅkāl [1 occ.]

  1. {{0503}} ariya kaṟṟu ācu aṟṟārkaṇṇum teriyuṅkāl iṉmai aritē veḷiṟu

terivār [2 occ.]

  1. {{0104}} tiṉai+ tuṇai naṉṟi ceyiṉum paṉai+ tuṇaiyā+ koḷvar payaṉ terivār
  2. {{0329}} kolai viṉaiyar ākiya mākkaḷ pulai viṉaiyar puṉmai terivār akattu

terivāṉkaṭṭē [1 occ.]

  1. {{0027}} cuvai oḷi ūṟu ōcai nāṟṟam eṉṟu aintiṉ vakai terivāṉkaṭṭē ulaku

teruḷātāṉ [1 occ.]

  1. {{0249}} teruḷātāṉ meypporuḷ kaṇṭaṟṟāl tēriṉ aruḷātāṉ ceyyum aṟam

tev [1 occ.]

  1. {{0639}} paḻutu eṇṇum mantiriyiṉ pakkattuḷ tev ōr eḻupatu kōṭi uṟum

tevvir [1 occ.]

  1. {{0771}} eṉṉai muṉ nillaṉmiṉ tevvir palar eṉṉai muṉ niṉṟu kal niṉṟavar

teḷ [1 occ.]

  1. {{1065}} teḷ nīr aṭu puṟkai āyiṉum tāḷ tantatu uṇṇaliṉ ūṅku iṉiyatu il

teḷitta [1 occ.]

  1. {{1154}} aḷittu añcal eṉṟavar nīppiṉ teḷitta col tēṟiyārkku uṇṭō tavaṟu

teḷintār [1 occ.]

  1. {{0143}} viḷintāriṉ vēṟu allar maṉṟa teḷintār il tīmai purintu oḻukuvār

teḷintārkku [1 occ.]

  1. {{0353}} aiyattiṉ nīṅki+ teḷintārkku vaiyattiṉ vāṉam naṇiyatu uṭaittu

teḷintāṉ [1 occ.]

  1. {{0508}} tērāṉ piṟaṉai+ teḷintāṉ vaḻimuṟai tīrā iṭumpai tarum

teḷintāṉkaṇ [1 occ.]

  1. {{0510}} tērāṉ teḷivum teḷintāṉkaṇ aiyuṟavum tīrā iṭumpai tarum

teḷivu [3 occ.]

  1. {{0502}} kuṭi+ piṟantu kuṟṟattiṉ nīṅki vaṭu+ pariyum nāṇ uṭaiyāṉkaṭṭē teḷivu
  2. {{0513}} aṉpu aṟivu tēṟṟam avā iṉmai in nāṉkum naṉku uṭaiyāṉkaṭṭē teḷivu
  3. {{0464}} teḷivu ilataṉai+ toṭaṅkār iḷivu eṉṉum ētappāṭu añcupavar

teḷivum [1 occ.]

  1. {{0510}} tērāṉ teḷivum teḷintāṉkaṇ aiyuṟavum tīrā iṭumpai tarum

teḷḷiyar [1 occ.]

  1. {{0374}} iru vēṟu ulakattu iyaṟkai tiṟu vēṟu teḷḷiyar ātalum vēṟu

teṟalum [1 occ.]

  1. {{0264}} oṉṉār+ teṟalum uvantārai ākkalum eṇṇiṉ tavattāṉ varum

teṟu [1 occ.]

  1. {{0756}} uṟu poruḷum ulku poruḷum taṉ oṉṉār+ teṟu poruḷum vēntaṉ poruḷ

teṟum [2 occ.]

  1. {{0674}} viṉai pakai eṉṟu iraṇṭiṉ eccam niṉaiyuṅkāl tī eccam pōla+ teṟum
  2. {{0883}} uṭpakai añci+ taṟ kākka ulaivu iṭattu maṭpakaiyiṉ māṇa+ teṟum

teṟūum [1 occ.]

  1. {{1104}} nīṅkiṉ teṟūum kuṟukuṅkāl taṇṇeṉṉum tī yāṇṭu+ peṟṟāḷ ivaḷ

teṟṟeṉka [1 occ.]

  1. {{0581}} oṟṟum urai cāṉṟa nūlum ivai iraṇṭum teṟṟeṉka maṉṉavaṉ kaṇ

teṉpulattār [1 occ.]

  1. {{0043}} teṉpulattār teyvam viruntu okkal tāṉ eṉṟu āṅku aimpulattu āṟu ōmpal

tēya [1 occ.]

  1. {{0096}} allavai tēya aṟam perukum nallavai nāṭi iṉiya coliṉ

tēyattu [1 occ.]

  1. {{0753}} poruḷ eṉṉum poyyā viḷakkam iruḷ aṟukkum eṇṇiya tēyattu+ ceṉṟu

tēyum [1 occ.]

  1. {{0888}} aram poruta poṉ pōla tēyum uram porutu uṭpakai uṟṟa kuṭi

tēykkum [2 occ.]

  1. {{0567}} kaṭu moḻiyum kaiyikanta taṇṭamum vēntaṉ aṭu muraṇ tēykkum aram
  2. {{0555}} allaṟpaṭṭu āṟṟātu aḻuta kaṇṇīr aṉṟē celvattai+ tēykkum paṭai

tēynta [1 occ.]

  1. {{1261}} vāḷ aṟṟu+ puṟkeṉṟa kaṇṇum avar ceṉṟa nāḷ oṟṟi+ tēynta viral

tēr [1 occ.]

  1. {{0496}} kaṭal ōṭā kāl val neṭun tēr kaṭal ōṭum nāvāyum oṭā nilattu

tērātu [1 occ.]

  1. {{0509}} tēṟaṟka yāraiyum tērātu tērnta piṉ tēṟuka tēṟum poruḷ

tērāṉ [3 occ.]

  1. {{0510}} tērāṉ teḷivum teḷintāṉkaṇ aiyuṟavum tīrā iṭumpai tarum
  2. {{0144}} eṉai+ tuṇaiyar āyiṉum eṉṉām tiṉai+ tuṇaiyum tērāṉ piṟaṉ il pukal
  3. {{0508}} tērāṉ piṟaṉai+ teḷintāṉ vaḻimuṟai tīrā iṭumpai tarum

tēriṉ [1 occ.]

  1. {{0249}} teruḷātāṉ meypporuḷ kaṇṭaṟṟāl tēriṉ aruḷātāṉ ceyyum aṟam

tēriṉum [2 occ.]

  1. {{0132}} parintu ōmpi+ kākka oḻukkam terintu ōmpi+ tēriṉum aḵtē tuṇai
  2. {{0242}} nal āṟṟāṉ nāṭi aruḷ āḷka pal āṟṟāṉ tēriṉum aḵtē tuṇai

tērkku [1 occ.]

  1. {{0667}} uruvu kaṇṭu eḷḷāmai vēṇṭum uruḷ perun tērkku accu āṇi aṉṉār uṭaittu

tērcci [1 occ.]

  1. {{0635}} aṟaṉ aṟintu āṉṟu amainta collāṉ eññāṉṟum tiṟaṉ aṟintāṉ tērcci+ tuṇai

tērnta [1 occ.]

  1. {{0509}} tēṟaṟka yāraiyum tērātu tērnta piṉ tēṟuka tēṟum poruḷ

tērntu [4 occ.]

  1. {{0462}} terinta iṉattoṭu tērntu eṇṇi+ ceyvārkku arum poruḷ yātu oṉṟum il
  2. {{0441}} aṟaṉ aṟintu mūtta aṟivu uṭaiyār kēṇmai tiṟaṉ aṟintu tērntu koḷal
  3. {{0634}} teritalum tērntu ceyalum orutalaiyā+ collalum vallatu amaiccu
  4. {{0541}} ōrntu kaṇṇōṭātu iṟai purintu yār māṭṭum tērntu ceyvaḵtē muṟai

tēvar [1 occ.]

  1. {{1073}} tēvar aṉaiyar kayavar avarum tām mēvaṉa ceytu oḻukalāṉ

tēṟappaṭum [2 occ.]

  1. {{0501}} aṟam poruḷ iṉpam uyir accam nāṉkiṉ tiṟam terintu tēṟappaṭum
  2. {{0589}} oṟṟu oṟṟu uṇarāmai āḷka uṭaṉ mūvar col tokka tēṟappaṭum

tēṟaṟka [1 occ.]

  1. {{0509}} tēṟaṟka yāraiyum tērātu tērnta piṉ tēṟuka tēṟum poruḷ

tēṟaṟpāṟṟu [1 occ.]

  1. {{0825}} maṉattiṉ amaiyātavarai eṉaittu oṉṟum colliṉāṉ tēṟaṟpāṟṟu aṉṟu

tēṟā [1 occ.]

  1. {{0876}} tēṟiṉum tēṟā viṭiṉum aḻiviṉkaṇ tēṟāṉ pakāaṉ viṭal

tēṟāṉ [2 occ.]

  1. {{0848}} ēvavum ceykalāṉ tāṉ tēṟāṉ av uyir pōom aḷavum ōr nōy
  2. {{0876}} tēṟiṉum tēṟā viṭiṉum aḻiviṉkaṇ tēṟāṉ pakāaṉ viṭal

tēṟiyakkaṇṇum [1 occ.]

  1. {{0514}} eṉai vakaiyāṉ tēṟiyakkaṇṇum viṉai vakaiyāṉ vēṟākum māntar palar

tēṟiyārkku [1 occ.]

  1. {{1154}} aḷittu añcal eṉṟavar nīppiṉ teḷitta col tēṟiyārkku uṇṭō tavaṟu

tēṟiṉum [1 occ.]

  1. {{0876}} tēṟiṉum tēṟā viṭiṉum aḻiviṉkaṇ tēṟāṉ pakāaṉ viṭal

tēṟuka [1 occ.]

  1. {{0509}} tēṟaṟka yāraiyum tērātu tērnta piṉ tēṟuka tēṟum poruḷ

tēṟutal [2 occ.]

  1. {{0506}} aṟṟārai+ tēṟutal ōmpuka maṟṟu avar paṟṟu ilar nāṇār paḻi
  2. {{0507}} kātaṉmai kantā aṟivu aṟiyār+ tēṟutal pētaimai ellām tarum

tēṟum [1 occ.]

  1. {{0509}} tēṟaṟka yāraiyum tērātu tērnta piṉ tēṟuka tēṟum poruḷ

tēṟṟam [3 occ.]

  1. {{0513}} aṉpu aṟivu tēṟṟam avā iṉmai in nāṉkum naṉku uṭaiyāṉkaṭṭē teḷivu
  2. {{1153}} arituarō tēṟṟam aṟivuṭaiyārkaṇṇum pirivu ōr iṭattu uṇmaiyāṉ
  3. {{0766}} maṟam māṉam māṇṭa vaḻi+ celavu tēṟṟam eṉa nāṉkē ēmam paṭaikku

tēṟṟātavar [4 occ.]

  1. {{0187}} paka+ colli+ kēḷir+ pirippar naka+ colli naṭpu āṭal tēṟṟātavar
  2. {{0289}} aḷavu alla ceytu āṅkē vīvar kaḷavu alla maṟṟaiya tēṟṟātavar
  3. {{0626}} aṟṟēm eṉṟu allaṟpaṭupavō peṟṟēm eṉṟu ōmputal tēṟṟātavar
  4. {{0649}} pala colla+ kāmuṟuvar maṉṟa mācu aṟṟa cila collal tēṟṟātavar

tēṟṟātārmāṭṭu [1 occ.]

  1. {{1054}} irattalum ītalē pōlum karattal kaṉaviṉum tēṟṟātārmāṭṭu

tēṟṟutal [1 occ.]

  1. {{0693}} pōṟṟiṉ ariyavai pōṟṟal kaṭuttapiṉ tēṟṟutal yārkkum aritu

tēṉ [1 occ.]

  1. {{1121}} pāloṭu tēṉ kalantaṟṟē paṇimoḻi vāl eyiṟu ūṟiya nīr

toka [1 occ.]

  1. {{0685}} toka+ colli tūvāta nīkki naka+ colli naṉṟi payappatu ām tūtu

tokuttavaṟṟuḷ [1 occ.]

  1. {{0322}} pakuttu uṇṭu pal uyir ōmputal nūlōr tokuttavaṟṟuḷ ellām talai

tokuttārkkum [1 occ.]

  1. {{0377}} vakuttāṉ vakutta vakai allāl kōṭi tokuttārkkum tuyttal aritu

tokai [2 occ.]

  1. {{0711}} avai aṟintu ārāyntu colluka colliṉ tokai aṟinta tūymaiyavar
  2. {{0721}} vakai aṟintu val avai vāycōrār colliṉ tokai aṟinta tūymaiyavar

tokaiyāka [1 occ.]

  1. {{1043}} tol varavum tōlum keṭukkum tokaiyāka nalkuravu eṉṉum nacai

tokka [1 occ.]

  1. {{0589}} oṟṟu oṟṟu uṇarāmai āḷka uṭaṉ mūvar col tokka tēṟappaṭum

tokku [1 occ.]

  1. {{0545}} iyalpuḷi+ kōl ōccum maṉṉavaṉ nāṭṭa peyalum viḷaiyuḷum tokku

toṭaṅkaṟka [1 occ.]

  1. {{0491}} toṭaṅkaṟka ev viṉaiyum eḷḷaṟka muṟṟum iṭam kaṇṭapiṉ allatu

toṭaṅkār [1 occ.]

  1. {{0464}} teḷivu ilataṉai+ toṭaṅkār iḷivu eṉṉum ētappāṭu añcupavar

toṭar [1 occ.]

  1. {{0450}} pallār pakai koḷaliṉ pattu aṭutta tīmaittē nallār toṭar kaiviṭal

toṭarār [1 occ.]

  1. {{0695}} e+ poruḷum ōrār toṭarār maṟṟu a+ poruḷai viṭṭakkāl kēṭka maṟai

toṭarpu [7 occ.]

  1. {{0073}} aṉpōṭu iyainta vaḻakku eṉpa ār uyirkku eṉpōṭu iyainta toṭarpu
  2. {{0783}} naviltoṟum nūl nayam pōlum payiltoṟum paṇpu uṭaiyāḷar toṭarpu
  3. {{0806}} ellaikkaṇ niṉṟār tuṟavār tolaiviṭattum tollaikkaṇ niṉṟār toṭarpu
  4. {{0819}} kaṉaviṉum iṉṉātu maṉṉō viṉai vēṟu col vēṟu paṭṭār toṭarpu
  5. {{0820}} eṉaittum kuṟukutal ōmpal maṉai+ keḻīi maṉṟil paḻippār toṭarpu
  6. {{0882}} vāḷpōl pakaivarai añcaṟka añcuka kēḷpōl pakaivar toṭarpu
  7. {{0920}} iru maṉa+ peṇṭirum kaḷḷum kavaṟum tiru nīkkappaṭṭār toṭarpu

toṭarppāṭu [1 occ.]

  1. {{0345}} maṟṟum toṭarppāṭu evaṉkol piṟappu aṟukkal uṟṟārkku uṭampum mikai

toṭalai [1 occ.]

  1. {{1135}} toṭalai+ kuṟuntoṭi tantāḷ maṭaloṭu mālai uḻakkum tuyar

toṭi [4 occ.]

  1. {{1234}} paṇai nīṅki+ pain toṭi cōrum tuṇai nīṅki+ tol kaviṉ vāṭiya tōḷ
  2. {{1279}} toṭi nōkki meṉ tōḷum nōkki aṭi nōkki aḵtu āṇṭu avaḷ ceytatu
  3. {{1037}} toṭi+ puḻuti kaḵcā uṇakkiṉ piṭittu eruvum vēṇṭātu cāla+ paṭum
  4. {{1238}} muyaṅkiya kaikaḷai ūkka pacantatu pain toṭi+ pētai nutal

toṭiyoṭu [2 occ.]

  1. {{1235}} koṭiyār koṭumai uraikkum toṭiyoṭu tol kaviṉ vāṭiya tōḷ
  2. {{1236}} toṭiyoṭu tōḷ nekiḻa nōval avarai koṭiyar eṉa+ kūṟal nontu

toṭiṉ [1 occ.]

  1. {{1159}} toṭiṉ cuṭiṉ allatu kāmanōy pōla viṭiṉ cuṭal āṟṟumō tī

toṭṭaṉaittu [1 occ.]

  1. {{0396}} toṭṭaṉaittu ūṟum maṇaṟ kēṇi māntarkku+ kaṟṟaṉaittu ūṟum aṟivu

tol [4 occ.]

  1. {{1234}} paṇai nīṅki+ pain toṭi cōrum tuṇai nīṅki+ tol kaviṉ vāṭiya tōḷ
  2. {{1235}} koṭiyār koṭumai uraikkum toṭiyoṭu tol kaviṉ vāṭiya tōḷ
  3. {{0762}} ulaivu iṭattu ūṟu añcā vaṉkaṇ tolaivu iṭattu tol paṭaikku allāl aritu
  4. {{1043}} tol varavum tōlum keṭukkum tokaiyāka nalkuravu eṉṉum nacai

tolaiviṭattum [1 occ.]

  1. {{0806}} ellaikkaṇ niṉṟār tuṟavār tolaiviṭattum tollaikkaṇ niṉṟār toṭarpu

tolaivu [1 occ.]

  1. {{0762}} ulaivu iṭattu ūṟu añcā vaṉkaṇ tolaivu iṭattu tol paṭaikku allāl aritu

tollaikkaṇ [1 occ.]

  1. {{0806}} ellaikkaṇ niṉṟār tuṟavār tolaiviṭattum tollaikkaṇ niṉṟār toṭarpu

toḻā [2 occ.]

  1. {{0002}} kaṟṟataṉāl āya payaṉ eṉkol vāl aṟivaṉ nal tāḷ toḻā ar eṉiṉ
  2. {{0055}} teyvam toḻā aḷ koḻunaṉ toḻutu eḻuvāḷ pey eṉa peyyum maḻai

toḻil [7 occ.]

  1. {{0394}} uvappa+ talaikkūṭi uḷḷa+ pirital aṉaittē pulavar toḻil
  2. {{0428}} añcuvatu añcāmai pētaimai añcuvatu añcal aṟivār toḻil
  3. {{0549}} kuṭi puṟaṅkāttu ōmpi kuṟṟam kaṭital vaṭu aṉṟu vēntaṉ toḻil
  4. {{0582}} ellārkkum ellām nikaḻpavai eññāṉṟum vallaṟital vēntaṉ toḻil
  5. {{0833}} nāṇāmai nāṭāmai nār iṉmai yātu oṉṟum pēṇāmai pētai toḻil
  6. {{1252}} kāmam eṉa oṉṟō kaṇ iṉṟu eṉ neñcattai yāmattum āḷum toḻil
  7. {{0648}} viraintu toḻil kēṭkum ñālam nirantu iṉitu collutal vallār+ peṟiṉ

toḻiṟṟu [1 occ.]

  1. {{0977}} iṟappē purinta toḻiṟṟu ām ciṟappum tāṉ cīr allavarkaṇ paṭiṉ

toḻuta [1 occ.]

  1. {{0828}} toḻuta kaiyuḷḷum paṭai oṭuṅkum oṉṉār aḻuta kaṇṇīrum aṉaittu

toḻutu [3 occ.]

  1. {{1033}} uḻutu uṇṭu vāḻvārē vāḻvār maṟṟu ellām toḻutu uṇṭu piṉ celpavar
  2. {{0055}} teyvam toḻā aḷ koḻunaṉ toḻutu eḻuvāḷ pey eṉa peyyum maḻai
  3. {{0970}} iḷi variṉ vāḻāta māṉam uṭaiyār oḷi toḻutu ēttum ulaku

toḻum [2 occ.]

  1. {{0260}} kollāṉ pulālai maṟuttāṉai+ kaikūppi ellā uyirum toḻum
  2. {{0268}} taṉ uyir tāṉ aṟa+ peṟṟāṉai ēṉaiya maṉ uyir ellām toḻum

tōṭ [2 occ.]

  1. {{1265}} kāṇkamaṉ koṇkaṉai+ kaṇ āra kaṇṭapiṉ nīṅkum eṉ meṉ tōṭ pacappu
  2. {{1237}} pāṭu peṟutiyō neñcē koṭiyārkku eṉ vāṭu tōṭ pūcal uraittu

tōṭka [1 occ.]

  1. {{0418}} kēṭpiṉum kēḷā+ takaiyavē kēḷviyāl tōṭka+ paṭāta cevi

tōṭṭār [1 occ.]

  1. {{1105}} vēṭṭa poḻutiṉ avai avai pōlumē tōṭṭār katuppiṉāḷ tōḷ

tōṭṭiyāṉ [1 occ.]

  1. {{0024}} uraṉ eṉṉum tōṭṭiyāṉ ōr aintum kāppāṉ vāṉ eṉṉum vaippiṟku ōr vittu

tōṇi [1 occ.]

  1. {{1068}} iravu eṉṉum ēmāppu il tōṇi karavu eṉṉum pār tākka pakku viṭum

tōyātār [1 occ.]

  1. {{0149}} nalakku uriyār yār eṉiṉ nāma nīr vaippil piṟaṟku uriyāḷ tōḷ tōyātār

tōyār [3 occ.]

  1. {{0914}} poruṭporuḷār puṉ nalam tōyār aruṭ poruḷ āyum aṟiviṉavar
  2. {{0916}} tam nalam pārippār tōyār takai cerukki puṉ nalam pārippār tōḷ
  3. {{0915}} potu nalattār puṉ nalam tōyār mati nalattiṉ māṇṭa aṟiviṉavar

tōyvar [1 occ.]

  1. {{0917}} niṟai neñcam illavar tōyvar piṟa neñcil pēṇi puṇarpavar tōḷ

tōyvaṉṉa [1 occ.]

  1. {{0308}} iṇar eri tōyvaṉṉa iṉṉā ceyiṉum puṇariṉ vekuḷāmai naṉṟu

tōl [2 occ.]

  1. {{0080}} aṉpiṉ vaḻiyatu uyirnilai aḵtu ilārkku eṉpu tōl pōrtta uṭampu
  2. {{0273}} vali il nilaimaiyāṉ val uruvam peṟṟam puliyiṉ tōl pōrttu mēyntaṟṟu

tōlum [1 occ.]

  1. {{1043}} tol varavum tōlum keṭukkum tokaiyāka nalkuravu eṉṉum nacai

tōlvi [1 occ.]

  1. {{0986}} cālpiṟku+ kaṭṭaḷai yātu eṉiṉ tōlvi tulai allārkaṇṇum koḷal

tōḻi [1 occ.]

  1. {{1284}} ūṭaṟkaṇ ceṉṟēṉmaṉ tōḻi atu maṟantu kūṭaṟkaṇ ceṉṟatu eṉ neñcu

tōḷ [15 occ.]

  1. {{0916}} tam nalam pārippār tōyār takai cerukki puṉ nalam pārippār tōḷ
  2. {{0917}} niṟai neñcam illavar tōyvar piṟa neñcil pēṇi puṇarpavar tōḷ
  3. {{1105}} vēṭṭa poḻutiṉ avai avai pōlumē tōṭṭār katuppiṉāḷ tōḷ
  4. {{1106}} uṟutōṟu uyir taḷirppa+ tīṇṭalāṉ pētaikku amiḻtiṉ iyaṉṟaṉa tōḷ
  5. {{1233}} taṇantamai cāla aṟivippa pōlum maṇanta nāḷ vīṅkiya tōḷ
  6. {{1234}} paṇai nīṅki+ pain toṭi cōrum tuṇai nīṅki+ tol kaviṉ vāṭiya tōḷ
  7. {{1235}} koṭiyār koṭumai uraikkum toṭiyoṭu tol kaviṉ vāṭiya tōḷ
  8. {{1325}} tavaṟu ilar āyiṉum tām vīḻvār meṉ tōḷ akaṟaliṉ āṅku oṉṟu uṭaittu
  9. {{0906}} imaiyāriṉ vāḻiṉum pāṭu ilarē illāḷ amai ār tōḷ añcupavar
  10. {{1103}} tām vīḻvār meṉ tōḷ tuyiliṉ iṉitukol tāmaraikkaṇṇāṉ ulaku
  11. {{0149}} nalakku uriyār yār eṉiṉ nāma nīr vaippil piṟaṟku uriyāḷ tōḷ tōyātār
  12. {{1236}} toṭiyoṭu tōḷ nekiḻa nōval avarai koṭiyar eṉa+ kūṟal nontu
  13. {{0919}} varaivu ilā māṇ iḻaiyār meṉ tōḷ purai ilā+ pūriyarkaḷ āḻum aḷaṟu
  14. {{1272}} kaṇ niṟainta kārikai kāmpu ēr tōḷ pētaikku+ peṇ niṟainta nīrmai peritu
  15. {{1218}} tuñcuṅkāl tōḷ mēlar āki viḻikkuṅkāl neñcattar āvar viraintu

tōḷum [1 occ.]

  1. {{1279}} toṭi nōkki meṉ tōḷum nōkki aṭi nōkki aḵtu āṇṭu avaḷ ceytatu

tōḷmēl [1 occ.]

  1. {{1262}} ilaṅkiḻāy iṉṟu maṟappiṉ eṉ tōḷmēl kalam kaḻiyum kārikai nīttu

tōṟum [1 occ.]

  1. {{1145}} kaḷittoṟum kaḷ uṇṭal vēṭṭaṟṟāl kāmam veḷippaṭum tōṟum iṉitu

tōṟṟattāṉ [1 occ.]

  1. {{1084}} kaṇṭār uyir uṇṇum tōṟṟattāṉ peṇ takai+ pētaikku amarttaṉa kaṇ

tōṟṟam [4 occ.]

  1. {{1059}} īvārkaṇ eṉ uṇṭām tōṟṟam irantu kōḷ mēvār ilā akkaṭai
  2. {{0272}} vāṉ uyar tōṟṟam evaṉ ceyyum taṉ neñcam tāṉ aṟi kuṟṟappaṭiṉ
  3. {{1003}} īṭṭam ivaṟi icai vēṇṭā āṭavar tōṟṟam nilakku+ poṟai
  4. {{0124}} nilaiyiṉ tiriyātu aṭaṅkiyāṉ tōṟṟam malaiyiṉum māṇa+ peritu

tōṟṟavar [1 occ.]

  1. {{1327}} ūṭaliṉ tōṟṟavar veṉṟar atu maṉṉum kūṭaliṉ kāṇappaṭum

tōṉṟal [1 occ.]

  1. {{1119}} malar aṉṉa kaṇṇāḷ mukam otti āyiṉ palar kāṇa+ tōṉṟal mati

tōṉṟaliṉ [1 occ.]

  1. {{0236}} tōṉṟiṉ pukaḻoṭu tōṉṟuka aḵtu ilār tōṉṟaliṉ tōṉṟāmai naṉṟu

tōṉṟā [1 occ.]

  1. {{0479}} aḷavu aṟintu vāḻātāṉ vāḻkkai uḷapōla illāki tōṉṟā+ keṭum

tōṉṟāmai [1 occ.]

  1. {{0236}} tōṉṟiṉ pukaḻoṭu tōṉṟuka aḵtu ilār tōṉṟaliṉ tōṉṟāmai naṉṟu

tōṉṟi [1 occ.]

  1. {{1253}} maṟaippēṉmaṉ kāmattai yāṉō kuṟippu iṉṟi+ tummalpōl tōṉṟi viṭum

tōṉṟiya [1 occ.]

  1. {{1328}} ūṭi+ peṟukuvam kollō nutal veyarppa+ kūṭaliṉ tōṉṟiya uppu

tōṉṟiṉ [4 occ.]

  1. {{0958}} nalattiṉkaṇ nār iṉmai tōṉṟiṉ avaṉai+ kulattiṉkaṇ aiyappaṭum
  2. {{0884}} maṉam māṇā uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum
  3. {{0885}} uṟal muṟaiyāṉ uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum
  4. {{0236}} tōṉṟiṉ pukaḻoṭu tōṉṟuka aḵtu ilār tōṉṟaliṉ tōṉṟāmai naṉṟu

tōṉṟuka [1 occ.]

  1. {{0236}} tōṉṟiṉ pukaḻoṭu tōṉṟuka aḵtu ilār tōṉṟaliṉ tōṉṟāmai naṉṟu

tōṉṟum [4 occ.]

  1. {{0371}} āku ūḻāl tōṉṟum acaivu iṉmai kaipporuḷ pōku ūḻāl tōṉṟum maṭi
  2. {{1324}} pulli viṭāa+ pulaviyuḷ tōṉṟum eṉ uḷḷam uṭaikkum paṭai
  3. {{1322}} ūṭaliṉ tōṉṟum ciṟu tuṉi nal aḷi vāṭiṉum pāṭu peṟum
  4. {{0371}} āku ūḻāl tōṉṟum acaivu iṉmai kaipporuḷ pōku ūḻāl tōṉṟum maṭi

naka [5 occ.]

  1. {{0829}} mika+ ceytu tam eḷḷuvārai naka+ ceytu naṭpiṉuḷ cā+ pullaṟpāṟṟu
  2. {{0187}} paka+ colli+ kēḷir+ pirippar naka+ colli naṭpu āṭal tēṟṟātavar
  3. {{0685}} toka+ colli tūvāta nīkki naka+ colli naṉṟi payappatu ām tūtu
  4. {{0786}} mukam naka naṭpatu naṭpu aṉṟu neñcattu akam naka naṭpatu naṭpu
  5. {{0786}} mukam naka naṭpatu naṭpu aṉṟu neñcattu akam naka naṭpatu naṭpu

nakattakkatu [1 occ.]

  1. {{1173}} katumeṉa+ tām nōkki+ tāmē kaluḻum itu nakattakkatu uṭaittu

nakappaṭuvar [1 occ.]

  1. {{0927}} uḷ oṟṟi uḷḷūr nakappaṭuvar eññāṉṟum kaḷ oṟṟi+ kaṇ cāypavar

nakal [1 occ.]

  1. {{0999}} nakal vallar allārkku mā iru ñālam pakalum pāṟ paṭṭaṉṟu iruḷ

nakalāṉ [1 occ.]

  1. {{0860}} ikalāṉ ām iṉṉāta ellām nakalāṉ ām nal nayam eṉṉum cerukku

nakāa [1 occ.]

  1. {{0824}} mukattiṉ iṉiya nakāa akattu iṉṉā vañcarai añcappaṭum

nakuka [1 occ.]

  1. {{0621}} iṭukkaṇ varuṅkāl nakuka ataṉai aṭuttu ūrvatu aḵtu oppatu il

nakutaṟporuṭṭu [1 occ.]

  1. {{0784}} nakutaṟporuṭṭu aṉṟu naṭṭal mikutikkaṇ mēṟceṉṟu iṭittaṟporuṭṭu

nakupa [1 occ.]

  1. {{1140}} yām kaṇṇiṉ kāṇa nakupa aṟivu illār yām paṭṭa tām paṭāvāṟu

nakum [6 occ.]

  1. {{0271}} vañca maṉattāṉ paṭiṟṟu oḻukkam pūtaṅkaḷ aintum akattē nakum
  2. {{0774}} kai vēl kaḷiṟṟeṭu pōkki varupavaṉ mey vēl paṟiyā nakum
  3. {{1040}} ilam eṉṟu acaii iruppārai+ kāṇiṉ nilam eṉṉum nallāḷ nakum
  4. {{1094}} yāṉ nōkkum kālai nilaṉ nōkkum nōkkākkāl tāṉ nōkki mella nakum
  5. {{1095}} kuṟikkoṇṭu nōkkāmai allāl oru kaṇ ciṟakkaṇittāḷ pōla nakum
  6. {{1098}} acaiyiyaṟku uṇṭu āṇṭu ōr ēer yāṉ nōkka pacaiyiṉaḷ paiya nakum

nakai [4 occ.]

  1. {{0182}} aṟaṉ aḻīi allavai ceytaliṉ tītē puṟaṉ aḻīi+ poyttu nakai
  2. {{0953}} nakai īkai iṉ col ikaḻāmai nāṉkum vakai eṉpa vāymai+ kuṭikku
  3. {{1274}} mukai mokkuḷ uḷḷatu nāṟṟampōl pētai nakai mokkuḷ uḷḷatu oṉṟu uṇṭu
  4. {{0817}} nakai vakaiyar ākiya naṭpiṉ pakaivarāṉ pattu aṭutta kōṭi uṟum

nakaiyum [2 occ.]

  1. {{0694}} cevi+ collum cērnta nakaiyum avittu oḻukal āṉṟa periyār akattu
  2. {{0304}} nakaiyum uvakaiyum kollum ciṉattiṉ pakaiyum uḷavō piṟa

nakaiyuḷḷum [1 occ.]

  1. {{0995}} nakaiyuḷḷum iṉṉātu ikaḻcci pakaiyuḷḷum paṇpu uḷa pāṭu aṟivār māṭṭu

nakaiyēyum [1 occ.]

  1. {{0871}} pakai eṉṉum paṇpu ilataṉai oruvaṉ nakaiyēyum vēṇṭaṟpāṟṟu aṉṟu

nacai [2 occ.]

  1. {{1043}} tol varavum tōlum keṭukkum tokaiyāka nalkuravu eṉṉum nacai
  2. {{1156}} pirivu uraikkum vaṉkaṇṇar āyiṉ aritu avar nalkuvar eṉṉum nacai

nacaii [2 occ.]

  1. {{1263}} uraṉ nacaii uḷḷam tuṇaiyāka+ ceṉṟār varal nacaii iṉṉum uḷēṉ
  2. {{1263}} uraṉ nacaii uḷḷam tuṇaiyāka+ ceṉṟār varal nacaii iṉṉum uḷēṉ

nacaiiyār [1 occ.]

  1. {{1199}} nacaiiyār nalkār eṉiṉum avarmāṭṭu icaiyum iṉiya cevikku

nacca [1 occ.]

  1. {{1004}} eccam eṉṟu eṉ eṇṇum kollō oruvarāl nacca+ paṭāatavaṉ

naccappaṭātavaṉ [1 occ.]

  1. {{1008}} naccappaṭātavaṉ celvam naṭuvūruḷ naccu maram paḻuttaṟṟu

naccu [1 occ.]

  1. {{1008}} naccappaṭātavaṉ celvam naṭuvūruḷ naccu maram paḻuttaṟṟu

nañcu [2 occ.]

  1. {{0580}} peya+ kaṇṭum nañcu uṇṭu amaivar nayattakka nākarikam vēṇṭupavar
  2. {{0926}} tuñciṉār cettāriṉ vēṟu allar eññāṉṟum nañcu uṇpār kaḷ uṇpavar

naṭukku [1 occ.]

  1. {{0654}} iṭukkaṇ paṭiṉum iḷivanta ceyyār naṭukku aṟṟa kāṭciyavar

naṭuṅkal [1 occ.]

  1. {{0680}} uṟai ciṟiyār uḷ naṭuṅkal añci kuṟai peṟiṉ koḷvar periyār+ paṇintu

naṭuṅku [1 occ.]

  1. {{1086}} koṭum puruvam kōṭā maṟaippiṉ naṭuṅku añar ceyyalamaṉ ivaḷ kaṇ

naṭuvāka [1 occ.]

  1. {{0117}} keṭuvāka vaiyātu ulakam naṭuvāka naṉṟikkaṇ taṅkiyāṉ tāḻvu

naṭuvu [4 occ.]

  1. {{0172}} paṭu payaṉ veḵki paḻippaṭuva ceyyār naṭuvu aṉmai nāṇupavar
  2. {{0113}} naṉṟē tariṉum naṭuvu ikantu ām ākkattai aṉṟē oḻiya viṭal
  3. {{0171}} naṭuvu iṉṟi naṉ poruḷ veḵkiṉ kuṭi poṉṟi kuṟṟamum āṅkē tarum
  4. {{0116}} keṭuval yāṉ eṉpatu aṟika taṉ neñcam naṭuvu ōrīi alla ceyiṉ

naṭuvūruḷ [1 occ.]

  1. {{1008}} naccappaṭātavaṉ celvam naṭuvūruḷ naccu maram paḻuttaṟṟu

naṭai [3 occ.]

  1. {{0059}} pukaḻ purinta il ilōrkku illai ikaḻvārmuṉ ēṟupōl pīṭu naṭai
  2. {{1014}} aṇi aṉṟē nāṇ uṭaimai cāṉṟōrkku aḵtu iṉṟēl piṇi aṉṟē pīṭu naṭai
  3. {{0712}} iṭai terintu naṉku uṇarntu colluka colliṉ naṭai terinta naṉmaiyavar

naṭṭapiṉ [1 occ.]

  1. {{0791}} nāṭātu naṭṭaliṉ kēṭu illai naṭṭapiṉ vīṭu illai naṭpu āḷpavarkku

naṭṭal [1 occ.]

  1. {{0784}} nakutaṟporuṭṭu aṉṟu naṭṭal mikutikkaṇ mēṟceṉṟu iṭittaṟporuṭṭu

naṭṭaliṉ [1 occ.]

  1. {{0791}} nāṭātu naṭṭaliṉ kēṭu illai naṭṭapiṉ vīṭu illai naṭpu āḷpavarkku

naṭṭār [5 occ.]

  1. {{1293}} keṭṭārkku naṭṭār il eṉpatō neñcē nī peṭṭāṅku avarpiṉ celal
  2. {{0908}} naṭṭār kuṟai muṭiyār naṉṟu āṟṟār naṉṉutalāḷ peṭṭāṅku oḻukupavar
  3. {{0804}} viḻaitakaiyāṉ vēṇṭiyiruppar keḻutakaiyāṉ kēḷātu naṭṭār ceyiṉ
  4. {{0805}} pētaimai oṉṟō peruṅkiḻamai eṉṟu uṇarka nō takka naṭṭār ceyiṉ
  5. {{0808}} kēḷ iḻukkam kēḷā+ keḻutakaimai vallārkku nāḷ iḻukkam naṭṭār ceyiṉ

naṭṭārkaṇ [1 occ.]

  1. {{0192}} payaṉ ila pallārmuṉ collal nayaṉ ila naṭṭārkaṇ ceytaliṉ tītu

naṭṭārkku [1 occ.]

  1. {{0679}} naṭṭārkku nalla ceyaliṉ viraintatē oṭṭārai oṭṭi+ koḷal

naṭṭārpōl [1 occ.]

  1. {{0826}} naṭṭārpōl nallavai colliṉum oṭṭār col ollai uṇarappaṭum

naṭṭu [2 occ.]

  1. {{0830}} pakai naṭpu ām kālam varuṅkāl mukam naṭṭu akam naṭpu orīi viṭal
  2. {{0812}} uṟiṉ naṭṭu aṟiṉ orūum oppu ilār kēṇmai peṟiṉum iḻappiṉum eṉ

naṭpatu [2 occ.]

  1. {{0786}} mukam naka naṭpatu naṭpu aṉṟu neñcattu akam naka naṭpatu naṭpu
  2. {{0786}} mukam naka naṭpatu naṭpu aṉṟu neñcattu akam naka naṭpatu naṭpu

naṭpā [1 occ.]

  1. {{0874}} pakai naṭpā+ koṇṭu oḻukum paṇpu uṭaiyāḷaṉ takaimaikkaṇ taṅkiṟṟu ulaku

naṭpiṟku [2 occ.]

  1. {{0802}} naṭpiṟku uṟuppu+ keḻutakaimai maṟṟu ataṟku uppu ātal cāṉṟōr kaṭaṉ
  2. {{0789}} naṭpiṟku vīṟṟirukkai yātu eṉiṉ koṭpu iṉṟi ollumvāy ūṉṟum nilai

naṭpiṉ [3 occ.]

  1. {{0781}} ceyaṟku ariya yā uḷa naṭpiṉ atupōl viṉaikku ariya yā uḷa kāppu
  2. {{0816}} pētai peruṅ keḻīi naṭpiṉ aṟivu uṭaiyār ētiṉmai kōṭi uṟum
  3. {{0817}} nakai vakaiyar ākiya naṭpiṉ pakaivarāṉ pattu aṭutta kōṭi uṟum

naṭpiṉuḷ [2 occ.]

  1. {{1165}} tuppiṉ evaṉ āvarmaṉkol tuyar varavu naṭpiṉuḷ āṟṟupavar
  2. {{0829}} mika+ ceytu tam eḷḷuvārai naka+ ceytu naṭpiṉuḷ cā+ pullaṟpāṟṟu

naṭpu [24 occ.]

  1. {{0106}} maṟavaṟka mācu aṟṟār kēṇmai tuṟavaṟka tuṉpattuḷ tuppu āyār naṭpu
  2. {{0107}} eḻumai eḻu piṟappum uḷḷuvar tamkaṇ viḻumam tuṭaittavar naṭpu
  3. {{0338}} kuṭampai taṉittu oḻiya+ puḷ paṟantaṟṟē uṭampoṭu uyiriṭai naṭpu
  4. {{0782}} niṟai nīra nīravar kēṇmai piṟai mati+ piṉ nīra pētaiyār naṭpu
  5. {{0786}} mukam naka naṭpatu naṭpu aṉṟu neñcattu akam naka naṭpatu naṭpu
  6. {{0787}} aḻiviṉavai nīkki āṟu uyttu aḻiviṉkaṇ allal uḻappatu ām naṭpu
  7. {{0788}} uṭukkai iḻantavaṉ kai pōla āṅkē iṭukkaṇ kaḷaivatu ām naṭpu
  8. {{0790}} iṉaiyar ivar emakku iṉṉam yām eṉṟu puṉaiyiṉum puleṉṉum naṭpu
  9. {{0793}} kuṇaṉum kuṭimaiyum kuṟṟamum kuṉṟā iṉaṉum aṟintu yākka naṭpu
  10. {{0794}} kuṭi+ piṟantu taṉkaṇ paḻi nāṇuvāṉai+ koṭuttum koḷal vēṇṭum naṭpu
  11. {{0798}} uḷḷaṟka uḷḷam ciṟukuva koḷḷaṟka allaṟkaṇ āṟṟaṟuppār naṭpu
  12. {{0800}} maruvuka mācu aṟṟār kēṇmai oṉṟu īttum oruvuka oppu ilār naṭpu
  13. {{0801}} paḻamai eṉappaṭuvatu yātu eṉiṉ yātum kiḻamaiyai+ kīḻntiṭā naṭpu
  14. {{0821}} cīr iṭam kāṇiṉ eṟitaṟku+ paṭṭaṭai nērā nirantavar naṭpu
  15. {{1122}} uṭampoṭu uyiriṭai eṉṉa maṟṟu aṉṉa maṭantaiyoṭu emmiṭai naṭpu
  16. {{0381}} paṭai kuṭi kūḻ amaiccu naṭpu araṇ āṟum uṭaiyāṉ aracaruḷ ēṟu
  17. {{0786}} mukam naka naṭpatu naṭpu aṉṟu neñcattu akam naka naṭpatu naṭpu
  18. {{0187}} paka+ colli+ kēḷir+ pirippar naka+ colli naṭpu āṭal tēṟṟātavar
  19. {{0830}} pakai naṭpu ām kālam varuṅkāl mukam naṭṭu akam naṭpu orīi viṭal
  20. {{0785}} puṇarcci paḻakutal vēṇṭā uṇarccitāṉ naṭpu ām kiḻamai tarum
  21. {{0795}} aḻa+ colli allatu iṭittu vaḻakku aṟiya vallār naṭpu āyntu koḷal
  22. {{0791}} nāṭātu naṭṭaliṉ kēṭu illai naṭṭapiṉ vīṭu illai naṭpu āḷpavarkku
  23. {{0803}} paḻakiya naṭpu evaṉ ceyyum keḻutakaimai ceytāṅku amaiyākkaṭai
  24. {{0830}} pakai naṭpu ām kālam varuṅkāl mukam naṭṭu akam naṭpu orīi viṭal

naṭpum [1 occ.]

  1. {{0813}} uṟuvatu cīrtūkkum naṭpum peṟuvatu koḷvārum kaḷvarum nēr

naṇittu [1 occ.]

  1. {{0856}} ikaliṉ mikal iṉitu eṉpavaṉ vāḻkkai tavalum keṭalum naṇittu

naṇiyatu [1 occ.]

  1. {{0353}} aiyattiṉ nīṅki+ teḷintārkku vaiyattiṉ vāṉam naṇiyatu uṭaittu

naṇṇārum [1 occ.]

  1. {{1088}} oḷ nutaṟku ōo uṭaintatē ñāṭpiṉuḷ naṇṇārum uṭkum eṉpīṭu

naṇṇēṉ [1 occ.]

  1. {{1311}} peṇ iyalār ellārum kaṇṇiṉ potu uṇpar naṇṇēṉ paratta niṉmārpu

naṇpu [2 occ.]

  1. {{0998}} naṇpu āṟṟār āki nayam ila ceyvārkkum paṇpu āṟṟārātal kaṭai
  2. {{0074}} aṉpu īṉum ārvam uṭaimai atu īṉum naṇpu eṉṉum nāṭā+ ciṟappu

nattam [1 occ.]

  1. {{0235}} nattam pōl kēṭum uḷatākum cākkāṭum vittakarkku allāl aritu

nam [2 occ.]

  1. {{1220}} naṉaviṉāṉ nam nīttār eṉpar kaṉaviṉāṉ kāṇārkol iv ūravar
  2. {{1258}} pala māya+ kaḷvaṉ paṇimoḻi aṉṟō nam peṇmai uṭaikkum paṭai

namakku [2 occ.]

  1. {{1195}} nām kātal koṇṭār namakku evaṉ ceypavō tām kātal koḷḷākkaṭai
  2. {{1231}} ciṟumai namakku oḻiya+ cēṇ ceṉṟār uḷḷi naṟu malar nāṇiṉa kaṇ

nammiṉum [1 occ.]

  1. {{1277}} taṇṇan tuṟaivaṉ taṇantamai nammiṉum muṉṉam uṇarnta vaḷai

nayattakka [1 occ.]

  1. {{0580}} peya+ kaṇṭum nañcu uṇṭu amaivar nayattakka nākarikam vēṇṭupavar

nayantavar [1 occ.]

  1. {{1232}} nayantavar nalkāmai colluva pōlum pacantu paṉi vārum kaṇ

nayantavarkku [1 occ.]

  1. {{1181}} nayantavarkku nalkāmai nērntēṉ pacanta eṉ paṇpu yārkku uraikkō piṟa

nayappittār [2 occ.]

  1. {{1189}} pacakkamaṉ paṭṭāṅku eṉ mēṉi nayappittār nal nilaiyar āvar eṉiṉ
  2. {{1190}} pacappu eṉa+ pēr peṟutal naṉṟē nayappittār nalkāmai tūṟṟār eṉiṉ

nayam [4 occ.]

  1. {{0998}} naṇpu āṟṟār āki nayam ila ceyvārkkum paṇpu āṟṟārātal kaṭai
  2. {{0860}} ikalāṉ ām iṉṉāta ellām nakalāṉ ām nal nayam eṉṉum cerukku
  3. {{0314}} iṉṉā ceytārai oṟuttal avar nāṇa nal nayam ceytu viṭal
  4. {{0783}} naviltoṟum nūl nayam pōlum payiltoṟum paṇpu uṭaiyāḷar toṭarpu

nayavaṟka [1 occ.]

  1. {{0439}} viyavaṟka eññāṉṟum taṉṉai nayavaṟka naṉṟi payavā viṉai

nayavātavaṉ [1 occ.]

  1. {{0147}} aṟaṉ iyalāṉ ilvāḻvāṉ eṉpāṉ piṟaṉ iyalāḷ peṇmai nayavātavaṉ

nayavāmai [1 occ.]

  1. {{0150}} aṟaṉ varaiyāṉ alla ceyiṉum piṟaṉ varaiyāḷ peṇmai nayavāmai naṉṟu

nayaṉ [9 occ.]

  1. {{0197}} nayaṉ ila colliṉum colluka cāṉṟōr payaṉ ila collāmai naṉṟu
  2. {{0192}} payaṉ ila pallārmuṉ collal nayaṉ ila naṭṭārkaṇ ceytaliṉ tītu
  3. {{0193}} nayaṉ ilaṉ eṉpatu collum payaṉ ila pārittu uraikkum urai
  4. {{0097}} nayaṉ īṉṟu naṉṟi payakkum payaṉ īṉṟu paṇpiṉ talaippiriyā+ col
  5. {{0219}} nayaṉ uṭaiyāṉ nalkūrntāṉ ātal ceyum nīra ceyyātu amaikalā āṟu
  6. {{0216}} payaṉ maram uḷḷūr+ paḻuttaṟṟāl celvam nayaṉ uṭaiyāṉkaṇ paṭiṉ
  7. {{0194}} nayaṉ cārā naṉmaiyiṉ nīkkum payaṉ cārā+ paṇpu il col pallārakattu
  8. {{0912}} payaṉ tūkki+ paṇpu uraikkum paṇpu il makaḷir nayaṉ tūkki naḷḷā viṭal
  9. {{0103}} payaṉ tūkkār ceyta utavi nayaṉ tūkkiṉ naṉmai kaṭaliṉ peritu

nayaṉoṭu [1 occ.]

  1. {{0994}} nayaṉoṭu naṉṟi purinta payaṉ uṭaiyār paṇpu pārāṭṭum ulaku

nari [1 occ.]

  1. {{0500}} kāl āḻ kaḷariṉ nari aṭum kaṇ añcā vēl āḷ mukatta kaḷiṟu

nal [20 occ.]

  1. {{0728}} pallavai kaṟṟum payam ilarē nal avaiyuḷ naṉku cela+ collātār
  2. {{0719}} pul avaiyuḷ poccāntum collaṟka nal avaiyuḷ naṉku cela+ colluvār
  3. {{1322}} ūṭaliṉ tōṉṟum ciṟu tuṉi nal aḷi vāṭiṉum pāṭu peṟum
  4. {{1026}} nal āṇmai eṉpatu oruvaṟku+ tāṉ piṟanta il āṇmai ākki+ koḷal
  5. {{1134}} kāma+ kaṭum puṉal uykkumē nāṇoṭu nal āṇmai eṉṉum puṇai
  6. {{1133}} nāṇoṭu nal āṇmai paṇṭu uṭaiyēṉ iṉṟu uṭaiyēṉ kāmuṟṟār ēṟum maṭal
  7. {{1030}} iṭukkaṇ kāl koṉṟiṭa vīḻum aṭuttu ūṉṟum nal āḷ ilāta kuṭi
  8. {{0746}} ellā+ poruḷum uṭaittāy iṭattu utavum nal āḷ uṭaiyatu araṇ
  9. {{0242}} nal āṟṟāṉ nāṭi aruḷ āḷka pal āṟṟāṉ tēriṉum aḵtē tuṇai
  10. {{0460}} nal iṉattiṉ ūṅkum tuṇai illai tī iṉattiṉ allaṟpaṭuppatūum il
  11. {{0138}} naṉṟikku vittu ākum nal oḻukkam tī oḻukkam eṉṟum iṭumpai tarum
  12. {{0002}} kaṟṟataṉāl āya payaṉ eṉkol vāl aṟivaṉ nal tāḷ toḻā ar eṉiṉ
  13. {{0860}} ikalāṉ ām iṉṉāta ellām nakalāṉ ām nal nayam eṉṉum cerukku
  14. {{0314}} iṉṉā ceytārai oṟuttal avar nāṇa nal nayam ceytu viṭal
  15. {{1189}} pacakkamaṉ paṭṭāṅku eṉ mēṉi nayappittār nal nilaiyar āvar eṉiṉ
  16. {{1111}} nal nīrai vāḻi aṉiccamē niṉṉiṉum mel nīraḷ yām vīḻpavaḷ
  17. {{1247}} kāmam viṭu oṉṟō nāṇ viṭu nal neñcē yāṉō poṟēṉiv iraṇṭu
  18. {{0084}} akaṉ amarntu ceyyāḷ uṟaiyum mukaṉ amarntu nal viruntu ōmpuvāṉ il
  19. {{0086}} cel viruntu ōmpi varu viruntu pārttiruppāṉ nal viruntu vāṉattavarkku
  20. {{0335}} nā+ ceṟṟu vikkuḷ mēlvārāmuṉ nal viṉai mēṟ ceṉṟu ceyyappaṭum

nalakku [1 occ.]

  1. {{0149}} nalakku uriyār yār eṉiṉ nāma nīr vaippil piṟaṟku uriyāḷ tōḷ tōyātār

nalattakai [1 occ.]

  1. {{1305}} nalattakai nallavarkku ēer pula+ takai pū aṉṉa kaṇṇār akattu

nalattatu [2 occ.]

  1. {{0984}} kollā nalattatu nōṉmai piṟar tīmai collā nalattatu cālpu
  2. {{0984}} kollā nalattatu nōṉmai piṟar tīmai collā nalattatu cālpu

nalattār [1 occ.]

  1. {{0915}} potu nalattār puṉ nalam tōyār mati nalattiṉ māṇṭa aṟiviṉavar

nalattiṉ [3 occ.]

  1. {{0459}} maṉa nalattiṉ ākum maṟumai maṟṟu aḵtum iṉa nalattiṉ ēmāppu uṭaittu
  2. {{0459}} maṉa nalattiṉ ākum maṟumai maṟṟu aḵtum iṉa nalattiṉ ēmāppu uṭaittu
  3. {{0915}} potu nalattār puṉ nalam tōyār mati nalattiṉ māṇṭa aṟiviṉavar

nalattiṉkaṇ [1 occ.]

  1. {{0958}} nalattiṉkaṇ nār iṉmai tōṉṟiṉ avaṉai+ kulattiṉkaṇ aiyappaṭum

nalattu [2 occ.]

  1. {{0641}} nā nalam eṉṉum nalaṉ uṭaimai an nalam yā nalattu uḷḷatūum aṉṟu
  2. {{0982}} kuṇa nalam cāṉṟōr nalaṉē piṟa nalam en nalattu uḷḷatūum aṉṟu

nalam [19 occ.]

  1. {{0651}} tuṇai nalam ākkam tarūum viṉai nalam vēṇṭiya ellām tarum
  2. {{0982}} kuṇa nalam cāṉṟōr nalaṉē piṟa nalam en nalattu uḷḷatūum aṉṟu
  3. {{0457}} maṉa nalam maṉ uyirkku ākkam iṉa nalam ellā+ pukaḻum tarum
  4. {{0641}} nā nalam eṉṉum nalaṉ uṭaimai an nalam yā nalattu uḷḷatūum aṉṟu
  5. {{0458}} maṉa nalam naṉku uṭaiyar āyiṉum cāṉṟōrkku iṉa nalam ēmāppu uṭaittu
  6. {{0982}} kuṇa nalam cāṉṟōr nalaṉē piṟa nalam en nalattu uḷḷatūum aṉṟu
  7. {{1019}} kulam cuṭum koḷkai piḻaippiṉ nalam cuṭum nāṇ iṉmai niṉṟakkaṭai
  8. {{0914}} poruṭporuḷār puṉ nalam tōyār aruṭ poruḷ āyum aṟiviṉavar
  9. {{0915}} potu nalattār puṉ nalam tōyār mati nalattiṉ māṇṭa aṟiviṉavar
  10. {{0458}} maṉa nalam naṉku uṭaiyar āyiṉum cāṉṟōrkku iṉa nalam ēmāppu uṭaittu
  11. {{0916}} tam nalam pārippār tōyār takai cerukki puṉ nalam pārippār tōḷ
  12. {{0916}} tam nalam pārippār tōyār takai cerukki puṉ nalam pārippār tōḷ
  13. {{0511}} naṉmaiyum tīmaiyum nāṭi nalam purinta taṉmaiyāṉ āḷappaṭum
  14. {{1007}} aṟṟārkku oṉṟu āṟṟātāṉ celvam miku nalam peṟṟāḷ tamiyaḷ mūttaṟṟu
  15. {{0407}} nuṇ māṇ nuḻai pulam illāṉ eḻil nalam maṇ māṇ puṉai pāvai aṟṟu
  16. {{0457}} maṉa nalam maṉ uyirkku ākkam iṉa nalam ellā+ pukaḻum tarum
  17. {{0641}} nā nalam eṉṉum nalaṉ uṭaimai an nalam yā nalattu uḷḷatūum aṉṟu
  18. {{0651}} tuṇai nalam ākkam tarūum viṉai nalam vēṇṭiya ellām tarum
  19. {{0960}} nalam vēṇṭiṉ nāṇ uṭaimai vēṇṭum kulam vēṇṭiṉ vēṇṭuka yārkkum paṇivu

nalaṉ [1 occ.]

  1. {{0641}} nā nalam eṉṉum nalaṉ uṭaimai an nalam yā nalattu uḷḷatūum aṉṟu

nalaṉum [1 occ.]

  1. {{0499}} ciṟai nalaṉum cīrum ilar eṉiṉum māntar uṟai nilattoṭu oṭṭal aritu

nalaṉē [1 occ.]

  1. {{0982}} kuṇa nalam cāṉṟōr nalaṉē piṟa nalam en nalattu uḷḷatūum aṉṟu

nalkā [1 occ.]

  1. {{1217}} naṉaviṉāṉ nalkā+ koṭiyār kaṉaviṉāṉ eṉ emmai+ pīḻippatu

nalkātavarai [1 occ.]

  1. {{1213}} naṉaviṉāṉ nalkātavarai+ kaṉaviṉāṉ kāṇṭaliṉ uṇṭu eṉ uyir

nalkātu [1 occ.]

  1. {{0017}} neṭuṅ kaṭalum taṉ nīrmai kuṉṟum taṭintu eḻili tāṉ nalkātu āki viṭiṉ

nalkāmai [3 occ.]

  1. {{1232}} nayantavar nalkāmai colluva pōlum pacantu paṉi vārum kaṇ
  2. {{1190}} pacappu eṉa+ pēr peṟutal naṉṟē nayappittār nalkāmai tūṟṟār eṉiṉ
  3. {{1181}} nayantavarkku nalkāmai nērntēṉ pacanta eṉ paṇpu yārkku uraikkō piṟa

nalkār [2 occ.]

  1. {{1199}} nacaiiyār nalkār eṉiṉum avarmāṭṭu icaiyum iṉiya cevikku
  2. {{1248}} parintu avar nalkār eṉṟu ēṅki pirintavar piṉ celvāy pētai eṉ neñcu

nalkārai [2 occ.]

  1. {{1214}} kaṉaviṉāṉ uṇṭākum kāmam naṉaviṉāṉ nalkārai nāṭi+ taraṟku
  2. {{1219}} naṉaviṉāṉ nalkārai nōvar kaṉaviṉāṉ kātalar+ kāṇātavar

nalkuravu [3 occ.]

  1. {{1047}} aṟam cārā nalkuravu īṉṟa tāyāṉum piṟaṉ pōla nōkkappaṭum
  2. {{1045}} nalkuravu eṉṉum iṭumpaiyuḷ palkurai+ tuṉpaṅkaḷ ceṉṟu paṭum
  3. {{1043}} tol varavum tōlum keṭukkum tokaiyāka nalkuravu eṉṉum nacai

nalkuravē [1 occ.]

  1. {{0657}} paḻi malaintu eytiya ākkattiṉ cāṉṟōr kaḻi nalkuravē talai

nalkuvar [2 occ.]

  1. {{1156}} pirivu uraikkum vaṉkaṇṇar āyiṉ aritu avar nalkuvar eṉṉum nacai
  2. {{1150}} tām vēṇṭiṉ nalkuvar kātalar yām vēṇṭum kauvai eṭukkum iv ūr

nalkūrntār [1 occ.]

  1. {{1046}} naṟ poruḷ naṉku uṇarntu colliṉum nalkūrntār col poruṭ cōrvu paṭum

nalkūrntāṉ [1 occ.]

  1. {{0219}} nayaṉ uṭaiyāṉ nalkūrntāṉ ātal ceyum nīra ceyyātu amaikalā āṟu

nalla [7 occ.]

  1. {{0375}} nallavai ellā am tīya ām tīyavum nalla ām celvam ceyaṟku
  2. {{0823}} pala nalla kaṟṟakkaṭaittum maṉam nallar ākutal māṇarkku aritu
  3. {{0905}} illāḷai añcuvāṉ añcum maṟṟu eññāṉṟum nallārkku nalla ceyal
  4. {{0679}} naṭṭārkku nalla ceyaliṉ viraintatē oṭṭārai oṭṭi+ koḷal
  5. {{1115}} aṉiccappū+ kāl kaḷaiyāḷ peytāḷ nucuppiṟku nalla paṭāa paṟai
  6. {{0213}} puttēḷ ulakattum īṇṭum peṟal aritē oppuraviṉ nalla piṟa
  7. {{0300}} yām meyyā+ kaṇṭavaṟṟuḷ illai eṉaittu oṉṟum vāymaiyiṉ nalla piṟa

nallatu [1 occ.]

  1. {{0323}} oṉṟāka nallatu kollāmai maṟṟu ataṉ piṉcāra+ poyyāmai naṉṟu

nallar [2 occ.]

  1. {{0823}} pala nalla kaṟṟakkaṭaittum maṉam nallar ākutal māṇarkku aritu
  2. {{0403}} kallātavarum naṉi nallar kaṟṟārmuṉ collātu irukkappeṟiṉ

nallavar [1 occ.]

  1. {{1011}} karumattāṉ nāṇutal nāṇu tirunutal nallavar nāṇu piṟa

nallavarkku [1 occ.]

  1. {{1305}} nalattakai nallavarkku ēer pula+ takai pū aṉṉa kaṇṇār akattu

nallavā [1 occ.]

  1. {{0379}} naṉṟu ām kāl nallavā+ kāṇpavar aṉṟu ām kāl allaṟpaṭuvatu evaṉ

nallavai [5 occ.]

  1. {{0375}} nallavai ellā am tīya ām tīyavum nalla ām celvam ceyaṟku
  2. {{0981}} kaṭaṉ eṉpa nallavai ellām kaṭaṉ aṟintu cāṉṟāṇmai mēṟkoḷpavarkku
  3. {{0416}} eṉaittāṉum nallavai kēṭka aṉaittāṉum āṉṟa perumai tarum
  4. {{0826}} naṭṭārpōl nallavai colliṉum oṭṭār col ollai uṇarappaṭum
  5. {{0096}} allavai tēya aṟam perukum nallavai nāṭi iṉiya coliṉ

nallār [2 occ.]

  1. {{0729}} kallātavariṉ kaṭai eṉpa kaṟṟu aṟintum nallār avai añcuvār
  2. {{0450}} pallār pakai koḷaliṉ pattu aṭutta tīmaittē nallār toṭar kaiviṭal

nallāruḷ [1 occ.]

  1. {{0903}} illāḷkaṇ tāḻnta iyalpu iṉmai eññāṉṟum nallāruḷ nāṇu+ tarum

nallārkaṇ [1 occ.]

  1. {{0408}} nallārkaṇ paṭṭa vaṟumaiyiṉ iṉṉātē kallārkaṇ paṭṭa tiru

nallārkku [1 occ.]

  1. {{0905}} illāḷai añcuvāṉ añcum maṟṟu eññāṉṟum nallārkku nalla ceyal

nallāḷ [2 occ.]

  1. {{1040}} ilam eṉṟu acaii iruppārai+ kāṇiṉ nilam eṉṉum nallāḷ nakum
  2. {{0924}} nāṇ eṉṉum nallāḷ puṟaṅkoṭukkum kaḷ eṉṉum pēṇā+ peruṅ kuṟṟattārkku

nallāṟu [2 occ.]

  1. {{0324}} nallāṟu eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum kollāmai cūḻum neṟi
  2. {{0222}} nallāṟu eṉiṉum koḷal tītu mēl ulakam il eṉiṉum ītalē naṉṟu

nallāṟṟiṉ [1 occ.]

  1. {{0041}} ilvāḻvāṉ eṉpāṉ iyalpu uṭaiya mūvarkkum nallāṟṟiṉ niṉṟa tuṇai

naviltoṟum [1 occ.]

  1. {{0783}} naviltoṟum nūl nayam pōlum payiltoṟum paṇpu uṭaiyāḷar toṭarpu

naḷḷā [1 occ.]

  1. {{0912}} payaṉ tūkki+ paṇpu uraikkum paṇpu il makaḷir nayaṉ tūkki naḷḷā viṭal

naṟ [1 occ.]

  1. {{1046}} naṟ poruḷ naṉku uṇarntu colliṉum nalkūrntār col poruṭ cōrvu paṭum

naṟā [1 occ.]

  1. {{1090}} uṇṭārkaṇ allatu aṭu naṟā kāmampōl kaṇṭār makiḻ ceytal iṉṟu

naṟu [1 occ.]

  1. {{1231}} ciṟumai namakku oḻiya+ cēṇ ceṉṟār uḷḷi naṟu malar nāṇiṉa kaṇ

naṟpālavai [1 occ.]

  1. {{0659}} aḻa+ koṇṭa ellām aḻappōm iḻappiṉum piṟpayakkum naṟpālavai

naṉ [3 occ.]

  1. {{1000}} paṇpu ilāṉ peṟṟa peruñ celvam naṉ pāl kalam tīmaiyāl tirintaṟṟu
  2. {{0171}} naṭuvu iṉṟi naṉ poruḷ veḵkiṉ kuṭi poṉṟi kuṟṟamum āṅkē tarum
  3. {{0060}} maṅkalam eṉpa maṉaimāṭci maṟṟu ataṉ naṉkalam naṉ makkaṭ pēṟu

naṉaviṉāṉ [6 occ.]

  1. {{1215}} naṉaviṉāṉ kaṇṭatūum āṅkē kaṉavumtāṉ kaṇṭa poḻutē iṉitu
  2. {{1220}} naṉaviṉāṉ nam nīttār eṉpar kaṉaviṉāṉ kāṇārkol iv ūravar
  3. {{1217}} naṉaviṉāṉ nalkā+ koṭiyār kaṉaviṉāṉ eṉ emmai+ pīḻippatu
  4. {{1213}} naṉaviṉāṉ nalkātavarai+ kaṉaviṉāṉ kāṇṭaliṉ uṇṭu eṉ uyir
  5. {{1214}} kaṉaviṉāṉ uṇṭākum kāmam naṉaviṉāṉ nalkārai nāṭi+ taraṟku
  6. {{1219}} naṉaviṉāṉ nalkārai nōvar kaṉaviṉāṉ kātalar+ kāṇātavar

naṉavu [1 occ.]

  1. {{1216}} naṉavu eṉa oṉṟu illai āyiṉ kaṉaviṉāṉ kātalar nīṅkalarmaṉ

naṉi [1 occ.]

  1. {{0403}} kallātavarum naṉi nallar kaṟṟārmuṉ collātu irukkappeṟiṉ

naṉai [1 occ.]

  1. {{0678}} viṉaiyāṉ viṉai ākki+ kōṭal naṉai kavuḷ yāṉaiyāl yāṉai yāttaṟṟu

naṉkalam [1 occ.]

  1. {{0060}} maṅkalam eṉpa maṉaimāṭci maṟṟu ataṉ naṉkalam naṉ makkaṭ pēṟu

naṉku [7 occ.]

  1. {{0534}} accam uṭaiyārkku araṇ illai āṅku illai poccāppu uṭaiyārkku naṉku
  2. {{0458}} maṉa nalam naṉku uṭaiyar āyiṉum cāṉṟōrkku iṉa nalam ēmāppu uṭaittu
  3. {{0513}} aṉpu aṟivu tēṟṟam avā iṉmai in nāṉkum naṉku uṭaiyāṉkaṭṭē teḷivu
  4. {{1046}} naṟ poruḷ naṉku uṇarntu colliṉum nalkūrntār col poruṭ cōrvu paṭum
  5. {{0712}} iṭai terintu naṉku uṇarntu colluka colliṉ naṭai terinta naṉmaiyavar
  6. {{0728}} pallavai kaṟṟum payam ilarē nal avaiyuḷ naṉku cela+ collātār
  7. {{0719}} pul avaiyuḷ poccāntum collaṟka nal avaiyuḷ naṉku cela+ colluvār

naṉmai [3 occ.]

  1. {{0103}} payaṉ tūkkār ceyta utavi nayaṉ tūkkiṉ naṉmai kaṭaliṉ peritu
  2. {{1013}} ūṉai+ kuṟitta uyir ellām nāṇ eṉṉum naṉmai kuṟittatu cālpu
  3. {{0292}} poymmaiyum vāymai iṭatta purai tīrnta naṉmai payakkum eṉiṉ

naṉmaiyavar [1 occ.]

  1. {{0712}} iṭai terintu naṉku uṇarntu colluka colliṉ naṭai terinta naṉmaiyavar

naṉmaiyiṉ [1 occ.]

  1. {{0194}} nayaṉ cārā naṉmaiyiṉ nīkkum payaṉ cārā+ paṇpu il col pallārakattu

naṉmaiyum [1 occ.]

  1. {{0511}} naṉmaiyum tīmaiyum nāṭi nalam purinta taṉmaiyāṉ āḷappaṭum

naṉṟāl [1 occ.]

  1. {{1038}} ēriṉum naṉṟāl eru iṭutal kaṭṭapiṉ nīriṉum naṉṟu ataṉ kāppu

naṉṟi [10 occ.]

  1. {{0067}} tantai makaṟku āṟṟum naṉṟi avaiyattu munti iruppa+ ceyal
  2. {{0110}} en naṉṟi koṉṟārkkum uyvu uṇṭām uyvu illai ceynnaṉṟi koṉṟa makaṟku
  3. {{0102}} kālattiṉāl ceyta naṉṟi ciṟitu eṉiṉum ñālattiṉ māṇa+ peritu
  4. {{0104}} tiṉai+ tuṇai naṉṟi ceyiṉum paṉai+ tuṇaiyā+ koḷvar payaṉ terivār
  5. {{0097}} nayaṉ īṉṟu naṉṟi payakkum payaṉ īṉṟu paṇpiṉ talaippiriyā+ col
  6. {{0685}} toka+ colli tūvāta nīkki naka+ colli naṉṟi payappatu ām tūtu
  7. {{0439}} viyavaṟka eññāṉṟum taṉṉai nayavaṟka naṉṟi payavā viṉai
  8. {{0652}} eṉṟum oruvutal vēṇṭum pukaḻoṭu naṉṟi payavā viṉai
  9. {{0994}} nayaṉoṭu naṉṟi purinta payaṉ uṭaiyār paṇpu pārāṭṭum ulaku
  10. {{0108}} naṉṟi maṟappatu naṉṟu aṉṟu naṉṟu allatu aṉṟē maṟappatu naṉṟu

naṉṟikkaṇ [1 occ.]

  1. {{0117}} keṭuvāka vaiyātu ulakam naṭuvāka naṉṟikkaṇ taṅkiyāṉ tāḻvu

naṉṟikku [1 occ.]

  1. {{0138}} naṉṟikku vittu ākum nal oḻukkam tī oḻukkam eṉṟum iṭumpai tarum

naṉṟiṉ [1 occ.]

  1. {{0422}} ceṉṟa iṭattāl cela viṭā tītu orīi naṉṟiṉ pāl uyppatu aṟivu

naṉṟu [34 occ.]

  1. {{0049}} aṟaṉ eṉappaṭṭatē il vāḻkkai aḵtum piṟaṉ paḻippatu il āyiṉ naṉṟu
  2. {{0108}} naṉṟi maṟappatu naṉṟu aṉṟu naṉṟu allatu aṉṟē maṟappatu naṉṟu
  3. {{0150}} aṟaṉ varaiyāṉ alla ceyiṉum piṟaṉ varaiyāḷ peṇmai nayavāmai naṉṟu
  4. {{0152}} poṟuttal iṟappiṉai eṉṟum ataṉai maṟattal ataṉiṉum naṉṟu
  5. {{0157}} tiṟaṉ alla taṉpiṟar ceyyiṉum nō nontu aṟaṉ alla ceyyāmai naṉṟu
  6. {{0197}} nayaṉ ila colliṉum colluka cāṉṟōr payaṉ ila collāmai naṉṟu
  7. {{0222}} nallāṟu eṉiṉum koḷal tītu mēl ulakam il eṉiṉum ītalē naṉṟu
  8. {{0236}} tōṉṟiṉ pukaḻoṭu tōṉṟuka aḵtu ilār tōṉṟaliṉ tōṉṟāmai naṉṟu
  9. {{0259}} avi corintu āyiram vēṭṭaliṉ oṉṟaṉ uyir cekuttu uṇṇāmai naṉṟu
  10. {{0297}} poyyāmai poyyāmai āṟṟiṉ aṟam piṟa ceyyāmai ceyyāmai naṉṟu
  11. {{0308}} iṇar eri tōyvaṉṉa iṉṉā ceyiṉum puṇariṉ vekuḷāmai naṉṟu
  12. {{0323}} oṉṟāka nallatu kollāmai maṟṟu ataṉ piṉcāra+ poyyāmai naṉṟu
  13. {{0655}} eṟṟu eṉṟu iraṅkuva ceyyaṟka ceyvāṉēl maṟṟu aṉṉa ceyyāmai naṉṟu
  14. {{0815}} ceytu ēmam cārā ciṟiyavar puṉ kēṇmai eytaliṉ eytāmai naṉṟu
  15. {{0967}} oṭṭār piṉ ceṉṟu oruvaṉ vāḻtaliṉ an nilaiyē keṭṭāṉ eṉappaṭutal naṉṟu
  16. {{1038}} ēriṉum naṉṟāl eru iṭutal kaṭṭapiṉ nīriṉum naṉṟu ataṉ kāppu
  17. {{0108}} naṉṟi maṟappatu naṉṟu aṉṟu naṉṟu allatu aṉṟē maṟappatu naṉṟu
  18. {{1072}} naṉṟu aṟivāriṉ kayavar tiru uṭaiyar neñcattu avalam ilar
  19. {{0108}} naṉṟi maṟappatu naṉṟu aṉṟu naṉṟu allatu aṉṟē maṟappatu naṉṟu
  20. {{0456}} maṉam tūyārkku eccam naṉṟu ākum iṉam tūyārkku illai naṉṟu ākā viṉai
  21. {{0128}} oṉṟāṉum tīccoṟ poruṭ payaṉ uṇṭāyiṉ naṉṟu ākātu āki viṭum
  22. {{0328}} naṉṟu ākum ākkam peritu eṉiṉum cāṉṟōrkku+ koṉṟu ākum ākkam kaṭai
  23. {{0456}} maṉam tūyārkku eccam naṉṟu ākum iṉam tūyārkku illai naṉṟu ākā viṉai
  24. {{0379}} naṉṟu ām kāl nallavā+ kāṇpavar aṉṟu ām kāl allaṟpaṭuvatu evaṉ
  25. {{0125}} ellārkkum naṉṟu ām paṇital avaruḷḷum celvarkkē celvam takaittu
  26. {{0404}} kallātāṉ oṭpam kaḻiya naṉṟu āyiṉum koḷḷār aṟivu uṭaiyār
  27. {{0469}} naṉṟu āṟṟaluḷḷum tavaṟu uṇṭu avaravar paṇpu aṟintu āṟṟākkaṭai
  28. {{0908}} naṭṭār kuṟai muṭiyār naṉṟu āṟṟār naṉṉutalāḷ peṭṭāṅku oḻukupavar
  29. {{0038}} vīḻ nāḷ paṭā amai naṉṟu āṟṟiṉ aḵtu oruvaṉ vāḻ nāḷ vaḻi aṭaikkum kal
  30. {{0109}} koṉṟaṉṉa iṉṉā ceyiṉum avar ceyta oṉṟum naṉṟu uḷḷa keṭum
  31. {{0253}} paṭai koṇṭār neñcam pōl naṉṟu ūkkātu oṉṟaṉ uṭal cuvai uṇṭār maṉam
  32. {{0932}} oṉṟu eyti nūṟu iḻakkum cūtarkkum uṇṭāmkol naṉṟu eyti vāḻvatōr āṟu
  33. {{1225}} kālaikku+ ceyta naṉṟu eṉkol evaṉkol yāṉ mālaikku+ ceyta pakai
  34. {{0715}} naṉṟu eṉṟavaṟṟuḷḷum naṉṟē mutuvaruḷ muntu kiḷavā+ ceṟivu

naṉṟē [6 occ.]

  1. {{0673}} ollum vāy ellām viṉai naṉṟē ollākkāl cellum vāy nōkki+ ceyal
  2. {{0113}} naṉṟē tariṉum naṭuvu ikantu ām ākkattai aṉṟē oḻiya viṭal
  3. {{1190}} pacappu eṉa+ pēr peṟutal naṉṟē nayappittār nalkāmai tūṟṟār eṉiṉ
  4. {{0111}} takuti eṉa oṉṟum naṉṟē pakutiyāṉ pāṟpaṭṭu oḻukappeṟiṉ
  5. {{0092}} akaṉ amarntu ītaliṉ naṉṟē mukaṉ amarntu iṉcolaṉ ākappeṟiṉ
  6. {{0715}} naṉṟu eṉṟavaṟṟuḷḷum naṉṟē mutuvaruḷ muntu kiḷavā+ ceṟivu

naṉṉutalāḷ [1 occ.]

  1. {{0908}} naṭṭār kuṟai muṭiyār naṉṟu āṟṟār naṉṉutalāḷ peṭṭāṅku oḻukupavar

[3 occ.]

  1. {{0127}} yā kāvār āyiṉum nā kākka kāvākkāl cōkāppar col iḻukku+ paṭṭu
  2. {{0335}} nā+ ceṟṟu vikkuḷ mēlvārāmuṉ nal viṉai mēṟ ceṉṟu ceyyappaṭum
  3. {{0641}} nā nalam eṉṉum nalaṉ uṭaimai an nalam yā nalattu uḷḷatūum aṉṟu

nākam [1 occ.]

  1. {{0763}} olittakkāl eṉām uvari elippakai nākam uyirppa keṭum

nākarikam [1 occ.]

  1. {{0580}} peya+ kaṇṭum nañcu uṇṭu amaivar nayattakka nākarikam vēṇṭupavar

nāṭa [1 occ.]

  1. {{0739}} nāṭu eṉpa nāṭā vaḷattaṉa nāṭu alla nāṭa vaḷam tarum nāṭu

nāṭā [2 occ.]

  1. {{0074}} aṉpu īṉum ārvam uṭaimai atu īṉum naṇpu eṉṉum nāṭā+ ciṟappu
  2. {{0739}} nāṭu eṉpa nāṭā vaḷattaṉa nāṭu alla nāṭa vaḷam tarum nāṭu

nāṭātu [1 occ.]

  1. {{0791}} nāṭātu naṭṭaliṉ kēṭu illai naṭṭapiṉ vīṭu illai naṭpu āḷpavarkku

nāṭāmai [1 occ.]

  1. {{0833}} nāṇāmai nāṭāmai nār iṉmai yātu oṉṟum pēṇāmai pētai toḻil

nāṭi [14 occ.]

  1. {{0948}} nōy nāṭi nōy mutal nāṭi atu taṇikkum vāy nāṭi vāyppa+ ceyal
  2. {{0242}} nal āṟṟāṉ nāṭi aruḷ āḷka pal āṟṟāṉ tēriṉum aḵtē tuṇai
  3. {{0504}} kuṇam nāṭi kuṟṟamum nāṭi avaṟṟuḷ mikai nāṭi mikka koḷal
  4. {{0096}} allavai tēya aṟam perukum nallavai nāṭi iṉiya coliṉ
  5. {{0516}} ceyvāṉai nāṭi viṉai nāṭi kālattōṭu eyta uṇarntu ceyal
  6. {{0504}} kuṇam nāṭi kuṟṟamum nāṭi avaṟṟuḷ mikai nāṭi mikka koḷal
  7. {{1214}} kaṉaviṉāṉ uṇṭākum kāmam naṉaviṉāṉ nalkārai nāṭi+ taraṟku
  8. {{0561}} takkāṅku nāṭi talaiccellā vaṇṇattāl ottāṅku oṟuppatu vēntu
  9. {{0511}} naṉmaiyum tīmaiyum nāṭi nalam purinta taṉmaiyāṉ āḷappaṭum
  10. {{0948}} nōy nāṭi nōy mutal nāṭi atu taṇikkum vāy nāṭi vāyppa+ ceyal
  11. {{0504}} kuṇam nāṭi kuṟṟamum nāṭi avaṟṟuḷ mikai nāṭi mikka koḷal
  12. {{0553}} nāḷtoṟum nāṭi muṟaiceyyā maṉṉavaṉ nāḷtoṟum nāṭu keṭum
  13. {{0948}} nōy nāṭi nōy mutal nāṭi atu taṇikkum vāy nāṭi vāyppa+ ceyal
  14. {{0516}} ceyvāṉai nāṭi viṉai nāṭi kālattōṭu eyta uṇarntu ceyal

nāṭiya [1 occ.]

  1. {{0518}} viṉaikku urimai nāṭiya piṉṟai avaṉai ataṟku uriyaṉ āka+ ceyal

nāṭu [13 occ.]

  1. {{0731}} taḷḷā viḷaiyuḷum takkārum tāḻvu ilā+ celvarum cērvatu nāṭu
  2. {{0732}} perum poruḷāṉ peṭṭakkatu āki aruṅ kēṭṭāl āṟṟa viḷaivatu nāṭu
  3. {{0733}} poṟai oruṅku mēlvaruṅkāl tāṅki iṟaivaṟku iṟai oruṅku nērvatu nāṭu
  4. {{0734}} uṟu paciyum ōvā+ piṇiyum ceṟu pakaiyum cērātu iyalvatu nāṭu
  5. {{0735}} pal kuḻuvum pāḻceyyum uṭpakaiyum vēntu alaikkum kol kuṟumpum illatu nāṭu
  6. {{0739}} nāṭu eṉpa nāṭā vaḷattaṉa nāṭu alla nāṭa vaḷam tarum nāṭu
  7. {{0740}} āṅku amaivu eytiyakkaṇṇum payam iṉṟē vēntu amaivu illāta nāṭu
  8. {{0739}} nāṭu eṉpa nāṭā vaḷattaṉa nāṭu alla nāṭa vaḷam tarum nāṭu
  9. {{0397}} yātāṉum nāṭu āmāl ūr āmāl eṉ oruvaṉ cām tuṇaiyum kallātavāṟu
  10. {{1323}} pulattaliṉ puttēḷ nāṭu uṇṭō nilattoṭu nīr iyaintaṉṉārakattu
  11. {{0739}} nāṭu eṉpa nāṭā vaḷattaṉa nāṭu alla nāṭa vaḷam tarum nāṭu
  12. {{0736}} kēṭu aṟiyā keṭṭa iṭattum vaḷam kuṉṟā nāṭu eṉpa nāṭṭiṉ talai
  13. {{0553}} nāḷtoṟum nāṭi muṟaiceyyā maṉṉavaṉ nāḷtoṟum nāṭu keṭum

nāṭuka [1 occ.]

  1. {{0520}} nāḷtōṟum nāṭuka maṉṉaṉ viṉaiceyvāṉ kōṭāmai+ kōṭātu ulaku

nāṭṭa [1 occ.]

  1. {{0545}} iyalpuḷi+ kōl ōccum maṉṉavaṉ nāṭṭa peyalum viḷaiyuḷum tokku

nāṭṭiṟku [2 occ.]

  1. {{0738}} piṇi iṉmai celvam viḷaivu iṉpam ēmam aṇi eṉpa nāṭṭiṟku iv aintu
  2. {{0737}} iru puṉalum vāynta malaiyum varu puṉalum val araṇum nāṭṭiṟku uṟuppu

nāṭṭiṉ [1 occ.]

  1. {{0736}} kēṭu aṟiyā keṭṭa iṭattum vaḷam kuṉṟā nāṭu eṉpa nāṭṭiṉ talai

nāṭṭu [1 occ.]

  1. {{0966}} pukaḻ iṉṟāl puttēḷ nāṭṭu uyyātāl eṉ maṟṟu ikaḻvārpiṉ ceṉṟu nilai

nāṇ [14 occ.]

  1. {{1020}} nāṇ akattu illār iyakkam marappāvai nāṇāl uyir maruṭṭiyaṟṟu
  2. {{1017}} nāṇal uyirai+ tuṟappar uyir+ poruṭṭāl nāṇ tuṟavār nāṇ āḷpavar
  3. {{1019}} kulam cuṭum koḷkai piḻaippiṉ nalam cuṭum nāṇ iṉmai niṉṟakkaṭai
  4. {{1014}} aṇi aṉṟē nāṇ uṭaimai cāṉṟōrkku aḵtu iṉṟēl piṇi aṉṟē pīṭu naṭai
  5. {{1012}} ūṇ uṭai eccam uyirkku ellām vēṟu alla nāṇ uṭaimai māntar ciṟappu
  6. {{0960}} nalam vēṇṭiṉ nāṇ uṭaimai vēṇṭum kulam vēṇṭiṉ vēṇṭuka yārkkum paṇivu
  7. {{0502}} kuṭi+ piṟantu kuṟṟattiṉ nīṅki vaṭu+ pariyum nāṇ uṭaiyāṉkaṭṭē teḷivu
  8. {{1257}} nāṇ eṉa oṉṟō aṟiyalam kāmattāṉ pēṇiyār peṭpa ceyiṉ
  9. {{0924}} nāṇ eṉṉum nallāḷ puṟaṅkoṭukkum kaḷ eṉṉum pēṇā+ peruṅ kuṟṟattārkku
  10. {{1013}} ūṉai+ kuṟitta uyir ellām nāṇ eṉṉum naṉmai kuṟittatu cālpu
  11. {{0983}} aṉpu nāṇ oppuravu kaṇṇōṭṭam vāymaiyoṭu aintu cālpu ūṉṟiya tūṇ
  12. {{1017}} nāṇal uyirai+ tuṟappar uyir+ poruṭṭāl nāṇ tuṟavār nāṇ āḷpavar
  13. {{1247}} kāmam viṭu oṉṟō nāṇ viṭu nal neñcē yāṉō poṟēṉiv iraṇṭu
  14. {{1016}} nāṇ vēli koḷḷātu maṉṉō viyal ñālam pēṇalar mēlāyavar

nāṇa [4 occ.]

  1. {{1149}} alar nāṇa olvatō añcal ōmpu eṉṟār palar nāṇa nīttakkaṭai
  2. {{1018}} piṟar nāṇattakkatu tāṉ nāṇāṉ āyiṉ aṟam nāṇa+ takkatu uṭaittu
  3. {{0314}} iṉṉā ceytārai oṟuttal avar nāṇa nal nayam ceytu viṭal
  4. {{1149}} alar nāṇa olvatō añcal ōmpu eṉṟār palar nāṇa nīttakkaṭai

nāṇattakkatu [1 occ.]

  1. {{1018}} piṟar nāṇattakkatu tāṉ nāṇāṉ āyiṉ aṟam nāṇa+ takkatu uṭaittu

nāṇal [1 occ.]

  1. {{1017}} nāṇal uyirai+ tuṟappar uyir+ poruṭṭāl nāṇ tuṟavār nāṇ āḷpavar

nāṇāka [1 occ.]

  1. {{0902}} pēṇātu peṇ viḻaivāṉ ākkam periyatōr nāṇāka nāṇu+ tarum

nāṇāmai [1 occ.]

  1. {{0833}} nāṇāmai nāṭāmai nār iṉmai yātu oṉṟum pēṇāmai pētai toḻil

nāṇār [1 occ.]

  1. {{0506}} aṟṟārai+ tēṟutal ōmpuka maṟṟu avar paṟṟu ilar nāṇār paḻi

nāṇārkol [1 occ.]

  1. {{1205}} tam neñcattu emmai+ kaṭi koṇṭār nāṇārkol em neñcattu ōvā varal

nāṇāl [1 occ.]

  1. {{1020}} nāṇ akattu illār iyakkam marappāvai nāṇāl uyir maruṭṭiyaṟṟu

nāṇāṉ [1 occ.]

  1. {{1018}} piṟar nāṇattakkatu tāṉ nāṇāṉ āyiṉ aṟam nāṇa+ takkatu uṭaittu

nāṇiṉa [1 occ.]

  1. {{1231}} ciṟumai namakku oḻiya+ cēṇ ceṉṟār uḷḷi naṟu malar nāṇiṉa kaṇ

nāṇiṉai [1 occ.]

  1. {{1132}} nōṉā uṭampum uyirum maṭal ēṟum nāṇiṉai nīkki niṟuttu

nāṇu [6 occ.]

  1. {{0902}} pēṇātu peṇ viḻaivāṉ ākkam periyatōr nāṇāka nāṇu+ tarum
  2. {{0903}} illāḷkaṇ tāḻnta iyalpu iṉmai eññāṉṟum nallāruḷ nāṇu+ tarum
  3. {{1162}} karattalum āṟṟēṉ in nōyai nōy ceytārkku uraittalum nāṇu+ tarum
  4. {{1251}} kāma+ kaṇicci uṭaikkum niṟai eṉṉum nāṇu+ tāḻ vīḻtta katavu
  5. {{1011}} karumattāṉ nāṇutal nāṇu tirunutal nallavar nāṇu piṟa
  6. {{1011}} karumattāṉ nāṇutal nāṇu tirunutal nallavar nāṇu piṟa

nāṇukku [1 occ.]

  1. {{1015}} piṟar paḻiyum tam paḻiyum nāṇuvār nāṇukku uṟaipati eṉṉum ulaku

nāṇuṭai [1 occ.]

  1. {{0907}} peṇ ēval ceytu oḻukum āṇmaiyiṉ nāṇuṭai+ peṇṇē perumai uṭaittu

nāṇutal [1 occ.]

  1. {{1011}} karumattāṉ nāṇutal nāṇu tirunutal nallavar nāṇu piṟa

nāṇupavar [1 occ.]

  1. {{0172}} paṭu payaṉ veḵki paḻippaṭuva ceyyār naṭuvu aṉmai nāṇupavar

nāṇum [6 occ.]

  1. {{1183}} cāyalum nāṇum avar koṇṭār kaimmāṟā nōyum pacalaiyum tantu
  2. {{0952}} oḻukkamum vāymaiyum nāṇum im mūṉṟum iḻukkār kuṭi+ piṟantār
  3. {{1089}} piṇai ēr maṭa nōkkum nāṇum uṭaiyāṭku aṇi evaṉō ētila tantu
  4. {{1163}} kāmamum nāṇum uyir kāvā+ tūṅkum eṉ nōṉā uṭampiṉakattu
  5. {{0951}} iṟ piṟantārkaṇ allatu illai iyalpāka+ ceppamum nāṇum oruṅku
  6. {{1297}} nāṇum maṟantēṉ avar maṟakkallā eṉ māṇā maṭa neñciṉ paṭṭu

nāṇuvār [2 occ.]

  1. {{0433}} tiṉai+ tuṇaiyām kuṟṟam variṉum paṉai+ tuṇaiyā+ koḷvar paḻi nāṇuvār
  2. {{1015}} piṟar paḻiyum tam paḻiyum nāṇuvār nāṇukku uṟaipati eṉṉum ulaku

nāṇuvāṉai [1 occ.]

  1. {{0794}} kuṭi+ piṟantu taṉkaṇ paḻi nāṇuvāṉai+ koṭuttum koḷal vēṇṭum naṭpu

nāṇoṭu [2 occ.]

  1. {{1134}} kāma+ kaṭum puṉal uykkumē nāṇoṭu nal āṇmai eṉṉum puṇai
  2. {{1133}} nāṇoṭu nal āṇmai paṇṭu uṭaiyēṉ iṉṟu uṭaiyēṉ kāmuṟṟār ēṟum maṭal

nām [1 occ.]

  1. {{1195}} nām kātal koṇṭār namakku evaṉ ceypavō tām kātal koḷḷākkaṭai

nāma [1 occ.]

  1. {{0149}} nalakku uriyār yār eṉiṉ nāma nīr vaippil piṟaṟku uriyāḷ tōḷ tōyātār

nāmam [1 occ.]

  1. {{0360}} kāmam vekuḷi mayakkam ivai mūṉṟaṉ nāmam keṭa keṭum nōy

nār [2 occ.]

  1. {{0958}} nalattiṉkaṇ nār iṉmai tōṉṟiṉ avaṉai+ kulattiṉkaṇ aiyappaṭum
  2. {{0833}} nāṇāmai nāṭāmai nār iṉmai yātu oṉṟum pēṇāmai pētai toḻil

nāvāyum [1 occ.]

  1. {{0496}} kaṭal ōṭā kāl val neṭun tēr kaṭal ōṭum nāvāyum oṭā nilattu

nāviṟku [1 occ.]

  1. {{1066}} āviṟku nīr eṉṟu irappiṉum nāviṟku iraviṉ iḷivantatu il

nāviṉāl [1 occ.]

  1. {{0129}} tīyiṉāl cuṭṭa puṇ uḷ āṟum āṟātē nāviṉāl cuṭṭa vaṭu

nāḷ [12 occ.]

  1. {{1146}} kaṇṭatu maṉṉum oru nāḷ alar maṉṉum tiṅkaḷai+ pāmpu koṇṭaṟṟu
  2. {{0808}} kēḷ iḻukkam kēḷā+ keḻutakaimai vallārkku nāḷ iḻukkam naṭṭār ceyiṉ
  3. {{1206}} maṟṟu yāṉ eṉ uḷēṉ maṉṉō avaroṭu yāṉ uṟṟa nāḷ uḷḷa uḷēṉ
  4. {{0776}} viḻuppuṇ paṭāta nāḷ ellām vaḻukkiṉuḷ vaikkum taṉ nāḷai eṭuttu
  5. {{1269}} oru nāḷ eḻu nāḷpōl cellum cēṇ ceṉṟār varu nāḷ vaittu ēṅkupavarkku
  6. {{0334}} nāḷ eṉa oṉṟupōl kāṭṭi uyir īrum vāḷatu uṇarvār+ peṟiṉ
  7. {{1261}} vāḷ aṟṟu+ puṟkeṉṟa kaṇṇum avar ceṉṟa nāḷ oṟṟi+ tēynta viral
  8. {{1169}} koṭiyār koṭumaiyiṉ tām koṭiya in nāḷ neṭiya kaḻiyum irā
  9. {{0038}} vīḻ nāḷ paṭā amai naṉṟu āṟṟiṉ aḵtu oruvaṉ vāḻ nāḷ vaḻi aṭaikkum kal
  10. {{0038}} vīḻ nāḷ paṭā amai naṉṟu āṟṟiṉ aḵtu oruvaṉ vāḻ nāḷ vaḻi aṭaikkum kal
  11. {{1233}} taṇantamai cāla aṟivippa pōlum maṇanta nāḷ vīṅkiya tōḷ
  12. {{1269}} oru nāḷ eḻu nāḷpōl cellum cēṇ ceṉṟār varu nāḷ vaittu ēṅkupavarkku

nāḷēm [1 occ.]

  1. {{1278}} nerunaṟṟu+ ceṉṟār em kātalar yāmum eḻu nāḷēm mēṉi pacantu

nāḷai [2 occ.]

  1. {{0156}} oṟuttārkku oru nāḷai iṉpam poṟuttārkku+ poṉṟum tuṇaiyum pukaḻ
  2. {{0776}} viḻuppuṇ paṭāta nāḷ ellām vaḻukkiṉuḷ vaikkum taṉ nāḷai eṭuttu

nāḷtoṟum [2 occ.]

  1. {{0553}} nāḷtoṟum nāṭi muṟaiceyyā maṉṉavaṉ nāḷtoṟum nāṭu keṭum
  2. {{0553}} nāḷtoṟum nāṭi muṟaiceyyā maṉṉavaṉ nāḷtoṟum nāṭu keṭum

nāḷtōṟum [1 occ.]

  1. {{0520}} nāḷtōṟum nāṭuka maṉṉaṉ viṉaiceyvāṉ kōṭāmai+ kōṭātu ulaku

nāḷpōl [1 occ.]

  1. {{1269}} oru nāḷ eḻu nāḷpōl cellum cēṇ ceṉṟār varu nāḷ vaittu ēṅkupavarkku

nāṟ [1 occ.]

  1. {{0950}} uṟṟavaṉ tīrppāṉ maruntu uḻaiccelvāṉ eṉṟu a+ pāl nāṟ kūṟṟē maruntu

nāṟā [1 occ.]

  1. {{0650}} iṇar ūḻttum nāṟā malar aṉaiyar kaṟṟatu uṇara virittu uraiyātār

nāṟṟam [2 occ.]

  1. {{0027}} cuvai oḷi ūṟu ōcai nāṟṟam eṉṟu aintiṉ vakai terivāṉkaṭṭē ulaku
  2. {{1113}} muṟi mēṉi muttam muṟuval veṟi nāṟṟam vēl uṇkaṇ vēyttōḷavaṭku

nāṟṟampōl [1 occ.]

  1. {{1274}} mukai mokkuḷ uḷḷatu nāṟṟampōl pētai nakai mokkuḷ uḷḷatu oṉṟu uṇṭu

nāṉkiṉ [2 occ.]

  1. {{0743}} uyarvu akalam tiṇmai arumai in nāṉkiṉ amaivu araṇ eṉṟu uraikkum nūl
  2. {{0501}} aṟam poruḷ iṉpam uyir accam nāṉkiṉ tiṟam terintu tēṟappaṭum

nāṉkum [7 occ.]

  1. {{0146}} pakai pāvam accam paḻi eṉa nāṉkum ikavā ām il iṟappāṉkaṇ
  2. {{0035}} aḻukkāṟu avā vekuḷi iṉṉā+ col nāṉkum iḻukkā iyaṉṟatu aṟam
  3. {{0390}} koṭai aḷi ceṅkōl kuṭi ōmpal nāṉkum uṭaiyāṉ ām vēntarkku oḷi
  4. {{0382}} añcāmai īkai aṟivu ūkkam in nāṉkum eñcāmai vēntaṟku iyalpu
  5. {{0605}} neṭu nīr maṟavi maṭi tuyil nāṉkum keṭum nīrār kāma+ kalaṉ
  6. {{0513}} aṉpu aṟivu tēṟṟam avā iṉmai in nāṉkum naṉku uṭaiyāṉkaṭṭē teḷivu
  7. {{0953}} nakai īkai iṉ col ikaḻāmai nāṉkum vakai eṉpa vāymai+ kuṭikku

nāṉkē [1 occ.]

  1. {{0766}} maṟam māṉam māṇṭa vaḻi+ celavu tēṟṟam eṉa nāṉkē ēmam paṭaikku

nikaḻpavai [1 occ.]

  1. {{0582}} ellārkkum ellām nikaḻpavai eññāṉṟum vallaṟital vēntaṉ toḻil

niccam [1 occ.]

  1. {{0532}} poccāppu+ kollum pukaḻai aṟiviṉai niccam nirappu+ koṉṟāṅku

niṇam [1 occ.]

  1. {{1260}} niṇam tīyil iṭṭaṉṉa neñciṉārkku uṇṭō puṇarntu ūṭi niṟpēm eṉal

nirantavar [1 occ.]

  1. {{0821}} cīr iṭam kāṇiṉ eṟitaṟku+ paṭṭaṭai nērā nirantavar naṭpu

nirantu [1 occ.]

  1. {{0648}} viraintu toḻil kēṭkum ñālam nirantu iṉitu collutal vallār+ peṟiṉ

nirappiya [1 occ.]

  1. {{0229}} irattaliṉ iṉṉātu maṉṟa nirappiya tāmē tamiyar uṇal

nirappiṉuḷ [1 occ.]

  1. {{1049}} neruppiṉuḷ tuñcalum ākum nirappiṉuḷ yātu oṉṟum kaṇpāṭu aritu

nirappu [4 occ.]

  1. {{1048}} iṉṟum varuvatu kollō nerunalum koṉṟatu pōlum nirappu
  2. {{1056}} karappu iṭumpai illārai+ kāṇiṉ nirappu iṭumpai ellām oruṅku keṭum
  3. {{1060}} irappāṉ vekuḷāmai vēṇṭum nirappu iṭumpai tāṉēyum cālum kari
  4. {{0532}} poccāppu+ kollum pukaḻai aṟiviṉai niccam nirappu+ koṉṟāṅku

nirampiya [1 occ.]

  1. {{0401}} araṅku iṉṟi vaṭṭu āṭiyaṟṟē nirampiya nūl iṉṟi+ kōṭṭi koḷal

nila [2 occ.]

  1. {{0544}} kuṭi taḻīi+ kōl ōccum mā nila maṉṉaṉ aṭi taḻīi niṟkum ulaku
  2. {{0234}} nila varai nīḷ pukaḻ āṟṟiṉ pulavarai+ pōṟṟātu puttēḷ ulaku

nilakku [3 occ.]

  1. {{0570}} kallār+ piṇikkum kaṭuṅkōl atu allatu illai nilakku+ poṟai
  2. {{0572}} kaṇṇōṭṭattu uḷḷatu ulakiyal aḵtu ilār uṇmai nilakku+ poṟai
  3. {{1003}} īṭṭam ivaṟi icai vēṇṭā āṭavar tōṟṟam nilakku+ poṟai

nilattil [1 occ.]

  1. {{0959}} nilattil kiṭantamai kāl kāṭṭum kāṭṭum kulattil piṟantār vāy+ col

nilattu [8 occ.]

  1. {{0413}} ceviyuṇaviṉ kēḷvi uṭaiyār aviyuṇaviṉ āṉṟāroṭu oppar nilattu
  2. {{0496}} kaṭal ōṭā kāl val neṭun tēr kaṭal ōṭum nāvāyum oṭā nilattu
  3. {{0898}} kuṉṟu aṉṉār kuṉṟa matippiṉ kuṭiyoṭu niṉṟaṉṉār māyvar nilattu
  4. {{0307}} ciṉattai+ poruḷ eṉṟu koṇṭavaṉ kēṭu nilattu aṟaintāṉ kai piḻaiyātaṟṟu
  5. {{0452}} nilattu iyalpāṉ nīr tirintu aṟṟu ākum māntarkku iṉattu iyalpatu ākum
  6. {{0526}} peruṅ koṭaiyāṉ pēṇāṉ vekuḷi avaṉiṉ maruṅku uṭaiyār mā nilattu il
  7. {{0028}} niṟaimoḻi māntar perumai nilattu maṟaimoḻi kāṭṭi viṭum
  8. {{0068}} tammiṉ tam makkaḷ aṟivuṭaimai mā nilattu maṉ uyirkku ellām iṉitu

nilattoṭu [2 occ.]

  1. {{0499}} ciṟai nalaṉum cīrum ilar eṉiṉum māntar uṟai nilattoṭu oṭṭal aritu
  2. {{1323}} pulattaliṉ puttēḷ nāṭu uṇṭō nilattoṭu nīr iyaintaṉṉārakattu

nilam [6 occ.]

  1. {{0239}} vacai ilā vaṇ payaṉ kuṉṟum icai ilā yākkai poṟutta nilam
  2. {{0386}} kāṭcikku eḷiyaṉ kaṭuñ collaṉ allaṉēl mīkkūṟum maṉṉaṉ nilam
  3. {{1040}} ilam eṉṟu acaii iruppārai+ kāṇiṉ nilam eṉṉum nallāḷ nakum
  4. {{0990}} cāṉṟavar cāṉṟāṇmai kuṉṟiṉ iru nilam tāṉ tāṅkātu maṉṉō poṟai
  5. {{1039}} cellāṉ kiḻavaṉ iruppiṉ nilam pulantu illāḷiṉ ūṭi viṭum
  6. {{0151}} akaḻvārai+ tāṅkum nilam pōla tammai ikaḻvār+ poṟuttal talai

nilamicai [1 occ.]

  1. {{0003}} malarmicai ēkiṉāṉ māṇ aṭi cērntār nilamicai nīṭu vāḻvār

nilaṉ [3 occ.]

  1. {{0383}} tūṅkāmai kalvi tuṇivuṭaimai im mūṉṟum nīṅkā nilaṉ āḷpavaṟku
  2. {{1094}} yāṉ nōkkum kālai nilaṉ nōkkum nōkkākkāl tāṉ nōkki mella nakum
  3. {{1114}} kāṇiṉ kuvaḷai kaviḻntu nilaṉ nōkkum māṇiḻai kaṇ ovvēm eṉṟu

nilai [6 occ.]

  1. {{0449}} mutal ilārkku ūtiyam illai matalai ām cārpu ilārkku illai nilai
  2. {{0789}} naṭpiṟku vīṟṟirukkai yātu eṉiṉ koṭpu iṉṟi ollumvāy ūṉṟum nilai
  3. {{0966}} pukaḻ iṉṟāl puttēḷ nāṭṭu uyyātāl eṉ maṟṟu ikaḻvārpiṉ ceṉṟu nilai
  4. {{1036}} uḻaviṉār kaimmaṭaṅkiṉ illai viḻaivatūum viṭṭēm eṉpārkku nilai
  5. {{0325}} nilai añci nīttāruḷ ellām kolai añci+ kollāmai cūḻvāṉ talai
  6. {{0770}} nilai makkaḷ cāla uṭaittu eṉiṉum tāṉai talaimakkaḷ ilvaḻi il

nilaikku [1 occ.]

  1. {{0745}} koḷaṟku aritāy koṇṭa kūḻttu āki akattār nilaikku eḷitu ām nīratu araṇ

nilaitaḷarntaṟṟē [1 occ.]

  1. {{0716}} āṟṟiṉ nilaitaḷarntaṟṟē viyaṉ pulam ēṟṟu uṇarvār muṉṉar iḻukku

nilaimaiyāṉ [1 occ.]

  1. {{0273}} vali il nilaimaiyāṉ val uruvam peṟṟam puliyiṉ tōl pōrttu mēyntaṟṟu

nilaiyar [1 occ.]

  1. {{1189}} pacakkamaṉ paṭṭāṅku eṉ mēṉi nayappittār nal nilaiyar āvar eṉiṉ

nilaiyāmai [1 occ.]

  1. {{0349}} paṟṟu aṟṟakaṇṇē piṟappu aṟukkum maṟṟum nilaiyāmai kāṇappaṭum

nilaiyiṉ [2 occ.]

  1. {{0964}} talaiyiṉ iḻinta mayir aṉaiyar māntar nilaiyiṉ iḻintakkaṭai
  2. {{0124}} nilaiyiṉ tiriyātu aṭaṅkiyāṉ tōṟṟam malaiyiṉum māṇa+ peritu

nilaiyiṉa [1 occ.]

  1. {{0331}} nillātavaṟṟai nilaiyiṉa eṉṟu uṇarum pullaṟivu āṇmai kaṭai

nilaiyē [3 occ.]

  1. {{0967}} oṭṭār piṉ ceṉṟu oruvaṉ vāḻtaliṉ an nilaiyē keṭṭāṉ eṉappaṭutal naṉṟu
  2. {{0489}} eytaṟku ariyatu iyaintakkāl an nilaiyē ceytaṟku ariya ceyal
  3. {{0370}} ārā iyaṟkai avā nīppiṉ an nilaiyē pērā iyaṟkai tarum

nillaṉmiṉ [1 occ.]

  1. {{0771}} eṉṉai muṉ nillaṉmiṉ tevvir palar eṉṉai muṉ niṉṟu kal niṉṟavar

nillātavaṟṟai [1 occ.]

  1. {{0331}} nillātavaṟṟai nilaiyiṉa eṉṟu uṇarum pullaṟivu āṇmai kaṭai

nillātu [1 occ.]

  1. {{0592}} uḷḷam uṭaimai uṭaimai poruḷ uṭaimai nillātu nīṅki viṭum

niḻal [2 occ.]

  1. {{0208}} tīyavai ceytār keṭutal niḻal taṉṉai vīyātu aṭi uṟaintaṟṟu
  2. {{0881}} niḻal nīrum iṉṉāta iṉṉā tamar nīrum iṉṉā ām iṉṉā ceyiṉ

niḻalatu [1 occ.]

  1. {{1309}} nīrum niḻalatu iṉitē pulaviyum vīḻunarkaṇṇē iṉitu

niḻaṟ [1 occ.]

  1. {{0742}} maṇi nīrum maṇṇum malaiyum aṇi niḻaṟ kāṭum uṭaiyatu araṇ

niṟuttu [2 occ.]

  1. {{1132}} nōṉā uṭampum uyirum maṭal ēṟum nāṇiṉai nīkki niṟuttu
  2. {{1174}} peyal āṟṟā nīr ulanta uṇkaṇ uyal āṟṟā uyvu il nōy eṉkaṇ niṟuttu

niṟai [9 occ.]

  1. {{1138}} niṟai ariyar maṉ aḷiyar eṉṉātu kāmam maṟai iṟantu maṉṟu paṭum
  2. {{0864}} nīṅkāṉ vekuḷi niṟai ilaṉ eññāṉṟum yāṅkaṇum yārkkum eḷitu
  3. {{0154}} niṟai uṭaimai nīṅkāmai vēṇṭiṉ poṟai uṭaimai pōṟṟi oḻukappaṭum
  4. {{1254}} niṟai uṭaiyēṉ eṉpēṉmaṉ yāṉō eṉ kāmam maṟai iṟantu maṉṟupaṭum
  5. {{1251}} kāma+ kaṇicci uṭaikkum niṟai eṉṉum nāṇu+ tāḻ vīḻtta katavu
  6. {{0057}} ciṟai kākkum kāppu evaṉ ceyyum makaḷir niṟai kākkum kāppē talai
  7. {{1315}} immai+ piṟappil piriyalam eṉṟēṉā kaṇ niṟai nīr koṇṭaṉaḷ
  8. {{0782}} niṟai nīra nīravar kēṇmai piṟai mati+ piṉ nīra pētaiyār naṭpu
  9. {{0917}} niṟai neñcam illavar tōyvar piṟa neñcil pēṇi puṇarpavar tōḷ

niṟainta [3 occ.]

  1. {{1117}} aṟuvāy niṟainta avir matikku+ pōla maṟu uṇṭō mātar mukattu
  2. {{1272}} kaṇ niṟainta kārikai kāmpu ēr tōḷ pētaikku+ peṇ niṟainta nīrmai peritu
  3. {{1272}} kaṇ niṟainta kārikai kāmpu ēr tōḷ pētaikku+ peṇ niṟainta nīrmai peritu

niṟaintaṟṟu [1 occ.]

  1. {{0523}} aḷavaḷāvu illātāṉ vāḻkkai kuḷavaḷā+ kōṭu iṉṟi nīr niṟaintaṟṟu

niṟaintaṟṟē [1 occ.]

  1. {{0215}} ūruṇi nīr niṟaintaṟṟē ulaku avām pēr aṟivāḷaṉ tiru

niṟaimoḻi [1 occ.]

  1. {{0028}} niṟaimoḻi māntar perumai nilattu maṟaimoḻi kāṭṭi viṭum

niṟaiya [1 occ.]

  1. {{1282}} tiṉai+ tuṇaiyum ūṭāmai vēṇṭum paṉai tuṇaiyum kāmam niṟaiya variṉ

niṟka [2 occ.]

  1. {{0391}} kaṟka kacaṭu aṟa kaṟpavai kaṟṟapiṉ niṟka ataṟku+ taka
  2. {{0708}} mukam nōkki niṟka amaiyum akam nōkki uṟṟatu uṇarvār+ peṟiṉ

niṟkum [7 occ.]

  1. {{1141}} alar eḻa ār uyir niṟkum ataṉai+ palar aṟiyār pākkiyattāl
  2. {{0765}} kūṟṟu uṭaṉṟu mēlvariṉum kūṭi etir niṟkum āṟṟalatuvē paṭai
  3. {{0544}} kuṭi taḻīi+ kōl ōccum mā nila maṉṉaṉ aṭi taḻīi niṟkum ulaku
  4. {{0946}} iḻivu aṟintu uṇpāṉkaṇ iṉpampōl niṟkum kaḻi pēr iraiyāṉkaṇ nōy
  5. {{0288}} aḷavu aṟintār neñcattu aṟampōla niṟkum kaḷavu aṟintār neñcil karavu
  6. {{0145}} eḷitu eṉa il iṟappāṉ eytum eñ ñāṉṟum viḷiyātu niṟkum paḻi
  7. {{0232}} uraippār uraippavai ellām irappārkku oṉṟu īvārmēl niṟkum pukaḻ

niṟpatu [1 occ.]

  1. {{0233}} oṉṟā ulakattu uyarnta pukaḻ allāl poṉṟātu niṟpatu oṉṟu il

niṟpavai [1 occ.]

  1. {{0636}} matinuṭpam nūlōṭu uṭaiyārkku ati nuṭpam yā uḷa muṉ niṟpavai

niṟpēm [1 occ.]

  1. {{1260}} niṇam tīyil iṭṭaṉṉa neñciṉārkku uṇṭō puṇarntu ūṭi niṟpēm eṉal

niṉ [4 occ.]

  1. {{1271}} karappiṉum kaiyikantu ollā niṉ uṇkaṇ uraikkal uṟuvatu oṉṟu uṇṭu
  2. {{1222}} puṉkaṇṇai vāḻi maruḷ mālai em kēḷpōl vaṉkaṇṇatō niṉ tuṇai
  3. {{1288}} iḷittakka iṉṉā ceyiṉum kaḷittārkku+ kaḷ aṟṟē kaḷva niṉ mārpu
  4. {{1151}} cellāmai uṇṭēl eṉakku urai maṟṟu niṉ valvaravu vāḻvārkku urai

niṉaikka [1 occ.]

  1. {{0250}} valiyār muṉ taṉṉai niṉaikka tāṉ taṉṉiṉ meliyārmēl cellum iṭattu

niṉaikkappaṭum [1 occ.]

  1. {{0169}} avviya neñcattāṉ ākkamum cevviyāṉ kēṭum niṉaikkappaṭum

niṉaittakkāl [1 occ.]

  1. {{1296}} taṉiyē iruntu niṉaittakkāl eṉṉai+ tiṉiya iruntatu eṉ neñcu

niṉaittiruntu [1 occ.]

  1. {{1320}} niṉaittiruntu nōkkiṉum kāyum aṉaittum nīr yār uḷḷi nōkkiṉīr eṉṟu

niṉaittu [1 occ.]

  1. {{1241}} niṉaittu oṉṟu collāyō neñcē eṉaittu oṉṟum evva nōy tīrkkum maruntu

niṉaintu [1 occ.]

  1. {{1209}} viḷiyum eṉ iṉ uyir vēṟu allam eṉpār aḷi iṉmai āṟṟa niṉaintu

niṉaippa [1 occ.]

  1. {{1202}} eṉaittu oṉṟu iṉitēkāṇ kāmam tām vīḻvār niṉaippa varuvatu oṉṟu il

niṉaippavar [1 occ.]

  1. {{1203}} niṉaippavar pōṉṟu niṉaiyārkol tummal ciṉaippatu pōṉṟu keṭum

niṉaippāṉai [1 occ.]

  1. {{0519}} viṉaikkaṇ viṉaiyuṭaiyāṉ kēṇmai vēṟāka niṉaippāṉai nīṅkum tiru

niṉaippiṉum [1 occ.]

  1. {{1208}} eṉaittum niṉaippiṉum kāyār aṉaittu aṉṟō kātalar ceyyum ciṟappu

niṉaiyārkol [1 occ.]

  1. {{1203}} niṉaippavar pōṉṟu niṉaiyārkol tummal ciṉaippatu pōṉṟu keṭum

niṉaiyuṅkāl [1 occ.]

  1. {{0674}} viṉai pakai eṉṟu iraṇṭiṉ eccam niṉaiyuṅkāl tī eccam pōla+ teṟum

niṉmārpu [1 occ.]

  1. {{1311}} peṇ iyalār ellārum kaṇṇiṉ potu uṇpar naṇṇēṉ paratta niṉmārpu

niṉṟa [2 occ.]

  1. {{0698}} iḷaiyar iṉa muṟaiyar eṉṟu ikaḻār niṉṟa oḷiyoṭu oḻukappaṭum
  2. {{0041}} ilvāḻvāṉ eṉpāṉ iyalpu uṭaiya mūvarkkum nallāṟṟiṉ niṉṟa tuṇai

niṉṟakkaṭai [1 occ.]

  1. {{1019}} kulam cuṭum koḷkai piḻaippiṉ nalam cuṭum nāṇ iṉmai niṉṟakkaṭai

niṉṟatu [1 occ.]

  1. {{0543}} antaṇar nūṟkum aṟattiṟkum ātiyāy niṉṟatu maṉṉavaṉ kōl

niṉṟavar [1 occ.]

  1. {{0771}} eṉṉai muṉ nillaṉmiṉ tevvir palar eṉṉai muṉ niṉṟu kal niṉṟavar

niṉṟaṉṉār [1 occ.]

  1. {{0898}} kuṉṟu aṉṉār kuṉṟa matippiṉ kuṭiyoṭu niṉṟaṉṉār māyvar nilattu

niṉṟār [4 occ.]

  1. {{0806}} ellaikkaṇ niṉṟār tuṟavār tolaiviṭattum tollaikkaṇ niṉṟār toṭarpu
  2. {{0806}} ellaikkaṇ niṉṟār tuṟavār tolaiviṭattum tollaikkaṇ niṉṟār toṭarpu
  3. {{0006}} poṟi vāyil aintu avittāṉ poy tīr oḻukka neṟi niṉṟār nīṭu vāḻvār
  4. {{0029}} kuṇam eṉṉum kuṉṟu ēṟi niṉṟār vekuḷi kaṇam ēyum kāttal aritu

niṉṟāriṉ [1 occ.]

  1. {{0142}} aṟaṉkaṭai niṉṟāruḷ ellām piṟaṉkaṭai niṉṟāriṉ pētaiyār il

niṉṟāruḷ [1 occ.]

  1. {{0142}} aṟaṉkaṭai niṉṟāruḷ ellām piṟaṉkaṭai niṉṟāriṉ pētaiyār il

niṉṟāṉ [2 occ.]

  1. {{0552}} vēloṭu niṉṟāṉiṭu eṉṟatu pōlum kōloṭu niṉṟāṉ iravu
  2. {{0176}} aruḷ veḵki āṟṟiṉkaṇ niṉṟāṉ poruḷ veḵki+ pollāta cūḻa keṭum

niṉṟāṉiṭu [1 occ.]

  1. {{0552}} vēloṭu niṉṟāṉiṭu eṉṟatu pōlum kōloṭu niṉṟāṉ iravu

niṉṟu [9 occ.]

  1. {{1055}} karappu ilār vaiyakattu uṇmaiyāṉ kaṇ niṉṟu irappavar mēṟkoḷvatu
  2. {{1053}} karappu ilā neñciṉ kaṭaṉ aṟivār muṉ niṉṟu irappum ōr ēer uṭaittu
  3. {{0013}} viṇ iṉṟu poyppiṉ virinīr viyaṉ ulakattu uḷ niṉṟu uṭaṟṟum paci
  4. {{0011}} vāṉ niṉṟu ulakam vaḻaṅki varutalāṉ tāṉ amiḻtam eṉṟu uṇaral pāṟṟu
  5. {{0286}} aḷaviṉkaṇ niṉṟu oḻukalāṟṟār kaḷaviṉ kaṇ kaṉṟiya kātalavar
  6. {{1197}} paruvaralum paitalum kāṇāṉkol kāmaṉ oruvarkaṇ niṉṟu oḻukuvāṉ
  7. {{0184}} kaṇ niṉṟu kaṇ aṟa+ colliṉum collaṟka muṉ iṉṟu piṉ nōkkā+ col
  8. {{0771}} eṉṉai muṉ nillaṉmiṉ tevvir palar eṉṉai muṉ niṉṟu kal niṉṟavar
  9. {{0468}} āṟṟiṉ varuntā varuttam palar niṉṟu pōṟṟiṉum pottuppaṭum

niṉṉiṉum [1 occ.]

  1. {{1111}} nal nīrai vāḻi aṉiccamē niṉṉiṉum mel nīraḷ yām vīḻpavaḷ

niṉṉoṭu [1 occ.]

  1. {{1294}} iṉi aṉṉa niṉṉoṭu cūḻvār yār neñcē tuṉi ceytu tuvvāykāṇ maṟṟu

[5 occ.]

  1. {{1291}} avar neñcu avarkku ātal kaṇṭum evaṉ neñcē nī emakku ākātatu
  2. {{1242}} kātal avar ilar āka nī nōvatu pētaimai vāḻi eṉ neñcu
  3. {{1293}} keṭṭārkku naṭṭār il eṉpatō neñcē nī peṭṭāṅku avarpiṉ celal
  4. {{1123}} karumaṇiyiṉ pāvāy nī pōtāy yām vīḻum tirunutaṟku illai iṭam
  5. {{1249}} uḷḷattār kātalavar āka uḷḷi nī yāruḻai+ cēṟi eṉ neñcu

nīkkappaṭṭār [1 occ.]

  1. {{0920}} iru maṉa+ peṇṭirum kaḷḷum kavaṟum tiru nīkkappaṭṭār toṭarpu

nīkki [7 occ.]

  1. {{0787}} aḻiviṉavai nīkki āṟu uyttu aḻiviṉkaṇ allal uḻappatu ām naṭpu
  2. {{0442}} uṟṟa nōy nīkki uṟā amai muṉ kākkum peṟṟiyār+ pēṇi+ koḷal
  3. {{0685}} toka+ colli tūvāta nīkki naka+ colli naṉṟi payappatu ām tūtu
  4. {{1132}} nōṉā uṭampum uyirum maṭal ēṟum nāṇiṉai nīkki niṟuttu
  5. {{1160}} aritu āṟṟi allal nōy nīkki pirivu āṟṟi piṉ iruntu vāḻvār palar
  6. {{0436}} taṉ kuṟṟam nīkki piṟar kuṟṟam kāṇkiṟpiṉ eṉ kuṟṟam ākum iṟaikku
  7. {{0384}} aṟaṉ iḻukkātu allavai nīkki maṟaṉ iḻukkā māṉam uṭaiyatu aracu

nīkkiyār [1 occ.]

  1. {{0330}} uyir uṭampiṉ nīkkiyār eṉpa ceyir uṭampiṉ cellā+ tī vāḻkkaiyavar

nīkkiṉ [1 occ.]

  1. {{0853}} ikal eṉṉum evva nōy nīkkiṉ taval illā+ tā il viḷakkam tarum

nīkkum [2 occ.]

  1. {{0194}} nayaṉ cārā naṉmaiyiṉ nīkkum payaṉ cārā+ paṇpu il col pallārakattu
  2. {{0327}} taṉ uyir nīppiṉum ceyyaṟka tāṉ piṟitu iṉ uyir nīkkum viṉai

nīṅka [1 occ.]

  1. {{0358}} piṟappu eṉṉum pētaimai nīṅka ciṟappu eṉṉum cemporuḷ kāṇpatu aṟivu

nīṅkalarmaṉ [1 occ.]

  1. {{1216}} naṉavu eṉa oṉṟu illai āyiṉ kaṉaviṉāṉ kātalar nīṅkalarmaṉ

nīṅkā [1 occ.]

  1. {{0383}} tūṅkāmai kalvi tuṇivuṭaimai im mūṉṟum nīṅkā nilaṉ āḷpavaṟku

nīṅkāmai [2 occ.]

  1. {{0154}} niṟai uṭaimai nīṅkāmai vēṇṭiṉ poṟai uṭaimai pōṟṟi oḻukappaṭum
  2. {{0562}} kaṭitu ōcci mella eṟika neṭitu ākkam nīṅkāmai vēṇṭupavar

nīṅkāṉ [1 occ.]

  1. {{0864}} nīṅkāṉ vekuḷi niṟai ilaṉ eññāṉṟum yāṅkaṇum yārkkum eḷitu

nīṅki [9 occ.]

  1. {{0246}} poruḷ nīṅki+ poccāntār eṉpar aruḷ nīṅki allavai ceytu oḻukuvār
  2. {{0352}} iruḷ nīṅki iṉpam payakkum maruḷ nīṅki mācu aṟu kāṭciyavarkku
  3. {{0353}} aiyattiṉ nīṅki+ teḷintārkku vaiyattiṉ vāṉam naṇiyatu uṭaittu
  4. {{1234}} paṇai nīṅki+ pain toṭi cōrum tuṇai nīṅki+ tol kaviṉ vāṭiya tōḷ
  5. {{1234}} paṇai nīṅki+ pain toṭi cōrum tuṇai nīṅki+ tol kaviṉ vāṭiya tōḷ
  6. {{0246}} poruḷ nīṅki+ poccāntār eṉpar aruḷ nīṅki allavai ceytu oḻukuvār
  7. {{0352}} iruḷ nīṅki iṉpam payakkum maruḷ nīṅki mācu aṟu kāṭciyavarkku
  8. {{0502}} kuṭi+ piṟantu kuṟṟattiṉ nīṅki vaṭu+ pariyum nāṇ uṭaiyāṉkaṭṭē teḷivu
  9. {{0592}} uḷḷam uṭaimai uṭaimai poruḷ uṭaimai nillātu nīṅki viṭum

nīṅkiya [1 occ.]

  1. {{0098}} ciṟumaiyuḷ nīṅkiya iṉcol maṟumaiyum immaiyum iṉpam tarum

nīṅkiyāṉ [1 occ.]

  1. {{0341}} yātaṉiṉ yātaṉiṉ nīṅkiyāṉ nōtal ataṉiṉ ataṉiṉ ilaṉ

nīṅkiṉ [3 occ.]

  1. {{0495}} neṭum puṉaluḷ vellum mutalai aṭum puṉaliṉ nīṅkiṉ ataṉai+ piṟa
  2. {{1155}} ōmpiṉ amaintār pirivu ōmpal maṟṟu avar nīṅkiṉ aritāl puṇarvu
  3. {{1104}} nīṅkiṉ teṟūum kuṟukuṅkāl taṇṇeṉṉum tī yāṇṭu+ peṟṟāḷ ivaḷ

nīṅkum [4 occ.]

  1. {{1124}} vāḻtal uyirkku aṉṉaḷ āyiḻai cātal ataṟku aṉṉaḷ nīṅkum iṭattu
  2. {{1265}} kāṇkamaṉ koṇkaṉai+ kaṇ āra kaṇṭapiṉ nīṅkum eṉ meṉ tōṭ pacappu
  3. {{0519}} viṉaikkaṇ viṉaiyuṭaiyāṉ kēṇmai vēṟāka niṉaippāṉai nīṅkum tiru
  4. {{0195}} cīrmai ciṟappoṭu nīṅkum payaṉ ila nīrmai uṭaiyār coliṉ

nīṭu [4 occ.]

  1. {{0566}} kaṭuñ collaṉ kaṇ ilaṉ āyiṉ neṭuñ celvam nīṭu iṉṟi āṅkē keṭum
  2. {{1312}} ūṭi iruntēmā tummiṉār yām tammai nīṭu vāḻka eṉpākku aṟintu
  3. {{0003}} malarmicai ēkiṉāṉ māṇ aṭi cērntār nilamicai nīṭu vāḻvār
  4. {{0006}} poṟi vāyil aintu avittāṉ poy tīr oḻukka neṟi niṉṟār nīṭu vāḻvār

nīṭuka [1 occ.]

  1. {{1329}} ūṭuka maṉṉō oḷiyiḻai yām irappa nīṭuka maṉṉō irā

nīṭuvatu [1 occ.]

  1. {{1307}} ūṭaliṉ uṇṭu āṅku ōr tuṉpam puṇarvatu nīṭuvatu aṉṟukol eṉṟu

nīṭṭam [1 occ.]

  1. {{0595}} veḷḷattu aṉaiya malar nīṭṭam māntartam uḷḷattu aṉaiyatu uyarvu

nīṭṭalum [1 occ.]

  1. {{0280}} maḻittalum nīṭṭalum vēṇṭā ulakam paḻittatu oḻittu viṭiṉ

nīṭṭi [1 occ.]

  1. {{0796}} kēṭṭiṉum uṇṭu ōr uṟuti kiḷaiñarai nīṭṭi aḷappatu ōr kōl

nīttakkaṭai [1 occ.]

  1. {{1149}} alar nāṇa olvatō añcal ōmpu eṉṟār palar nāṇa nīttakkaṭai

nīttār [2 occ.]

  1. {{1220}} naṉaviṉāṉ nam nīttār eṉpar kaṉaviṉāṉ kāṇārkol iv ūravar
  2. {{0021}} oḻukkattu nīttār perumai viḻuppattu vēṇṭum paṉuval tuṇivu

nīttāruḷ [1 occ.]

  1. {{0325}} nilai añci nīttāruḷ ellām kolai añci+ kollāmai cūḻvāṉ talai

nīttu [1 occ.]

  1. {{1262}} ilaṅkiḻāy iṉṟu maṟappiṉ eṉ tōḷmēl kalam kaḻiyum kārikai nīttu

nīntal [1 occ.]

  1. {{0008}} aṟa āḻi antaṇaṉ tāḷ cērntārkku allāl piṟa āḻi nīntal aritu

nīntala [1 occ.]

  1. {{1170}} uḷḷam pōṉṟu uḷvaḻi+ celkiṟpiṉ veḷḷanīr nīntala maṉṉō eṉ kaṇ

nīntār [1 occ.]

  1. {{0010}} piṟavi+ peruṅ kaṭal nīntuvar nīntār iṟaivaṉ aṭi cērātār

nīnti [1 occ.]

  1. {{1167}} kāma+ kaṭum puṉal nīnti+ karai kāṇēṉ yāmattum yāṉē uḷēṉ

nīntum [1 occ.]

  1. {{1164}} kāma+ kaṭal maṉṉum uṇṭē atu nīntum ēma+ puṇai maṉṉum il

nīntuvar [1 occ.]

  1. {{0010}} piṟavi+ peruṅ kaṭal nīntuvar nīntār iṟaivaṉ aṭi cērātār

nīppar [1 occ.]

  1. {{0969}} mayir nīppiṉ vāḻā+ kavarimā aṉṉar uyir nīppar māṉam variṉ

nīppiṉ [3 occ.]

  1. {{0370}} ārā iyaṟkai avā nīppiṉ an nilaiyē pērā iyaṟkai tarum
  2. {{1154}} aḷittu añcal eṉṟavar nīppiṉ teḷitta col tēṟiyārkku uṇṭō tavaṟu
  3. {{0969}} mayir nīppiṉ vāḻā+ kavarimā aṉṉar uyir nīppar māṉam variṉ

nīppiṉum [1 occ.]

  1. {{0327}} taṉ uyir nīppiṉum ceyyaṟka tāṉ piṟitu iṉ uyir nīkkum viṉai

nīr [21 occ.]

  1. {{1093}} nōkkiṉāḷ nōkki iṟaiñciṉāḷ aḵtu avaḷ yāppiṉuḷ aṭṭiya nīr
  2. {{1121}} pāloṭu tēṉ kalantaṟṟē paṇimoḻi vāl eyiṟu ūṟiya nīr
  3. {{1065}} teḷ nīr aṭu puṟkai āyiṉum tāḷ tantatu uṇṇaliṉ ūṅku iṉiyatu il
  4. {{0278}} maṉattatu mācu āka māṇṭār nīr āṭi maṟaintu oḻukum māntar palar
  5. {{1319}} taṉṉai uṇarttiṉum kāyum piṟarkkum nīr in nīrar ākutir eṉṟu
  6. {{1323}} pulattaliṉ puttēḷ nāṭu uṇṭō nilattoṭu nīr iyaintaṉṉārakattu
  7. {{0020}} nīr iṉṟu amaiyātu ulaku eṉiṉ yāryārkkum vāṉ iṉṟu amaiyātu oḻukku
  8. {{1174}} peyal āṟṟā nīr ulanta uṇkaṇ uyal āṟṟā uyvu il nōy eṉkaṇ niṟuttu
  9. {{1066}} āviṟku nīr eṉṟu irappiṉum nāviṟku iraviṉ iḷivantatu il
  10. {{0929}} kaḷittāṉai+ kāraṇam kāṭṭutal kīḻ nīr+ kuḷittāṉai+ tī+ turī iyaṟṟu
  11. {{1315}} immai+ piṟappil piriyalam eṉṟēṉā kaṇ niṟai nīr koṇṭaṉaḷ
  12. {{0718}} uṇarvatu uṭaiyārmuṉ collal vaḷarvataṉ pāttiyuḷ nīr corintaṟṟu
  13. {{0452}} nilattu iyalpāṉ nīr tirintu aṟṟu ākum māntarkku iṉattu iyalpatu ākum
  14. {{0523}} aḷavaḷāvu illātāṉ vāḻkkai kuḷavaḷā+ kōṭu iṉṟi nīr niṟaintaṟṟu
  15. {{0215}} ūruṇi nīr niṟaintaṟṟē ulaku avām pēr aṟivāḷaṉ tiru
  16. {{0660}} calattāl poruḷ ceytu ēmākkal pacu maṇ kalattuḷ nīr peytu irīiyaṟṟu
  17. {{0780}} purantār kaṇ nīr malka+ cākiṟpiṉ cākkāṭu irantu kōḷ takkatu uṭaittu
  18. {{0605}} neṭu nīr maṟavi maṭi tuyil nāṉkum keṭum nīrār kāma+ kalaṉ
  19. {{1320}} niṉaittiruntu nōkkiṉum kāyum aṉaittum nīr yār uḷḷi nōkkiṉīr eṉṟu
  20. {{0149}} nalakku uriyār yār eṉiṉ nāma nīr vaippil piṟaṟku uriyāḷ tōḷ tōyātār
  21. {{0701}} kūṟāmai nōkki kuṟippu aṟivāṉ eññāṉṟum māṟā nīr vaiyakku aṇi

nīra [4 occ.]

  1. {{0219}} nayaṉ uṭaiyāṉ nalkūrntāṉ ātal ceyum nīra ceyyātu amaikalā āṟu
  2. {{0782}} niṟai nīra nīravar kēṇmai piṟai mati+ piṉ nīra pētaiyār naṭpu
  3. {{0034}} maṉattukkaṇ mācu ilaṉ ātal aṉaittu aṟaṉ ākula nīra piṟa
  4. {{0782}} niṟai nīra nīravar kēṇmai piṟai mati+ piṉ nīra pētaiyār naṭpu

nīratu [2 occ.]

  1. {{0745}} koḷaṟku aritāy koṇṭa kūḻttu āki akattār nilaikku eḷitu ām nīratu araṇ
  2. {{0221}} vaṟiyārkku oṉṟu īvatē īkai maṟṟu ellām kuṟiyetirppai nīratu uṭaittu

nīrar [1 occ.]

  1. {{1319}} taṉṉai uṇarttiṉum kāyum piṟarkkum nīr in nīrar ākutir eṉṟu

nīravar [1 occ.]

  1. {{0782}} niṟai nīra nīravar kēṇmai piṟai mati+ piṉ nīra pētaiyār naṭpu

nīraḷ [1 occ.]

  1. {{1111}} nal nīrai vāḻi aṉiccamē niṉṉiṉum mel nīraḷ yām vīḻpavaḷ

nīrāka [1 occ.]

  1. {{1147}} ūravar kauvai eruvāka aṉṉai col nīrāka nīḷum in nōy

nīrār [1 occ.]

  1. {{0605}} neṭu nīr maṟavi maṭi tuyil nāṉkum keṭum nīrār kāma+ kalaṉ

nīrārkkē [1 occ.]

  1. {{0527}} kākkai karavā karaintu uṇṇum ākkamum aṉṉa nīrārkkē uḷa

nīrāṉ [1 occ.]

  1. {{0298}} puṟam tūymai nīrāṉ amaiyum akam tūymai vāymaiyāṉ kāṇappaṭum

nīriṉum [1 occ.]

  1. {{1038}} ēriṉum naṉṟāl eru iṭutal kaṭṭapiṉ nīriṉum naṉṟu ataṉ kāppu

nīrum [4 occ.]

  1. {{0881}} niḻal nīrum iṉṉāta iṉṉā tamar nīrum iṉṉā ām iṉṉā ceyiṉ
  2. {{0881}} niḻal nīrum iṉṉāta iṉṉā tamar nīrum iṉṉā ām iṉṉā ceyiṉ
  3. {{1309}} nīrum niḻalatu iṉitē pulaviyum vīḻunarkaṇṇē iṉitu
  4. {{0742}} maṇi nīrum maṇṇum malaiyum aṇi niḻaṟ kāṭum uṭaiyatu araṇ

nīrai [1 occ.]

  1. {{1111}} nal nīrai vāḻi aṉiccamē niṉṉiṉum mel nīraḷ yām vīḻpavaḷ

nīrttu [4 occ.]

  1. {{0431}} cerukkum ciṉamum ciṟumaiyum illār perukkam perumita nīrttu
  2. {{0596}} uḷḷuvatu ellām uyarvu uḷḷal maṟṟu atu taḷḷiṉum taḷḷāmai nīrttu
  3. {{0777}} cuḻalum icai vēṇṭi vēṇṭā uyirār kaḻal yāppu+ kārikai nīrttu
  4. {{1143}} uṟāatō ūr aṟinta kauvai ataṉai+ peṟāatu peṟṟaṉṉa nīrttu

nīrmai [3 occ.]

  1. {{0195}} cīrmai ciṟappoṭu nīṅkum payaṉ ila nīrmai uṭaiyār coliṉ
  2. {{0017}} neṭuṅ kaṭalum taṉ nīrmai kuṉṟum taṭintu eḻili tāṉ nalkātu āki viṭiṉ
  3. {{1272}} kaṇ niṟainta kārikai kāmpu ēr tōḷ pētaikku+ peṇ niṟainta nīrmai peritu

nīḻalavar [1 occ.]

  1. {{1034}} pala kuṭai nīḻalum tam kuṭaikkīḻ+ kāṇpar alaku uṭai nīḻalavar

nīḻalum [1 occ.]

  1. {{1034}} pala kuṭai nīḻalum tam kuṭaikkīḻ+ kāṇpar alaku uṭai nīḻalavar

nīḷ [2 occ.]

  1. {{0234}} nila varai nīḷ pukaḻ āṟṟiṉ pulavarai+ pōṟṟātu puttēḷ ulaku
  2. {{1022}} āḷviṉaiyum āṉṟa aṟivum eṉa iraṇṭiṉ nīḷ viṉaiyāṉ nīḷum kuṭi

nīḷa [1 occ.]

  1. {{1302}} uppu amaintaṟṟāl pulavi atu ciṟitu mikkaṟṟāl nīḷa viṭal

nīḷum [2 occ.]

  1. {{1147}} ūravar kauvai eruvāka aṉṉai col nīrāka nīḷum in nōy
  2. {{1022}} āḷviṉaiyum āṉṟa aṟivum eṉa iraṇṭiṉ nīḷ viṉaiyāṉ nīḷum kuṭi

nucuppiṟku [1 occ.]

  1. {{1115}} aṉiccappū+ kāl kaḷaiyāḷ peytāḷ nucuppiṟku nalla paṭāa paṟai

nuṭpam [1 occ.]

  1. {{0636}} matinuṭpam nūlōṭu uṭaiyārkku ati nuṭpam yā uḷa muṉ niṟpavai

nuṇ [3 occ.]

  1. {{0726}} vāḷoṭu eṉ vaṉkaṇṇar allārkku nūloṭu eṉ nuṇ avai añcupavarkku
  2. {{0424}} eṇ poruḷavāka+ cela+ colli tāṉ piṟarvāy nuṇ poruḷ kāṇpatu aṟivu
  3. {{0407}} nuṇ māṇ nuḻai pulam illāṉ eḻil nalam maṇ māṇ puṉai pāvai aṟṟu

nuṇaṅkiya [1 occ.]

  1. {{0419}} nuṇaṅkiya kēḷviyar allār vaṇaṅkiya vāyiṉar ātal aritu

nuṇṇiya [1 occ.]

  1. {{0373}} nuṇṇiya nūl pala kaṟpiṉum maṟṟum taṉ uṇmai aṟivē mikum

nuṇṇiyam [1 occ.]

  1. {{0710}} nuṇṇiyam eṉpār aḷakkum kōl kāṇuṅkāl kaṇ allatu illai piṟa

nuṇṇiyar [1 occ.]

  1. {{1126}} kaṇṇuḷḷiṉ pōkār imaippiṉ paruvarār nuṇṇiyar em kātalavar

nutal [3 occ.]

  1. {{1238}} muyaṅkiya kaikaḷai ūkka pacantatu pain toṭi+ pētai nutal
  2. {{1240}} kaṇṇiṉ pacappō paruvaral eytiṉṟē oḷ nutal ceytatu kaṇṭu
  3. {{1328}} ūṭi+ peṟukuvam kollō nutal veyarppa+ kūṭaliṉ tōṉṟiya uppu

nutaṟku [1 occ.]

  1. {{1088}} oḷ nutaṟku ōo uṭaintatē ñāṭpiṉuḷ naṇṇārum uṭkum eṉpīṭu

nutuppēm [2 occ.]

  1. {{1148}} neyyāl eri nutuppēm eṉṟaṟṟāl kauvaiyāṉ kāmam nutuppēm eṉal
  2. {{1148}} neyyāl eri nutuppēm eṉṟaṟṟāl kauvaiyāṉ kāmam nutuppēm eṉal

numar [1 occ.]

  1. {{1318}} tummu+ ceṟuppa aḻutāḷ numar uḷḷal emmai maṟaittirō eṉṟu

nuḻai [1 occ.]

  1. {{0407}} nuṇ māṇ nuḻai pulam illāṉ eḻil nalam maṇ māṇ puṉai pāvai aṟṟu

nuḻaintu [1 occ.]

  1. {{0130}} katam kāttu kaṟṟu aṭaṅkal āṟṟuvāṉ cevvi aṟam pārkkum āṟṟiṉ nuḻaintu

nuṉi [1 occ.]

  1. {{0476}} nuṉi+ kompar ēṟiṉār aḵtu iṟantu ūkkiṉ uyirkku iṟuti āki viṭum

nūl [9 occ.]

  1. {{0440}} kātala kātal aṟiyāmai uykkiṟpiṉ ētila ētilār nūl
  2. {{0727}} pakaiyakattu+ pēṭi kai oḷ vāḷ avaiyakattu añcumavaṉ kaṟṟa nūl
  3. {{0743}} uyarvu akalam tiṇmai arumai in nāṉkiṉ amaivu araṇ eṉṟu uraikkum nūl
  4. {{0401}} araṅku iṉṟi vaṭṭu āṭiyaṟṟē nirampiya nūl iṉṟi+ kōṭṭi koḷal
  5. {{0410}} vilaṅkoṭu makkaḷ aṉaiyar ilaṅku nūl kaṟṟāroṭu ēṉaiyavar
  6. {{0783}} naviltoṟum nūl nayam pōlum payiltoṟum paṇpu uṭaiyāḷar toṭarpu
  7. {{0373}} nuṇṇiya nūl pala kaṟpiṉum maṟṟum taṉ uṇmai aṟivē mikum
  8. {{0560}} ā payaṉ kuṉṟum aṟutoḻilōr nūl maṟappar kāvalaṉ kāvāṉ eṉiṉ
  9. {{0683}} nūlāruḷ nūl vallaṉ ākutal vēlāruḷ veṉṟi viṉai uraippāṉ paṇpu

nūlāruḷ [1 occ.]

  1. {{0683}} nūlāruḷ nūl vallaṉ ākutal vēlāruḷ veṉṟi viṉai uraippāṉ paṇpu

nūlum [1 occ.]

  1. {{0581}} oṟṟum urai cāṉṟa nūlum ivai iraṇṭum teṟṟeṉka maṉṉavaṉ kaṇ

nūloṭu [1 occ.]

  1. {{0726}} vāḷoṭu eṉ vaṉkaṇṇar allārkku nūloṭu eṉ nuṇ avai añcupavarkku

nūlōṭu [1 occ.]

  1. {{0636}} matinuṭpam nūlōṭu uṭaiyārkku ati nuṭpam yā uḷa muṉ niṟpavai

nūlōr [2 occ.]

  1. {{0322}} pakuttu uṇṭu pal uyir ōmputal nūlōr tokuttavaṟṟuḷ ellām talai
  2. {{0941}} mikiṉum kuṟaiyiṉum nōy ceyyum nūlōr vaḷi mutalā eṇṇiya mūṉṟu

nūlōrkkum [1 occ.]

  1. {{0533}} poccāppārkku illai pukaḻmai atu ulakattu e+ pāl nūlōrkkum tuṇivu

nūlpōl [1 occ.]

  1. {{1273}} maṇiyuḷ tikaḻtarum nūlpōl maṭantai aṇiyuḷ tikaḻvatu oṉṟu uṇṭu

nūṟu [1 occ.]

  1. {{0932}} oṉṟu eyti nūṟu iḻakkum cūtarkkum uṇṭāmkol naṉṟu eyti vāḻvatōr āṟu

nūṟkum [1 occ.]

  1. {{0543}} antaṇar nūṟkum aṟattiṟkum ātiyāy niṉṟatu maṉṉavaṉ kōl

nekiḻa [1 occ.]

  1. {{1236}} toṭiyoṭu tōḷ nekiḻa nōval avarai koṭiyar eṉa+ kūṟal nontu

neñcattar [1 occ.]

  1. {{1218}} tuñcuṅkāl tōḷ mēlar āki viḻikkuṅkāl neñcattar āvar viraintu

neñcattār [1 occ.]

  1. {{1128}} neñcattār kātalavarāka veytu uṇṭal añcutum vēpākku aṟintu

neñcattāṉ [2 occ.]

  1. {{0185}} aṟam collum neñcattāṉ aṉmai puṟam collum puṉmaiyāl kāṇappaṭum
  2. {{0169}} avviya neñcattāṉ ākkamum cevviyāṉ kēṭum niṉaikkappaṭum

neñcattu [12 occ.]

  1. {{0786}} mukam naka naṭpatu naṭpu aṉṟu neñcattu akam naka naṭpatu naṭpu
  2. {{1072}} naṉṟu aṟivāriṉ kayavar tiru uṭaiyar neñcattu avalam ilar
  3. {{0161}} oḻukku āṟā+ koḷka oruvaṉ taṉ neñcattu aḻukkāṟu ilāta iyalpu
  4. {{0288}} aḷavu aṟintār neñcattu aṟampōla niṟkum kaḷavu aṟintār neñcil karavu
  5. {{0910}} eṇ cērnta neñcattu iṭaṉ uṭaiyārkku eññāṉṟum peṇ cērntu ām pētaimai il
  6. {{1250}} tuṉṉā+ tuṟantārai neñcattu uṭaiyēmā iṉṉum iḻattum kaviṉ
  7. {{1204}} yāmum uḷēmkol avar neñcattu em neñcattu ōo uḷarē avar
  8. {{1205}} tam neñcattu emmai+ kaṭi koṇṭār nāṇārkol em neñcattu ōvā varal
  9. {{0928}} kaḷittu aṟiyēṉ eṉpatu kaiviṭuka neñcattu oḷittatūum āṅkē mikum
  10. {{1204}} yāmum uḷēmkol avar neñcattu em neñcattu ōo uḷarē avar
  11. {{1205}} tam neñcattu emmai+ kaṭi koṇṭār nāṇārkol em neñcattu ōvā varal
  12. {{0115}} kēṭum perukkamum il alla neñcattu+ kōṭāmai cāṉṟōrkku aṇi

neñcattai [1 occ.]

  1. {{1252}} kāmam eṉa oṉṟō kaṇ iṉṟu eṉ neñcattai yāmattum āḷum toḻil

neñcam [9 occ.]

  1. {{0917}} niṟai neñcam illavar tōyvar piṟa neñcil pēṇi puṇarpavar tōḷ
  2. {{0706}} aṭuttatu kāṭṭum paḷiṅkupōl neñcam kaṭuttatu kāṭṭum mukam
  3. {{1259}} pulappal eṉa+ ceṉṟēṉ pulliṉēṉ neñcam kalattal uṟuvatu kaṇṭu
  4. {{1310}} ūṭal uṇaṅka viṭuvāroṭu eṉ neñcam kūṭuvēm eṉpatu avā
  5. {{1300}} tañcam tamar allar ētilār tām uṭaiya neñcam tamar alvaḻi
  6. {{0272}} vāṉ uyar tōṟṟam evaṉ ceyyum taṉ neñcam tāṉ aṟi kuṟṟappaṭiṉ
  7. {{1299}} tuṉpattiṟku yārē tuṇai āvār tām uṭaiya neñcam tuṇai alvaḻi
  8. {{0116}} keṭuval yāṉ eṉpatu aṟika taṉ neñcam naṭuvu ōrīi alla ceyiṉ
  9. {{0253}} paṭai koṇṭār neñcam pōl naṉṟu ūkkātu oṉṟaṉ uṭal cuvai uṇṭār maṉam

neñcil [2 occ.]

  1. {{0288}} aḷavu aṟintār neñcattu aṟampōla niṟkum kaḷavu aṟintār neñcil karavu
  2. {{0917}} niṟai neñcam illavar tōyvar piṟa neñcil pēṇi puṇarpavar tōḷ

neñciṉ [3 occ.]

  1. {{1053}} karappu ilā neñciṉ kaṭaṉ aṟivār muṉ niṉṟu irappum ōr ēer uṭaittu
  2. {{0276}} neñciṉ tuṟavār tuṟantārpōl vañcittu vāḻvāriṉ vaṉkaṇār il
  3. {{1297}} nāṇum maṟantēṉ avar maṟakkallā eṉ māṇā maṭa neñciṉ paṭṭu

neñciṉārkku [2 occ.]

  1. {{0243}} aruḷ cērnta neñciṉārkku illai iruḷ cērnta iṉṉā ulakam pukal
  2. {{1260}} niṇam tīyil iṭṭaṉṉa neñciṉārkku uṇṭō puṇarntu ūṭi niṟpēm eṉal

neñcu [16 occ.]

  1. {{0281}} eḷḷāmai vēṇṭuvāṉ eṉpāṉ eṉaittu oṉṟum kaḷḷāmai kākka taṉ neñcu
  2. {{1081}} aṇaṅkukol āy mayilkollō kaṉaṅkuḻai mātarkol mālum eṉ neñcu
  3. {{1200}} uṟā arkku uṟu nōy uraippāy kaṭalai+ ceṟā a ay vāḻiya neñcu
  4. {{1242}} kātal avar ilar āka nī nōvatu pētaimai vāḻi eṉ neñcu
  5. {{1246}} kalantu uṇarttum kātalar+ kaṇṭāl pulantu uṇarāy poy+ kāyvu kāyti eṉ
  6. {{1248}} parintu avar nalkār eṉṟu ēṅki pirintavar piṉ celvāy pētai eṉ neñcu
  7. {{1249}} uḷḷattār kātalavar āka uḷḷi nī yāruḻai+ cēṟi eṉ neñcu
  8. {{1264}} kūṭiya kāmam pirintār varavu uḷḷi kōṭu koṭu ēṟum eṉ neñcu
  9. {{1284}} ūṭaṟkaṇ ceṉṟēṉmaṉ tōḻi atu maṟantu kūṭaṟkaṇ ceṉṟatu eṉ neñcu
  10. {{1292}} uṟāatavar+ kaṇṭa kaṇṇum avarai+ ceṟāar eṉa+ cēṟi eṉ neñcu
  11. {{1295}} peṟāamai añcum peṟiṉ pirivu añcum aṟāa iṭumpaittu eṉ neñcu
  12. {{1296}} taṉiyē iruntu niṉaittakkāl eṉṉai+ tiṉiya iruntatu eṉ neñcu
  13. {{1298}} eḷḷiṉ iḷivām eṉṟu eṇṇi avar tiṟam uḷḷum uyir+ kātal neñcu
  14. {{1291}} avar neñcu avarkku ātal kaṇṭum evaṉ neñcē nī emakku ākātatu
  15. {{0293}} taṉ neñcu aṟivatu poyyaṟka poyttapiṉ taṉ neñcē taṉṉai+ cuṭum
  16. {{0842}} aṟivu ilāṉ neñcu uvantu ītal piṟitu yātum illai peṟuvāṉ tavam

neñcē [11 occ.]

  1. {{1112}} malar kāṇiṉ maiyātti neñcē ivaḷ kaṇ palar kāṇum pū okkum eṉṟu
  2. {{1244}} kaṇṇum koḷa+ cēṟi neñcē ivai eṉṉai+ tiṉṉum avar+ kāṇal uṟṟu
  3. {{1241}} niṉaittu oṉṟu collāyō neñcē eṉaittu oṉṟum evva nōy tīrkkum maruntu
  4. {{1237}} pāṭu peṟutiyō neñcē koṭiyārkku eṉ vāṭu tōṭ pūcal uraittu
  5. {{0293}} taṉ neñcu aṟivatu poyyaṟka poyttapiṉ taṉ neñcē taṉṉai+ cuṭum
  6. {{1294}} iṉi aṉṉa niṉṉoṭu cūḻvār yār neñcē tuṉi ceytu tuvvāykāṇ maṟṟu
  7. {{1291}} avar neñcu avarkku ātal kaṇṭum evaṉ neñcē nī emakku ākātatu
  8. {{1293}} keṭṭārkku naṭṭār il eṉpatō neñcē nī peṭṭāṅku avarpiṉ celal
  9. {{1243}} iruntu uḷḷi eṉ parital neñcē parintu uḷḷal paital nōy ceytārkaṇ il
  10. {{1245}} ceṟṟār eṉa+ kaiviṭal uṇṭō neñcē yām uṟṟāl uṟā atavar
  11. {{1247}} kāmam viṭu oṉṟō nāṇ viṭu nal neñcē yāṉō poṟēṉiv iraṇṭu

neṭitu [2 occ.]

  1. {{0562}} kaṭitu ōcci mella eṟika neṭitu ākkam nīṅkāmai vēṇṭupavar
  2. {{0943}} aṟṟāl aḷavu aṟintu uṇka aḵtu uṭampu peṟṟāṉ neṭitu uykkum āṟu

neṭiya [1 occ.]

  1. {{1169}} koṭiyār koṭumaiyiṉ tām koṭiya in nāḷ neṭiya kaḻiyum irā

neṭu [1 occ.]

  1. {{0605}} neṭu nīr maṟavi maṭi tuyil nāṉkum keṭum nīrār kāma+ kalaṉ

neṭuṅ [1 occ.]

  1. {{0017}} neṭuṅ kaṭalum taṉ nīrmai kuṉṟum taṭintu eḻili tāṉ nalkātu āki viṭiṉ

neṭuñ [1 occ.]

  1. {{0566}} kaṭuñ collaṉ kaṇ ilaṉ āyiṉ neṭuñ celvam nīṭu iṉṟi āṅkē keṭum

neṭun [1 occ.]

  1. {{0496}} kaṭal ōṭā kāl val neṭun tēr kaṭal ōṭum nāvāyum oṭā nilattu

neṭum [1 occ.]

  1. {{0495}} neṭum puṉaluḷ vellum mutalai aṭum puṉaliṉ nīṅkiṉ ataṉai+ piṟa

neyyāl [1 occ.]

  1. {{1148}} neyyāl eri nutuppēm eṉṟaṟṟāl kauvaiyāṉ kāmam nutuppēm eṉal

neruñci [1 occ.]

  1. {{1120}} aṉiccamum aṉṉattiṉ tūviyum mātar aṭikku neruñci+ paḻam

nerunal [1 occ.]

  1. {{0336}} nerunal uḷaṉ oruvaṉ iṉṟu illai eṉṉum perumai uṭaittu iv ulaku

nerunalum [1 occ.]

  1. {{1048}} iṉṟum varuvatu kollō nerunalum koṉṟatu pōlum nirappu

nerunaṟṟu [1 occ.]

  1. {{1278}} nerunaṟṟu+ ceṉṟār em kātalar yāmum eḻu nāḷēm mēṉi pacantu

neruppiṉuḷ [1 occ.]

  1. {{1049}} neruppiṉuḷ tuñcalum ākum nirappiṉuḷ yātu oṉṟum kaṇpāṭu aritu

neṟi [4 occ.]

  1. {{0324}} nallāṟu eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum kollāmai cūḻum neṟi
  2. {{0356}} kaṟṟu īṇṭu meypporuḷ kaṇṭār talaippaṭuvar maṟṟu īṇṭu vārā neṟi
  3. {{0477}} āṟṟiṉ aḷavu aṟintu īka atu poruḷ pōṟṟi vaḻaṅkum neṟi
  4. {{0006}} poṟi vāyil aintu avittāṉ poy tīr oḻukka neṟi niṉṟār nīṭu vāḻvār

nēr [2 occ.]

  1. {{0550}} kolaiyiṉ koṭiyārai vēntu oṟuttal paiṅkūḻ kaḷai kaṭṭataṉoṭu nēr
  2. {{0813}} uṟuvatu cīrtūkkum naṭpum peṟuvatu koḷvārum kaḷvarum nēr

nērā [1 occ.]

  1. {{0821}} cīr iṭam kāṇiṉ eṟitaṟku+ paṭṭaṭai nērā nirantavar naṭpu

nērntēṉ [1 occ.]

  1. {{1181}} nayantavarkku nalkāmai nērntēṉ pacanta eṉ paṇpu yārkku uraikkō piṟa

nērvatu [1 occ.]

  1. {{0733}} poṟai oruṅku mēlvaruṅkāl tāṅki iṟaivaṟku iṟai oruṅku nērvatu nāṭu

nontatu [1 occ.]

  1. {{0877}} nōvaṟka nontatu aṟiyārkku mēvaṟka meṉmai pakaivarakattu

nontār [1 occ.]

  1. {{1308}} nōtal evaṉ maṟṟu nontār eṉṟu aḵtu aṟiyum kātalar illāvaḻi

nontu [2 occ.]

  1. {{1236}} toṭiyoṭu tōḷ nekiḻa nōval avarai koṭiyar eṉa+ kūṟal nontu
  2. {{0157}} tiṟaṉ alla taṉpiṟar ceyyiṉum nō nontu aṟaṉ alla ceyyāmai naṉṟu

[2 occ.]

  1. {{0805}} pētaimai oṉṟō peruṅkiḻamai eṉṟu uṇarka nō takka naṭṭār ceyiṉ
  2. {{0157}} tiṟaṉ alla taṉpiṟar ceyyiṉum nō nontu aṟaṉ alla ceyyāmai naṉṟu

nōkka [2 occ.]

  1. {{0090}} mōppa+ kuḻaiyum aṉiccam mukam tirintu nōkka+ kuḻaiyum viruntu
  2. {{1098}} acaiyiyaṟku uṇṭu āṇṭu ōr ēer yāṉ nōkka pacaiyiṉaḷ paiya nakum

nōkkappaṭum [1 occ.]

  1. {{1047}} aṟam cārā nalkuravu īṉṟa tāyāṉum piṟaṉ pōla nōkkappaṭum

nōkkam [2 occ.]

  1. {{1085}} kūṟṟamō kaṇṇō piṇaiyō maṭavaral nōkkam im mūṉṟum uṭaittu
  2. {{1092}} kaṇ kaḷavu koḷḷum ciṟu nōkkam kāmattiṉ cempākam aṉṟu peritu

nōkkā [1 occ.]

  1. {{0184}} kaṇ niṉṟu kaṇ aṟa+ colliṉum collaṟka muṉ iṉṟu piṉ nōkkā+ col

nōkkākkāl [1 occ.]

  1. {{1094}} yāṉ nōkkum kālai nilaṉ nōkkum nōkkākkāl tāṉ nōkki mella nakum

nōkkāta [1 occ.]

  1. {{0148}} piṟaṉ maṉai nōkkāta pēr āṇmai cāṉṟōrkku aṟaṉ oṉṟō āṉṟa oḻukku

nōkkātu [1 occ.]

  1. {{1009}} aṉpu orīi taṟ ceṟṟu aṟam nōkkātu īṭṭiya oṇ poruḷ koḷvār piṟar

nōkkāmai [1 occ.]

  1. {{1095}} kuṟikkoṇṭu nōkkāmai allāl oru kaṇ ciṟakkaṇittāḷ pōla nakum

nōkkāṉ [3 occ.]

  1. {{0865}} vaḻi nōkkāṉ vāyppaṉa ceyyāṉ paḻi nōkkāṉ paṇpu ilaṉ paṟṟārkku iṉitu
  2. {{0865}} vaḻi nōkkāṉ vāyppaṉa ceyyāṉ paḻi nōkkāṉ paṇpu ilaṉ paṟṟārkku iṉitu
  3. {{0528}} potu nōkkāṉ vēntaṉ varicaiyā nōkkiṉ atu nōkki vāḻvār palar

nōkki [16 occ.]

  1. {{1279}} toṭi nōkki meṉ tōḷum nōkki aṭi nōkki aḵtu āṇṭu avaḷ ceytatu
  2. {{0093}} mukattāṉ amarntu iṉitu nōkki akattāṉ ām iṉ coliṉatē aṟam
  3. {{1279}} toṭi nōkki meṉ tōḷum nōkki aṭi nōkki aḵtu āṇṭu avaḷ ceytatu
  4. {{0189}} aṟaṉ nōkki āṟṟum kol vaiyam puṟaṉ nōkki+ puṉ col uraippāṉ poṟai
  5. {{1093}} nōkkiṉāḷ nōkki iṟaiñciṉāḷ aḵtu avaḷ yāppiṉuḷ aṭṭiya nīr
  6. {{0708}} mukam nōkki niṟka amaiyum akam nōkki uṟṟatu uṇarvār+ peṟiṉ
  7. {{0701}} kūṟāmai nōkki kuṟippu aṟivāṉ eññāṉṟum māṟā nīr vaiyakku aṇi
  8. {{0673}} ollum vāy ellām viṉai naṉṟē ollākkāl cellum vāy nōkki+ ceyal
  9. {{1173}} katumeṉa+ tām nōkki+ tāmē kaluḻum itu nakattakkatu uṭaittu
  10. {{0708}} mukam nōkki niṟka amaiyum akam nōkki uṟṟatu uṇarvār+ peṟiṉ
  11. {{0189}} aṟaṉ nōkki āṟṟum kol vaiyam puṟaṉ nōkki+ puṉ col uraippāṉ poṟai
  12. {{1094}} yāṉ nōkkum kālai nilaṉ nōkkum nōkkākkāl tāṉ nōkki mella nakum
  13. {{1279}} toṭi nōkki meṉ tōḷum nōkki aṭi nōkki aḵtu āṇṭu avaḷ ceytatu
  14. {{0542}} vāṉ nōkki vāḻum ulaku ellām maṉṉavaṉ kōl nōkki vāḻum kuṭi
  15. {{0542}} vāṉ nōkki vāḻum ulaku ellām maṉṉavaṉ kōl nōkki vāḻum kuṭi
  16. {{0528}} potu nōkkāṉ vēntaṉ varicaiyā nōkkiṉ atu nōkki vāḻvār palar

nōkkiya [1 occ.]

  1. {{1172}} terintu uṇarā nōkkiya uṇkaṇ parintu uṇarā paital uḻappatu evaṉ

nōkkiṉ [1 occ.]

  1. {{0528}} potu nōkkāṉ vēntaṉ varicaiyā nōkkiṉ atu nōkki vāḻvār palar

nōkkiṉāḷ [2 occ.]

  1. {{1093}} nōkkiṉāḷ nōkki iṟaiñciṉāḷ aḵtu avaḷ yāppiṉuḷ aṭṭiya nīr
  2. {{1082}} nōkkiṉāḷ nōkku etir nōkkutal tākku aṇaṅku tāṉai+ koṇṭaṉṉatu uṭaittu

nōkkiṉīr [1 occ.]

  1. {{1320}} niṉaittiruntu nōkkiṉum kāyum aṉaittum nīr yār uḷḷi nōkkiṉīr eṉṟu

nōkkiṉum [1 occ.]

  1. {{1320}} niṉaittiruntu nōkkiṉum kāyum aṉaittum nīr yār uḷḷi nōkkiṉīr eṉṟu

nōkku [6 occ.]

  1. {{0976}} ciṟiyār uṇarcciyuḷ illai periyārai+ pēṇi+ koḷvēm eṉṉum nōkku
  2. {{1091}} iru nōkku ivaḷ uṇkaṇ uḷḷatu oru nōkku nōy nōkku oṉṟu an nōy maruntu
  3. {{1082}} nōkkiṉāḷ nōkku etir nōkkutal tākku aṇaṅku tāṉai+ koṇṭaṉṉatu uṭaittu
  4. {{1100}} kaṇṇoṭu kaṇ iṇai nōkku okkiṉ vāy+ coṟkaḷ eṉṉa payaṉum ila
  5. {{1091}} iru nōkku ivaḷ uṇkaṇ uḷḷatu oru nōkku nōy nōkku oṉṟu an nōy maruntu
  6. {{1091}} iru nōkku ivaḷ uṇkaṇ uḷḷatu oru nōkku nōy nōkku oṉṟu an nōy maruntu

nōkkutal [2 occ.]

  1. {{1099}} ētilār pōla+ potunōkku nōkkutal kātalār kaṇṇē uḷa
  2. {{1082}} nōkkiṉāḷ nōkku etir nōkkutal tākku aṇaṅku tāṉai+ koṇṭaṉṉatu uṭaittu

nōkkum [5 occ.]

  1. {{1097}} ceṟā a+ ciṟu collum ceṟṟārpōl nōkkum uṟāar pōṉṟu uṟṟār kuṟippu
  2. {{1094}} yāṉ nōkkum kālai nilaṉ nōkkum nōkkākkāl tāṉ nōkki mella nakum
  3. {{1089}} piṇai ēr maṭa nōkkum nāṇum uṭaiyāṭku aṇi evaṉō ētila tantu
  4. {{1094}} yāṉ nōkkum kālai nilaṉ nōkkum nōkkākkāl tāṉ nōkki mella nakum
  5. {{1114}} kāṇiṉ kuvaḷai kaviḻntu nilaṉ nōkkum māṇiḻai kaṇ ovvēm eṉṟu

nōtal [2 occ.]

  1. {{0341}} yātaṉiṉ yātaṉiṉ nīṅkiyāṉ nōtal ataṉiṉ ataṉiṉ ilaṉ
  2. {{1308}} nōtal evaṉ maṟṟu nontār eṉṟu aḵtu aṟiyum kātalar illāvaḻi

nōy [37 occ.]

  1. {{0359}} cārpu uṇarntu cārpu keṭa oḻukiṉ maṟṟu aḻittu+ cārtarā cārtarum nōy
  2. {{0360}} kāmam vekuḷi mayakkam ivai mūṉṟaṉ nāmam keṭa keṭum nōy
  3. {{0429}} etiratā+ kākkum aṟiviṉārkku illai atira varuvatōr nōy
  4. {{0848}} ēvavum ceykalāṉ tāṉ tēṟāṉ av uyir pōom aḷavum ōr nōy
  5. {{0851}} ikal eṉpa ellā uyirkkum pakal eṉṉum paṇpu iṉmai pārikkum nōy
  6. {{0946}} iḻivu aṟintu uṇpāṉkaṇ iṉpampōl niṟkum kaḻi pēr iraiyāṉkaṇ nōy
  7. {{1147}} ūravar kauvai eruvāka aṉṉai col nīrāka nīḷum in nōy
  8. {{1227}} kālai arumpi pakal ellām pōtu āki mālai malarum in nōy
  9. {{0947}} tī aḷavu aṉṟi+ teriyāṉ peritu uṇṇiṉ nōy aḷavu iṉṟi+ paṭum
  10. {{0320}} nōy ellām nōy ceytār mēlavām nōy ceyyār nōy iṉmai vēṇṭupavar
  11. {{1200}} uṟā arkku uṟu nōy uraippāy kaṭalai+ ceṟā a ay vāḻiya neñcu
  12. {{1255}} ceṟṟārpiṉ cellā+ peruntakaimai kāma nōy uṟṟār aṟivatu oṉṟu aṉṟu
  13. {{0320}} nōy ellām nōy ceytār mēlavām nōy ceyyār nōy iṉmai vēṇṭupavar
  14. {{1174}} peyal āṟṟā nīr ulanta uṇkaṇ uyal āṟṟā uyvu il nōy eṉkaṇ niṟuttu
  15. {{1301}} pullātu irā a+ pulattai avar uṟum allal nōy kāṇkam ciṟitu
  16. {{1175}} paṭal āṟṟā paital uḻakkum kaṭal āṟṟā+ kāma nōy ceyta eṉkaṇ
  17. {{1176}} ōo iṉitē emakku in nōy ceyta kaṇ tāam itaṟpaṭṭatu
  18. {{1226}} mālai nōy ceytal maṇantār akalāta kālai aṟintatilēṉ
  19. {{1303}} alantārai allal nōy ceytaṟṟāl tammai+ pulantārai+ pullā viṭal
  20. {{0320}} nōy ellām nōy ceytār mēlavām nōy ceyyār nōy iṉmai vēṇṭupavar
  21. {{1243}} iruntu uḷḷi eṉ parital neñcē parintu uḷḷal paital nōy ceytārkaṇ il
  22. {{1162}} karattalum āṟṟēṉ in nōyai nōy ceytārkku uraittalum nāṇu+ tarum
  23. {{0320}} nōy ellām nōy ceytār mēlavām nōy ceyyār nōy iṉmai vēṇṭupavar
  24. {{0941}} mikiṉum kuṟaiyiṉum nōy ceyyum nūlōr vaḷi mutalā eṇṇiya mūṉṟu
  25. {{1280}} peṇṇiṉāṉ peṇmai uṭaittu eṉpa kaṇṇiṉāṉ kāma nōy colli iravu
  26. {{0315}} aṟiviṉāṉ ākuvatu uṇṭō piṟitiṉ nōy tam nōypōl pōṟṟākkaṭai
  27. {{1171}} kaṇtām kaluḻvatu evaṉkolō taṇṭā nōy tām kāṭṭa yām kaṇṭatu
  28. {{1241}} niṉaittu oṉṟu collāyō neñcē eṉaittu oṉṟum evva nōy tīrkkum maruntu
  29. {{0948}} nōy nāṭi nōy mutal nāṭi atu taṇikkum vāy nāṭi vāyppa+ ceyal
  30. {{0442}} uṟṟa nōy nīkki uṟā amai muṉ kākkum peṟṟiyār+ pēṇi+ koḷal
  31. {{1160}} aritu āṟṟi allal nōy nīkki pirivu āṟṟi piṉ iruntu vāḻvār palar
  32. {{0853}} ikal eṉṉum evva nōy nīkkiṉ taval illā+ tā il viḷakkam tarum
  33. {{1091}} iru nōkku ivaḷ uṇkaṇ uḷḷatu oru nōkku nōy nōkku oṉṟu an nōy maruntu
  34. {{0261}} uṟṟa nōy nōṉṟal uyirkku uṟukaṇ ceyyāmai aṟṟē tavattiṟku uru
  35. {{0206}} tī+ pāla tāṉ piṟarkaṇ ceyyaṟka nōy+ pāla taṉṉai aṭal vēṇṭātāṉ
  36. {{1091}} iru nōkku ivaḷ uṇkaṇ uḷḷatu oru nōkku nōy nōkku oṉṟu an nōy maruntu
  37. {{0948}} nōy nāṭi nōy mutal nāṭi atu taṇikkum vāy nāṭi vāyppa+ ceyal

nōyum [1 occ.]

  1. {{1183}} cāyalum nāṇum avar koṇṭār kaimmāṟā nōyum pacalaiyum tantu

nōyai [2 occ.]

  1. {{1161}} maṟaippēṉmaṉ yāṉ iḵtō nōyai iṟaippavarkku ūṟṟunīr pōla mikum
  2. {{1162}} karattalum āṟṟēṉ in nōyai nōy ceytārkku uraittalum nāṇu+ tarum

nōykku [1 occ.]

  1. {{1102}} piṇikku maruntu piṟamaṉ aṇiyiḻai taṉ nōykku+ tāṉē maruntu

nōypōl [1 occ.]

  1. {{0315}} aṟiviṉāṉ ākuvatu uṇṭō piṟitiṉ nōy tam nōypōl pōṟṟākkaṭai

nōlātavar [1 occ.]

  1. {{0270}} ilar palar ākiya kāraṇam nōṟpār cilar palar nōlātavar

nōvatu [2 occ.]

  1. {{0237}} pukaḻpaṭa vāḻātār tam nōvār tammai ikaḻvārai nōvatu evaṉ
  2. {{1242}} kātal avar ilar āka nī nōvatu pētaimai vāḻi eṉ neñcu

nōvar [1 occ.]

  1. {{1219}} naṉaviṉāṉ nalkārai nōvar kaṉaviṉāṉ kātalar+ kāṇātavar

nōval [1 occ.]

  1. {{1236}} toṭiyoṭu tōḷ nekiḻa nōval avarai koṭiyar eṉa+ kūṟal nontu

nōvaṟka [1 occ.]

  1. {{0877}} nōvaṟka nontatu aṟiyārkku mēvaṟka meṉmai pakaivarakattu

nōvār [1 occ.]

  1. {{0237}} pukaḻpaṭa vāḻātār tam nōvār tammai ikaḻvārai nōvatu evaṉ

nōṟkiṟpavar [1 occ.]

  1. {{0159}} tuṟantāriṉ tūymai uṭaiyar iṟantārvāy iṉṉā+ col nōṟkiṟpavar

nōṟkiṟpavarkku [1 occ.]

  1. {{0267}} cuṭa+ cuṭarum poṉpōl oḷi viṭum tuṉpam cuṭaccuṭa nōṟkiṟpavarkku

nōṟpār [2 occ.]

  1. {{0270}} ilar palar ākiya kāraṇam nōṟpār cilar palar nōlātavar
  2. {{0160}} uṇṇātu nōṟpār periyar piṟar collum iṉṉā+ col nōṟpāriṉ piṉ

nōṟpāriṉ [2 occ.]

  1. {{0048}} āṟṟiṉ oḻukki aṟaṉ iḻukkā ilvāḻkkai nōṟpāriṉ nōṉmai uṭaittu
  2. {{0160}} uṇṇātu nōṟpār periyar piṟar collum iṉṉā+ col nōṟpāriṉ piṉ

nōṟṟaliṉ [1 occ.]

  1. {{0269}} kūṟṟam kutittalum kaikūṭum nōṟṟaliṉ āṟṟal talaippaṭṭavarkku

nōṟṟāṉkol [1 occ.]

  1. {{0070}} makaṉ tantaikku āṟṟum utavīvaṉ tantai eṉ nōṟṟāṉkol eṉum col

nōṉā [2 occ.]

  1. {{1163}} kāmamum nāṇum uyir kāvā+ tūṅkum eṉ nōṉā uṭampiṉakattu
  2. {{1132}} nōṉā uṭampum uyirum maṭal ēṟum nāṇiṉai nīkki niṟuttu

nōṉpiṟku [1 occ.]

  1. {{0344}} iyalpu ākum nōṉpiṟku oṉṟu iṉmai uṭaimai mayal ākum maṟṟum peyarttu

nōṉmai [2 occ.]

  1. {{0048}} āṟṟiṉ oḻukki aṟaṉ iḻukkā ilvāḻkkai nōṟpāriṉ nōṉmai uṭaittu
  2. {{0984}} kollā nalattatu nōṉmai piṟar tīmai collā nalattatu cālpu

nōṉṟal [1 occ.]

  1. {{0261}} uṟṟa nōy nōṉṟal uyirkku uṟukaṇ ceyyāmai aṟṟē tavattiṟku uru

paka [1 occ.]

  1. {{0187}} paka+ colli+ kēḷir+ pirippar naka+ colli naṭpu āṭal tēṟṟātavar

pakaṭu [1 occ.]

  1. {{0624}} maṭutta vāy ellām pakaṭu aṉṉāṉ uṟṟa iṭukkaṇ iṭarppāṭu uṭaittu

pakal [4 occ.]

  1. {{1227}} kālai arumpi pakal ellām pōtu āki mālai malarum in nōy
  2. {{0851}} ikal eṉpa ellā uyirkkum pakal eṉṉum paṇpu iṉmai pārikkum nōy
  3. {{0852}} pakal karuti+ paṟṟā ceyiṉum ikal karuti iṉṉā ceyyāmai talai
  4. {{0481}} pakal vellum kūkaiyai+ kākkai ikal vellum vēntarkku vēṇṭum poḻutu

pakalum [1 occ.]

  1. {{0999}} nakal vallar allārkku mā iru ñālam pakalum pāṟ paṭṭaṉṟu iruḷ

pakavaṉ [1 occ.]

  1. {{0001}} akaram mutala eḻuttu ellām āti pakavaṉ mutaṟṟē ulaku

pakavu [1 occ.]

  1. {{0889}} eṭ pakavu aṉṉa ciṟumaittē āyiṉum uṭpakai uḷḷatu ām kēṭu

pakāaṉ [1 occ.]

  1. {{0876}} tēṟiṉum tēṟā viṭiṉum aḻiviṉkaṇ tēṟāṉ pakāaṉ viṭal

pakutiyāṉ [1 occ.]

  1. {{0111}} takuti eṉa oṉṟum naṉṟē pakutiyāṉ pāṟpaṭṭu oḻukappeṟiṉ

pakuttu [1 occ.]

  1. {{0322}} pakuttu uṇṭu pal uyir ōmputal nūlōr tokuttavaṟṟuḷ ellām talai

pakai [17 occ.]

  1. {{0434}} kuṟṟamē kākka poruḷāka kuṟṟamē aṟṟam tarūum pakai
  2. {{0861}} valiyārkku māṟu ēṟṟal ōmpuka ōmpā meliyārmēl mēka pakai
  3. {{0867}} koṭuttum koḷalvēṇṭum maṉṟa aṭuttu iruntu māṇāta ceyvāṉ pakai
  4. {{0872}} vil ēr uḻavar pakai koḷiṉum koḷḷaṟka col ēr uḻavar pakai
  5. {{1225}} kālaikku+ ceyta naṉṟu eṉkol evaṉkol yāṉ mālaikku+ ceyta pakai
  6. {{0875}} taṉ tuṇai iṉṟāl pakai iraṇṭāl tāṉ oruvaṉ iṉ tuṇaiyā+ koḷka avaṟṟiṉ oṉṟu
  7. {{0207}} eṉai+ pakai uṟṟārum uyvar viṉai+ pakai vīyātu piṉ ceṉṟu aṭum
  8. {{0744}} ciṟu kāppiṉ pēr iṭattatu āki uṟu pakai ūkkam aḻippatu araṇ
  9. {{0674}} viṉai pakai eṉṟu iraṇṭiṉ eccam niṉaiyuṅkāl tī eccam pōla+ teṟum
  10. {{0871}} pakai eṉṉum paṇpu ilataṉai oruvaṉ nakaiyēyum vēṇṭaṟpāṟṟu aṉṟu
  11. {{0450}} pallār pakai koḷaliṉ pattu aṭutta tīmaittē nallār toṭar kaiviṭal
  12. {{0872}} vil ēr uḻavar pakai koḷiṉum koḷḷaṟka col ēr uḻavar pakai
  13. {{0873}} ēmuṟṟavariṉum ēḻai tamiyaṉāy+ pallār pakai koḷpavaṉ
  14. {{0874}} pakai naṭpā+ koṇṭu oḻukum paṇpu uṭaiyāḷaṉ takaimaikkaṇ taṅkiṟṟu ulaku
  15. {{0830}} pakai naṭpu ām kālam varuṅkāl mukam naṭṭu akam naṭpu orīi viṭal
  16. {{0146}} pakai pāvam accam paḻi eṉa nāṉkum ikavā ām il iṟappāṉkaṇ
  17. {{0207}} eṉai+ pakai uṟṟārum uyvar viṉai+ pakai vīyātu piṉ ceṉṟu aṭum

pakaikku [1 occ.]

  1. {{0863}} añcum aṟiyāṉ amaivu ilaṉ īkalāṉ tañcam eḷiyaṉ pakaikku

pakaimaiyum [1 occ.]

  1. {{0709}} pakaimaiyum kēṇmaiyum kaṇ uraikkum kaṇṇiṉ vakaimai uṇarvār+ peṟiṉ

pakaiyakattu [2 occ.]

  1. {{0723}} pakaiyakattu+ cāvār eḷiyar ariyar avaiyakattu añcātavar
  2. {{0727}} pakaiyakattu+ pēṭi kai oḷ vāḷ avaiyakattu añcumavaṉ kaṟṟa nūl

pakaiyum [2 occ.]

  1. {{0304}} nakaiyum uvakaiyum kollum ciṉattiṉ pakaiyum uḷavō piṟa
  2. {{0734}} uṟu paciyum ōvā+ piṇiyum ceṟu pakaiyum cērātu iyalvatu nāṭu

pakaiyuḷḷum [1 occ.]

  1. {{0995}} nakaiyuḷḷum iṉṉātu ikaḻcci pakaiyuḷḷum paṇpu uḷa pāṭu aṟivār māṭṭu

pakaivar [2 occ.]

  1. {{0882}} vāḷpōl pakaivarai añcaṟka añcuka kēḷpōl pakaivar toṭarpu
  2. {{0869}} ceṟuvārkku+ cēṇ ikavā iṉpam aṟivu ilā añcum pakaivar+ peṟiṉ

pakaivarakattu [1 occ.]

  1. {{0877}} nōvaṟka nontatu aṟiyārkku mēvaṟka meṉmai pakaivarakattu

pakaivarāṉ [1 occ.]

  1. {{0817}} nakai vakaiyar ākiya naṭpiṉ pakaivarāṉ pattu aṭutta kōṭi uṟum

pakaivarai [2 occ.]

  1. {{0882}} vāḷpōl pakaivarai añcaṟka añcuka kēḷpōl pakaivar toṭarpu
  2. {{0465}} vakai aṟa+ cūḻātu eḻutal pakaivarai+ pātti+ paṭuppatu ōr āṟu

pakaivarkaṇ [1 occ.]

  1. {{0878}} vakai aṟintu taṟ ceytu taṟ kāppa māyum pakaivarkaṇ paṭṭa cerukku

pakkattuḷ [1 occ.]

  1. {{0639}} paḻutu eṇṇum mantiriyiṉ pakkattuḷ tev ōr eḻupatu kōṭi uṟum

pakku [1 occ.]

  1. {{1068}} iravu eṉṉum ēmāppu il tōṇi karavu eṉṉum pār tākka pakku viṭum

pacakkamaṉ [1 occ.]

  1. {{1189}} pacakkamaṉ paṭṭāṅku eṉ mēṉi nayappittār nal nilaiyar āvar eṉiṉ

pacanta [1 occ.]

  1. {{1181}} nayantavarkku nalkāmai nērntēṉ pacanta eṉ paṇpu yārkku uraikkō piṟa

pacantatu [1 occ.]

  1. {{1238}} muyaṅkiya kaikaḷai ūkka pacantatu pain toṭi+ pētai nutal

pacantāḷ [1 occ.]

  1. {{1188}} pacantāḷ ivaḷ eṉpatu allāl ivaḷai+ tuṟantār avar eṉpār il

pacantu [2 occ.]

  1. {{1278}} nerunaṟṟu+ ceṉṟār em kātalar yāmum eḻu nāḷēm mēṉi pacantu
  2. {{1232}} nayantavar nalkāmai colluva pōlum pacantu paṉi vārum kaṇ

pacappu [8 occ.]

  1. {{1182}} avar tantār eṉṉum takaiyāl ivartantu eṉ mēṉimēl ūrum pacappu
  2. {{1184}} uḷḷuvaṉmaṉ yāṉ uraippatu avartiṟamāl kaḷḷam piṟavō pacappu
  3. {{1186}} viḷakku aṟṟam pārkkum iruḷēpōl koṇkaṉ muyakku aṟṟam pārkkum pacappu
  4. {{1187}} pulli+ kiṭantēṉ puṭaipeyarntēṉ av aḷavil aḷḷikkoḷvaṟṟē pacappu
  5. {{1265}} kāṇkamaṉ koṇkaṉai+ kaṇ āra kaṇṭapiṉ nīṅkum eṉ meṉ tōṭ pacappu
  6. {{1239}} muyakkiṭai+ taṇ vaḷi pōḻa pacappu uṟṟa pētai peru maḻaikkaṇ
  7. {{1185}} uvakkāṇ em kātalar celvār ivakkāṇ eṉ mēṉi pacappu ūrvatu
  8. {{1190}} pacappu eṉa+ pēr peṟutal naṉṟē nayappittār nalkāmai tūṟṟār eṉiṉ

pacappō [1 occ.]

  1. {{1240}} kaṇṇiṉ pacappō paruvaral eytiṉṟē oḷ nutal ceytatu kaṇṭu

pacalaiyum [1 occ.]

  1. {{1183}} cāyalum nāṇum avar koṇṭār kaimmāṟā nōyum pacalaiyum tantu

paci [5 occ.]

  1. {{0013}} viṇ iṉṟu poyppiṉ virinīr viyaṉ ulakattu uḷ niṉṟu uṭaṟṟum paci
  2. {{0225}} āṟṟuvār āṟṟal paci āṟṟal a+ paciyai māṟṟuvār āṟṟaliṉ piṉ
  3. {{0227}} pāttu ūṇ marīiyavaṉai+ paci eṉṉum tī+ piṇi tīṇṭal aritu
  4. {{0656}} īṉṟāḷ paci kāṇpāṉ āyiṉum ceyyaṟka cāṉṟōr paḻikkum viṉai
  5. {{0226}} aṟṟār aḻi paci tīrttal aḵtu oruvaṉ peṟṟāṉ poruḷ vaippu uḻi

pacittu [1 occ.]

  1. {{0944}} aṟṟatu aṟintu kaṭaippiṭittu māṟu alla tuykka tuvara+ pacittu

pacippar [1 occ.]

  1. {{0837}} ētilār āra tamar pacippar pētai peruñ celvam uṟṟakkaṭai

paciyum [1 occ.]

  1. {{0734}} uṟu paciyum ōvā+ piṇiyum ceṟu pakaiyum cērātu iyalvatu nāṭu

paciyai [1 occ.]

  1. {{0225}} āṟṟuvār āṟṟal paci āṟṟal a+ paciyai māṟṟuvār āṟṟaliṉ piṉ

pacu [1 occ.]

  1. {{0660}} calattāl poruḷ ceytu ēmākkal pacu maṇ kalattuḷ nīr peytu irīiyaṟṟu

pacum [1 occ.]

  1. {{0016}} vicumpiṉ tuḷi vīḻiṉ allāl maṟṟu āṅkē pacum pul talai kāṇpu aritu

pacaiyiṉaḷ [1 occ.]

  1. {{1098}} acaiyiyaṟku uṇṭu āṇṭu ōr ēer yāṉ nōkka pacaiyiṉaḷ paiya nakum

paṭartarum [1 occ.]

  1. {{1229}} pati maruṇṭu paital uḻakkum mati maruṇṭu mālai paṭartarum pōḻtu

paṭal [2 occ.]

  1. {{1175}} paṭal āṟṟā paital uḻakkum kaṭal āṟṟā+ kāma nōy ceyta eṉkaṇ
  2. {{1136}} maṭal ūrtal yāmattum uḷḷuvēṉ maṉṟa paṭal ollā pētaikku eṉ kaṇ

paṭā [2 occ.]

  1. {{0038}} vīḻ nāḷ paṭā amai naṉṟu āṟṟiṉ aḵtu oruvaṉ vāḻ nāḷ vaḻi aṭaikkum kal
  2. {{0921}} uṭka+ paṭā ar oḷi iḻappar eññāṉṟum kaḷ kātal koṇṭu oḻukuvār

paṭāa [3 occ.]

  1. {{1115}} aṉiccappū+ kāl kaḷaiyāḷ peytāḷ nucuppiṟku nalla paṭāa paṟai
  2. {{1108}} vīḻum iruvarkku iṉitē vaḷi iṭai pōḻa+ paṭāa muyakku
  3. {{1087}} kaṭāa+ kaḷiṟṟiṉmēl kaṇ paṭām mātar paṭāa mulaimēl tukil

paṭāaki [1 occ.]

  1. {{1210}} viṭāatu ceṉṟārai+ kaṇṇiṉāl kāṇa+ paṭāaki vāḻi mati

paṭāatavar [1 occ.]

  1. {{0623}} iṭumpaikku iṭumpai paṭuppar iṭumpaikku iṭumpai paṭāatavar

paṭāatavaṉ [1 occ.]

  1. {{1004}} eccam eṉṟu eṉ eṇṇum kollō oruvarāl nacca+ paṭāatavaṉ

paṭāta [2 occ.]

  1. {{0418}} kēṭpiṉum kēḷā+ takaiyavē kēḷviyāl tōṭka+ paṭāta cevi
  2. {{0776}} viḻuppuṇ paṭāta nāḷ ellām vaḻukkiṉuḷ vaikkum taṉ nāḷai eṭuttu

paṭām [1 occ.]

  1. {{1087}} kaṭāa+ kaḷiṟṟiṉmēl kaṇ paṭām mātar paṭāa mulaimēl tukil

paṭāvāṟu [1 occ.]

  1. {{1140}} yām kaṇṇiṉ kāṇa nakupa aṟivu illār yām paṭṭa tām paṭāvāṟu

paṭi [1 occ.]

  1. {{0606}} paṭi uṭaiyār paṟṟu amaintakkaṇṇum maṭi uṭaiyār māṇ payaṉ eytal aritu

paṭivattar [1 occ.]

  1. {{0586}} tuṟantār paṭivattar āki iṟantu ārāyntu eṉ ceyiṉum cōrvu ilatu oṟṟu

paṭiṟu [1 occ.]

  1. {{0091}} iṉ col āl īram aḷaii paṭiṟu ila ām cemporuḷ kaṇṭār vāy+ col

paṭiṟṟu [2 occ.]

  1. {{0275}} paṟṟu aṟṟōm eṉpār paṭiṟṟu oḻukkam eṟṟu ēṟṟu eṉṟu ētam palavum tarum
  2. {{0271}} vañca maṉattāṉ paṭiṟṟu oḻukkam pūtaṅkaḷ aintum akattē nakum

paṭiṉ [5 occ.]

  1. {{0216}} payaṉ maram uḷḷūr+ paḻuttaṟṟāl celvam nayaṉ uṭaiyāṉkaṇ paṭiṉ
  2. {{0217}} maruntu āki+ tappā marattaṟṟāl celvam peruntakaiyāṉkaṇ paṭiṉ#
  3. {{0558}} iṉmaiyiṉ iṉṉātu uṭaimai muṟai ceyyā maṉṉavaṉ kōṟkīḻ+ paṭiṉ
  4. {{0977}} iṟappē purinta toḻiṟṟu ām ciṟappum tāṉ cīr allavarkaṇ paṭiṉ
  5. {{0886}} oṉṟāmai oṉṟiyārkaṇ paṭiṉ eññāṉṟum poṉṟāmai oṉṟal aritu

paṭiṉum [1 occ.]

  1. {{0654}} iṭukkaṇ paṭiṉum iḷivanta ceyyār naṭukku aṟṟa kāṭciyavar

paṭu [1 occ.]

  1. {{0172}} paṭu payaṉ veḵki paḻippaṭuva ceyyār naṭuvu aṉmai nāṇupavar

paṭukkum [1 occ.]

  1. {{0372}} pētai+ paṭukkum iḻavu ūḻ aṟivu akaṟṟum ākal ūḻ uṟṟakkaṭai

paṭuttu [1 occ.]

  1. {{0512}} vāri perukki vaḷam paṭuttu uṟṟavai ārāyvāṉ ceyka viṉai

paṭupayaṉum [1 occ.]

  1. {{0676}} muṭivum iṭaiyūṟum muṟṟiyāṅku eytum paṭupayaṉum pārttu+ ceyal

paṭupākku [2 occ.]

  1. {{0136}} oḻukkattiṉ olkār uravōr iḻukkattiṉ ētam paṭupākku aṟintu
  2. {{0164}} aḻukkāṟṟiṉ allavai ceyyār iḻukku āṟṟiṉ ētam paṭupākku aṟintu

paṭuppatu [1 occ.]

  1. {{0465}} vakai aṟa+ cūḻātu eḻutal pakaivarai+ pātti+ paṭuppatu ōr āṟu

paṭuppar [1 occ.]

  1. {{0623}} iṭumpaikku iṭumpai paṭuppar iṭumpaikku iṭumpai paṭāatavar

paṭum [7 occ.]

  1. {{0625}} aṭukki variṉum aḻivu ilāṉ uṟṟa iṭukkaṇ iṭukkaṇ paṭum
  2. {{0933}} uruḷ āyam ōvātu kūṟiṉ poruḷ āyam pōoy+ puṟamē paṭum
  3. {{0947}} tī aḷavu aṉṟi+ teriyāṉ peritu uṇṇiṉ nōy aḷavu iṉṟi+ paṭum
  4. {{1037}} toṭi+ puḻuti kaḵcā uṇakkiṉ piṭittu eruvum vēṇṭātu cāla+ paṭum
  5. {{1045}} nalkuravu eṉṉum iṭumpaiyuḷ palkurai+ tuṉpaṅkaḷ ceṉṟu paṭum
  6. {{1046}} naṟ poruḷ naṉku uṇarntu colliṉum nalkūrntār col poruṭ cōrvu paṭum
  7. {{1138}} niṟai ariyar maṉ aḷiyar eṉṉātu kāmam maṟai iṟantu maṉṟu paṭum

paṭai [13 occ.]

  1. {{0555}} allaṟpaṭṭu āṟṟātu aḻuta kaṇṇīr aṉṟē celvattai+ tēykkum paṭai
  2. {{0764}} aḻivu iṉṟu aṟaipōkātu āki vaḻivanta vaṉkaṇatuvē paṭai
  3. {{0765}} kūṟṟu uṭaṉṟu mēlvariṉum kūṭi etir niṟkum āṟṟalatuvē paṭai
  4. {{0769}} ciṟumaiyum cellā+ tuṉiyum vaṟumaiyum illāyiṉ vellum paṭai
  5. {{0985}} āṟṟuvār āṟṟal paṇital atu cāṉṟōr māṟṟārai māṟṟum paṭai
  6. {{1228}} aḻal pōlum mālaikku+ tūtu āki āyaṉ kuḻalpōlum kollum paṭai
  7. {{1258}} pala māya+ kaḷvaṉ paṇimoḻi aṉṟō nam peṇmai uṭaikkum paṭai
  8. {{1324}} pulli viṭāa+ pulaviyuḷ tōṉṟum eṉ uḷḷam uṭaikkum paṭai
  9. {{0828}} toḻuta kaiyuḷḷum paṭai oṭuṅkum oṉṉār aḻuta kaṇṇīrum aṉaittu
  10. {{0381}} paṭai kuṭi kūḻ amaiccu naṭpu araṇ āṟum uṭaiyāṉ aracaruḷ ēṟu
  11. {{0253}} paṭai koṇṭār neñcam pōl naṉṟu ūkkātu oṉṟaṉ uṭal cuvai uṇṭār maṉam
  12. {{0768}} aṭal takaiyum āṟṟalum il eṉiṉum tāṉai paṭai+ takaiyāṉ pāṭu peṟum
  13. {{0761}} uṟuppu amaintu ūṟu añcā vel paṭai vēntaṉ veṟukkaiyuḷ ellām talai

paṭaikku [2 occ.]

  1. {{0766}} maṟam māṉam māṇṭa vaḻi+ celavu tēṟṟam eṉa nāṉkē ēmam paṭaikku
  2. {{0762}} ulaivu iṭattu ūṟu añcā vaṉkaṇ tolaivu iṭattu tol paṭaikku allāl aritu

paṭaiyāṉ [2 occ.]

  1. {{0498}} ciṟu paṭaiyāṉ cel iṭam cēriṉ uṟu paṭaiyāṉ ūkkam aḻintu viṭum
  2. {{0498}} ciṟu paṭaiyāṉ cel iṭam cēriṉ uṟu paṭaiyāṉ ūkkam aḻintu viṭum

paṭṭa [4 occ.]

  1. {{0878}} vakai aṟintu taṟ ceytu taṟ kāppa māyum pakaivarkaṇ paṭṭa cerukku
  2. {{1140}} yām kaṇṇiṉ kāṇa nakupa aṟivu illār yām paṭṭa tām paṭāvāṟu
  3. {{0408}} nallārkaṇ paṭṭa vaṟumaiyiṉ iṉṉātē kallārkaṇ paṭṭa tiru
  4. {{0408}} nallārkaṇ paṭṭa vaṟumaiyiṉ iṉṉātē kallārkaṇ paṭṭa tiru

paṭṭaṭai [1 occ.]

  1. {{0821}} cīr iṭam kāṇiṉ eṟitaṟku+ paṭṭaṭai nērā nirantavar naṭpu

paṭṭaṉṟu [1 occ.]

  1. {{0999}} nakal vallar allārkku mā iru ñālam pakalum pāṟ paṭṭaṉṟu iruḷ

paṭṭāṅku [1 occ.]

  1. {{1189}} pacakkamaṉ paṭṭāṅku eṉ mēṉi nayappittār nal nilaiyar āvar eṉiṉ

paṭṭār [1 occ.]

  1. {{0819}} kaṉaviṉum iṉṉātu maṉṉō viṉai vēṟu col vēṟu paṭṭār toṭarpu

paṭṭi [1 occ.]

  1. {{1074}} aka+ paṭṭi āvārai+ kāṇiṉ avariṉ mikappaṭṭu+ cemmākkum kīḻ

paṭṭu [5 occ.]

  1. {{0127}} yā kāvār āyiṉum nā kākka kāvākkāl cōkāppar col iḻukku+ paṭṭu
  2. {{0266}} tavam ceyvār tam karumam ceyvār maṟṟu allār avam ceyvār ācaiyuḷ paṭṭu
  3. {{1297}} nāṇum maṟantēṉ avar maṟakkallā eṉ māṇā maṭa neñciṉ paṭṭu
  4. {{0996}} paṇpu uṭaiyār+ paṭṭu uṇṭu ulakam atu iṉṟēl maṇ pukku māyvatumaṉ
  5. {{0597}} citaiviṭattu olkār uravōr putai ampiṉ paṭṭu+ pāṭu ūṉṟum kaḷiṟu

paṇ [1 occ.]

  1. {{0573}} paṇ eṉ ām pāṭaṟku iyaipu iṉṟēl kaṇ eṉ ām kaṇṇōṭṭam illāta kaṇ

paṇital [3 occ.]

  1. {{0985}} āṟṟuvār āṟṟal paṇital atu cāṉṟōr māṟṟārai māṟṟum paṭai
  2. {{0125}} ellārkkum naṉṟu ām paṇital avaruḷḷum celvarkkē celvam takaittu
  3. {{0963}} perukkattu vēṇṭum paṇital ciṟiya curukkattu vēṇṭum uyarvu

paṇintu [1 occ.]

  1. {{0680}} uṟai ciṟiyār uḷ naṭuṅkal añci kuṟai peṟiṉ koḷvar periyār+ paṇintu

paṇimoḻi [2 occ.]

  1. {{1258}} pala māya+ kaḷvaṉ paṇimoḻi aṉṟō nam peṇmai uṭaikkum paṭai
  2. {{1121}} pāloṭu tēṉ kalantaṟṟē paṇimoḻi vāl eyiṟu ūṟiya nīr

paṇiyumām [1 occ.]

  1. {{0978}} paṇiyumām eṉṟum perumai ciṟumai aṇiyumām taṉṉai viyantu

paṇivu [2 occ.]

  1. {{0960}} nalam vēṇṭiṉ nāṇ uṭaimai vēṇṭum kulam vēṇṭiṉ vēṇṭuka yārkkum paṇivu
  2. {{0095}} paṇivu uṭaiyaṉ iṉcolaṉ ātal oruvaṟku aṇi alla maṟṟu+ piṟa

paṇai [1 occ.]

  1. {{1234}} paṇai nīṅki+ pain toṭi cōrum tuṇai nīṅki+ tol kaviṉ vāṭiya tōḷ

paṇṭam [1 occ.]

  1. {{0475}} pīli pey cākāṭum accu iṟum a+ paṇṭam cāla mikuttu+ peyiṉ

paṇṭu [2 occ.]

  1. {{1083}} paṇṭu aṟiyēṉ kūṟṟu eṉpataṉai iṉi aṟintēṉ peṇtakaiyāṉ pēr amar+ kaṭṭu
  2. {{1133}} nāṇoṭu nal āṇmai paṇṭu uṭaiyēṉ iṉṟu uṭaiyēṉ kāmuṟṟār ēṟum maṭal

paṇpiṉ [3 occ.]

  1. {{0955}} vaḻaṅkuvatu uḷvīḻntakkaṇṇum paḻaṅkuṭi paṇpiṉ talai+ pirital iṉṟu
  2. {{0097}} nayaṉ īṉṟu naṉṟi payakkum payaṉ īṉṟu paṇpiṉ talaippiriyā+ col
  3. {{0810}} viḻaiyār viḻaiyappaṭupa paḻaiyārkaṇ paṇpiṉ talaippiriyātār

paṇpiṉārkaṇṇum [1 occ.]

  1. {{0579}} oṟuttāṟṟum paṇpiṉārkaṇṇum kaṇṇōṭi+ poṟuttāṟṟum paṇpē talai

paṇpu [25 occ.]

  1. {{0681}} aṉpu uṭaimai āṉṟa kuṭippiṟattal vēntu avām paṇpu uṭaimai tūtu uraippāṉ
  2. {{0683}} nūlāruḷ nūl vallaṉ ākutal vēlāruḷ veṉṟi viṉai uraippāṉ paṇpu
  3. {{0688}} tūymai tuṇaimai tuṇivu uṭaimai im mūṉṟiṉ vāymai vaḻi uraippāṉ paṇpu
  4. {{0700}} paḻaiyam eṉa+ karuti paṇpu alla ceyyum keḻutakaimai kēṭu tarum
  5. {{0469}} naṉṟu āṟṟaluḷḷum tavaṟu uṇṭu avaravar paṇpu aṟintu āṟṟākkaṭai
  6. {{0998}} naṇpu āṟṟār āki nayam ila ceyvārkkum paṇpu āṟṟārātal kaṭai
  7. {{0194}} nayaṉ cārā naṉmaiyiṉ nīkkum payaṉ cārā+ paṇpu il col pallārakattu
  8. {{0912}} payaṉ tūkki+ paṇpu uraikkum paṇpu il makaḷir nayaṉ tūkki naḷḷā viṭal
  9. {{0871}} pakai eṉṉum paṇpu ilataṉai oruvaṉ nakaiyēyum vēṇṭaṟpāṟṟu aṉṟu
  10. {{0865}} vaḻi nōkkāṉ vāyppaṉa ceyyāṉ paḻi nōkkāṉ paṇpu ilaṉ paṟṟārkku iṉitu
  11. {{0811}} parukuvār pōliṉum paṇpu ilār kēṇmai perukaliṉ kuṉṟal iṉitu
  12. {{1000}} paṇpu ilāṉ peṟṟa peruñ celvam naṉ pāl kalam tīmaiyāl tirintaṟṟu
  13. {{0997}} aram pōlum kūrmaiyarēṉum maram pōlvar makkaṭ paṇpu illātavar
  14. {{0851}} ikal eṉpa ellā uyirkkum pakal eṉṉum paṇpu iṉmai pārikkum nōy
  15. {{0991}} eṇ patattāl eytal eḷitu eṉpa yārmāṭṭum paṇpu uṭaimai eṉṉum vaḻakku
  16. {{0992}} aṉpu uṭaimai āṉṟa kuṭippiṟattal iv iraṇṭum paṇpu uṭaimai eṉṉum vaḻakku
  17. {{0681}} aṉpu uṭaimai āṉṟa kuṭippiṟattal vēntu avām paṇpu uṭaimai tūtu uraippāṉ
  18. {{0996}} paṇpu uṭaiyār+ paṭṭu uṇṭu ulakam atu iṉṟēl maṇ pukku māyvatumaṉ
  19. {{0783}} naviltoṟum nūl nayam pōlum payiltoṟum paṇpu uṭaiyāḷar toṭarpu
  20. {{0874}} pakai naṭpā+ koṇṭu oḻukum paṇpu uṭaiyāḷaṉ takaimaikkaṇ taṅkiṟṟu ulaku
  21. {{0912}} payaṉ tūkki+ paṇpu uraikkum paṇpu il makaḷir nayaṉ tūkki naḷḷā viṭal
  22. {{0995}} nakaiyuḷḷum iṉṉātu ikaḻcci pakaiyuḷḷum paṇpu uḷa pāṭu aṟivār māṭṭu
  23. {{0993}} uṟuppu ottal makkaḷ oppu aṉṟāl veṟuttakka paṇpu ottal oppatu ām oppu
  24. {{0994}} nayaṉoṭu naṉṟi purinta payaṉ uṭaiyār paṇpu pārāṭṭum ulaku
  25. {{1181}} nayantavarkku nalkāmai nērntēṉ pacanta eṉ paṇpu yārkku uraikkō piṟa

paṇpuṭai [2 occ.]

  1. {{0062}} eḻupiṟappum tīyavai tīṇṭā paḻi piṟaṅkā+ paṇpuṭai makkaṭ peṟiṉ
  2. {{0389}} cevi kaippa+ coṟ poṟukkum paṇpuṭai vēntaṉ kavikaikkīḻ+ taṅkum ulaku

paṇpum [2 occ.]

  1. {{0937}} paḻakiya celvamum paṇpum keṭukkum kaḻakattu+ kālai pukiṉ
  2. {{0045}} aṉpum aṟaṉum uṭaittu āyiṉ ilvāḻkkai paṇpum payaṉum atu

paṇpē [1 occ.]

  1. {{0579}} oṟuttāṟṟum paṇpiṉārkaṇṇum kaṇṇōṭi+ poṟuttāṟṟum paṇpē talai

pataṭi [1 occ.]

  1. {{0196}} payaṉ il col pārāṭṭuvāṉai makaṉ eṉal makkaṭ pataṭi eṉal

patattāl [1 occ.]

  1. {{0991}} eṇ patattāl eytal eḷitu eṉpa yārmāṭṭum paṇpu uṭaimai eṉṉum vaḻakku

patattāṉ [2 occ.]

  1. {{0548}} eṇ patattāṉ ōrā muṟai ceyyā maṉṉavaṉ taṇ patattāṉ tāṉē keṭum
  2. {{0548}} eṇ patattāṉ ōrā muṟai ceyyā maṉṉavaṉ taṇ patattāṉ tāṉē keṭum

pati [1 occ.]

  1. {{1229}} pati maruṇṭu paital uḻakkum mati maruṇṭu mālai paṭartarum pōḻtu

patiyiṉ [1 occ.]

  1. {{1116}} matiyum maṭantai mukaṉum aṟiyā patiyiṉ kalaṅkiya mīṉ

pattu [2 occ.]

  1. {{0817}} nakai vakaiyar ākiya naṭpiṉ pakaivarāṉ pattu aṭutta kōṭi uṟum
  2. {{0450}} pallār pakai koḷaliṉ pattu aṭutta tīmaittē nallār toṭar kaiviṭal

payakkum [6 occ.]

  1. {{0123}} ceṟivu aṟintu cīrmai payakkum aṟivu aṟintu āṟṟiṉ aṭaṅka+ peṟiṉ
  2. {{0854}} iṉpattuḷ iṉpam payakkum ikal eṉṉum tuṉpattuḷ tuṉpam keṭiṉ
  3. {{0292}} poymmaiyum vāymai iṭatta purai tīrnta naṉmai payakkum eṉiṉ
  4. {{0097}} nayaṉ īṉṟu naṉṟi payakkum payaṉ īṉṟu paṇpiṉ talaippiriyā+ col
  5. {{0352}} iruḷ nīṅki iṉpam payakkum maruḷ nīṅki mācu aṟu kāṭciyavarkku
  6. {{0669}} tuṉpam uṟavariṉum ceyka tuṇivu āṟṟi iṉpam payakkum viṉai

payattatō [1 occ.]

  1. {{0987}} iṉṉā ceytārkkum iṉiyavē ceyyākkāl eṉṉa payattatō cālpu

payattalāṉ [1 occ.]

  1. {{0202}} tīyavai tīya payattalāṉ tīyavai tīyiṉum añcappaṭum

payattavō [1 occ.]

  1. {{0705}} kuṟippiṉ kuṟippu uṇarā āyiṉ uṟuppiṉuḷ eṉṉa payattavō kaṇ

payantaṟṟāl [1 occ.]

  1. {{1192}} vāḻvārkku vāṉam payantaṟṟāl vīḻvārkku vīḻvār aḷikkum aḷi

payappatu [2 occ.]

  1. {{0685}} toka+ colli tūvāta nīkki naka+ colli naṉṟi payappatu ām tūtu
  2. {{0690}} iṟuti payappiṉum eñcātu iṟaivaṟku uṟuti payappatu ām tūtu

payappiṉum [1 occ.]

  1. {{0690}} iṟuti payappiṉum eñcātu iṟaivaṟku uṟuti payappatu ām tūtu

payam [3 occ.]

  1. {{0728}} pallavai kaṟṟum payam ilarē nal avaiyuḷ naṉku cela+ collātār
  2. {{0354}} aiyuṇarvu eytiya+ kaṇṇum payam iṉṟē mey uṇarvu illātavarkku
  3. {{0740}} āṅku amaivu eytiyakkaṇṇum payam iṉṟē vēntu amaivu illāta nāṭu

payavā [3 occ.]

  1. {{0406}} uḷar eṉṉum māttiraiyar allāl payavā+ kaḷar aṉaiyar kallātavar
  2. {{0439}} viyavaṟka eññāṉṟum taṉṉai nayavaṟka naṉṟi payavā viṉai
  3. {{0652}} eṉṟum oruvutal vēṇṭum pukaḻoṭu naṉṟi payavā viṉai

payaṉ [29 occ.]

  1. {{0087}} iṉai+ tuṇaittu eṉpatu oṉṟu illai viruntiṉ tuṇai+ tuṇai vēḷvi+ payaṉ
  2. {{0177}} vēṇṭaṟka veḵki ām ākkam viḷaivayiṉ māṇṭaṟku aritu ām payaṉ
  3. {{0524}} cuṟṟattāl cuṟṟappaṭa oḻukal celvamtāṉ peṟṟattāl peṟṟa payaṉ
  4. {{1109}} ūṭal uṇartal puṇartal ivai kāmam kūṭiyār peṟṟa payaṉ
  5. {{0198}} arum payaṉ āyum aṟiviṉār collār perum payaṉ illāta col
  6. {{0196}} payaṉ il col pārāṭṭuvāṉai makaṉ eṉal makkaṭ pataṭi eṉal
  7. {{0197}} nayaṉ ila colliṉum colluka cāṉṟōr payaṉ ila collāmai naṉṟu
  8. {{0191}} pallār muṉiya+ payaṉ ila colluvāṉ ellārum eḷḷappaṭum
  9. {{0195}} cīrmai ciṟappoṭu nīṅkum payaṉ ila nīrmai uṭaiyār coliṉ
  10. {{0192}} payaṉ ila pallārmuṉ collal nayaṉ ila naṭṭārkaṇ ceytaliṉ tītu
  11. {{0193}} nayaṉ ilaṉ eṉpatu collum payaṉ ila pārittu uraikkum urai
  12. {{0200}} colluka collil payaṉ uṭaiya collaṟka collil payaṉ ilā+ col
  13. {{0198}} arum payaṉ āyum aṟiviṉār collār perum payaṉ illāta col
  14. {{0097}} nayaṉ īṉṟu naṉṟi payakkum payaṉ īṉṟu paṇpiṉ talaippiriyā+ col
  15. {{0200}} colluka collil payaṉ uṭaiya collaṟka collil payaṉ ilā+ col
  16. {{0994}} nayaṉoṭu naṉṟi purinta payaṉ uṭaiyār paṇpu pārāṭṭum ulaku
  17. {{0128}} oṉṟāṉum tīccoṟ poruṭ payaṉ uṇṭāyiṉ naṉṟu ākātu āki viṭum
  18. {{0606}} paṭi uṭaiyār paṟṟu amaintakkaṇṇum maṭi uṭaiyār māṇ payaṉ eytal aritu
  19. {{0901}} maṉai viḻaivār māṇ payaṉ eytār viṉai viḻaivār vēṇṭā+ poruḷum atu
  20. {{0002}} kaṟṟataṉāl āya payaṉ eṉkol vāl aṟivaṉ nal tāḷ toḻā ar eṉiṉ
  21. {{0560}} ā payaṉ kuṉṟum aṟutoḻilōr nūl maṟappar kāvalaṉ kāvāṉ eṉiṉ
  22. {{0239}} vacai ilā vaṇ payaṉ kuṉṟum icai ilā yākkai poṟutta nilam
  23. {{0646}} vēṭpa+ tām colli piṟar col payaṉ kōṭal māṭciyiṉ mācu aṟṟār kōḷ
  24. {{0194}} nayaṉ cārā naṉmaiyiṉ nīkkum payaṉ cārā+ paṇpu il col pallārakattu
  25. {{0103}} payaṉ tūkkār ceyta utavi nayaṉ tūkkiṉ naṉmai kaṭaliṉ peritu
  26. {{0912}} payaṉ tūkki+ paṇpu uraikkum paṇpu il makaḷir nayaṉ tūkki naḷḷā viṭal
  27. {{0104}} tiṉai+ tuṇai naṉṟi ceyiṉum paṉai+ tuṇaiyā+ koḷvar payaṉ terivār
  28. {{0216}} payaṉ maram uḷḷūr+ paḻuttaṟṟāl celvam nayaṉ uṭaiyāṉkaṇ paṭiṉ
  29. {{0172}} paṭu payaṉ veḵki paḻippaṭuva ceyyār naṭuvu aṉmai nāṇupavar

payaṉum [2 occ.]

  1. {{0045}} aṉpum aṟaṉum uṭaittu āyiṉ ilvāḻkkai paṇpum payaṉum atu
  2. {{1100}} kaṇṇoṭu kaṇ iṇai nōkku okkiṉ vāy+ coṟkaḷ eṉṉa payaṉum ila

payaṉpaṭum [1 occ.]

  1. {{1078}} colla payaṉpaṭuvar cāṉṟōr karumpupōl kolla payaṉpaṭum kīḻ

payaṉpaṭuvar [1 occ.]

  1. {{1078}} colla payaṉpaṭuvar cāṉṟōr karumpupōl kolla payaṉpaṭum kīḻ

payiltoṟum [1 occ.]

  1. {{0783}} naviltoṟum nūl nayam pōlum payiltoṟum paṇpu uṭaiyāḷar toṭarpu

paratta [1 occ.]

  1. {{1311}} peṇ iyalār ellārum kaṇṇiṉ potu uṇpar naṇṇēṉ paratta niṉmārpu

parantu [1 occ.]

  1. {{1062}} irantum uyir vāḻtal vēṇṭiṉ parantu keṭuka ulaku iyaṟṟiyāṉ

parital [1 occ.]

  1. {{1243}} iruntu uḷḷi eṉ parital neñcē parintu uḷḷal paital nōy ceytārkaṇ il

parintu [5 occ.]

  1. {{1248}} parintu avar nalkār eṉṟu ēṅki pirintavar piṉ celvāy pētai eṉ neñcu
  2. {{1172}} terintu uṇarā nōkkiya uṇkaṇ parintu uṇarā paital uḻappatu evaṉ
  3. {{1243}} iruntu uḷḷi eṉ parital neñcē parintu uḷḷal paital nōy ceytārkaṇ il
  4. {{0132}} parintu ōmpi+ kākka oḻukkam terintu ōmpi+ tēriṉum aḵtē tuṇai
  5. {{0088}} parintu ōmpi paṟṟu aṟṟēm eṉpar viruntu ōmpi vēḷvi talaippaṭātār

pariyatu [1 occ.]

  1. {{0599}} pariyatu kūrṅ kōṭṭatu āyiṉum yāṉai verūum puli tākkuṟiṉ

pariyiṉum [1 occ.]

  1. {{0376}} pariyiṉum ākāvām pāl alla uyttu+ coriyiṉum pōkā tama

pariyum [2 occ.]

  1. {{0862}} aṉpu ilaṉ āṉṟa tuṇai ilaṉ tāṉ tuvvāṉ eṉ pariyum ētilāṉ tuppu
  2. {{0502}} kuṭi+ piṟantu kuṟṟattiṉ nīṅki vaṭu+ pariyum nāṇ uṭaiyāṉkaṭṭē teḷivu

parukuvaṉ [1 occ.]

  1. {{1266}} varukamaṉ koṇkaṉ orunāḷ parukuvaṉ paitalnōy ellām keṭa

parukuvār [1 occ.]

  1. {{0811}} parukuvār pōliṉum paṇpu ilār kēṇmai perukaliṉ kuṉṟal iṉitu

paruvattu [1 occ.]

  1. {{0490}} kokku okka kūmpum paruvattu maṟṟu ataṉ kuttu okka cīrtta iṭattu

paruvattum [1 occ.]

  1. {{0218}} iṭaṉ il paruvattum oppuraviṟku olkār kaṭaṉ aṟi kāṭciyavar

paruvattoṭu [1 occ.]

  1. {{0482}} paruvattoṭu oṭṭa oḻukal tiruviṉai+ tīrāmai ārkkum kayiṟu

paruvantu [1 occ.]

  1. {{0083}} varu viruntu vaikalum ōmpuvāṉ vāḻakkai paruvantu pāḻpaṭutal iṉṟu

paruvam [1 occ.]

  1. {{1028}} kuṭi ceyvārkku illai paruvam maṭi ceytu māṉam karuta keṭum

paruvaral [1 occ.]

  1. {{1240}} kaṇṇiṉ pacappō paruvaral eytiṉṟē oḷ nutal ceytatu kaṇṭu

paruvaralum [1 occ.]

  1. {{1197}} paruvaralum paitalum kāṇāṉkol kāmaṉ oruvarkaṇ niṉṟu oḻukuvāṉ

paruvarār [1 occ.]

  1. {{1126}} kaṇṇuḷḷiṉ pōkār imaippiṉ paruvarār nuṇṇiyar em kātalavar

pal [3 occ.]

  1. {{0242}} nal āṟṟāṉ nāṭi aruḷ āḷka pal āṟṟāṉ tēriṉum aḵtē tuṇai
  2. {{0322}} pakuttu uṇṭu pal uyir ōmputal nūlōr tokuttavaṟṟuḷ ellām talai
  3. {{0735}} pal kuḻuvum pāḻceyyum uṭpakaiyum vēntu alaikkum kol kuṟumpum illatu nāṭu

pala [10 occ.]

  1. {{0337}} oru poḻutum vāḻvatu aṟiyār karutupa kōṭiyum alla pala
  2. {{0342}} vēṇṭiṉ uṇṭāka+ tuṟakka tuṟantapiṉ īṇṭu iyaṟpāla pala
  3. {{0868}} kuṇaṉ ilaṉāy kuṟṟam pala āyiṉ māṟṟārkku iṉaṉ ilaṉ ām ēmāppu uṭaittu
  4. {{0373}} nuṇṇiya nūl pala kaṟpiṉum maṟṟum taṉ uṇmai aṟivē mikum
  5. {{0140}} ulakattōṭu oṭṭa oḻukal pala kaṟṟum kallār aṟivilātār
  6. {{1034}} pala kuṭai nīḻalum tam kuṭaikkīḻ+ kāṇpar alaku uṭai nīḻalavar
  7. {{0934}} ciṟumai pala ceytu cīr aḻikkum cūtiṉ vaṟumai taruvatu oṉṟu il
  8. {{0649}} pala colla+ kāmuṟuvar maṉṟa mācu aṟṟa cila collal tēṟṟātavar
  9. {{0823}} pala nalla kaṟṟakkaṭaittum maṉam nallar ākutal māṇarkku aritu
  10. {{1258}} pala māya+ kaḷvaṉ paṇimoḻi aṉṟō nam peṇmai uṭaikkum paṭai

palar [13 occ.]

  1. {{0278}} maṉattatu mācu āka māṇṭār nīr āṭi maṟaintu oḻukum māntar palar
  2. {{0473}} uṭai+ tam vali aṟiyār ūkkattiṉūkki iṭaikkaṇ murintār palar
  3. {{0514}} eṉai vakaiyāṉ tēṟiyakkaṇṇum viṉai vakaiyāṉ vēṟākum māntar palar
  4. {{0528}} potu nōkkāṉ vēntaṉ varicaiyā nōkkiṉ atu nōkki vāḻvār palar
  5. {{1160}} aritu āṟṟi allal nōy nīkki pirivu āṟṟi piṉ iruntu vāḻvār palar
  6. {{1141}} alar eḻa ār uyir niṟkum ataṉai+ palar aṟiyār pākkiyattāl
  7. {{0270}} ilar palar ākiya kāraṇam nōṟpār cilar palar nōlātavar
  8. {{0771}} eṉṉai muṉ nillaṉmiṉ tevvir palar eṉṉai muṉ niṉṟu kal niṉṟavar
  9. {{1119}} malar aṉṉa kaṇṇāḷ mukam otti āyiṉ palar kāṇa+ tōṉṟal mati
  10. {{1112}} malar kāṇiṉ maiyātti neñcē ivaḷ kaṇ palar kāṇum pū okkum eṉṟu
  11. {{1149}} alar nāṇa olvatō añcal ōmpu eṉṟār palar nāṇa nīttakkaṭai
  12. {{0468}} āṟṟiṉ varuntā varuttam palar niṉṟu pōṟṟiṉum pottuppaṭum
  13. {{0270}} ilar palar ākiya kāraṇam nōṟpār cilar palar nōlātavar

palavum [5 occ.]

  1. {{0275}} paṟṟu aṟṟōm eṉpār paṭiṟṟu oḻukkam eṟṟu ēṟṟu eṉṟu ētam palavum tarum
  2. {{0492}} muraṇ cērnta moympiṉavarkkum araṇ cērntu ām ākkam palavum tarum
  3. {{0522}} viruppu aṟā+ cuṟṟam iyaiyiṉ aṟuppu aṟā ākkam palavum tarum
  4. {{0884}} maṉam māṇā uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum
  5. {{0885}} uṟal muṟaiyāṉ uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum

palkurai [1 occ.]

  1. {{1045}} nalkuravu eṉṉum iṭumpaiyuḷ palkurai+ tuṉpaṅkaḷ ceṉṟu paṭum

pallavai [1 occ.]

  1. {{0728}} pallavai kaṟṟum payam ilarē nal avaiyuḷ naṉku cela+ collātār

pallār [3 occ.]

  1. {{0450}} pallār pakai koḷaliṉ pattu aṭutta tīmaittē nallār toṭar kaiviṭal
  2. {{0873}} ēmuṟṟavariṉum ēḻai tamiyaṉāy+ pallār pakai koḷpavaṉ
  3. {{0191}} pallār muṉiya+ payaṉ ila colluvāṉ ellārum eḷḷappaṭum

pallārakattu [1 occ.]

  1. {{0194}} nayaṉ cārā naṉmaiyiṉ nīkkum payaṉ cārā+ paṇpu il col pallārakattu

pallārmuṉ [1 occ.]

  1. {{0192}} payaṉ ila pallārmuṉ collal nayaṉ ila naṭṭārkaṇ ceytaliṉ tītu

paḻakiya [2 occ.]

  1. {{0937}} paḻakiya celvamum paṇpum keṭukkum kaḻakattu+ kālai pukiṉ
  2. {{0803}} paḻakiya naṭpu evaṉ ceyyum keḻutakaimai ceytāṅku amaiyākkaṭai

paḻakutal [1 occ.]

  1. {{0785}} puṇarcci paḻakutal vēṇṭā uṇarccitāṉ naṭpu ām kiḻamai tarum

paḻaṅkuṭi [1 occ.]

  1. {{0955}} vaḻaṅkuvatu uḷvīḻntakkaṇṇum paḻaṅkuṭi paṇpiṉ talai+ pirital iṉṟu

paḻam [1 occ.]

  1. {{1120}} aṉiccamum aṉṉattiṉ tūviyum mātar aṭikku neruñci+ paḻam

paḻamai [2 occ.]

  1. {{0801}} paḻamai eṉappaṭuvatu yātu eṉiṉ yātum kiḻamaiyai+ kīḻntiṭā naṭpu
  2. {{0521}} paṟṟu aṟṟakaṇṇum paḻamai pārāṭṭutal cuṟṟattārkaṇṇē uḷa

paḻi [17 occ.]

  1. {{0040}} ceyaṟpālatu ōrum aṟaṉē oruvaṟku uyaṟpālatu ōrum paḻi
  2. {{0137}} oḻukkattiṉ eytuvar mēṉmai iḻukkattiṉ eytuvar eytā+ paḻi
  3. {{0145}} eḷitu eṉa il iṟappāṉ eytum eñ ñāṉṟum viḷiyātu niṟkum paḻi
  4. {{0506}} aṟṟārai+ tēṟutal ōmpuka maṟṟu avar paṟṟu ilar nāṇār paḻi
  5. {{0618}} poṟi iṉmai yārkkum paḻi aṉṟu aṟivu aṟintu āḷviṉai iṉmai paḻi
  6. {{0044}} paḻi añci+ pāttu ūṇ uṭaittāyiṉ vāḻkkai vaḻi eñcal eññāṉṟum il
  7. {{1051}} irakka irattakkār+ kāṇiṉ karappiṉ avar paḻi tam paḻi aṉṟu
  8. {{0618}} poṟi iṉmai yārkkum paḻi aṉṟu aṟivu aṟintu āḷviṉai iṉmai paḻi
  9. {{0146}} pakai pāvam accam paḻi eṉa nāṉkum ikavā ām il iṟappāṉkaṇ
  10. {{1285}} eḻutuṅkāl kōl kāṇā+ kaṇṇēpōl koṇkaṉ paḻi kāṇēṉ kaṇṭa iṭattu
  11. {{0186}} piṟaṉ paḻi kūṟuvāṉ taṉ paḻiyuḷḷum tiṟaṉ terintu kūṟappaṭum
  12. {{1051}} irakka irattakkār+ kāṇiṉ karappiṉ avar paḻi tam paḻi aṉṟu
  13. {{0433}} tiṉai+ tuṇaiyām kuṟṟam variṉum paṉai+ tuṇaiyā+ koḷvar paḻi nāṇuvār
  14. {{0794}} kuṭi+ piṟantu taṉkaṇ paḻi nāṇuvāṉai+ koṭuttum koḷal vēṇṭum naṭpu
  15. {{0865}} vaḻi nōkkāṉ vāyppaṉa ceyyāṉ paḻi nōkkāṉ paṇpu ilaṉ paṟṟārkku iṉitu
  16. {{0062}} eḻupiṟappum tīyavai tīṇṭā paḻi piṟaṅkā+ paṇpuṭai makkaṭ peṟiṉ
  17. {{0657}} paḻi malaintu eytiya ākkattiṉ cāṉṟōr kaḻi nalkuravē talai

paḻikkum [1 occ.]

  1. {{0656}} īṉṟāḷ paci kāṇpāṉ āyiṉum ceyyaṟka cāṉṟōr paḻikkum viṉai

paḻittatu [1 occ.]

  1. {{0280}} maḻittalum nīṭṭalum vēṇṭā ulakam paḻittatu oḻittu viṭiṉ

paḻippaṭuva [1 occ.]

  1. {{0172}} paṭu payaṉ veḵki paḻippaṭuva ceyyār naṭuvu aṉmai nāṇupavar

paḻippatu [1 occ.]

  1. {{0049}} aṟaṉ eṉappaṭṭatē il vāḻkkai aḵtum piṟaṉ paḻippatu il āyiṉ naṉṟu

paḻippār [1 occ.]

  1. {{0820}} eṉaittum kuṟukutal ōmpal maṉai+ keḻīi maṉṟil paḻippār toṭarpu

paḻiyum [2 occ.]

  1. {{1015}} piṟar paḻiyum tam paḻiyum nāṇuvār nāṇukku uṟaipati eṉṉum ulaku
  2. {{1015}} piṟar paḻiyum tam paḻiyum nāṇuvār nāṇukku uṟaipati eṉṉum ulaku

paḻiyuḷḷum [1 occ.]

  1. {{0186}} piṟaṉ paḻi kūṟuvāṉ taṉ paḻiyuḷḷum tiṟaṉ terintu kūṟappaṭum

paḻutu [1 occ.]

  1. {{0639}} paḻutu eṇṇum mantiriyiṉ pakkattuḷ tev ōr eḻupatu kōṭi uṟum

paḻuttaṟṟāl [1 occ.]

  1. {{0216}} payaṉ maram uḷḷūr+ paḻuttaṟṟāl celvam nayaṉ uṭaiyāṉkaṇ paṭiṉ

paḻuttaṟṟu [1 occ.]

  1. {{1008}} naccappaṭātavaṉ celvam naṭuvūruḷ naccu maram paḻuttaṟṟu

paḻaiyam [1 occ.]

  1. {{0700}} paḻaiyam eṉa+ karuti paṇpu alla ceyyum keḻutakaimai kēṭu tarum

paḻaiyārkaṇ [1 occ.]

  1. {{0810}} viḻaiyār viḻaiyappaṭupa paḻaiyārkaṇ paṇpiṉ talaippiriyātār

paḷiṅkupōl [1 occ.]

  1. {{0706}} aṭuttatu kāṭṭum paḷiṅkupōl neñcam kaṭuttatu kāṭṭum mukam

paḷḷiyuḷ [1 occ.]

  1. {{0840}} kaḻāa+ kāl paḷḷiyuḷ vaittaṟṟāl cāṉṟōr kuḻā attu+ pētai pukal

paṟantaṟṟē [1 occ.]

  1. {{0338}} kuṭampai taṉittu oḻiya+ puḷ paṟantaṟṟē uṭampoṭu uyiriṭai naṭpu

paṟiyā [1 occ.]

  1. {{0774}} kai vēl kaḷiṟṟeṭu pōkki varupavaṉ mey vēl paṟiyā nakum

paṟai [3 occ.]

  1. {{1115}} aṉiccappū+ kāl kaḷaiyāḷ peytāḷ nucuppiṟku nalla paṭāa paṟai
  2. {{1076}} aṟai paṟai aṉṉar kayavar tām kēṭṭa maṟai piṟarkku uyttu uraikkalāṉ
  3. {{1180}} maṟai peṟal ūrārkku aritu aṉṟāl empōl aṟai paṟai kaṇṇār akattu

paṟṟaṟku [1 occ.]

  1. {{0747}} muṟṟiyum muṟṟātu eṟintum aṟaippaṭuttum paṟṟaṟku ariyatu araṇ

paṟṟā [1 occ.]

  1. {{0852}} pakal karuti+ paṟṟā ceyiṉum ikal karuti iṉṉā ceyyāmai talai

paṟṟārkku [1 occ.]

  1. {{0865}} vaḻi nōkkāṉ vāyppaṉa ceyyāṉ paḻi nōkkāṉ paṇpu ilaṉ paṟṟārkku iṉitu

paṟṟi [4 occ.]

  1. {{0956}} calam paṟṟi+ cālpu ila ceyyār mācu aṟṟa kulam paṟṟi vāḻtum eṉpār
  2. {{0956}} calam paṟṟi+ cālpu ila ceyyār mācu aṟṟa kulam paṟṟi vāḻtum eṉpār
  3. {{0347}} paṟṟi viṭāa iṭumpaikaḷ paṟṟiṉai+ paṟṟi viṭāatavarkku
  4. {{0347}} paṟṟi viṭāa iṭumpaikaḷ paṟṟiṉai+ paṟṟi viṭāatavarkku

paṟṟiyār [1 occ.]

  1. {{0748}} muṟṟu āṟṟi muṟṟiyavaraiyum paṟṟu āṟṟi paṟṟiyār velvatu araṇ

paṟṟiṉai [2 occ.]

  1. {{0350}} paṟṟuka paṟṟu aṟṟāṉ paṟṟiṉai a+ paṟṟai+ paṟṟuka paṟṟu viṭaṟku
  2. {{0347}} paṟṟi viṭāa iṭumpaikaḷ paṟṟiṉai+ paṟṟi viṭāatavarkku

paṟṟu [10 occ.]

  1. {{0606}} paṭi uṭaiyār paṟṟu amaintakkaṇṇum maṭi uṭaiyār māṇ payaṉ eytal aritu
  2. {{0521}} paṟṟu aṟṟakaṇṇum paḻamai pārāṭṭutal cuṟṟattārkaṇṇē uḷa
  3. {{0349}} paṟṟu aṟṟakaṇṇē piṟappu aṟukkum maṟṟum nilaiyāmai kāṇappaṭum
  4. {{0350}} paṟṟuka paṟṟu aṟṟāṉ paṟṟiṉai a+ paṟṟai+ paṟṟuka paṟṟu viṭaṟku
  5. {{0088}} parintu ōmpi paṟṟu aṟṟēm eṉpar viruntu ōmpi vēḷvi talaippaṭātār
  6. {{0275}} paṟṟu aṟṟōm eṉpār paṭiṟṟu oḻukkam eṟṟu ēṟṟu eṉṟu ētam palavum tarum
  7. {{0748}} muṟṟu āṟṟi muṟṟiyavaraiyum paṟṟu āṟṟi paṟṟiyār velvatu araṇ
  8. {{0506}} aṟṟārai+ tēṟutal ōmpuka maṟṟu avar paṟṟu ilar nāṇār paḻi
  9. {{0438}} paṟṟu uḷḷam eṉṉum ivaṟaṉmai eṟṟuḷḷum eṇṇappaṭuvatu oṉṟu aṉṟu
  10. {{0350}} paṟṟuka paṟṟu aṟṟāṉ paṟṟiṉai a+ paṟṟai+ paṟṟuka paṟṟu viṭaṟku

paṟṟuka [2 occ.]

  1. {{0350}} paṟṟuka paṟṟu aṟṟāṉ paṟṟiṉai a+ paṟṟai+ paṟṟuka paṟṟu viṭaṟku
  2. {{0350}} paṟṟuka paṟṟu aṟṟāṉ paṟṟiṉai a+ paṟṟai+ paṟṟuka paṟṟu viṭaṟku

paṟṟai [1 occ.]

  1. {{0350}} paṟṟuka paṟṟu aṟṟāṉ paṟṟiṉai a+ paṟṟai+ paṟṟuka paṟṟu viṭaṟku

paṉi [2 occ.]

  1. {{1223}} paṉi arumpi+ paital koḷ mālai tuṉi arumpi+ tuṉpam vaḷara varum
  2. {{1232}} nayantavar nalkāmai colluva pōlum pacantu paṉi vārum kaṇ

paṉuval [1 occ.]

  1. {{0021}} oḻukkattu nīttār perumai viḻuppattu vēṇṭum paṉuval tuṇivu

paṉai [3 occ.]

  1. {{0104}} tiṉai+ tuṇai naṉṟi ceyiṉum paṉai+ tuṇaiyā+ koḷvar payaṉ terivār
  2. {{0433}} tiṉai+ tuṇaiyām kuṟṟam variṉum paṉai+ tuṇaiyā+ koḷvar paḻi nāṇuvār
  3. {{1282}} tiṉai+ tuṇaiyum ūṭāmai vēṇṭum paṉai tuṇaiyum kāmam niṟaiya variṉ

pākkiyattāl [1 occ.]

  1. {{1141}} alar eḻa ār uyir niṟkum ataṉai+ palar aṟiyār pākkiyattāl

pāṭaṟku [1 occ.]

  1. {{0573}} paṇ eṉ ām pāṭaṟku iyaipu iṉṟēl kaṇ eṉ ām kaṇṇōṭṭam illāta kaṇ

pāṭu [8 occ.]

  1. {{0409}} mēṟpiṟantār āyiṉum kallātār kīḻppiṟantum kaṟṟār aṉaittu ilar pāṭu
  2. {{0995}} nakaiyuḷḷum iṉṉātu ikaḻcci pakaiyuḷḷum paṇpu uḷa pāṭu aṟivār māṭṭu
  3. {{0906}} imaiyāriṉ vāḻiṉum pāṭu ilarē illāḷ amai ār tōḷ añcupavar
  4. {{0945}} māṟupāṭu illāta uṇṭi maṟuttu uṇṇiṉ ūṟu pāṭu illai uyirkku
  5. {{0597}} citaiviṭattu olkār uravōr putai ampiṉ paṭṭu+ pāṭu ūṉṟum kaḷiṟu
  6. {{1237}} pāṭu peṟutiyō neñcē koṭiyārkku eṉ vāṭu tōṭ pūcal uraittu
  7. {{0768}} aṭal takaiyum āṟṟalum il eṉiṉum tāṉai paṭai+ takaiyāṉ pāṭu peṟum
  8. {{1322}} ūṭaliṉ tōṉṟum ciṟu tuṉi nal aḷi vāṭiṉum pāṭu peṟum

pātti [1 occ.]

  1. {{0465}} vakai aṟa+ cūḻātu eḻutal pakaivarai+ pātti+ paṭuppatu ōr āṟu

pāttiyuḷ [1 occ.]

  1. {{0718}} uṇarvatu uṭaiyārmuṉ collal vaḷarvataṉ pāttiyuḷ nīr corintaṟṟu

pāttu [3 occ.]

  1. {{1107}} tam il iruntu tamatu pāttu uṇṭaṟṟāl am mā arivai muyakku
  2. {{0044}} paḻi añci+ pāttu ūṇ uṭaittāyiṉ vāḻkkai vaḻi eñcal eññāṉṟum il
  3. {{0227}} pāttu ūṇ marīiyavaṉai+ paci eṉṉum tī+ piṇi tīṇṭal aritu

pāmpu [1 occ.]

  1. {{1146}} kaṇṭatu maṉṉum oru nāḷ alar maṉṉum tiṅkaḷai+ pāmpu koṇṭaṟṟu

pāmpōṭu [1 occ.]

  1. {{0890}} uṭampāṭu ilātavar vāḻkkai kuṭaṅkaruḷ pāmpōṭu uṭaṉ uṟaintaṟṟu

pāypavarēpōl [1 occ.]

  1. {{1287}} uyttal aṟintu puṉal pāypavarēpōl poyttal aṟintu eṉ pulantu

pār [1 occ.]

  1. {{1068}} iravu eṉṉum ēmāppu il tōṇi karavu eṉṉum pār tākka pakku viṭum

pārāṭṭutal [1 occ.]

  1. {{0521}} paṟṟu aṟṟakaṇṇum paḻamai pārāṭṭutal cuṟṟattārkaṇṇē uḷa

pārāṭṭum [1 occ.]

  1. {{0994}} nayaṉoṭu naṉṟi purinta payaṉ uṭaiyār paṇpu pārāṭṭum ulaku

pārāṭṭuvāṉai [1 occ.]

  1. {{0196}} payaṉ il col pārāṭṭuvāṉai makaṉ eṉal makkaṭ pataṭi eṉal

pārikkum [1 occ.]

  1. {{0851}} ikal eṉpa ellā uyirkkum pakal eṉṉum paṇpu iṉmai pārikkum nōy

pārittu [1 occ.]

  1. {{0193}} nayaṉ ilaṉ eṉpatu collum payaṉ ila pārittu uraikkum urai

pārippār [2 occ.]

  1. {{0916}} tam nalam pārippār tōyār takai cerukki puṉ nalam pārippār tōḷ
  2. {{0916}} tam nalam pārippār tōyār takai cerukki puṉ nalam pārippār tōḷ

pārkkum [3 occ.]

  1. {{0130}} katam kāttu kaṟṟu aṭaṅkal āṟṟuvāṉ cevvi aṟam pārkkum āṟṟiṉ nuḻaintu
  2. {{1186}} viḷakku aṟṟam pārkkum iruḷēpōl koṇkaṉ muyakku aṟṟam pārkkum pacappu
  3. {{1186}} viḷakku aṟṟam pārkkum iruḷēpōl koṇkaṉ muyakku aṟṟam pārkkum pacappu

pārttiruppāṉ [1 occ.]

  1. {{0086}} cel viruntu ōmpi varu viruntu pārttiruppāṉ nal viruntu vāṉattavarkku

pārttu [2 occ.]

  1. {{0487}} poḷḷeṉa āṅkē puṟam vērār kālam pārttu uḷ vērppar oḷḷiyavar
  2. {{0676}} muṭivum iṭaiyūṟum muṟṟiyāṅku eytum paṭupayaṉum pārttu+ ceyal

pārppārkaṇ [1 occ.]

  1. {{0285}} aruḷ karuti aṉpuṭaiyar ātal poruḷ karuti+ poccāppu+ pārppārkaṇ il

pārppāṉ [1 occ.]

  1. {{0134}} maṟappiṉum ottu+ koḷal ākum pārppāṉ piṟappu oḻukkam kuṉṟa+ keṭum

pārval [1 occ.]

  1. {{1152}} iṉkaṇ uṭaittu avar pārval pirivu añcum puṉkaṇ uṭaittāl puṇarvu

pāl [6 occ.]

  1. {{0209}} taṉṉai+ tāṉ kātalaṉ āyiṉ eṉaittu oṉṟum tuṉṉaṟka tīviṉai+ pāl
  2. {{0376}} pariyiṉum ākāvām pāl alla uyttu+ coriyiṉum pōkā tama
  3. {{0422}} ceṉṟa iṭattāl cela viṭā tītu orīi naṉṟiṉ pāl uyppatu aṟivu
  4. {{1000}} paṇpu ilāṉ peṟṟa peruñ celvam naṉ pāl kalam tīmaiyāl tirintaṟṟu
  5. {{0950}} uṟṟavaṉ tīrppāṉ maruntu uḻaiccelvāṉ eṉṟu a+ pāl nāṟ kūṟṟē maruntu
  6. {{0533}} poccāppārkku illai pukaḻmai atu ulakattu e+ pāl nūlōrkkum tuṇivu

pāla [2 occ.]

  1. {{0206}} tī+ pāla tāṉ piṟarkaṇ ceyyaṟka nōy+ pāla taṉṉai aṭal vēṇṭātāṉ
  2. {{0206}} tī+ pāla tāṉ piṟarkaṇ ceyyaṟka nōy+ pāla taṉṉai aṭal vēṇṭātāṉ

pālāl [1 occ.]

  1. {{0279}} kaṇai koṭitu yāḻ kōṭu cevvitu āṅku aṉṉa viṉaipaṭu pālāl koḷal

pāloṭu [1 occ.]

  1. {{1121}} pāloṭu tēṉ kalantaṟṟē paṇimoḻi vāl eyiṟu ūṟiya nīr

pāvam [1 occ.]

  1. {{0146}} pakai pāvam accam paḻi eṉa nāṉkum ikavā ām il iṟappāṉkaṇ

pāvāy [1 occ.]

  1. {{1123}} karumaṇiyiṉ pāvāy nī pōtāy yām vīḻum tirunutaṟku illai iṭam

pāvi [2 occ.]

  1. {{0168}} aḻukkāṟu eṉa oru pāvi tiru+ ceṟṟu tīyuḻi uyttu viṭum
  2. {{1042}} iṉmai eṉa oru pāvi maṟumaiyum immaiyum iṉṟi varum

pāvai [1 occ.]

  1. {{0407}} nuṇ māṇ nuḻai pulam illāṉ eḻil nalam maṇ māṇ puṉai pāvai aṟṟu

pāḻceyyum [1 occ.]

  1. {{0735}} pal kuḻuvum pāḻceyyum uṭpakaiyum vēntu alaikkum kol kuṟumpum illatu nāṭu

pāḻpaṭutal [1 occ.]

  1. {{0083}} varu viruntu vaikalum ōmpuvāṉ vāḻakkai paruvantu pāḻpaṭutal iṉṟu

pāṟ [1 occ.]

  1. {{0999}} nakal vallar allārkku mā iru ñālam pakalum pāṟ paṭṭaṉṟu iruḷ

pāṟpaṭṭu [1 occ.]

  1. {{0111}} takuti eṉa oṉṟum naṉṟē pakutiyāṉ pāṟpaṭṭu oḻukappeṟiṉ

pāṟṟu [1 occ.]

  1. {{0011}} vāṉ niṉṟu ulakam vaḻaṅki varutalāṉ tāṉ amiḻtam eṉṟu uṇaral pāṟṟu

piṭittu [1 occ.]

  1. {{1037}} toṭi+ puḻuti kaḵcā uṇakkiṉ piṭittu eruvum vēṇṭātu cāla+ paṭum

piṇam [1 occ.]

  1. {{0913}} poruṭpeṇṭir poymmai muyakkam iruṭṭu aṟaiyil ētil piṇam taḻī iyaṟṟu

piṇi [4 occ.]

  1. {{0949}} uṟṟāṉ aḷavum piṇi aḷavum kālamum kaṟṟāṉ karuti+ ceyal
  2. {{1014}} aṇi aṉṟē nāṇ uṭaimai cāṉṟōrkku aḵtu iṉṟēl piṇi aṉṟē pīṭu naṭai
  3. {{0738}} piṇi iṉmai celvam viḷaivu iṉpam ēmam aṇi eṉpa nāṭṭiṟku iv aintu
  4. {{0227}} pāttu ūṇ marīiyavaṉai+ paci eṉṉum tī+ piṇi tīṇṭal aritu

piṇikku [1 occ.]

  1. {{1102}} piṇikku maruntu piṟamaṉ aṇiyiḻai taṉ nōykku+ tāṉē maruntu

piṇikkum [2 occ.]

  1. {{0570}} kallār+ piṇikkum kaṭuṅkōl atu allatu illai nilakku+ poṟai
  2. {{0643}} kēṭṭār+ piṇikkum takai avāy kēḷārum vēṭpa moḻivatu ām col

piṇiyum [1 occ.]

  1. {{0734}} uṟu paciyum ōvā+ piṇiyum ceṟu pakaiyum cērātu iyalvatu nāṭu

piṇai [1 occ.]

  1. {{1089}} piṇai ēr maṭa nōkkum nāṇum uṭaiyāṭku aṇi evaṉō ētila tantu

piṇaiyō [1 occ.]

  1. {{1085}} kūṟṟamō kaṇṇō piṇaiyō maṭavaral nōkkam im mūṉṟum uṭaittu

pirital [2 occ.]

  1. {{0394}} uvappa+ talaikkūṭi uḷḷa+ pirital aṉaittē pulavar toḻil
  2. {{0955}} vaḻaṅkuvatu uḷvīḻntakkaṇṇum paḻaṅkuṭi paṇpiṉ talai+ pirital iṉṟu

pirittalum [1 occ.]

  1. {{0633}} pirittalum pēṇikkoḷalum pirintār+ poruttalum vallatu amaiccu

pirinta [1 occ.]

  1. {{0258}} ceyiriṉ talai+ pirinta kāṭciyār uṇṇar uyiriṉ talaippirinta ūṉ

pirintavar [1 occ.]

  1. {{1248}} parintu avar nalkār eṉṟu ēṅki pirintavar piṉ celvāy pētai eṉ neñcu

pirintār [2 occ.]

  1. {{0633}} pirittalum pēṇikkoḷalum pirintār+ poruttalum vallatu amaiccu
  2. {{1264}} kūṭiya kāmam pirintār varavu uḷḷi kōṭu koṭu ēṟum eṉ neñcu

pirintu [1 occ.]

  1. {{0530}} uḻai+ pirintu kāraṇattiṉ vantāṉai vēntaṉ iḻaittu iruntu eṇṇi+ koḷal

pirippar [1 occ.]

  1. {{0187}} paka+ colli+ kēḷir+ pirippar naka+ colli naṭpu āṭal tēṟṟātavar

piriyalam [1 occ.]

  1. {{1315}} immai+ piṟappil piriyalam eṉṟēṉā kaṇ niṟai nīr koṇṭaṉaḷ

piriviṉkaṇ [1 occ.]

  1. {{0839}} peritu iṉitu pētaiyār kēṇmai piriviṉkaṇ pīḻai taruvatu oṉṟu il

pirivu [7 occ.]

  1. {{1158}} iṉṉātu iṉaṉ il ūr vāḻtal ataṉiṉum iṉṉātu iṉiyār+ pirivu
  2. {{1295}} peṟāamai añcum peṟiṉ pirivu añcum aṟāa iṭumpaittu eṉ neñcu
  3. {{1152}} iṉkaṇ uṭaittu avar pārval pirivu añcum puṉkaṇ uṭaittāl puṇarvu
  4. {{1160}} aritu āṟṟi allal nōy nīkki pirivu āṟṟi piṉ iruntu vāḻvār palar
  5. {{1156}} pirivu uraikkum vaṉkaṇṇar āyiṉ aritu avar nalkuvar eṉṉum nacai
  6. {{1155}} ōmpiṉ amaintār pirivu ōmpal maṟṟu avar nīṅkiṉ aritāl puṇarvu
  7. {{1153}} arituarō tēṟṟam aṟivuṭaiyārkaṇṇum pirivu ōr iṭattu uṇmaiyāṉ

piḻai [1 occ.]

  1. {{0535}} muṉṉuṟa+ kāvātu iḻukkiyāṉ taṉ piḻai piṉ ūṟu iraṅki viṭum

piḻaitta [1 occ.]

  1. {{0772}} kāṉa muyal eyta ampiṉil yāṉai piḻaitta vēl ēntal iṉitu

piḻaittatu [1 occ.]

  1. {{0779}} iḻaittatu ikavāmai+ cāvārai yārē piḻaittatu oṟukkiṟpavar

piḻaittu [2 occ.]

  1. {{0417}} piḻaittu uṇarntum pētaimai collār iḻaittu uṇarntu īṇṭiya kēḷviyavar
  2. {{0896}} eriyāṉ cuṭappaṭiṉum uyvu uṇṭām uyyār periyār+ piḻaittu oḻukuvār

piḻaippiṉ [1 occ.]

  1. {{1019}} kulam cuṭum koḷkai piḻaippiṉ nalam cuṭum nāṇ iṉmai niṉṟakkaṭai

piḻaiyātaṟṟu [1 occ.]

  1. {{0307}} ciṉattai+ poruḷ eṉṟu koṇṭavaṉ kēṭu nilattu aṟaintāṉ kai piḻaiyātaṟṟu

piṟa [18 occ.]

  1. {{0034}} maṉattukkaṇ mācu ilaṉ ātal aṉaittu aṟaṉ ākula nīra piṟa
  2. {{0061}} peṟumavaṟṟuḷ yām aṟivatu illai aṟivu aṟinta makkaṭpēṟu alla piṟa
  3. {{0095}} paṇivu uṭaiyaṉ iṉcolaṉ ātal oruvaṟku aṇi alla maṟṟu+ piṟa
  4. {{0213}} puttēḷ ulakattum īṇṭum peṟal aritē oppuraviṉ nalla piṟa
  5. {{0300}} yām meyyā+ kaṇṭavaṟṟuḷ illai eṉaittu oṉṟum vāymaiyiṉ nalla piṟa
  6. {{0302}} cellā iṭattu+ ciṉam tītu cel iṭattum il ataṉiṉ tīya piṟa
  7. {{0304}} nakaiyum uvakaiyum kollum ciṉattiṉ pakaiyum uḷavō piṟa
  8. {{0495}} neṭum puṉaluḷ vellum mutalai aṭum puṉaliṉ nīṅkiṉ ataṉai+ piṟa
  9. {{0661}} viṉai+ tiṭpam eṉpatu oruvaṉ maṉa+ tiṭpam maṟṟaiya ellām piṟa
  10. {{0710}} nuṇṇiyam eṉpār aḷakkum kōl kāṇuṅkāl kaṇ allatu illai piṟa
  11. {{1011}} karumattāṉ nāṇutal nāṇu tirunutal nallavar nāṇu piṟa
  12. {{1181}} nayantavarkku nalkāmai nērntēṉ pacanta eṉ paṇpu yārkku uraikkō piṟa
  13. {{0008}} aṟa āḻi antaṇaṉ tāḷ cērntārkku allāl piṟa āḻi nīntal aritu
  14. {{0297}} poyyāmai poyyāmai āṟṟiṉ aṟam piṟa ceyyāmai ceyyāmai naṉṟu
  15. {{0982}} kuṇa nalam cāṉṟōr nalaṉē piṟa nalam en nalattu uḷḷatūum aṉṟu
  16. {{0917}} niṟai neñcam illavar tōyvar piṟa neñcil pēṇi puṇarpavar tōḷ
  17. {{0321}} aṟaviṉai yātu eṉiṉ kollāmai kōṟal piṟa viṉai ellām tarum
  18. {{0909}} aṟaviṉaiyum āṉṟa poruḷum piṟa viṉaiyum peṇ ēval ceyvārkaṇ il

piṟakkum [1 occ.]

  1. {{1044}} iṟpiṟantārkaṇṇēyum iṉmai iḷi vanta col piṟakkum cōrvu tarum

piṟaṅkā [1 occ.]

  1. {{0062}} eḻupiṟappum tīyavai tīṇṭā paḻi piṟaṅkā+ paṇpuṭai makkaṭ peṟiṉ

piṟaṅkiṟṟu [1 occ.]

  1. {{0023}} irumai vakai terintu īṇṭu aṟam pūṇṭār perumai piṟaṅkiṟṟu ulaku

piṟattal [1 occ.]

  1. {{0303}} maṟattal vekuḷiyai yār māṭṭum tīya piṟattal ataṉāṉ varum

piṟanta [2 occ.]

  1. {{1026}} nal āṇmai eṉpatu oruvaṟku+ tāṉ piṟanta il āṇmai ākki+ koḷal
  2. {{0603}} maṭi maṭi+ koṇṭu oḻukum pētai piṟanta kuṭi maṭiyum taṉṉiṉum muntu

piṟantār [3 occ.]

  1. {{0952}} oḻukkamum vāymaiyum nāṇum im mūṉṟum iḻukkār kuṭi+ piṟantār
  2. {{0954}} aṭukkiya kōṭi peṟiṉum kuṭi+ piṟantār kuṉṟuva ceytal ilar
  3. {{0959}} nilattil kiṭantamai kāl kāṭṭum kāṭṭum kulattil piṟantār vāy+ col

piṟantārkaṇ [1 occ.]

  1. {{0951}} iṟ piṟantārkaṇ allatu illai iyalpāka+ ceppamum nāṇum oruṅku

piṟantu [2 occ.]

  1. {{0502}} kuṭi+ piṟantu kuṟṟattiṉ nīṅki vaṭu+ pariyum nāṇ uṭaiyāṉkaṭṭē teḷivu
  2. {{0794}} kuṭi+ piṟantu taṉkaṇ paḻi nāṇuvāṉai+ koṭuttum koḷal vēṇṭum naṭpu

piṟappil [1 occ.]

  1. {{1315}} immai+ piṟappil piriyalam eṉṟēṉā kaṇ niṟai nīr koṇṭaṉaḷ

piṟappu [11 occ.]

  1. {{0339}} uṟaṅkuvatu pōlum cākkāṭu uṟaṅki viḻippatu pōlum piṟappu
  2. {{0351}} poruḷ allavaṟṟai+ poruḷ eṉṟu uṇarum maruḷāṉ ām māṇa+ piṟappu
  3. {{0357}} ōrttu uḷḷam uḷḷatu uṇariṉ oru talaiyā pērttu uḷḷavēṇṭā piṟappu
  4. {{1002}} poruḷāṉ ām ellām eṉṟu īyātu ivaṟum maruḷāṉ ām māṇa+ piṟappu
  5. {{0345}} maṟṟum toṭarppāṭu evaṉkol piṟappu aṟukkal uṟṟārkku uṭampum mikai
  6. {{0349}} paṟṟu aṟṟakaṇṇē piṟappu aṟukkum maṟṟum nilaiyāmai kāṇappaṭum
  7. {{0133}} oḻukkam uṭaimai kuṭimai iḻukkam iḻinta piṟappu* āy viṭum
  8. {{0361}} avā eṉpa ellā uyirkkum eñ ñāṉṟum tavā a+ piṟappu īṉum vittu
  9. {{0358}} piṟappu eṉṉum pētaimai nīṅka ciṟappu eṉṉum cemporuḷ kāṇpatu aṟivu
  10. {{0972}} piṟappu okkum ellā uyirkkum ciṟappu ovvā ceytoḻil vēṟṟumaiyāṉ
  11. {{0134}} maṟappiṉum ottu+ koḷal ākum pārppāṉ piṟappu oḻukkam kuṉṟa+ keṭum

piṟappum [1 occ.]

  1. {{0107}} eḻumai eḻu piṟappum uḷḷuvar tamkaṇ viḻumam tuṭaittavar naṭpu

piṟamaṉ [1 occ.]

  1. {{1102}} piṇikku maruntu piṟamaṉ aṇiyiḻai taṉ nōykku+ tāṉē maruntu

piṟar [7 occ.]

  1. {{1009}} aṉpu orīi taṟ ceṟṟu aṟam nōkkātu īṭṭiya oṇ poruḷ koḷvār piṟar
  2. {{0436}} taṉ kuṟṟam nīkki piṟar kuṟṟam kāṇkiṟpiṉ eṉ kuṟṟam ākum iṟaikku
  3. {{0646}} vēṭpa+ tām colli piṟar col payaṉ kōṭal māṭciyiṉ mācu aṟṟār kōḷ
  4. {{0160}} uṇṇātu nōṟpār periyar piṟar collum iṉṉā+ col nōṟpāriṉ piṉ
  5. {{0984}} kollā nalattatu nōṉmai piṟar tīmai collā nalattatu cālpu
  6. {{1018}} piṟar nāṇattakkatu tāṉ nāṇāṉ āyiṉ aṟam nāṇa+ takkatu uṭaittu
  7. {{1015}} piṟar paḻiyum tam paḻiyum nāṇuvār nāṇukku uṟaipati eṉṉum ulaku

piṟarkaṇ [1 occ.]

  1. {{0206}} tī+ pāla tāṉ piṟarkaṇ ceyyaṟka nōy+ pāla taṉṉai aṭal vēṇṭātāṉ

piṟarkku [5 occ.]

  1. {{0072}} aṉpu ilār ellām tamakku uriyar aṉpu uṭaiyār eṉpum uriyar piṟarkku
  2. {{0311}} ciṟappu īṉum celvam peṟiṉum piṟarkku iṉṉā ceyyāmai mācu aṟṟār kōḷ
  3. {{0319}} piṟarkku iṉṉā muṟpakal ceyyiṉ tamakku iṉṉā piṟpakal tāmē varum
  4. {{1076}} aṟai paṟai aṉṉar kayavar tām kēṭṭa maṟai piṟarkku uyttu uraikkalāṉ
  5. {{0834}} ōti uṇarntum piṟarkku uraittum tāṉ aṭaṅkā+ pētaiyiṉ pētaiyār il

piṟarkkum [1 occ.]

  1. {{1319}} taṉṉai uṇarttiṉum kāyum piṟarkkum nīr in nīrar ākutir eṉṟu

piṟarmēl [1 occ.]

  1. {{1079}} uṭuppatūum uṇpatūum kāṇiṉ piṟarmēl vaṭu+ kāṇa vaṟṟu ākum kīḻ

piṟarvāy [1 occ.]

  1. {{0424}} eṇ poruḷavāka+ cela+ colli tāṉ piṟarvāy nuṇ poruḷ kāṇpatu aṟivu

piṟavāmai [1 occ.]

  1. {{0362}} vēṇṭuṅkāl vēṇṭum piṟavāmai maṟṟu atu vēṇṭāmai vēṇṭa varum

piṟavi [1 occ.]

  1. {{0010}} piṟavi+ peruṅ kaṭal nīntuvar nīntār iṟaivaṉ aṭi cērātār

piṟavum [1 occ.]

  1. {{0120}} vāṇikam ceyvārkku vāṇikam pēṇi+ piṟavum tamapōl ceyiṉ

piṟavō [1 occ.]

  1. {{1184}} uḷḷuvaṉmaṉ yāṉ uraippatu avartiṟamāl kaḷḷam piṟavō pacappu

piṟaṟku [1 occ.]

  1. {{0149}} nalakku uriyār yār eṉiṉ nāma nīr vaippil piṟaṟku uriyāḷ tōḷ tōyātār

piṟaṉ [12 occ.]

  1. {{0163}} aṟaṉ ākkam vēṇṭātāṉ eṉpāṉ piṟaṉ ākkam pēṇatu aḻukkaṟuppāṉ
  2. {{0147}} aṟaṉ iyalāṉ ilvāḻvāṉ eṉpāṉ piṟaṉ iyalāḷ peṇmai nayavātavaṉ
  3. {{0144}} eṉai+ tuṇaiyar āyiṉum eṉṉām tiṉai+ tuṇaiyum tērāṉ piṟaṉ il pukal
  4. {{0204}} maṟantum piṟaṉ kēṭu cūḻaṟka cūḻiṉ aṟam cūḻum cūḻntavaṉ kēṭu
  5. {{0178}} aḵkāmai celvattiṟku yātu eṉiṉ veḵkāmai vēṇṭum piṟaṉ kai+ poruḷ
  6. {{0186}} piṟaṉ paḻi kūṟuvāṉ taṉ paḻiyuḷḷum tiṟaṉ terintu kūṟappaṭum
  7. {{0049}} aṟaṉ eṉappaṭṭatē il vāḻkkai aḵtum piṟaṉ paḻippatu il āyiṉ naṉṟu
  8. {{0141}} piṟaṉ poruḷāḷ peṭṭu oḻukum pētaimai ñālattu aṟam poruḷ kaṇṭārkaṇ il
  9. {{0282}} uḷḷattāl uḷḷalum tītē piṟaṉ poruḷai+ kaḷḷattāl kaḷvēm eṉal
  10. {{1047}} aṟam cārā nalkuravu īṉṟa tāyāṉum piṟaṉ pōla nōkkappaṭum
  11. {{0148}} piṟaṉ maṉai nōkkāta pēr āṇmai cāṉṟōrkku aṟaṉ oṉṟō āṉṟa oḻukku
  12. {{0150}} aṟaṉ varaiyāṉ alla ceyiṉum piṟaṉ varaiyāḷ peṇmai nayavāmai naṉṟu

piṟaṉai [1 occ.]

  1. {{0508}} tērāṉ piṟaṉai+ teḷintāṉ vaḻimuṟai tīrā iṭumpai tarum

piṟaṉkaṭai [1 occ.]

  1. {{0142}} aṟaṉkaṭai niṉṟāruḷ ellām piṟaṉkaṭai niṉṟāriṉ pētaiyār il

piṟaṉkaṇ [1 occ.]

  1. {{0316}} iṉṉā eṉa+ tāṉ uṇarntavai tuṉṉāmai vēṇṭum piṟaṉkaṇ ceyal

piṟitiṉ [1 occ.]

  1. {{0315}} aṟiviṉāṉ ākuvatu uṇṭō piṟitiṉ nōy tam nōypōl pōṟṟākkaṭai

piṟitu [6 occ.]

  1. {{0327}} taṉ uyir nīppiṉum ceyyaṟka tāṉ piṟitu iṉ uyir nīkkum viṉai
  2. {{0841}} aṟivu iṉmai iṉmaiyuḷ iṉmai piṟitu iṉmai iṉmaiyā vaiyātu ulaku
  3. {{0251}} taṉ ūṉ perukkaṟku+ tāṉ piṟitu ūṉ uṇpāṉ eṅṅaṉam āḷum aruḷ
  4. {{0257}} uṇṇāmai vēṇṭum pulāal piṟitu oṉṟaṉ puṇ atu uṇarvār+ peṟiṉ
  5. {{0645}} colluka collai piṟitu ōr col a+ collai vellum col iṉmai aṟintu
  6. {{0842}} aṟivu ilāṉ neñcu uvantu ītal piṟitu yātum illai peṟuvāṉ tavam

piṟai [1 occ.]

  1. {{0782}} niṟai nīra nīravar kēṇmai piṟai mati+ piṉ nīra pētaiyār naṭpu

piṟpakal [1 occ.]

  1. {{0319}} piṟarkku iṉṉā muṟpakal ceyyiṉ tamakku iṉṉā piṟpakal tāmē varum

piṟpayakkum [1 occ.]

  1. {{0659}} aḻa+ koṇṭa ellām aḻappōm iḻappiṉum piṟpayakkum naṟpālavai

piṉ [11 occ.]

  1. {{0160}} uṇṇātu nōṟpār periyar piṟar collum iṉṉā+ col nōṟpāriṉ piṉ
  2. {{0225}} āṟṟuvār āṟṟal paci āṟṟal a+ paciyai māṟṟuvār āṟṟaliṉ piṉ
  3. {{1160}} aritu āṟṟi allal nōy nīkki pirivu āṟṟi piṉ iruntu vāḻvār palar
  4. {{0535}} muṉṉuṟa+ kāvātu iḻukkiyāṉ taṉ piḻai piṉ ūṟu iraṅki viṭum
  5. {{1033}} uḻutu uṇṭu vāḻvārē vāḻvār maṟṟu ellām toḻutu uṇṭu piṉ celpavar
  6. {{1248}} parintu avar nalkār eṉṟu ēṅki pirintavar piṉ celvāy pētai eṉ neñcu
  7. {{0207}} eṉai+ pakai uṟṟārum uyvar viṉai+ pakai vīyātu piṉ ceṉṟu aṭum
  8. {{0967}} oṭṭār piṉ ceṉṟu oruvaṉ vāḻtaliṉ an nilaiyē keṭṭāṉ eṉappaṭutal naṉṟu
  9. {{0509}} tēṟaṟka yāraiyum tērātu tērnta piṉ tēṟuka tēṟum poruḷ
  10. {{0782}} niṟai nīra nīravar kēṇmai piṟai mati+ piṉ nīra pētaiyār naṭpu
  11. {{0184}} kaṇ niṉṟu kaṇ aṟa+ colliṉum collaṟka muṉ iṉṟu piṉ nōkkā+ col

piṉcāra [1 occ.]

  1. {{0323}} oṉṟāka nallatu kollāmai maṟṟu ataṉ piṉcāra+ poyyāmai naṉṟu

piṉṟai [1 occ.]

  1. {{0518}} viṉaikku urimai nāṭiya piṉṟai avaṉai ataṟku uriyaṉ āka+ ceyal

piṉṉatu [1 occ.]

  1. {{1031}} cuḻaṉṟum ēr+ piṉṉatu ulakam ataṉāl uḻantum uḻavē talai

pīṭu [4 occ.]

  1. {{0968}} maruntō maṟṟu ūṉ ōmpum vāḻkkai peruntakaimai pīṭu aḻiya vanta iṭattu
  2. {{1021}} karumam ceya oruvaṉ kaitūvēṉ eṉṉum perumaiyiṉ pīṭu uṭaiyatu il
  3. {{0059}} pukaḻ purinta il ilōrkku illai ikaḻvārmuṉ ēṟupōl pīṭu naṭai
  4. {{1014}} aṇi aṉṟē nāṇ uṭaimai cāṉṟōrkku aḵtu iṉṟēl piṇi aṉṟē pīṭu naṭai

pīli [1 occ.]

  1. {{0475}} pīli pey cākāṭum accu iṟum a+ paṇṭam cāla mikuttu+ peyiṉ

pīḻikkum [1 occ.]

  1. {{0843}} aṟivu ilār tām tammai+ pīḻikkum pīḻai ceṟuvārkkum ceytal aritu

pīḻippatu [1 occ.]

  1. {{1217}} naṉaviṉāṉ nalkā+ koṭiyār kaṉaviṉāṉ eṉ emmai+ pīḻippatu

pīḻai [3 occ.]

  1. {{0843}} aṟivu ilār tām tammai+ pīḻikkum pīḻai ceṟuvārkkum ceytal aritu
  2. {{0658}} kaṭinta kaṭintu orār ceytārkku avaitām muṭintālum pīḻai tarum
  3. {{0839}} peritu iṉitu pētaiyār kēṇmai piriviṉkaṇ pīḻai taruvatu oṉṟu il

pukal [3 occ.]

  1. {{0144}} eṉai+ tuṇaiyar āyiṉum eṉṉām tiṉai+ tuṇaiyum tērāṉ piṟaṉ il pukal
  2. {{0243}} aruḷ cērnta neñciṉārkku illai iruḷ cērnta iṉṉā ulakam pukal
  3. {{0840}} kaḻāa+ kāl paḷḷiyuḷ vaittaṟṟāl cāṉṟōr kuḻā attu+ pētai pukal

pukaḻ [8 occ.]

  1. {{0156}} oṟuttārkku oru nāḷai iṉpam poṟuttārkku+ poṉṟum tuṇaiyum pukaḻ
  2. {{0232}} uraippār uraippavai ellām irappārkku oṉṟu īvārmēl niṟkum pukaḻ
  3. {{0233}} oṉṟā ulakattu uyarnta pukaḻ allāl poṉṟātu niṟpatu oṉṟu il
  4. {{0234}} nila varai nīḷ pukaḻ āṟṟiṉ pulavarai+ pōṟṟātu puttēḷ ulaku
  5. {{0296}} poyyāmai aṉṉa pukaḻ illai eyyāmai ellā aṟamum tarum
  6. {{0966}} pukaḻ iṉṟāl puttēḷ nāṭṭu uyyātāl eṉ maṟṟu ikaḻvārpiṉ ceṉṟu nilai
  7. {{0059}} pukaḻ purinta il ilōrkku illai ikaḻvārmuṉ ēṟupōl pīṭu naṭai
  8. {{0005}} iruḷ cēr iru viṉaiyum cērā iṟaivaṉ poruḷ cēr pukaḻ purintār māṭṭu

pukaḻum [2 occ.]

  1. {{0039}} aṟattāṉ varuvatē iṉpam maṟṟu ellām puṟatta pukaḻum ila
  2. {{0457}} maṉa nalam maṉ uyirkku ākkam iṉa nalam ellā+ pukaḻum tarum

pukaḻai [1 occ.]

  1. {{0532}} poccāppu+ kollum pukaḻai aṟiviṉai niccam nirappu+ koṉṟāṅku

pukaḻoṭu [2 occ.]

  1. {{0236}} tōṉṟiṉ pukaḻoṭu tōṉṟuka aḵtu ilār tōṉṟaliṉ tōṉṟāmai naṉṟu
  2. {{0652}} eṉṟum oruvutal vēṇṭum pukaḻoṭu naṉṟi payavā viṉai

pukaḻntavai [1 occ.]

  1. {{0538}} pukaḻntavai pōṟṟi+ ceyal vēṇṭum ceyyātu ikaḻntārkku eḻumaiyum il

pukaḻpaṭa [1 occ.]

  1. {{0237}} pukaḻpaṭa vāḻātār tam nōvār tammai ikaḻvārai nōvatu evaṉ

pukaḻmai [1 occ.]

  1. {{0533}} poccāppārkku illai pukaḻmai atu ulakattu e+ pāl nūlōrkkum tuṇivu

pukiṉ [1 occ.]

  1. {{0937}} paḻakiya celvamum paṇpum keṭukkum kaḻakattu+ kālai pukiṉ

pukutti [2 occ.]

  1. {{0608}} maṭimai kuṭimaikkaṇ taṅkiṉ taṉ oṉṉārkku aṭimai pukutti viṭum
  2. {{0616}} muyaṟci tiruviṉai ākkum muyaṟṟu iṉmai iṉmai pukutti viṭum

pukum [1 occ.]

  1. {{0346}} yāṉ eṉatu eṉṉum cerukku aṟuppāṉ vāṉōrkku uyarnta ulakam pukum

pukkil [1 occ.]

  1. {{0340}} pukkil amaintiṉṟukollō uṭampiṉuḷ tuccil irunta uyirkku

pukku [2 occ.]

  1. {{0835}} orumai+ ceyal āṟṟum pētai eḻumaiyum tāṉ pukku aḻuntum aḷaṟu
  2. {{0996}} paṇpu uṭaiyār+ paṭṭu uṇṭu ulakam atu iṉṟēl maṇ pukku māyvatumaṉ

puṭaipeyarntēṉ [1 occ.]

  1. {{1187}} pulli+ kiṭantēṉ puṭaipeyarntēṉ av aḷavil aḷḷikkoḷvaṟṟē pacappu

puṇ [4 occ.]

  1. {{0257}} uṇṇāmai vēṇṭum pulāal piṟitu oṉṟaṉ puṇ atu uṇarvār+ peṟiṉ
  2. {{0393}} kaṇ uṭaiyar eṉpavar kaṟṟōr mukattu iraṇṭu puṇ uṭaiyar kallātavar
  3. {{0129}} tīyiṉāl cuṭṭa puṇ uḷ āṟum āṟātē nāviṉāl cuṭṭa vaṭu
  4. {{0575}} kaṇṇiṟku aṇikalam kaṇṇōṭṭam aḵtu iṉṟēl puṇ eṉṟu uṇarappaṭum

puṇariṉ [1 occ.]

  1. {{0308}} iṇar eri tōyvaṉṉa iṉṉā ceyiṉum puṇariṉ vekuḷāmai naṉṟu

puṇarcci [1 occ.]

  1. {{0785}} puṇarcci paḻakutal vēṇṭā uṇarccitāṉ naṭpu ām kiḻamai tarum

puṇarccipōl [1 occ.]

  1. {{0887}} ceppiṉ puṇarccipōl kūṭiṉum kūṭātē uṭpakai uṟṟa kuṭi

puṇartal [1 occ.]

  1. {{1109}} ūṭal uṇartal puṇartal ivai kāmam kūṭiyār peṟṟa payaṉ

puṇartaliṉ [1 occ.]

  1. {{1326}} uṇaliṉum uṇṭatu aṟal iṉitu kāmam puṇartaliṉ ūṭal iṉitu

puṇarntu [1 occ.]

  1. {{1260}} niṇam tīyil iṭṭaṉṉa neñciṉārkku uṇṭō puṇarntu ūṭi niṟpēm eṉal

puṇarpavar [1 occ.]

  1. {{0917}} niṟai neñcam illavar tōyvar piṟa neñcil pēṇi puṇarpavar tōḷ

puṇarvatu [1 occ.]

  1. {{1307}} ūṭaliṉ uṇṭu āṅku ōr tuṉpam puṇarvatu nīṭuvatu aṉṟukol eṉṟu

puṇarvu [2 occ.]

  1. {{1152}} iṉkaṇ uṭaittu avar pārval pirivu añcum puṉkaṇ uṭaittāl puṇarvu
  2. {{1155}} ōmpiṉ amaintār pirivu ōmpal maṟṟu avar nīṅkiṉ aritāl puṇarvu

puṇai [2 occ.]

  1. {{1134}} kāma+ kaṭum puṉal uykkumē nāṇoṭu nal āṇmai eṉṉum puṇai
  2. {{1164}} kāma+ kaṭal maṉṉum uṇṭē atu nīntum ēma+ puṇai maṉṉum il

puṇaiyai [1 occ.]

  1. {{0306}} ciṉam eṉṉum cērntāraikkolli iṉam eṉṉum ēma+ puṇaiyai+ cuṭum

putalmaṟaintu [1 occ.]

  1. {{0274}} tavam maṟaintu allavai ceytal putalmaṟaintu vēṭṭuvaṉ puḷ cimiḻttaṟṟu

putai [1 occ.]

  1. {{0597}} citaiviṭattu olkār uravōr putai ampiṉ paṭṭu+ pāṭu ūṉṟum kaḷiṟu

puttēḷ [5 occ.]

  1. {{0213}} puttēḷ ulakattum īṇṭum peṟal aritē oppuraviṉ nalla piṟa
  2. {{0234}} nila varai nīḷ pukaḻ āṟṟiṉ pulavarai+ pōṟṟātu puttēḷ ulaku
  3. {{0290}} kaḷvārkku+ taḷḷum uyirnilai kaḷḷārkku+ taḷḷātu puttēḷ ulaku
  4. {{1323}} pulattaliṉ puttēḷ nāṭu uṇṭō nilattoṭu nīr iyaintaṉṉārakattu
  5. {{0966}} pukaḻ iṉṟāl puttēḷ nāṭṭu uyyātāl eṉ maṟṟu ikaḻvārpiṉ ceṉṟu nilai

puttēḷir [1 occ.]

  1. {{0058}} peṟṟāṟ peṟiṉ peṟuvar peṇṭir peruñciṟappu+ puttēḷir vāḻum ulaku

puyal [1 occ.]

  1. {{0014}} ēriṉ uḻāar uḻavar puyal eṉṉum vāri vaḷam kuṉṟikkāl

purantār [1 occ.]

  1. {{0780}} purantār kaṇ nīr malka+ cākiṟpiṉ cākkāṭu irantu kōḷ takkatu uṭaittu

puraḷa [1 occ.]

  1. {{0755}} aruḷoṭum aṉpoṭum vārā+ poruḷ ākkam pullār puraḷa viṭal

purinta [4 occ.]

  1. {{0059}} pukaḻ purinta il ilōrkku illai ikaḻvārmuṉ ēṟupōl pīṭu naṭai
  2. {{0511}} naṉmaiyum tīmaiyum nāṭi nalam purinta taṉmaiyāṉ āḷappaṭum
  3. {{0977}} iṟappē purinta toḻiṟṟu ām ciṟappum tāṉ cīr allavarkaṇ paṭiṉ
  4. {{0994}} nayaṉoṭu naṉṟi purinta payaṉ uṭaiyār paṇpu pārāṭṭum ulaku

purintār [1 occ.]

  1. {{0005}} iruḷ cēr iru viṉaiyum cērā iṟaivaṉ poruḷ cēr pukaḻ purintār māṭṭu

purintārkaṇ [1 occ.]

  1. {{0287}} kaḷavu eṉṉum kār aṟivu āṇmai aḷavu eṉṉum āṟṟal purintārkaṇ il

purintu [4 occ.]

  1. {{0607}} iṭi purintu eḷḷum col kēṭpar maṭi purintu māṇṭa uñaṟṟu ilavar
  2. {{0143}} viḷintāriṉ vēṟu allar maṉṟa teḷintār il tīmai purintu oḻukuvār
  3. {{0607}} iṭi purintu eḷḷum col kēṭpar maṭi purintu māṇṭa uñaṟṟu ilavar
  4. {{0541}} ōrntu kaṇṇōṭātu iṟai purintu yār māṭṭum tērntu ceyvaḵtē muṟai

puruvam [1 occ.]

  1. {{1086}} koṭum puruvam kōṭā maṟaippiṉ naṭuṅku añar ceyyalamaṉ ivaḷ kaṇ

purai [2 occ.]

  1. {{0919}} varaivu ilā māṇ iḻaiyār meṉ tōḷ purai ilā+ pūriyarkaḷ āḻum aḷaṟu
  2. {{0292}} poymmaiyum vāymai iṭatta purai tīrnta naṉmai payakkum eṉiṉ

pul [2 occ.]

  1. {{0719}} pul avaiyuḷ poccāntum collaṟka nal avaiyuḷ naṉku cela+ colluvār
  2. {{0016}} vicumpiṉ tuḷi vīḻiṉ allāl maṟṟu āṅkē pacum pul talai kāṇpu aritu

pula [1 occ.]

  1. {{1305}} nalattakai nallavarkku ēer pula+ takai pū aṉṉa kaṇṇār akattu

pulattakkaṉaḷ [1 occ.]

  1. {{1316}} uḷḷiṉēṉ eṉṟēṉ maṟṟu eṉ maṟantīr eṉṟu eṉṉai+ pullāḷ pulattakkaṉaḷ

pulattaliṉ [1 occ.]

  1. {{1323}} pulattaliṉ puttēḷ nāṭu uṇṭō nilattoṭu nīr iyaintaṉṉārakattu

pulattai [2 occ.]

  1. {{1301}} pullātu irā a+ pulattai avar uṟum allal nōy kāṇkam ciṟitu
  2. {{0343}} aṭal vēṇṭum aintaṉ pulattai viṭal vēṇṭum vēṇṭiya ellām oruṅku

pulantārai [1 occ.]

  1. {{1303}} alantārai allal nōy ceytaṟṟāl tammai+ pulantārai+ pullā viṭal

pulantu [3 occ.]

  1. {{1287}} uyttal aṟintu puṉal pāypavarēpōl poyttal aṟintu eṉ pulantu
  2. {{1039}} cellāṉ kiḻavaṉ iruppiṉ nilam pulantu illāḷiṉ ūṭi viṭum
  3. {{1246}} kalantu uṇarttum kātalar+ kaṇṭāl pulantu uṇarāy poy+ kāyvu kāyti eṉ

pulappal [1 occ.]

  1. {{1259}} pulappal eṉa+ ceṉṟēṉ pulliṉēṉ neñcam kalattal uṟuvatu kaṇṭu

pulappēṉkol [1 occ.]

  1. {{1267}} pulappēṉkol pulluvēṉ kollō kalappēṉkol kaṇ aṉṉa kēḷir variṉ

pulam [4 occ.]

  1. {{0085}} vittum iṭalvēṇṭum kollō viruntu ōmpi miccil micaivāṉ pulam
  2. {{0407}} nuṇ māṇ nuḻai pulam illāṉ eḻil nalam maṇ māṇ puṉai pāvai aṟṟu
  3. {{0716}} āṟṟiṉ nilaitaḷarntaṟṟē viyaṉ pulam ēṟṟu uṇarvār muṉṉar iḻukku
  4. {{0174}} ilam eṉṟu veḵkutal ceyyār pulam veṉṟa puṉmai il kāṭciyavar

pulavar [1 occ.]

  1. {{0394}} uvappa+ talaikkūṭi uḷḷa+ pirital aṉaittē pulavar toḻil

pulavarai [1 occ.]

  1. {{0234}} nila varai nīḷ pukaḻ āṟṟiṉ pulavarai+ pōṟṟātu puttēḷ ulaku

pulavi [1 occ.]

  1. {{1302}} uppu amaintaṟṟāl pulavi atu ciṟitu mikkaṟṟāl nīḷa viṭal

pulaviyum [2 occ.]

  1. {{1306}} tuṉiyum pulaviyum illāyiṉ kāmam kaṉiyum karukkāyum aṟṟu
  2. {{1309}} nīrum niḻalatu iṉitē pulaviyum vīḻunarkaṇṇē iṉitu

pulaviyuḷ [1 occ.]

  1. {{1324}} pulli viṭāa+ pulaviyuḷ tōṉṟum eṉ uḷḷam uṭaikkum paṭai

pulāal [1 occ.]

  1. {{0257}} uṇṇāmai vēṇṭum pulāal piṟitu oṉṟaṉ puṇ atu uṇarvār+ peṟiṉ

pulālai [1 occ.]

  1. {{0260}} kollāṉ pulālai maṟuttāṉai+ kaikūppi ellā uyirum toḻum

puli [1 occ.]

  1. {{0599}} pariyatu kūrṅ kōṭṭatu āyiṉum yāṉai verūum puli tākkuṟiṉ

puliyiṉ [1 occ.]

  1. {{0273}} vali il nilaimaiyāṉ val uruvam peṟṟam puliyiṉ tōl pōrttu mēyntaṟṟu

puleṉṉum [1 occ.]

  1. {{0790}} iṉaiyar ivar emakku iṉṉam yām eṉṟu puṉaiyiṉum puleṉṉum naṭpu

pulai [1 occ.]

  1. {{0329}} kolai viṉaiyar ākiya mākkaḷ pulai viṉaiyar puṉmai terivār akattu

pullaṟivu [2 occ.]

  1. {{0331}} nillātavaṟṟai nilaiyiṉa eṉṟu uṇarum pullaṟivu āṇmai kaṭai
  2. {{0846}} aṟṟam maṟaittalō pullaṟivu tamvayiṉ kuṟṟam maṟaiyāvaḻi

pullaṟpāṟṟu [1 occ.]

  1. {{0829}} mika+ ceytu tam eḷḷuvārai naka+ ceytu naṭpiṉuḷ cā+ pullaṟpāṟṟu

pullā [1 occ.]

  1. {{1303}} alantārai allal nōy ceytaṟṟāl tammai+ pulantārai+ pullā viṭal

pullātu [1 occ.]

  1. {{1301}} pullātu irā a+ pulattai avar uṟum allal nōy kāṇkam ciṟitu

pullār [1 occ.]

  1. {{0755}} aruḷoṭum aṉpoṭum vārā+ poruḷ ākkam pullār puraḷa viṭal

pullāḷ [1 occ.]

  1. {{1316}} uḷḷiṉēṉ eṉṟēṉ maṟṟu eṉ maṟantīr eṉṟu eṉṉai+ pullāḷ pulattakkaṉaḷ

pulli [2 occ.]

  1. {{1187}} pulli+ kiṭantēṉ puṭaipeyarntēṉ av aḷavil aḷḷikkoḷvaṟṟē pacappu
  2. {{1324}} pulli viṭāa+ pulaviyuḷ tōṉṟum eṉ uḷḷam uṭaikkum paṭai

pulliṉēṉ [1 occ.]

  1. {{1259}} pulappal eṉa+ ceṉṟēṉ pulliṉēṉ neñcam kalattal uṟuvatu kaṇṭu

pullutal [1 occ.]

  1. {{1290}} kaṇṇiṉ tuṉittē kalaṅkiṉāḷ pullutal eṉṉiṉum tāṉ vituppuṟṟu

pulluvēṉ [1 occ.]

  1. {{1267}} pulappēṉkol pulluvēṉ kollō kalappēṉkol kaṇ aṉṉa kēḷir variṉ

puḻuti [1 occ.]

  1. {{1037}} toṭi+ puḻuti kaḵcā uṇakkiṉ piṭittu eruvum vēṇṭātu cāla+ paṭum

puḷ [2 occ.]

  1. {{0274}} tavam maṟaintu allavai ceytal putalmaṟaintu vēṭṭuvaṉ puḷ cimiḻttaṟṟu
  2. {{0338}} kuṭampai taṉittu oḻiya+ puḷ paṟantaṟṟē uṭampoṭu uyiriṭai naṭpu

puṟaṅkāttu [1 occ.]

  1. {{0549}} kuṭi puṟaṅkāttu ōmpi kuṟṟam kaṭital vaṭu aṉṟu vēntaṉ toḻil

puṟaṅkoṭukkum [1 occ.]

  1. {{0924}} nāṇ eṉṉum nallāḷ puṟaṅkoṭukkum kaḷ eṉṉum pēṇā+ peruṅ kuṟṟattārkku

puṟatta [1 occ.]

  1. {{0039}} aṟattāṉ varuvatē iṉpam maṟṟu ellām puṟatta pukaḻum ila

puṟattatā [1 occ.]

  1. {{0082}} viruntu puṟattatā+ tāṉ uṇṭal cāvā maruntu eṉiṉum vēṇṭaṟpāṟṟu aṉṟu

puṟattu [2 occ.]

  1. {{0046}} aṟattu āṟṟiṉ ilvāḻkkai āṟṟiṉ puṟattu āṟṟil pōoy+ peṟuvatu evaṉ
  2. {{0079}} puṟattu uṟuppu ellām evaṉ ceyyum yākkai akattu uṟuppu aṉpu ilavarkku

puṟappaṭuttāṉ [1 occ.]

  1. {{0590}} ciṟappu aṟiya oṟṟiṉkaṇ ceyyaṟka ceyyiṉ puṟappaṭuttāṉ ākum maṟai

puṟam [6 occ.]

  1. {{0277}} puṟam kuṉṟi kaṇṭaṉaiyarēṉum akam kuṉṟi mūkkiṉ kariyār uṭaittu
  2. {{0181}} aṟam kūṟāṉ alla ceyiṉum oruvaṉ puṟam kūṟāṉ eṉṟal iṉitu
  3. {{0183}} puṟam kūṟi poyttu uyir vāḻtaliṉ cātal aṟam kūṟum ākkam tarum
  4. {{0185}} aṟam collum neñcattāṉ aṉmai puṟam collum puṉmaiyāl kāṇappaṭum
  5. {{0298}} puṟam tūymai nīrāṉ amaiyum akam tūymai vāymaiyāṉ kāṇappaṭum
  6. {{0487}} poḷḷeṉa āṅkē puṟam vērār kālam pārttu uḷ vērppar oḷḷiyavar

puṟamē [1 occ.]

  1. {{0933}} uruḷ āyam ōvātu kūṟiṉ poruḷ āyam pōoy+ puṟamē paṭum

puṟaṉ [2 occ.]

  1. {{0182}} aṟaṉ aḻīi allavai ceytaliṉ tītē puṟaṉ aḻīi+ poyttu nakai
  2. {{0189}} aṟaṉ nōkki āṟṟum kol vaiyam puṟaṉ nōkki+ puṉ col uraippāṉ poṟai

puṟkeṉṟa [1 occ.]

  1. {{1261}} vāḷ aṟṟu+ puṟkeṉṟa kaṇṇum avar ceṉṟa nāḷ oṟṟi+ tēynta viral

puṟkai [1 occ.]

  1. {{1065}} teḷ nīr aṭu puṟkai āyiṉum tāḷ tantatu uṇṇaliṉ ūṅku iṉiyatu il

puṉ [6 occ.]

  1. {{0071}} aṉpiṟkum uṇṭō aṭaikkum tāḻ ārvalar puṉ kaṇīr pūcal tarum
  2. {{0815}} ceytu ēmam cārā ciṟiyavar puṉ kēṇmai eytaliṉ eytāmai naṉṟu
  3. {{0189}} aṟaṉ nōkki āṟṟum kol vaiyam puṟaṉ nōkki+ puṉ col uraippāṉ poṟai
  4. {{0914}} poruṭporuḷār puṉ nalam tōyār aruṭ poruḷ āyum aṟiviṉavar
  5. {{0915}} potu nalattār puṉ nalam tōyār mati nalattiṉ māṇṭa aṟiviṉavar
  6. {{0916}} tam nalam pārippār tōyār takai cerukki puṉ nalam pārippār tōḷ

puṉal [3 occ.]

  1. {{1134}} kāma+ kaṭum puṉal uykkumē nāṇoṭu nal āṇmai eṉṉum puṇai
  2. {{1167}} kāma+ kaṭum puṉal nīnti+ karai kāṇēṉ yāmattum yāṉē uḷēṉ
  3. {{1287}} uyttal aṟintu puṉal pāypavarēpōl poyttal aṟintu eṉ pulantu

puṉaliṉ [1 occ.]

  1. {{0495}} neṭum puṉaluḷ vellum mutalai aṭum puṉaliṉ nīṅkiṉ ataṉai+ piṟa

puṉalum [2 occ.]

  1. {{0737}} iru puṉalum vāynta malaiyum varu puṉalum val araṇum nāṭṭiṟku uṟuppu
  2. {{0737}} iru puṉalum vāynta malaiyum varu puṉalum val araṇum nāṭṭiṟku uṟuppu

puṉaluḷ [1 occ.]

  1. {{0495}} neṭum puṉaluḷ vellum mutalai aṭum puṉaliṉ nīṅkiṉ ataṉai+ piṟa

puṉai [2 occ.]

  1. {{0407}} nuṇ māṇ nuḻai pulam illāṉ eḻil nalam maṇ māṇ puṉai pāvai aṟṟu
  2. {{0836}} poypaṭum oṉṟō puṉai pūṇum kai aṟiyā+ pētai viṉai mēṟkoḷiṉ

puṉaiyiṉum [1 occ.]

  1. {{0790}} iṉaiyar ivar emakku iṉṉam yām eṉṟu puṉaiyiṉum puleṉṉum naṭpu

puṉkaṇ [1 occ.]

  1. {{1152}} iṉkaṇ uṭaittu avar pārval pirivu añcum puṉkaṇ uṭaittāl puṇarvu

puṉkaṇṇai [1 occ.]

  1. {{1222}} puṉkaṇṇai vāḻi maruḷ mālai em kēḷpōl vaṉkaṇṇatō niṉ tuṇai

puṉmai [2 occ.]

  1. {{0174}} ilam eṉṟu veḵkutal ceyyār pulam veṉṟa puṉmai il kāṭciyavar
  2. {{0329}} kolai viṉaiyar ākiya mākkaḷ pulai viṉaiyar puṉmai terivār akattu

puṉmaiyāl [1 occ.]

  1. {{0185}} aṟam collum neñcattāṉ aṉmai puṟam collum puṉmaiyāl kāṇappaṭum

[3 occ.]

  1. {{1305}} nalattakai nallavarkku ēer pula+ takai pū aṉṉa kaṇṇār akattu
  2. {{1112}} malar kāṇiṉ maiyātti neñcē ivaḷ kaṇ palar kāṇum pū okkum eṉṟu
  3. {{1313}} kōṭṭu+ pū+ cūṭiṉum kāyum oruttiyai+ kāṭṭiya cūṭiṉīr eṉṟu

pūcal [2 occ.]

  1. {{1237}} pāṭu peṟutiyō neñcē koṭiyārkku eṉ vāṭu tōṭ pūcal uraittu
  2. {{0071}} aṉpiṟkum uṇṭō aṭaikkum tāḻ ārvalar puṉ kaṇīr pūcal tarum

pūcaṉai [1 occ.]

  1. {{0018}} ciṟappoṭu pūcaṉai cellātu vāṉam vaṟakkumēl vāṉōrkkum īṇṭu

pūṇum [1 occ.]

  1. {{0836}} poypaṭum oṉṟō puṉai pūṇum kai aṟiyā+ pētai viṉai mēṟkoḷiṉ

pūṇṭār [1 occ.]

  1. {{0023}} irumai vakai terintu īṇṭu aṟam pūṇṭār perumai piṟaṅkiṟṟu ulaku

pūṇṭu [1 occ.]

  1. {{0030}} antaṇar eṉpōr aṟavōr maṟṟu ev uyirkkum cen taṇmai pūṇṭu oḻukalāṉ

pūtaṅkaḷ [1 occ.]

  1. {{0271}} vañca maṉattāṉ paṭiṟṟu oḻukkam pūtaṅkaḷ aintum akattē nakum

pūppar [1 occ.]

  1. {{0248}} poruḷ aṟṟār pūppar orukāl aruḷ aṟṟār aṟṟār maṟṟu ātal aritu

pūriyarkaḷ [1 occ.]

  1. {{0919}} varaivu ilā māṇ iḻaiyār meṉ tōḷ purai ilā+ pūriyarkaḷ āḻum aḷaṟu

pūriyār [1 occ.]

  1. {{0241}} aruṭ celvam celvattuḷ celvam poruṭ celvam pūriyār kaṇṇum uḷa

peṭṭakkatu [1 occ.]

  1. {{0732}} perum poruḷāṉ peṭṭakkatu āki aruṅ kēṭṭāl āṟṟa viḷaivatu nāṭu

peṭṭāṅku [2 occ.]

  1. {{1293}} keṭṭārkku naṭṭār il eṉpatō neñcē nī peṭṭāṅku avarpiṉ celal
  2. {{0908}} naṭṭār kuṟai muṭiyār naṉṟu āṟṟār naṉṉutalāḷ peṭṭāṅku oḻukupavar

peṭṭār [1 occ.]

  1. {{1178}} pēṇātu peṭṭār uḷarmaṉṉō maṟṟu avar+ kāṇātu amaivu ila kaṇ

peṭṭu [1 occ.]

  1. {{0141}} piṟaṉ poruḷāḷ peṭṭu oḻukum pētaimai ñālattu aṟam poruḷ kaṇṭārkaṇ il

peṭpa [2 occ.]

  1. {{1276}} peritu āṟṟi+ peṭpa+ kalattal aritu āṟṟi aṉpu iṉmai cūḻvatu uṭaittu
  2. {{1257}} nāṇ eṉa oṉṟō aṟiyalam kāmattāṉ pēṇiyār peṭpa ceyiṉ

peṭpavē [1 occ.]

  1. {{1283}} pēṇātu peṭpavē ceyyiṉum koṇkaṉai+ kāṇātu amaiyalakaṇ

peṇ [9 occ.]

  1. {{0056}} taṟkāttu taṟ koṇṭāṟ pēṇi takai cāṉṟa coṟkāttu cōrvu ilāḷ peṇ
  2. {{1311}} peṇ iyalār ellārum kaṇṇiṉ potu uṇpar naṇṇēṉ paratta niṉmārpu
  3. {{0907}} peṇ ēval ceytu oḻukum āṇmaiyiṉ nāṇuṭai+ peṇṇē perumai uṭaittu
  4. {{0909}} aṟaviṉaiyum āṉṟa poruḷum piṟa viṉaiyum peṇ ēval ceyvārkaṇ il
  5. {{0402}} kallātāṉ col kāmuṟutal mulai iraṇṭum illātāḷ peṇ kāmuṟṟaṟṟu
  6. {{0910}} eṇ cērnta neñcattu iṭaṉ uṭaiyārkku eññāṉṟum peṇ cērntu ām pētaimai il
  7. {{1084}} kaṇṭār uyir uṇṇum tōṟṟattāṉ peṇ takai+ pētaikku amarttaṉa kaṇ
  8. {{1272}} kaṇ niṟainta kārikai kāmpu ēr tōḷ pētaikku+ peṇ niṟainta nīrmai peritu
  9. {{0902}} pēṇātu peṇ viḻaivāṉ ākkam periyatōr nāṇāka nāṇu+ tarum

peṇṭir [1 occ.]

  1. {{0058}} peṟṟāṟ peṟiṉ peṟuvar peṇṭir peruñciṟappu+ puttēḷir vāḻum ulaku

peṇṭirum [1 occ.]

  1. {{0920}} iru maṉa+ peṇṭirum kaḷḷum kavaṟum tiru nīkkappaṭṭār toṭarpu

peṇṇiṉ [2 occ.]

  1. {{0054}} peṇṇiṉ peruntakka yā uḷa kaṟpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ
  2. {{1137}} kaṭal aṉṉa kāmam uḻantum maṭal ēṟā+ peṇṇiṉ peruntakkatu il

peṇṇiṉāṉ [1 occ.]

  1. {{1280}} peṇṇiṉāṉ peṇmai uṭaittu eṉpa kaṇṇiṉāṉ kāma nōy colli iravu

peṇṇē [1 occ.]

  1. {{0907}} peṇ ēval ceytu oḻukum āṇmaiyiṉ nāṇuṭai+ peṇṇē perumai uṭaittu

peṇtakaiyāṉ [1 occ.]

  1. {{1083}} paṇṭu aṟiyēṉ kūṟṟu eṉpataṉai iṉi aṟintēṉ peṇtakaiyāṉ pēr amar+ kaṭṭu

peṇmai [4 occ.]

  1. {{1258}} pala māya+ kaḷvaṉ paṇimoḻi aṉṟō nam peṇmai uṭaikkum paṭai
  2. {{1280}} peṇṇiṉāṉ peṇmai uṭaittu eṉpa kaṇṇiṉāṉ kāma nōy colli iravu
  3. {{0147}} aṟaṉ iyalāṉ ilvāḻvāṉ eṉpāṉ piṟaṉ iyalāḷ peṇmai nayavātavaṉ
  4. {{0150}} aṟaṉ varaiyāṉ alla ceyiṉum piṟaṉ varaiyāḷ peṇmai nayavāmai naṉṟu

pey [2 occ.]

  1. {{0055}} teyvam toḻā aḷ koḻunaṉ toḻutu eḻuvāḷ pey eṉa peyyum maḻai
  2. {{0475}} pīli pey cākāṭum accu iṟum a+ paṇṭam cāla mikuttu+ peyiṉ

peya [1 occ.]

  1. {{0580}} peya+ kaṇṭum nañcu uṇṭu amaivar nayattakka nākarikam vēṇṭupavar

peyarār [1 occ.]

  1. {{0989}} ūḻi peyariṉum tām peyarār cāṉṟāṇmaikku āḻi eṉappaṭuvār

peyariṉum [1 occ.]

  1. {{0989}} ūḻi peyariṉum tām peyarār cāṉṟāṇmaikku āḻi eṉappaṭuvār

peyarttu [2 occ.]

  1. {{0205}} ilaṉ eṉṟu tīyavai ceyyaṟka ceyyiṉ ilaṉ ākum maṟṟum peyarttu
  2. {{0344}} iyalpu ākum nōṉpiṟku oṉṟu iṉmai uṭaimai mayal ākum maṟṟum peyarttu

peyal [2 occ.]

  1. {{0559}} muṟai kōṭi maṉṉavaṉ ceyyiṉ uṟai kōṭi ollātu vāṉam peyal
  2. {{1174}} peyal āṟṟā nīr ulanta uṇkaṇ uyal āṟṟā uyvu il nōy eṉkaṇ niṟuttu

peyalum [1 occ.]

  1. {{0545}} iyalpuḷi+ kōl ōccum maṉṉavaṉ nāṭṭa peyalum viḷaiyuḷum tokku

peyiṉ [1 occ.]

  1. {{0475}} pīli pey cākāṭum accu iṟum a+ paṇṭam cāla mikuttu+ peyiṉ

peytāḷ [1 occ.]

  1. {{1115}} aṉiccappū+ kāl kaḷaiyāḷ peytāḷ nucuppiṟku nalla paṭāa paṟai

peytu [2 occ.]

  1. {{0660}} calattāl poruḷ ceytu ēmākkal pacu maṇ kalattuḷ nīr peytu irīiyaṟṟu
  2. {{0405}} kallā oruvaṉ takaimai talai+ peytu collāṭa cōrvupaṭum

peyyum [1 occ.]

  1. {{0055}} teyvam toḻā aḷ koḻunaṉ toḻutu eḻuvāḷ pey eṉa peyyum maḻai

peritu [11 occ.]

  1. {{0102}} kālattiṉāl ceyta naṉṟi ciṟitu eṉiṉum ñālattiṉ māṇa+ peritu
  2. {{0103}} payaṉ tūkkār ceyta utavi nayaṉ tūkkiṉ naṉmai kaṭaliṉ peritu
  3. {{0124}} nilaiyiṉ tiriyātu aṭaṅkiyāṉ tōṟṟam malaiyiṉum māṇa+ peritu
  4. {{1092}} kaṇ kaḷavu koḷḷum ciṟu nōkkam kāmattiṉ cempākam aṉṟu peritu
  5. {{1166}} iṉpam kaṭal maṟṟu+ kāmam aḵtu aṭuṅkāl tuṉpam ataṉiṉ peritu
  6. {{1272}} kaṇ niṟainta kārikai kāmpu ēr tōḷ pētaikku+ peṇ niṟainta nīrmai peritu
  7. {{1276}} peritu āṟṟi+ peṭpa+ kalattal aritu āṟṟi aṉpu iṉmai cūḻvatu uṭaittu
  8. {{0839}} peritu iṉitu pētaiyār kēṇmai piriviṉkaṇ pīḻai taruvatu oṉṟu il
  9. {{0947}} tī aḷavu aṉṟi+ teriyāṉ peritu uṇṇiṉ nōy aḷavu iṉṟi+ paṭum
  10. {{0069}} īṉṟa poḻutiṉ peritu uvakkum taṉ makaṉai+ cāṉṟōṉ eṉa+ kēṭṭa tāy
  11. {{0328}} naṉṟu ākum ākkam peritu eṉiṉum cāṉṟōrkku+ koṉṟu ākum ākkam kaṭai

periyatōr [1 occ.]

  1. {{0902}} pēṇātu peṇ viḻaivāṉ ākkam periyatōr nāṇāka nāṇu+ tarum

periyar [2 occ.]

  1. {{0026}} ceyaṟku ariya ceyvār periyar ciṟiyar ceyaṟku ariya ceykalātār
  2. {{0160}} uṇṇātu nōṟpār periyar piṟar collum iṉṉā+ col nōṟpāriṉ piṉ

periyār [4 occ.]

  1. {{0694}} cevi+ collum cērnta nakaiyum avittu oḻukal āṉṟa periyār akattu
  2. {{0444}} tammiṉ periyār tamarā oḻukutal vaṉmaiyuḷ ellām talai
  3. {{0680}} uṟai ciṟiyār uḷ naṭuṅkal añci kuṟai peṟiṉ koḷvar periyār+ paṇintu
  4. {{0896}} eriyāṉ cuṭappaṭiṉum uyvu uṇṭām uyyār periyār+ piḻaittu oḻukuvār

periyārāl [1 occ.]

  1. {{0892}} periyārai+ pēṇātu oḻukiṉ periyārāl pērā iṭumpai tarum

periyārai [3 occ.]

  1. {{0892}} periyārai+ pēṇātu oḻukiṉ periyārāl pērā iṭumpai tarum
  2. {{0976}} ciṟiyār uṇarcciyuḷ illai periyārai+ pēṇi+ koḷvēm eṉṉum nōkku
  3. {{0443}} ariyavaṟṟuḷ ellām aritē periyārai+ pēṇi+ tamarā+ koḷal

peru [3 occ.]

  1. {{1201}} uḷḷiṉum tīrā+ peru makiḻ ceytalāl kaḷḷiṉum kāmam iṉitu
  2. {{1239}} muyakkiṭai+ taṇ vaḷi pōḻa pacappu uṟṟa pētai peru maḻaikkaṇ
  3. {{0847}} aru maṟai cōrum aṟivu ilāṉ ceyyum peru miṟai tāṉē taṉakku

perukaliṉ [1 occ.]

  1. {{0811}} parukuvār pōliṉum paṇpu ilār kēṇmai perukaliṉ kuṉṟal iṉitu

perukum [2 occ.]

  1. {{0096}} allavai tēya aṟam perukum nallavai nāṭi iṉiya coliṉ
  2. {{0604}} kuṭi maṭintu kuṟṟam perukum maṭi maṭintu māṇṭa uñaṟṟu ilavarkku

perukkattiṉ [1 occ.]

  1. {{0170}} aḻukkaṟṟu akaṉṟārum illai aḵtu illār perukkattiṉ tīrntārum il

perukkattu [1 occ.]

  1. {{0963}} perukkattu vēṇṭum paṇital ciṟiya curukkattu vēṇṭum uyarvu

perukkam [1 occ.]

  1. {{0431}} cerukkum ciṉamum ciṟumaiyum illār perukkam perumita nīrttu

perukkamum [1 occ.]

  1. {{0115}} kēṭum perukkamum il alla neñcattu+ kōṭāmai cāṉṟōrkku aṇi

perukkaṟku [1 occ.]

  1. {{0251}} taṉ ūṉ perukkaṟku+ tāṉ piṟitu ūṉ uṇpāṉ eṅṅaṉam āḷum aruḷ

perukki [1 occ.]

  1. {{0512}} vāri perukki vaḷam paṭuttu uṟṟavai ārāyvāṉ ceyka viṉai

peruṅ [5 occ.]

  1. {{0010}} piṟavi+ peruṅ kaṭal nīntuvar nīntār iṟaivaṉ aṭi cērātār
  2. {{0866}} kāṇā+ ciṉattāṉ kaḻi peruṅ kāmattāṉ pēṇāmai pēṇappaṭum
  3. {{0924}} nāṇ eṉṉum nallāḷ puṟaṅkoṭukkum kaḷ eṉṉum pēṇā+ peruṅ kuṟṟattārkku
  4. {{0816}} pētai peruṅ keḻīi naṭpiṉ aṟivu uṭaiyār ētiṉmai kōṭi uṟum
  5. {{0526}} peruṅ koṭaiyāṉ pēṇāṉ vekuḷi avaṉiṉ maruṅku uṭaiyār mā nilattu il

peruṅkiḻamai [1 occ.]

  1. {{0805}} pētaimai oṉṟō peruṅkiḻamai eṉṟu uṇarka nō takka naṭṭār ceyiṉ

peruñ [5 occ.]

  1. {{0837}} ētilār āra tamar pacippar pētai peruñ celvam uṟṟakkaṭai
  2. {{1006}} ētam peruñ celvam tāṉ tuvvāṉ takkārkku oṉṟu ītal iyalpu ilātāṉ
  3. {{1000}} paṇpu ilāṉ peṟṟa peruñ celvam naṉ pāl kalam tīmaiyāl tirintaṟṟu
  4. {{0565}} aruñ cevvi iṉṉā mukattāṉ peruñ celvam pēey kaṇṭaṉṉatu uṭaittu
  5. {{0332}} kūttāṭṭu avaikkuḻāttaṟṟē peruñ celvam pōkkum atu viḷintaṟṟu

peruñciṟappu [1 occ.]

  1. {{0058}} peṟṟāṟ peṟiṉ peṟuvar peṇṭir peruñciṟappu+ puttēḷir vāḻum ulaku

perun [1 occ.]

  1. {{0667}} uruvu kaṇṭu eḷḷāmai vēṇṭum uruḷ perun tērkku accu āṇi aṉṉār uṭaittu

peruntakaimai [2 occ.]

  1. {{1255}} ceṟṟārpiṉ cellā+ peruntakaimai kāma nōy uṟṟār aṟivatu oṉṟu aṉṟu
  2. {{0968}} maruntō maṟṟu ūṉ ōmpum vāḻkkai peruntakaimai pīṭu aḻiya vanta iṭattu

peruntakaiyāṉkaṇ [1 occ.]

  1. {{0217}} maruntu āki+ tappā marattaṟṟāl celvam peruntakaiyāṉkaṇ paṭiṉ#

peruntakka [1 occ.]

  1. {{0054}} peṇṇiṉ peruntakka yā uḷa kaṟpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ

peruntakkatu [1 occ.]

  1. {{1137}} kaṭal aṉṉa kāmam uḻantum maṭal ēṟā+ peṇṇiṉ peruntakkatu il

perum [3 occ.]

  1. {{0198}} arum payaṉ āyum aṟiviṉār collār perum payaṉ illāta col
  2. {{1001}} vaittāṉ vāy cāṉṟa perum poruḷ aḵtu uṇṇāṉ cettāṉ ceyakkiṭantatu il
  3. {{0732}} perum poruḷāṉ peṭṭakkatu āki aruṅ kēṭṭāl āṟṟa viḷaivatu nāṭu

perumita [1 occ.]

  1. {{0431}} cerukkum ciṉamum ciṟumaiyum illār perukkam perumita nīrttu

perumitam [2 occ.]

  1. {{0979}} perumai perumitam iṉmai ciṟumai perumitam ūrntu viṭal
  2. {{0979}} perumai perumitam iṉmai ciṟumai perumitam ūrntu viṭal

perumai [13 occ.]

  1. {{0907}} peṇ ēval ceytu oḻukum āṇmaiyiṉ nāṇuṭai+ peṇṇē perumai uṭaittu
  2. {{0336}} nerunal uḷaṉ oruvaṉ iṉṟu illai eṉṉum perumai uṭaittu iv ulaku
  3. {{0975}} perumai uṭaiyavar āṟṟuvār āṟṟiṉ arumai uṭaiya ceyal
  4. {{0978}} paṇiyumām eṉṟum perumai ciṟumai aṇiyumām taṉṉai viyantu
  5. {{0980}} aṟṟam maṟaikkum perumai ciṟumaitāṉ kuṟṟamē kūṟi viṭum
  6. {{0451}} ciṟṟiṉam añcum perumai ciṟumaitāṉ cuṟṟamā+ cūḻntu viṭum
  7. {{0416}} eṉaittāṉum nallavai kēṭka aṉaittāṉum āṉṟa perumai tarum
  8. {{0022}} tuṟantār perumai tuṇai+ kūṟiṉ vaiyattu iṟantārai eṇṇikkoṇṭaṟṟu
  9. {{0028}} niṟaimoḻi māntar perumai nilattu maṟaimoḻi kāṭṭi viṭum
  10. {{0023}} irumai vakai terintu īṇṭu aṟam pūṇṭār perumai piṟaṅkiṟṟu ulaku
  11. {{0979}} perumai perumitam iṉmai ciṟumai perumitam ūrntu viṭal
  12. {{0611}} arumai uṭaittu eṉṟu acāvāmai vēṇṭum perumai muyaṟci tarum
  13. {{0021}} oḻukkattu nīttār perumai viḻuppattu vēṇṭum paṉuval tuṇivu

perumaikkum [1 occ.]

  1. {{0505}} perumaikkum ēṉai+ ciṟumaikkum tattam karumamē kaṭṭaḷai+ kal

perumaiyiṉ [1 occ.]

  1. {{1021}} karumam ceya oruvaṉ kaitūvēṉ eṉṉum perumaiyiṉ pīṭu uṭaiyatu il

perumaiyum [1 occ.]

  1. {{0974}} orumai makaḷirē pōla perumaiyum taṉṉaittāṉ koṇṭu oḻukiṉ uṇṭu

peruvali [1 occ.]

  1. {{0380}} ūḻiṉ peruvali yā uḷa maṟṟu oṉṟu cūḻiṉum tāṉ muntuṟum

peṟal [2 occ.]

  1. {{0213}} puttēḷ ulakattum īṇṭum peṟal aritē oppuraviṉ nalla piṟa
  2. {{1180}} maṟai peṟal ūrārkku aritu aṉṟāl empōl aṟai paṟai kaṇṇār akattu

peṟāa [1 occ.]

  1. {{0238}} vacai eṉpa vaiyattārkku ellām icai eṉṉum eccam peṟāa viṭiṉ

peṟāatu [2 occ.]

  1. {{1198}} vīḻvāriṉ iṉ col peṟāatu ulakattu vāḻvāriṉ vaṉkaṇār il
  2. {{1143}} uṟāatō ūr aṟinta kauvai ataṉai+ peṟāatu peṟṟaṉṉa nīrttu

peṟāamai [1 occ.]

  1. {{1295}} peṟāamai añcum peṟiṉ pirivu añcum aṟāa iṭumpaittu eṉ neñcu

peṟiṉ [17 occ.]

  1. {{0054}} peṇṇiṉ peruntakka yā uḷa kaṟpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ
  2. {{0062}} eḻupiṟappum tīyavai tīṇṭā paḻi piṟaṅkā+ paṇpuṭai makkaṭ peṟiṉ
  3. {{0119}} coṟ kōṭṭam illatu ceppam orutalaiyā uṭ kōṭṭam iṉmai peṟiṉ
  4. {{0123}} ceṟivu aṟintu cīrmai payakkum aṟivu aṟintu āṟṟiṉ aṭaṅka+ peṟiṉ
  5. {{0162}} viḻu+ pēṟṟiṉ aḵtu oppatu illai yār māṭṭum aḻukkāṟṟiṉ aṉmai peṟiṉ
  6. {{0257}} uṇṇāmai vēṇṭum pulāal piṟitu oṉṟaṉ puṇ atu uṇarvār+ peṟiṉ
  7. {{0334}} nāḷ eṉa oṉṟupōl kāṭṭi uyir īrum vāḷatu uṇarvār+ peṟiṉ
  8. {{0648}} viraintu toḻil kēṭkum ñālam nirantu iṉitu collutal vallār+ peṟiṉ
  9. {{0708}} mukam nōkki niṟka amaiyum akam nōkki uṟṟatu uṇarvār+ peṟiṉ
  10. {{0709}} pakaimaiyum kēṇmaiyum kaṇ uraikkum kaṇṇiṉ vakaimai uṇarvār+ peṟiṉ
  11. {{0838}} maiyal oruvaṉ kaḷittaṟṟāl pētai taṉ kai oṉṟu uṭaimai peṟiṉ
  12. {{0869}} ceṟuvārkku+ cēṇ ikavā iṉpam aṟivu ilā añcum pakaivar+ peṟiṉ
  13. {{0988}} iṉmai oruvaṟku iḷivu aṉṟu cālpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ
  14. {{1270}} peṟiṉ eṉ ām peṟṟakkāl eṉ ām uṟiṉ eṉ ām uḷḷam uṭaintu ukkakkāl
  15. {{0680}} uṟai ciṟiyār uḷ naṭuṅkal añci kuṟai peṟiṉ koḷvar periyār+ paṇintu
  16. {{1295}} peṟāamai añcum peṟiṉ pirivu añcum aṟāa iṭumpaittu eṉ neñcu
  17. {{0058}} peṟṟāṟ peṟiṉ peṟuvar peṇṭir peruñciṟappu+ puttēḷir vāḻum ulaku

peṟiṉum [3 occ.]

  1. {{0812}} uṟiṉ naṭṭu aṟiṉ orūum oppu ilār kēṇmai peṟiṉum iḻappiṉum eṉ
  2. {{0954}} aṭukkiya kōṭi peṟiṉum kuṭi+ piṟantār kuṉṟuva ceytal ilar
  3. {{0311}} ciṟappu īṉum celvam peṟiṉum piṟarkku iṉṉā ceyyāmai mācu aṟṟār kōḷ

peṟukuvam [1 occ.]

  1. {{1328}} ūṭi+ peṟukuvam kollō nutal veyarppa+ kūṭaliṉ tōṉṟiya uppu

peṟutal [1 occ.]

  1. {{1190}} pacappu eṉa+ pēr peṟutal naṉṟē nayappittār nalkāmai tūṟṟār eṉiṉ

peṟutiyō [1 occ.]

  1. {{1237}} pāṭu peṟutiyō neñcē koṭiyārkku eṉ vāṭu tōṭ pūcal uraittu

peṟum [2 occ.]

  1. {{0768}} aṭal takaiyum āṟṟalum il eṉiṉum tāṉai paṭai+ takaiyāṉ pāṭu peṟum
  2. {{1322}} ūṭaliṉ tōṉṟum ciṟu tuṉi nal aḷi vāṭiṉum pāṭu peṟum

peṟumavaṟṟuḷ [1 occ.]

  1. {{0061}} peṟumavaṟṟuḷ yām aṟivatu illai aṟivu aṟinta makkaṭpēṟu alla piṟa

peṟuvatu [2 occ.]

  1. {{0046}} aṟattu āṟṟiṉ ilvāḻkkai āṟṟiṉ puṟattu āṟṟil pōoy+ peṟuvatu evaṉ
  2. {{0813}} uṟuvatu cīrtūkkum naṭpum peṟuvatu koḷvārum kaḷvarum nēr

peṟuvar [1 occ.]

  1. {{0058}} peṟṟāṟ peṟiṉ peṟuvar peṇṭir peruñciṟappu+ puttēḷir vāḻum ulaku

peṟuvāṉ [1 occ.]

  1. {{0842}} aṟivu ilāṉ neñcu uvantu ītal piṟitu yātum illai peṟuvāṉ tavam

peṟṟa [3 occ.]

  1. {{0524}} cuṟṟattāl cuṟṟappaṭa oḻukal celvamtāṉ peṟṟattāl peṟṟa payaṉ
  2. {{1109}} ūṭal uṇartal puṇartal ivai kāmam kūṭiyār peṟṟa payaṉ
  3. {{1000}} paṇpu ilāṉ peṟṟa peruñ celvam naṉ pāl kalam tīmaiyāl tirintaṟṟu

peṟṟakkāl [1 occ.]

  1. {{1270}} peṟiṉ eṉ ām peṟṟakkāl eṉ ām uṟiṉ eṉ ām uḷḷam uṭaintu ukkakkāl

peṟṟattāl [1 occ.]

  1. {{0524}} cuṟṟattāl cuṟṟappaṭa oḻukal celvamtāṉ peṟṟattāl peṟṟa payaṉ

peṟṟam [1 occ.]

  1. {{0273}} vali il nilaimaiyāṉ val uruvam peṟṟam puliyiṉ tōl pōrttu mēyntaṟṟu

peṟṟaṉṉa [1 occ.]

  1. {{1143}} uṟāatō ūr aṟinta kauvai ataṉai+ peṟāatu peṟṟaṉṉa nīrttu

peṟṟārē [1 occ.]

  1. {{1191}} tām vīḻvār tam vīḻappeṟṟavar peṟṟārē kāmattu+ kāḻ il kaṉi

peṟṟāl [1 occ.]

  1. {{0333}} aṟkā iyalpiṟṟu+ celvam atu peṟṟāl aṟkupa āṅkē ceyal

peṟṟāḷ [2 occ.]

  1. {{1104}} nīṅkiṉ teṟūum kuṟukuṅkāl taṇṇeṉṉum tī yāṇṭu+ peṟṟāḷ ivaḷ
  2. {{1007}} aṟṟārkku oṉṟu āṟṟātāṉ celvam miku nalam peṟṟāḷ tamiyaḷ mūttaṟṟu

peṟṟāṟ [1 occ.]

  1. {{0058}} peṟṟāṟ peṟiṉ peṟuvar peṇṭir peruñciṟappu+ puttēḷir vāḻum ulaku

peṟṟāṉ [2 occ.]

  1. {{0943}} aṟṟāl aḷavu aṟintu uṇka aḵtu uṭampu peṟṟāṉ neṭitu uykkum āṟu
  2. {{0226}} aṟṟār aḻi paci tīrttal aḵtu oruvaṉ peṟṟāṉ poruḷ vaippu uḻi

peṟṟāṉai [1 occ.]

  1. {{0268}} taṉ uyir tāṉ aṟa+ peṟṟāṉai ēṉaiya maṉ uyir ellām toḻum

peṟṟiyār [1 occ.]

  1. {{0442}} uṟṟa nōy nīkki uṟā amai muṉ kākkum peṟṟiyār+ pēṇi+ koḷal

peṟṟēm [1 occ.]

  1. {{0626}} aṟṟēm eṉṟu allaṟpaṭupavō peṟṟēm eṉṟu ōmputal tēṟṟātavar

pēey [1 occ.]

  1. {{0565}} aruñ cevvi iṉṉā mukattāṉ peruñ celvam pēey kaṇṭaṉṉatu uṭaittu

pēṭi [2 occ.]

  1. {{0727}} pakaiyakattu+ pēṭi kai oḷ vāḷ avaiyakattu añcumavaṉ kaṟṟa nūl
  2. {{0614}} tāḷāṇmai illātāṉ vēḷāṇmai pēṭi kai vāḷ āṇmai pōla keṭum

pēṇatu [1 occ.]

  1. {{0163}} aṟaṉ ākkam vēṇṭātāṉ eṉpāṉ piṟaṉ ākkam pēṇatu aḻukkaṟuppāṉ

pēṇappaṭum [1 occ.]

  1. {{0866}} kāṇā+ ciṉattāṉ kaḻi peruṅ kāmattāṉ pēṇāmai pēṇappaṭum

pēṇalar [1 occ.]

  1. {{1016}} nāṇ vēli koḷḷātu maṉṉō viyal ñālam pēṇalar mēlāyavar

pēṇā [1 occ.]

  1. {{0924}} nāṇ eṉṉum nallāḷ puṟaṅkoṭukkum kaḷ eṉṉum pēṇā+ peruṅ kuṟṟattārkku

pēṇātu [4 occ.]

  1. {{0892}} periyārai+ pēṇātu oḻukiṉ periyārāl pērā iṭumpai tarum
  2. {{1178}} pēṇātu peṭṭār uḷarmaṉṉō maṟṟu avar+ kāṇātu amaivu ila kaṇ
  3. {{1283}} pēṇātu peṭpavē ceyyiṉum koṇkaṉai+ kāṇātu amaiyalakaṇ
  4. {{0902}} pēṇātu peṇ viḻaivāṉ ākkam periyatōr nāṇāka nāṇu+ tarum

pēṇāmai [2 occ.]

  1. {{0866}} kāṇā+ ciṉattāṉ kaḻi peruṅ kāmattāṉ pēṇāmai pēṇappaṭum
  2. {{0833}} nāṇāmai nāṭāmai nār iṉmai yātu oṉṟum pēṇāmai pētai toḻil

pēṇāṉ [1 occ.]

  1. {{0526}} peruṅ koṭaiyāṉ pēṇāṉ vekuḷi avaṉiṉ maruṅku uṭaiyār mā nilattu il

pēṇi [6 occ.]

  1. {{0442}} uṟṟa nōy nīkki uṟā amai muṉ kākkum peṟṟiyār+ pēṇi+ koḷal
  2. {{0976}} ciṟiyār uṇarcciyuḷ illai periyārai+ pēṇi+ koḷvēm eṉṉum nōkku
  3. {{0056}} taṟkāttu taṟ koṇṭāṟ pēṇi takai cāṉṟa coṟkāttu cōrvu ilāḷ peṇ
  4. {{0443}} ariyavaṟṟuḷ ellām aritē periyārai+ pēṇi+ tamarā+ koḷal
  5. {{0120}} vāṇikam ceyvārkku vāṇikam pēṇi+ piṟavum tamapōl ceyiṉ
  6. {{0917}} niṟai neñcam illavar tōyvar piṟa neñcil pēṇi puṇarpavar tōḷ

pēṇikkoḷalum [1 occ.]

  1. {{0633}} pirittalum pēṇikkoḷalum pirintār+ poruttalum vallatu amaiccu

pēṇiyār [1 occ.]

  1. {{1257}} nāṇ eṉa oṉṟō aṟiyalam kāmattāṉ pēṇiyār peṭpa ceyiṉ

pētai [13 occ.]

  1. {{0835}} orumai+ ceyal āṟṟum pētai eḻumaiyum tāṉ pukku aḻuntum aḷaṟu
  2. {{1248}} parintu avar nalkār eṉṟu ēṅki pirintavar piṉ celvāy pētai eṉ neñcu
  3. {{0838}} maiyal oruvaṉ kaḷittaṟṟāl pētai taṉ kai oṉṟu uṭaimai peṟiṉ
  4. {{0833}} nāṇāmai nāṭāmai nār iṉmai yātu oṉṟum pēṇāmai pētai toḻil
  5. {{1274}} mukai mokkuḷ uḷḷatu nāṟṟampōl pētai nakai mokkuḷ uḷḷatu oṉṟu uṇṭu
  6. {{1238}} muyaṅkiya kaikaḷai ūkka pacantatu pain toṭi+ pētai nutal
  7. {{0372}} pētai+ paṭukkum iḻavu ūḻ aṟivu akaṟṟum ākal ūḻ uṟṟakkaṭai
  8. {{0603}} maṭi maṭi+ koṇṭu oḻukum pētai piṟanta kuṭi maṭiyum taṉṉiṉum muntu
  9. {{0840}} kaḻāa+ kāl paḷḷiyuḷ vaittaṟṟāl cāṉṟōr kuḻā attu+ pētai pukal
  10. {{1239}} muyakkiṭai+ taṇ vaḷi pōḻa pacappu uṟṟa pētai peru maḻaikkaṇ
  11. {{0816}} pētai peruṅ keḻīi naṭpiṉ aṟivu uṭaiyār ētiṉmai kōṭi uṟum
  12. {{0837}} ētilār āra tamar pacippar pētai peruñ celvam uṟṟakkaṭai
  13. {{0836}} poypaṭum oṉṟō puṉai pūṇum kai aṟiyā+ pētai viṉai mēṟkoḷiṉ

pētaikku [4 occ.]

  1. {{1084}} kaṇṭār uyir uṇṇum tōṟṟattāṉ peṇ takai+ pētaikku amarttaṉa kaṇ
  2. {{1106}} uṟutōṟu uyir taḷirppa+ tīṇṭalāṉ pētaikku amiḻtiṉ iyaṉṟaṉa tōḷ
  3. {{1136}} maṭal ūrtal yāmattum uḷḷuvēṉ maṉṟa paṭal ollā pētaikku eṉ kaṇ
  4. {{1272}} kaṇ niṟainta kārikai kāmpu ēr tōḷ pētaikku+ peṇ niṟainta nīrmai peritu

pētaimai [10 occ.]

  1. {{0428}} añcuvatu añcāmai pētaimai añcuvatu añcal aṟivār toḻil
  2. {{0910}} eṇ cērnta neñcattu iṭaṉ uṭaiyārkku eññāṉṟum peṇ cērntu ām pētaimai il
  3. {{0507}} kātaṉmai kantā aṟivu aṟiyār+ tēṟutal pētaimai ellām tarum
  4. {{0831}} pētaimai eṉpatu oṉṟu yātu eṉiṉ ētam koṇṭu ūtiyam pōka viṭal
  5. {{0805}} pētaimai oṉṟō peruṅkiḻamai eṉṟu uṇarka nō takka naṭṭār ceyiṉ
  6. {{0832}} pētaimaiyuḷ ellām pētaimai kātaṉmai kai allataṉkaṇ ceyal
  7. {{0417}} piḻaittu uṇarntum pētaimai collār iḻaittu uṇarntu īṇṭiya kēḷviyavar
  8. {{0141}} piṟaṉ poruḷāḷ peṭṭu oḻukum pētaimai ñālattu aṟam poruḷ kaṇṭārkaṇ il
  9. {{0358}} piṟappu eṉṉum pētaimai nīṅka ciṟappu eṉṉum cemporuḷ kāṇpatu aṟivu
  10. {{1242}} kātal avar ilar āka nī nōvatu pētaimai vāḻi eṉ neñcu

pētaimaiyuḷ [1 occ.]

  1. {{0832}} pētaimaiyuḷ ellām pētaimai kātaṉmai kai allataṉkaṇ ceyal

pētaiyār [5 occ.]

  1. {{0142}} aṟaṉkaṭai niṉṟāruḷ ellām piṟaṉkaṭai niṉṟāriṉ pētaiyār il
  2. {{0834}} ōti uṇarntum piṟarkku uraittum tāṉ aṭaṅkā+ pētaiyiṉ pētaiyār il
  3. {{0797}} ūtiyam eṉpatu oruvaṟku+ pētaiyār kēṇmai orīi viṭal
  4. {{0839}} peritu iṉitu pētaiyār kēṇmai piriviṉkaṇ pīḻai taruvatu oṉṟu il
  5. {{0782}} niṟai nīra nīravar kēṇmai piṟai mati+ piṉ nīra pētaiyār naṭpu

pētaiyiṉ [1 occ.]

  1. {{0834}} ōti uṇarntum piṟarkku uraittum tāṉ aṭaṅkā+ pētaiyiṉ pētaiyār il

pēr [7 occ.]

  1. {{1083}} paṇṭu aṟiyēṉ kūṟṟu eṉpataṉai iṉi aṟintēṉ peṇtakaiyāṉ pēr amar+ kaṭṭu
  2. {{0215}} ūruṇi nīr niṟaintaṟṟē ulaku avām pēr aṟivāḷaṉ tiru
  3. {{0773}} pēr āṇmai eṉpa taṟukaṇ oṉṟu uṟṟakkāl ūrāṇmai maṟṟu ataṉ eḵku
  4. {{0148}} piṟaṉ maṉai nōkkāta pēr āṇmai cāṉṟōrkku aṟaṉ oṉṟō āṉṟa oḻukku
  5. {{0744}} ciṟu kāppiṉ pēr iṭattatu āki uṟu pakai ūkkam aḻippatu araṇ
  6. {{0946}} iḻivu aṟintu uṇpāṉkaṇ iṉpampōl niṟkum kaḻi pēr iraiyāṉkaṇ nōy
  7. {{1190}} pacappu eṉa+ pēr peṟutal naṉṟē nayappittār nalkāmai tūṟṟār eṉiṉ

pērā [2 occ.]

  1. {{0892}} periyārai+ pēṇātu oḻukiṉ periyārāl pērā iṭumpai tarum
  2. {{0370}} ārā iyaṟkai avā nīppiṉ an nilaiyē pērā iyaṟkai tarum

pērāṇmai [1 occ.]

  1. {{0962}} cīriṉum cīr alla ceyyārē cīroṭu pērāṇmai vēṇṭupavar

pērum [1 occ.]

  1. {{0486}} ūkkam uṭaiyāṉ oṭukkam poru takar tākkaṟku+ pērum takaittu

pērttu [1 occ.]

  1. {{0357}} ōrttu uḷḷam uḷḷatu uṇariṉ oru talaiyā pērttu uḷḷavēṇṭā piṟappu

pēṟu [1 occ.]

  1. {{0060}} maṅkalam eṉpa maṉaimāṭci maṟṟu ataṉ naṉkalam naṉ makkaṭ pēṟu

pēṟṟiṉ [1 occ.]

  1. {{0162}} viḻu+ pēṟṟiṉ aḵtu oppatu illai yār māṭṭum aḻukkāṟṟiṉ aṉmai peṟiṉ

paiṅkūḻ [1 occ.]

  1. {{0550}} kolaiyiṉ koṭiyārai vēntu oṟuttal paiṅkūḻ kaḷai kaṭṭataṉoṭu nēr

paital [5 occ.]

  1. {{1175}} paṭal āṟṟā paital uḻakkum kaṭal āṟṟā+ kāma nōy ceyta eṉkaṇ
  2. {{1229}} pati maruṇṭu paital uḻakkum mati maruṇṭu mālai paṭartarum pōḻtu
  3. {{1172}} terintu uṇarā nōkkiya uṇkaṇ parintu uṇarā paital uḻappatu evaṉ
  4. {{1223}} paṉi arumpi+ paital koḷ mālai tuṉi arumpi+ tuṉpam vaḷara varum
  5. {{1243}} iruntu uḷḷi eṉ parital neñcē parintu uḷḷal paital nōy ceytārkaṇ il

paitalum [1 occ.]

  1. {{1197}} paruvaralum paitalum kāṇāṉkol kāmaṉ oruvarkaṇ niṉṟu oḻukuvāṉ

paitalnōy [1 occ.]

  1. {{1266}} varukamaṉ koṇkaṉ orunāḷ parukuvaṉ paitalnōy ellām keṭa

pain [2 occ.]

  1. {{1234}} paṇai nīṅki+ pain toṭi cōrum tuṇai nīṅki+ tol kaviṉ vāṭiya tōḷ
  2. {{1238}} muyaṅkiya kaikaḷai ūkka pacantatu pain toṭi+ pētai nutal

paiya [1 occ.]

  1. {{1098}} acaiyiyaṟku uṇṭu āṇṭu ōr ēer yāṉ nōkka pacaiyiṉaḷ paiya nakum

poccāntār [1 occ.]

  1. {{0246}} poruḷ nīṅki+ poccāntār eṉpar aruḷ nīṅki allavai ceytu oḻukuvār

poccāntum [2 occ.]

  1. {{0719}} pul avaiyuḷ poccāntum collaṟka nal avaiyuḷ naṉku cela+ colluvār
  2. {{0199}} poruḷ tīrnta poccāntum collār maruḷ tīrnta mācu aṟu kāṭciyavar

poccāppārkku [1 occ.]

  1. {{0533}} poccāppārkku illai pukaḻmai atu ulakattu e+ pāl nūlōrkkum tuṇivu

poccāppu [3 occ.]

  1. {{0534}} accam uṭaiyārkku araṇ illai āṅku illai poccāppu uṭaiyārkku naṉku
  2. {{0532}} poccāppu+ kollum pukaḻai aṟiviṉai niccam nirappu+ koṉṟāṅku
  3. {{0285}} aruḷ karuti aṉpuṭaiyar ātal poruḷ karuti+ poccāppu+ pārppārkaṇ il

poccāvā [1 occ.]

  1. {{0537}} ariya eṉṟu ākāta illai poccāvā+ karuviyāṉ pōṟṟi+ ceyiṉ

potintu [1 occ.]

  1. {{0155}} oṟuttārai oṉṟāka vaiyārē vaippar poṟuttārai+ poṉpōl potintu

potu [3 occ.]

  1. {{1311}} peṇ iyalār ellārum kaṇṇiṉ potu uṇpar naṇṇēṉ paratta niṉmārpu
  2. {{0915}} potu nalattār puṉ nalam tōyār mati nalattiṉ māṇṭa aṟiviṉavar
  3. {{0528}} potu nōkkāṉ vēntaṉ varicaiyā nōkkiṉ atu nōkki vāḻvār palar

potunōkku [1 occ.]

  1. {{1099}} ētilār pōla+ potunōkku nōkkutal kātalār kaṇṇē uḷa

pottuppaṭum [1 occ.]

  1. {{0468}} āṟṟiṉ varuntā varuttam palar niṉṟu pōṟṟiṉum pottuppaṭum

poy [3 occ.]

  1. {{1246}} kalantu uṇarttum kātalar+ kaṇṭāl pulantu uṇarāy poy+ kāyvu kāyti eṉ
  2. {{0006}} poṟi vāyil aintu avittāṉ poy tīr oḻukka neṟi niṉṟār nīṭu vāḻvār
  3. {{0938}} poruḷ keṭuttu poy mēṟkoḷīi aruḷ keṭuttu allal uḻappikkum cūtu

poyttapiṉ [1 occ.]

  1. {{0293}} taṉ neñcu aṟivatu poyyaṟka poyttapiṉ taṉ neñcē taṉṉai+ cuṭum

poyttal [1 occ.]

  1. {{1287}} uyttal aṟintu puṉal pāypavarēpōl poyttal aṟintu eṉ pulantu

poyttu [2 occ.]

  1. {{0183}} puṟam kūṟi poyttu uyir vāḻtaliṉ cātal aṟam kūṟum ākkam tarum
  2. {{0182}} aṟaṉ aḻīi allavai ceytaliṉ tītē puṟaṉ aḻīi+ poyttu nakai

poypaṭum [1 occ.]

  1. {{0836}} poypaṭum oṉṟō puṉai pūṇum kai aṟiyā+ pētai viṉai mēṟkoḷiṉ

poyppiṉ [1 occ.]

  1. {{0013}} viṇ iṉṟu poyppiṉ virinīr viyaṉ ulakattu uḷ niṉṟu uṭaṟṟum paci

poymmai [1 occ.]

  1. {{0913}} poruṭpeṇṭir poymmai muyakkam iruṭṭu aṟaiyil ētil piṇam taḻī iyaṟṟu

poymmaiyum [1 occ.]

  1. {{0292}} poymmaiyum vāymai iṭatta purai tīrnta naṉmai payakkum eṉiṉ

poyyaṟka [1 occ.]

  1. {{0293}} taṉ neñcu aṟivatu poyyaṟka poyttapiṉ taṉ neñcē taṉṉai+ cuṭum

poyyā [2 occ.]

  1. {{0753}} poruḷ eṉṉum poyyā viḷakkam iruḷ aṟukkum eṇṇiya tēyattu+ ceṉṟu
  2. {{0299}} ellā viḷakkum viḷakku alla cāṉṟōrkku+ poyyā viḷakkē viḷakku

poyyātu [1 occ.]

  1. {{0294}} uḷḷattāl poyyātu oḻukiṉ ulakattār uḷḷattuḷ ellām uḷaṉ

poyyāmai [4 occ.]

  1. {{0296}} poyyāmai aṉṉa pukaḻ illai eyyāmai ellā aṟamum tarum
  2. {{0297}} poyyāmai poyyāmai āṟṟiṉ aṟam piṟa ceyyāmai ceyyāmai naṉṟu
  3. {{0323}} oṉṟāka nallatu kollāmai maṟṟu ataṉ piṉcāra+ poyyāmai naṉṟu
  4. {{0297}} poyyāmai poyyāmai āṟṟiṉ aṟam piṟa ceyyāmai ceyyāmai naṉṟu

poru [1 occ.]

  1. {{0486}} ūkkam uṭaiyāṉ oṭukkam poru takar tākkaṟku+ pērum takaittu

poruṭ [3 occ.]

  1. {{0241}} aruṭ celvam celvattuḷ celvam poruṭ celvam pūriyār kaṇṇum uḷa
  2. {{1046}} naṟ poruḷ naṉku uṇarntu colliṉum nalkūrntār col poruṭ cōrvu paṭum
  3. {{0128}} oṉṟāṉum tīccoṟ poruṭ payaṉ uṇṭāyiṉ naṉṟu ākātu āki viṭum

poruṭṭāl [2 occ.]

  1. {{0256}} tiṉaṟporuṭṭāl kollātu ulaku eṉiṉ yārum vilai+ poruṭṭāl ūṉ taruvār il
  2. {{1017}} nāṇal uyirai+ tuṟappar uyir+ poruṭṭāl nāṇ tuṟavār nāṇ āḷpavar

poruṭpeṇṭir [1 occ.]

  1. {{0913}} poruṭpeṇṭir poymmai muyakkam iruṭṭu aṟaiyil ētil piṇam taḻī iyaṟṟu

poruṭporuḷār [1 occ.]

  1. {{0914}} poruṭporuḷār puṉ nalam tōyār aruṭ poruḷ āyum aṟiviṉavar

poruta [1 occ.]

  1. {{0888}} aram poruta poṉ pōla tēyum uram porutu uṭpakai uṟṟa kuṭi

porutu [1 occ.]

  1. {{0888}} aram poruta poṉ pōla tēyum uram porutu uṭpakai uṟṟa kuṭi

poruttalum [1 occ.]

  1. {{0633}} pirittalum pēṇikkoḷalum pirintār+ poruttalum vallatu amaiccu

poruḷ [56 occ.]

  1. {{0178}} aḵkāmai celvattiṟku yātu eṉiṉ veḵkāmai vēṇṭum piṟaṉ kai+ poruḷ
  2. {{0509}} tēṟaṟka yāraiyum tērātu tērnta piṉ tēṟuka tēṟum poruḷ
  3. {{0741}} āṟṟupavarkkum araṇ poruḷ añci+ taṟ pōṟṟupavarkkum poruḷ
  4. {{0751}} poruḷ allavarai+ poruḷāka+ ceyyum poruḷ allatu illai poruḷ
  5. {{0754}} aṟaṉ īṉum iṉpamum īṉum tiṟaṉ aṟintu tītu iṉṟi vanta poruḷ
  6. {{0756}} uṟu poruḷum ulku poruḷum taṉ oṉṉār+ teṟu poruḷum vēntaṉ poruḷ
  7. {{1001}} vaittāṉ vāy cāṉṟa perum poruḷ aḵtu uṇṇāṉ cettāṉ ceyakkiṭantatu il
  8. {{0741}} āṟṟupavarkkum araṇ poruḷ añci+ taṟ pōṟṟupavarkkum poruḷ
  9. {{0254}} aruḷ allatu yātu eṉiṉ kollāmai kōṟal poruḷ allatu av ūṉ tiṉal
  10. {{0751}} poruḷ allavarai+ poruḷāka+ ceyyum poruḷ allatu illai poruḷ
  11. {{0751}} poruḷ allavarai+ poruḷāka+ ceyyum poruḷ allatu illai poruḷ
  12. {{0351}} poruḷ allavaṟṟai+ poruḷ eṉṟu uṇarum maruḷāṉ ām māṇa+ piṟappu
  13. {{0248}} poruḷ aṟṟār pūppar orukāl aruḷ aṟṟār aṟṟār maṟṟu ātal aritu
  14. {{0755}} aruḷoṭum aṉpoṭum vārā+ poruḷ ākkam pullār puraḷa viṭal
  15. {{0252}} poruḷ āṭci pōṟṟātārkku illai aruḷ āṭci āṅku illai ūṉ tiṉpavarkku
  16. {{0933}} uruḷ āyam ōvātu kūṟiṉ poruḷ āyam pōoy+ puṟamē paṭum
  17. {{0914}} poruṭporuḷār puṉ nalam tōyār aruṭ poruḷ āyum aṟiviṉavar
  18. {{0247}} aṟuḷ illārkku av ulakam illai poruḷ illārkku iv ulakam illākiyāṅku
  19. {{0501}} aṟam poruḷ iṉpam uyir accam nāṉkiṉ tiṟam terintu tēṟappaṭum
  20. {{0592}} uḷḷam uṭaimai uṭaimai poruḷ uṭaimai nillātu nīṅki viṭum
  21. {{0355}} e+ poruḷ e+ taṉmaittu āyiṉum a+ poruḷ meypporuḷ kāṇpatu aṟivu
  22. {{0870}} kallāṉ vekuḷum ciṟu poruḷ eññāṉṟum ollāṉai ollātu oḷi
  23. {{0212}} tāḷ āṟṟi+ tanta poruḷ ellām takkārkku vēḷāṇmai ceytaṟporuṭṭu
  24. {{0063}} tam poruḷ eṉpa tam makkaḷ avar poruḷ tamtam viṉaiyāṉ varum
  25. {{0351}} poruḷ allavaṟṟai+ poruḷ eṉṟu uṇarum maruḷāṉ ām māṇa+ piṟappu
  26. {{0307}} ciṉattai+ poruḷ eṉṟu koṇṭavaṉ kēṭu nilattu aṟaintāṉ kai piḻaiyātaṟṟu
  27. {{0757}} aruḷ eṉṉum aṉpu īṉ kuḻavi poruḷ eṉṉum celva+ ceviliyāl uṇṭu
  28. {{0753}} poruḷ eṉṉum poyyā viḷakkam iruḷ aṟukkum eṇṇiya tēyattu+ ceṉṟu
  29. {{0760}} oṇ poruḷ kāḻppa iyaṟṟiyārkku eṇ poruḷ ēṉai iraṇṭum oruṅku
  30. {{0141}} piṟaṉ poruḷāḷ peṭṭu oḻukum pētaimai ñālattu aṟam poruḷ kaṇṭārkaṇ il
  31. {{0285}} aruḷ karuti aṉpuṭaiyar ātal poruḷ karuti+ poccāppu+ pārppārkaṇ il
  32. {{0675}} poruḷ karuvi kālam viṉai iṭaṉoṭu aintum iruḷ tīra eṇṇi+ ceyal
  33. {{0857}} mikal mēval mey+ poruḷ kāṇār ikal mēval iṉṉā aṟiviṉavar
  34. {{0423}} e+ poruḷ yār yār vāy+ kēṭpiṉum a+ poruḷ mey+ poruḷ kāṇpatu aṟivu
  35. {{0424}} eṇ poruḷavāka+ cela+ colli tāṉ piṟarvāy nuṇ poruḷ kāṇpatu aṟivu
  36. {{0760}} oṇ poruḷ kāḻppa iyaṟṟiyārkku eṇ poruḷ ēṉai iraṇṭum oruṅku
  37. {{0938}} poruḷ keṭuttu poy mēṟkoḷīi aruḷ keṭuttu allal uḻappikkum cūtu
  38. {{0925}} kai aṟiyāmai uṭaittē poruḷ koṭuttu mey aṟiyāmai koḷal
  39. {{1009}} aṉpu orīi taṟ ceṟṟu aṟam nōkkātu īṭṭiya oṇ poruḷ koḷvār piṟar
  40. {{0660}} calattāl poruḷ ceytu ēmākkal pacu maṇ kalattuḷ nīr peytu irīiyaṟṟu
  41. {{0005}} iruḷ cēr iru viṉaiyum cērā iṟaivaṉ poruḷ cēr pukaḻ purintār māṭṭu
  42. {{0063}} tam poruḷ eṉpa tam makkaḷ avar poruḷ tamtam viṉaiyāṉ varum
  43. {{0199}} poruḷ tīrnta poccāntum collār maruḷ tīrnta mācu aṟu kāṭciyavar
  44. {{0583}} oṟṟiṉāṉ oṟṟi poruḷ teriyā maṉṉavaṉ koṟṟam koḷa+ kiṭantatu il
  45. {{1046}} naṟ poruḷ naṉku uṇarntu colliṉum nalkūrntār col poruṭ cōrvu paṭum
  46. {{0246}} poruḷ nīṅki+ poccāntār eṉpar aruḷ nīṅki allavai ceytu oḻukuvār
  47. {{0477}} āṟṟiṉ aḷavu aṟintu īka atu poruḷ pōṟṟi vaḻaṅkum neṟi
  48. {{1230}} poruḷ mālaiyāḷarai uḷḷi maruḷ mālai māyum eṉ māyā uyir
  49. {{0423}} e+ poruḷ yār yār vāy+ kēṭpiṉum a+ poruḷ mey+ poruḷ kāṇpatu aṟivu
  50. {{0355}} e+ poruḷ e+ taṉmaittu āyiṉum a+ poruḷ meypporuḷ kāṇpatu aṟivu
  51. {{0462}} terinta iṉattoṭu tērntu eṇṇi+ ceyvārkku arum poruḷ yātu oṉṟum il
  52. {{0423}} e+ poruḷ yār yār vāy+ kēṭpiṉum a+ poruḷ mey+ poruḷ kāṇpatu aṟivu
  53. {{0911}} aṉpiṉ viḻaiyār poruḷ viḻaiyum āytoṭiyār iṉ col iḻukku+ tarum
  54. {{0176}} aruḷ veḵki āṟṟiṉkaṇ niṉṟāṉ poruḷ veḵki+ pollāta cūḻa keṭum
  55. {{0171}} naṭuvu iṉṟi naṉ poruḷ veḵkiṉ kuṭi poṉṟi kuṟṟamum āṅkē tarum
  56. {{0226}} aṟṟār aḻi paci tīrttal aḵtu oruvaṉ peṟṟāṉ poruḷ vaippu uḻi

poruḷavāka [1 occ.]

  1. {{0424}} eṇ poruḷavāka+ cela+ colli tāṉ piṟarvāy nuṇ poruḷ kāṇpatu aṟivu

poruḷā [1 occ.]

  1. {{0122}} kākka poruḷā aṭakkattai ākkam ataṉiṉ ūṅku illai uyirkku

poruḷāka [2 occ.]

  1. {{0434}} kuṟṟamē kākka poruḷāka kuṟṟamē aṟṟam tarūum pakai
  2. {{0751}} poruḷ allavarai+ poruḷāka+ ceyyum poruḷ allatu illai poruḷ

poruḷāḷ [1 occ.]

  1. {{0141}} piṟaṉ poruḷāḷ peṭṭu oḻukum pētaimai ñālattu aṟam poruḷ kaṇṭārkaṇ il

poruḷāṉ [2 occ.]

  1. {{1002}} poruḷāṉ ām ellām eṉṟu īyātu ivaṟum maruḷāṉ ām māṇa+ piṟappu
  2. {{0732}} perum poruḷāṉ peṭṭakkatu āki aruṅ kēṭṭāl āṟṟa viḷaivatu nāṭu

poruḷum [9 occ.]

  1. {{0644}} tiṟaṉ aṟintu colluka collai aṟaṉum poruḷum ataṉiṉ ūṅku il
  2. {{0901}} maṉai viḻaivār māṇ payaṉ eytār viṉai viḻaivār vēṇṭā+ poruḷum atu
  3. {{0746}} ellā+ poruḷum uṭaittāy iṭattu utavum nal āḷ uṭaiyatu araṇ
  4. {{0756}} uṟu poruḷum ulku poruḷum taṉ oṉṉār+ teṟu poruḷum vēntaṉ poruḷ
  5. {{0897}} vakai māṇṭa vāḻkkaiyum vāṉ poruḷum eṉ ām takai māṇṭa takkār ceṟiṉ
  6. {{0695}} e+ poruḷum ōrār toṭarār maṟṟu a+ poruḷai viṭṭakkāl kēṭka maṟai
  7. {{0756}} uṟu poruḷum ulku poruḷum taṉ oṉṉār+ teṟu poruḷum vēntaṉ poruḷ
  8. {{0909}} aṟaviṉaiyum āṉṟa poruḷum piṟa viṉaiyum peṇ ēval ceyvārkaṇ il
  9. {{0756}} uṟu poruḷum ulku poruḷum taṉ oṉṉār+ teṟu poruḷum vēntaṉ poruḷ

poruḷai [3 occ.]

  1. {{0282}} uḷḷattāl uḷḷalum tītē piṟaṉ poruḷai+ kaḷḷattāl kaḷvēm eṉal
  2. {{0759}} ceyka poruḷai ceṟunar cerukku aṟukkum eḵku ataṉiṉ kūriyatu il
  3. {{0695}} e+ poruḷum ōrār toṭarār maṟṟu a+ poruḷai viṭṭakkāl kēṭka maṟai

poruḷaiyum [1 occ.]

  1. {{0588}} oṟṟu oṟṟi+ tanta poruḷaiyum maṟṟum ōr oṟṟiṉāl oṟṟi koḷal

pollāta [1 occ.]

  1. {{0176}} aruḷ veḵki āṟṟiṉkaṇ niṉṟāṉ poruḷ veḵki+ pollāta cūḻa keṭum

poḻutiṉ [2 occ.]

  1. {{1105}} vēṭṭa poḻutiṉ avai avai pōlumē tōṭṭār katuppiṉāḷ tōḷ
  2. {{0069}} īṉṟa poḻutiṉ peritu uvakkum taṉ makaṉai+ cāṉṟōṉ eṉa+ kēṭṭa tāy

poḻutu [2 occ.]

  1. {{0481}} pakal vellum kūkaiyai+ kākkai ikal vellum vēntarkku vēṇṭum poḻutu
  2. {{1221}} mālaiyō allai maṇantār uyir uṇṇum vēlainī vāḻi poḻutu

poḻutum [1 occ.]

  1. {{0337}} oru poḻutum vāḻvatu aṟiyār karutupa kōṭiyum alla pala

poḻutē [1 occ.]

  1. {{1215}} naṉaviṉāṉ kaṇṭatūum āṅkē kaṉavumtāṉ kaṇṭa poḻutē iṉitu

poḷḷeṉa [1 occ.]

  1. {{0487}} poḷḷeṉa āṅkē puṟam vērār kālam pārttu uḷ vērppar oḷḷiyavar

poṟi [2 occ.]

  1. {{0618}} poṟi iṉmai yārkkum paḻi aṉṟu aṟivu aṟintu āḷviṉai iṉmai paḻi
  2. {{0006}} poṟi vāyil aintu avittāṉ poy tīr oḻukka neṟi niṉṟār nīṭu vāḻvār

poṟiyiṉ [1 occ.]

  1. {{0009}} kōḷ il poṟiyiṉ kuṇam ilavē eṇkuṇattāṉ tāḷai vaṇaṅkā+ talai

poṟukkum [1 occ.]

  1. {{0389}} cevi kaippa+ coṟ poṟukkum paṇpuṭai vēntaṉ kavikaikkīḻ+ taṅkum ulaku

poṟutta [1 occ.]

  1. {{0239}} vacai ilā vaṇ payaṉ kuṉṟum icai ilā yākkai poṟutta nilam

poṟuttal [2 occ.]

  1. {{0152}} poṟuttal iṟappiṉai eṉṟum ataṉai maṟattal ataṉiṉum naṉṟu
  2. {{0151}} akaḻvārai+ tāṅkum nilam pōla tammai ikaḻvār+ poṟuttal talai

poṟuttārai [1 occ.]

  1. {{0155}} oṟuttārai oṉṟāka vaiyārē vaippar poṟuttārai+ poṉpōl potintu

poṟuttārkku [1 occ.]

  1. {{0156}} oṟuttārkku oru nāḷai iṉpam poṟuttārkku+ poṉṟum tuṇaiyum pukaḻ

poṟuttāṟṟum [1 occ.]

  1. {{0579}} oṟuttāṟṟum paṇpiṉārkaṇṇum kaṇṇōṭi+ poṟuttāṟṟum paṇpē talai

poṟuttāṉoṭu [1 occ.]

  1. {{0037}} aṟattu āṟu itu eṉa vēṇṭā civikai poṟuttāṉoṭu ūrntāṉiṭai

poṟuttu [1 occ.]

  1. {{1032}} uḻuvār ulakattārkku āṇi aḵtu āṟṟātu eḻuvārai ellām poṟuttu

poṟēṉiv [1 occ.]

  1. {{1247}} kāmam viṭu oṉṟō nāṇ viṭu nal neñcē yāṉō poṟēṉiv iraṇṭu

poṟai [9 occ.]

  1. {{0153}} iṉmaiyuḷ iṉmai viruntu ōrāl vaṉmaiyuḷ vaṉmai maṭavār+ poṟai
  2. {{0189}} aṟaṉ nōkki āṟṟum kol vaiyam puṟaṉ nōkki+ puṉ col uraippāṉ poṟai
  3. {{0570}} kallār+ piṇikkum kaṭuṅkōl atu allatu illai nilakku+ poṟai
  4. {{0572}} kaṇṇōṭṭattu uḷḷatu ulakiyal aḵtu ilār uṇmai nilakku+ poṟai
  5. {{0990}} cāṉṟavar cāṉṟāṇmai kuṉṟiṉ iru nilam tāṉ tāṅkātu maṉṉō poṟai
  6. {{1003}} īṭṭam ivaṟi icai vēṇṭā āṭavar tōṟṟam nilakku+ poṟai
  7. {{1027}} amarakattu vaṉkaṇṇar pōla tamarakattum āṟṟuvār mēṟṟē poṟai
  8. {{0154}} niṟai uṭaimai nīṅkāmai vēṇṭiṉ poṟai uṭaimai pōṟṟi oḻukappaṭum
  9. {{0733}} poṟai oruṅku mēlvaruṅkāl tāṅki iṟaivaṟku iṟai oruṅku nērvatu nāṭu

poṉ [2 occ.]

  1. {{0888}} aram poruta poṉ pōla tēyum uram porutu uṭpakai uṟṟa kuṭi
  2. {{0931}} vēṇṭaṟka veṉṟiṭiṉum cūtiṉai veṉṟatūum tūṇṭil poṉ mīṉ viḻuṅkiyaṟṟu

poṉpōl [2 occ.]

  1. {{0267}} cuṭa+ cuṭarum poṉpōl oḷi viṭum tuṉpam cuṭaccuṭa nōṟkiṟpavarkku
  2. {{0155}} oṟuttārai oṉṟāka vaiyārē vaippar poṟuttārai+ poṉpōl potintu

poṉṟā [1 occ.]

  1. {{0036}} aṉṟu aṟivām eṉṉātu aṟam ceyka maṟṟu atu poṉṟuṅkāl poṉṟā+ tuṇai

poṉṟātu [1 occ.]

  1. {{0233}} oṉṟā ulakattu uyarnta pukaḻ allāl poṉṟātu niṟpatu oṉṟu il

poṉṟāmai [1 occ.]

  1. {{0886}} oṉṟāmai oṉṟiyārkaṇ paṭiṉ eññāṉṟum poṉṟāmai oṉṟal aritu

poṉṟi [1 occ.]

  1. {{0171}} naṭuvu iṉṟi naṉ poruḷ veḵkiṉ kuṭi poṉṟi kuṟṟamum āṅkē tarum

poṉṟuṅkāl [1 occ.]

  1. {{0036}} aṉṟu aṟivām eṉṉātu aṟam ceyka maṟṟu atu poṉṟuṅkāl poṉṟā+ tuṇai

poṉṟum [1 occ.]

  1. {{0156}} oṟuttārkku oru nāḷai iṉpam poṟuttārkku+ poṉṟum tuṇaiyum pukaḻ

pōom [2 occ.]

  1. {{0848}} ēvavum ceykalāṉ tāṉ tēṟāṉ av uyir pōom aḷavum ōr nōy
  2. {{1070}} karappavarkku yāṅku oḷikkumkollō irappavar collāṭa+ pōom uyir

pōoy [2 occ.]

  1. {{0933}} uruḷ āyam ōvātu kūṟiṉ poruḷ āyam pōoy+ puṟamē paṭum
  2. {{0046}} aṟattu āṟṟiṉ ilvāḻkkai āṟṟiṉ puṟattu āṟṟil pōoy+ peṟuvatu evaṉ

pōka [1 occ.]

  1. {{0831}} pētaimai eṉpatu oṉṟu yātu eṉiṉ ētam koṇṭu ūtiyam pōka viṭal

pōkā [1 occ.]

  1. {{0376}} pariyiṉum ākāvām pāl alla uyttu+ coriyiṉum pōkā tama

pōkār [1 occ.]

  1. {{1126}} kaṇṇuḷḷiṉ pōkār imaippiṉ paruvarār nuṇṇiyar em kātalavar

pōku [2 occ.]

  1. {{0478}} āku āṟu aḷavu iṭṭitu āyiṉum kēṭu illai pōku āṟu akalākkaṭai
  2. {{0371}} āku ūḻāl tōṉṟum acaivu iṉmai kaipporuḷ pōku ūḻāl tōṉṟum maṭi

pōkki [1 occ.]

  1. {{0774}} kai vēl kaḷiṟṟeṭu pōkki varupavaṉ mey vēl paṟiyā nakum

pōkkum [1 occ.]

  1. {{0332}} kūttāṭṭu avaikkuḻāttaṟṟē peruñ celvam pōkkum atu viḷintaṟṟu

pōtāy [1 occ.]

  1. {{1123}} karumaṇiyiṉ pāvāy nī pōtāy yām vīḻum tirunutaṟku illai iṭam

pōtu [1 occ.]

  1. {{1227}} kālai arumpi pakal ellām pōtu āki mālai malarum in nōy

pōr [2 occ.]

  1. {{0758}} kuṉṟu ēṟi yāṉai+ pōr kaṇṭaṟṟāl taṉ kaittu oṉṟu uṇṭāka+ ceyvāṉ viṉai
  2. {{0767}} tār tāṅki+ celvatu tāṉai talaivanta pōr tāṅkum taṉmai aṟintu

pōrtta [1 occ.]

  1. {{0080}} aṉpiṉ vaḻiyatu uyirnilai aḵtu ilārkku eṉpu tōl pōrtta uṭampu

pōrttu [1 occ.]

  1. {{0273}} vali il nilaimaiyāṉ val uruvam peṟṟam puliyiṉ tōl pōrttu mēyntaṟṟu

pōl [2 occ.]

  1. {{0235}} nattam pōl kēṭum uḷatākum cākkāṭum vittakarkku allāl aritu
  2. {{0253}} paṭai koṇṭār neñcam pōl naṉṟu ūkkātu oṉṟaṉ uṭal cuvai uṇṭār maṉam

pōla [20 occ.]

  1. {{0788}} uṭukkai iḻantavaṉ kai pōla āṅkē iṭukkaṇ kaḷaivatu ām naṭpu
  2. {{1196}} orutalaiyāṉ iṉṉātu kāmam kā+ pōla irutalaiyāṉum iṉitu
  3. {{0454}} maṉattu uḷatu pōla+ kāṭṭi oruvaṟku iṉattu uḷatu ākum aṟivu
  4. {{0077}} eṉpu ilataṉai veyil pōla+ kāyumē aṉpu ilataṉai aṟam
  5. {{0283}} kaḷaviṉāl ākiya ākkam aḷavu iṟantu āvatu pōla keṭum
  6. {{0435}} varum muṉṉar+ kāvātāṉ vāḻkkai eri muṉṉar vaittūṟu pōla keṭum
  7. {{0614}} tāḷāṇmai illātāṉ vēḷāṇmai pēṭi kai vāḷ āṇmai pōla keṭum
  8. {{1027}} amarakattu vaṉkaṇṇar pōla tamarakattum āṟṟuvār mēṟṟē poṟai
  9. {{0151}} akaḻvārai+ tāṅkum nilam pōla tammai ikaḻvār+ poṟuttal talai
  10. {{0674}} viṉai pakai eṉṟu iraṇṭiṉ eccam niṉaiyuṅkāl tī eccam pōla+ teṟum
  11. {{0888}} aram poruta poṉ pōla tēyum uram porutu uṭpakai uṟṟa kuṭi
  12. {{1095}} kuṟikkoṇṭu nōkkāmai allāl oru kaṇ ciṟakkaṇittāḷ pōla nakum
  13. {{1047}} aṟam cārā nalkuravu īṉṟa tāyāṉum piṟaṉ pōla nōkkappaṭum
  14. {{0974}} orumai makaḷirē pōla perumaiyum taṉṉaittāṉ koṇṭu oḻukiṉ uṇṭu
  15. {{1099}} ētilār pōla+ potunōkku nōkkutal kātalār kaṇṇē uḷa
  16. {{1117}} aṟuvāy niṟainta avir matikku+ pōla maṟu uṇṭō mātar mukattu
  17. {{1161}} maṟaippēṉmaṉ yāṉ iḵtō nōyai iṟaippavarkku ūṟṟunīr pōla mikum
  18. {{1224}} kātalar il vaḻi mālai kolaikkaḷattu ētilar pōla varum
  19. {{1159}} toṭiṉ cuṭiṉ allatu kāmanōy pōla viṭiṉ cuṭal āṟṟumō tī
  20. {{0822}} iṉam pōṉṟu iṉam allār kēṇmai makaḷir maṉam pōla vēṟupaṭum

pōliṉum [1 occ.]

  1. {{0811}} parukuvār pōliṉum paṇpu ilār kēṇmai perukaliṉ kuṉṟal iṉitu

pōlum [10 occ.]

  1. {{1054}} irattalum ītalē pōlum karattal kaṉaviṉum tēṟṟātārmāṭṭu
  2. {{0997}} aram pōlum kūrmaiyarēṉum maram pōlvar makkaṭ paṇpu illātavar
  3. {{0552}} vēloṭu niṉṟāṉiṭu eṉṟatu pōlum kōloṭu niṉṟāṉ iravu
  4. {{0339}} uṟaṅkuvatu pōlum cākkāṭu uṟaṅki viḻippatu pōlum piṟappu
  5. {{1048}} iṉṟum varuvatu kollō nerunalum koṉṟatu pōlum nirappu
  6. {{1232}} nayantavar nalkāmai colluva pōlum pacantu paṉi vārum kaṇ
  7. {{0783}} naviltoṟum nūl nayam pōlum payiltoṟum paṇpu uṭaiyāḷar toṭarpu
  8. {{0339}} uṟaṅkuvatu pōlum cākkāṭu uṟaṅki viḻippatu pōlum piṟappu
  9. {{1233}} taṇantamai cāla aṟivippa pōlum maṇanta nāḷ vīṅkiya tōḷ
  10. {{1228}} aḻal pōlum mālaikku+ tūtu āki āyaṉ kuḻalpōlum kollum paṭai

pōlumē [1 occ.]

  1. {{1105}} vēṭṭa poḻutiṉ avai avai pōlumē tōṭṭār katuppiṉāḷ tōḷ

pōlka [1 occ.]

  1. {{0691}} akalātu aṇukātu tī+ kāyvār pōlka ikal vēntar+ cērntu oḻukuvār

pōlvar [2 occ.]

  1. {{1071}} makkaḷē pōlvar kayavar avar aṉṉa oppāri yām kaṇṭatu il
  2. {{0997}} aram pōlum kūrmaiyarēṉum maram pōlvar makkaṭ paṇpu illātavar

pōḻa [2 occ.]

  1. {{1239}} muyakkiṭai+ taṇ vaḷi pōḻa pacappu uṟṟa pētai peru maḻaikkaṇ
  2. {{1108}} vīḻum iruvarkku iṉitē vaḷi iṭai pōḻa+ paṭāa muyakku

pōḻtil [2 occ.]

  1. {{0930}} kaḷ uṇṇā+ pōḻtil kaḷittāṉai+ kāṇuṅkāl uḷḷāṉkol uṇṭataṉ cōrvu
  2. {{0569}} ceru vanta pōḻtil ciṟai ceyyā vēntaṉ veruvantu veytu keṭum

pōḻtu [3 occ.]

  1. {{0539}} ikaḻcciyiṉ keṭṭārai uḷḷuka tām tam makiḻcciyiṉ maintuṟum pōḻtu
  2. {{1229}} pati maruṇṭu paital uḻakkum mati maruṇṭu mālai paṭartarum pōḻtu
  3. {{0412}} cevikku uṇavu illāta pōḻtu ciṟitu vayiṟṟukkum īyappaṭum

pōṟṟal [1 occ.]

  1. {{0693}} pōṟṟiṉ ariyavai pōṟṟal kaṭuttapiṉ tēṟṟutal yārkkum aritu

pōṟṟaluḷ [1 occ.]

  1. {{0891}} āṟṟuvār āṟṟal ikaḻāmai pōṟṟuvār pōṟṟaluḷ ellām talai

pōṟṟākkaṭai [1 occ.]

  1. {{0315}} aṟiviṉāṉ ākuvatu uṇṭō piṟitiṉ nōy tam nōypōl pōṟṟākkaṭai

pōṟṟātārkku [1 occ.]

  1. {{0252}} poruḷ āṭci pōṟṟātārkku illai aruḷ āṭci āṅku illai ūṉ tiṉpavarkku

pōṟṟātu [1 occ.]

  1. {{0234}} nila varai nīḷ pukaḻ āṟṟiṉ pulavarai+ pōṟṟātu puttēḷ ulaku

pōṟṟārkaṇ [1 occ.]

  1. {{0493}} āṟṟārum āṟṟi aṭupa iṭaṉ aṟintu pōṟṟārkaṇ pōṟṟi+ ceyiṉ

pōṟṟi [6 occ.]

  1. {{0942}} maruntu eṉa vēṇṭāvām yākkaikku aruntiyatu aṟṟatu pōṟṟi uṇiṉ
  2. {{0154}} niṟai uṭaimai nīṅkāmai vēṇṭiṉ poṟai uṭaimai pōṟṟi oḻukappaṭum
  3. {{0538}} pukaḻntavai pōṟṟi+ ceyal vēṇṭum ceyyātu ikaḻntārkku eḻumaiyum il
  4. {{0493}} āṟṟārum āṟṟi aṭupa iṭaṉ aṟintu pōṟṟārkaṇ pōṟṟi+ ceyiṉ
  5. {{0537}} ariya eṉṟu ākāta illai poccāvā+ karuviyāṉ pōṟṟi+ ceyiṉ
  6. {{0477}} āṟṟiṉ aḷavu aṟintu īka atu poruḷ pōṟṟi vaḻaṅkum neṟi

pōṟṟiṉ [1 occ.]

  1. {{0693}} pōṟṟiṉ ariyavai pōṟṟal kaṭuttapiṉ tēṟṟutal yārkkum aritu

pōṟṟiṉum [1 occ.]

  1. {{0468}} āṟṟiṉ varuntā varuttam palar niṉṟu pōṟṟiṉum pottuppaṭum

pōṟṟupavarkkum [1 occ.]

  1. {{0741}} āṟṟupavarkkum araṇ poruḷ añci+ taṟ pōṟṟupavarkkum poruḷ

pōṟṟuvār [1 occ.]

  1. {{0891}} āṟṟuvār āṟṟal ikaḻāmai pōṟṟuvār pōṟṟaluḷ ellām talai

pōṉṟu [6 occ.]

  1. {{0135}} aḻukkāṟu uṭaiyāṉkaṇ ākkam pōṉṟu illai oḻukkam ilāṉkaṇ uyarvu
  2. {{0822}} iṉam pōṉṟu iṉam allār kēṇmai makaḷir maṉam pōla vēṟupaṭum
  3. {{1170}} uḷḷam pōṉṟu uḷvaḻi+ celkiṟpiṉ veḷḷanīr nīntala maṉṉō eṉ kaṇ
  4. {{1097}} ceṟā a+ ciṟu collum ceṟṟārpōl nōkkum uṟāar pōṉṟu uṟṟār kuṟippu
  5. {{1203}} niṉaippavar pōṉṟu niṉaiyārkol tummal ciṉaippatu pōṉṟu keṭum
  6. {{1203}} niṉaippavar pōṉṟu niṉaiyārkol tummal ciṉaippatu pōṉṟu keṭum

makaḷir [4 occ.]

  1. {{0912}} payaṉ tūkki+ paṇpu uraikkum paṇpu il makaḷir nayaṉ tūkki naḷḷā viṭal
  2. {{0057}} ciṟai kākkum kāppu evaṉ ceyyum makaḷir niṟai kākkum kāppē talai
  3. {{0822}} iṉam pōṉṟu iṉam allār kēṇmai makaḷir maṉam pōla vēṟupaṭum
  4. {{0918}} āyum aṟiviṉar allārkku aṇaṅku eṉpa māya makaḷir muyakku

makaḷirē [1 occ.]

  1. {{0974}} orumai makaḷirē pōla perumaiyum taṉṉaittāṉ koṇṭu oḻukiṉ uṇṭu

makaṟku [2 occ.]

  1. {{0110}} en naṉṟi koṉṟārkkum uyvu uṇṭām uyvu illai ceynnaṉṟi koṉṟa makaṟku
  2. {{0067}} tantai makaṟku āṟṟum naṉṟi avaiyattu munti iruppa+ ceyal

makaṉ [2 occ.]

  1. {{0196}} payaṉ il col pārāṭṭuvāṉai makaṉ eṉal makkaṭ pataṭi eṉal
  2. {{0070}} makaṉ tantaikku āṟṟum utavīvaṉ tantai eṉ nōṟṟāṉkol eṉum col

makaṉai [1 occ.]

  1. {{0069}} īṉṟa poḻutiṉ peritu uvakkum taṉ makaṉai+ cāṉṟōṉ eṉa+ kēṭṭa tāy

makiḻ [2 occ.]

  1. {{1090}} uṇṭārkaṇ allatu aṭu naṟā kāmampōl kaṇṭār makiḻ ceytal iṉṟu
  2. {{1201}} uḷḷiṉum tīrā+ peru makiḻ ceytalāl kaḷḷiṉum kāmam iṉitu

makiḻcciyiṉ [2 occ.]

  1. {{0531}} iṟanta vekuḷiyiṉ tītē ciṟanta uvakai makiḻcciyiṉ cōrvu
  2. {{0539}} ikaḻcciyiṉ keṭṭārai uḷḷuka tām tam makiḻcciyiṉ maintuṟum pōḻtu

makiḻtalum [1 occ.]

  1. {{1281}} uḷḷa+ kaḷittalum kāṇa makiḻtalum kaḷḷukku il kāmattiṟku uṇṭu

makiḻntu [1 occ.]

  1. {{1057}} ikaḻntu eḷḷātu īvārai+ kāṇiṉ makiḻntu uḷḷam uḷḷuḷ uvappatu uṭaittu

makkaṭ [4 occ.]

  1. {{0997}} aram pōlum kūrmaiyarēṉum maram pōlvar makkaṭ paṇpu illātavar
  2. {{0196}} payaṉ il col pārāṭṭuvāṉai makaṉ eṉal makkaṭ pataṭi eṉal
  3. {{0062}} eḻupiṟappum tīyavai tīṇṭā paḻi piṟaṅkā+ paṇpuṭai makkaṭ peṟiṉ
  4. {{0060}} maṅkalam eṉpa maṉaimāṭci maṟṟu ataṉ naṉkalam naṉ makkaṭ pēṟu

makkaṭku [1 occ.]

  1. {{0388}} muṟai ceytu kāppāṟṟum maṉṉavaṉ makkaṭku iṟai eṉṟu vaikkappaṭum

makkaṭpēṟu [1 occ.]

  1. {{0061}} peṟumavaṟṟuḷ yām aṟivatu illai aṟivu aṟinta makkaṭpēṟu alla piṟa

makkaḷ [9 occ.]

  1. {{0063}} tam poruḷ eṉpa tam makkaḷ avar poruḷ tamtam viṉaiyāṉ varum
  2. {{0068}} tammiṉ tam makkaḷ aṟivuṭaimai mā nilattu maṉ uyirkku ellām iṉitu
  3. {{0410}} vilaṅkoṭu makkaḷ aṉaiyar ilaṅku nūl kaṟṟāroṭu ēṉaiyavar
  4. {{0600}} uram oruvaṟku uḷḷa veṟukkai aḵtu illār maram makkaḷ ātalē vēṟu
  5. {{0993}} uṟuppu ottal makkaḷ oppu aṉṟāl veṟuttakka paṇpu ottal oppatu ām oppu
  6. {{0770}} nilai makkaḷ cāla uṭaittu eṉiṉum tāṉai talaimakkaḷ ilvaḻi il
  7. {{0064}} amiḻtiṉum āṟṟa iṉitē tam makkaḷ ciṟu kai aḷāviya kūḻ
  8. {{0066}} kuḻal iṉitu yāḻ iṉitu eṉpa tam makkaḷ maḻalai+ col kēḷātavar
  9. {{0065}} makkaḷ mey tīṇṭal uṭaṟku iṉpam maṟṟu avar col kēṭṭal iṉpam cevikku

makkaḷē [1 occ.]

  1. {{1071}} makkaḷē pōlvar kayavar avar aṉṉa oppāri yām kaṇṭatu il

maṅkalam [1 occ.]

  1. {{0060}} maṅkalam eṉpa maṉaimāṭci maṟṟu ataṉ naṉkalam naṉ makkaṭ pēṟu

maṭa [2 occ.]

  1. {{1297}} nāṇum maṟantēṉ avar maṟakkallā eṉ māṇā maṭa neñciṉ paṭṭu
  2. {{1089}} piṇai ēr maṭa nōkkum nāṇum uṭaiyāṭku aṇi evaṉō ētila tantu

maṭantai [2 occ.]

  1. {{1273}} maṇiyuḷ tikaḻtarum nūlpōl maṭantai aṇiyuḷ tikaḻvatu oṉṟu uṇṭu
  2. {{1116}} matiyum maṭantai mukaṉum aṟiyā patiyiṉ kalaṅkiya mīṉ

maṭantaiyoṭu [1 occ.]

  1. {{1122}} uṭampoṭu uyiriṭai eṉṉa maṟṟu aṉṉa maṭantaiyoṭu emmiṭai naṭpu

maṭamai [1 occ.]

  1. {{0089}} uṭaimaiyuḷ iṉmai viruntu ōmpal ōmpā maṭamai maṭavārkaṇ uṇṭu

maṭal [5 occ.]

  1. {{1133}} nāṇoṭu nal āṇmai paṇṭu uṭaiyēṉ iṉṟu uṭaiyēṉ kāmuṟṟār ēṟum maṭal
  2. {{1131}} kāma uḻantu varuntiṉārkku ēma maṭal allatu illai vali
  3. {{1136}} maṭal ūrtal yāmattum uḷḷuvēṉ maṉṟa paṭal ollā pētaikku eṉ kaṇ
  4. {{1137}} kaṭal aṉṉa kāmam uḻantum maṭal ēṟā+ peṇṇiṉ peruntakkatu il
  5. {{1132}} nōṉā uṭampum uyirum maṭal ēṟum nāṇiṉai nīkki niṟuttu

maṭaloṭu [1 occ.]

  1. {{1135}} toṭalai+ kuṟuntoṭi tantāḷ maṭaloṭu mālai uḻakkum tuyar

maṭavaral [1 occ.]

  1. {{1085}} kūṟṟamō kaṇṇō piṇaiyō maṭavaral nōkkam im mūṉṟum uṭaittu

maṭavār [1 occ.]

  1. {{0153}} iṉmaiyuḷ iṉmai viruntu ōrāl vaṉmaiyuḷ vaṉmai maṭavār+ poṟai

maṭavārkaṇ [1 occ.]

  1. {{0089}} uṭaimaiyuḷ iṉmai viruntu ōmpal ōmpā maṭamai maṭavārkaṇ uṇṭu

maṭi [14 occ.]

  1. {{0371}} āku ūḻāl tōṉṟum acaivu iṉmai kaipporuḷ pōku ūḻāl tōṉṟum maṭi
  2. {{0609}} kuṭi āṇmaiyuḷ vanta kuṟṟam oruvaṉ maṭi āṇmai māṟṟa keṭum
  3. {{0610}} maṭi ilā maṉṉavaṉ eytum aṭi aḷantāṉ tā ayatu ellām oruṅku
  4. {{0617}} maṭi uḷāḷ mā mukaṭi eṉpa maṭi ilāṉ tāḷ uḷāḷ tāmaraiyiṉāḷ
  5. {{0606}} paṭi uṭaiyār paṟṟu amaintakkaṇṇum maṭi uṭaiyār māṇ payaṉ eytal aritu
  6. {{0617}} maṭi uḷāḷ mā mukaṭi eṉpa maṭi ilāṉ tāḷ uḷāḷ tāmaraiyiṉāḷ
  7. {{0601}} kuṭi eṉṉum kuṉṟā viḷakkam maṭi eṉṉum mācu ūra māyntu keṭum
  8. {{0603}} maṭi maṭi+ koṇṭu oḻukum pētai piṟanta kuṭi maṭiyum taṉṉiṉum muntu
  9. {{1028}} kuṭi ceyvārkku illai paruvam maṭi ceytu māṉam karuta keṭum
  10. {{1023}} kuṭi ceyval eṉṉum oruvaṟku teyvam maṭi taṟṟu tāṉ muntuṟum
  11. {{0605}} neṭu nīr maṟavi maṭi tuyil nāṉkum keṭum nīrār kāma+ kalaṉ
  12. {{0607}} iṭi purintu eḷḷum col kēṭpar maṭi purintu māṇṭa uñaṟṟu ilavar
  13. {{0603}} maṭi maṭi+ koṇṭu oḻukum pētai piṟanta kuṭi maṭiyum taṉṉiṉum muntu
  14. {{0604}} kuṭi maṭintu kuṟṟam perukum maṭi maṭintu māṇṭa uñaṟṟu ilavarkku

maṭintu [2 occ.]

  1. {{0604}} kuṭi maṭintu kuṟṟam perukum maṭi maṭintu māṇṭa uñaṟṟu ilavarkku
  2. {{0604}} kuṭi maṭintu kuṟṟam perukum maṭi maṭintu māṇṭa uñaṟṟu ilavarkku

maṭimai [1 occ.]

  1. {{0608}} maṭimai kuṭimaikkaṇ taṅkiṉ taṉ oṉṉārkku aṭimai pukutti viṭum

maṭiyā [1 occ.]

  1. {{0602}} maṭiyai maṭiyā oḻukal kuṭiyai+ kuṭiyāka vēṇṭupavar

maṭiyum [1 occ.]

  1. {{0603}} maṭi maṭi+ koṇṭu oḻukum pētai piṟanta kuṭi maṭiyum taṉṉiṉum muntu

maṭiyai [1 occ.]

  1. {{0602}} maṭiyai maṭiyā oḻukal kuṭiyai+ kuṭiyāka vēṇṭupavar

maṭutta [1 occ.]

  1. {{0624}} maṭutta vāy ellām pakaṭu aṉṉāṉ uṟṟa iṭukkaṇ iṭarppāṭu uṭaittu

maṭpakaiyiṉ [1 occ.]

  1. {{0883}} uṭpakai añci+ taṟ kākka ulaivu iṭattu maṭpakaiyiṉ māṇa+ teṟum

maṇ [3 occ.]

  1. {{0660}} calattāl poruḷ ceytu ēmākkal pacu maṇ kalattuḷ nīr peytu irīiyaṟṟu
  2. {{0996}} paṇpu uṭaiyār+ paṭṭu uṇṭu ulakam atu iṉṟēl maṇ pukku māyvatumaṉ
  3. {{0407}} nuṇ māṇ nuḻai pulam illāṉ eḻil nalam maṇ māṇ puṉai pāvai aṟṟu

maṇanta [1 occ.]

  1. {{1233}} taṇantamai cāla aṟivippa pōlum maṇanta nāḷ vīṅkiya tōḷ

maṇantār [2 occ.]

  1. {{1226}} mālai nōy ceytal maṇantār akalāta kālai aṟintatilēṉ
  2. {{1221}} mālaiyō allai maṇantār uyir uṇṇum vēlainī vāḻi poḻutu

maṇaṟ [1 occ.]

  1. {{0396}} toṭṭaṉaittu ūṟum maṇaṟ kēṇi māntarkku+ kaṟṟaṉaittu ūṟum aṟivu

maṇi [1 occ.]

  1. {{0742}} maṇi nīrum maṇṇum malaiyum aṇi niḻaṟ kāṭum uṭaiyatu araṇ

maṇiyuḷ [1 occ.]

  1. {{1273}} maṇiyuḷ tikaḻtarum nūlpōl maṭantai aṇiyuḷ tikaḻvatu oṉṟu uṇṭu

maṇṇum [1 occ.]

  1. {{0742}} maṇi nīrum maṇṇum malaiyum aṇi niḻaṟ kāṭum uṭaiyatu araṇ

maṇṇōṭu [1 occ.]

  1. {{0576}} maṇṇōṭu iyainta marattu aṉaiyar kaṇṇōṭu iyaintu kaṇṇōṭātavar

matalai [1 occ.]

  1. {{0449}} mutal ilārkku ūtiyam illai matalai ām cārpu ilārkku illai nilai

mati [6 occ.]

  1. {{1118}} mātar mukampōl oḷi viṭa vallaiyēl kātalai vāḻi mati
  2. {{1119}} malar aṉṉa kaṇṇāḷ mukam otti āyiṉ palar kāṇa+ tōṉṟal mati
  3. {{1210}} viṭāatu ceṉṟārai+ kaṇṇiṉāl kāṇa+ paṭāaki vāḻi mati
  4. {{0915}} potu nalattār puṉ nalam tōyār mati nalattiṉ māṇṭa aṟiviṉavar
  5. {{0782}} niṟai nīra nīravar kēṇmai piṟai mati+ piṉ nīra pētaiyār naṭpu
  6. {{1229}} pati maruṇṭu paital uḻakkum mati maruṇṭu mālai paṭartarum pōḻtu

matikkaṇ [1 occ.]

  1. {{0957}} kuṭippiṟantārkaṇ viḷaṅkum kuṟṟam vicumpiṉ matikkaṇ maṟuppōl uyarntu

matikku [1 occ.]

  1. {{1117}} aṟuvāy niṟainta avir matikku+ pōla maṟu uṇṭō mātar mukattu

matinuṭpam [1 occ.]

  1. {{0636}} matinuṭpam nūlōṭu uṭaiyārkku ati nuṭpam yā uḷa muṉ niṟpavai

matippiṉ [1 occ.]

  1. {{0898}} kuṉṟu aṉṉār kuṉṟa matippiṉ kuṭiyoṭu niṉṟaṉṉār māyvar nilattu

matiyum [1 occ.]

  1. {{1116}} matiyum maṭantai mukaṉum aṟiyā patiyiṉ kalaṅkiya mīṉ

mantiriyiṉ [1 occ.]

  1. {{0639}} paḻutu eṇṇum mantiriyiṉ pakkattuḷ tev ōr eḻupatu kōṭi uṟum

mayakkam [1 occ.]

  1. {{0360}} kāmam vekuḷi mayakkam ivai mūṉṟaṉ nāmam keṭa keṭum nōy

mayaṅki [1 occ.]

  1. {{0348}} talaippaṭṭār tīra+ tuṟantār mayaṅki valaippaṭṭār maṟṟaiyavar

mayal [1 occ.]

  1. {{0344}} iyalpu ākum nōṉpiṟku oṉṟu iṉmai uṭaimai mayal ākum maṟṟum peyarttu

mayir [2 occ.]

  1. {{0964}} talaiyiṉ iḻinta mayir aṉaiyar māntar nilaiyiṉ iḻintakkaṭai
  2. {{0969}} mayir nīppiṉ vāḻā+ kavarimā aṉṉar uyir nīppar māṉam variṉ

mayilkollō [1 occ.]

  1. {{1081}} aṇaṅkukol āy mayilkollō kaṉaṅkuḻai mātarkol mālum eṉ neñcu

marattaṟṟāl [1 occ.]

  1. {{0217}} maruntu āki+ tappā marattaṟṟāl celvam peruntakaiyāṉkaṇ paṭiṉ#

marattu [1 occ.]

  1. {{0576}} maṇṇōṭu iyainta marattu aṉaiyar kaṇṇōṭu iyaintu kaṇṇōṭātavar

marapiṉār [1 occ.]

  1. {{0188}} tuṉṉiyār kuṟṟamum tūṟṟum marapiṉār eṉṉaikol ētilārmāṭṭu

marappāvai [2 occ.]

  1. {{1058}} irappārai illāyiṉ īrṅkaṇ mā ñālam marappāvai ceṉṟu vantaṟṟu
  2. {{1020}} nāṇ akattu illār iyakkam marappāvai nāṇāl uyir maruṭṭiyaṟṟu

maram [5 occ.]

  1. {{0216}} payaṉ maram uḷḷūr+ paḻuttaṟṟāl celvam nayaṉ uṭaiyāṉkaṇ paṭiṉ
  2. {{0078}} aṉpu akattu illā uyir vāḻkkai vaṉpāṟkaṇ vaṟṟal maram taḷirttaṟṟu
  3. {{1008}} naccappaṭātavaṉ celvam naṭuvūruḷ naccu maram paḻuttaṟṟu
  4. {{0997}} aram pōlum kūrmaiyarēṉum maram pōlvar makkaṭ paṇpu illātavar
  5. {{0600}} uram oruvaṟku uḷḷa veṟukkai aḵtu illār maram makkaḷ ātalē vēṟu

marīiyavaṉai [1 occ.]

  1. {{0227}} pāttu ūṇ marīiyavaṉai+ paci eṉṉum tī+ piṇi tīṇṭal aritu

maruṅku [2 occ.]

  1. {{0526}} peruṅ koṭaiyāṉ pēṇāṉ vekuḷi avaṉiṉ maruṅku uṭaiyār mā nilattu il
  2. {{0210}} aruṅ kēṭaṉ eṉpatu aṟika maruṅku ōṭi+ tīviṉai ceyyāṉ eṉiṉ

maruṭṭiyaṟṟu [1 occ.]

  1. {{1020}} nāṇ akattu illār iyakkam marappāvai nāṇāl uyir maruṭṭiyaṟṟu

maruṇṭu [3 occ.]

  1. {{1139}} aṟikilār ellārum eṉṟē eṉ kāmam maṟukil maṟukum maruṇṭu
  2. {{1229}} pati maruṇṭu paital uḻakkum mati maruṇṭu mālai paṭartarum pōḻtu
  3. {{1229}} pati maruṇṭu paital uḻakkum mati maruṇṭu mālai paṭartarum pōḻtu

maruntu [10 occ.]

  1. {{0950}} uṟṟavaṉ tīrppāṉ maruntu uḻaiccelvāṉ eṉṟu a+ pāl nāṟ kūṟṟē maruntu
  2. {{1091}} iru nōkku ivaḷ uṇkaṇ uḷḷatu oru nōkku nōy nōkku oṉṟu an nōy maruntu
  3. {{1102}} piṇikku maruntu piṟamaṉ aṇiyiḻai taṉ nōykku+ tāṉē maruntu
  4. {{1241}} niṉaittu oṉṟu collāyō neñcē eṉaittu oṉṟum evva nōy tīrkkum maruntu
  5. {{0217}} maruntu āki+ tappā marattaṟṟāl celvam peruntakaiyāṉkaṇ paṭiṉ#
  6. {{0950}} uṟṟavaṉ tīrppāṉ maruntu uḻaiccelvāṉ eṉṟu a+ pāl nāṟ kūṟṟē maruntu
  7. {{0942}} maruntu eṉa vēṇṭāvām yākkaikku aruntiyatu aṟṟatu pōṟṟi uṇiṉ
  8. {{0082}} viruntu puṟattatā+ tāṉ uṇṭal cāvā maruntu eṉiṉum vēṇṭaṟpāṟṟu aṉṟu
  9. {{1275}} ceṟikoṭi ceytu iṟanta kaḷḷam uṟu tuyar tīrkkum maruntu oṉṟu uṭaittu
  10. {{1102}} piṇikku maruntu piṟamaṉ aṇiyiḻai taṉ nōykku+ tāṉē maruntu

maruntō [1 occ.]

  1. {{0968}} maruntō maṟṟu ūṉ ōmpum vāḻkkai peruntakaimai pīṭu aḻiya vanta iṭattu

maruvuka [1 occ.]

  1. {{0800}} maruvuka mācu aṟṟār kēṇmai oṉṟu īttum oruvuka oppu ilār naṭpu

maruḷ [4 occ.]

  1. {{0199}} poruḷ tīrnta poccāntum collār maruḷ tīrnta mācu aṟu kāṭciyavar
  2. {{0352}} iruḷ nīṅki iṉpam payakkum maruḷ nīṅki mācu aṟu kāṭciyavarkku
  3. {{1222}} puṉkaṇṇai vāḻi maruḷ mālai em kēḷpōl vaṉkaṇṇatō niṉ tuṇai
  4. {{1230}} poruḷ mālaiyāḷarai uḷḷi maruḷ mālai māyum eṉ māyā uyir

maruḷāṉ [2 occ.]

  1. {{0351}} poruḷ allavaṟṟai+ poruḷ eṉṟu uṇarum maruḷāṉ ām māṇa+ piṟappu
  2. {{1002}} poruḷāṉ ām ellām eṉṟu īyātu ivaṟum maruḷāṉ ām māṇa+ piṟappu

malar [6 occ.]

  1. {{0650}} iṇar ūḻttum nāṟā malar aṉaiyar kaṟṟatu uṇara virittu uraiyātār
  2. {{1142}} malar aṉṉa kaṇṇāḷ arumai aṟiyātu alar emakku īntatu iv ūr
  3. {{1119}} malar aṉṉa kaṇṇāḷ mukam otti āyiṉ palar kāṇa+ tōṉṟal mati
  4. {{1112}} malar kāṇiṉ maiyātti neñcē ivaḷ kaṇ palar kāṇum pū okkum eṉṟu
  5. {{1231}} ciṟumai namakku oḻiya+ cēṇ ceṉṟār uḷḷi naṟu malar nāṇiṉa kaṇ
  6. {{0595}} veḷḷattu aṉaiya malar nīṭṭam māntartam uḷḷattu aṉaiyatu uyarvu

malariṉum [1 occ.]

  1. {{1289}} malariṉum mellitu kāmam cilar ataṉ cevvi talaippaṭuvār

malarum [1 occ.]

  1. {{1227}} kālai arumpi pakal ellām pōtu āki mālai malarum in nōy

malartalum [1 occ.]

  1. {{0425}} ulakam taḻīiyatu oṭpam malartalum kūmpalum illatu aṟivu

malarmicai [1 occ.]

  1. {{0003}} malarmicai ēkiṉāṉ māṇ aṭi cērntār nilamicai nīṭu vāḻvār

malaintu [1 occ.]

  1. {{0657}} paḻi malaintu eytiya ākkattiṉ cāṉṟōr kaḻi nalkuravē talai

malaiyiṉum [1 occ.]

  1. {{0124}} nilaiyiṉ tiriyātu aṭaṅkiyāṉ tōṟṟam malaiyiṉum māṇa+ peritu

malaiyum [2 occ.]

  1. {{0742}} maṇi nīrum maṇṇum malaiyum aṇi niḻaṟ kāṭum uṭaiyatu araṇ
  2. {{0737}} iru puṉalum vāynta malaiyum varu puṉalum val araṇum nāṭṭiṟku uṟuppu

malka [1 occ.]

  1. {{0780}} purantār kaṇ nīr malka+ cākiṟpiṉ cākkāṭu irantu kōḷ takkatu uṭaittu

mallal [1 occ.]

  1. {{0245}} allal aruḷ āḷvārkku illai vaḷi vaḻaṅkum mallal mā ñālam kari

maḻalai [1 occ.]

  1. {{0066}} kuḻal iṉitu yāḻ iṉitu eṉpa tam makkaḷ maḻalai+ col kēḷātavar

maḻittalum [1 occ.]

  1. {{0280}} maḻittalum nīṭṭalum vēṇṭā ulakam paḻittatu oḻittu viṭiṉ

maḻai [3 occ.]

  1. {{0012}} tuppārkku+ tuppu āya tuppu ākki tuppārkku+ tuppu āyatūum maḻai
  2. {{0015}} keṭuppatūum keṭṭārkku+ cārvāy maṟṟu āṅkē eṭuppatūum ellām maḻai
  3. {{0055}} teyvam toḻā aḷ koḻunaṉ toḻutu eḻuvāḷ pey eṉa peyyum maḻai

maḻaikkaṇ [1 occ.]

  1. {{1239}} muyakkiṭai+ taṇ vaḷi pōḻa pacappu uṟṟa pētai peru maḻaikkaṇ

maṟakkallā [1 occ.]

  1. {{1297}} nāṇum maṟantēṉ avar maṟakkallā eṉ māṇā maṭa neñciṉ paṭṭu

maṟattal [2 occ.]

  1. {{0152}} poṟuttal iṟappiṉai eṉṟum ataṉai maṟattal ataṉiṉum naṉṟu
  2. {{0303}} maṟattal vekuḷiyai yār māṭṭum tīya piṟattal ataṉāṉ varum

maṟattaliṉ [1 occ.]

  1. {{0032}} aṟattiṉ ūuṅku ākkamum illai ataṉai maṟattaliṉ ūṅku illai kēṭu

maṟattiṟkum [1 occ.]

  1. {{0076}} aṟattiṟkē aṉpu cārpu eṉpa aṟiyār maṟattiṟkum aḵtē tuṇai

maṟantārkol [1 occ.]

  1. {{0263}} tuṟantārkku+ tuppuravu vēṇṭi maṟantārkol maṟṟaiyavarkaḷ tavam

maṟantīr [1 occ.]

  1. {{1316}} uḷḷiṉēṉ eṉṟēṉ maṟṟu eṉ maṟantīr eṉṟu eṉṉai+ pullāḷ pulattakkaṉaḷ

maṟantu [1 occ.]

  1. {{1284}} ūṭaṟkaṇ ceṉṟēṉmaṉ tōḻi atu maṟantu kūṭaṟkaṇ ceṉṟatu eṉ neñcu

maṟantum [1 occ.]

  1. {{0204}} maṟantum piṟaṉ kēṭu cūḻaṟka cūḻiṉ aṟam cūḻum cūḻntavaṉ kēṭu

maṟantēṉ [1 occ.]

  1. {{1297}} nāṇum maṟantēṉ avar maṟakkallā eṉ māṇā maṭa neñciṉ paṭṭu

maṟappatu [2 occ.]

  1. {{0108}} naṉṟi maṟappatu naṉṟu aṉṟu naṉṟu allatu aṉṟē maṟappatu naṉṟu
  2. {{0108}} naṉṟi maṟappatu naṉṟu aṉṟu naṉṟu allatu aṉṟē maṟappatu naṉṟu

maṟappar [1 occ.]

  1. {{0560}} ā payaṉ kuṉṟum aṟutoḻilōr nūl maṟappar kāvalaṉ kāvāṉ eṉiṉ

maṟappiṉ [3 occ.]

  1. {{1207}} maṟappiṉ evaṉ āvaṉ maṉkol maṟappu aṟiyēṉ uḷḷiṉum uḷḷam cuṭum
  2. {{1262}} ilaṅkiḻāy iṉṟu maṟappiṉ eṉ tōḷmēl kalam kaḻiyum kārikai nīttu
  3. {{1125}} uḷḷuvaṉmaṉ yāṉ maṟappiṉ maṟappu aṟiyēṉ oḷ amar+ kaṇṇāḷ kuṇam

maṟappiṉum [1 occ.]

  1. {{0134}} maṟappiṉum ottu+ koḷal ākum pārppāṉ piṟappu oḻukkam kuṉṟa+ keṭum

maṟappu [2 occ.]

  1. {{1207}} maṟappiṉ evaṉ āvaṉ maṉkol maṟappu aṟiyēṉ uḷḷiṉum uḷḷam cuṭum
  2. {{1125}} uḷḷuvaṉmaṉ yāṉ maṟappiṉ maṟappu aṟiyēṉ oḷ amar+ kaṇṇāḷ kuṇam

maṟam [1 occ.]

  1. {{0766}} maṟam māṉam māṇṭa vaḻi+ celavu tēṟṟam eṉa nāṉkē ēmam paṭaikku

maṟavar [1 occ.]

  1. {{0778}} uṟiṉ uyir añcā maṟavar iṟaivaṉ ceṟiṉum cīr kuṉṟal ilar

maṟavaṟka [1 occ.]

  1. {{0106}} maṟavaṟka mācu aṟṟār kēṇmai tuṟavaṟka tuṉpattuḷ tuppu āyār naṭpu

maṟavi [1 occ.]

  1. {{0605}} neṭu nīr maṟavi maṭi tuyil nāṉkum keṭum nīrār kāma+ kalaṉ

maṟaṉ [1 occ.]

  1. {{0384}} aṟaṉ iḻukkātu allavai nīkki maṟaṉ iḻukkā māṉam uṭaiyatu aracu

maṟu [1 occ.]

  1. {{1117}} aṟuvāy niṟainta avir matikku+ pōla maṟu uṇṭō mātar mukattu

maṟukil [1 occ.]

  1. {{1139}} aṟikilār ellārum eṉṟē eṉ kāmam maṟukil maṟukum maruṇṭu

maṟukum [1 occ.]

  1. {{1139}} aṟikilār ellārum eṉṟē eṉ kāmam maṟukil maṟukum maruṇṭu

maṟuttāṉai [1 occ.]

  1. {{0260}} kollāṉ pulālai maṟuttāṉai+ kaikūppi ellā uyirum toḻum

maṟuttu [2 occ.]

  1. {{0312}} kaṟuttu iṉṉā ceyta akkaṇṇum maṟuttu iṉṉā ceyyāmai mācu aṟṟār kōḷ
  2. {{0945}} māṟupāṭu illāta uṇṭi maṟuttu uṇṇiṉ ūṟu pāṭu illai uyirkku

maṟuppōl [1 occ.]

  1. {{0957}} kuṭippiṟantārkaṇ viḷaṅkum kuṟṟam vicumpiṉ matikkaṇ maṟuppōl uyarntu

maṟumai [2 occ.]

  1. {{0904}} maṉaiyāḷai añcum maṟumai ilāḷaṉ viṉai āṇmai vīṟu eytal iṉṟu
  2. {{0459}} maṉa nalattiṉ ākum maṟumai maṟṟu aḵtum iṉa nalattiṉ ēmāppu uṭaittu

maṟumaiyum [2 occ.]

  1. {{0098}} ciṟumaiyuḷ nīṅkiya iṉcol maṟumaiyum immaiyum iṉpam tarum
  2. {{1042}} iṉmai eṉa oru pāvi maṟumaiyum immaiyum iṉṟi varum

maṟai [7 occ.]

  1. {{0590}} ciṟappu aṟiya oṟṟiṉkaṇ ceyyaṟka ceyyiṉ puṟappaṭuttāṉ ākum maṟai
  2. {{0695}} e+ poruḷum ōrār toṭarār maṟṟu a+ poruḷai viṭṭakkāl kēṭka maṟai
  3. {{1138}} niṟai ariyar maṉ aḷiyar eṉṉātu kāmam maṟai iṟantu maṉṟu paṭum
  4. {{1254}} niṟai uṭaiyēṉ eṉpēṉmaṉ yāṉō eṉ kāmam maṟai iṟantu maṉṟupaṭum
  5. {{0847}} aru maṟai cōrum aṟivu ilāṉ ceyyum peru miṟai tāṉē taṉakku
  6. {{1076}} aṟai paṟai aṉṉar kayavar tām kēṭṭa maṟai piṟarkku uyttu uraikkalāṉ
  7. {{1180}} maṟai peṟal ūrārkku aritu aṉṟāl empōl aṟai paṟai kaṇṇār akattu

maṟaikkum [1 occ.]

  1. {{0980}} aṟṟam maṟaikkum perumai ciṟumaitāṉ kuṟṟamē kūṟi viṭum

maṟaittalō [1 occ.]

  1. {{0846}} aṟṟam maṟaittalō pullaṟivu tamvayiṉ kuṟṟam maṟaiyāvaḻi

maṟaittirō [1 occ.]

  1. {{1318}} tummu+ ceṟuppa aḻutāḷ numar uḷḷal emmai maṟaittirō eṉṟu

maṟaintavai [1 occ.]

  1. {{0587}} maṟaintavai kēṭka vaṟṟu āki aṟintavai aiyappāṭu illatē oṟṟu

maṟaintu [2 occ.]

  1. {{0274}} tavam maṟaintu allavai ceytal putalmaṟaintu vēṭṭuvaṉ puḷ cimiḻttaṟṟu
  2. {{0278}} maṉattatu mācu āka māṇṭār nīr āṭi maṟaintu oḻukum māntar palar

maṟaippāṉ [1 occ.]

  1. {{1029}} iṭumpaikkē koḷkalam kollō kuṭumpattai+ kuṟṟam maṟaippāṉ uṭampu

maṟaippiṉ [1 occ.]

  1. {{1086}} koṭum puruvam kōṭā maṟaippiṉ naṭuṅku añar ceyyalamaṉ ivaḷ kaṇ

maṟaippēṉmaṉ [2 occ.]

  1. {{1253}} maṟaippēṉmaṉ kāmattai yāṉō kuṟippu iṉṟi+ tummalpōl tōṉṟi viṭum
  2. {{1161}} maṟaippēṉmaṉ yāṉ iḵtō nōyai iṟaippavarkku ūṟṟunīr pōla mikum

maṟaimoḻi [1 occ.]

  1. {{0028}} niṟaimoḻi māntar perumai nilattu maṟaimoḻi kāṭṭi viṭum

maṟaiyāvaḻi [1 occ.]

  1. {{0846}} aṟṟam maṟaittalō pullaṟivu tamvayiṉ kuṟṟam maṟaiyāvaḻi

maṟṟu [41 occ.]

  1. {{0591}} uṭaiyar eṉappaṭuvatu ūkkam aḵtu illār uṭaiyatu uṭaiyarō maṟṟu
  2. {{1294}} iṉi aṉṉa niṉṉoṭu cūḻvār yār neñcē tuṉi ceytu tuvvāykāṇ maṟṟu
  3. {{0695}} e+ poruḷum ōrār toṭarār maṟṟu a+ poruḷai viṭṭakkāl kēṭka maṟai
  4. {{0459}} maṉa nalattiṉ ākum maṟumai maṟṟu aḵtum iṉa nalattiṉ ēmāppu uṭaittu
  5. {{0802}} naṭpiṟku uṟuppu+ keḻutakaimai maṟṟu ataṟku uppu ātal cāṉṟōr kaṭaṉ
  6. {{0773}} pēr āṇmai eṉpa taṟukaṇ oṉṟu uṟṟakkāl ūrāṇmai maṟṟu ataṉ eḵku
  7. {{0490}} kokku okka kūmpum paruvattu maṟṟu ataṉ kuttu okka cīrtta iṭattu
  8. {{0060}} maṅkalam eṉpa maṉaimāṭci maṟṟu ataṉ naṉkalam naṉ makkaṭ pēṟu
  9. {{0323}} oṉṟāka nallatu kollāmai maṟṟu ataṉ piṉcāra+ poyyāmai naṉṟu
  10. {{0596}} uḷḷuvatu ellām uyarvu uḷḷal maṟṟu atu taḷḷiṉum taḷḷāmai nīrttu
  11. {{0036}} aṉṟu aṟivām eṉṉātu aṟam ceyka maṟṟu atu poṉṟuṅkāl poṉṟā+ tuṇai
  12. {{0364}} tūuymai eṉpatu avā iṉmai maṟṟu atu vā aymai vēṇṭa varum
  13. {{0362}} vēṇṭuṅkāl vēṇṭum piṟavāmai maṟṟu atu vēṇṭāmai vēṇṭa varum
  14. {{0266}} tavam ceyvār tam karumam ceyvār maṟṟu allār avam ceyvār ācaiyuḷ paṭṭu
  15. {{1178}} pēṇātu peṭṭār uḷarmaṉṉō maṟṟu avar+ kāṇātu amaivu ila kaṇ
  16. {{0065}} makkaḷ mey tīṇṭal uṭaṟku iṉpam maṟṟu avar col kēṭṭal iṉpam cevikku
  17. {{1155}} ōmpiṉ amaintār pirivu ōmpal maṟṟu avar nīṅkiṉ aritāl puṇarvu
  18. {{0506}} aṟṟārai+ tēṟutal ōmpuka maṟṟu avar paṟṟu ilar nāṇār paḻi
  19. {{0359}} cārpu uṇarntu cārpu keṭa oḻukiṉ maṟṟu aḻittu+ cārtarā cārtarum nōy
  20. {{0655}} eṟṟu eṉṟu iraṅkuva ceyyaṟka ceyvāṉēl maṟṟu aṉṉa ceyyāmai naṉṟu
  21. {{1122}} uṭampoṭu uyiriṭai eṉṉa maṟṟu aṉṉa maṭantaiyoṭu emmiṭai naṭpu
  22. {{0015}} keṭuppatūum keṭṭārkku+ cārvāy maṟṟu āṅkē eṭuppatūum ellām maḻai
  23. {{0016}} vicumpiṉ tuḷi vīḻiṉ allāl maṟṟu āṅkē pacum pul talai kāṇpu aritu
  24. {{0248}} poruḷ aṟṟār pūppar orukāl aruḷ aṟṟār aṟṟār maṟṟu ātal aritu
  25. {{0966}} pukaḻ iṉṟāl puttēḷ nāṭṭu uyyātāl eṉ maṟṟu ikaḻvārpiṉ ceṉṟu nilai
  26. {{0173}} ciṟṟiṉpam veḵki aṟaṉ alla ceyyārē maṟṟu iṉpam vēṇṭupavar
  27. {{0356}} kaṟṟu īṇṭu meypporuḷ kaṇṭār talaippaṭuvar maṟṟu īṇṭu vārā neṟi
  28. {{0968}} maruntō maṟṟu ūṉ ōmpum vāḻkkai peruntakaimai pīṭu aḻiya vanta iṭattu
  29. {{0905}} illāḷai añcuvāṉ añcum maṟṟu eññāṉṟum nallārkku nalla ceyal
  30. {{0221}} vaṟiyārkku oṉṟu īvatē īkai maṟṟu ellām kuṟiyetirppai nīratu uṭaittu
  31. {{1033}} uḻutu uṇṭu vāḻvārē vāḻvār maṟṟu ellām toḻutu uṇṭu piṉ celpavar
  32. {{0039}} aṟattāṉ varuvatē iṉpam maṟṟu ellām puṟatta pukaḻum ila
  33. {{0030}} antaṇar eṉpōr aṟavōr maṟṟu ev uyirkkum cen taṇmai pūṇṭu oḻukalāṉ
  34. {{1316}} uḷḷiṉēṉ eṉṟēṉ maṟṟu eṉ maṟantīr eṉṟu eṉṉai+ pullāḷ pulattakkaṉaḷ
  35. {{0380}} ūḻiṉ peruvali yā uḷa maṟṟu oṉṟu cūḻiṉum tāṉ muntuṟum
  36. {{1166}} iṉpam kaṭal maṟṟu+ kāmam aḵtu aṭuṅkāl tuṉpam ataṉiṉ peritu
  37. {{0923}} īṉṟāḷ mukattēyum iṉṉātāl eṉ maṟṟu+ cāṉṟōr mukattu+ kaḷi
  38. {{1151}} cellāmai uṇṭēl eṉakku urai maṟṟu niṉ valvaravu vāḻvārkku urai
  39. {{1308}} nōtal evaṉ maṟṟu nontār eṉṟu aḵtu aṟiyum kātalar illāvaḻi
  40. {{0095}} paṇivu uṭaiyaṉ iṉcolaṉ ātal oruvaṟku aṇi alla maṟṟu+ piṟa
  41. {{1206}} maṟṟu yāṉ eṉ uḷēṉ maṉṉō avaroṭu yāṉ uṟṟa nāḷ uḷḷa uḷēṉ

maṟṟum [7 occ.]

  1. {{0588}} oṟṟu oṟṟi+ tanta poruḷaiyum maṟṟum ōr oṟṟiṉāl oṟṟi koḷal
  2. {{0373}} nuṇṇiya nūl pala kaṟpiṉum maṟṟum taṉ uṇmai aṟivē mikum
  3. {{0540}} uḷḷiyatu eytal eḷitumaṉ maṟṟum tāṉ uḷḷiyatu uḷḷappeṟiṉ
  4. {{0345}} maṟṟum toṭarppāṭu evaṉkol piṟappu aṟukkal uṟṟārkku uṭampum mikai
  5. {{0349}} paṟṟu aṟṟakaṇṇē piṟappu aṟukkum maṟṟum nilaiyāmai kāṇappaṭum
  6. {{0205}} ilaṉ eṉṟu tīyavai ceyyaṟka ceyyiṉ ilaṉ ākum maṟṟum peyarttu
  7. {{0344}} iyalpu ākum nōṉpiṟku oṉṟu iṉmai uṭaimai mayal ākum maṟṟum peyarttu

maṟṟaiya [2 occ.]

  1. {{0661}} viṉai+ tiṭpam eṉpatu oruvaṉ maṉa+ tiṭpam maṟṟaiya ellām piṟa
  2. {{0289}} aḷavu alla ceytu āṅkē vīvar kaḷavu alla maṟṟaiya tēṟṟātavar

maṟṟaiyavar [1 occ.]

  1. {{0348}} talaippaṭṭār tīra+ tuṟantār mayaṅki valaippaṭṭār maṟṟaiyavar

maṟṟaiyavarkaḷ [1 occ.]

  1. {{0263}} tuṟantārkku+ tuppuravu vēṇṭi maṟantārkol maṟṟaiyavarkaḷ tavam

maṟṟaiyavai [1 occ.]

  1. {{0400}} kēṭu il viḻu+ celvam kalvi oruvaṟku māṭu alla maṟṟaiyavai

maṟṟaiyār [1 occ.]

  1. {{0365}} aṟṟavar eṉpār avā aṟṟār maṟṟaiyār aṟṟu āka aṟṟatu ilar

maṟṟaiyāṉ [1 occ.]

  1. {{0214}} ottatu aṟivāṉ uyir vāḻvāṉ maṟṟaiyāṉ cettāruḷ vaikkappaṭum

maṉ [7 occ.]

  1. {{1138}} niṟai ariyar maṉ aḷiyar eṉṉātu kāmam maṟai iṟantu maṉṟu paṭum
  2. {{1168}} maṉ uyir ellām tuyiṟṟi aḷittu irā eṉ allatu illai tuṇai
  3. {{0268}} taṉ uyir tāṉ aṟa+ peṟṟāṉai ēṉaiya maṉ uyir ellām toḻum
  4. {{0244}} maṉ uyir ōmpi aruḷ āḷvāṟku il eṉpa taṉ uyir añcum viṉai
  5. {{0457}} maṉa nalam maṉ uyirkku ākkam iṉa nalam ellā+ pukaḻum tarum
  6. {{0318}} taṉ uyirkku iṉṉāmai tāṉ aṟivāṉ eṉkolō maṉ uyirkku iṉṉā ceyal
  7. {{0068}} tammiṉ tam makkaḷ aṟivuṭaimai mā nilattu maṉ uyirkku ellām iṉitu

maṉa [6 occ.]

  1. {{0007}} taṉakku uvamai illātāṉ tāḷ cērntārkku allāl maṉa+ kavalai māṟṟal aritu
  2. {{0661}} viṉai+ tiṭpam eṉpatu oruvaṉ maṉa+ tiṭpam maṟṟaiya ellām piṟa
  3. {{0459}} maṉa nalattiṉ ākum maṟumai maṟṟu aḵtum iṉa nalattiṉ ēmāppu uṭaittu
  4. {{0458}} maṉa nalam naṉku uṭaiyar āyiṉum cāṉṟōrkku iṉa nalam ēmāppu uṭaittu
  5. {{0457}} maṉa nalam maṉ uyirkku ākkam iṉa nalam ellā+ pukaḻum tarum
  6. {{0920}} iru maṉa+ peṇṭirum kaḷḷum kavaṟum tiru nīkkappaṭṭār toṭarpu

maṉattatu [1 occ.]

  1. {{0278}} maṉattatu mācu āka māṇṭār nīr āṭi maṟaintu oḻukum māntar palar

maṉattāṉ [3 occ.]

  1. {{0317}} eṉaittāṉum eññāṉṟum yārkkum maṉattāṉ ām māṇā ceyyāmai talai
  2. {{0453}} maṉattāṉ ām māntarkku uṇarcci iṉattāṉ ām iṉṉāṉ eṉappaṭum col
  3. {{0271}} vañca maṉattāṉ paṭiṟṟu oḻukkam pūtaṅkaḷ aintum akattē nakum

maṉattiṉ [1 occ.]

  1. {{0825}} maṉattiṉ amaiyātavarai eṉaittu oṉṟum colliṉāṉ tēṟaṟpāṟṟu aṉṟu

maṉattu [1 occ.]

  1. {{0454}} maṉattu uḷatu pōla+ kāṭṭi oruvaṟku iṉattu uḷatu ākum aṟivu

maṉattukkaṇ [1 occ.]

  1. {{0034}} maṉattukkaṇ mācu ilaṉ ātal aṉaittu aṟaṉ ākula nīra piṟa

maṉattoṭu [1 occ.]

  1. {{0295}} maṉattoṭu vāymai moḻiyiṉ tavattoṭu tāṉam ceyvāriṉ talai

maṉam [6 occ.]

  1. {{0253}} paṭai koṇṭār neñcam pōl naṉṟu ūkkātu oṉṟaṉ uṭal cuvai uṇṭār maṉam
  2. {{0456}} maṉam tūyārkku eccam naṉṟu ākum iṉam tūyārkku illai naṉṟu ākā viṉai
  3. {{0455}} maṉam tūymai ceyviṉai tūymai iraṇṭum iṉam tūymai tūvā varum
  4. {{0823}} pala nalla kaṟṟakkaṭaittum maṉam nallar ākutal māṇarkku aritu
  5. {{0822}} iṉam pōṉṟu iṉam allār kēṇmai makaḷir maṉam pōla vēṟupaṭum
  6. {{0884}} maṉam māṇā uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum

maṉai [6 occ.]

  1. {{1268}} viṉai kalantu veṉṟīka vēntaṉ maṉai kalantu mālai ayarkam viruntu
  2. {{0820}} eṉaittum kuṟukutal ōmpal maṉai+ keḻīi maṉṟil paḻippār toṭarpu
  3. {{0051}} maṉai+ takka māṇpu uṭaiyaḷ āki taṟ koṇṭāṉ vaḷattakkāḷ vāḻkkai+ tuṇai
  4. {{0148}} piṟaṉ maṉai nōkkāta pēr āṇmai cāṉṟōrkku aṟaṉ oṉṟō āṉṟa oḻukku
  5. {{0052}} maṉai māṭci illāḷ kaṇ il āyiṉ vāḻkkai eṉai māṭcittu āyiṉum il
  6. {{0901}} maṉai viḻaivār māṇ payaṉ eytār viṉai viḻaivār vēṇṭā+ poruḷum atu

maṉaimāṭci [1 occ.]

  1. {{0060}} maṅkalam eṉpa maṉaimāṭci maṟṟu ataṉ naṉkalam naṉ makkaṭ pēṟu

maṉaiyāḷai [1 occ.]

  1. {{0904}} maṉaiyāḷai añcum maṟumai ilāḷaṉ viṉai āṇmai vīṟu eytal iṉṟu

maṉkol [1 occ.]

  1. {{1207}} maṟappiṉ evaṉ āvaṉ maṉkol maṟappu aṟiyēṉ uḷḷiṉum uḷḷam cuṭum

maṉṟa [6 occ.]

  1. {{0867}} koṭuttum koḷalvēṇṭum maṉṟa aṭuttu iruntu māṇāta ceyvāṉ pakai
  2. {{0880}} uyirppa uḷar allar maṉṟa ceyirppavar cemmal citaikkalātār
  3. {{0143}} viḷintāriṉ vēṟu allar maṉṟa teḷintār il tīmai purintu oḻukuvār
  4. {{0229}} irattaliṉ iṉṉātu maṉṟa nirappiya tāmē tamiyar uṇal
  5. {{1136}} maṭal ūrtal yāmattum uḷḷuvēṉ maṉṟa paṭal ollā pētaikku eṉ kaṇ
  6. {{0649}} pala colla+ kāmuṟuvar maṉṟa mācu aṟṟa cila collal tēṟṟātavar

maṉṟil [1 occ.]

  1. {{0820}} eṉaittum kuṟukutal ōmpal maṉai+ keḻīi maṉṟil paḻippār toṭarpu

maṉṟu [1 occ.]

  1. {{1138}} niṟai ariyar maṉ aḷiyar eṉṉātu kāmam maṟai iṟantu maṉṟu paṭum

maṉṟupaṭum [1 occ.]

  1. {{1254}} niṟai uṭaiyēṉ eṉpēṉmaṉ yāṉō eṉ kāmam maṟai iṟantu maṉṟupaṭum

maṉṉar [1 occ.]

  1. {{0692}} maṉṉar viḻaipa viḻaiyāmai maṉṉarāṉ maṉṉiya ākkam tarum

maṉṉarāṉ [1 occ.]

  1. {{0692}} maṉṉar viḻaipa viḻaiyāmai maṉṉarāṉ maṉṉiya ākkam tarum

maṉṉarkku [2 occ.]

  1. {{0556}} maṉṉarkku maṉṉutal ceṅkōṉmai aḵtu iṉṟēl maṉṉāvām maṉṉarkku oḷi
  2. {{0556}} maṉṉarkku maṉṉutal ceṅkōṉmai aḵtu iṉṟēl maṉṉāvām maṉṉarkku oḷi

maṉṉavaṉ [13 occ.]

  1. {{0610}} maṭi ilā maṉṉavaṉ eytum aṭi aḷantāṉ tā ayatu ellām oruṅku
  2. {{0581}} oṟṟum urai cāṉṟa nūlum ivai iraṇṭum teṟṟeṉka maṉṉavaṉ kaṇ
  3. {{0583}} oṟṟiṉāṉ oṟṟi poruḷ teriyā maṉṉavaṉ koṟṟam koḷa+ kiṭantatu il
  4. {{0543}} antaṇar nūṟkum aṟattiṟkum ātiyāy niṉṟatu maṉṉavaṉ kōl
  5. {{0546}} vēl aṉṟu veṉṟi taruvatu maṉṉavaṉ kōl atūum kōṭātu eṉiṉ
  6. {{0542}} vāṉ nōkki vāḻum ulaku ellām maṉṉavaṉ kōl nōkki vāḻum kuṭi
  7. {{0558}} iṉmaiyiṉ iṉṉātu uṭaimai muṟai ceyyā maṉṉavaṉ kōṟkīḻ+ paṭiṉ
  8. {{0445}} cūḻvār kaṇ āka ōḻukalāṉ maṉṉavaṉ cūḻvārai+ cūḻntu koḷal
  9. {{0559}} muṟai kōṭi maṉṉavaṉ ceyyiṉ uṟai kōṭi ollātu vāṉam peyal
  10. {{0548}} eṇ patattāṉ ōrā muṟai ceyyā maṉṉavaṉ taṇ patattāṉ tāṉē keṭum
  11. {{0545}} iyalpuḷi+ kōl ōccum maṉṉavaṉ nāṭṭa peyalum viḷaiyuḷum tokku
  12. {{0553}} nāḷtoṟum nāṭi muṟaiceyyā maṉṉavaṉ nāḷtoṟum nāṭu keṭum
  13. {{0388}} muṟai ceytu kāppāṟṟum maṉṉavaṉ makkaṭku iṟai eṉṟu vaikkappaṭum

maṉṉaṉ [4 occ.]

  1. {{0544}} kuṭi taḻīi+ kōl ōccum mā nila maṉṉaṉ aṭi taḻīi niṟkum ulaku
  2. {{0448}} iṭippārai illāta ēmarā maṉṉaṉ keṭuppār ilāṉum keṭum
  3. {{0386}} kāṭcikku eḷiyaṉ kaṭuñ collaṉ allaṉēl mīkkūṟum maṉṉaṉ nilam
  4. {{0520}} nāḷtōṟum nāṭuka maṉṉaṉ viṉaiceyvāṉ kōṭāmai+ kōṭātu ulaku

maṉṉāvām [1 occ.]

  1. {{0556}} maṉṉarkku maṉṉutal ceṅkōṉmai aḵtu iṉṟēl maṉṉāvām maṉṉarkku oḷi

maṉṉiya [1 occ.]

  1. {{0692}} maṉṉar viḻaipa viḻaiyāmai maṉṉarāṉ maṉṉiya ākkam tarum

maṉṉutal [1 occ.]

  1. {{0556}} maṉṉarkku maṉṉutal ceṅkōṉmai aḵtu iṉṟēl maṉṉāvām maṉṉarkku oḷi

maṉṉum [6 occ.]

  1. {{1164}} kāma+ kaṭal maṉṉum uṇṭē atu nīntum ēma+ puṇai maṉṉum il
  2. {{1164}} kāma+ kaṭal maṉṉum uṇṭē atu nīntum ēma+ puṇai maṉṉum il
  3. {{0190}} ētilār kuṟṟampōl tam kuṟṟam kāṇkiṟpiṉ tītu uṇṭō maṉṉum uyirkku
  4. {{1146}} kaṇṭatu maṉṉum oru nāḷ alar maṉṉum tiṅkaḷai+ pāmpu koṇṭaṟṟu
  5. {{1327}} ūṭaliṉ tōṟṟavar veṉṟar atu maṉṉum kūṭaliṉ kāṇappaṭum
  6. {{1146}} kaṇṭatu maṉṉum oru nāḷ alar maṉṉum tiṅkaḷai+ pāmpu koṇṭaṟṟu

maṉṉō [7 occ.]

  1. {{1206}} maṟṟu yāṉ eṉ uḷēṉ maṉṉō avaroṭu yāṉ uṟṟa nāḷ uḷḷa uḷēṉ
  2. {{1329}} ūṭuka maṉṉō oḷiyiḻai yām irappa nīṭuka maṉṉō irā
  3. {{1170}} uḷḷam pōṉṟu uḷvaḻi+ celkiṟpiṉ veḷḷanīr nīntala maṉṉō eṉ kaṇ
  4. {{1329}} ūṭuka maṉṉō oḷiyiḻai yām irappa nīṭuka maṉṉō irā
  5. {{0990}} cāṉṟavar cāṉṟāṇmai kuṉṟiṉ iru nilam tāṉ tāṅkātu maṉṉō poṟai
  6. {{1016}} nāṇ vēli koḷḷātu maṉṉō viyal ñālam pēṇalar mēlāyavar
  7. {{0819}} kaṉaviṉum iṉṉātu maṉṉō viṉai vēṟu col vēṟu paṭṭār toṭarpu

[9 occ.]

  1. {{1107}} tam il iruntu tamatu pāttu uṇṭaṟṟāl am mā arivai muyakku
  2. {{0814}} amarakattu āṟṟaṟukkum kallā mā aṉṉar tamariṉ taṉimai talai
  3. {{0999}} nakal vallar allārkku mā iru ñālam pakalum pāṟ paṭṭaṉṟu iruḷ
  4. {{0245}} allal aruḷ āḷvārkku illai vaḷi vaḻaṅkum mallal mā ñālam kari
  5. {{1058}} irappārai illāyiṉ īrṅkaṇ mā ñālam marappāvai ceṉṟu vantaṟṟu
  6. {{0544}} kuṭi taḻīi+ kōl ōccum mā nila maṉṉaṉ aṭi taḻīi niṟkum ulaku
  7. {{0526}} peruṅ koṭaiyāṉ pēṇāṉ vekuḷi avaṉiṉ maruṅku uṭaiyār mā nilattu il
  8. {{0068}} tammiṉ tam makkaḷ aṟivuṭaimai mā nilattu maṉ uyirkku ellām iṉitu
  9. {{0617}} maṭi uḷāḷ mā mukaṭi eṉpa maṭi ilāṉ tāḷ uḷāḷ tāmaraiyiṉāḷ

mākkaḷ [2 occ.]

  1. {{0420}} ceviyiṉ cuvai uṇarā vāy uṇarviṉ mākkaḷ aviyiṉum vāḻiṉum eṉ
  2. {{0329}} kolai viṉaiyar ākiya mākkaḷ pulai viṉaiyar puṉmai terivār akattu

mācu [12 occ.]

  1. {{0199}} poruḷ tīrnta poccāntum collār maruḷ tīrnta mācu aṟu kāṭciyavar
  2. {{0352}} iruḷ nīṅki iṉpam payakkum maruḷ nīṅki mācu aṟu kāṭciyavarkku
  3. {{0956}} calam paṟṟi+ cālpu ila ceyyār mācu aṟṟa kulam paṟṟi vāḻtum eṉpār
  4. {{0649}} pala colla+ kāmuṟuvar maṉṟa mācu aṟṟa cila collal tēṟṟātavar
  5. {{0800}} maruvuka mācu aṟṟār kēṇmai oṉṟu īttum oruvuka oppu ilār naṭpu
  6. {{0106}} maṟavaṟka mācu aṟṟār kēṇmai tuṟavaṟka tuṉpattuḷ tuppu āyār naṭpu
  7. {{0311}} ciṟappu īṉum celvam peṟiṉum piṟarkku iṉṉā ceyyāmai mācu aṟṟār kōḷ
  8. {{0312}} kaṟuttu iṉṉā ceyta akkaṇṇum maṟuttu iṉṉā ceyyāmai mācu aṟṟār kōḷ
  9. {{0646}} vēṭpa+ tām colli piṟar col payaṉ kōṭal māṭciyiṉ mācu aṟṟār kōḷ
  10. {{0278}} maṉattatu mācu āka māṇṭār nīr āṭi maṟaintu oḻukum māntar palar
  11. {{0034}} maṉattukkaṇ mācu ilaṉ ātal aṉaittu aṟaṉ ākula nīra piṟa
  12. {{0601}} kuṭi eṉṉum kuṉṟā viḷakkam maṭi eṉṉum mācu ūra māyntu keṭum

māṭu [1 occ.]

  1. {{0400}} kēṭu il viḻu+ celvam kalvi oruvaṟku māṭu alla maṟṟaiyavai

māṭci [1 occ.]

  1. {{0052}} maṉai māṭci illāḷ kaṇ il āyiṉ vāḻkkai eṉai māṭcittu āyiṉum il

māṭcittu [2 occ.]

  1. {{0750}} eṉai māṭcittu ākiyakkaṇṇum viṉaimāṭci illārkaṇ illatu araṇ
  2. {{0052}} maṉai māṭci illāḷ kaṇ il āyiṉ vāḻkkai eṉai māṭcittu āyiṉum il

māṭciyiṉ [1 occ.]

  1. {{0646}} vēṭpa+ tām colli piṟar col payaṉ kōṭal māṭciyiṉ mācu aṟṟār kōḷ

māṭṭu [2 occ.]

  1. {{0005}} iruḷ cēr iru viṉaiyum cērā iṟaivaṉ poruḷ cēr pukaḻ purintār māṭṭu
  2. {{0995}} nakaiyuḷḷum iṉṉātu ikaḻcci pakaiyuḷḷum paṇpu uḷa pāṭu aṟivār māṭṭu

māṭṭum [5 occ.]

  1. {{0162}} viḻu+ pēṟṟiṉ aḵtu oppatu illai yār māṭṭum aḻukkāṟṟiṉ aṉmai peṟiṉ
  2. {{0536}} iḻukkāmai yār māṭṭum eṉṟum vaḻukkāmai vāyiṉ aḵtu oppatu il
  3. {{0303}} maṟattal vekuḷiyai yār māṭṭum tīya piṟattal ataṉāṉ varum
  4. {{0541}} ōrntu kaṇṇōṭātu iṟai purintu yār māṭṭum tērntu ceyvaḵtē muṟai
  5. {{0175}} aḵki akaṉṟa aṟivu eṉ ām yār māṭṭum veḵki veṟiya ceyiṉ

māṇ [6 occ.]

  1. {{0003}} malarmicai ēkiṉāṉ māṇ aṭi cērntār nilamicai nīṭu vāḻvār
  2. {{0919}} varaivu ilā māṇ iḻaiyār meṉ tōḷ purai ilā+ pūriyarkaḷ āḻum aḷaṟu
  3. {{0407}} nuṇ māṇ nuḻai pulam illāṉ eḻil nalam maṇ māṇ puṉai pāvai aṟṟu
  4. {{0606}} paṭi uṭaiyār paṟṟu amaintakkaṇṇum maṭi uṭaiyār māṇ payaṉ eytal aritu
  5. {{0901}} maṉai viḻaivār māṇ payaṉ eytār viṉai viḻaivār vēṇṭā+ poruḷum atu
  6. {{0407}} nuṇ māṇ nuḻai pulam illāṉ eḻil nalam maṇ māṇ puṉai pāvai aṟṟu

māṇa [5 occ.]

  1. {{0883}} uṭpakai añci+ taṟ kākka ulaivu iṭattu maṭpakaiyiṉ māṇa+ teṟum
  2. {{0351}} poruḷ allavaṟṟai+ poruḷ eṉṟu uṇarum maruḷāṉ ām māṇa+ piṟappu
  3. {{1002}} poruḷāṉ ām ellām eṉṟu īyātu ivaṟum maruḷāṉ ām māṇa+ piṟappu
  4. {{0102}} kālattiṉāl ceyta naṉṟi ciṟitu eṉiṉum ñālattiṉ māṇa+ peritu
  5. {{0124}} nilaiyiṉ tiriyātu aṭaṅkiyāṉ tōṟṟam malaiyiṉum māṇa+ peritu

māṇakkaṭai [1 occ.]

  1. {{0053}} illatu eṉ illavaḷ māṇpu āṉāl uḷḷatu eṉ illavaḷ māṇakkaṭai

māṇarkku [1 occ.]

  1. {{0823}} pala nalla kaṟṟakkaṭaittum maṉam nallar ākutal māṇarkku aritu

māṇā [4 occ.]

  1. {{0884}} maṉam māṇā uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum
  2. {{0432}} ivaṟalum māṇpu iṟanta māṉamum māṇā uvakaiyum ētam iṟaikku
  3. {{0317}} eṉaittāṉum eññāṉṟum yārkkum maṉattāṉ ām māṇā ceyyāmai talai
  4. {{1297}} nāṇum maṟantēṉ avar maṟakkallā eṉ māṇā maṭa neñciṉ paṭṭu

māṇāta [1 occ.]

  1. {{0867}} koṭuttum koḷalvēṇṭum maṉṟa aṭuttu iruntu māṇāta ceyvāṉ pakai

māṇiḻai [1 occ.]

  1. {{1114}} kāṇiṉ kuvaḷai kaviḻntu nilaṉ nōkkum māṇiḻai kaṇ ovvēm eṉṟu

māṇṭa [6 occ.]

  1. {{0915}} potu nalattār puṉ nalam tōyār mati nalattiṉ māṇṭa aṟiviṉavar
  2. {{0607}} iṭi purintu eḷḷum col kēṭpar maṭi purintu māṇṭa uñaṟṟu ilavar
  3. {{0604}} kuṭi maṭintu kuṟṟam perukum maṭi maṭintu māṇṭa uñaṟṟu ilavarkku
  4. {{0897}} vakai māṇṭa vāḻkkaiyum vāṉ poruḷum eṉ ām takai māṇṭa takkār ceṟiṉ
  5. {{0766}} maṟam māṉam māṇṭa vaḻi+ celavu tēṟṟam eṉa nāṉkē ēmam paṭaikku
  6. {{0897}} vakai māṇṭa vāḻkkaiyum vāṉ poruḷum eṉ ām takai māṇṭa takkār ceṟiṉ

māṇṭatu [3 occ.]

  1. {{0631}} karuviyum kālamum ceykaiyum ceyyum aruviṉaiyum māṇṭatu amaiccu
  2. {{0632}} vaṉkaṇ kuṭikāttal kaṟṟu aṟital āḷviṉaiyōṭu aintuṭaṉ māṇṭatu amaiccu
  3. {{0749}} muṉai mukattu māṟṟalar cāya viṉaimukattu vīṟu eyti māṇṭatu araṇ

māṇṭaṟku [1 occ.]

  1. {{0177}} vēṇṭaṟka veḵki ām ākkam viḷaivayiṉ māṇṭaṟku aritu ām payaṉ

māṇṭār [2 occ.]

  1. {{0278}} maṉattatu mācu āka māṇṭār nīr āṭi maṟaintu oḻukum māntar palar
  2. {{0665}} vīṟu eyti māṇṭār viṉai+ tiṭpam vēntaṉkaṇ ūṟu eyti uḷḷappaṭum

māṇpu [3 occ.]

  1. {{0053}} illatu eṉ illavaḷ māṇpu āṉāl uḷḷatu eṉ illavaḷ māṇakkaṭai
  2. {{0432}} ivaṟalum māṇpu iṟanta māṉamum māṇā uvakaiyum ētam iṟaikku
  3. {{0051}} maṉai+ takka māṇpu uṭaiyaḷ āki taṟ koṇṭāṉ vaḷattakkāḷ vāḻkkai+ tuṇai

mātar [4 occ.]

  1. {{1120}} aṉiccamum aṉṉattiṉ tūviyum mātar aṭikku neruñci+ paḻam
  2. {{1087}} kaṭāa+ kaḷiṟṟiṉmēl kaṇ paṭām mātar paṭāa mulaimēl tukil
  3. {{1117}} aṟuvāy niṟainta avir matikku+ pōla maṟu uṇṭō mātar mukattu
  4. {{1118}} mātar mukampōl oḷi viṭa vallaiyēl kātalai vāḻi mati

mātarkol [1 occ.]

  1. {{1081}} aṇaṅkukol āy mayilkollō kaṉaṅkuḻai mātarkol mālum eṉ neñcu

māttiraiyar [1 occ.]

  1. {{0406}} uḷar eṉṉum māttiraiyar allāl payavā+ kaḷar aṉaiyar kallātavar

māntar [6 occ.]

  1. {{0499}} ciṟai nalaṉum cīrum ilar eṉiṉum māntar uṟai nilattoṭu oṭṭal aritu
  2. {{1012}} ūṇ uṭai eccam uyirkku ellām vēṟu alla nāṇ uṭaimai māntar ciṟappu
  3. {{0964}} talaiyiṉ iḻinta mayir aṉaiyar māntar nilaiyiṉ iḻintakkaṭai
  4. {{0278}} maṉattatu mācu āka māṇṭār nīr āṭi maṟaintu oḻukum māntar palar
  5. {{0514}} eṉai vakaiyāṉ tēṟiyakkaṇṇum viṉai vakaiyāṉ vēṟākum māntar palar
  6. {{0028}} niṟaimoḻi māntar perumai nilattu maṟaimoḻi kāṭṭi viṭum

māntarkku [3 occ.]

  1. {{0452}} nilattu iyalpāṉ nīr tirintu aṟṟu ākum māntarkku iṉattu iyalpatu ākum
  2. {{0453}} maṉattāṉ ām māntarkku uṇarcci iṉattāṉ ām iṉṉāṉ eṉappaṭum col
  3. {{0396}} toṭṭaṉaittu ūṟum maṇaṟ kēṇi māntarkku+ kaṟṟaṉaittu ūṟum aṟivu

māntartam [1 occ.]

  1. {{0595}} veḷḷattu aṉaiya malar nīṭṭam māntartam uḷḷattu aṉaiyatu uyarvu

māya [2 occ.]

  1. {{1258}} pala māya+ kaḷvaṉ paṇimoḻi aṉṟō nam peṇmai uṭaikkum paṭai
  2. {{0918}} āyum aṟiviṉar allārkku aṇaṅku eṉpa māya makaḷir muyakku

māyā [1 occ.]

  1. {{1230}} poruḷ mālaiyāḷarai uḷḷi maruḷ mālai māyum eṉ māyā uyir

māyum [2 occ.]

  1. {{1230}} poruḷ mālaiyāḷarai uḷḷi maruḷ mālai māyum eṉ māyā uyir
  2. {{0878}} vakai aṟintu taṟ ceytu taṟ kāppa māyum pakaivarkaṇ paṭṭa cerukku

māyntu [1 occ.]

  1. {{0601}} kuṭi eṉṉum kuṉṟā viḷakkam maṭi eṉṉum mācu ūra māyntu keṭum

māyvatumaṉ [1 occ.]

  1. {{0996}} paṇpu uṭaiyār+ paṭṭu uṇṭu ulakam atu iṉṟēl maṇ pukku māyvatumaṉ

māyvar [1 occ.]

  1. {{0898}} kuṉṟu aṉṉār kuṉṟa matippiṉ kuṭiyoṭu niṉṟaṉṉār māyvar nilattu

māri [1 occ.]

  1. {{1010}} cīruṭai+ celvar ciṟu tuṉi māri vaṟam kūrntaṉaiyatu uṭaittu

mārimāṭṭu [1 occ.]

  1. {{0211}} kaimmāṟu vēṇṭā kaṭappāṭu mārimāṭṭu eṉ āṟṟum kollō ulaku

mārpu [1 occ.]

  1. {{1288}} iḷittakka iṉṉā ceyiṉum kaḷittārkku+ kaḷ aṟṟē kaḷva niṉ mārpu

mālum [1 occ.]

  1. {{1081}} aṇaṅkukol āy mayilkollō kaṉaṅkuḻai mātarkol mālum eṉ neñcu

mālai [9 occ.]

  1. {{1268}} viṉai kalantu veṉṟīka vēntaṉ maṉai kalantu mālai ayarkam viruntu
  2. {{1135}} toṭalai+ kuṟuntoṭi tantāḷ maṭaloṭu mālai uḻakkum tuyar
  3. {{1222}} puṉkaṇṇai vāḻi maruḷ mālai em kēḷpōl vaṉkaṇṇatō niṉ tuṇai
  4. {{1224}} kātalar il vaḻi mālai kolaikkaḷattu ētilar pōla varum
  5. {{1223}} paṉi arumpi+ paital koḷ mālai tuṉi arumpi+ tuṉpam vaḷara varum
  6. {{1226}} mālai nōy ceytal maṇantār akalāta kālai aṟintatilēṉ
  7. {{1229}} pati maruṇṭu paital uḻakkum mati maruṇṭu mālai paṭartarum pōḻtu
  8. {{1227}} kālai arumpi pakal ellām pōtu āki mālai malarum in nōy
  9. {{1230}} poruḷ mālaiyāḷarai uḷḷi maruḷ mālai māyum eṉ māyā uyir

mālaikku [2 occ.]

  1. {{1225}} kālaikku+ ceyta naṉṟu eṉkol evaṉkol yāṉ mālaikku+ ceyta pakai
  2. {{1228}} aḻal pōlum mālaikku+ tūtu āki āyaṉ kuḻalpōlum kollum paṭai

mālaiyavar [1 occ.]

  1. {{1035}} iravār irappārkku oṉṟu īvar karavātu kai ceytu ūṇ mālaiyavar

mālaiyāḷarai [1 occ.]

  1. {{1230}} poruḷ mālaiyāḷarai uḷḷi maruḷ mālai māyum eṉ māyā uyir

mālaiyō [1 occ.]

  1. {{1221}} mālaiyō allai maṇantār uyir uṇṇum vēlainī vāḻi poḻutu

māḻkum [1 occ.]

  1. {{0653}} ōotal vēṇṭum oḷi māḻkum ceyviṉai āatum eṉṉumavar

māṟā [1 occ.]

  1. {{0701}} kūṟāmai nōkki kuṟippu aṟivāṉ eññāṉṟum māṟā nīr vaiyakku aṇi

māṟu [2 occ.]

  1. {{0944}} aṟṟatu aṟintu kaṭaippiṭittu māṟu alla tuykka tuvara+ pacittu
  2. {{0861}} valiyārkku māṟu ēṟṟal ōmpuka ōmpā meliyārmēl mēka pakai

māṟupāṭu [1 occ.]

  1. {{0945}} māṟupāṭu illāta uṇṭi maṟuttu uṇṇiṉ ūṟu pāṭu illai uyirkku

māṟṟa [1 occ.]

  1. {{0609}} kuṭi āṇmaiyuḷ vanta kuṟṟam oruvaṉ maṭi āṇmai māṟṟa keṭum

māṟṟam [3 occ.]

  1. {{0725}} āṟṟiṉ aḷavu aṟintu kaṟka avai añcā māṟṟam koṭuttaṟporuṭṭu
  2. {{0689}} viṭu māṟṟam vēntarkku uraippāṉ vaṭu māṟṟam vāy cōrā vaṉkaṇavaṉ
  3. {{0689}} viṭu māṟṟam vēntarkku uraippāṉ vaṭu māṟṟam vāy cōrā vaṉkaṇavaṉ

māṟṟal [1 occ.]

  1. {{0007}} taṉakku uvamai illātāṉ tāḷ cērntārkku allāl maṉa+ kavalai māṟṟal aritu

māṟṟalar [1 occ.]

  1. {{0749}} muṉai mukattu māṟṟalar cāya viṉaimukattu vīṟu eyti māṇṭatu araṇ

māṟṟārai [1 occ.]

  1. {{0985}} āṟṟuvār āṟṟal paṇital atu cāṉṟōr māṟṟārai māṟṟum paṭai

māṟṟārkku [1 occ.]

  1. {{0868}} kuṇaṉ ilaṉāy kuṟṟam pala āyiṉ māṟṟārkku iṉaṉ ilaṉ ām ēmāppu uṭaittu

māṟṟāṉ [1 occ.]

  1. {{0471}} viṉai valiyum taṉ valiyum māṟṟāṉ valiyum tuṇai valiyum tūkki+ ceyal

māṟṟum [1 occ.]

  1. {{0985}} āṟṟuvār āṟṟal paṇital atu cāṉṟōr māṟṟārai māṟṟum paṭai

māṟṟuvār [1 occ.]

  1. {{0225}} āṟṟuvār āṟṟal paci āṟṟal a+ paciyai māṟṟuvār āṟṟaliṉ piṉ

māṉam [5 occ.]

  1. {{0384}} aṟaṉ iḻukkātu allavai nīkki maṟaṉ iḻukkā māṉam uṭaiyatu aracu
  2. {{0970}} iḷi variṉ vāḻāta māṉam uṭaiyār oḷi toḻutu ēttum ulaku
  3. {{1028}} kuṭi ceyvārkku illai paruvam maṭi ceytu māṉam karuta keṭum
  4. {{0766}} maṟam māṉam māṇṭa vaḻi+ celavu tēṟṟam eṉa nāṉkē ēmam paṭaikku
  5. {{0969}} mayir nīppiṉ vāḻā+ kavarimā aṉṉar uyir nīppar māṉam variṉ

māṉamum [1 occ.]

  1. {{0432}} ivaṟalum māṇpu iṟanta māṉamum māṇā uvakaiyum ētam iṟaikku

mika [1 occ.]

  1. {{0829}} mika+ ceytu tam eḷḷuvārai naka+ ceytu naṭpiṉuḷ cā+ pullaṟpāṟṟu

mikappaṭṭu [1 occ.]

  1. {{1074}} aka+ paṭṭi āvārai+ kāṇiṉ avariṉ mikappaṭṭu+ cemmākkum kīḻ

mikal [5 occ.]

  1. {{0856}} ikaliṉ mikal iṉitu eṉpavaṉ vāḻkkai tavalum keṭalum naṇittu
  2. {{0858}} ikaliṟku etir cāytal ākkam ataṉai mikal ūkkiṉ ūkkumām kēṭu
  3. {{0855}} ikal etir cāyntu oḻuka vallārai yārē mikal ūkkum taṉmaiyavar
  4. {{0859}} ikalkāṇāṉ ākkam varuṅkāl ataṉai mikal kāṇum kēṭu taraṟku
  5. {{0857}} mikal mēval mey+ poruḷ kāṇār ikal mēval iṉṉā aṟiviṉavar

mikiṉum [1 occ.]

  1. {{0941}} mikiṉum kuṟaiyiṉum nōy ceyyum nūlōr vaḷi mutalā eṇṇiya mūṉṟu

miku [1 occ.]

  1. {{1007}} aṟṟārkku oṉṟu āṟṟātāṉ celvam miku nalam peṟṟāḷ tamiyaḷ mūttaṟṟu

mikutikkaṇ [1 occ.]

  1. {{0784}} nakutaṟporuṭṭu aṉṟu naṭṭal mikutikkaṇ mēṟceṉṟu iṭittaṟporuṭṭu

mikutiyāṉ [1 occ.]

  1. {{0158}} mikutiyāṉ mikkavai ceytārai+ tām tam takutiyāṉ veṉṟu viṭal

mikuttu [1 occ.]

  1. {{0475}} pīli pey cākāṭum accu iṟum a+ paṇṭam cāla mikuttu+ peyiṉ

mikum [3 occ.]

  1. {{0373}} nuṇṇiya nūl pala kaṟpiṉum maṟṟum taṉ uṇmai aṟivē mikum
  2. {{0928}} kaḷittu aṟiyēṉ eṉpatu kaiviṭuka neñcattu oḷittatūum āṅkē mikum
  3. {{1161}} maṟaippēṉmaṉ yāṉ iḵtō nōyai iṟaippavarkku ūṟṟunīr pōla mikum

mikai [2 occ.]

  1. {{0345}} maṟṟum toṭarppāṭu evaṉkol piṟappu aṟukkal uṟṟārkku uṭampum mikai
  2. {{0504}} kuṇam nāṭi kuṟṟamum nāṭi avaṟṟuḷ mikai nāṭi mikka koḷal

mikka [2 occ.]

  1. {{0504}} kuṇam nāṭi kuṟṟamum nāṭi avaṟṟuḷ mikai nāṭi mikka koḷal
  2. {{0724}} kaṟṟār muṉ kaṟṟa cela+ colli tām kaṟṟa mikkāruḷ mikka koḷal

mikkavai [1 occ.]

  1. {{0158}} mikutiyāṉ mikkavai ceytārai+ tām tam takutiyāṉ veṉṟu viṭal

mikkaṟṟāl [1 occ.]

  1. {{1302}} uppu amaintaṟṟāl pulavi atu ciṟitu mikkaṟṟāl nīḷa viṭal

mikkāruḷ [1 occ.]

  1. {{0724}} kaṟṟār muṉ kaṟṟa cela+ colli tām kaṟṟa mikkāruḷ mikka koḷal

micaivāṉ [1 occ.]

  1. {{0085}} vittum iṭalvēṇṭum kollō viruntu ōmpi miccil micaivāṉ pulam

miccil [1 occ.]

  1. {{0085}} vittum iṭalvēṇṭum kollō viruntu ōmpi miccil micaivāṉ pulam

miṟai [1 occ.]

  1. {{0847}} aru maṟai cōrum aṟivu ilāṉ ceyyum peru miṟai tāṉē taṉakku

mīkkūṟum [1 occ.]

  1. {{0386}} kāṭcikku eḷiyaṉ kaṭuñ collaṉ allaṉēl mīkkūṟum maṉṉaṉ nilam

mīṉ [2 occ.]

  1. {{1116}} matiyum maṭantai mukaṉum aṟiyā patiyiṉ kalaṅkiya mīṉ
  2. {{0931}} vēṇṭaṟka veṉṟiṭiṉum cūtiṉai veṉṟatūum tūṇṭil poṉ mīṉ viḻuṅkiyaṟṟu

mukaṭi [1 occ.]

  1. {{0617}} maṭi uḷāḷ mā mukaṭi eṉpa maṭi ilāṉ tāḷ uḷāḷ tāmaraiyiṉāḷ

mukaṭiyāṉ [1 occ.]

  1. {{0936}} akaṭu ārār allal uḻappar cūtu eṉṉum mukaṭiyāṉ mūṭappaṭṭār

mukatta [1 occ.]

  1. {{0500}} kāl āḻ kaḷariṉ nari aṭum kaṇ añcā vēl āḷ mukatta kaḷiṟu

mukattāṉ [2 occ.]

  1. {{0093}} mukattāṉ amarntu iṉitu nōkki akattāṉ ām iṉ coliṉatē aṟam
  2. {{0565}} aruñ cevvi iṉṉā mukattāṉ peruñ celvam pēey kaṇṭaṉṉatu uṭaittu

mukattiṉ [2 occ.]

  1. {{0824}} mukattiṉ iṉiya nakāa akattu iṉṉā vañcarai añcappaṭum
  2. {{0707}} mukattiṉ mutukkuṟaintatu uṇṭō uvappiṉum kāyiṉum tāṉ muntuṟum

mukattu [5 occ.]

  1. {{1117}} aṟuvāy niṟainta avir matikku+ pōla maṟu uṇṭō mātar mukattu
  2. {{0393}} kaṇ uṭaiyar eṉpavar kaṟṟōr mukattu iraṇṭu puṇ uṭaiyar kallātavar
  3. {{0574}} uḷapōl mukattu evaṉ ceyyum aḷaviṉāl kaṇṇōṭṭam illāta kaṇ
  4. {{0923}} īṉṟāḷ mukattēyum iṉṉātāl eṉ maṟṟu+ cāṉṟōr mukattu+ kaḷi
  5. {{0749}} muṉai mukattu māṟṟalar cāya viṉaimukattu vīṟu eyti māṇṭatu araṇ

mukattēyum [1 occ.]

  1. {{0923}} īṉṟāḷ mukattēyum iṉṉātāl eṉ maṟṟu+ cāṉṟōr mukattu+ kaḷi

mukam [7 occ.]

  1. {{0706}} aṭuttatu kāṭṭum paḷiṅkupōl neñcam kaṭuttatu kāṭṭum mukam
  2. {{1119}} malar aṉṉa kaṇṇāḷ mukam otti āyiṉ palar kāṇa+ tōṉṟal mati
  3. {{0224}} iṉṉātu irakkappaṭutal irantavar iṉ mukam kāṇum aḷavu
  4. {{0090}} mōppa+ kuḻaiyum aṉiccam mukam tirintu nōkka+ kuḻaiyum viruntu
  5. {{0786}} mukam naka naṭpatu naṭpu aṉṟu neñcattu akam naka naṭpatu naṭpu
  6. {{0830}} pakai naṭpu ām kālam varuṅkāl mukam naṭṭu akam naṭpu orīi viṭal
  7. {{0708}} mukam nōkki niṟka amaiyum akam nōkki uṟṟatu uṇarvār+ peṟiṉ

mukampōl [1 occ.]

  1. {{1118}} mātar mukampōl oḷi viṭa vallaiyēl kātalai vāḻi mati

mukaṉ [2 occ.]

  1. {{0092}} akaṉ amarntu ītaliṉ naṉṟē mukaṉ amarntu iṉcolaṉ ākappeṟiṉ
  2. {{0084}} akaṉ amarntu ceyyāḷ uṟaiyum mukaṉ amarntu nal viruntu ōmpuvāṉ il

mukaṉum [1 occ.]

  1. {{1116}} matiyum maṭantai mukaṉum aṟiyā patiyiṉ kalaṅkiya mīṉ

mukai [1 occ.]

  1. {{1274}} mukai mokkuḷ uḷḷatu nāṟṟampōl pētai nakai mokkuḷ uḷḷatu oṉṟu uṇṭu

muṭikkum [1 occ.]

  1. {{0517}} itaṉai itaṉāl ivaṉ muṭikkum eṉṟu āyntu ataṉai avaṉkaṇ viṭal

muṭintālum [1 occ.]

  1. {{0658}} kaṭinta kaṭintu orār ceytārkku avaitām muṭintālum pīḻai tarum

muṭiyār [1 occ.]

  1. {{0908}} naṭṭār kuṟai muṭiyār naṉṟu āṟṟār naṉṉutalāḷ peṭṭāṅku oḻukupavar

muṭivilavē [1 occ.]

  1. {{0640}} muṟaippaṭa+ cūḻntum muṭivilavē ceyvar tiṟappāṭu ilā atavar

muṭivu [2 occ.]

  1. {{1024}} cūḻāmal tāṉē muṭivu eytum tam kuṭiyai+ tāḻātu uñaṟṟupavarkku
  2. {{0671}} cūḻcci muṭivu tuṇivu eytal a+ tuṇivu tāḻcciyuḷ taṅkutal tītu

muṭivum [1 occ.]

  1. {{0676}} muṭivum iṭaiyūṟum muṟṟiyāṅku eytum paṭupayaṉum pārttu+ ceyal

muṭṭā [1 occ.]

  1. {{0547}} iṟai kākkum vaiyakam ellām avaṉai muṟai kākkum muṭṭā+ ceyiṉ

mutal [4 occ.]

  1. {{1304}} ūṭiyavarai uṇarāmai vāṭiya vaḷḷi mutal arintaṟṟu
  2. {{0449}} mutal ilārkku ūtiyam illai matalai ām cārpu ilārkku illai nilai
  3. {{0463}} ākkam karuti mutal iḻakkum ceyviṉai ūkkār aṟivu uṭaiyār
  4. {{0948}} nōy nāṭi nōy mutal nāṭi atu taṇikkum vāy nāṭi vāyppa+ ceyal

mutala [1 occ.]

  1. {{0001}} akaram mutala eḻuttu ellām āti pakavaṉ mutaṟṟē ulaku

mutalā [1 occ.]

  1. {{0941}} mikiṉum kuṟaiyiṉum nōy ceyyum nūlōr vaḷi mutalā eṇṇiya mūṉṟu

mutalai [1 occ.]

  1. {{0495}} neṭum puṉaluḷ vellum mutalai aṭum puṉaliṉ nīṅkiṉ ataṉai+ piṟa

mutaṟṟē [1 occ.]

  1. {{0001}} akaram mutala eḻuttu ellām āti pakavaṉ mutaṟṟē ulaku

mutukkuṟaintatu [1 occ.]

  1. {{0707}} mukattiṉ mutukkuṟaintatu uṇṭō uvappiṉum kāyiṉum tāṉ muntuṟum

mutuvaruḷ [1 occ.]

  1. {{0715}} naṉṟu eṉṟavaṟṟuḷḷum naṉṟē mutuvaruḷ muntu kiḷavā+ ceṟivu

muttam [1 occ.]

  1. {{1113}} muṟi mēṉi muttam muṟuval veṟi nāṟṟam vēl uṇkaṇ vēyttōḷavaṭku

munti [1 occ.]

  1. {{0067}} tantai makaṟku āṟṟum naṉṟi avaiyattu munti iruppa+ ceyal

muntu [2 occ.]

  1. {{0603}} maṭi maṭi+ koṇṭu oḻukum pētai piṟanta kuṭi maṭiyum taṉṉiṉum muntu
  2. {{0715}} naṉṟu eṉṟavaṟṟuḷḷum naṉṟē mutuvaruḷ muntu kiḷavā+ ceṟivu

muntuṟum [3 occ.]

  1. {{0380}} ūḻiṉ peruvali yā uḷa maṟṟu oṉṟu cūḻiṉum tāṉ muntuṟum
  2. {{0707}} mukattiṉ mutukkuṟaintatu uṇṭō uvappiṉum kāyiṉum tāṉ muntuṟum
  3. {{1023}} kuṭi ceyval eṉṉum oruvaṟku teyvam maṭi taṟṟu tāṉ muntuṟum

muyakkam [1 occ.]

  1. {{0913}} poruṭpeṇṭir poymmai muyakkam iruṭṭu aṟaiyil ētil piṇam taḻī iyaṟṟu

muyakkiṭai [1 occ.]

  1. {{1239}} muyakkiṭai+ taṇ vaḷi pōḻa pacappu uṟṟa pētai peru maḻaikkaṇ

muyakku [4 occ.]

  1. {{0918}} āyum aṟiviṉar allārkku aṇaṅku eṉpa māya makaḷir muyakku
  2. {{1107}} tam il iruntu tamatu pāttu uṇṭaṟṟāl am mā arivai muyakku
  3. {{1108}} vīḻum iruvarkku iṉitē vaḷi iṭai pōḻa+ paṭāa muyakku
  4. {{1186}} viḷakku aṟṟam pārkkum iruḷēpōl koṇkaṉ muyakku aṟṟam pārkkum pacappu

muyaṅkappeṟiṉ [1 occ.]

  1. {{1330}} ūṭutal kāmattiṟku iṉpam ataṟku iṉpam kūṭi muyaṅkappeṟiṉ

muyaṅkiya [1 occ.]

  1. {{1238}} muyaṅkiya kaikaḷai ūkka pacantatu pain toṭi+ pētai nutal

muyal [1 occ.]

  1. {{0772}} kāṉa muyal eyta ampiṉil yāṉai piḻaitta vēl ēntal iṉitu

muyalappaṭum [1 occ.]

  1. {{0265}} vēṇṭiya vēṇṭiyāṅku eytalāṉ cey tavam īṇṭu muyalappaṭum

muyalvāruḷ [1 occ.]

  1. {{0047}} iyalpiṉāṉ ilvāḻkkai vāḻpavaṉ eṉpāṉ muyalvāruḷ ellām talai

muyaṟci [3 occ.]

  1. {{0611}} arumai uṭaittu eṉṟu acāvāmai vēṇṭum perumai muyaṟci tarum
  2. {{0619}} teyvattāṉ ākātu eṉiṉum muyaṟci taṉ mey varutta+ kūli tarum
  3. {{0616}} muyaṟci tiruviṉai ākkum muyaṟṟu iṉmai iṉmai pukutti viṭum

muyaṟṟu [1 occ.]

  1. {{0616}} muyaṟci tiruviṉai ākkum muyaṟṟu iṉmai iṉmai pukutti viṭum

muraṇ [2 occ.]

  1. {{0492}} muraṇ cērnta moympiṉavarkkum araṇ cērntu ām ākkam palavum tarum
  2. {{0567}} kaṭu moḻiyum kaiyikanta taṇṭamum vēntaṉ aṭu muraṇ tēykkum aram

murintār [1 occ.]

  1. {{0473}} uṭai+ tam vali aṟiyār ūkkattiṉūkki iṭaikkaṇ murintār palar

murintu [1 occ.]

  1. {{0899}} ēntiya koḷkaiyār cīṟiṉ iṭai murintu vēntaṉum vēntu keṭum

mulai [1 occ.]

  1. {{0402}} kallātāṉ col kāmuṟutal mulai iraṇṭum illātāḷ peṇ kāmuṟṟaṟṟu

mulaimēl [1 occ.]

  1. {{1087}} kaṭāa+ kaḷiṟṟiṉmēl kaṇ paṭām mātar paṭāa mulaimēl tukil

muḷmaram [1 occ.]

  1. {{0879}} iḷaitāka muḷmaram kolka kaḷaiyunar kai kollum kāḻtta iṭattu

muṟi [1 occ.]

  1. {{1113}} muṟi mēṉi muttam muṟuval veṟi nāṟṟam vēl uṇkaṇ vēyttōḷavaṭku

muṟuval [1 occ.]

  1. {{1113}} muṟi mēṉi muttam muṟuval veṟi nāṟṟam vēl uṇkaṇ vēyttōḷavaṭku

muṟai [6 occ.]

  1. {{0541}} ōrntu kaṇṇōṭātu iṟai purintu yār māṭṭum tērntu ceyvaḵtē muṟai
  2. {{0547}} iṟai kākkum vaiyakam ellām avaṉai muṟai kākkum muṭṭā+ ceyiṉ
  3. {{0559}} muṟai kōṭi maṉṉavaṉ ceyyiṉ uṟai kōṭi ollātu vāṉam peyal
  4. {{0388}} muṟai ceytu kāppāṟṟum maṉṉavaṉ makkaṭku iṟai eṉṟu vaikkappaṭum
  5. {{0558}} iṉmaiyiṉ iṉṉātu uṭaimai muṟai ceyyā maṉṉavaṉ kōṟkīḻ+ paṭiṉ
  6. {{0548}} eṇ patattāṉ ōrā muṟai ceyyā maṉṉavaṉ taṇ patattāṉ tāṉē keṭum

muṟaiceyyā [1 occ.]

  1. {{0553}} nāḷtoṟum nāṭi muṟaiceyyā maṉṉavaṉ nāḷtoṟum nāṭu keṭum

muṟaippaṭa [1 occ.]

  1. {{0640}} muṟaippaṭa+ cūḻntum muṭivilavē ceyvar tiṟappāṭu ilā atavar

muṟaiyar [1 occ.]

  1. {{0698}} iḷaiyar iṉa muṟaiyar eṉṟu ikaḻār niṉṟa oḷiyoṭu oḻukappaṭum

muṟaiyāṉ [3 occ.]

  1. {{0885}} uṟal muṟaiyāṉ uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum
  2. {{0884}} maṉam māṇā uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum
  3. {{0885}} uṟal muṟaiyāṉ uṭpakai tōṉṟiṉ iṟal muṟaiyāṉ ētam palavum tarum

muṟpakal [1 occ.]

  1. {{0319}} piṟarkku iṉṉā muṟpakal ceyyiṉ tamakku iṉṉā piṟpakal tāmē varum

muṟṟātu [1 occ.]

  1. {{0747}} muṟṟiyum muṟṟātu eṟintum aṟaippaṭuttum paṟṟaṟku ariyatu araṇ

muṟṟiyavaraiyum [1 occ.]

  1. {{0748}} muṟṟu āṟṟi muṟṟiyavaraiyum paṟṟu āṟṟi paṟṟiyār velvatu araṇ

muṟṟiyāṅku [1 occ.]

  1. {{0676}} muṭivum iṭaiyūṟum muṟṟiyāṅku eytum paṭupayaṉum pārttu+ ceyal

muṟṟiyum [1 occ.]

  1. {{0747}} muṟṟiyum muṟṟātu eṟintum aṟaippaṭuttum paṟṟaṟku ariyatu araṇ

muṟṟu [1 occ.]

  1. {{0748}} muṟṟu āṟṟi muṟṟiyavaraiyum paṟṟu āṟṟi paṟṟiyār velvatu araṇ

muṟṟum [1 occ.]

  1. {{0491}} toṭaṅkaṟka ev viṉaiyum eḷḷaṟka muṟṟum iṭam kaṇṭapiṉ allatu

muṉ [8 occ.]

  1. {{0184}} kaṇ niṉṟu kaṇ aṟa+ colliṉum collaṟka muṉ iṉṟu piṉ nōkkā+ col
  2. {{0724}} kaṟṟār muṉ kaṟṟa cela+ colli tām kaṟṟa mikkāruḷ mikka koḷal
  3. {{0442}} uṟṟa nōy nīkki uṟā amai muṉ kākkum peṟṟiyār+ pēṇi+ koḷal
  4. {{0250}} valiyār muṉ taṉṉai niṉaikka tāṉ taṉṉiṉ meliyārmēl cellum iṭattu
  5. {{0771}} eṉṉai muṉ nillaṉmiṉ tevvir palar eṉṉai muṉ niṉṟu kal niṉṟavar
  6. {{0636}} matinuṭpam nūlōṭu uṭaiyārkku ati nuṭpam yā uḷa muṉ niṟpavai
  7. {{1053}} karappu ilā neñciṉ kaṭaṉ aṟivār muṉ niṉṟu irappum ōr ēer uṭaittu
  8. {{0771}} eṉṉai muṉ nillaṉmiṉ tevvir palar eṉṉai muṉ niṉṟu kal niṉṟavar

muṉiya [1 occ.]

  1. {{0191}} pallār muṉiya+ payaṉ ila colluvāṉ ellārum eḷḷappaṭum

muṉai [1 occ.]

  1. {{0749}} muṉai mukattu māṟṟalar cāya viṉaimukattu vīṟu eyti māṇṭatu araṇ

muṉkai [1 occ.]

  1. {{1157}} tuṟaivaṉ tuṟantamai tūṟṟākol muṉkai iṟai iṟavāniṉṟa vaḷai

muṉṉam [1 occ.]

  1. {{1277}} taṇṇan tuṟaivaṉ taṇantamai nammiṉum muṉṉam uṇarnta vaḷai

muṉṉar [3 occ.]

  1. {{0716}} āṟṟiṉ nilaitaḷarntaṟṟē viyaṉ pulam ēṟṟu uṇarvār muṉṉar iḻukku
  2. {{0435}} varum muṉṉar+ kāvātāṉ vāḻkkai eri muṉṉar vaittūṟu pōla keṭum
  3. {{0435}} varum muṉṉar+ kāvātāṉ vāḻkkai eri muṉṉar vaittūṟu pōla keṭum

muṉṉuṟa [1 occ.]

  1. {{0535}} muṉṉuṟa+ kāvātu iḻukkiyāṉ taṉ piḻai piṉ ūṟu iraṅki viṭum

mūkkiṉ [1 occ.]

  1. {{0277}} puṟam kuṉṟi kaṇṭaṉaiyarēṉum akam kuṉṟi mūkkiṉ kariyār uṭaittu

mūṭappaṭṭār [1 occ.]

  1. {{0936}} akaṭu ārār allal uḻappar cūtu eṉṉum mukaṭiyāṉ mūṭappaṭṭār

mūtta [1 occ.]

  1. {{0441}} aṟaṉ aṟintu mūtta aṟivu uṭaiyār kēṇmai tiṟaṉ aṟintu tērntu koḷal

mūttaṟṟu [1 occ.]

  1. {{1007}} aṟṟārkku oṉṟu āṟṟātāṉ celvam miku nalam peṟṟāḷ tamiyaḷ mūttaṟṟu

mūvar [1 occ.]

  1. {{0589}} oṟṟu oṟṟu uṇarāmai āḷka uṭaṉ mūvar col tokka tēṟappaṭum

mūvarkkum [1 occ.]

  1. {{0041}} ilvāḻvāṉ eṉpāṉ iyalpu uṭaiya mūvarkkum nallāṟṟiṉ niṉṟa tuṇai

mūṉṟaṉ [2 occ.]

  1. {{0684}} aṟivu uru ārāynta kalvi im mūṉṟaṉ ceṟivu uṭaiyāṉ celka viṉaikku
  2. {{0360}} kāmam vekuḷi mayakkam ivai mūṉṟaṉ nāmam keṭa keṭum nōy

mūṉṟiṉ [1 occ.]

  1. {{0688}} tūymai tuṇaimai tuṇivu uṭaimai im mūṉṟiṉ vāymai vaḻi uraippāṉ paṇpu

mūṉṟu [2 occ.]

  1. {{0682}} aṉpu aṟivu ārāynta colvaṉmai tūtu uraippārkku iṉṟiyamaiyāta mūṉṟu
  2. {{0941}} mikiṉum kuṟaiyiṉum nōy ceyyum nūlōr vaḷi mutalā eṇṇiya mūṉṟu

mūṉṟum [3 occ.]

  1. {{0952}} oḻukkamum vāymaiyum nāṇum im mūṉṟum iḻukkār kuṭi+ piṟantār
  2. {{1085}} kūṟṟamō kaṇṇō piṇaiyō maṭavaral nōkkam im mūṉṟum uṭaittu
  3. {{0383}} tūṅkāmai kalvi tuṇivuṭaimai im mūṉṟum nīṅkā nilaṉ āḷpavaṟku

mey [7 occ.]

  1. {{0925}} kai aṟiyāmai uṭaittē poruḷ koṭuttu mey aṟiyāmai koḷal
  2. {{0354}} aiyuṇarvu eytiya+ kaṇṇum payam iṉṟē mey uṇarvu illātavarkku
  3. {{0065}} makkaḷ mey tīṇṭal uṭaṟku iṉpam maṟṟu avar col kēṭṭal iṉpam cevikku
  4. {{0857}} mikal mēval mey+ poruḷ kāṇār ikal mēval iṉṉā aṟiviṉavar
  5. {{0423}} e+ poruḷ yār yār vāy+ kēṭpiṉum a+ poruḷ mey+ poruḷ kāṇpatu aṟivu
  6. {{0619}} teyvattāṉ ākātu eṉiṉum muyaṟci taṉ mey varutta+ kūli tarum
  7. {{0774}} kai vēl kaḷiṟṟeṭu pōkki varupavaṉ mey vēl paṟiyā nakum

meypporuḷ [3 occ.]

  1. {{0249}} teruḷātāṉ meypporuḷ kaṇṭaṟṟāl tēriṉ aruḷātāṉ ceyyum aṟam
  2. {{0356}} kaṟṟu īṇṭu meypporuḷ kaṇṭār talaippaṭuvar maṟṟu īṇṭu vārā neṟi
  3. {{0355}} e+ poruḷ e+ taṉmaittu āyiṉum a+ poruḷ meypporuḷ kāṇpatu aṟivu

meyyā [1 occ.]

  1. {{0300}} yām meyyā+ kaṇṭavaṟṟuḷ illai eṉaittu oṉṟum vāymaiyiṉ nalla piṟa

mel [1 occ.]

  1. {{1111}} nal nīrai vāḻi aṉiccamē niṉṉiṉum mel nīraḷ yām vīḻpavaḷ

meliyārmēl [2 occ.]

  1. {{0250}} valiyār muṉ taṉṉai niṉaikka tāṉ taṉṉiṉ meliyārmēl cellum iṭattu
  2. {{0861}} valiyārkku māṟu ēṟṟal ōmpuka ōmpā meliyārmēl mēka pakai

mella [2 occ.]

  1. {{0562}} kaṭitu ōcci mella eṟika neṭitu ākkam nīṅkāmai vēṇṭupavar
  2. {{1094}} yāṉ nōkkum kālai nilaṉ nōkkum nōkkākkāl tāṉ nōkki mella nakum

mellitu [1 occ.]

  1. {{1289}} malariṉum mellitu kāmam cilar ataṉ cevvi talaippaṭuvār

meṉ [5 occ.]

  1. {{1265}} kāṇkamaṉ koṇkaṉai+ kaṇ āra kaṇṭapiṉ nīṅkum eṉ meṉ tōṭ pacappu
  2. {{1325}} tavaṟu ilar āyiṉum tām vīḻvār meṉ tōḷ akaṟaliṉ āṅku oṉṟu uṭaittu
  3. {{1103}} tām vīḻvār meṉ tōḷ tuyiliṉ iṉitukol tāmaraikkaṇṇāṉ ulaku
  4. {{0919}} varaivu ilā māṇ iḻaiyār meṉ tōḷ purai ilā+ pūriyarkaḷ āḻum aḷaṟu
  5. {{1279}} toṭi nōkki meṉ tōḷum nōkki aṭi nōkki aḵtu āṇṭu avaḷ ceytatu

meṉmai [1 occ.]

  1. {{0877}} nōvaṟka nontatu aṟiyārkku mēvaṟka meṉmai pakaivarakattu

mēka [1 occ.]

  1. {{0861}} valiyārkku māṟu ēṟṟal ōmpuka ōmpā meliyārmēl mēka pakai

mēyntaṟṟu [1 occ.]

  1. {{0273}} vali il nilaimaiyāṉ val uruvam peṟṟam puliyiṉ tōl pōrttu mēyntaṟṟu

mēl [5 occ.]

  1. {{0627}} ilakkam uṭampu iṭumpaikku eṉṟu kalakkattai+ kaiyāṟā+ koḷḷātām mēl
  2. {{0973}} mēl iruntum mēl allār mēl allar kīḻ iruntum kīḻ allār kīḻ allavar
  3. {{0973}} mēl iruntum mēl allār mēl allar kīḻ iruntum kīḻ allār kīḻ allavar
  4. {{0973}} mēl iruntum mēl allār mēl allar kīḻ iruntum kīḻ allār kīḻ allavar
  5. {{0222}} nallāṟu eṉiṉum koḷal tītu mēl ulakam il eṉiṉum ītalē naṉṟu

mēlar [1 occ.]

  1. {{1218}} tuñcuṅkāl tōḷ mēlar āki viḻikkuṅkāl neñcattar āvar viraintu

mēlavām [1 occ.]

  1. {{0320}} nōy ellām nōy ceytār mēlavām nōy ceyyār nōy iṉmai vēṇṭupavar

mēlāyavar [1 occ.]

  1. {{1016}} nāṇ vēli koḷḷātu maṉṉō viyal ñālam pēṇalar mēlāyavar

mēlvariṉum [1 occ.]

  1. {{0765}} kūṟṟu uṭaṉṟu mēlvariṉum kūṭi etir niṟkum āṟṟalatuvē paṭai

mēlvaruṅkāl [1 occ.]

  1. {{0733}} poṟai oruṅku mēlvaruṅkāl tāṅki iṟaivaṟku iṟai oruṅku nērvatu nāṭu

mēlvārāmuṉ [1 occ.]

  1. {{0335}} nā+ ceṟṟu vikkuḷ mēlvārāmuṉ nal viṉai mēṟ ceṉṟu ceyyappaṭum

mēval [2 occ.]

  1. {{0857}} mikal mēval mey+ poruḷ kāṇār ikal mēval iṉṉā aṟiviṉavar
  2. {{0857}} mikal mēval mey+ poruḷ kāṇār ikal mēval iṉṉā aṟiviṉavar

mēvaṟka [1 occ.]

  1. {{0877}} nōvaṟka nontatu aṟiyārkku mēvaṟka meṉmai pakaivarakattu

mēvaṉa [1 occ.]

  1. {{1073}} tēvar aṉaiyar kayavar avarum tām mēvaṉa ceytu oḻukalāṉ

mēvār [1 occ.]

  1. {{1059}} īvārkaṇ eṉ uṇṭām tōṟṟam irantu kōḷ mēvār ilā akkaṭai

mēṟ [1 occ.]

  1. {{0335}} nā+ ceṟṟu vikkuḷ mēlvārāmuṉ nal viṉai mēṟ ceṉṟu ceyyappaṭum

mēṟkoṇṭāriṉ [1 occ.]

  1. {{0551}} kolai mēṟkoṇṭāriṉ koṭitē alai mēṟkoṇṭu allavai ceytu oḻukum vēntu

mēṟkoṇṭu [3 occ.]

  1. {{0551}} kolai mēṟkoṇṭāriṉ koṭitē alai mēṟkoṇṭu allavai ceytu oḻukum vēntu
  2. {{0845}} kallāta mēṟkoṇṭu oḻukal kacaṭu aṟa vallatūum aiyam tarum
  3. {{0326}} kollāmai mēṟkoṇṭu oḻukuvāṉ vāḻnāḷmēl cellātu uyir uṇṇum kūṟṟu

mēṟkoḷiṉ [1 occ.]

  1. {{0836}} poypaṭum oṉṟō puṉai pūṇum kai aṟiyā+ pētai viṉai mēṟkoḷiṉ

mēṟkoḷīi [1 occ.]

  1. {{0938}} poruḷ keṭuttu poy mēṟkoḷīi aruḷ keṭuttu allal uḻappikkum cūtu

mēṟkoḷpavar [1 occ.]

  1. {{0713}} avai aṟiyār collal mēṟkoḷpavar colliṉ vakai aṟiyār vallatūum il

mēṟkoḷpavarkku [1 occ.]

  1. {{0981}} kaṭaṉ eṉpa nallavai ellām kaṭaṉ aṟintu cāṉṟāṇmai mēṟkoḷpavarkku

mēṟkoḷvatu [2 occ.]

  1. {{0262}} tavamum tavam uṭaiyārkku ākum avam ataṉai aḵtu ilār mēṟkoḷvatu
  2. {{1055}} karappu ilār vaiyakattu uṇmaiyāṉ kaṇ niṉṟu irappavar mēṟkoḷvatu

mēṟceṉṟu [1 occ.]

  1. {{0784}} nakutaṟporuṭṭu aṉṟu naṭṭal mikutikkaṇ mēṟceṉṟu iṭittaṟporuṭṭu

mēṟpiṟantār [1 occ.]

  1. {{0409}} mēṟpiṟantār āyiṉum kallātār kīḻppiṟantum kaṟṟār aṉaittu ilar pāṭu

mēṟṟē [1 occ.]

  1. {{1027}} amarakattu vaṉkaṇṇar pōla tamarakattum āṟṟuvār mēṟṟē poṟai

mēṉi [4 occ.]

  1. {{1189}} pacakkamaṉ paṭṭāṅku eṉ mēṉi nayappittār nal nilaiyar āvar eṉiṉ
  2. {{1278}} nerunaṟṟu+ ceṉṟār em kātalar yāmum eḻu nāḷēm mēṉi pacantu
  3. {{1185}} uvakkāṇ em kātalar celvār ivakkāṇ eṉ mēṉi pacappu ūrvatu
  4. {{1113}} muṟi mēṉi muttam muṟuval veṟi nāṟṟam vēl uṇkaṇ vēyttōḷavaṭku

mēṉimēl [1 occ.]

  1. {{1182}} avar tantār eṉṉum takaiyāl ivartantu eṉ mēṉimēl ūrum pacappu

mēṉmēl [1 occ.]

  1. {{0368}} avā illārkku illākum tuṉpam aḵtu uṇṭēl tavāatu mēṉmēl varum

mēṉmai [1 occ.]

  1. {{0137}} oḻukkattiṉ eytuvar mēṉmai iḻukkattiṉ eytuvar eytā+ paḻi

maintuṟum [1 occ.]

  1. {{0539}} ikaḻcciyiṉ keṭṭārai uḷḷuka tām tam makiḻcciyiṉ maintuṟum pōḻtu

maiyal [1 occ.]

  1. {{0838}} maiyal oruvaṉ kaḷittaṟṟāl pētai taṉ kai oṉṟu uṭaimai peṟiṉ

maiyātti [1 occ.]

  1. {{1112}} malar kāṇiṉ maiyātti neñcē ivaḷ kaṇ palar kāṇum pū okkum eṉṟu

mokkuḷ [2 occ.]

  1. {{1274}} mukai mokkuḷ uḷḷatu nāṟṟampōl pētai nakai mokkuḷ uḷḷatu oṉṟu uṇṭu
  2. {{1274}} mukai mokkuḷ uḷḷatu nāṟṟampōl pētai nakai mokkuḷ uḷḷatu oṉṟu uṇṭu

moympiṉavarkkum [1 occ.]

  1. {{0492}} muraṇ cērnta moympiṉavarkkum araṇ cērntu ām ākkam palavum tarum

moḻiyiṉ [1 occ.]

  1. {{0295}} maṉattoṭu vāymai moḻiyiṉ tavattoṭu tāṉam ceyvāriṉ talai

moḻiyum [1 occ.]

  1. {{0567}} kaṭu moḻiyum kaiyikanta taṇṭamum vēntaṉ aṭu muraṇ tēykkum aram

moḻivatu [1 occ.]

  1. {{0643}} kēṭṭār+ piṇikkum takai avāy kēḷārum vēṭpa moḻivatu ām col

mōppa [1 occ.]

  1. {{0090}} mōppa+ kuḻaiyum aṉiccam mukam tirintu nōkka+ kuḻaiyum viruntu

[7 occ.]

  1. {{0054}} peṇṇiṉ peruntakka yā uḷa kaṟpu eṉṉum tiṇmai uṇṭāka+ peṟiṉ
  2. {{0781}} ceyaṟku ariya yā uḷa naṭpiṉ atupōl viṉaikku ariya yā uḷa kāppu
  3. {{0781}} ceyaṟku ariya yā uḷa naṭpiṉ atupōl viṉaikku ariya yā uḷa kāppu
  4. {{0380}} ūḻiṉ peruvali yā uḷa maṟṟu oṉṟu cūḻiṉum tāṉ muntuṟum
  5. {{0636}} matinuṭpam nūlōṭu uṭaiyārkku ati nuṭpam yā uḷa muṉ niṟpavai
  6. {{0127}} yā kāvār āyiṉum nā kākka kāvākkāl cōkāppar col iḻukku+ paṭṭu
  7. {{0641}} nā nalam eṉṉum nalaṉ uṭaimai an nalam yā nalattu uḷḷatūum aṉṟu

yākka [1 occ.]

  1. {{0793}} kuṇaṉum kuṭimaiyum kuṟṟamum kuṉṟā iṉaṉum aṟintu yākka naṭpu

yākkai [2 occ.]

  1. {{0079}} puṟattu uṟuppu ellām evaṉ ceyyum yākkai akattu uṟuppu aṉpu ilavarkku
  2. {{0239}} vacai ilā vaṇ payaṉ kuṉṟum icai ilā yākkai poṟutta nilam

yākkaikku [1 occ.]

  1. {{0942}} maruntu eṉa vēṇṭāvām yākkaikku aruntiyatu aṟṟatu pōṟṟi uṇiṉ

yāṅkaṇum [1 occ.]

  1. {{0864}} nīṅkāṉ vekuḷi niṟai ilaṉ eññāṉṟum yāṅkaṇum yārkkum eḷitu

yāṅku [1 occ.]

  1. {{1070}} karappavarkku yāṅku oḷikkumkollō irappavar collāṭa+ pōom uyir

yāṇṭu [2 occ.]

  1. {{0895}} yāṇṭu+ ceṉṟu yāṇṭum uḷar ākār ven tuppiṉ vēntu ceṟappaṭṭavar
  2. {{1104}} nīṅkiṉ teṟūum kuṟukuṅkāl taṇṇeṉṉum tī yāṇṭu+ peṟṟāḷ ivaḷ

yāṇṭum [4 occ.]

  1. {{0363}} vēṇṭāmai aṉṉa viḻu+ celvam īṇṭu illai yāṇṭum aḵtu oppatu il
  2. {{0004}} vēṇṭutal vēṇṭāmai illāṉ aṭi cērntārkku yāṇṭum iṭumpai ila
  3. {{0585}} kaṭā uruvoṭu kaṇ añcātu yāṇṭum ukā amai vallatē oṟṟu
  4. {{0895}} yāṇṭu+ ceṉṟu yāṇṭum uḷar ākār ven tuppiṉ vēntu ceṟappaṭṭavar

yātaṉiṉ [2 occ.]

  1. {{0341}} yātaṉiṉ yātaṉiṉ nīṅkiyāṉ nōtal ataṉiṉ ataṉiṉ ilaṉ
  2. {{0341}} yātaṉiṉ yātaṉiṉ nīṅkiyāṉ nōtal ataṉiṉ ataṉiṉ ilaṉ

yātāṉum [1 occ.]

  1. {{0397}} yātāṉum nāṭu āmāl ūr āmāl eṉ oruvaṉ cām tuṇaiyum kallātavāṟu

yātu [18 occ.]

  1. {{1041}} iṉmaiyiṉ iṉṉātatu yātu eṉiṉ iṉmaiyiṉ iṉmaiyē iṉṉātatu
  2. {{0831}} pētaimai eṉpatu oṉṟu yātu eṉiṉ ētam koṇṭu ūtiyam pōka viṭal
  3. {{0844}} veṇmai eṉappaṭuvatu yātu eṉiṉ oṇmai uṭaiyam yām eṉṉum cerukku
  4. {{0789}} naṭpiṟku vīṟṟirukkai yātu eṉiṉ koṭpu iṉṟi ollumvāy ūṉṟum nilai
  5. {{0321}} aṟaviṉai yātu eṉiṉ kollāmai kōṟal piṟa viṉai ellām tarum
  6. {{0254}} aruḷ allatu yātu eṉiṉ kollāmai kōṟal poruḷ allatu av ūṉ tiṉal
  7. {{0986}} cālpiṟku+ kaṭṭaḷai yātu eṉiṉ tōlvi tulai allārkaṇṇum koḷal
  8. {{0324}} nallāṟu eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum kollāmai cūḻum neṟi
  9. {{0291}} vāymai eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum tīmai ilāta colal
  10. {{0801}} paḻamai eṉappaṭuvatu yātu eṉiṉ yātum kiḻamaiyai+ kīḻntiṭā naṭpu
  11. {{0178}} aḵkāmai celvattiṟku yātu eṉiṉ veḵkāmai vēṇṭum piṟaṉ kai+ poruḷ
  12. {{0462}} terinta iṉattoṭu tērntu eṇṇi+ ceyvārkku arum poruḷ yātu oṉṟum il
  13. {{1049}} neruppiṉuḷ tuñcalum ākum nirappiṉuḷ yātu oṉṟum kaṇpāṭu aritu
  14. {{0324}} nallāṟu eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum kollāmai cūḻum neṟi
  15. {{0291}} vāymai eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum tīmai ilāta colal
  16. {{0833}} nāṇāmai nāṭāmai nār iṉmai yātu oṉṟum pēṇāmai pētai toḻil
  17. {{0703}} kuṟippiṉ kuṟippu uṇarvārai uṟuppiṉuḷ yātu koṭuttum koḷal
  18. {{1211}} kātalar tūtoṭu vanta kaṉaviṉukku yātu ceyvēṉkol viruntu

yātum [2 occ.]

  1. {{0842}} aṟivu ilāṉ neñcu uvantu ītal piṟitu yātum illai peṟuvāṉ tavam
  2. {{0801}} paḻamai eṉappaṭuvatu yātu eṉiṉ yātum kiḻamaiyai+ kīḻntiṭā naṭpu

yāttaṟṟu [1 occ.]

  1. {{0678}} viṉaiyāṉ viṉai ākki+ kōṭal naṉai kavuḷ yāṉaiyāl yāṉai yāttaṟṟu

yāppiṉuḷ [1 occ.]

  1. {{1093}} nōkkiṉāḷ nōkki iṟaiñciṉāḷ aḵtu avaḷ yāppiṉuḷ aṭṭiya nīr

yāppu [1 occ.]

  1. {{0777}} cuḻalum icai vēṇṭi vēṇṭā uyirār kaḻal yāppu+ kārikai nīrttu

yām [14 occ.]

  1. {{0061}} peṟumavaṟṟuḷ yām aṟivatu illai aṟivu aṟinta makkaṭpēṟu alla piṟa
  2. {{1329}} ūṭuka maṉṉō oḷiyiḻai yām irappa nīṭuka maṉṉō irā
  3. {{1245}} ceṟṟār eṉa+ kaiviṭal uṇṭō neñcē yām uṟṟāl uṟā atavar
  4. {{0790}} iṉaiyar ivar emakku iṉṉam yām eṉṟu puṉaiyiṉum puleṉṉum naṭpu
  5. {{0844}} veṇmai eṉappaṭuvatu yātu eṉiṉ oṇmai uṭaiyam yām eṉṉum cerukku
  6. {{1171}} kaṇtām kaluḻvatu evaṉkolō taṇṭā nōy tām kāṭṭa yām kaṇṭatu
  7. {{1071}} makkaḷē pōlvar kayavar avar aṉṉa oppāri yām kaṇṭatu il
  8. {{1140}} yām kaṇṇiṉ kāṇa nakupa aṟivu illār yām paṭṭa tām paṭāvāṟu
  9. {{1312}} ūṭi iruntēmā tummiṉār yām tammai nīṭu vāḻka eṉpākku aṟintu
  10. {{1140}} yām kaṇṇiṉ kāṇa nakupa aṟivu illār yām paṭṭa tām paṭāvāṟu
  11. {{0300}} yām meyyā+ kaṇṭavaṟṟuḷ illai eṉaittu oṉṟum vāymaiyiṉ nalla piṟa
  12. {{1123}} karumaṇiyiṉ pāvāy nī pōtāy yām vīḻum tirunutaṟku illai iṭam
  13. {{1111}} nal nīrai vāḻi aṉiccamē niṉṉiṉum mel nīraḷ yām vīḻpavaḷ
  14. {{1150}} tām vēṇṭiṉ nalkuvar kātalar yām vēṇṭum kauvai eṭukkum iv ūr

yāmattum [3 occ.]

  1. {{1252}} kāmam eṉa oṉṟō kaṇ iṉṟu eṉ neñcattai yāmattum āḷum toḻil
  2. {{1136}} maṭal ūrtal yāmattum uḷḷuvēṉ maṉṟa paṭal ollā pētaikku eṉ kaṇ
  3. {{1167}} kāma+ kaṭum puṉal nīnti+ karai kāṇēṉ yāmattum yāṉē uḷēṉ

yāmum [2 occ.]

  1. {{1204}} yāmum uḷēmkol avar neñcattu em neñcattu ōo uḷarē avar
  2. {{1278}} nerunaṟṟu+ ceṉṟār em kātalar yāmum eḻu nāḷēm mēṉi pacantu

yār [11 occ.]

  1. {{1317}} vaḻuttiṉāḷ tummiṉēṉāka aḻittu aḻutāḷ yār uḷḷi+ tummiṉīr eṉṟu
  2. {{1320}} niṉaittiruntu nōkkiṉum kāyum aṉaittum nīr yār uḷḷi nōkkiṉīr eṉṟu
  3. {{0149}} nalakku uriyār yār eṉiṉ nāma nīr vaippil piṟaṟku uriyāḷ tōḷ tōyātār
  4. {{1294}} iṉi aṉṉa niṉṉoṭu cūḻvār yār neñcē tuṉi ceytu tuvvāykāṇ maṟṟu
  5. {{0162}} viḻu+ pēṟṟiṉ aḵtu oppatu illai yār māṭṭum aḻukkāṟṟiṉ aṉmai peṟiṉ
  6. {{0536}} iḻukkāmai yār māṭṭum eṉṟum vaḻukkāmai vāyiṉ aḵtu oppatu il
  7. {{0303}} maṟattal vekuḷiyai yār māṭṭum tīya piṟattal ataṉāṉ varum
  8. {{0541}} ōrntu kaṇṇōṭātu iṟai purintu yār māṭṭum tērntu ceyvaḵtē muṟai
  9. {{0175}} aḵki akaṉṟa aṟivu eṉ ām yār māṭṭum veḵki veṟiya ceyiṉ
  10. {{0423}} e+ poruḷ yār yār vāy+ kēṭpiṉum a+ poruḷ mey+ poruḷ kāṇpatu aṟivu
  11. {{0423}} e+ poruḷ yār yār vāy+ kēṭpiṉum a+ poruḷ mey+ poruḷ kāṇpatu aṟivu

yāriṉum [3 occ.]

  1. {{1314}} yāriṉum kātalam eṉṟēṉā ūṭiṉāḷ yāriṉum yāriṉum eṉṟu
  2. {{1314}} yāriṉum kātalam eṉṟēṉā ūṭiṉāḷ yāriṉum yāriṉum eṉṟu
  3. {{1314}} yāriṉum kātalam eṉṟēṉā ūṭiṉāḷ yāriṉum yāriṉum eṉṟu

yārum [1 occ.]

  1. {{0256}} tiṉaṟporuṭṭāl kollātu ulaku eṉiṉ yārum vilai+ poruṭṭāl ūṉ taruvār il

yāruḻai [1 occ.]

  1. {{1249}} uḷḷattār kātalavar āka uḷḷi nī yāruḻai+ cēṟi eṉ neñcu

yārē [4 occ.]

  1. {{0447}} iṭikkum tuṇaiyārai āḷvārai yārē keṭukkum takaimaiyavar
  2. {{1299}} tuṉpattiṟku yārē tuṇai āvār tām uṭaiya neñcam tuṇai alvaḻi
  3. {{0779}} iḻaittatu ikavāmai+ cāvārai yārē piḻaittatu oṟukkiṟpavar
  4. {{0855}} ikal etir cāyntu oḻuka vallārai yārē mikal ūkkum taṉmaiyavar

yāraiyum [1 occ.]

  1. {{0509}} tēṟaṟka yāraiyum tērātu tērnta piṉ tēṟuka tēṟum poruḷ

yārkku [1 occ.]

  1. {{1181}} nayantavarkku nalkāmai nērntēṉ pacanta eṉ paṇpu yārkku uraikkō piṟa

yārkkum [7 occ.]

  1. {{0647}} colal vallaṉ cōrvu ilaṉ añcāṉ avaṉai ikal vellal yārkkum aritu
  2. {{0693}} pōṟṟiṉ ariyavai pōṟṟal kaṭuttapiṉ tēṟṟutal yārkkum aritu
  3. {{0864}} nīṅkāṉ vekuḷi niṟai ilaṉ eññāṉṟum yāṅkaṇum yārkkum eḷitu
  4. {{0664}} collutal yārkkum eḷiya ariya ām colliya vaṇṇam ceyal
  5. {{0960}} nalam vēṇṭiṉ nāṇ uṭaimai vēṇṭum kulam vēṇṭiṉ vēṇṭuka yārkkum paṇivu
  6. {{0618}} poṟi iṉmai yārkkum paḻi aṉṟu aṟivu aṟintu āḷviṉai iṉmai paḻi
  7. {{0317}} eṉaittāṉum eññāṉṟum yārkkum maṉattāṉ ām māṇā ceyyāmai talai

yārmāṭṭum [2 occ.]

  1. {{0094}} tuṉpuṟūum tuvvāmai illākum yārmāṭṭum iṉpuṟūum iṉcolavarkku
  2. {{0991}} eṇ patattāl eytal eḷitu eṉpa yārmāṭṭum paṇpu uṭaimai eṉṉum vaḻakku

yāryārkkum [1 occ.]

  1. {{0020}} nīr iṉṟu amaiyātu ulaku eṉiṉ yāryārkkum vāṉ iṉṟu amaiyātu oḻukku

yāḻ [2 occ.]

  1. {{0066}} kuḻal iṉitu yāḻ iṉitu eṉpa tam makkaḷ maḻalai+ col kēḷātavar
  2. {{0279}} kaṇai koṭitu yāḻ kōṭu cevvitu āṅku aṉṉa viṉaipaṭu pālāl koḷal

yāṉ [11 occ.]

  1. {{1161}} maṟaippēṉmaṉ yāṉ iḵtō nōyai iṟaippavarkku ūṟṟunīr pōla mikum
  2. {{1212}} kayal uṇkaṇ yāṉ irappa+ tuñciṉ kalantārkku uyal uṇmai cāṟṟuvēṉmaṉ
  3. {{1184}} uḷḷuvaṉmaṉ yāṉ uraippatu avartiṟamāl kaḷḷam piṟavō pacappu
  4. {{1206}} maṟṟu yāṉ eṉ uḷēṉ maṉṉō avaroṭu yāṉ uṟṟa nāḷ uḷḷa uḷēṉ
  5. {{1206}} maṟṟu yāṉ eṉ uḷēṉ maṉṉō avaroṭu yāṉ uṟṟa nāḷ uḷḷa uḷēṉ
  6. {{0346}} yāṉ eṉatu eṉṉum cerukku aṟuppāṉ vāṉōrkku uyarnta ulakam pukum
  7. {{0116}} keṭuval yāṉ eṉpatu aṟika taṉ neñcam naṭuvu ōrīi alla ceyiṉ
  8. {{1098}} acaiyiyaṟku uṇṭu āṇṭu ōr ēer yāṉ nōkka pacaiyiṉaḷ paiya nakum
  9. {{1094}} yāṉ nōkkum kālai nilaṉ nōkkum nōkkākkāl tāṉ nōkki mella nakum
  10. {{1125}} uḷḷuvaṉmaṉ yāṉ maṟappiṉ maṟappu aṟiyēṉ oḷ amar+ kaṇṇāḷ kuṇam
  11. {{1225}} kālaikku+ ceyta naṉṟu eṉkol evaṉkol yāṉ mālaikku+ ceyta pakai

yāṉē [1 occ.]

  1. {{1167}} kāma+ kaṭum puṉal nīnti+ karai kāṇēṉ yāmattum yāṉē uḷēṉ

yāṉai [4 occ.]

  1. {{0772}} kāṉa muyal eyta ampiṉil yāṉai piḻaitta vēl ēntal iṉitu
  2. {{0758}} kuṉṟu ēṟi yāṉai+ pōr kaṇṭaṟṟāl taṉ kaittu oṉṟu uṇṭāka+ ceyvāṉ viṉai
  3. {{0678}} viṉaiyāṉ viṉai ākki+ kōṭal naṉai kavuḷ yāṉaiyāl yāṉai yāttaṟṟu
  4. {{0599}} pariyatu kūrṅ kōṭṭatu āyiṉum yāṉai verūum puli tākkuṟiṉ

yāṉaiyāl [1 occ.]

  1. {{0678}} viṉaiyāṉ viṉai ākki+ kōṭal naṉai kavuḷ yāṉaiyāl yāṉai yāttaṟṟu

yāṉō [3 occ.]

  1. {{1254}} niṟai uṭaiyēṉ eṉpēṉmaṉ yāṉō eṉ kāmam maṟai iṟantu maṉṟupaṭum
  2. {{1253}} maṟaippēṉmaṉ kāmattai yāṉō kuṟippu iṉṟi+ tummalpōl tōṉṟi viṭum
  3. {{1247}} kāmam viṭu oṉṟō nāṇ viṭu nal neñcē yāṉō poṟēṉiv iraṇṭu

vakutta [1 occ.]

  1. {{0377}} vakuttāṉ vakutta vakai allāl kōṭi tokuttārkkum tuyttal aritu

vakuttalum [1 occ.]

  1. {{0385}} iyaṟṟalum īṭṭalum kāttalum kātta vakuttalum vallatu aracu

vakuttāṉ [1 occ.]

  1. {{0377}} vakuttāṉ vakutta vakai allāl kōṭi tokuttārkkum tuyttal aritu

vakai [9 occ.]

  1. {{0377}} vakuttāṉ vakutta vakai allāl kōṭi tokuttārkkum tuyttal aritu
  2. {{0465}} vakai aṟa+ cūḻātu eḻutal pakaivarai+ pātti+ paṭuppatu ōr āṟu
  3. {{0878}} vakai aṟintu taṟ ceytu taṟ kāppa māyum pakaivarkaṇ paṭṭa cerukku
  4. {{0721}} vakai aṟintu val avai vāycōrār colliṉ tokai aṟinta tūymaiyavar
  5. {{0713}} avai aṟiyār collal mēṟkoḷpavar colliṉ vakai aṟiyār vallatūum il
  6. {{0953}} nakai īkai iṉ col ikaḻāmai nāṉkum vakai eṉpa vāymai+ kuṭikku
  7. {{0023}} irumai vakai terintu īṇṭu aṟam pūṇṭār perumai piṟaṅkiṟṟu ulaku
  8. {{0027}} cuvai oḷi ūṟu ōcai nāṟṟam eṉṟu aintiṉ vakai terivāṉkaṭṭē ulaku
  9. {{0897}} vakai māṇṭa vāḻkkaiyum vāṉ poruḷum eṉ ām takai māṇṭa takkār ceṟiṉ

vakaimai [1 occ.]

  1. {{0709}} pakaimaiyum kēṇmaiyum kaṇ uraikkum kaṇṇiṉ vakaimai uṇarvār+ peṟiṉ

vakaiyar [1 occ.]

  1. {{0817}} nakai vakaiyar ākiya naṭpiṉ pakaivarāṉ pattu aṭutta kōṭi uṟum

vakaiyāṉ [3 occ.]

  1. {{0033}} ollum vakaiyāṉ aṟaviṉai ōvātē cellum vāy ellām ceyal
  2. {{0514}} eṉai vakaiyāṉ tēṟiyakkaṇṇum viṉai vakaiyāṉ vēṟākum māntar palar
  3. {{0514}} eṉai vakaiyāṉ tēṟiyakkaṇṇum viṉai vakaiyāṉ vēṟākum māntar palar

vacai [3 occ.]

  1. {{0239}} vacai ilā vaṇ payaṉ kuṉṟum icai ilā yākkai poṟutta nilam
  2. {{0238}} vacai eṉpa vaiyattārkku ellām icai eṉṉum eccam peṟāa viṭiṉ
  3. {{0240}} vacai oḻiya vāḻvārē vāḻvār icai oḻiya vāḻvārē vāḻātavar

vañca [1 occ.]

  1. {{0271}} vañca maṉattāṉ paṭiṟṟu oḻukkam pūtaṅkaḷ aintum akattē nakum

vañcarai [1 occ.]

  1. {{0824}} mukattiṉ iṉiya nakāa akattu iṉṉā vañcarai añcappaṭum

vañcittu [1 occ.]

  1. {{0276}} neñciṉ tuṟavār tuṟantārpōl vañcittu vāḻvāriṉ vaṉkaṇār il

vañcippatu [1 occ.]

  1. {{0366}} añcuvatu ōrum aṟaṉē oruvaṉai vañcippatu ōrum avā

vaṭu [5 occ.]

  1. {{0129}} tīyiṉāl cuṭṭa puṇ uḷ āṟum āṟātē nāviṉāl cuṭṭa vaṭu
  2. {{0549}} kuṭi puṟaṅkāttu ōmpi kuṟṟam kaṭital vaṭu aṉṟu vēntaṉ toḻil
  3. {{1079}} uṭuppatūum uṇpatūum kāṇiṉ piṟarmēl vaṭu+ kāṇa vaṟṟu ākum kīḻ
  4. {{0502}} kuṭi+ piṟantu kuṟṟattiṉ nīṅki vaṭu+ pariyum nāṇ uṭaiyāṉkaṭṭē teḷivu
  5. {{0689}} viṭu māṟṟam vēntarkku uraippāṉ vaṭu māṟṟam vāy cōrā vaṉkaṇavaṉ

vaṭṭu [1 occ.]

  1. {{0401}} araṅku iṉṟi vaṭṭu āṭiyaṟṟē nirampiya nūl iṉṟi+ kōṭṭi koḷal

vaṇ [1 occ.]

  1. {{0239}} vacai ilā vaṇ payaṉ kuṉṟum icai ilā yākkai poṟutta nilam

vaṇakkam [2 occ.]

  1. {{0827}} col vaṇakkam oṉṉārkaṇ koḷḷaṟka vil vaṇakkam tīṅku kuṟittamaiyāṉ
  2. {{0827}} col vaṇakkam oṉṉārkaṇ koḷḷaṟka vil vaṇakkam tīṅku kuṟittamaiyāṉ

vaṇaṅkā [1 occ.]

  1. {{0009}} kōḷ il poṟiyiṉ kuṇam ilavē eṇkuṇattāṉ tāḷai vaṇaṅkā+ talai

vaṇaṅkiya [1 occ.]

  1. {{0419}} nuṇaṅkiya kēḷviyar allār vaṇaṅkiya vāyiṉar ātal aritu

vaṇṇattāl [1 occ.]

  1. {{0561}} takkāṅku nāṭi talaiccellā vaṇṇattāl ottāṅku oṟuppatu vēntu

vaṇṇam [2 occ.]

  1. {{0714}} oḷiyārmuṉ oḷḷiyar ātal veḷiyārmuṉ vāṉ cutai vaṇṇam koḷal
  2. {{0664}} collutal yārkkum eḷiya ariya ām colliya vaṇṇam ceyal

vanta [6 occ.]

  1. {{0968}} maruntō maṟṟu ūṉ ōmpum vāḻkkai peruntakaimai pīṭu aḻiya vanta iṭattu
  2. {{1211}} kātalar tūtoṭu vanta kaṉaviṉukku yātu ceyvēṉkol viruntu
  3. {{0609}} kuṭi āṇmaiyuḷ vanta kuṟṟam oruvaṉ maṭi āṇmai māṟṟa keṭum
  4. {{1044}} iṟpiṟantārkaṇṇēyum iṉmai iḷi vanta col piṟakkum cōrvu tarum
  5. {{0754}} aṟaṉ īṉum iṉpamum īṉum tiṟaṉ aṟintu tītu iṉṟi vanta poruḷ
  6. {{0569}} ceru vanta pōḻtil ciṟai ceyyā vēntaṉ veruvantu veytu keṭum

vantaṟṟu [1 occ.]

  1. {{1058}} irappārai illāyiṉ īrṅkaṇ mā ñālam marappāvai ceṉṟu vantaṟṟu

vantāṉai [1 occ.]

  1. {{0530}} uḻai+ pirintu kāraṇattiṉ vantāṉai vēntaṉ iḻaittu iruntu eṇṇi+ koḷal

vayiṟṟukkum [1 occ.]

  1. {{0412}} cevikku uṇavu illāta pōḻtu ciṟitu vayiṟṟukkum īyappaṭum

varal [2 occ.]

  1. {{1205}} tam neñcattu emmai+ kaṭi koṇṭār nāṇārkol em neñcattu ōvā varal
  2. {{1263}} uraṉ nacaii uḷḷam tuṇaiyāka+ ceṉṟār varal nacaii iṉṉum uḷēṉ

varavu [2 occ.]

  1. {{1264}} kūṭiya kāmam pirintār varavu uḷḷi kōṭu koṭu ēṟum eṉ neñcu
  2. {{1165}} tuppiṉ evaṉ āvarmaṉkol tuyar varavu naṭpiṉuḷ āṟṟupavar

varavum [1 occ.]

  1. {{1043}} tol varavum tōlum keṭukkum tokaiyāka nalkuravu eṉṉum nacai

varicaiyā [1 occ.]

  1. {{0528}} potu nōkkāṉ vēntaṉ varicaiyā nōkkiṉ atu nōkki vāḻvār palar

variṉ [6 occ.]

  1. {{0969}} mayir nīppiṉ vāḻā+ kavarimā aṉṉar uyir nīppar māṉam variṉ
  2. {{1052}} iṉpam oruvaṟku irattal irantavai tuṉpam uṟāa variṉ
  3. {{1267}} pulappēṉkol pulluvēṉ kollō kalappēṉkol kaṇ aṉṉa kēḷir variṉ
  4. {{1282}} tiṉai+ tuṇaiyum ūṭāmai vēṇṭum paṉai tuṇaiyum kāmam niṟaiya variṉ
  5. {{1179}} vārākkāl tuñcā variṉ tuñcā āyiṭai ār añar uṟṟaṉa kaṇ
  6. {{0970}} iḷi variṉ vāḻāta māṉam uṭaiyār oḷi toḻutu ēttum ulaku

variṉum [2 occ.]

  1. {{0625}} aṭukki variṉum aḻivu ilāṉ uṟṟa iṭukkaṇ iṭukkaṇ paṭum
  2. {{0433}} tiṉai+ tuṇaiyām kuṟṟam variṉum paṉai+ tuṇaiyā+ koḷvar paḻi nāṇuvār

varu [4 occ.]

  1. {{1269}} oru nāḷ eḻu nāḷpōl cellum cēṇ ceṉṟār varu nāḷ vaittu ēṅkupavarkku
  2. {{0737}} iru puṉalum vāynta malaiyum varu puṉalum val araṇum nāṭṭiṟku uṟuppu
  3. {{0086}} cel viruntu ōmpi varu viruntu pārttiruppāṉ nal viruntu vāṉattavarkku
  4. {{0083}} varu viruntu vaikalum ōmpuvāṉ vāḻakkai paruvantu pāḻpaṭutal iṉṟu

varukamaṉ [1 occ.]

  1. {{1266}} varukamaṉ koṇkaṉ orunāḷ parukuvaṉ paitalnōy ellām keṭa

varuṅkāl [3 occ.]

  1. {{0859}} ikalkāṇāṉ ākkam varuṅkāl ataṉai mikal kāṇum kēṭu taraṟku
  2. {{0621}} iṭukkaṇ varuṅkāl nakuka ataṉai aṭuttu ūrvatu aḵtu oppatu il
  3. {{0830}} pakai naṭpu ām kālam varuṅkāl mukam naṭṭu akam naṭpu orīi viṭal

varutalāl [1 occ.]

  1. {{0642}} ākkamum kēṭum ataṉāl varutalāl kāttu ōmpal colliṉkaṇ cōrvu

varutalāṉ [1 occ.]

  1. {{0011}} vāṉ niṉṟu ulakam vaḻaṅki varutalāṉ tāṉ amiḻtam eṉṟu uṇaral pāṟṟu

varutta [1 occ.]

  1. {{0619}} teyvattāṉ ākātu eṉiṉum muyaṟci taṉ mey varutta+ kūli tarum

varuttam [1 occ.]

  1. {{0468}} āṟṟiṉ varuntā varuttam palar niṉṟu pōṟṟiṉum pottuppaṭum

varuntā [1 occ.]

  1. {{0468}} āṟṟiṉ varuntā varuttam palar niṉṟu pōṟṟiṉum pottuppaṭum

varuntiṉārkku [1 occ.]

  1. {{1131}} kāma uḻantu varuntiṉārkku ēma maṭal allatu illai vali

varupa [1 occ.]

  1. {{0961}} iṉṟi amaiyā+ ciṟappiṉa āyiṉum kuṉṟa varupa viṭal

varupavaṉ [1 occ.]

  1. {{0774}} kai vēl kaḷiṟṟeṭu pōkki varupavaṉ mey vēl paṟiyā nakum

varum [15 occ.]

  1. {{0063}} tam poruḷ eṉpa tam makkaḷ avar poruḷ tamtam viṉaiyāṉ varum
  2. {{0264}} oṉṉār+ teṟalum uvantārai ākkalum eṇṇiṉ tavattāṉ varum
  3. {{0303}} maṟattal vekuḷiyai yār māṭṭum tīya piṟattal ataṉāṉ varum
  4. {{0319}} piṟarkku iṉṉā muṟpakal ceyyiṉ tamakku iṉṉā piṟpakal tāmē varum
  5. {{0362}} vēṇṭuṅkāl vēṇṭum piṟavāmai maṟṟu atu vēṇṭāmai vēṇṭa varum
  6. {{0364}} tūuymai eṉpatu avā iṉmai maṟṟu atu vā aymai vēṇṭa varum
  7. {{0367}} avāviṉai āṟṟa aṟuppiṉ tavā viṉai tāṉ vēṇṭum āṟṟāṉ varum
  8. {{0368}} avā illārkku illākum tuṉpam aḵtu uṇṭēl tavāatu mēṉmēl varum
  9. {{0455}} maṉam tūymai ceyviṉai tūymai iraṇṭum iṉam tūymai tūvā varum
  10. {{0529}} tamar āki taṉ tuṟantār cuṟṟam amarāmai+ kāraṇam iṉṟi varum
  11. {{1042}} iṉmai eṉa oru pāvi maṟumaiyum immaiyum iṉṟi varum
  12. {{1223}} paṉi arumpi+ paital koḷ mālai tuṉi arumpi+ tuṉpam vaḷara varum
  13. {{1224}} kātalar il vaḻi mālai kolaikkaḷattu ētilar pōla varum
  14. {{0220}} oppuraviṉāl varum kēṭu eṉiṉ aḵtu oruvaṉ viṟṟu+ kōḷ takkatu uṭaittu
  15. {{0435}} varum muṉṉar+ kāvātāṉ vāḻkkai eri muṉṉar vaittūṟu pōla keṭum

varuvatu [2 occ.]

  1. {{1202}} eṉaittu oṉṟu iṉitēkāṇ kāmam tām vīḻvār niṉaippa varuvatu oṉṟu il
  2. {{1048}} iṉṟum varuvatu kollō nerunalum koṉṟatu pōlum nirappu

varuvatē [1 occ.]

  1. {{0039}} aṟattāṉ varuvatē iṉpam maṟṟu ellām puṟatta pukaḻum ila

varuvatōr [1 occ.]

  1. {{0429}} etiratā+ kākkum aṟiviṉārkku illai atira varuvatōr nōy

varai [3 occ.]

  1. {{0480}} uḷa varai tūkkāta oppuravu āṇmai vaḷa varai vallai+ keṭum
  2. {{0234}} nila varai nīḷ pukaḻ āṟṟiṉ pulavarai+ pōṟṟātu puttēḷ ulaku
  3. {{0480}} uḷa varai tūkkāta oppuravu āṇmai vaḷa varai vallai+ keṭum

varaittu [2 occ.]

  1. {{0105}} utavi varaittu aṉṟu utavi utavi ceyappaṭṭār cālpiṉ varaittu
  2. {{0105}} utavi varaittu aṉṟu utavi utavi ceyappaṭṭār cālpiṉ varaittu

varaiyāḷ [1 occ.]

  1. {{0150}} aṟaṉ varaiyāṉ alla ceyiṉum piṟaṉ varaiyāḷ peṇmai nayavāmai naṉṟu

varaiyāṉ [1 occ.]

  1. {{0150}} aṟaṉ varaiyāṉ alla ceyiṉum piṟaṉ varaiyāḷ peṇmai nayavāmai naṉṟu

varaivu [1 occ.]

  1. {{0919}} varaivu ilā māṇ iḻaiyār meṉ tōḷ purai ilā+ pūriyarkaḷ āḻum aḷaṟu

val [4 occ.]

  1. {{0737}} iru puṉalum vāynta malaiyum varu puṉalum val araṇum nāṭṭiṟku uṟuppu
  2. {{0721}} vakai aṟintu val avai vāycōrār colliṉ tokai aṟinta tūymaiyavar
  3. {{0273}} vali il nilaimaiyāṉ val uruvam peṟṟam puliyiṉ tōl pōrttu mēyntaṟṟu
  4. {{0496}} kaṭal ōṭā kāl val neṭun tēr kaṭal ōṭum nāvāyum oṭā nilattu

vali [3 occ.]

  1. {{1131}} kāma uḻantu varuntiṉārkku ēma maṭal allatu illai vali
  2. {{0473}} uṭai+ tam vali aṟiyār ūkkattiṉūkki iṭaikkaṇ murintār palar
  3. {{0273}} vali il nilaimaiyāṉ val uruvam peṟṟam puliyiṉ tōl pōrttu mēyntaṟṟu

valiyār [1 occ.]

  1. {{0250}} valiyār muṉ taṉṉai niṉaikka tāṉ taṉṉiṉ meliyārmēl cellum iṭattu

valiyārkku [1 occ.]

  1. {{0861}} valiyārkku māṟu ēṟṟal ōmpuka ōmpā meliyārmēl mēka pakai

valiyum [4 occ.]

  1. {{0471}} viṉai valiyum taṉ valiyum māṟṟāṉ valiyum tuṇai valiyum tūkki+ ceyal
  2. {{0471}} viṉai valiyum taṉ valiyum māṟṟāṉ valiyum tuṇai valiyum tūkki+ ceyal
  3. {{0471}} viṉai valiyum taṉ valiyum māṟṟāṉ valiyum tuṇai valiyum tūkki+ ceyal
  4. {{0471}} viṉai valiyum taṉ valiyum māṟṟāṉ valiyum tuṇai valiyum tūkki+ ceyal

valaippaṭṭār [1 occ.]

  1. {{0348}} talaippaṭṭār tīra+ tuṟantār mayaṅki valaippaṭṭār maṟṟaiyavar

vallatu [4 occ.]

  1. {{0633}} pirittalum pēṇikkoḷalum pirintār+ poruttalum vallatu amaiccu
  2. {{0634}} teritalum tērntu ceyalum orutalaiyā+ collalum vallatu amaiccu
  3. {{0385}} iyaṟṟalum īṭṭalum kāttalum kātta vakuttalum vallatu aracu
  4. {{1321}} illai tavaṟu avarkku āyiṉum ūṭutal vallatu avar aḷikkumāṟu

vallatūum [2 occ.]

  1. {{0713}} avai aṟiyār collal mēṟkoḷpavar colliṉ vakai aṟiyār vallatūum il
  2. {{0845}} kallāta mēṟkoṇṭu oḻukal kacaṭu aṟa vallatūum aiyam tarum

vallatē [1 occ.]

  1. {{0585}} kaṭā uruvoṭu kaṇ añcātu yāṇṭum ukā amai vallatē oṟṟu

vallar [1 occ.]

  1. {{0999}} nakal vallar allārkku mā iru ñālam pakalum pāṟ paṭṭaṉṟu iruḷ

vallaṟital [1 occ.]

  1. {{0582}} ellārkkum ellām nikaḻpavai eññāṉṟum vallaṟital vēntaṉ toḻil

vallaṉ [2 occ.]

  1. {{0683}} nūlāruḷ nūl vallaṉ ākutal vēlāruḷ veṉṟi viṉai uraippāṉ paṇpu
  2. {{0647}} colal vallaṉ cōrvu ilaṉ añcāṉ avaṉai ikal vellal yārkkum aritu

vallār [3 occ.]

  1. {{0717}} kaṟṟu aṟintār kalvi viḷaṅkum kacaṭu aṟa+ col terital vallār akattu
  2. {{0795}} aḻa+ colli allatu iṭittu vaḻakku aṟiya vallār naṭpu āyntu koḷal
  3. {{0648}} viraintu toḻil kēṭkum ñālam nirantu iṉitu collutal vallār+ peṟiṉ

vallārai [1 occ.]

  1. {{0855}} ikal etir cāyntu oḻuka vallārai yārē mikal ūkkum taṉmaiyavar

vallārkku [2 occ.]

  1. {{0578}} karumam citaiyāmal kaṇṇōṭa vallārkku urimai uṭaittu iv ulaku
  2. {{0808}} kēḷ iḻukkam kēḷā+ keḻutakaimai vallārkku nāḷ iḻukkam naṭṭār ceyiṉ

vallāṟku [1 occ.]

  1. {{0387}} iṉ colāl īttu aḷikka vallāṟku+ taṉ colāl tāṉ kaṇṭaṉaittu iv ulaku

vallāṉai [1 occ.]

  1. {{0446}} takkār iṉattaṉāy tāṉ oḻuka vallāṉai+ ceṟṟār ceyakkiṭantatu il

vallai [1 occ.]

  1. {{0480}} uḷa varai tūkkāta oppuravu āṇmai vaḷa varai vallai+ keṭum

vallaiyēl [1 occ.]

  1. {{1118}} mātar mukampōl oḷi viṭa vallaiyēl kātalai vāḻi mati

valvaravu [1 occ.]

  1. {{1151}} cellāmai uṇṭēl eṉakku urai maṟṟu niṉ valvaravu vāḻvārkku urai

vaḻakku [5 occ.]

  1. {{0991}} eṇ patattāl eytal eḷitu eṉpa yārmāṭṭum paṇpu uṭaimai eṉṉum vaḻakku
  2. {{0992}} aṉpu uṭaimai āṉṟa kuṭippiṟattal iv iraṇṭum paṇpu uṭaimai eṉṉum vaḻakku
  3. {{0795}} aḻa+ colli allatu iṭittu vaḻakku aṟiya vallār naṭpu āyntu koḷal
  4. {{0073}} aṉpōṭu iyainta vaḻakku eṉpa ār uyirkku eṉpōṭu iyainta toṭarpu
  5. {{0075}} aṉpuṟṟu amarnta vaḻakku eṉpa vaiyakattu iṉpuṟṟār eytum ciṟappu

vaḻaṅkātu [1 occ.]

  1. {{0019}} tāṉam tavam iraṇṭum taṅkā viyaṉ ulakam vāṉam vaḻaṅkātu eṉiṉ

vaḻaṅki [1 occ.]

  1. {{0011}} vāṉ niṉṟu ulakam vaḻaṅki varutalāṉ tāṉ amiḻtam eṉṟu uṇaral pāṟṟu

vaḻaṅkum [2 occ.]

  1. {{0477}} āṟṟiṉ aḷavu aṟintu īka atu poruḷ pōṟṟi vaḻaṅkum neṟi
  2. {{0245}} allal aruḷ āḷvārkku illai vaḷi vaḻaṅkum mallal mā ñālam kari

vaḻaṅkuvatu [2 occ.]

  1. {{0099}} iṉ col iṉitu īṉṟal kāṇpāṉ evaṉkolō vaṉ col vaḻaṅkuvatu
  2. {{0955}} vaḻaṅkuvatu uḷvīḻntakkaṇṇum paḻaṅkuṭi paṇpiṉ talai+ pirital iṉṟu

vaḻi [6 occ.]

  1. {{0038}} vīḻ nāḷ paṭā amai naṉṟu āṟṟiṉ aḵtu oruvaṉ vāḻ nāḷ vaḻi aṭaikkum kal
  2. {{0688}} tūymai tuṇaimai tuṇivu uṭaimai im mūṉṟiṉ vāymai vaḻi uraippāṉ paṇpu
  3. {{0044}} paḻi añci+ pāttu ūṇ uṭaittāyiṉ vāḻkkai vaḻi eñcal eññāṉṟum il
  4. {{0766}} maṟam māṉam māṇṭa vaḻi+ celavu tēṟṟam eṉa nāṉkē ēmam paṭaikku
  5. {{0865}} vaḻi nōkkāṉ vāyppaṉa ceyyāṉ paḻi nōkkāṉ paṇpu ilaṉ paṟṟārkku iṉitu
  6. {{1224}} kātalar il vaḻi mālai kolaikkaḷattu ētilar pōla varum

vaḻipayakkum [1 occ.]

  1. {{0461}} aḻivatūum āvatūum āki vaḻipayakkum ūtiyamum cūḻntu ceyal

vaḻimuṟai [1 occ.]

  1. {{0508}} tērāṉ piṟaṉai+ teḷintāṉ vaḻimuṟai tīrā iṭumpai tarum

vaḻiyatu [1 occ.]

  1. {{0080}} aṉpiṉ vaḻiyatu uyirnilai aḵtu ilārkku eṉpu tōl pōrtta uṭampu

vaḻivanta [3 occ.]

  1. {{0807}} aḻivanta ceyyiṉum aṉpu aṟār aṉpiṉ vaḻivanta kēṇmaiyavar
  2. {{0809}} keṭā ar vaḻivanta kēṇmaiyār kēṇmai viṭāar viḻaiyum ulaku
  3. {{0764}} aḻivu iṉṟu aṟaipōkātu āki vaḻivanta vaṉkaṇatuvē paṭai

vaḻukkāmai [1 occ.]

  1. {{0536}} iḻukkāmai yār māṭṭum eṉṟum vaḻukkāmai vāyiṉ aḵtu oppatu il

vaḻukkiyum [2 occ.]

  1. {{0165}} aḻukkāṟu uṭaiyārkku atu cālum oṉṉār vaḻukkiyum kēṭu īṉpatu
  2. {{0139}} oḻukkam uṭaiyavarkku ollāvē tīya vaḻukkiyum vāyāl colal

vaḻukkiṉuḷ [1 occ.]

  1. {{0776}} viḻuppuṇ paṭāta nāḷ ellām vaḻukkiṉuḷ vaikkum taṉ nāḷai eṭuttu

vaḻuttiṉāḷ [1 occ.]

  1. {{1317}} vaḻuttiṉāḷ tummiṉēṉāka aḻittu aḻutāḷ yār uḷḷi+ tummiṉīr eṉṟu

vaḷa [1 occ.]

  1. {{0480}} uḷa varai tūkkāta oppuravu āṇmai vaḷa varai vallai+ keṭum

vaḷattakkāḷ [1 occ.]

  1. {{0051}} maṉai+ takka māṇpu uṭaiyaḷ āki taṟ koṇṭāṉ vaḷattakkāḷ vāḻkkai+ tuṇai

vaḷattaṉa [1 occ.]

  1. {{0739}} nāṭu eṉpa nāṭā vaḷattaṉa nāṭu alla nāṭa vaḷam tarum nāṭu

vaḷam [4 occ.]

  1. {{0736}} kēṭu aṟiyā keṭṭa iṭattum vaḷam kuṉṟā nāṭu eṉpa nāṭṭiṉ talai
  2. {{0014}} ēriṉ uḻāar uḻavar puyal eṉṉum vāri vaḷam kuṉṟikkāl
  3. {{0739}} nāṭu eṉpa nāṭā vaḷattaṉa nāṭu alla nāṭa vaḷam tarum nāṭu
  4. {{0512}} vāri perukki vaḷam paṭuttu uṟṟavai ārāyvāṉ ceyka viṉai

vaḷara [1 occ.]

  1. {{1223}} paṉi arumpi+ paital koḷ mālai tuṉi arumpi+ tuṉpam vaḷara varum

vaḷarvataṉ [1 occ.]

  1. {{0718}} uṇarvatu uṭaiyārmuṉ collal vaḷarvataṉ pāttiyuḷ nīr corintaṟṟu

vaḷi [4 occ.]

  1. {{1108}} vīḻum iruvarkku iṉitē vaḷi iṭai pōḻa+ paṭāa muyakku
  2. {{1239}} muyakkiṭai+ taṇ vaḷi pōḻa pacappu uṟṟa pētai peru maḻaikkaṇ
  3. {{0941}} mikiṉum kuṟaiyiṉum nōy ceyyum nūlōr vaḷi mutalā eṇṇiya mūṉṟu
  4. {{0245}} allal aruḷ āḷvārkku illai vaḷi vaḻaṅkum mallal mā ñālam kari

vaḷai [2 occ.]

  1. {{1157}} tuṟaivaṉ tuṟantamai tūṟṟākol muṉkai iṟai iṟavāniṉṟa vaḷai
  2. {{1277}} taṇṇan tuṟaivaṉ taṇantamai nammiṉum muṉṉam uṇarnta vaḷai

vaḷḷi [1 occ.]

  1. {{1304}} ūṭiyavarai uṇarāmai vāṭiya vaḷḷi mutal arintaṟṟu

vaḷḷiyam [1 occ.]

  1. {{0598}} uḷḷam ilātavar eytār ulakattu vaḷḷiyam eṉṉum cerukku

vaṟakkumēl [1 occ.]

  1. {{0018}} ciṟappoṭu pūcaṉai cellātu vāṉam vaṟakkumēl vāṉōrkkum īṇṭu

vaṟam [1 occ.]

  1. {{1010}} cīruṭai+ celvar ciṟu tuṉi māri vaṟam kūrntaṉaiyatu uṭaittu

vaṟiyārkku [1 occ.]

  1. {{0221}} vaṟiyārkku oṉṟu īvatē īkai maṟṟu ellām kuṟiyetirppai nīratu uṭaittu

vaṟumai [1 occ.]

  1. {{0934}} ciṟumai pala ceytu cīr aḻikkum cūtiṉ vaṟumai taruvatu oṉṟu il

vaṟumaiyiṉ [1 occ.]

  1. {{0408}} nallārkaṇ paṭṭa vaṟumaiyiṉ iṉṉātē kallārkaṇ paṭṭa tiru

vaṟumaiyum [1 occ.]

  1. {{0769}} ciṟumaiyum cellā+ tuṉiyum vaṟumaiyum illāyiṉ vellum paṭai

vaṟṟal [1 occ.]

  1. {{0078}} aṉpu akattu illā uyir vāḻkkai vaṉpāṟkaṇ vaṟṟal maram taḷirttaṟṟu

vaṟṟu [2 occ.]

  1. {{0587}} maṟaintavai kēṭka vaṟṟu āki aṟintavai aiyappāṭu illatē oṟṟu
  2. {{1079}} uṭuppatūum uṇpatūum kāṇiṉ piṟarmēl vaṭu+ kāṇa vaṟṟu ākum kīḻ

vaṉ [2 occ.]

  1. {{0228}} īttu uvakkum iṉpam aṟiyārkol tām uṭaimai vaittu iḻakkum vaṉ kaṇavar
  2. {{0099}} iṉ col iṉitu īṉṟal kāṇpāṉ evaṉkolō vaṉ col vaḻaṅkuvatu

vaṉkaṇ [2 occ.]

  1. {{0632}} vaṉkaṇ kuṭikāttal kaṟṟu aṟital āḷviṉaiyōṭu aintuṭaṉ māṇṭatu amaiccu
  2. {{0762}} ulaivu iṭattu ūṟu añcā vaṉkaṇ tolaivu iṭattu tol paṭaikku allāl aritu

vaṉkaṇatuvē [1 occ.]

  1. {{0764}} aḻivu iṉṟu aṟaipōkātu āki vaḻivanta vaṉkaṇatuvē paṭai

vaṉkaṇavarkku [1 occ.]

  1. {{0775}} viḻitta kaṇ vēl koṇṭu eṟiya aḻittu imaippiṉ ōṭṭu aṉṟō vaṉkaṇavarkku

vaṉkaṇavaṉ [1 occ.]

  1. {{0689}} viṭu māṟṟam vēntarkku uraippāṉ vaṭu māṟṟam vāy cōrā vaṉkaṇavaṉ

vaṉkaṇār [2 occ.]

  1. {{0276}} neñciṉ tuṟavār tuṟantārpōl vañcittu vāḻvāriṉ vaṉkaṇār il
  2. {{1198}} vīḻvāriṉ iṉ col peṟāatu ulakattu vāḻvāriṉ vaṉkaṇār il

vaṉkaṇṇatō [1 occ.]

  1. {{1222}} puṉkaṇṇai vāḻi maruḷ mālai em kēḷpōl vaṉkaṇṇatō niṉ tuṇai

vaṉkaṇṇar [3 occ.]

  1. {{0726}} vāḷoṭu eṉ vaṉkaṇṇar allārkku nūloṭu eṉ nuṇ avai añcupavarkku
  2. {{1156}} pirivu uraikkum vaṉkaṇṇar āyiṉ aritu avar nalkuvar eṉṉum nacai
  3. {{1027}} amarakattu vaṉkaṇṇar pōla tamarakattum āṟṟuvār mēṟṟē poṟai

vaṉpāṭṭatu [1 occ.]

  1. {{1063}} iṉmai iṭumpai irantu tīrvām eṉṉum vaṉmaiyiṉ vaṉpāṭṭatu il

vaṉpāṟkaṇ [1 occ.]

  1. {{0078}} aṉpu akattu illā uyir vāḻkkai vaṉpāṟkaṇ vaṟṟal maram taḷirttaṟṟu

vaṉmai [1 occ.]

  1. {{0153}} iṉmaiyuḷ iṉmai viruntu ōrāl vaṉmaiyuḷ vaṉmai maṭavār+ poṟai

vaṉmaiyiṉ [1 occ.]

  1. {{1063}} iṉmai iṭumpai irantu tīrvām eṉṉum vaṉmaiyiṉ vaṉpāṭṭatu il

vaṉmaiyuḷ [2 occ.]

  1. {{0444}} tammiṉ periyār tamarā oḻukutal vaṉmaiyuḷ ellām talai
  2. {{0153}} iṉmaiyuḷ iṉmai viruntu ōrāl vaṉmaiyuḷ vaṉmai maṭavār+ poṟai

[1 occ.]

  1. {{0364}} tūuymai eṉpatu avā iṉmai maṟṟu atu vā aymai vēṇṭa varum

vāṭiya [3 occ.]

  1. {{1234}} paṇai nīṅki+ pain toṭi cōrum tuṇai nīṅki+ tol kaviṉ vāṭiya tōḷ
  2. {{1235}} koṭiyār koṭumai uraikkum toṭiyoṭu tol kaviṉ vāṭiya tōḷ
  3. {{1304}} ūṭiyavarai uṇarāmai vāṭiya vaḷḷi mutal arintaṟṟu

vāṭiṉum [1 occ.]

  1. {{1322}} ūṭaliṉ tōṉṟum ciṟu tuṉi nal aḷi vāṭiṉum pāṭu peṟum

vāṭu [1 occ.]

  1. {{1237}} pāṭu peṟutiyō neñcē koṭiyārkku eṉ vāṭu tōṭ pūcal uraittu

vāṇikam [2 occ.]

  1. {{0120}} vāṇikam ceyvārkku vāṇikam pēṇi+ piṟavum tamapōl ceyiṉ
  2. {{0120}} vāṇikam ceyvārkku vāṇikam pēṇi+ piṟavum tamapōl ceyiṉ

vāy [13 occ.]

  1. {{0420}} ceviyiṉ cuvai uṇarā vāy uṇarviṉ mākkaḷ aviyiṉum vāḻiṉum eṉ
  2. {{0033}} ollum vakaiyāṉ aṟaviṉai ōvātē cellum vāy ellām ceyal
  3. {{0624}} maṭutta vāy ellām pakaṭu aṉṉāṉ uṟṟa iṭukkaṇ iṭarppāṭu uṭaittu
  4. {{0673}} ollum vāy ellām viṉai naṉṟē ollākkāl cellum vāy nōkki+ ceyal
  5. {{0423}} e+ poruḷ yār yār vāy+ kēṭpiṉum a+ poruḷ mey+ poruḷ kāṇpatu aṟivu
  6. {{1001}} vaittāṉ vāy cāṉṟa perum poruḷ aḵtu uṇṇāṉ cettāṉ ceyakkiṭantatu il
  7. {{0091}} iṉ col āl īram aḷaii paṭiṟu ila ām cemporuḷ kaṇṭār vāy+ col
  8. {{0415}} iḻukkal uṭai uḻi ūṟṟukkōl aṟṟē oḻukkam uṭaiyār vāy+ col
  9. {{0959}} nilattil kiṭantamai kāl kāṭṭum kāṭṭum kulattil piṟantār vāy+ col
  10. {{1100}} kaṇṇoṭu kaṇ iṇai nōkku okkiṉ vāy+ coṟkaḷ eṉṉa payaṉum ila
  11. {{0689}} viṭu māṟṟam vēntarkku uraippāṉ vaṭu māṟṟam vāy cōrā vaṉkaṇavaṉ
  12. {{0948}} nōy nāṭi nōy mutal nāṭi atu taṇikkum vāy nāṭi vāyppa+ ceyal
  13. {{0673}} ollum vāy ellām viṉai naṉṟē ollākkāl cellum vāy nōkki+ ceyal

vāyāl [1 occ.]

  1. {{0139}} oḻukkam uṭaiyavarkku ollāvē tīya vaḻukkiyum vāyāl colal

vāyil [1 occ.]

  1. {{0006}} poṟi vāyil aintu avittāṉ poy tīr oḻukka neṟi niṉṟār nīṭu vāḻvār

vāyiṉ [1 occ.]

  1. {{0536}} iḻukkāmai yār māṭṭum eṉṟum vaḻukkāmai vāyiṉ aḵtu oppatu il

vāyiṉar [1 occ.]

  1. {{0419}} nuṇaṅkiya kēḷviyar allār vaṇaṅkiya vāyiṉar ātal aritu

vāycōrār [1 occ.]

  1. {{0721}} vakai aṟintu val avai vāycōrār colliṉ tokai aṟinta tūymaiyavar

vāynta [1 occ.]

  1. {{0737}} iru puṉalum vāynta malaiyum varu puṉalum val araṇum nāṭṭiṟku uṟuppu

vāyppa [1 occ.]

  1. {{0948}} nōy nāṭi nōy mutal nāṭi atu taṇikkum vāy nāṭi vāyppa+ ceyal

vāyppaṉa [1 occ.]

  1. {{0865}} vaḻi nōkkāṉ vāyppaṉa ceyyāṉ paḻi nōkkāṉ paṇpu ilaṉ paṟṟārkku iṉitu

vāymai [5 occ.]

  1. {{0292}} poymmaiyum vāymai iṭatta purai tīrnta naṉmai payakkum eṉiṉ
  2. {{0291}} vāymai eṉappaṭuvatu yātu eṉiṉ yātu oṉṟum tīmai ilāta colal
  3. {{0953}} nakai īkai iṉ col ikaḻāmai nāṉkum vakai eṉpa vāymai+ kuṭikku
  4. {{0295}} maṉattoṭu vāymai moḻiyiṉ tavattoṭu tāṉam ceyvāriṉ talai
  5. {{0688}} tūymai tuṇaimai tuṇivu uṭaimai im mūṉṟiṉ vāymai vaḻi uraippāṉ paṇpu

vāymaiyāṉ [1 occ.]

  1. {{0298}} puṟam tūymai nīrāṉ amaiyum akam tūymai vāymaiyāṉ kāṇappaṭum

vāymaiyiṉ [1 occ.]

  1. {{0300}} yām meyyā+ kaṇṭavaṟṟuḷ illai eṉaittu oṉṟum vāymaiyiṉ nalla piṟa

vāymaiyum [1 occ.]

  1. {{0952}} oḻukkamum vāymaiyum nāṇum im mūṉṟum iḻukkār kuṭi+ piṟantār

vāymaiyoṭu [1 occ.]

  1. {{0983}} aṉpu nāṇ oppuravu kaṇṇōṭṭam vāymaiyoṭu aintu cālpu ūṉṟiya tūṇ

vārā [2 occ.]

  1. {{0356}} kaṟṟu īṇṭu meypporuḷ kaṇṭār talaippaṭuvar maṟṟu īṇṭu vārā neṟi
  2. {{0755}} aruḷoṭum aṉpoṭum vārā+ poruḷ ākkam pullār puraḷa viṭal

vārākkāl [1 occ.]

  1. {{1179}} vārākkāl tuñcā variṉ tuñcā āyiṭai ār añar uṟṟaṉa kaṇ

vāri [2 occ.]

  1. {{0512}} vāri perukki vaḷam paṭuttu uṟṟavai ārāyvāṉ ceyka viṉai
  2. {{0014}} ēriṉ uḻāar uḻavar puyal eṉṉum vāri vaḷam kuṉṟikkāl

vārum [1 occ.]

  1. {{1232}} nayantavar nalkāmai colluva pōlum pacantu paṉi vārum kaṇ

vāl [2 occ.]

  1. {{0002}} kaṟṟataṉāl āya payaṉ eṉkol vāl aṟivaṉ nal tāḷ toḻā ar eṉiṉ
  2. {{1121}} pāloṭu tēṉ kalantaṟṟē paṇimoḻi vāl eyiṟu ūṟiya nīr

vāḻ [1 occ.]

  1. {{0038}} vīḻ nāḷ paṭā amai naṉṟu āṟṟiṉ aḵtu oruvaṉ vāḻ nāḷ vaḻi aṭaikkum kal

vāḻakkai [1 occ.]

  1. {{0083}} varu viruntu vaikalum ōmpuvāṉ vāḻakkai paruvantu pāḻpaṭutal iṉṟu

vāḻā [1 occ.]

  1. {{0969}} mayir nīppiṉ vāḻā+ kavarimā aṉṉar uyir nīppar māṉam variṉ

vāḻāta [1 occ.]

  1. {{0970}} iḷi variṉ vāḻāta māṉam uṭaiyār oḷi toḻutu ēttum ulaku

vāḻātavar [1 occ.]

  1. {{0240}} vacai oḻiya vāḻvārē vāḻvār icai oḻiya vāḻvārē vāḻātavar

vāḻātār [1 occ.]

  1. {{0237}} pukaḻpaṭa vāḻātār tam nōvār tammai ikaḻvārai nōvatu evaṉ

vāḻātāṉ [1 occ.]

  1. {{0479}} aḷavu aṟintu vāḻātāṉ vāḻkkai uḷapōla illāki tōṉṟā+ keṭum

vāḻi [6 occ.]

  1. {{1111}} nal nīrai vāḻi aṉiccamē niṉṉiṉum mel nīraḷ yām vīḻpavaḷ
  2. {{1242}} kātal avar ilar āka nī nōvatu pētaimai vāḻi eṉ neñcu
  3. {{1221}} mālaiyō allai maṇantār uyir uṇṇum vēlainī vāḻi poḻutu
  4. {{1118}} mātar mukampōl oḷi viṭa vallaiyēl kātalai vāḻi mati
  5. {{1210}} viṭāatu ceṉṟārai+ kaṇṇiṉāl kāṇa+ paṭāaki vāḻi mati
  6. {{1222}} puṉkaṇṇai vāḻi maruḷ mālai em kēḷpōl vaṉkaṇṇatō niṉ tuṇai

vāḻiya [1 occ.]

  1. {{1200}} uṟā arkku uṟu nōy uraippāy kaṭalai+ ceṟā a ay vāḻiya neñcu

vāḻiṉum [2 occ.]

  1. {{0420}} ceviyiṉ cuvai uṇarā vāy uṇarviṉ mākkaḷ aviyiṉum vāḻiṉum eṉ
  2. {{0906}} imaiyāriṉ vāḻiṉum pāṭu ilarē illāḷ amai ār tōḷ añcupavar

vāḻunam [1 occ.]

  1. {{1193}} vīḻunar vīḻappaṭuvārkku amaiyumē vāḻunam eṉṉum cerukku

vāḻum [5 occ.]

  1. {{0392}} eṇ eṉpa ēṉai eḻuttu eṉpa iv iraṇṭum kaṇ eṉpa vāḻum uyirkku
  2. {{0557}} tuḷi iṉmai ñālattiṟku eṟṟu aṟṟē vēntaṉ aḷi iṉmai vāḻum uyirkku
  3. {{0058}} peṟṟāṟ peṟiṉ peṟuvar peṇṭir peruñciṟappu+ puttēḷir vāḻum ulaku
  4. {{0542}} vāṉ nōkki vāḻum ulaku ellām maṉṉavaṉ kōl nōkki vāḻum kuṭi
  5. {{0542}} vāṉ nōkki vāḻum ulaku ellām maṉṉavaṉ kōl nōkki vāḻum kuṭi

vāḻka [1 occ.]

  1. {{1312}} ūṭi iruntēmā tummiṉār yām tammai nīṭu vāḻka eṉpākku aṟintu

vāḻkkai [11 occ.]

  1. {{0049}} aṟaṉ eṉappaṭṭatē il vāḻkkai aḵtum piṟaṉ paḻippatu il āyiṉ naṉṟu
  2. {{0479}} aḷavu aṟintu vāḻātāṉ vāḻkkai uḷapōla illāki tōṉṟā+ keṭum
  3. {{0435}} varum muṉṉar+ kāvātāṉ vāḻkkai eri muṉṉar vaittūṟu pōla keṭum
  4. {{0052}} maṉai māṭci illāḷ kaṇ il āyiṉ vāḻkkai eṉai māṭcittu āyiṉum il
  5. {{0890}} uṭampāṭu ilātavar vāḻkkai kuṭaṅkaruḷ pāmpōṭu uṭaṉ uṟaintaṟṟu
  6. {{0523}} aḷavaḷāvu illātāṉ vāḻkkai kuḷavaḷā+ kōṭu iṉṟi nīr niṟaintaṟṟu
  7. {{0856}} ikaliṉ mikal iṉitu eṉpavaṉ vāḻkkai tavalum keṭalum naṇittu
  8. {{0051}} maṉai+ takka māṇpu uṭaiyaḷ āki taṟ koṇṭāṉ vaḷattakkāḷ vāḻkkai+ tuṇai
  9. {{0968}} maruntō maṟṟu ūṉ ōmpum vāḻkkai peruntakaimai pīṭu aḻiya vanta iṭattu
  10. {{0044}} paḻi añci+ pāttu ūṇ uṭaittāyiṉ vāḻkkai vaḻi eñcal eññāṉṟum il
  11. {{0078}} aṉpu akattu illā uyir vāḻkkai vaṉpāṟkaṇ vaṟṟal maram taḷirttaṟṟu

vāḻkkaiyavar [1 occ.]

  1. {{0330}} uyir uṭampiṉ nīkkiyār eṉpa ceyir uṭampiṉ cellā+ tī vāḻkkaiyavar

vāḻkkaiyum [1 occ.]

  1. {{0897}} vakai māṇṭa vāḻkkaiyum vāṉ poruḷum eṉ ām takai māṇṭa takkār ceṟiṉ

vāḻtal [4 occ.]

  1. {{1158}} iṉṉātu iṉaṉ il ūr vāḻtal ataṉiṉum iṉṉātu iṉiyār+ pirivu
  2. {{0231}} ītal icaipaṭa vāḻtal atu allatu ūtiyam illai uyirkku
  3. {{1124}} vāḻtal uyirkku aṉṉaḷ āyiḻai cātal ataṟku aṉṉaḷ nīṅkum iṭattu
  4. {{1062}} irantum uyir vāḻtal vēṇṭiṉ parantu keṭuka ulaku iyaṟṟiyāṉ

vāḻtaliṉ [2 occ.]

  1. {{0967}} oṭṭār piṉ ceṉṟu oruvaṉ vāḻtaliṉ an nilaiyē keṭṭāṉ eṉappaṭutal naṉṟu
  2. {{0183}} puṟam kūṟi poyttu uyir vāḻtaliṉ cātal aṟam kūṟum ākkam tarum

vāḻtum [2 occ.]

  1. {{0971}} oḷi oruvaṟku uḷḷa veṟukkai iḷi oruvaṟku aḵtu iṟantu vāḻtum eṉal
  2. {{0956}} calam paṟṟi+ cālpu ila ceyyār mācu aṟṟa kulam paṟṟi vāḻtum eṉpār

vāḻnāḷmēl [1 occ.]

  1. {{0326}} kollāmai mēṟkoṇṭu oḻukuvāṉ vāḻnāḷmēl cellātu uyir uṇṇum kūṟṟu

vāḻpavaṉ [2 occ.]

  1. {{0047}} iyalpiṉāṉ ilvāḻkkai vāḻpavaṉ eṉpāṉ muyalvāruḷ ellām talai
  2. {{0050}} vaiyattuḷ vāḻvāṅku vāḻpavaṉ vāṉ uṟaiyum teyvattuḷ vaikkappaṭum

vāḻvatu [2 occ.]

  1. {{0337}} oru poḻutum vāḻvatu aṟiyār karutupa kōṭiyum alla pala
  2. {{0081}} iruntu ōmpi il vāḻvatu ellām viruntu ōmpi vēḷāṇmai ceytaṟporuṭṭu

vāḻvatōr [1 occ.]

  1. {{0932}} oṉṟu eyti nūṟu iḻakkum cūtarkkum uṇṭāmkol naṉṟu eyti vāḻvatōr āṟu

vāḻvāṅku [1 occ.]

  1. {{0050}} vaiyattuḷ vāḻvāṅku vāḻpavaṉ vāṉ uṟaiyum teyvattuḷ vaikkappaṭum

vāḻvār [6 occ.]

  1. {{0003}} malarmicai ēkiṉāṉ māṇ aṭi cērntār nilamicai nīṭu vāḻvār
  2. {{0006}} poṟi vāyil aintu avittāṉ poy tīr oḻukka neṟi niṉṟār nīṭu vāḻvār
  3. {{0240}} vacai oḻiya vāḻvārē vāḻvār icai oḻiya vāḻvārē vāḻātavar
  4. {{0528}} potu nōkkāṉ vēntaṉ varicaiyā nōkkiṉ atu nōkki vāḻvār palar
  5. {{1160}} aritu āṟṟi allal nōy nīkki pirivu āṟṟi piṉ iruntu vāḻvār palar
  6. {{1033}} uḻutu uṇṭu vāḻvārē vāḻvār maṟṟu ellām toḻutu uṇṭu piṉ celpavar

vāḻvāriṉ [2 occ.]

  1. {{0276}} neñciṉ tuṟavār tuṟantārpōl vañcittu vāḻvāriṉ vaṉkaṇār il
  2. {{1198}} vīḻvāriṉ iṉ col peṟāatu ulakattu vāḻvāriṉ vaṉkaṇār il

vāḻvārē [3 occ.]

  1. {{0240}} vacai oḻiya vāḻvārē vāḻvār icai oḻiya vāḻvārē vāḻātavar
  2. {{0240}} vacai oḻiya vāḻvārē vāḻvār icai oḻiya vāḻvārē vāḻātavar
  3. {{1033}} uḻutu uṇṭu vāḻvārē vāḻvār maṟṟu ellām toḻutu uṇṭu piṉ celpavar

vāḻvārkku [2 occ.]

  1. {{1151}} cellāmai uṇṭēl eṉakku urai maṟṟu niṉ valvaravu vāḻvārkku urai
  2. {{1192}} vāḻvārkku vāṉam payantaṟṟāl vīḻvārkku vīḻvār aḷikkum aḷi

vāḻvāṉ [1 occ.]

  1. {{0214}} ottatu aṟivāṉ uyir vāḻvāṉ maṟṟaiyāṉ cettāruḷ vaikkappaṭum

vāḻvāṉai [1 occ.]

  1. {{1025}} kuṟṟam ilaṉāy kuṭi ceytu vāḻvāṉai+ cuṟṟamā+ cuṟṟum ulaku

vāḷ [3 occ.]

  1. {{0727}} pakaiyakattu+ pēṭi kai oḷ vāḷ avaiyakattu añcumavaṉ kaṟṟa nūl
  2. {{1261}} vāḷ aṟṟu+ puṟkeṉṟa kaṇṇum avar ceṉṟa nāḷ oṟṟi+ tēynta viral
  3. {{0614}} tāḷāṇmai illātāṉ vēḷāṇmai pēṭi kai vāḷ āṇmai pōla keṭum

vāḷatu [1 occ.]

  1. {{0334}} nāḷ eṉa oṉṟupōl kāṭṭi uyir īrum vāḷatu uṇarvār+ peṟiṉ

vāḷoṭu [1 occ.]

  1. {{0726}} vāḷoṭu eṉ vaṉkaṇṇar allārkku nūloṭu eṉ nuṇ avai añcupavarkku

vāḷpōl [1 occ.]

  1. {{0882}} vāḷpōl pakaivarai añcaṟka añcuka kēḷpōl pakaivar toṭarpu

vāṉ [8 occ.]

  1. {{0020}} nīr iṉṟu amaiyātu ulaku eṉiṉ yāryārkkum vāṉ iṉṟu amaiyātu oḻukku
  2. {{0272}} vāṉ uyar tōṟṟam evaṉ ceyyum taṉ neñcam tāṉ aṟi kuṟṟappaṭiṉ
  3. {{0050}} vaiyattuḷ vāḻvāṅku vāḻpavaṉ vāṉ uṟaiyum teyvattuḷ vaikkappaṭum
  4. {{0024}} uraṉ eṉṉum tōṭṭiyāṉ ōr aintum kāppāṉ vāṉ eṉṉum vaippiṟku ōr vittu
  5. {{0714}} oḷiyārmuṉ oḷḷiyar ātal veḷiyārmuṉ vāṉ cutai vaṇṇam koḷal
  6. {{0011}} vāṉ niṉṟu ulakam vaḻaṅki varutalāṉ tāṉ amiḻtam eṉṟu uṇaral pāṟṟu
  7. {{0542}} vāṉ nōkki vāḻum ulaku ellām maṉṉavaṉ kōl nōkki vāḻum kuṭi
  8. {{0897}} vakai māṇṭa vāḻkkaiyum vāṉ poruḷum eṉ ām takai māṇṭa takkār ceṟiṉ

vāṉakamum [1 occ.]

  1. {{0101}} ceyyāmal ceyta utavikku vaiyakamum vāṉakamum āṟṟal aritu

vāṉattavarkku [1 occ.]

  1. {{0086}} cel viruntu ōmpi varu viruntu pārttiruppāṉ nal viruntu vāṉattavarkku

vāṉam [5 occ.]

  1. {{0353}} aiyattiṉ nīṅki+ teḷintārkku vaiyattiṉ vāṉam naṇiyatu uṭaittu
  2. {{1192}} vāḻvārkku vāṉam payantaṟṟāl vīḻvārkku vīḻvār aḷikkum aḷi
  3. {{0559}} muṟai kōṭi maṉṉavaṉ ceyyiṉ uṟai kōṭi ollātu vāṉam peyal
  4. {{0019}} tāṉam tavam iraṇṭum taṅkā viyaṉ ulakam vāṉam vaḻaṅkātu eṉiṉ
  5. {{0018}} ciṟappoṭu pūcaṉai cellātu vāṉam vaṟakkumēl vāṉōrkkum īṇṭu

vāṉōrkku [1 occ.]

  1. {{0346}} yāṉ eṉatu eṉṉum cerukku aṟuppāṉ vāṉōrkku uyarnta ulakam pukum

vāṉōrkkum [1 occ.]

  1. {{0018}} ciṟappoṭu pūcaṉai cellātu vāṉam vaṟakkumēl vāṉōrkkum īṇṭu

vikkuḷ [1 occ.]

  1. {{0335}} nā+ ceṟṟu vikkuḷ mēlvārāmuṉ nal viṉai mēṟ ceṉṟu ceyyappaṭum

vicumpiṉ [2 occ.]

  1. {{0016}} vicumpiṉ tuḷi vīḻiṉ allāl maṟṟu āṅkē pacum pul talai kāṇpu aritu
  2. {{0957}} kuṭippiṟantārkaṇ viḷaṅkum kuṟṟam vicumpiṉ matikkaṇ maṟuppōl uyarntu

vicumpuḷār [1 occ.]

  1. {{0025}} aintu avittāṉ āṟṟal akal vicumpuḷār kōmāṉ intiraṉē cālum kari

viṭa [1 occ.]

  1. {{1118}} mātar mukampōl oḷi viṭa vallaiyēl kātalai vāḻi mati

viṭal [18 occ.]

  1. {{0113}} naṉṟē tariṉum naṭuvu ikantu ām ākkattai aṉṟē oḻiya viṭal
  2. {{0158}} mikutiyāṉ mikkavai ceytārai+ tām tam takutiyāṉ veṉṟu viṭal
  3. {{0203}} aṟiviṉuḷ ellām talai eṉpa tīya ceṟuvārkkum ceyyā viṭal
  4. {{0314}} iṉṉā ceytārai oṟuttal avar nāṇa nal nayam ceytu viṭal
  5. {{0517}} itaṉai itaṉāl ivaṉ muṭikkum eṉṟu āyntu ataṉai avaṉkaṇ viṭal
  6. {{0697}} vēṭpaṉa colli viṉai ila eññāṉṟum kēṭpiṉum collā viṭal
  7. {{0755}} aruḷoṭum aṉpoṭum vārā+ poruḷ ākkam pullār puraḷa viṭal
  8. {{0797}} ūtiyam eṉpatu oruvaṟku+ pētaiyār kēṇmai orīi viṭal
  9. {{0818}} ollum karumam uṭaṟṟupavar kēṇmai collāṭār cōra viṭal
  10. {{0830}} pakai naṭpu ām kālam varuṅkāl mukam naṭṭu akam naṭpu orīi viṭal
  11. {{0831}} pētaimai eṉpatu oṉṟu yātu eṉiṉ ētam koṇṭu ūtiyam pōka viṭal
  12. {{0876}} tēṟiṉum tēṟā viṭiṉum aḻiviṉkaṇ tēṟāṉ pakāaṉ viṭal
  13. {{0912}} payaṉ tūkki+ paṇpu uraikkum paṇpu il makaḷir nayaṉ tūkki naḷḷā viṭal
  14. {{0961}} iṉṟi amaiyā+ ciṟappiṉa āyiṉum kuṉṟa varupa viṭal
  15. {{0979}} perumai perumitam iṉmai ciṟumai perumitam ūrntu viṭal
  16. {{1302}} uppu amaintaṟṟāl pulavi atu ciṟitu mikkaṟṟāl nīḷa viṭal
  17. {{1303}} alantārai allal nōy ceytaṟṟāl tammai+ pulantārai+ pullā viṭal
  18. {{0343}} aṭal vēṇṭum aintaṉ pulattai viṭal vēṇṭum vēṇṭiya ellām oruṅku

viṭaṟku [1 occ.]

  1. {{0350}} paṟṟuka paṟṟu aṟṟāṉ paṟṟiṉai a+ paṟṟai+ paṟṟuka paṟṟu viṭaṟku

viṭā [1 occ.]

  1. {{0422}} ceṉṟa iṭattāl cela viṭā tītu orīi naṉṟiṉ pāl uyppatu aṟivu

viṭāa [2 occ.]

  1. {{0347}} paṟṟi viṭāa iṭumpaikaḷ paṟṟiṉai+ paṟṟi viṭāatavarkku
  2. {{1324}} pulli viṭāa+ pulaviyuḷ tōṉṟum eṉ uḷḷam uṭaikkum paṭai

viṭāatavarkku [1 occ.]

  1. {{0347}} paṟṟi viṭāa iṭumpaikaḷ paṟṟiṉai+ paṟṟi viṭāatavarkku

viṭāatu [1 occ.]

  1. {{1210}} viṭāatu ceṉṟārai+ kaṇṇiṉāl kāṇa+ paṭāaki vāḻi mati

viṭāar [1 occ.]

  1. {{0809}} keṭā ar vaḻivanta kēṇmaiyār kēṇmai viṭāar viḻaiyum ulaku

viṭiṉ [4 occ.]

  1. {{0017}} neṭuṅ kaṭalum taṉ nīrmai kuṉṟum taṭintu eḻili tāṉ nalkātu āki viṭiṉ
  2. {{0238}} vacai eṉpa vaiyattārkku ellām icai eṉṉum eccam peṟāa viṭiṉ
  3. {{0280}} maḻittalum nīṭṭalum vēṇṭā ulakam paḻittatu oḻittu viṭiṉ
  4. {{1159}} toṭiṉ cuṭiṉ allatu kāmanōy pōla viṭiṉ cuṭal āṟṟumō tī

viṭiṉum [1 occ.]

  1. {{0876}} tēṟiṉum tēṟā viṭiṉum aḻiviṉkaṇ tēṟāṉ pakāaṉ viṭal

viṭu [3 occ.]

  1. {{1247}} kāmam viṭu oṉṟō nāṇ viṭu nal neñcē yāṉō poṟēṉiv iraṇṭu
  2. {{1247}} kāmam viṭu oṉṟō nāṇ viṭu nal neñcē yāṉō poṟēṉiv iraṇṭu
  3. {{0689}} viṭu māṟṟam vēntarkku uraippāṉ vaṭu māṟṟam vāy cōrā vaṉkaṇavaṉ

viṭum [18 occ.]

  1. {{0028}} niṟaimoḻi māntar perumai nilattu maṟaimoḻi kāṭṭi viṭum
  2. {{0121}} aṭakkam amararuḷ uykkum aṭaṅkāmai ār iruḷ uyttu viṭum
  3. {{0128}} oṉṟāṉum tīccoṟ poruṭ payaṉ uṇṭāyiṉ naṉṟu ākātu āki viṭum
  4. {{0133}} oḻukkam uṭaimai kuṭimai iḻukkam iḻinta piṟappu* āy viṭum
  5. {{0167}} avvittu aḻukkāṟu uṭaiyāṉai+ ceyyavaḷ tavvaiyai+ kāṭṭi viṭum
  6. {{0168}} aḻukkāṟu eṉa oru pāvi tiru+ ceṟṟu tīyuḻi uyttu viṭum
  7. {{0451}} ciṟṟiṉam añcum perumai ciṟumaitāṉ cuṟṟamā+ cūḻntu viṭum
  8. {{0476}} nuṉi+ kompar ēṟiṉār aḵtu iṟantu ūkkiṉ uyirkku iṟuti āki viṭum
  9. {{0498}} ciṟu paṭaiyāṉ cel iṭam cēriṉ uṟu paṭaiyāṉ ūkkam aḻintu viṭum
  10. {{0535}} muṉṉuṟa+ kāvātu iḻukkiyāṉ taṉ piḻai piṉ ūṟu iraṅki viṭum
  11. {{0592}} uḷḷam uṭaimai uṭaimai poruḷ uṭaimai nillātu nīṅki viṭum
  12. {{0608}} maṭimai kuṭimaikkaṇ taṅkiṉ taṉ oṉṉārkku aṭimai pukutti viṭum
  13. {{0616}} muyaṟci tiruviṉai ākkum muyaṟṟu iṉmai iṉmai pukutti viṭum
  14. {{0980}} aṟṟam maṟaikkum perumai ciṟumaitāṉ kuṟṟamē kūṟi viṭum
  15. {{1039}} cellāṉ kiḻavaṉ iruppiṉ nilam pulantu illāḷiṉ ūṭi viṭum
  16. {{1068}} iravu eṉṉum ēmāppu il tōṇi karavu eṉṉum pār tākka pakku viṭum
  17. {{1253}} maṟaippēṉmaṉ kāmattai yāṉō kuṟippu iṉṟi+ tummalpōl tōṉṟi viṭum
  18. {{0267}} cuṭa+ cuṭarum poṉpōl oḷi viṭum tuṉpam cuṭaccuṭa nōṟkiṟpavarkku

viṭuvāroṭu [1 occ.]

  1. {{1310}} ūṭal uṇaṅka viṭuvāroṭu eṉ neñcam kūṭuvēm eṉpatu avā

viṭṭakkāl [1 occ.]

  1. {{0695}} e+ poruḷum ōrār toṭarār maṟṟu a+ poruḷai viṭṭakkāl kēṭka maṟai

viṭṭēm [1 occ.]

  1. {{1036}} uḻaviṉār kaimmaṭaṅkiṉ illai viḻaivatūum viṭṭēm eṉpārkku nilai

viṇ [1 occ.]

  1. {{0013}} viṇ iṉṟu poyppiṉ virinīr viyaṉ ulakattu uḷ niṉṟu uṭaṟṟum paci

vitirār [1 occ.]

  1. {{1077}} īrṅ kai vitirār kayavar koṭiṟu uṭaikkum kūṉ kaiyar allātavarkku

vituppuṟṟu [1 occ.]

  1. {{1290}} kaṇṇiṉ tuṉittē kalaṅkiṉāḷ pullutal eṉṉiṉum tāṉ vituppuṟṟu

vittakarkku [1 occ.]

  1. {{0235}} nattam pōl kēṭum uḷatākum cākkāṭum vittakarkku allāl aritu

vittu [3 occ.]

  1. {{0024}} uraṉ eṉṉum tōṭṭiyāṉ ōr aintum kāppāṉ vāṉ eṉṉum vaippiṟku ōr vittu
  2. {{0361}} avā eṉpa ellā uyirkkum eñ ñāṉṟum tavā a+ piṟappu īṉum vittu
  3. {{0138}} naṉṟikku vittu ākum nal oḻukkam tī oḻukkam eṉṟum iṭumpai tarum

vittum [1 occ.]

  1. {{0085}} vittum iṭalvēṇṭum kollō viruntu ōmpi miccil micaivāṉ pulam

viyantāṉ [1 occ.]

  1. {{0474}} amaintu āṅku oḻukāṉ aḷavu aṟiyāṉ taṉṉai viyantāṉ viraintu keṭum

viyantu [1 occ.]

  1. {{0978}} paṇiyumām eṉṟum perumai ciṟumai aṇiyumām taṉṉai viyantu

viyal [1 occ.]

  1. {{1016}} nāṇ vēli koḷḷātu maṉṉō viyal ñālam pēṇalar mēlāyavar

viyavaṟka [1 occ.]

  1. {{0439}} viyavaṟka eññāṉṟum taṉṉai nayavaṟka naṉṟi payavā viṉai

viyaṉ [3 occ.]

  1. {{0013}} viṇ iṉṟu poyppiṉ virinīr viyaṉ ulakattu uḷ niṉṟu uṭaṟṟum paci
  2. {{0019}} tāṉam tavam iraṇṭum taṅkā viyaṉ ulakam vāṉam vaḻaṅkātu eṉiṉ
  3. {{0716}} āṟṟiṉ nilaitaḷarntaṟṟē viyaṉ pulam ēṟṟu uṇarvār muṉṉar iḻukku

viral [1 occ.]

  1. {{1261}} vāḷ aṟṟu+ puṟkeṉṟa kaṇṇum avar ceṉṟa nāḷ oṟṟi+ tēynta viral

virittu [1 occ.]

  1. {{0650}} iṇar ūḻttum nāṟā malar aṉaiyar kaṟṟatu uṇara virittu uraiyātār

virinīr [1 occ.]

  1. {{0013}} viṇ iṉṟu poyppiṉ virinīr viyaṉ ulakattu uḷ niṉṟu uṭaṟṟum paci

viruntiṉ [1 occ.]

  1. {{0087}} iṉai+ tuṇaittu eṉpatu oṉṟu illai viruntiṉ tuṇai+ tuṇai vēḷvi+ payaṉ

viruntu [15 occ.]

  1. {{0090}} mōppa+ kuḻaiyum aṉiccam mukam tirintu nōkka+ kuḻaiyum viruntu
  2. {{1211}} kātalar tūtoṭu vanta kaṉaviṉukku yātu ceyvēṉkol viruntu
  3. {{1268}} viṉai kalantu veṉṟīka vēntaṉ maṉai kalantu mālai ayarkam viruntu
  4. {{0043}} teṉpulattār teyvam viruntu okkal tāṉ eṉṟu āṅku aimpulattu āṟu ōmpal
  5. {{0089}} uṭaimaiyuḷ iṉmai viruntu ōmpal ōmpā maṭamai maṭavārkaṇ uṇṭu
  6. {{0085}} vittum iṭalvēṇṭum kollō viruntu ōmpi miccil micaivāṉ pulam
  7. {{0086}} cel viruntu ōmpi varu viruntu pārttiruppāṉ nal viruntu vāṉattavarkku
  8. {{0081}} iruntu ōmpi il vāḻvatu ellām viruntu ōmpi vēḷāṇmai ceytaṟporuṭṭu
  9. {{0088}} parintu ōmpi paṟṟu aṟṟēm eṉpar viruntu ōmpi vēḷvi talaippaṭātār
  10. {{0084}} akaṉ amarntu ceyyāḷ uṟaiyum mukaṉ amarntu nal viruntu ōmpuvāṉ il
  11. {{0153}} iṉmaiyuḷ iṉmai viruntu ōrāl vaṉmaiyuḷ vaṉmai maṭavār+ poṟai
  12. {{0086}} cel viruntu ōmpi varu viruntu pārttiruppāṉ nal viruntu vāṉattavarkku
  13. {{0082}} viruntu puṟattatā+ tāṉ uṇṭal cāvā maruntu eṉiṉum vēṇṭaṟpāṟṟu aṉṟu
  14. {{0086}} cel viruntu ōmpi varu viruntu pārttiruppāṉ nal viruntu vāṉattavarkku
  15. {{0083}} varu viruntu vaikalum ōmpuvāṉ vāḻakkai paruvantu pāḻpaṭutal iṉṟu

viruppu [1 occ.]

  1. {{0522}} viruppu aṟā+ cuṟṟam iyaiyiṉ aṟuppu aṟā ākkam palavum tarum

viraintatē [1 occ.]

  1. {{0679}} naṭṭārkku nalla ceyaliṉ viraintatē oṭṭārai oṭṭi+ koḷal

viraintu [4 occ.]

  1. {{1080}} eṟṟiṟku uriyar kayavar oṉṟu uṟṟakkāl viṟṟaṟku uriyar viraintu
  2. {{1218}} tuñcuṅkāl tōḷ mēlar āki viḻikkuṅkāl neñcattar āvar viraintu
  3. {{0474}} amaintu āṅku oḻukāṉ aḷavu aṟiyāṉ taṉṉai viyantāṉ viraintu keṭum
  4. {{0648}} viraintu toḻil kēṭkum ñālam nirantu iṉitu collutal vallār+ peṟiṉ

vil [2 occ.]

  1. {{0872}} vil ēr uḻavar pakai koḷiṉum koḷḷaṟka col ēr uḻavar pakai
  2. {{0827}} col vaṇakkam oṉṉārkaṇ koḷḷaṟka vil vaṇakkam tīṅku kuṟittamaiyāṉ

vilaṅkoṭu [1 occ.]

  1. {{0410}} vilaṅkoṭu makkaḷ aṉaiyar ilaṅku nūl kaṟṟāroṭu ēṉaiyavar

vilai [1 occ.]

  1. {{0256}} tiṉaṟporuṭṭāl kollātu ulaku eṉiṉ yārum vilai+ poruṭṭāl ūṉ taruvār il

viḻikkuṅkāl [1 occ.]

  1. {{1218}} tuñcuṅkāl tōḷ mēlar āki viḻikkuṅkāl neñcattar āvar viraintu

viḻitta [1 occ.]

  1. {{0775}} viḻitta kaṇ vēl koṇṭu eṟiya aḻittu imaippiṉ ōṭṭu aṉṟō vaṉkaṇavarkku

viḻippatu [1 occ.]

  1. {{0339}} uṟaṅkuvatu pōlum cākkāṭu uṟaṅki viḻippatu pōlum piṟappu

viḻu [3 occ.]

  1. {{0363}} vēṇṭāmai aṉṉa viḻu+ celvam īṇṭu illai yāṇṭum aḵtu oppatu il
  2. {{0400}} kēṭu il viḻu+ celvam kalvi oruvaṟku māṭu alla maṟṟaiyavai
  3. {{0162}} viḻu+ pēṟṟiṉ aḵtu oppatu illai yār māṭṭum aḻukkāṟṟiṉ aṉmai peṟiṉ

viḻuṅkiyaṟṟu [1 occ.]

  1. {{0931}} vēṇṭaṟka veṉṟiṭiṉum cūtiṉai veṉṟatūum tūṇṭil poṉ mīṉ viḻuṅkiyaṟṟu

viḻuppattu [1 occ.]

  1. {{0021}} oḻukkattu nīttār perumai viḻuppattu vēṇṭum paṉuval tuṇivu

viḻuppam [1 occ.]

  1. {{0131}} oḻukkam viḻuppam taralāṉ oḻukkam uyiriṉum ōmpappaṭum

viḻuppuṇ [1 occ.]

  1. {{0776}} viḻuppuṇ paṭāta nāḷ ellām vaḻukkiṉuḷ vaikkum taṉ nāḷai eṭuttu

viḻumam [4 occ.]

  1. {{0284}} kaḷaviṉkaṇ kaṉṟiya kātal viḷaiviṉkaṇ vīyā viḻumam tarum
  2. {{0313}} ceyyāmal ceṟṟārkkum iṉṉāta ceytapiṉ uyyā viḻumam tarum
  3. {{0663}} kaṭai+ koṭka+ ceytakkatu āṇmai iṭai+ koṭkiṉ eṟṟā viḻumam tarum
  4. {{0107}} eḻumai eḻu piṟappum uḷḷuvar tamkaṇ viḻumam tuṭaittavar naṭpu

viḻumiyār [1 occ.]

  1. {{0201}} tīviṉaiyār añcār viḻumiyār añcuvar tīviṉai eṉṉum cerukku

viḻaitakaiyāṉ [1 occ.]

  1. {{0804}} viḻaitakaiyāṉ vēṇṭiyiruppar keḻutakaiyāṉ kēḷātu naṭṭār ceyiṉ

viḻaintu [1 occ.]

  1. {{1177}} uḻantu uḻantu uḷnīr aṟuka viḻaintu iḻaintu vēṇṭi avar+ kaṇṭa kaṇ

viḻaipa [1 occ.]

  1. {{0692}} maṉṉar viḻaipa viḻaiyāmai maṉṉarāṉ maṉṉiya ākkam tarum

viḻaiyappaṭupa [1 occ.]

  1. {{0810}} viḻaiyār viḻaiyappaṭupa paḻaiyārkaṇ paṇpiṉ talaippiriyātār

viḻaiyātāṉ [1 occ.]

  1. {{0629}} iṉpattuḷ iṉpam viḻaiyātāṉ tuṉpattuḷ tuṉpam uṟutal ilaṉ

viḻaiyāmai [1 occ.]

  1. {{0692}} maṉṉar viḻaipa viḻaiyāmai maṉṉarāṉ maṉṉiya ākkam tarum

viḻaiyār [2 occ.]

  1. {{0911}} aṉpiṉ viḻaiyār poruḷ viḻaiyum āytoṭiyār iṉ col iḻukku+ tarum
  2. {{0810}} viḻaiyār viḻaiyappaṭupa paḻaiyārkaṇ paṇpiṉ talaippiriyātār

viḻaiyāṉ [2 occ.]

  1. {{0628}} iṉpam viḻaiyāṉ iṭumpai iyalpu eṉpāṉ tuṉpam uṟutal ilaṉ
  2. {{0615}} iṉpam viḻaiyāṉ viṉai viḻaivāṉ taṉ kēḷir tuṉpam tuṭaittu ūṉṟum tūṇ

viḻaiyum [3 occ.]

  1. {{0911}} aṉpiṉ viḻaiyār poruḷ viḻaiyum āytoṭiyār iṉ col iḻukku+ tarum
  2. {{0809}} keṭā ar vaḻivanta kēṇmaiyār kēṇmai viṭāar viḻaiyum ulaku
  3. {{0630}} iṉṉāmai iṉpam eṉa+ koḷiṉ ākum taṉ oṉṉār viḻaiyum ciṟappu

viḻaivatūum [1 occ.]

  1. {{1036}} uḻaviṉār kaimmaṭaṅkiṉ illai viḻaivatūum viṭṭēm eṉpārkku nilai

viḻaivār [2 occ.]

  1. {{0901}} maṉai viḻaivār māṇ payaṉ eytār viṉai viḻaivār vēṇṭā+ poruḷum atu
  2. {{0901}} maṉai viḻaivār māṇ payaṉ eytār viṉai viḻaivār vēṇṭā+ poruḷum atu

viḻaivāṉ [2 occ.]

  1. {{0902}} pēṇātu peṇ viḻaivāṉ ākkam periyatōr nāṇāka nāṇu+ tarum
  2. {{0615}} iṉpam viḻaiyāṉ viṉai viḻaivāṉ taṉ kēḷir tuṉpam tuṭaittu ūṉṟum tūṇ

viḷakkam [3 occ.]

  1. {{0753}} poruḷ eṉṉum poyyā viḷakkam iruḷ aṟukkum eṇṇiya tēyattu+ ceṉṟu
  2. {{0853}} ikal eṉṉum evva nōy nīkkiṉ taval illā+ tā il viḷakkam tarum
  3. {{0601}} kuṭi eṉṉum kuṉṟā viḷakkam maṭi eṉṉum mācu ūra māyntu keṭum

viḷakku [3 occ.]

  1. {{0299}} ellā viḷakkum viḷakku alla cāṉṟōrkku+ poyyā viḷakkē viḷakku
  2. {{0299}} ellā viḷakkum viḷakku alla cāṉṟōrkku+ poyyā viḷakkē viḷakku
  3. {{1186}} viḷakku aṟṟam pārkkum iruḷēpōl koṇkaṉ muyakku aṟṟam pārkkum pacappu

viḷakkum [1 occ.]

  1. {{0299}} ellā viḷakkum viḷakku alla cāṉṟōrkku+ poyyā viḷakkē viḷakku

viḷakkē [1 occ.]

  1. {{0299}} ellā viḷakkum viḷakku alla cāṉṟōrkku+ poyyā viḷakkē viḷakku

viḷaṅkum [2 occ.]

  1. {{0717}} kaṟṟu aṟintār kalvi viḷaṅkum kacaṭu aṟa+ col terital vallār akattu
  2. {{0957}} kuṭippiṟantārkaṇ viḷaṅkum kuṟṟam vicumpiṉ matikkaṇ maṟuppōl uyarntu

viḷittaṟṟāl [1 occ.]

  1. {{0894}} kūṟṟattai+ kaiyāl viḷittaṟṟāl āṟṟuvārkku āṟṟātār iṉṉā ceyal

viḷintaṟṟu [1 occ.]

  1. {{0332}} kūttāṭṭu avaikkuḻāttaṟṟē peruñ celvam pōkkum atu viḷintaṟṟu

viḷintāriṉ [1 occ.]

  1. {{0143}} viḷintāriṉ vēṟu allar maṉṟa teḷintār il tīmai purintu oḻukuvār

viḷiyātu [1 occ.]

  1. {{0145}} eḷitu eṉa il iṟappāṉ eytum eñ ñāṉṟum viḷiyātu niṟkum paḻi

viḷiyum [1 occ.]

  1. {{1209}} viḷiyum eṉ iṉ uyir vēṟu allam eṉpār aḷi iṉmai āṟṟa niṉaintu

viḷaiyuḷum [2 occ.]

  1. {{0731}} taḷḷā viḷaiyuḷum takkārum tāḻvu ilā+ celvarum cērvatu nāṭu
  2. {{0545}} iyalpuḷi+ kōl ōccum maṉṉavaṉ nāṭṭa peyalum viḷaiyuḷum tokku

viḷaivatu [1 occ.]

  1. {{0732}} perum poruḷāṉ peṭṭakkatu āki aruṅ kēṭṭāl āṟṟa viḷaivatu nāṭu

viḷaivayiṉ [1 occ.]

  1. {{0177}} vēṇṭaṟka veḵki ām ākkam viḷaivayiṉ māṇṭaṟku aritu ām payaṉ

viḷaiviṉkaṇ [1 occ.]

  1. {{0284}} kaḷaviṉkaṇ kaṉṟiya kātal viḷaiviṉkaṇ vīyā viḻumam tarum

viḷaivu [1 occ.]

  1. {{0738}} piṇi iṉmai celvam viḷaivu iṉpam ēmam aṇi eṉpa nāṭṭiṟku iv aintu

viṟal [1 occ.]

  1. {{0180}} iṟal īṉum eṇṇātu veḵkiṉ viṟal īṉum vēṇṭāmai eṉṉum cerukku

viṟṟaṟku [1 occ.]

  1. {{1080}} eṟṟiṟku uriyar kayavar oṉṟu uṟṟakkāl viṟṟaṟku uriyar viraintu

viṟṟu [1 occ.]

  1. {{0220}} oppuraviṉāl varum kēṭu eṉiṉ aḵtu oruvaṉ viṟṟu+ kōḷ takkatu uṭaittu

viṉāy [1 occ.]

  1. {{0594}} ākkam atar viṉāy+ cellum acaivu ilā ūkkam uṭaiyāṉuḻai

viṉai [36 occ.]

  1. {{0244}} maṉ uyir ōmpi aruḷ āḷvāṟku il eṉpa taṉ uyir añcum viṉai
  2. {{0327}} taṉ uyir nīppiṉum ceyyaṟka tāṉ piṟitu iṉ uyir nīkkum viṉai
  3. {{0439}} viyavaṟka eññāṉṟum taṉṉai nayavaṟka naṉṟi payavā viṉai
  4. {{0456}} maṉam tūyārkku eccam naṉṟu ākum iṉam tūyārkku illai naṉṟu ākā viṉai
  5. {{0512}} vāri perukki vaḷam paṭuttu uṟṟavai ārāyvāṉ ceyka viṉai
  6. {{0652}} eṉṟum oruvutal vēṇṭum pukaḻoṭu naṉṟi payavā viṉai
  7. {{0656}} īṉṟāḷ paci kāṇpāṉ āyiṉum ceyyaṟka cāṉṟōr paḻikkum viṉai
  8. {{0669}} tuṉpam uṟavariṉum ceyka tuṇivu āṟṟi iṉpam payakkum viṉai
  9. {{0672}} tūṅkuka tūṅki+ ceyaṟpāla tūṅkaṟka tūṅkātu ceyyum viṉai
  10. {{0758}} kuṉṟu ēṟi yāṉai+ pōr kaṇṭaṟṟāl taṉ kaittu oṉṟu uṇṭāka+ ceyvāṉ viṉai
  11. {{0678}} viṉaiyāṉ viṉai ākki+ kōṭal naṉai kavuḷ yāṉaiyāl yāṉai yāttaṟṟu
  12. {{0904}} maṉaiyāḷai añcum maṟumai ilāḷaṉ viṉai āṇmai vīṟu eytal iṉṟu
  13. {{0675}} poruḷ karuvi kālam viṉai iṭaṉoṭu aintum iruḷ tīra eṇṇi+ ceyal
  14. {{0697}} vēṭpaṉa colli viṉai ila eññāṉṟum kēṭpiṉum collā viṭal
  15. {{0683}} nūlāruḷ nūl vallaṉ ākutal vēlāruḷ veṉṟi viṉai uraippāṉ paṇpu
  16. {{0677}} ceyviṉai ceyvāṉ ceyalmuṟai av viṉai uḷ aṟivāṉ uḷḷam koḷal
  17. {{0321}} aṟaviṉai yātu eṉiṉ kollāmai kōṟal piṟa viṉai ellām tarum
  18. {{0483}} aru viṉai eṉpa uḷavō karuviyāṉ kālam aṟintu ceyiṉ
  19. {{1268}} viṉai kalantu veṉṟīka vēntaṉ maṉai kalantu mālai ayarkam viruntu
  20. {{0612}} viṉaikkaṇ viṉaikeṭal ōmpal viṉai+ kuṟai tīrntāriṉ tīrntaṉṟu ulaku
  21. {{0367}} avāviṉai āṟṟa aṟuppiṉ tavā viṉai tāṉ vēṇṭum āṟṟāṉ varum
  22. {{0661}} viṉai+ tiṭpam eṉpatu oruvaṉ maṉa+ tiṭpam maṟṟaiya ellām piṟa
  23. {{0670}} eṉai+ tiṭpam eytiyakkaṇṇum viṉai+ tiṭpam vēṇṭārai vēṇṭātu ulaku
  24. {{0665}} vīṟu eyti māṇṭār viṉai+ tiṭpam vēntaṉkaṇ ūṟu eyti uḷḷappaṭum
  25. {{0651}} tuṇai nalam ākkam tarūum viṉai nalam vēṇṭiya ellām tarum
  26. {{0673}} ollum vāy ellām viṉai naṉṟē ollākkāl cellum vāy nōkki+ ceyal
  27. {{0516}} ceyvāṉai nāṭi viṉai nāṭi kālattōṭu eyta uṇarntu ceyal
  28. {{0674}} viṉai pakai eṉṟu iraṇṭiṉ eccam niṉaiyuṅkāl tī eccam pōla+ teṟum
  29. {{0207}} eṉai+ pakai uṟṟārum uyvar viṉai+ pakai vīyātu piṉ ceṉṟu aṭum
  30. {{0335}} nā+ ceṟṟu vikkuḷ mēlvārāmuṉ nal viṉai mēṟ ceṉṟu ceyyappaṭum
  31. {{0836}} poypaṭum oṉṟō puṉai pūṇum kai aṟiyā+ pētai viṉai mēṟkoḷiṉ
  32. {{0514}} eṉai vakaiyāṉ tēṟiyakkaṇṇum viṉai vakaiyāṉ vēṟākum māntar palar
  33. {{0471}} viṉai valiyum taṉ valiyum māṟṟāṉ valiyum tuṇai valiyum tūkki+ ceyal
  34. {{0901}} maṉai viḻaivār māṇ payaṉ eytār viṉai viḻaivār vēṇṭā+ poruḷum atu
  35. {{0615}} iṉpam viḻaiyāṉ viṉai viḻaivāṉ taṉ kēḷir tuṉpam tuṭaittu ūṉṟum tūṇ
  36. {{0819}} kaṉaviṉum iṉṉātu maṉṉō viṉai vēṟu col vēṟu paṭṭār toṭarpu

viṉaikeṭal [1 occ.]

  1. {{0612}} viṉaikkaṇ viṉaikeṭal ōmpal viṉai+ kuṟai tīrntāriṉ tīrntaṉṟu ulaku

viṉaikkaṇ [3 occ.]

  1. {{0668}} kalaṅkātu kaṇṭa viṉaikkaṇ tuḷaṅkātu tūkkam kaṭintu ceyal
  2. {{0612}} viṉaikkaṇ viṉaikeṭal ōmpal viṉai+ kuṟai tīrntāriṉ tīrntaṉṟu ulaku
  3. {{0519}} viṉaikkaṇ viṉaiyuṭaiyāṉ kēṇmai vēṟāka niṉaippāṉai nīṅkum tiru

viṉaikku [3 occ.]

  1. {{0684}} aṟivu uru ārāynta kalvi im mūṉṟaṉ ceṟivu uṭaiyāṉ celka viṉaikku
  2. {{0781}} ceyaṟku ariya yā uḷa naṭpiṉ atupōl viṉaikku ariya yā uḷa kāppu
  3. {{0518}} viṉaikku urimai nāṭiya piṉṟai avaṉai ataṟku uriyaṉ āka+ ceyal

viṉaiceyvār [1 occ.]

  1. {{0584}} viṉaiceyvār tam cuṟṟam vēṇṭātār eṉṟu āṅku aṉaivaraiyum ārāyvatu oṟṟu

viṉaiceyvāṉ [1 occ.]

  1. {{0520}} nāḷtōṟum nāṭuka maṉṉaṉ viṉaiceyvāṉ kōṭāmai+ kōṭātu ulaku

viṉaitāṉ [1 occ.]

  1. {{0515}} aṟintu āṟṟi ceykiṟpāṟku allāl viṉaitāṉ ciṟantāṉ eṉṟu ēvaṟpāṟṟu aṉṟu

viṉaipaṭu [1 occ.]

  1. {{0279}} kaṇai koṭitu yāḻ kōṭu cevvitu āṅku aṉṉa viṉaipaṭu pālāl koḷal

viṉaimāṭci [1 occ.]

  1. {{0750}} eṉai māṭcittu ākiyakkaṇṇum viṉaimāṭci illārkaṇ illatu araṇ

viṉaimukattu [1 occ.]

  1. {{0749}} muṉai mukattu māṟṟalar cāya viṉaimukattu vīṟu eyti māṇṭatu araṇ

viṉaiyar [2 occ.]

  1. {{0329}} kolai viṉaiyar ākiya mākkaḷ pulai viṉaiyar puṉmai terivār akattu
  2. {{0329}} kolai viṉaiyar ākiya mākkaḷ pulai viṉaiyar puṉmai terivār akattu

viṉaiyāṉ [3 occ.]

  1. {{1022}} āḷviṉaiyum āṉṟa aṟivum eṉa iraṇṭiṉ nīḷ viṉaiyāṉ nīḷum kuṭi
  2. {{0063}} tam poruḷ eṉpa tam makkaḷ avar poruḷ tamtam viṉaiyāṉ varum
  3. {{0678}} viṉaiyāṉ viṉai ākki+ kōṭal naṉai kavuḷ yāṉaiyāl yāṉai yāttaṟṟu

viṉaiyuṭaiyāṉ [1 occ.]

  1. {{0519}} viṉaikkaṇ viṉaiyuṭaiyāṉ kēṇmai vēṟāka niṉaippāṉai nīṅkum tiru

viṉaiyum [3 occ.]

  1. {{0491}} toṭaṅkaṟka ev viṉaiyum eḷḷaṟka muṟṟum iṭam kaṇṭapiṉ allatu
  2. {{0005}} iruḷ cēr iru viṉaiyum cērā iṟaivaṉ poruḷ cēr pukaḻ purintār māṭṭu
  3. {{0909}} aṟaviṉaiyum āṉṟa poruḷum piṟa viṉaiyum peṇ ēval ceyvārkaṇ il

vīṅkiya [1 occ.]

  1. {{1233}} taṇantamai cāla aṟivippa pōlum maṇanta nāḷ vīṅkiya tōḷ

vīṭu [1 occ.]

  1. {{0791}} nāṭātu naṭṭaliṉ kēṭu illai naṭṭapiṉ vīṭu illai naṭpu āḷpavarkku

vīyā [1 occ.]

  1. {{0284}} kaḷaviṉkaṇ kaṉṟiya kātal viḷaiviṉkaṇ vīyā viḻumam tarum

vīyātu [2 occ.]

  1. {{0208}} tīyavai ceytār keṭutal niḻal taṉṉai vīyātu aṭi uṟaintaṟṟu
  2. {{0207}} eṉai+ pakai uṟṟārum uyvar viṉai+ pakai vīyātu piṉ ceṉṟu aṭum

vīvar [1 occ.]

  1. {{0289}} aḷavu alla ceytu āṅkē vīvar kaḷavu alla maṟṟaiya tēṟṟātavar

vīḻ [1 occ.]

  1. {{0038}} vīḻ nāḷ paṭā amai naṉṟu āṟṟiṉ aḵtu oruvaṉ vāḻ nāḷ vaḻi aṭaikkum kal

vīḻappaṭāar [1 occ.]

  1. {{1194}} vīḻappaṭuvār keḻīiyilar tām vīḻvār vīḻappaṭāar eṉiṉ

vīḻappaṭuvār [1 occ.]

  1. {{1194}} vīḻappaṭuvār keḻīiyilar tām vīḻvār vīḻappaṭāar eṉiṉ

vīḻappaṭuvārkku [1 occ.]

  1. {{1193}} vīḻunar vīḻappaṭuvārkku amaiyumē vāḻunam eṉṉum cerukku

vīḻappeṟṟavar [1 occ.]

  1. {{1191}} tām vīḻvār tam vīḻappeṟṟavar peṟṟārē kāmattu+ kāḻ il kaṉi

vīḻiṉ [1 occ.]

  1. {{0016}} vicumpiṉ tuḷi vīḻiṉ allāl maṟṟu āṅkē pacum pul talai kāṇpu aritu

vīḻunar [1 occ.]

  1. {{1193}} vīḻunar vīḻappaṭuvārkku amaiyumē vāḻunam eṉṉum cerukku

vīḻunarkaṇṇē [1 occ.]

  1. {{1309}} nīrum niḻalatu iṉitē pulaviyum vīḻunarkaṇṇē iṉitu

vīḻum [3 occ.]

  1. {{1030}} iṭukkaṇ kāl koṉṟiṭa vīḻum aṭuttu ūṉṟum nal āḷ ilāta kuṭi
  2. {{1108}} vīḻum iruvarkku iṉitē vaḷi iṭai pōḻa+ paṭāa muyakku
  3. {{1123}} karumaṇiyiṉ pāvāy nī pōtāy yām vīḻum tirunutaṟku illai iṭam

vīḻtta [1 occ.]

  1. {{1251}} kāma+ kaṇicci uṭaikkum niṟai eṉṉum nāṇu+ tāḻ vīḻtta katavu

vīḻpavaḷ [1 occ.]

  1. {{1111}} nal nīrai vāḻi aṉiccamē niṉṉiṉum mel nīraḷ yām vīḻpavaḷ

vīḻvār [6 occ.]

  1. {{1192}} vāḻvārkku vāṉam payantaṟṟāl vīḻvārkku vīḻvār aḷikkum aḷi
  2. {{1191}} tām vīḻvār tam vīḻappeṟṟavar peṟṟārē kāmattu+ kāḻ il kaṉi
  3. {{1202}} eṉaittu oṉṟu iṉitēkāṇ kāmam tām vīḻvār niṉaippa varuvatu oṉṟu il
  4. {{1325}} tavaṟu ilar āyiṉum tām vīḻvār meṉ tōḷ akaṟaliṉ āṅku oṉṟu uṭaittu
  5. {{1103}} tām vīḻvār meṉ tōḷ tuyiliṉ iṉitukol tāmaraikkaṇṇāṉ ulaku
  6. {{1194}} vīḻappaṭuvār keḻīiyilar tām vīḻvār vīḻappaṭāar eṉiṉ

vīḻvāriṉ [1 occ.]

  1. {{1198}} vīḻvāriṉ iṉ col peṟāatu ulakattu vāḻvāriṉ vaṉkaṇār il

vīḻvārkku [1 occ.]

  1. {{1192}} vāḻvārkku vāṉam payantaṟṟāl vīḻvārkku vīḻvār aḷikkum aḷi

vīṟu [3 occ.]

  1. {{0904}} maṉaiyāḷai añcum maṟumai ilāḷaṉ viṉai āṇmai vīṟu eytal iṉṟu
  2. {{0749}} muṉai mukattu māṟṟalar cāya viṉaimukattu vīṟu eyti māṇṭatu araṇ
  3. {{0665}} vīṟu eyti māṇṭār viṉai+ tiṭpam vēntaṉkaṇ ūṟu eyti uḷḷappaṭum

vīṟṟirukkai [1 occ.]

  1. {{0789}} naṭpiṟku vīṟṟirukkai yātu eṉiṉ koṭpu iṉṟi ollumvāy ūṉṟum nilai

veḵkā [1 occ.]

  1. {{0179}} aṟaṉ aṟintu veḵkā aṟivu uṭaiyār+ cērum tiṟaṉ aṟintu āṅkē tiru

veḵkāmai [1 occ.]

  1. {{0178}} aḵkāmai celvattiṟku yātu eṉiṉ veḵkāmai vēṇṭum piṟaṉ kai+ poruḷ

veḵki [6 occ.]

  1. {{0173}} ciṟṟiṉpam veḵki aṟaṉ alla ceyyārē maṟṟu iṉpam vēṇṭupavar
  2. {{0177}} vēṇṭaṟka veḵki ām ākkam viḷaivayiṉ māṇṭaṟku aritu ām payaṉ
  3. {{0172}} paṭu payaṉ veḵki paḻippaṭuva ceyyār naṭuvu aṉmai nāṇupavar
  4. {{0176}} aruḷ veḵki āṟṟiṉkaṇ niṉṟāṉ poruḷ veḵki+ pollāta cūḻa keṭum
  5. {{0175}} aḵki akaṉṟa aṟivu eṉ ām yār māṭṭum veḵki veṟiya ceyiṉ
  6. {{0176}} aruḷ veḵki āṟṟiṉkaṇ niṉṟāṉ poruḷ veḵki+ pollāta cūḻa keṭum

veḵkiṉ [2 occ.]

  1. {{0171}} naṭuvu iṉṟi naṉ poruḷ veḵkiṉ kuṭi poṉṟi kuṟṟamum āṅkē tarum
  2. {{0180}} iṟal īṉum eṇṇātu veḵkiṉ viṟal īṉum vēṇṭāmai eṉṉum cerukku

veḵkutal [1 occ.]

  1. {{0174}} ilam eṉṟu veḵkutal ceyyār pulam veṉṟa puṉmai il kāṭciyavar

vekuḷāmai [2 occ.]

  1. {{0308}} iṇar eri tōyvaṉṉa iṉṉā ceyiṉum puṇariṉ vekuḷāmai naṉṟu
  2. {{1060}} irappāṉ vekuḷāmai vēṇṭum nirappu iṭumpai tāṉēyum cālum kari

vekuḷi [6 occ.]

  1. {{0526}} peruṅ koṭaiyāṉ pēṇāṉ vekuḷi avaṉiṉ maruṅku uṭaiyār mā nilattu il
  2. {{0035}} aḻukkāṟu avā vekuḷi iṉṉā+ col nāṉkum iḻukkā iyaṉṟatu aṟam
  3. {{0309}} uḷḷiya ellām uṭaṉ eytum uḷḷattāl uḷḷāṉ vekuḷi eṉiṉ
  4. {{0029}} kuṇam eṉṉum kuṉṟu ēṟi niṉṟār vekuḷi kaṇam ēyum kāttal aritu
  5. {{0864}} nīṅkāṉ vekuḷi niṟai ilaṉ eññāṉṟum yāṅkaṇum yārkkum eḷitu
  6. {{0360}} kāmam vekuḷi mayakkam ivai mūṉṟaṉ nāmam keṭa keṭum nōy

vekuḷiyiṉ [1 occ.]

  1. {{0531}} iṟanta vekuḷiyiṉ tītē ciṟanta uvakai makiḻcciyiṉ cōrvu

vekuḷiyai [1 occ.]

  1. {{0303}} maṟattal vekuḷiyai yār māṭṭum tīya piṟattal ataṉāṉ varum

vekuḷum [1 occ.]

  1. {{0870}} kallāṉ vekuḷum ciṟu poruḷ eññāṉṟum ollāṉai ollātu oḷi

veṅkōlaṉ [1 occ.]

  1. {{0563}} veruvanta ceytu oḻukum veṅkōlaṉ āyiṉ oruvantam ollai+ keṭum

veṇmai [1 occ.]

  1. {{0844}} veṇmai eṉappaṭuvatu yātu eṉiṉ oṇmai uṭaiyam yām eṉṉum cerukku

ven [1 occ.]

  1. {{0895}} yāṇṭu+ ceṉṟu yāṇṭum uḷar ākār ven tuppiṉ vēntu ceṟappaṭṭavar

veyarppa [1 occ.]

  1. {{1328}} ūṭi+ peṟukuvam kollō nutal veyarppa+ kūṭaliṉ tōṉṟiya uppu

veyil [1 occ.]

  1. {{0077}} eṉpu ilataṉai veyil pōla+ kāyumē aṉpu ilataṉai aṟam

veytu [2 occ.]

  1. {{1128}} neñcattār kātalavarāka veytu uṇṭal añcutum vēpākku aṟintu
  2. {{0569}} ceru vanta pōḻtil ciṟai ceyyā vēntaṉ veruvantu veytu keṭum

veruvanta [1 occ.]

  1. {{0563}} veruvanta ceytu oḻukum veṅkōlaṉ āyiṉ oruvantam ollai+ keṭum

veruvantu [1 occ.]

  1. {{0569}} ceru vanta pōḻtil ciṟai ceyyā vēntaṉ veruvantu veytu keṭum

verūum [1 occ.]

  1. {{0599}} pariyatu kūrṅ kōṭṭatu āyiṉum yāṉai verūum puli tākkuṟiṉ

vel [1 occ.]

  1. {{0761}} uṟuppu amaintu ūṟu añcā vel paṭai vēntaṉ veṟukkaiyuḷ ellām talai

vellal [1 occ.]

  1. {{0647}} colal vallaṉ cōrvu ilaṉ añcāṉ avaṉai ikal vellal yārkkum aritu

vellum [5 occ.]

  1. {{0481}} pakal vellum kūkaiyai+ kākkai ikal vellum vēntarkku vēṇṭum poḻutu
  2. {{0645}} colluka collai piṟitu ōr col a+ collai vellum col iṉmai aṟintu
  3. {{0769}} ciṟumaiyum cellā+ tuṉiyum vaṟumaiyum illāyiṉ vellum paṭai
  4. {{0495}} neṭum puṉaluḷ vellum mutalai aṭum puṉaliṉ nīṅkiṉ ataṉai+ piṟa
  5. {{0481}} pakal vellum kūkaiyai+ kākkai ikal vellum vēntarkku vēṇṭum poḻutu

velvatu [1 occ.]

  1. {{0748}} muṟṟu āṟṟi muṟṟiyavaraiyum paṟṟu āṟṟi paṟṟiyār velvatu araṇ

veḷippaṭum [1 occ.]

  1. {{1145}} kaḷittoṟum kaḷ uṇṭal vēṭṭaṟṟāl kāmam veḷippaṭum tōṟum iṉitu

veḷiyārmuṉ [1 occ.]

  1. {{0714}} oḷiyārmuṉ oḷḷiyar ātal veḷiyārmuṉ vāṉ cutai vaṇṇam koḷal

veḷiṟu [1 occ.]

  1. {{0503}} ariya kaṟṟu ācu aṟṟārkaṇṇum teriyuṅkāl iṉmai aritē veḷiṟu

veḷḷattu [2 occ.]

  1. {{0622}} veḷḷattu aṉaiya iṭumpai aṟivu uṭaiyāṉ uḷḷattiṉ uḷḷa keṭum
  2. {{0595}} veḷḷattu aṉaiya malar nīṭṭam māntartam uḷḷattu aṉaiyatu uyarvu

veḷḷanīr [1 occ.]

  1. {{1170}} uḷḷam pōṉṟu uḷvaḻi+ celkiṟpiṉ veḷḷanīr nīntala maṉṉō eṉ kaṇ

veṟi [1 occ.]

  1. {{1113}} muṟi mēṉi muttam muṟuval veṟi nāṟṟam vēl uṇkaṇ vēyttōḷavaṭku

veṟiya [1 occ.]

  1. {{0175}} aḵki akaṉṟa aṟivu eṉ ām yār māṭṭum veḵki veṟiya ceyiṉ

veṟukkai [2 occ.]

  1. {{0600}} uram oruvaṟku uḷḷa veṟukkai aḵtu illār maram makkaḷ ātalē vēṟu
  2. {{0971}} oḷi oruvaṟku uḷḷa veṟukkai iḷi oruvaṟku aḵtu iṟantu vāḻtum eṉal

veṟukkaiyuḷ [1 occ.]

  1. {{0761}} uṟuppu amaintu ūṟu añcā vel paṭai vēntaṉ veṟukkaiyuḷ ellām talai

veṟuttakka [1 occ.]

  1. {{0993}} uṟuppu ottal makkaḷ oppu aṉṟāl veṟuttakka paṇpu ottal oppatu ām oppu

veṟuppu [1 occ.]

  1. {{0696}} kuṟippu aṟintu kālam karuti veṟuppu ila vēṇṭupa vēṭpa+ colal

veṉṟa [1 occ.]

  1. {{0174}} ilam eṉṟu veḵkutal ceyyār pulam veṉṟa puṉmai il kāṭciyavar

veṉṟatūum [1 occ.]

  1. {{0931}} vēṇṭaṟka veṉṟiṭiṉum cūtiṉai veṉṟatūum tūṇṭil poṉ mīṉ viḻuṅkiyaṟṟu

veṉṟar [1 occ.]

  1. {{1327}} ūṭaliṉ tōṟṟavar veṉṟar atu maṉṉum kūṭaliṉ kāṇappaṭum

veṉṟi [2 occ.]

  1. {{0546}} vēl aṉṟu veṉṟi taruvatu maṉṉavaṉ kōl atūum kōṭātu eṉiṉ
  2. {{0683}} nūlāruḷ nūl vallaṉ ākutal vēlāruḷ veṉṟi viṉai uraippāṉ paṇpu

veṉṟiṭiṉum [1 occ.]

  1. {{0931}} vēṇṭaṟka veṉṟiṭiṉum cūtiṉai veṉṟatūum tūṇṭil poṉ mīṉ viḻuṅkiyaṟṟu

veṉṟīka [1 occ.]

  1. {{1268}} viṉai kalantu veṉṟīka vēntaṉ maṉai kalantu mālai ayarkam viruntu

veṉṟu [1 occ.]

  1. {{0158}} mikutiyāṉ mikkavai ceytārai+ tām tam takutiyāṉ veṉṟu viṭal

vēṭṭa [1 occ.]

  1. {{1105}} vēṭṭa poḻutiṉ avai avai pōlumē tōṭṭār katuppiṉāḷ tōḷ

vēṭṭaliṉ [1 occ.]

  1. {{0259}} avi corintu āyiram vēṭṭaliṉ oṉṟaṉ uyir cekuttu uṇṇāmai naṉṟu

vēṭṭaṟṟāl [1 occ.]

  1. {{1145}} kaḷittoṟum kaḷ uṇṭal vēṭṭaṟṟāl kāmam veḷippaṭum tōṟum iṉitu

vēṭṭuvaṉ [1 occ.]

  1. {{0274}} tavam maṟaintu allavai ceytal putalmaṟaintu vēṭṭuvaṉ puḷ cimiḻttaṟṟu

vēṭpa [3 occ.]

  1. {{0696}} kuṟippu aṟintu kālam karuti veṟuppu ila vēṇṭupa vēṭpa+ colal
  2. {{0646}} vēṭpa+ tām colli piṟar col payaṉ kōṭal māṭciyiṉ mācu aṟṟār kōḷ
  3. {{0643}} kēṭṭār+ piṇikkum takai avāy kēḷārum vēṭpa moḻivatu ām col

vēṭpaṉa [1 occ.]

  1. {{0697}} vēṭpaṉa colli viṉai ila eññāṉṟum kēṭpiṉum collā viṭal

vēṇṭa [2 occ.]

  1. {{0362}} vēṇṭuṅkāl vēṇṭum piṟavāmai maṟṟu atu vēṇṭāmai vēṇṭa varum
  2. {{0364}} tūuymai eṉpatu avā iṉmai maṟṟu atu vā aymai vēṇṭa varum

vēṇṭaṟka [2 occ.]

  1. {{0177}} vēṇṭaṟka veḵki ām ākkam viḷaivayiṉ māṇṭaṟku aritu ām payaṉ
  2. {{0931}} vēṇṭaṟka veṉṟiṭiṉum cūtiṉai veṉṟatūum tūṇṭil poṉ mīṉ viḻuṅkiyaṟṟu

vēṇṭaṟpāṟṟu [2 occ.]

  1. {{0082}} viruntu puṟattatā+ tāṉ uṇṭal cāvā maruntu eṉiṉum vēṇṭaṟpāṟṟu aṉṟu
  2. {{0871}} pakai eṉṉum paṇpu ilataṉai oruvaṉ nakaiyēyum vēṇṭaṟpāṟṟu aṉṟu

vēṇṭā [8 occ.]

  1. {{1003}} īṭṭam ivaṟi icai vēṇṭā āṭavar tōṟṟam nilakku+ poṟai
  2. {{0785}} puṇarcci paḻakutal vēṇṭā uṇarccitāṉ naṭpu ām kiḻamai tarum
  3. {{0777}} cuḻalum icai vēṇṭi vēṇṭā uyirār kaḻal yāppu+ kārikai nīrttu
  4. {{0280}} maḻittalum nīṭṭalum vēṇṭā ulakam paḻittatu oḻittu viṭiṉ
  5. {{0497}} añcāmai allāl tuṇai vēṇṭā eñcāmai eṇṇi iṭattāṉ ceyiṉ
  6. {{0211}} kaimmāṟu vēṇṭā kaṭappāṭu mārimāṭṭu eṉ āṟṟum kollō ulaku
  7. {{0037}} aṟattu āṟu itu eṉa vēṇṭā civikai poṟuttāṉoṭu ūrntāṉiṭai
  8. {{0901}} maṉai viḻaivār māṇ payaṉ eytār viṉai viḻaivār vēṇṭā+ poruḷum atu

vēṇṭātār [2 occ.]

  1. {{0922}} uṇṇaṟka kaḷḷai uṇil uṇka cāṉṟōrāṉ eṇṇappaṭa vēṇṭātār
  2. {{0584}} viṉaiceyvār tam cuṟṟam vēṇṭātār eṉṟu āṅku aṉaivaraiyum ārāyvatu oṟṟu

vēṇṭātāṉ [2 occ.]

  1. {{0206}} tī+ pāla tāṉ piṟarkaṇ ceyyaṟka nōy+ pāla taṉṉai aṭal vēṇṭātāṉ
  2. {{0163}} aṟaṉ ākkam vēṇṭātāṉ eṉpāṉ piṟaṉ ākkam pēṇatu aḻukkaṟuppāṉ

vēṇṭātu [2 occ.]

  1. {{0670}} eṉai+ tiṭpam eytiyakkaṇṇum viṉai+ tiṭpam vēṇṭārai vēṇṭātu ulaku
  2. {{1037}} toṭi+ puḻuti kaḵcā uṇakkiṉ piṭittu eruvum vēṇṭātu cāla+ paṭum

vēṇṭāmai [4 occ.]

  1. {{0363}} vēṇṭāmai aṉṉa viḻu+ celvam īṇṭu illai yāṇṭum aḵtu oppatu il
  2. {{0004}} vēṇṭutal vēṇṭāmai illāṉ aṭi cērntārkku yāṇṭum iṭumpai ila
  3. {{0180}} iṟal īṉum eṇṇātu veḵkiṉ viṟal īṉum vēṇṭāmai eṉṉum cerukku
  4. {{0362}} vēṇṭuṅkāl vēṇṭum piṟavāmai maṟṟu atu vēṇṭāmai vēṇṭa varum

vēṇṭārai [1 occ.]

  1. {{0670}} eṉai+ tiṭpam eytiyakkaṇṇum viṉai+ tiṭpam vēṇṭārai vēṇṭātu ulaku

vēṇṭāvām [1 occ.]

  1. {{0942}} maruntu eṉa vēṇṭāvām yākkaikku aruntiyatu aṟṟatu pōṟṟi uṇiṉ

vēṇṭi [4 occ.]

  1. {{1177}} uḻantu uḻantu uḷnīr aṟuka viḻaintu iḻaintu vēṇṭi avar+ kaṇṭa kaṇ
  2. {{1256}} ceṟṟavarpiṉ cēṟal vēṇṭi aḷittu arō eṟṟu eṉṉai uṟṟa tuyar
  3. {{0263}} tuṟantārkku+ tuppuravu vēṇṭi maṟantārkol maṟṟaiyavarkaḷ tavam
  4. {{0777}} cuḻalum icai vēṇṭi vēṇṭā uyirār kaḻal yāppu+ kārikai nīrttu

vēṇṭiya [3 occ.]

  1. {{0343}} aṭal vēṇṭum aintaṉ pulattai viṭal vēṇṭum vēṇṭiya ellām oruṅku
  2. {{0651}} tuṇai nalam ākkam tarūum viṉai nalam vēṇṭiya ellām tarum
  3. {{0265}} vēṇṭiya vēṇṭiyāṅku eytalāṉ cey tavam īṇṭu muyalappaṭum

vēṇṭiyāṅku [1 occ.]

  1. {{0265}} vēṇṭiya vēṇṭiyāṅku eytalāṉ cey tavam īṇṭu muyalappaṭum

vēṇṭiyiruppar [1 occ.]

  1. {{0804}} viḻaitakaiyāṉ vēṇṭiyiruppar keḻutakaiyāṉ kēḷātu naṭṭār ceyiṉ

vēṇṭiṉ [8 occ.]

  1. {{0893}} keṭal vēṇṭiṉ kēḷātu ceyka aṭal vēṇṭiṉ āṟṟupavarkaṇ iḻukku
  2. {{0342}} vēṇṭiṉ uṇṭāka+ tuṟakka tuṟantapiṉ īṇṭu iyaṟpāla pala
  3. {{0893}} keṭal vēṇṭiṉ kēḷātu ceyka aṭal vēṇṭiṉ āṟṟupavarkaṇ iḻukku
  4. {{1150}} tām vēṇṭiṉ nalkuvar kātalar yām vēṇṭum kauvai eṭukkum iv ūr
  5. {{0960}} nalam vēṇṭiṉ nāṇ uṭaimai vēṇṭum kulam vēṇṭiṉ vēṇṭuka yārkkum paṇivu
  6. {{1062}} irantum uyir vāḻtal vēṇṭiṉ parantu keṭuka ulaku iyaṟṟiyāṉ
  7. {{0154}} niṟai uṭaimai nīṅkāmai vēṇṭiṉ poṟai uṭaimai pōṟṟi oḻukappaṭum
  8. {{0960}} nalam vēṇṭiṉ nāṇ uṭaimai vēṇṭum kulam vēṇṭiṉ vēṇṭuka yārkkum paṇivu

vēṇṭuka [1 occ.]

  1. {{0960}} nalam vēṇṭiṉ nāṇ uṭaimai vēṇṭum kulam vēṇṭiṉ vēṇṭuka yārkkum paṇivu

vēṇṭuṅkāl [1 occ.]

  1. {{0362}} vēṇṭuṅkāl vēṇṭum piṟavāmai maṟṟu atu vēṇṭāmai vēṇṭa varum

vēṇṭutal [1 occ.]

  1. {{0004}} vēṇṭutal vēṇṭāmai illāṉ aṭi cērntārkku yāṇṭum iṭumpai ila

vēṇṭupa [1 occ.]

  1. {{0696}} kuṟippu aṟintu kālam karuti veṟuppu ila vēṇṭupa vēṭpa+ colal

vēṇṭupavar [6 occ.]

  1. {{0173}} ciṟṟiṉpam veḵki aṟaṉ alla ceyyārē maṟṟu iṉpam vēṇṭupavar
  2. {{0320}} nōy ellām nōy ceytār mēlavām nōy ceyyār nōy iṉmai vēṇṭupavar
  3. {{0562}} kaṭitu ōcci mella eṟika neṭitu ākkam nīṅkāmai vēṇṭupavar
  4. {{0580}} peya+ kaṇṭum nañcu uṇṭu amaivar nayattakka nākarikam vēṇṭupavar
  5. {{0602}} maṭiyai maṭiyā oḻukal kuṭiyai+ kuṭiyāka vēṇṭupavar
  6. {{0962}} cīriṉum cīr alla ceyyārē cīroṭu pērāṇmai vēṇṭupavar

vēṇṭum [21 occ.]

  1. {{0367}} avāviṉai āṟṟa aṟuppiṉ tavā viṉai tāṉ vēṇṭum āṟṟāṉ varum
  2. {{0963}} perukkattu vēṇṭum paṇital ciṟiya curukkattu vēṇṭum uyarvu
  3. {{0667}} uruvu kaṇṭu eḷḷāmai vēṇṭum uruḷ perun tērkku accu āṇi aṉṉār uṭaittu
  4. {{0343}} aṭal vēṇṭum aintaṉ pulattai viṭal vēṇṭum vēṇṭiya ellām oruṅku
  5. {{0653}} ōotal vēṇṭum oḷi māḻkum ceyviṉai āatum eṉṉumavar
  6. {{0960}} nalam vēṇṭiṉ nāṇ uṭaimai vēṇṭum kulam vēṇṭiṉ vēṇṭuka yārkkum paṇivu
  7. {{1150}} tām vēṇṭiṉ nalkuvar kātalar yām vēṇṭum kauvai eṭukkum iv ūr
  8. {{0538}} pukaḻntavai pōṟṟi+ ceyal vēṇṭum ceyyātu ikaḻntārkku eḻumaiyum il
  9. {{0794}} kuṭi+ piṟantu taṉkaṇ paḻi nāṇuvāṉai+ koṭuttum koḷal vēṇṭum naṭpu
  10. {{1060}} irappāṉ vekuḷāmai vēṇṭum nirappu iṭumpai tāṉēyum cālum kari
  11. {{0963}} perukkattu vēṇṭum paṇital ciṟiya curukkattu vēṇṭum uyarvu
  12. {{0021}} oḻukkattu nīttār perumai viḻuppattu vēṇṭum paṉuval tuṇivu
  13. {{1282}} tiṉai+ tuṇaiyum ūṭāmai vēṇṭum paṉai tuṇaiyum kāmam niṟaiya variṉ
  14. {{0362}} vēṇṭuṅkāl vēṇṭum piṟavāmai maṟṟu atu vēṇṭāmai vēṇṭa varum
  15. {{0178}} aḵkāmai celvattiṟku yātu eṉiṉ veḵkāmai vēṇṭum piṟaṉ kai+ poruḷ
  16. {{0316}} iṉṉā eṉa+ tāṉ uṇarntavai tuṉṉāmai vēṇṭum piṟaṉkaṇ ceyal
  17. {{0652}} eṉṟum oruvutal vēṇṭum pukaḻoṭu naṉṟi payavā viṉai
  18. {{0257}} uṇṇāmai vēṇṭum pulāal piṟitu oṉṟaṉ puṇ atu uṇarvār+ peṟiṉ
  19. {{0611}} arumai uṭaittu eṉṟu acāvāmai vēṇṭum perumai muyaṟci tarum
  20. {{0481}} pakal vellum kūkaiyai+ kākkai ikal vellum vēntarkku vēṇṭum poḻutu
  21. {{0343}} aṭal vēṇṭum aintaṉ pulattai viṭal vēṇṭum vēṇṭiya ellām oruṅku

vēṇṭuvāṉ [1 occ.]

  1. {{0281}} eḷḷāmai vēṇṭuvāṉ eṉpāṉ eṉaittu oṉṟum kaḷḷāmai kākka taṉ neñcu

vēntar [1 occ.]

  1. {{0691}} akalātu aṇukātu tī+ kāyvār pōlka ikal vēntar+ cērntu oḻukuvār

vēntarkku [3 occ.]

  1. {{0689}} viṭu māṟṟam vēntarkku uraippāṉ vaṭu māṟṟam vāy cōrā vaṉkaṇavaṉ
  2. {{0390}} koṭai aḷi ceṅkōl kuṭi ōmpal nāṉkum uṭaiyāṉ ām vēntarkku oḷi
  3. {{0481}} pakal vellum kūkaiyai+ kākkai ikal vellum vēntarkku vēṇṭum poḻutu

vēntaṟku [1 occ.]

  1. {{0382}} añcāmai īkai aṟivu ūkkam in nāṉkum eñcāmai vēntaṟku iyalpu

vēntaṉ [13 occ.]

  1. {{0567}} kaṭu moḻiyum kaiyikanta taṇṭamum vēntaṉ aṭu muraṇ tēykkum aram
  2. {{0557}} tuḷi iṉmai ñālattiṟku eṟṟu aṟṟē vēntaṉ aḷi iṉmai vāḻum uyirkku
  3. {{0530}} uḻai+ pirintu kāraṇattiṉ vantāṉai vēntaṉ iḻaittu iruntu eṇṇi+ koḷal
  4. {{0564}} iṟai kaṭiyaṉ eṉṟu uraikkum iṉṉā+ col vēntaṉ uṟai kaṭuki ollai+ keṭum
  5. {{0389}} cevi kaippa+ coṟ poṟukkum paṇpuṭai vēntaṉ kavikaikkīḻ+ taṅkum ulaku
  6. {{0568}} iṉattu āṟṟi eṇṇāta vēntaṉ ciṉattu āṟṟi+ cīṟiṉ ciṟukum tiru
  7. {{0549}} kuṭi puṟaṅkāttu ōmpi kuṟṟam kaṭital vaṭu aṉṟu vēntaṉ toḻil
  8. {{0582}} ellārkkum ellām nikaḻpavai eññāṉṟum vallaṟital vēntaṉ toḻil
  9. {{0756}} uṟu poruḷum ulku poruḷum taṉ oṉṉār+ teṟu poruḷum vēntaṉ poruḷ
  10. {{1268}} viṉai kalantu veṉṟīka vēntaṉ maṉai kalantu mālai ayarkam viruntu
  11. {{0528}} potu nōkkāṉ vēntaṉ varicaiyā nōkkiṉ atu nōkki vāḻvār palar
  12. {{0569}} ceru vanta pōḻtil ciṟai ceyyā vēntaṉ veruvantu veytu keṭum
  13. {{0761}} uṟuppu amaintu ūṟu añcā vel paṭai vēntaṉ veṟukkaiyuḷ ellām talai

vēntaṉum [1 occ.]

  1. {{0899}} ēntiya koḷkaiyār cīṟiṉ iṭai murintu vēntaṉum vēntu keṭum

vēntaṉkaṇ [1 occ.]

  1. {{0665}} vīṟu eyti māṇṭār viṉai+ tiṭpam vēntaṉkaṇ ūṟu eyti uḷḷappaṭum

vēntu [8 occ.]

  1. {{0551}} kolai mēṟkoṇṭāriṉ koṭitē alai mēṟkoṇṭu allavai ceytu oḻukum vēntu
  2. {{0561}} takkāṅku nāṭi talaiccellā vaṇṇattāl ottāṅku oṟuppatu vēntu
  3. {{0740}} āṅku amaivu eytiyakkaṇṇum payam iṉṟē vēntu amaivu illāta nāṭu
  4. {{0735}} pal kuḻuvum pāḻceyyum uṭpakaiyum vēntu alaikkum kol kuṟumpum illatu nāṭu
  5. {{0681}} aṉpu uṭaimai āṉṟa kuṭippiṟattal vēntu avām paṇpu uṭaimai tūtu uraippāṉ
  6. {{0550}} kolaiyiṉ koṭiyārai vēntu oṟuttal paiṅkūḻ kaḷai kaṭṭataṉoṭu nēr
  7. {{0899}} ēntiya koḷkaiyār cīṟiṉ iṭai murintu vēntaṉum vēntu keṭum
  8. {{0895}} yāṇṭu+ ceṉṟu yāṇṭum uḷar ākār ven tuppiṉ vēntu ceṟappaṭṭavar

vēpākku [1 occ.]

  1. {{1128}} neñcattār kātalavarāka veytu uṇṭal añcutum vēpākku aṟintu

vēyttōḷavaṭku [1 occ.]

  1. {{1113}} muṟi mēṉi muttam muṟuval veṟi nāṟṟam vēl uṇkaṇ vēyttōḷavaṭku

vērār [1 occ.]

  1. {{0487}} poḷḷeṉa āṅkē puṟam vērār kālam pārttu uḷ vērppar oḷḷiyavar

vērppar [1 occ.]

  1. {{0487}} poḷḷeṉa āṅkē puṟam vērār kālam pārttu uḷ vērppar oḷḷiyavar

vēl [7 occ.]

  1. {{0546}} vēl aṉṟu veṉṟi taruvatu maṉṉavaṉ kōl atūum kōṭātu eṉiṉ
  2. {{0500}} kāl āḻ kaḷariṉ nari aṭum kaṇ añcā vēl āḷ mukatta kaḷiṟu
  3. {{1113}} muṟi mēṉi muttam muṟuval veṟi nāṟṟam vēl uṇkaṇ vēyttōḷavaṭku
  4. {{0772}} kāṉa muyal eyta ampiṉil yāṉai piḻaitta vēl ēntal iṉitu
  5. {{0774}} kai vēl kaḷiṟṟeṭu pōkki varupavaṉ mey vēl paṟiyā nakum
  6. {{0775}} viḻitta kaṇ vēl koṇṭu eṟiya aḻittu imaippiṉ ōṭṭu aṉṟō vaṉkaṇavarkku
  7. {{0774}} kai vēl kaḷiṟṟeṭu pōkki varupavaṉ mey vēl paṟiyā nakum

vēlāruḷ [1 occ.]

  1. {{0683}} nūlāruḷ nūl vallaṉ ākutal vēlāruḷ veṉṟi viṉai uraippāṉ paṇpu

vēli [1 occ.]

  1. {{1016}} nāṇ vēli koḷḷātu maṉṉō viyal ñālam pēṇalar mēlāyavar

vēlainī [1 occ.]

  1. {{1221}} mālaiyō allai maṇantār uyir uṇṇum vēlainī vāḻi poḻutu

vēloṭu [1 occ.]

  1. {{0552}} vēloṭu niṉṟāṉiṭu eṉṟatu pōlum kōloṭu niṉṟāṉ iravu

vēḷāṇmai [4 occ.]

  1. {{0613}} tāḷāṇmai eṉṉum takaimaikkaṇ taṅkiṟṟē vēḷāṇmai eṉṉum cerukku
  2. {{0081}} iruntu ōmpi il vāḻvatu ellām viruntu ōmpi vēḷāṇmai ceytaṟporuṭṭu
  3. {{0212}} tāḷ āṟṟi+ tanta poruḷ ellām takkārkku vēḷāṇmai ceytaṟporuṭṭu
  4. {{0614}} tāḷāṇmai illātāṉ vēḷāṇmai pēṭi kai vāḷ āṇmai pōla keṭum

vēḷvi [2 occ.]

  1. {{0088}} parintu ōmpi paṟṟu aṟṟēm eṉpar viruntu ōmpi vēḷvi talaippaṭātār
  2. {{0087}} iṉai+ tuṇaittu eṉpatu oṉṟu illai viruntiṉ tuṇai+ tuṇai vēḷvi+ payaṉ

vēṟāka [1 occ.]

  1. {{0519}} viṉaikkaṇ viṉaiyuṭaiyāṉ kēṇmai vēṟāka niṉaippāṉai nīṅkum tiru

vēṟākum [1 occ.]

  1. {{0514}} eṉai vakaiyāṉ tēṟiyakkaṇṇum viṉai vakaiyāṉ vēṟākum māntar palar

vēṟu [11 occ.]

  1. {{0374}} iru vēṟu ulakattu iyaṟkai tiṟu vēṟu teḷḷiyar ātalum vēṟu
  2. {{0600}} uram oruvaṟku uḷḷa veṟukkai aḵtu illār maram makkaḷ ātalē vēṟu
  3. {{0704}} kuṟittatu kūṟāmai+ koḷvāroṭu ēṉai uṟuppu ōraṉaiyarāl vēṟu
  4. {{1012}} ūṇ uṭai eccam uyirkku ellām vēṟu alla nāṇ uṭaimai māntar ciṟappu
  5. {{1209}} viḷiyum eṉ iṉ uyir vēṟu allam eṉpār aḷi iṉmai āṟṟa niṉaintu
  6. {{0926}} tuñciṉār cettāriṉ vēṟu allar eññāṉṟum nañcu uṇpār kaḷ uṇpavar
  7. {{0143}} viḷintāriṉ vēṟu allar maṉṟa teḷintār il tīmai purintu oḻukuvār
  8. {{0374}} iru vēṟu ulakattu iyaṟkai tiṟu vēṟu teḷḷiyar ātalum vēṟu
  9. {{0819}} kaṉaviṉum iṉṉātu maṉṉō viṉai vēṟu col vēṟu paṭṭār toṭarpu
  10. {{0374}} iru vēṟu ulakattu iyaṟkai tiṟu vēṟu teḷḷiyar ātalum vēṟu
  11. {{0819}} kaṉaviṉum iṉṉātu maṉṉō viṉai vēṟu col vēṟu paṭṭār toṭarpu

vēṟupaṭum [1 occ.]

  1. {{0822}} iṉam pōṉṟu iṉam allār kēṇmai makaḷir maṉam pōla vēṟupaṭum

vēṟṟumaiyāṉ [1 occ.]

  1. {{0972}} piṟappu okkum ellā uyirkkum ciṟappu ovvā ceytoḻil vēṟṟumaiyāṉ

vaikalum [1 occ.]

  1. {{0083}} varu viruntu vaikalum ōmpuvāṉ vāḻakkai paruvantu pāḻpaṭutal iṉṟu

vaikkappaṭum [4 occ.]

  1. {{0050}} vaiyattuḷ vāḻvāṅku vāḻpavaṉ vāṉ uṟaiyum teyvattuḷ vaikkappaṭum
  2. {{0214}} ottatu aṟivāṉ uyir vāḻvāṉ maṟṟaiyāṉ cettāruḷ vaikkappaṭum
  3. {{0388}} muṟai ceytu kāppāṟṟum maṉṉavaṉ makkaṭku iṟai eṉṟu vaikkappaṭum
  4. {{0850}} ulakattār uṇṭu eṉpatu il eṉpāṉ vaiyattu alakaiyā vaikkappaṭum

vaikkum [1 occ.]

  1. {{0776}} viḻuppuṇ paṭāta nāḷ ellām vaḻukkiṉuḷ vaikkum taṉ nāḷai eṭuttu

vaittaṟṟāl [1 occ.]

  1. {{0840}} kaḻāa+ kāl paḷḷiyuḷ vaittaṟṟāl cāṉṟōr kuḻā attu+ pētai pukal

vaittāṉ [1 occ.]

  1. {{1001}} vaittāṉ vāy cāṉṟa perum poruḷ aḵtu uṇṇāṉ cettāṉ ceyakkiṭantatu il

vaittu [2 occ.]

  1. {{0228}} īttu uvakkum iṉpam aṟiyārkol tām uṭaimai vaittu iḻakkum vaṉ kaṇavar
  2. {{1269}} oru nāḷ eḻu nāḷpōl cellum cēṇ ceṉṟār varu nāḷ vaittu ēṅkupavarkku

vaittūṟu [1 occ.]

  1. {{0435}} varum muṉṉar+ kāvātāṉ vāḻkkai eri muṉṉar vaittūṟu pōla keṭum

vaippar [1 occ.]

  1. {{0155}} oṟuttārai oṉṟāka vaiyārē vaippar poṟuttārai+ poṉpōl potintu

vaippil [1 occ.]

  1. {{0149}} nalakku uriyār yār eṉiṉ nāma nīr vaippil piṟaṟku uriyāḷ tōḷ tōyātār

vaippiṟku [1 occ.]

  1. {{0024}} uraṉ eṉṉum tōṭṭiyāṉ ōr aintum kāppāṉ vāṉ eṉṉum vaippiṟku ōr vittu

vaippu [1 occ.]

  1. {{0226}} aṟṟār aḻi paci tīrttal aḵtu oruvaṉ peṟṟāṉ poruḷ vaippu uḻi

vaiyakattu [2 occ.]

  1. {{0075}} aṉpuṟṟu amarnta vaḻakku eṉpa vaiyakattu iṉpuṟṟār eytum ciṟappu
  2. {{1055}} karappu ilār vaiyakattu uṇmaiyāṉ kaṇ niṉṟu irappavar mēṟkoḷvatu

vaiyakam [1 occ.]

  1. {{0547}} iṟai kākkum vaiyakam ellām avaṉai muṟai kākkum muṭṭā+ ceyiṉ

vaiyakamum [1 occ.]

  1. {{0101}} ceyyāmal ceyta utavikku vaiyakamum vāṉakamum āṟṟal aritu

vaiyakku [1 occ.]

  1. {{0701}} kūṟāmai nōkki kuṟippu aṟivāṉ eññāṉṟum māṟā nīr vaiyakku aṇi

vaiyattārkku [1 occ.]

  1. {{0238}} vacai eṉpa vaiyattārkku ellām icai eṉṉum eccam peṟāa viṭiṉ

vaiyattiṉ [1 occ.]

  1. {{0353}} aiyattiṉ nīṅki+ teḷintārkku vaiyattiṉ vāṉam naṇiyatu uṭaittu

vaiyattu [2 occ.]

  1. {{0850}} ulakattār uṇṭu eṉpatu il eṉpāṉ vaiyattu alakaiyā vaikkappaṭum
  2. {{0022}} tuṟantār perumai tuṇai+ kūṟiṉ vaiyattu iṟantārai eṇṇikkoṇṭaṟṟu

vaiyattuḷ [1 occ.]

  1. {{0050}} vaiyattuḷ vāḻvāṅku vāḻpavaṉ vāṉ uṟaiyum teyvattuḷ vaikkappaṭum

vaiyam [1 occ.]

  1. {{0189}} aṟaṉ nōkki āṟṟum kol vaiyam puṟaṉ nōkki+ puṉ col uraippāṉ poṟai

vaiyātu [2 occ.]

  1. {{0117}} keṭuvāka vaiyātu ulakam naṭuvāka naṉṟikkaṇ taṅkiyāṉ tāḻvu
  2. {{0841}} aṟivu iṉmai iṉmaiyuḷ iṉmai piṟitu iṉmai iṉmaiyā vaiyātu ulaku

vaiyārē [1 occ.]

  1. {{0155}} oṟuttārai oṉṟāka vaiyārē vaippar poṟuttārai+ poṉpōl potintu

1 TOTAL WORDS READ = 11468 TOTAL WORDS SELECTED = 11468 TOTAL WORDS PICKED = 11468 TOTAL WORDS SAMPLED = 11468 TOTAL WORDS KEPT = 11468 TOTAL VOCABULARY = 4900