kaḷaviyal eṉṟa iṟaiyaṉār akapporuḷ

((latest modification of master file IRAI.PDY stored in AA\AKAM\UTF2PDY\IRAI.pdy))

((original file preparation based on AA\ILAKKANM\IRAI.pdy))

((latest modification: 2005 may 26th))

((Original text entry done based on the kaḻakam edition))

((References are given to the 208 pages of this edition (copy dated 1976))


R 55,T 5

{{iṟai: Page 1}}


((kaḷaviyal eṉṟa iṟaiyaṉār akapporuḷ))

((1. kaḷavu))

{S IA_1}

aṉpiṉ aim^ tiṇai+ kaḷavu* eṉappaṭuvatu
antaṇar aru-maṟai maṉṟal eṭṭiṉuḷ
kantaruva vaḻakkam eṉmaṉār pulavar.

{{C URAI}} eṉpatu cūttiram.

((pāyiram))

e+ nūl uraippiṉum a+ nūṟku+ pāyiram uraittuuraikkaṟpāṟṟu.

eṉṉai,

{{C CITA}}
`āyira mukattāṉ akaṉṟatu* āyiṉum
pāyiram illatu paṉuval aṉṟu* ē'

{{C URAI}} eṉpatu* ākalāṉ -um,

{{C CITA}}
`paru+-poruṭṭu* ākiya pāyiram^ kēṭṭārkku
nuṇ-poruṭṭu* ākiya nūl iṉitu viḷaṅkum'

{{C URAI}} eṉpatu* ākalāṉ -um, pāyiram uraittu uraikka eṉpatumarapu.

eṉ pōla ~ō eṉiṉ,

{{C CITA}}
`koḻu+ ceṉṟa-vaḻi+ tuṉṉūci iṉitu cellumatu pōla'

{{C URAI}} eṉpatu.

((potuppāyiram ciṟappuppāyiram))

a+ pāyiram^ tāṉ iru-vakai+_paṭum, potu+-pāyiram -umciṟappu+-pāyiram -um eṉa. avaṟṟu* -uḷ potu+-pāyirameṉpatu ellā nūl-mukattu* -um uraikka+ -paṭuvatu;ciṟappu+-pāyiram eṉpatu taṉṉāl uraikka+ -paṭum nūṟkuiṉṟiyamaiyātatu.


{{iṟai: Page 2}}


((pāyirattiṉ iṉṟiyamaiyāmai))

pāyiram eṉṟa coṟku+ poruḷ yātu* -ō eṉiṉ, puṟavuraieṉṟavāṟu. āyiṉ, nūl kēṭpāṉ pukuntu* -ē nūl kēḷātupuṟavurai kēṭṭu eṉ payaṉ eṉiṉ, nūṟku+ puṟaṉ -ākavaittum nūṟku iṉṟiyamaiyātatu, ātaliṉ eṉka. eṉ pōla -~ōeṉiṉ, karu ~amainta mā-nakarkku uruvu* amaintavāyil-māṭam pōla -~um, aḷappu* ariya ākāyattiṟkuviḷakkam ākiya tiṅkaḷ -um ñāyiṟu* -um pōla -~um, takaimāṇṭa neṭum^-cuvarkku vakai māṇṭa pāvai pōla -~umeṉpatu. ākaliṉ pāyiram^ kēṭṭu* -ē nūl kēṭka+ -paṭum.

((potuppāyiram))

avaṟṟu* -uḷ, a+ potu+-pāyiram^ tāṉnāṉku-vakai+_paṭum: avai, īvōṉ taṉmai -~um, ītaliyaṟkai -~um, koḷvōṉ taṉmai -~um, kōṭal marapu* -umeṉa.

eṉṉai,

{{C CITA}}
`īvōṉ taṉmai ~ītal iyaṟkai
koḷvōṉ taṉmai kōṭal marapu* eṉa
īriraṇṭu* eṉpa potuviṉ iyaṟkai'

{{C URAI}} eṉpatu* ākaliṉ, īvōṉ taṉmai eṉpatu -- āciriyaṉatu taṉmai eṉṟavāṟu; ītal iyaṟkai eṉpatu -- avaṉ uraikkum muṟaimai eṉṟavāṟu; koḷvōṉ taṉmai eṉpatu -- māṇākkaṉatu taṉmai eṉṟavāṟu; kōṭal marapu eṉpatu -- avaṉ kēṭkum muṟaimai eṉṟavāṟu. avai -~ellām virittu* uraippiṉ+ perukum; virinta nūliṟkaṇṭu-koḷka.

((ciṟappuppāyiram))

iṉi+ ciṟappu+-pāyiram eṭṭu-vakai+_paṭum. avai yāvai-~ō eṉiṉ, ākkiyōṉ peyar -um, vaḻi -~um, ellai -~um, //


{{iṟai: Page 3}}


// nūṟ-peyar -um, yāppu* -um, nutaliya poruḷ -um,kēṭpōr -um, payaṉ -um eṉa ivai. eṉṉai,

{{C CITA}}
`ākkiyōṉ peyar ē vaḻi ~ē ~ellai
nūṟ-peyar yāppu* ē nutaliya-poruḷ -ē
kēṭpōr payaṉōṭu* āy eṇ poruḷ -um
vāyppa+ kāṭṭal pāyirattu* iyalpu* -ē'

{{C URAI}} eṉṟār ākaliṉ. ivaṟṟoṭu, kālam -um kaḷaṉ -um kāraṇam -um kūṭṭi+patiṉoṉṟu eṉpār -um uḷar; eṉṉai,

{{C CITA}}
`kālam^ kaḷaṉ -ē kāraṇam eṉṟu* i+
mū-vakai ~ēṟṟi moḻinar -um uḷar -ē'

{{C URAI}} eṉṟār ākaliṉ.

ākkiyōṉ peyar eṉpatu -- nūl ceyta āciriyaṉ peyareṉṟavāṟu; i+ nūl ceytār yār -ō eṉiṉ, mālvarai puraiyummāṭakkūṭal ālavāyiṟ pālpurai pacuṅkatir+kuḻavittiṅkaḷai+ kuṟuṅkaṇṇi ~āka ~uṭaiya aḻal avir cōtiaru-maṟai+ kaṭavuḷ eṉpatu.

vaḻi eṉpatu -- i+ nūl iṉṉataṉ vaḻittu eṉpatu. itu,&viṉaiyiṉ* ^nīṅki viḷaṅkiya aṟiviṉ muṉaivaṉāṉ+#(([TP_IX_96mr])) ceyyappaṭṭatu* ākalāṉ vaḻinūl eṉṟucolla+ -paṭātu, mutaṉūl eṉa+ -paṭum eṉpatu.

ellai eṉpatu -- i+ nūl iṉṉa ellai ~-uḷ naṭakkumeṉpatu. i+ nūl ev= ellai ~-uḷ naṭakkum -ō eṉiṉ, vaṭakkuvēṅkaṭam, teṟku+ kumari, kiḻakku* -um mēṟku* -um^ kaṭalellai -~āka naṭakkum eṉpatu. eṉṉai,

{{C CITA}}
`vaṭakku* um^ teṟku* um^ kuṭakku* um^ kuṇakku* um
vēṅkaṭam kumari tīmpuṉal+ pauvam eṉṟu*
a+ nāṉku* ellai akavayiṉ+ kiṭanta
nūlatiṉ muṟai ~ē vālitiṉ virippiṉ'
(([kākkaipāṭiṉiyam]))

{{C URAI}} eṉa ~um,

{{C CITA}}
`vaṭavēṅkaṭam teṉkumari
āyiṭai+
tamiḻkūṟu nallulakattu'
(([tolkāppiyam, ciṟappu pāyiram_1/2/3]))


{{iṟai: Page 4}}


{{C URAI}} eṉa ~um kākkaipāṭiṉiyār -um tolkāppiyaṉār -um coṉṉārākaliṉ eṉpatu.

nūṟ-peyar eṉpatu -- nūlatu peyar eṉṟavāṟu. nūlpeyar-peṟum -iṭattu+ pal vikaṟpattāṉ+ peyar-peṟum;eṉṉai, ceytāṉāṉ+ peyar-peṟutal -um, ceyvittāṉāṉ+peyar-peṟutal -um, iṭu-kuṟiyāṉ+ peyar-peṟutal -um,aḷaviṉāṉ+ peyar-peṟutal -um, ciṟappiṉāṉ+ peyar-peṟutal-um eṉka.

ceytāṉāṉ+ peyarpeṟṟaṉa; akattiyam, tolkāppiyam eṉaivai. ceyvittāṉāṉ+ peyarpeṟṟaṉa: nikaṇṭu nūl, kalaikkōṭṭu+taṇṭu eṉa ivai. aḷaviṉāṉ+ peyarpeṟṟatu: paṉṉirupaṭalam eṉpatu. ciṟappiṉāṉ+ peyarpeṟṟatu: kaḷaviyal eṉpatu; eṉṉai,kaḷavu kaṟpu eṉṉum^ kaikōḷ iraṇṭaṉ -uḷ kaḷaviṉai+ciṟappu* uṭaittu* eṉṟu vēṇṭum iv= āciriyaṉ. eṉṉai,

{{C CITA}}
`muṟpaṭa+ puṇarā+ col= iṉmaiyiṟ
kaṟpu* eṉappaṭuvatu kaḷaviṉ vaḻittu* ē'.
(([iṟai:15)])

{{C URAI}} eṉṟu vēṇṭutaliṉ. kaṟpu, kaḷavu pōla orutalaiyāṉaaṉpiṟṟu aṉṟu.

iṉi, yāppu eṉpatu -- nūl yāppu, nūl yākkumiṭattunāṉku vakaiyāl yākka+ -paṭum; tokuttu* -um, virittu*-um, tokai-viri -~āka -~um, moḻipeyarttu* -um eṉa. eṉṉai,

{{C CITA}}
`tokuttal virittal tokai-viri moḻi-peyarttu*
atarppaṭa yāttalōṭu* aṉai marapiṉa ~ē'
(T_marapiyal:99mr)

{{C URAI}} eṉṟār ākaliṉ.

avaṟṟu* -uḷ, itu tokutti-yākka+ -paṭṭatu; eṉṉai,ulakattu naṭakkum aka+-poruḷ+ ceyyuḷ ilakkaṇam -ellāmiv= aṟupatu cūttirattu* -uḷ= ē tokuttāṉ ākaliṉ eṉpatu.


{{iṟai: Page 5}}


iṉi, nutaliya poruḷ eṉpatu -- nūṟ-poruḷai+ collutaleṉpatu. i+ nūl eṉ nutaliṟṟu* ō eṉiṉ, tamiḻ nutaliṟṟueṉpatu.

kēṭpōr eṉpatu -- iṉṉār kēṭṭār eṉpatu. i+ nūl kēṭṭāryārō eṉiṉ, kuṟṟam uṭaiya nūl āyiṉ aṉṟu* ē kuṟṟam iṉmaiārāya vēṇṭuvatu; itu muṉaivaṉ taṉṉāṟ ceyyappaṭṭa nūlākalāṉ kuṟṟam iṉṟu* ē; iṉmaiyiṟ kēṭṭārai ~um iṉṟu*eṉpatu. inṟu* ē ~eṉiṉum, urai naṭantu -vārā-niṉṟamainōkki+ kēṭṭārai -~um uṭaittu* eṉpatu. yārō kēṭṭār eṉiṉ,maturai uppūrikuṭikiḻār makaṉ āvāṉ uruttiracaṉmaṉeṉpatu. avaṉ kēṭṭaṟku+ kāraṇam^ collutum:

((muccaṅka varalāṟu))

talai+-caṅkam, iṭai+-caṅkam, kaṭai+-caṅkam eṉa mūṉṟucaṅkam irīiyiṉār pāṇṭiyar. avar -uḷ talai+-caṅkam iruntār akattiyaṉār -um,tiripuram eritta viricaṭai+ kaṭavuḷ -um, kuṉṟu* eṟintamuruka-vēḷ -um, muriñciyūr muṭinākarāyar -um, nitiyiṉkiḻavaṉ -um eṉa ittoṭakkattār aiññūṟṟu nāṟpattuoṉpatiṉmar eṉpa. avaruḷḷiṭṭu nālāyirattu nāṉūṟṟunāṟpattoṉpatiṉmar pāṭiṉār eṉpa. avarkaḷāṉ+ pāṭa+-paṭṭaṉa ettuṇaiyō paripāṭal -um, mutunārai -~um,mutukuruku* -um, kaḷariyāvirai -~um eṉa ittoṭakkattaṉa.avar nālāyirattu nāṉūṟṟu nāṟpatiṟṟu^ yāṇṭu caṅkamiruntār eṉpatu. avarkaḷai+ caṅkam irīiyiṉārkāyciṉavaḻuti mutal-āka+ kaṭuṅkōṉ īṟu*-ākaeṇpattoṉpatiṉmar eṉpa. avaruḷ kaviyaraṅkēṟiṉār eḻuvarpāṇṭiyar eṉpa. avar caṅkam iruntu tamiḻ ārāyntu kaṭalkoḷḷappaṭṭa maturai eṉpa. avarkku nūl akattiyam eṉpa.

iṉi, iṭai+-caṅkam iruntār akattiyaṉār -um,tolkāppiyaṉār -um, iruntaiyūr karuṅkōḻi mōci -~um,veḷḷūr+ kāppiyaṉ -um, ciṟu pāṇṭaraṅkaṉ -um, tiraiyaṉmāṟaṉ -um, tuvarai+ kōmāṉ -um, kīrantai -~um eṉa i+toṭakkattār aimpattoṉpatiṉmar eṉpa. avaruḷḷiṭṭumūvāyirattu eḻunūṟṟuvar pāṭiṉār eṉpa. avarkaḷāṉ+ pāṭa+-paṭṭaṉa kali -~um, kuruku* -um, veṇṭāḷi -~um,viyāḻamālai akaval -um //


{{iṟai: Page 6}}


// eṉa i+ toṭakkattaṉa eṉpa. avarkku nūl akattiyam -um,tolkāppiyam -um, māpurāṇam -um, icai-nuṇukkam -um,pūtapurāṇam -um eṉa ivai. avar mūvāyirattu eḻunūṟṟu^yāṇṭu caṅkam iruntār eṉpa. avarai+ caṅkam irīiyiṉārveṇtērcceḻiyaṉ mutal-āka muṭattirumāṟaṉ īṟu*-ākaaimpattoṉpatiṉmar eṉpa. avaruḷ kaviyaraṅkēṟiṉār aivareṉpa. avar caṅkam iruntu tamiḻ ārāyntatu kapāṭapurattueṉpa. akkālattu+ pōlum pāṇṭiyaṉāṭṭai+ kaṭalkoṇṭatu.

iṉi+ kaṭai+-caṅkam iruntu tamiḻ ārāyntārciṟumētāviyār -um, cēntampūtaṉār -um, aṟivu* uṭaiyarīr-um, perum^ kuṉṟūrkiḻār -um, iḷantirumāṟaṉ -um, maturaiāciriyar nallantuvaṉār -um, maturai marutaṉiḷanākaṉār-um, kaṇakkāyaṉār makaṉār nakkīraṉār -um eṉa i+toṭakkattār nāṟpattoṉpatiṉmar eṉpa. avaruḷḷiṭṭu nāṉūṟṟunāṟpattoṉpatiṉmar pāṭiṉār eṉpa. avarkaḷāṉ+ pāṭappaṭṭaṉaneṭuntokai nāṉūṟu* -um, kuṟuntokai nāṉūṟu* -um,naṟṟiṇai nāṉūṟu* -um, puṟa nāṉūṟu* -um, aiṅkuṟu nūṟu*-um, patiṟṟuppattu* -um, nūṟṟaimpatu kali -~um, eḻupatuparipāṭal -um, kūttu* -um, vari -~um, ciṟṟicai -~um,pēricai -~um eṉṟu i+ toṭakkattaṉa. avarkku nūlakattiyam -um, tolkāppiyam -um eṉpa. avar caṅkam iruntutamiḻ ārāyntatu āyirattu eṇṇūṟṟu aimpatiṟṟu^ yāṇṭueṉpa. avarkaḷai+ caṅkam irīiyiṉār kaṭal-koḷḷa+ -paṭṭu+pōntirunta muṭattirumāṟaṉ mutal-āka ukkira+ peruvaḻutiīṟu*-āka nāṟpattoṉpatiṉmar eṉpa. avar -uḷ+kaviyaraṅkēṟiṉār mūvar eṉpa. avar caṅkam iruntu tamiḻārāyntatu uttaramaturai eṉpa.

((kaḷaviyaliṉ varalāṟu))

akkālattu+ pāṇṭiyaṉāṭu paṉṉīriyāṇṭu vaṟkaṭam^ceṉṟatu. cella -~ē, paci kaṭukutal um, aracaṉ ciṭṭarai~ellām^ kūvi, vammiṉ, yāṉ uṅkaḷai+ puṟantara -killēṉ;eṉ tēyam pēritum varuntukiṉṟatu; nīyir numakkuaṟintavāṟu pukku, nāṭu nāṭu* āyiṉa ñāṉṟu eṉṉai ~uḷḷivammiṉ eṉṟāṉ. eṉa, aracaṉai viṭuttu ellārum pōyiṉapiṉṟai+, kaṇakku* iṉṟi+ paṉṉīru^ yāṇṭu kaḻintatu.kaḻinta piṉṉar, nāṭu maliya maḻai peytatu. peytapiṉṉar, aracaṉ, `iṉi nāṭu nāṭu* āyiṟṟu* ākaliṉ, nūlvallārai+ koṇarka' eṉṟu ellā+ pakkam -um āṭpōkka,eḻuttu*-atikāram -um col=-atikāram -um //


{{iṟai: Page 7}}


// yāppu*-atikāram -um vallārai+ talai+-paṭṭu+koṇarntu, `poruḷ-atikāram vallārai eṅkum^ talai+-paṭṭu*-ilēm' eṉṟu vantār. vara aracaṉ -um puṭai-paṭa+ kavaṉṟu`eṉṉai, eḻuttu* -um col= -um yāppu* -um ārāyvatuporuḷ-atikārattiṉ poruṭṭu* aṉṟu* ē. poruḷ-atikārampeṟēm -ē ~eṉiṉ, ivai peṟṟum peṟṟu*-ilēm' eṉa+collā-niṟpa, maturai ālavāyil aḻal niṟa+ kaṭavuḷcintippāṉ: `eṉṉai pāvam! aracaṟku+ kavaṟci peritu*āyiṟṟu; atu tāṉ -um ñāṉattu*-iṭaiyatu* ākalāṉ, yāmataṉai+ tīrkkaṟ-pālam' eṉṟu, iv= aṟupatu cūttirattai-~um^ ceytu mūṉṟu ceppu*-itaḻ akattu eḻuti+ pīṭattiṉkīḻ iṭṭāṉ.

iṭṭa piṟṟai-ñāṉṟu, tēvar-kulam vaḻi-paṭuvāṉ, tēvarkōṭṭattai eṅkum^ tuṭaittu, nīr teḷittu+ pū-~iṭṭu+pīṭattiṉ -kīḻ eṉṟu*-um alaku*-iṭātāṉ aṉṟu teyvatattu+kuṟippiṉāṉ, `alaku*-iṭuveṉ' eṉṟu, uḷḷaṅ-kuḷiraalaku*-iṭṭāṉ; iṭṭāṟku av= alakiṉōṭu* -um itaḻ pōntaṉa.pōtara+, koṇṭupōntu nōkkiṉāṟku vāyppu* uṭaittu* āyiṟṟu*ōr poruḷatikāram āy+ kāṭṭiṟṟu. kāṭṭa+, pirāmaṇaṉcintippāṉ: `aracaṉ poruḷatikāram iṉmaiyiṟ kavalkiṉṟāṉeṉpatu kēṭṭu+ cellā-niṉṟatu uṇarntu namperumāṉ aruḷi+ceytāṉ ākum' eṉṟu taṉ akam pukutātu* -ē, kōyil+^talai+-kaṭai+ ceṉṟu niṉṟu, kaṭai-kāppārkku uṇartta+,kaṭai-kāppār aracaṟku uṇartta, aracaṉ, pukutuka' eṉa+pirāmaṇaṉai+ kūva+, ceṉṟu pukku+ kāṭṭa ēṟṟukkoṇṭunōkki+, `poruḷatikāram! itu namperumāṉ namatu iṭukkaṇkaṇṭu aruḷi+ ceytāṉ ākaṟ-pālatu!' eṉṟu, a+-ticai nōkki+toḻutu-koṇṭu niṉṟu, caṅkattārai+ kūvuvittu, `namperumāṉnamatu iṭukkaṇ kaṇṭu aruḷi+ ceyta poruḷ-atikāram,itaṉai+ koṇṭu-pōy+ poruḷ kāṇmiṉ' eṉa avarkaḷ ataṉai+koṇṭu-pōntu kalmā+-palakai ēṟi-~iruntu ārāyvu*-uḻi,ellār-um tām^-tām uraitta urai -~ē nallatu* eṉṟu cilanāḷ -ellām^ ceṉṟaṉa.

((kaḷaviyal urai kaṇṭamai))

cella, `nām iṅṅaṉam ettuṇai uraippiṉum oru-talai+-paṭātu; nām aracaṉ -uḻai+ ceṉṟu, namakku* ōrkāraṇikaṉai+ taral vēṇṭum eṉṟu koṇṭu-pōntu, avaṉāṉ+poruḷ eṉa+-paṭṭatu poruḷ -āy, aṉṟu* eṉa+-paṭṭatu aṉṟu*āy oḻiya+ //


{{iṟai: Page 8}}


// kāṇṭum' eṉṟu, ellārum oru+-paṭṭu, aracaṉ -uḻai+ceṉṟār. aracaṉ -um etirceṉṟu, `eṉṉai, nūṟku+ poruḷkaṇṭīr -ō?' eṉa, `atu kāṇum-āṟu emakku* ōr kāraṇikaṉai+ taral vēṇṭum' eṉa, pōmiṉ, numakku* ōrkāraṇikaṉai yāṉ eṅṅaṉam nāṭuvēṉ! nīyirnāṟpattoṉpatiṉmar āyiṟṟu, numakku nikar āvār oruvariṉmaiyiṉ aṉṟu* -ē? eṉṟu aracaṉ colla+, pōntu,kalmāppalakai ēṟiyiruntu, `aracaṉ -um itu colliṉāṉ, yāmkāraṇikaṉai+ peṟumāṟu eṉṉaikol' eṉṟu cintippuḻi,cūttiram^ ceytāṉ ālavāyil avircaṭai+ kaṭavuḷ aṉṟu* ē,avaṉai ~ē kāraṇikaṉai ~um taral vēṇṭum eṉa+ ceṉṟuvaram^ kiṭattum eṉṟu varam^ kiṭappa, iṭaiyāmattu, `iv=ūr uppūri kuṭikiḻār makaṉ āvāṉ uruttiracaṉmaṉ eṉpāṉ,paiṅkaṇṇaṉ, puṉmayiraṉ, aiyāṭṭai+ pirāyattāṉ, orumūṅkai+-piḷḷai uḷaṉ; avaṉai aṉṉaṉ eṉṟu ikaḻātukoṇṭu-pōntu, ācaṉattiṉ mēl irīi+ kīḻiruntu cūttira+poruḷ uraittāl+ kaṇṇīr vārntu meymmayir cilirkkum, mey=āyiṉa urai kēṭṭa-~iṭattu; mey= allā urai kēṭṭa -~iṭattuvāḷā irukkum; avaṉ kumāra teyvam. aṅku* ōr cāpattiṉāltōṉṟiṉāṉ' eṉa mukkāl icaitta kural ellārkku*-umuṭaṉ-pāṭu* āyiṟṟu; āka, eḻuntiruntu, tēvarkulattaivalaṅkoṇṭu pōntu, uppūri kuṭikiḻār uḻai+ caṅkam -ellām^ceṉṟu, iv vārttai -~ellām^ colli, `aiyaṉ āvāṉuruttiracaṉmaṉai+ taral vēṇṭum' eṉṟu vēṇṭi+ koṭu pōntu,veḷiyatu uṭīi, veṇpū+ cūṭṭi, veṇcāntu aṇintukalmāppalakai ~ēṟṟi+ kīḻiruntu cūttira+ poruḷ uraippaellārum muṟai ~ē poruḷ uraippa+ kēṭṭu vāḷā iruntumaturai marutaṉiḷanākaṉār uraitta -~iṭattu or-ō-~iṭattu kaṇṇīr vārntu, meymmayir niṟutti, piṉṉar+kaṇakkāyaṉār makaṉār nakkīraṉār uraittaviṭattu+patantoṟum^ kaṇṇīr vārntu, meymmayir cilirppa iruntāṉ.iruppa, ārppu*-eṭuttu,`mey= urai peṟṟām i+ nūṟku!'eṉṟār.

ataṉāl, uppūri kuṭikiḻār makaṉ āvāṉ uruttiracaṉmaṉāvāṉ ceytatu i+ nūṟku urai eṉpār -um uḷar; avarceytilar, mey=-urai kēṭṭār eṉka. maturai ālavāyiṟperumāṉ aṭikaḷāṉ+ ceyya+-paṭṭa nūṟku nakkīraṉārālurai-kaṇṭu, kumāracuvāmiyāṉ+ kēṭka+-paṭṭatu eṉka. iṉiurai naṭantu vantavāṟu collutum:


{{iṟai: Page 9}}


((urai naṭantuvanta muṟai))

maturai+ kaṇakkāyaṉār makaṉār nakkīraṉār tam makaṉārkīraṅ-koṟṟaṉārkku uraittār; avar tēṉūr-kiḻārkkuuraittār; avar paṭiyaṅ-koṟṟaṉārkku uraittār; avarcelvattāciriyar peruñcuvaṉārkku uraittār; avarmaṇalūr-āciriyar puḷiyaṅkāy+ peruñ-cēntaṉārkkuuraittār; avar cellūr-āciriyar āṇṭai+ perum^kumāraṉārkku uraittār; avar tirukkuṉṟattu*-āciriyarkkuuraittār; avar mātaḷavaṉār iḷanākaṉārkku uraittār; avarmuciṟi-~āciriyar nīlakaṇṭaṉārkku uraittār. iṅṅaṉamvarukiṉṟatu urai.

iṉi+ payaṉ eṉpatu, itu kaṟka iṉṉatu payakkum eṉpatu.itu kaṟka iṉṉatu payakkum eṉpatu aṟiyēṉ, yāṉ nūl+ poruḷaṟival eṉṉum -ē ~eṉiṉ, cil= eḻuttiṉāṉ iyaṉṟa payaṉaṟiyātāy, pal= eḻuttiṉāṉ iyaṉṟa nūṟporuḷ yāṅṅaṉam aṟiti~ō eṉappaṭum; ākaliṉ, iṉṉatu payakkum eṉpatu aṟiyalvēṇṭum. eṉ payakkum -ō itu kaṟka eṉiṉ, vīṭu-pēṟupayakkum eṉpatu.

((kaḷavu eṉṟataṉ kāraṇam))

eṉṉai, itu kaḷavu*-iyal aṉṟu* -ē, itu kaṟka vīṭu-pēṟu payakkum-āṟu eṉṉai,

kaḷavu kolai kāmam iṇai-viḻaiccu eṉpaṉa ~aṉṟu* ōcamayattārāṉ -um ulakattārāṉ -um kaṭiya+ -paṭṭaṉa.

avaṟṟu* -uḷ oṉṟu* aṉṟu* -āl -ō ~itu eṉiṉ, aṟṟu* aṉṟu.

kaḷavu eṉṉum^ col+ kēṭṭu+ kaḷavu tītu* eṉpatūum, kāmam eṉṉum^ col+ kēṭṭu+ kāmam tītu* eṉpatūum aṉṟu;

maṟṟu avai nalla ām-āṟu* -um uṇṭu:

eṉṉai,

oru peṇṭāṭṭi tamaroṭu kalāyttu nañcu* uṇṭu cāval eṉṉum uḷḷattaḷ āy nañcu kūṭṭi -vaittu, vilaṅkkuvār illāta-pōḻtu uṇpal eṉṟu niṉṟa -~iṭattu,

aruḷ uṭaiyāṉ oruvaṉ ataṉai+ kaṇṭu, `ivaḷ itaṉai uṇṭu cāvāmal+ koṇṭu-pōy ukuppal eṉṟu avaḷai+ kāṇamē koṇṭu-pōy ukuttiṭṭāṉ;

((CORR. TVG: pavāṉantar kaḻakam [1939] vs. kaḻakam))

avaḷ -um caṉa nīkkattukkaṇ nañcu* uṇṭu cāvāṉ ceṉṟāḷ; atu kāṇāḷ āy+ cākkāṭu nīṅkiṉāḷ.

avaṉ a+ kaḷaviṉāl avaḷai uyyakkoṇṭamaiyiṉ nal= ūḻiṟ cellum eṉpatu.

maṟṟum itu pōlvaṉa kaḷavu* ākā; naṉmai payakkum eṉpatu.

iṉi+ kāmam naṉṟu* āmāṟu* -um uṇṭu.

cuvarkkattiṉkaṇ ceṉṟu pōkam^ tuyppal eṉṟu* -um, uttara-kuruviṉkaṇ ceṉṟu pōkam^ tuyppal eṉṟu* -um, nal% ñāṉam^ kaṟṟu vīṭu peṟuval //


{{iṟai: Page 10}}


// eṉṟu* -um, teyvattai vaḻipaṭuval eṉṟu* -um eḻunta kāmam kaṇṭāy aṉṟu* ē?

mēṉmakkaḷāṉ -um pukaḻappaṭṭu, maṟumaikku* -um uṟuti payakkum ātaliṉ, i+ kāmam peritum uṟuti ~uṭaittu eṉpatu

uṟuti uṭaittu* āmāṟu: aṟu-vakai+ -paṭṭa pācāṇṭikar -um iṇai-viḻaiccu+ tītu* eṉpa.

aḵtu uṇṭām -iṭattu+ cuṟṟa+ toṭarcci uṇṭām;

uṇṭāka ~ē, kolai -~ē kaḷavu* -ē vekuḷi -~ē cerukku* -ē māṉam -ēeṉṟu i+ toṭakkattu+ kuṟṟam nikaḻum eṉpatu.

atu kēṭka ~ē,

talai ~āyiṉār ataṉkaṇiṉṟu nīṅkuvar.

iṉi, iṭai ~āyiṉār, peṇ eṉpatu eṟpu+ caṭṭakam, muṭai+ kurampai, puḻu+ piṇṭam, pai+maṟiyā nōkka+ paruntu* ārkkum^ takaimaittu; ai -~um pittu* -um vaḷi -~um kuṭar -um koḻu -~um puraḷi-~um narampu* -um mūttira-purīṭaṅkaḷ -um eṉṟu ivaṟṟatu iyaipu poruḷ aṉṟu;

poruḷ āyiṉ, pū -~ē cāntu* -ē pāku* -ē eṇṇey -~ē aṇikalaṉ -ēeṉṟivaṟṟāṉ+ puṉaiya vēṇṭā, tāṉ iyalpāka -~ē naṉṟu* āyiṉ eṉṟu ataṉ acupa+ taṉmai uraippa+ kēṭṭu nīṅkuvar.

kaṭai ~āyiṉār e+-tiṟattāṉ-um nīṅkār; eṉṉai, palpiṟappu* -iṭai āṇ um peṇ= um āy+ payiṉṟu, pōkam^ tuyttuvarukiṉṟamaiyiṉ. avarkku itu kāṭṭappaṭṭatu. eṉṉai,`pētaiyai+ kātal kāṭṭi+ kaiviṭukka' eṉpataṉāl avaṉtāḻappaṭṭa iṇaiviḻaicciṉ-uḷ= ē mikkatu* oṉṟukāṭṭappaṭṭatu. eñ-ñāṉṟu*-um mūppu+ piṇi cākkāṭu illatu,nicca nirappu iṭumpai illatu; ivaṉ -um patiṉāṟu* āṭṭai+pirāyattāṉ āy, ivaḷ -um paṉṉīr āṭṭai+ pirāyattāḷ āy,otta paṇpu* -um, otta nalaṉ -um, otta aṉpu* -um, ottacelvam -um, otta kalvi -~um uṭaiyar āy+, piṟitoṉṟiṟkuūṉam iṉṟi+ pōkam^ tuyppar eṉṟu kāṭṭa+ -paṭṭatu eṉpatu.eṉ pōla -~ō eṉiṉ, kaṭu+ tiṉṉātāṉai+ kaṭṭi pūci+ kaṭu+tīṟṟiyavāṟu pōla -~um, kalaṅkaṟ ciṉṉīr teruḷāmaiyāṉuṇpāṉai, aṟivu* uṭaiyāṉ oruvaṉ pēyttērai+ kāṭṭi, `utu+kāṇāy, nallatu* oru nīr tōṉṟukiṉṟatu, a+ nīr parukāy,i+ cēṟṟu nīr paruki eṉ ceyti'! eṉṟu koṇṭu pōy naṉṉīrkāṭṭi ūṭṭiyatu pōla ~um, tāṉ oḻukāniṉṟatu* -ōriṇai-viḻaicciṉ -uḷ= ē mikkatu* -ōr oḻukkam^ kāṭṭiṉāṉ.kāṭṭa ~ē, kaṇṭu, `itu peṟum-āṟu eṉṉai kollō'? eṉṉum;eṉa ~ē, makkaṭpāṭṭiṉ -āṉum vali -~āṉum //


{{iṟai: Page 11}}


// vaṉappu* -āṉum poruḷ -āṉum peṟal -āvatu aṉṟu, tavam^ceytāṟ peṟal ām;

eṉṉai,

{{C CITA}}
`vēṇṭiya vēṇṭiyāṅku* eytalāṉ+ cey tavam
īṇṭu muyala+ -paṭum'. (kuṟaḷ. tavam -- 5)

{{C URAI}} eṉpatu* ākalāṉ eṉpatu. atu kēṭṭu, iṉi yāṉ -um tavam^ceytu itaṉai+ peṟuval eṉṟu, ataṉ -māṭṭu vēṭkaiyāl,tavam^ ceyyum; ceyyā-niṉṟāṉai+, `pāvī, itaṉ parattatu*-ō vīṭu-pēṟṟu* iṉpam?' eṉṟu, vīṭu-pēṟṟu* iṉpattaivirittu uraikkum. atu tāṉ piṟappu+ piṇi mūppu+ cākkāṭṭuavala+ kavalai+ kaiyāṟṟiṉ nīṅki, maṇiyiṉatu oḷi -~um,malariṉatu nāṟṟam -um, cantaṉattatu taṭpam -um pōla,uḷniṉṟu eḻutarum oru pēr-iṉpa veḷḷattatu eṉpatu kēṭṭu,ataṉai viṭṭu, vīṭu-pēṟṟiṉkaṇ= ē avāvi-niṉṟu, tavam -umñāṉam -um purintu, vīṭu peṟuvāṉ ām eṉpatu. avaṉaivañcittu+ koṇṭu-ceṉṟu, nal%^neṟikkaṇ niṟīiyiṉamaiyiṉkaḷaviyal eṉṉum^ kuṟi peṟṟatu.

((itu kaṟka nāṟporuḷum payakkum eṉpatu))

iṉi+, pukaḻ poruḷ naṭpu aṟaṉ eṉṉum nāṉkiṉai ~umpayakkum, itu vallaṉāka; eṉṉai, kaṟṟuvallaṉ eṉpataṉiṉmikka pukaḻ illai, ulakattārāṉum camayattārāṉum oruṅkupukaḻappaṭum ākalāṉ eṉpatu. iṉi+, poruḷum payakkum;eṉṉai, poruḷuṭaiyār um poruḷkoṭuttu+ kaṟpar ākaliṉeṉpatu. iṉi, naṭpu* um payakkum: eṉṉai, kaṟṟārai+cārntu oḻuka ~ē emakku* um aṟivu perukum eṉṟu palar um^cārntu oḻukaliṉ eṉpatu. iṉi, aṟaṉum payakkum; eṉṉai,ñāṉattiṉ mikka koṭai iṉmaiyāṉ eṉpatu. itu payaṉ.

iṉi+, kālam eṉpatu -- kaṭaiccaṅkattār kālattu+ceyyappaṭṭatu.

iṉi+, kaḷam eṉpatu -- ukkirapperuvaḻutiyāravaikkaḷam eṉpatu.

kāraṇam eṉpatu -- a+ kālattu+ pāṇṭiyaṉ -um caṅkattār-um poruḷ-ilakkaṇam peṟātu iṭar-paṭuvārai+ kaṇṭuālavāyiṟ perumāṉ-aṭikaḷāl veḷi+-paṭukka+ -paṭṭatu.


{{iṟai: Page 12}}


((nūl))

iṉi+, pāyiram uraitta -piṉṉar nūl uraikkaṟ -pālatu.atu tāṉ nāṉku-vakaiyāṉ uraikka+ -paṭum: avai yāvai -~ō~eṉiṉ, nūl nutaliyatu uraittal -um, nūluḷ atikāramnutaliyatu uraittal -um, atikārattu* -uḷ ōttunutaliyatu uraittal -um, ōttiṉ -uḷ+ cūttiram nutaliyatuuraittal -um eṉa ivai. avaṟṟuḷ, nūl nutaliyatu uraikkum-iṭattu, nūl-āmāṟu* -um nūl eṉṟa coṟku+ poruḷ ām -āṟu*um uraittu uraikkaṟ-pāṟṟu.

((mūvakai nūl -um, etir nūl -um))

avaṟṟuḷ, nūl āmāṟu uraikkumiṭattu, nūltāṉmūṉṟuvakaippaṭum. mutaṉūlum vaḻinūlum cārpunūlum eṉa: eṉṉai,

{{C CITA}}
`mutal vaḻi cārpu* eṉa nūl mūṉṟu* ākum'.

{{C URAI}} eṉṟār ākaliṉ. avaṟṟuḷ, mutaṉūl āvatu -- varampil aṟivaṉ payantatu*ākum: eṉṉai,

{{C CITA}}
`viṉaiyiṉ* ^nīṅki viḷaṅkiya ~aṟiviṉ
muṉaivaṉ kaṇṭatu mutalnūl ākum' (marapiyal -- 91)

{{C URAI}} eṉa ~um,

{{C CITA}}
`mutalvaṉa nūṟku+ piṟaṉkōḷ+ kūṟātu'.

{{C URAI}} eṉa ~um,

{{C CITA}}
`tantiram^ cūttiram virutti mūṉṟaṟku
muntunūl illatu mutalnūl ākum'.

{{C URAI}} eṉa ~um coṉṉār ākaliṉ.

iṉi, annūlōṭu otta marapiṟṟāy āciriya matavikaṟpampaṭa+ kiḷappatu vaḻinūl eṉappaṭum; eṉṉai,

{{C CITA}}
`muṉṉōr nūliṉ muṭipu* oruṅku* ottu+
piṉṉōṉ vēṇṭum vikaṟpam^ kūṟi
aḻiyā marapiṉatu vaḻinūl ākum'

{{C URAI}} eṉṟār ākaliṉ.


{{iṟai: Page 13}}


avviru nūluḷḷum oruvaḻi muṭinta poruḷai ōr upakāranōkki, oru kōvaippaṭa vaippatu cārpunūl ākum; eṉṉai,

{{C CITA}}
`iruvar nūṟkum oruciṟai toṭaṅki+
tiripuvēṟu* uṭaiyatu puṭainūl ākum'.

{{C URAI}} eṉṟār ākaliṉ. iṉi, etirnūl eṉpatum oṉṟu uṇṭu. atu yātō eṉiṉ,mutaṉūliṉ muṭintaporuḷai ōr āciriyaṉ yātāṉum orukāraṇattāṉ+ piṟaḻavaittāl, ataṉai+ karuviyāl tirivukāṭṭi oruvāmai vaittaṟku, oḷḷiyāṉ oru pulavaṉāluraikkappaṭuvatu; eṉṉai,

{{C CITA}}
`taṉkōḷ niṟīi+ piṟaṉkōḷ maṟuppatu*
etirnūl eṉpa orucārōr ē'

{{C URAI}} eṉṟār ākaliṉ. allatūum,

{{C CITA}}
`nūl eṉa+ paṭuvatu nutaliya poruḷai
āti+ kaṇ= ē ~aṟiya+ cuṭṭi
ōttumuṟai niṟuttu+ cūttira niṟīi
mutal vaḻi cārpu* eṉa mū vakai marapiṉ
tokai vakai viriyiṉ vacaiyaṟa+ terintu
ñāpakam^ cemporuḷ āyiru vakaiyiṉ+
pāvam aintu* oḻukum paṇpiṟṟu* āki+
puṇarcciyiṉ amaintatu poruḷakattu* aṭakki+
taṉakku varampu* āki+ tāṉ muṭivu* atu ~ē'

{{C URAI}} eṉa ~um coṉṉār ākaliṉ. aṉṟi ~um,

{{C CITA}}
`nūleṉa+ paṭuvatu nuvalum^ kālai
nutaliya poruḷai mutaliṟ kūṟi
mutal um muṭivum māṟukōḷ iṉṟi+
tokaiyiṉum vakaiyiṉum poruṇmai kāṭṭi
uṇṇiṉṟu* amainta uraiyoṭu porunti
nuṇṇitiṉ viḷakkal atu ~ataṉ paṇpu* ē'

{{C URAI}} eṉṟār ākalāṉ -um, iv vakai colla+ -paṭṭatu nūl eṉpa.


{{iṟai: Page 14}}


((nūl eṉṟataṉ col+ poruḷ))

iṉi, nūl eṉṟa coṟku* um poruḷ uraikkappaṭum: nūlpōṟaliṉ nūl eṉpa, pāvai pōlvāḷai+ pāvai eṉṟāṟpōla, nūlpōṟal eṉpatu, nuṇṇiya pala ~āya pañciṉ nuṉikaḷāṉ+ kaival makaṭūu+ taṉatu ceykai nalam^ tōṉṟaōriḻaippaṭuttalām ulakattu nūl nūṟṟal eṉpatu. avvāṟu*ē, cukirntu paranta coṟparavaikaḷāṉ+ perumpulavaṉtaṉatu uṇarvu māṭciyiṟ piṇṭam paṭalam ōttu+ cūttirameṉṉum yāppu naṭaipaṭa+ kōttal āyiṟṟu, nūl ceytal āvatu;avvakai nūṟkappaṭutaliṉ nūl eṉappaṭṭatu.

iṉi, oru cārār nūlpōla+ ceppam^ ceytaliṉ nūl eṉpa.

iṉi+, tantiram eṉṉum vaṭamoḻipporuḷai nūl eṉavaḻaṅkutal tamiḻvaḻakku eṉa+ koḷka. itu nūl eṉṟa coṟku+poruḷ.

((nūl nutaliyatu))

iṉi, nūl nutaliyatūum uraikkaṟpālatu. atupāyirattuḷ= ē uraittām; tamiḻ nutaliṟṟu eṉpatu. tamiḻnāṉku vakaippaṭum, eḻuttu* um col= um poruḷ um yāppu*um eṉa.

((atikāram nutaliyatu))

avaṟṟuḷ, iv= atikāram eṉṉutali eṭuttukkoḷḷappaṭṭatōeṉiṉ, poruḷ ārāytalai nutali eṭuttukkoḷḷappaṭṭatu. iṉi,atikāram nutaliyatu ellām atikārattuḷ ōttu nutalā~aṉṟu* ē, pala ōttukkoṇṭatu ōr ātikāram ākalāṉ.

itaṉuḷ iv= ōttu eṉṉutali eṭuttu+ koḷḷappaṭṭatu* -ōeṉiṉ, ōttiṉatu paṉmai ~iṉmaiyiṉ ōttu iṉṟu eṉpatu.

((cūttiram nutaliyatu))

iṉi+, cūttiram nutaliyatūum uraikkaṟ pālatu. i+cūttiram eṉ nutaliṟṟu* -ō eṉiṉ -- cūttiram uraikkiṉ,atu nāṉku vakaiyāṉ uraikkappaṭum. karutturaittu+kaṇṇaḻittu+ poḻipputtiraṭṭi akalaṅkūṟal eṉa.


{{iṟai: Page 15}}


i+ cūttirattiṉ karuttu eṉṉaiyō eṉiṉ, iv= atikārattuuraikkiṉṟa poruḷ iṉṉatu eṉpatūum, iṉṉataṉōṭu okkumeṉpatūum uṇarttutal nutaliṟṟu. aṉṉatu* ākal i+ cūttiramkaṇṇaḻippa viḷaṅkum.

kaṇṇaḻittal eṉpatu pata+-poruḷ collutal.

itaṉ poruḷ: aṉpiṉ aim^ tiṇai+ kaḷavu eṉa+ -paṭuvatueṉpatu -- aṉpiṉāṉ āya aintiṇaiyiṟ kaḷavu eṉappaṭṭaoḻukkam eṉṟavāṟu; antaṇar aru maṟai maṉṟal eṭṭiṉuḷeṉpatu -- antaṇar eṉpār pārppār, arumaṟai eṉpatu vētam,maṉṟal eṉpatu maṇam, eṭṭu eṉpatu avaṟṟatu tokaieṉṟavāṟu; kantaruva vaḻakkam eṉmaṉār pulavar eṉpatu --kantaruva vaḻakkattōṭu okkum vaḻakkiṉai+ kaḷavu eṉṟucolluvar kaṟṟu-vallōr eṉṟavāṟu.

iṉi+, poḻippu+ tiraṭṭal eṉpatu -- aṉpiṉāṉ āyaaintiṇaiyiṟ kaḷavu eṉappaṭṭa oḻukkam pārppārvētattukkaṇ makaṭkōṭalāṟu eṉṉum eṭṭiṉuḷ kantaruvaroḻukalāṟu oppatu, ataṉai+ kaḷavu eṉṟu colluvar kaṟṟuvallōr eṉṟavāṟu.

iṉi+, cūttirattu+ poruḷai+ tūymai ceytaṟku+ kaṭāviṭai uḷḷuṟuttu uraikkum urai ~ellām akalavurai eṉa+koḷka.

((aṉpu eṉpatu))

aṉpiṉ aim^ tiṇai eṉṟaviṭattu, aṉpu aṟintēṉ āyiṉaṉṟu* ē, aṉpiṉāṉ āya aintiṇai ~um aṟivatu eṉiṉ, atu,`kuṭattuḷ viḷakku* um, taṭaṟṟuḷ vāḷ um pōla' itukāṇaṉpu eṉṟu pōtattiṟantu kāṭṭalākātu. aṉpuṭaiyarāṉakuṇam^ kaṇṭaviṭattu ivai uṇmaiyāṉ īṅku aṉpu uṇṭu* eṉṟuaṉumittu+ koḷḷaṟpāṟṟu. aṉpuṭaiyarāṉa kuṇam yāvai ~ōeṉiṉ -- cāviṟcātal, nōviṉātal, oṇporuḷ koṭuttal,naṉkiṉitu moḻital, puṇarvu naṉi vēṭṭal, pirivu naṉi~iraṅkal eṉa ivai; eṉṟārkku, ivai tiripuṭaiya; eṉṉaiivai tiripuṭaiyavāṟu eṉiṉ,

cāviṟ cātal eṉpatu, aṉpiṉāṉ ē nikaḻvatu aṉṟu, piṇi~uṭaiyaḷ āy vāḻkkaiyai muṉintu celvāḷ itu talaikkīṭāka+cāval eṉṟu cāva ~um peṟum; iṉi+, `kaṇṭīr aṉṟu* ē, //


{{iṟai: Page 16}}


// kuṭumikkūntalil naṟuney peytu, koṇṭāṉiṟ piṉṉai ~umiruntu, cōṟu tiṉṟu vāḻkiṉṟāḷ, ō koṭiyaḷēkāṇ! eṉṟunittal paḻitūṟṟappaṭṭiruntu, piṉṉum ē oru nāḷ+ cāval,ataṉāṉ iṉṟu* ē cāval' eṉa+ cāvavum peṟum; atu ~aṉṟi+pukaḻ vēṇṭi+ cāva ~um peṟum; kaṇavaṉoṭu cettārcuvarkkam pukuvar eṉṉum uraikēṭṭu atu vēṭkaiyāṉum^ cām;a+ paricu aṉṟi aṉpiṉāṉum^ cām; aḵtu orutalaiyānikaḻvatu aṉṟu eṉpatu.

iṉi, nōviṉ nōtal eṉpatu, iṉṉan ō eṉṟu aṟiyal ākātu;atu ~um tiripuṭaittu; aṉpu uḷvaḻi ~um aṉpu ilvaḻi ~umtōṉṟum eṉṟu maṟukkappaṭum.

oṇporuḷ koṭuttal eṉpatu, kaṇikaiyar kūṭṭam poruḷāṉām; ākaliṉ, atu ~um aṉpu aṉṟu.

naṉkiṉitu moḻital eṉpatu, naṉkiṉitu colli+ pakaivarum^ tam karumam muṭippar; ākaliṉ, atu ~um aṉpu aṉṟu.

puṇarvu naṉivēṭṭal eṉpatu, accam kāraṇattāṉumpuṇarvu vēṭṭār pōla+ puṇarvar; ākaliṉ, atu ~umtiripuṭaittu.

pirivu naṉi ~iraṅkal eṉpatu, nīr um āṭār, pū ~um^cūṭār, cāntu* um aṇiyār āy+ pirintiruntārpōlavāṭiyiruppar, aṉpu ilātār um; ākaliṉ, atu ~um tiripu*uṭaittu.

iṉi+, tiripiṉṟi i+ kuṇaṅkaḷ nikaḻntavaḻi aṉpu uṇṭueṉa+ koḷka. aḵtu eṅṅaṉam nikaḻumō eṉiṉ, avaṉiṟantupaṭṭavāṟu* ē tāṉ um iṟantupaṭṭavaḻi aṉpiṉāṉ ēāyiṟṟu eṉa+ koḷka. allātaṉa ~um ivvakaiyāl tiripuillaṉa aṉpiṉāṉ ē āyiṟṟu eṉa+ koḷka.

allatūum, aṉpu eṉappaṭṭatu, tāṉ vēṇṭappaṭṭaporuḷiṉkaṇ tōṉṟum uḷḷanikaḻcci. ataṉai+ kāṭṭi+ kāṇkaeṉṉāṉ aṉṟu* ē, tāṉ aṟinta poruḷ ākaliṉ; eṉṉai, māṇākkaṉnīrvēṭṭāṉ, nīrvēṭṭa vēṭkaiyai+ kāṭṭuka eṉṉāṉ, tāṉaṟinta poruḷ ākaliṉ; kāṭṭuka eṉṉum ē ~eṉiṉ vañcittāṉām; avaṉai āciriyaṉ aṟivikkal uṟum ē ~eṉiṉ pētai~āyiṉāṉ ām.


{{iṟai: Page 17}}


((poruḷ iraṇṭu vakaippaṭum))

allatūum, ulakattu+ poruḷ tāṉ iraṇṭuvakaiyāṉuṇarttappaṭum. uṇmai māttirai uṇartti+ piḻampuuṇarttappaṭātaṉa ~um, uṇmai ~um piḻampu* umuṇarttappaṭuvaṉa ~um eṉa.

avaṟṟuḷ, uṇmai ~uṇartti+ piḻampu uṇarttappaṭātaṉakāmam um vekuḷi ~um mayakkam um iṉpam um tuṉpam ummutalāka ~uṭaiyaṉa;

eṉṉai,

{{C CITA}}
`oppum uruvum veṟuppum eṉṟā
kaṟpum ērum eḻilum eṉṟā
cāyalu nāṇu maṭavaṉum eṉṟā
nōyum vēṭkaiyu nukarvum eṉṟāṅku
āvayiṉ varūum^ kiḷavi ~ellām
nāṭṭiya marapiṉ neñcu koḷiṉ allatu
kāṭṭal ākā+ poruḷa ~eṉpa'
(([poruḷiyal -- 52]))

{{C URAI}} eṉṟār ākaliṉ.

iṉi, uṇmai ~um piḻampum uṇarttappaṭuvaṉa māṭakkūṭalmānila+ toṭakkattaṉa eṉṟu koḷka. aṉpu* eṉṉum poruḷuṇmai māttirai ~allatu, piḻampu uṇarttappaṭātu eṉpatu;eṉṟārkku, aṉpu eṉpatu tāṉ karutappaṭṭa poruḷiṉkaṇtōṉṟum vēṭkai ~aṉṟu* ē, īṇṭu nammāl aṉpu eṉṟuvikaṟpikkappaṭāniṉṟatu; aḵtu yātō eṉiṉ, nāṇu+ curuṅka,puṇarvuvēṭkai peruka, oruvaṉōṭu oruttiyiṭai nikaḻumaṉpu vicēṭa ilakkaṇam uṭaittu eṉṟu koḷka.

((aintiṇai eṉpaṉa))

aḵtu* ē ~eṉiṉ, aṉpu aṟintēṉ; aintiṇai ~āvaṉa yāvaiyōeṉiṉ, kuṟiñci neytal pālai mullai marutam eṉa ivai.āyiṉ, aintiṇai eṉṟatu* allatu avaṟṟatu peyar um muṟai~um ilakkaṇam um aṟiya+ colliṟṟilar ō eṉiṉ, itucurukkanūl ākaliṉ colliṟṟilar; avai muṭinta nūliṟkoṇṭuuraikkappaṭum. uraikkumiṭattu, mutal karu uripporuḷ eṉamūṉṟuvakaiyāṉ uraikkappaṭum;


{{iṟai: Page 18}}


eṉṉai,

{{C CITA}}
`mutal karu uripporuḷ eṉṟa mūṉṟu* ē
nuvalum^ kālai muṟai ciṟantaṉa ~ē'.
(([akattiṇaiyiyal -- 3]))

{{C URAI}} eṉṟār ākaliṉ.

((aintiṇai mutaṟporuḷ))

avai varumāṟu: avaṟṟuḷ, mutal iraṇṭu vakaippaṭum, nilam um poḻutumeṉa. eṉṉai,

{{C CITA}}
`mutal eṉa+ paṭuvatu nilam poḻutu* iraṇṭiṉ
iyalpu* eṉa moḻipa iyalpu* uṇarntōr ē'.
(([akattiṇaiyiyal -- 4]))

{{C URAI}} eṉṟār ākaliṉ.

kuṟiñcikku nilam, malai ~um malaicārnta iṭam um;poḻutu, kūtir um yāmam um muṉpaṉi ~um.

neytaṟku nilam, kaṭal um kaṭalcārnta iṭam um;poḻutu, eṟpāṭu.

pālaikku nilam illai.

{{C CITA}}
`naṭuvaṇ aintiṇai naṭuvaṇatu* oḻiya+
paṭu tirai vaiyam pāttiya paṇpu* ē'.
(([akattiṇaiyiyal -- 2]))

{{C URAI}} eṉṟār tolkāppiyaṉār ākaliṉ, poḻutu, naṇpakal um, vēṉilum, piṉpaṉi ~um. nilam iṉṟi+ poḻutiṉāṉ ē tiṇai ~ām ōeṉiṉ, kuṟiñci ~um mullai ~um aṭutta nilam ē kālampaṟṟi+ pālainilam ām eṉpatu.

mullaikku nilam, kāṭum kāṭucārnta iṭam um; poḻutu,kār um mālai ~um.

marutattiṟku nilam, paḻaṉam um paḻaṉam^ cārnta iṭamum poḻutu, vaikaṟai yāmam.

aḵtu eṉṉai peṟumāṟu eṉiṉ,

{{C CITA}}
`māyōṉ mēya kāṭuṟai ~ulakam um
cēyōṉ mēya maivarai ~ulakam um
vēntaṉ mēya tīmpuṉal ulakam um
varuṇaṉ mēya perumaṇal ulakam um


{{iṟai: Page 19}}



mullai kuṟiñci marutam neytal eṉa+
colliya muṟaiyāṉ+ colla ~um paṭum ē'.
(([akat. -- 5]))

`kār um* mālai ~um* mullai'.
(([akat. -- 6]))

`kuṟiñci
kūtir yāmam eṉmaṉār pulavar'.
(([akat -- 7]))

`paṉi ~etir paruvam um urittu* eṉa moḻipa'.
(([akat. -- 8]))

`vaikuṟu viṭiyal marutam'.
(([akat. -- 9]))

`eṟpāṭu
neytal ātal meypeṟa+ tōṉṟum'
(([akat. -- 10]))

`naṭuvunilai+ tiṇai ~ē naṇpakal vēṉiloṭu
muṭivunilai maruṅkiṉ muṉṉiya neṟittu* ē'.
(([akat. -- 11]))

`piṉpaṉi tāṉ um urittu* eṉa moḻipa'.
(([akat. -- 12]))

{{C URAI}}

marutattiṟkum neytaṟkum perumpoḻutu colliṟṟiṉmaiyiṉ,aṟuvakai irutuvum uriya eṉa+ koḷka: ivai mutal.

((aintiṇai+ karupporuḷ))

iṉi+, karu eṉpatu teyvam um uṇāvu* um mā ~um maramum puḷ= um paṟai ~um ceyti ~um yāḻ um mutalākauṭaiyatu; eṉṉai,

{{C CITA}}
`teyvam uṇāvu* ē mā maram puḷ+ paṟai
ceyti yāḻiṉ pakutiyoṭu tokaii
avvakai piṟavum^ karu ~eṉa moḻipa'.

{{C URAI}} eṉṟār ākaliṉ, avai ammuṟaiyāṉ ē collutum.

kuṟiñcikku+, teyvam -- murukavēḷ; uṇā -- aivaṉa nellum, tiṉai ~um; mā -- puli ~um, paṉṟi ~um, yāṉai ~um; maram -- akilum, āram um, timicum, tēkkum, vēṅkai ~um; puḷ -- kiḷi ~um, mayilum; paṟai -- veṟiyāṭṭuppaṟai ~um, toṇṭakappaṟai ~um,kuravaippaṟai ~um;


{{iṟai: Page 20}}


ceyti -- tēṉ aḻittal um, kiḻaṅku akaḻtal um, kuṉṟamāṭutal um, tiṉaikkiḷi kaṭital um; yāḻ -- kuṟiñciyāḻ.

`piṟavum' eṉṟataṉāl, talaimakaṉ peyar -- cilampaṉ, veṟpaṉ, poruppaṉ; talaimakaḷ peyar -- koṭicci, kuṟatti; nīr -- aruvinīrum, cuṉainīrum; ūr -- ciṟukuṭi ~um, kuṟicci ~um; pū -- kuṟiñci ~um, kāntaḷum, vēṅkai ~um, cuṉaikkuvaḷai~um; makkaḷpeyar -- kuṟavar, iṟavuḷar, kuṉṟavar eṉappaṭum.

neytaṟku+, teyvam -- varuṇaṉ; uṇā -- mīṉvilaipporuḷum, uppuvilaipporuḷum; mā -- cuṟāvum, mutalai ~um; maram -- puṉṉai ~um, ñāḻal um, kaṇṭal um; puḷ -- aṉṉam um, aṉṟilum, makaṉṟilum; paṟai -- mīṉkōḷ+ paṟai ~um, nāvāy+ paṟai ~um; ceyti -- mīṉviṟṟal um, uppuviṟṟal um, avai paṭuttal um; yāḻ -- viḷariyāḻ.

iṉi+ `piṟavum' eṉṟataṉāl, talaimakaṉ peyar -- tuṟaivaṉ, koṇkaṉ, cērppaṉ; talaimakaḷ peyar -- nuḷaicci, paratti; nīr -- maṇaṟkiṇaṟum, uvarkkaḻi ~um; pū -- veḷḷitaḻ+ kaitai ~um, neytal um; ūr -- kalamēṟu paṭṭiṉam um, ciṟukuṭi ~um, pākkam um; makkaḷ peyar -- paratar, parattiyar, nuḷaiyar,nuḷaicciyar eṉappaṭum.


{{iṟai: Page 21}}


tolkāppiyaṉār pālaikku -- nilam vēṇṭiṟṟilar;vēṇṭāmaiyiṉ, teyvam um vēṇṭiṟṟilar.

piṟar, pakavatiyai ~um ātittaṉai ~um teyvam eṉṟuvēṇṭuvar;

uṇā -- āṟalaittaṉavum, ūreṟintaṉavum; mā -- valiyaḻinta yāṉai ~um, puli ~um, cennāy um; maram -- iruppai ~um, ōmai ~um; puḷ -- kaḻukum, paruntum, puṟāvum; paṟai -- pūcaṟpaṟai ~um, ūreṟipaṟai ~um, niraikōṭpaṟai~um; ceyti -- niraikōṭal um, cātteṟital um, cūṟaiyāṭal um; paṇ -- pañcuram.

`piṟavum' eṉṟataṉāl, talaimakaṉ peyar -- mīḷi, viṭalai, kāḷai; talaimakaḷ peyar -- eyiṟṟi, pētai; pū -- marāmpūvum, kurāmpūvum, pātirippūvum; nīr -- aṟunīrkkūval um, aṟunīrccuṉai ~um; ūr -- kolkuṟumpu. makkaḷ peyar -- eyiṉar, eyiṟṟiyar, maṟavar, maṟattiyareṉappaṭum;

mullaikku+, teyvam -- vācutēvaṉ; uṇā -- varaku* um cāmai ~um; mā -- muyal um, ciṟumāṉ um; maram -- koṉṟai ~um, kuruntu* um; puḷ -- kāṉaṅkōḻi ~um, mayil um, cival um; paṟai -- ēṟukōṭ paṟai ~um, muracu* um;


{{iṟai: Page 22}}


ceyti -- varakukku+ kaḷaikaṭṭal um, avai aṟuttal um,kaṭāviṭutal um, niraimēyttal um; paṇ -- mullai.

`piṟavum' eṉṟataṉāl, talaimakaṉ peyar -- kuṟumpoṟai nāṭaṉ; talaimakaḷ peyar -- kiḻatti, maṉaivi; (i+ peyar marutanilattu+ talaimakaṭkum uriya;) pū -- mullai ~um, tōṉṟi ~um; nīr -- kāṉyāṟu; ūr -- pāṭi ~um, cēri ~um; makkaḷ peyar -- iṭaiyar, iṭaicciyar, āyar, āycciyareṉappaṭum.

marutattukku+, teyvam -- intiraṉ; uṇā -- cennel= um, veṇṇel= um; mā -- erumai ~um, nīrnāy um; maram -- vañci ~um, kāñci ~um, marutu* um; puḷ -- nīrkkōḻi ~um, tārāvum; paṟai -- maṇamuḻavu* um, nellari kiṇai ~um; ceyti -- nellarital um, avai kaṭāviṭutal um, payirkku+kaḷaikaṭṭal um; yāḻ -- marutayāḻ.

`piṟavum' eṉṟataṉāl, talaimakaṉ peyar -- ūraṉ, makiḻnaṉ; talaimakaḷ peyar -- kiḻatti, maṉaivi; pū -- tāmaraippū ~um, ceṅkaḻunīrppū ~um; nīr -- maṉaikkiṇaṟu* um, poykai ~um; makkaḷ peyar -- kaṭaiyar, kaṭaiciyar, uḻavar,uḻattiyar;


{{iṟai: Page 23}}


ūr -- pērūr eṉappaṭum.

i+ kūṟapaṭṭa karu mayaṅkiyum varappeṟum; eṉṉai,

{{C CITA}}
`e+ nila maruṅkiṟ pū ~um puḷ= um
a+ nilam poḻutoṭu vārā āyiṉum
vanta nilattiṉ payatta ākum'.
(([akat. -- 22]))

{{C URAI}} eṉṟār ākaliṉ.

((aintiṇai uripporuḷ))

iṉi, uripporuḷ āvatu tiṇaikku uriya poruḷ eṉṟavāṟu.avai yāvai ~ō eṉiṉ, puṇartal pirital iruttal iraṅkalūṭal, avaṟṟiṉ nimittam eṉa ivai;

eṉṉai,

{{C CITA}}
`puṇartal pirital iruttal iraṅkal
ūṭal ivaṟṟiṉ* ^nimittam eṉṟivai
tērum^ kālai+ tiṇaikku* uri+ poruḷ ē'.
(([akat. -- 16]))

{{C URAI}} eṉṟār ākaliṉ. avaṟṟuḷ,

{{C CITA}}
puṇartal um puṇartal nimittam um kuṟiñci;

pirital um pirital nimittam um pālai;

iruttal um iruttal nimittam um mullai;

iraṅkal um iraṅkal nimittam um neytal;

ūṭal um ūṭal nimittam um marutam.

{{C URAI}} puṇartal ē kollō kuṟiñci eṉiṉ, puṇartal ē aṉṟu;pirivaccam um, vaṉpuṟai ~um, talaimakaṉ nīṅkiṉa ~um,pāṅkaṟku uraittaṉa ~um, pāṅkaṉ kaḻaṟiṉa ~um, talaimakaṉetirmaṟuttaṉa ~um, pāṅkaṉ etirntaṉa ~um, talaimakaḷai+kaṇṭaṉa ~um, āṟṟāṉ āyiṉa ~um, talaimakaṉ ceṉṟaṉa ~um,talaimakaṉ talaippeytaṉa ~um i+ toṭakkattaṉa ~ellām;talaimakaṭku* um tōḻikku* um iv vakaiyāṉ ē nōkkivikaṟpikka, iṟappa ~um pala ~ām. avai ~ellām puṇartalum puṇartal nimittam um āy aṭaṅkum. ēṉaiyavaṟṟiṟku* umivvāṟu* ē koḷka.

((tiṇai iṉṉatu eṉpatu))

iṉi, oḻukkattiṉai+ tiṇai eṉpār um, nilattiṉai+ tiṇaieṉpār um eṉa irupakutiyar āciriyar. atu poruntātu //


{{iṟai: Page 24}}


//; oḻukkam ē tiṇai eṉappaṭum. kuṟiñci ~ākiya oḻukkamnikaḻnta nilam um kuṟiñci eṉappaṭṭatu; eṉṉai, viḷakku*ākiya cuṭar irunta iṭaṉ um viḷakku eṉappaṭṭatu pōlaeṉpatu.

iṉi, oru cārār oḻukkattiṉai ~um tiṇai eṉpa,nilattiṉai ~um tiṇai eṉpa. ākalāṉ aṉṟu* ē, `aṉpiṉ aim^tiṇai' eṉṟatu, aintiṇai ~āṭai, aintiṇai mañcikai eṉṟatupōla eṉpa; atu poruntātu. aḵtu* ē karutiyatu eṉiṉ,muṉṉar+,

{{C CITA}}
`tiṇai ~ē kaikōḷ'
(([iṟaiyaṉār-56]))

{{C URAI}} eṉṉāṉ aṉṟu* ē, `iṇai ~ē kaikōḷ' eṉṉum aṉṟu* ē, iṇai eṉṟu karutiṉāṉāyiṉ eṉpatu. aḵtu* ē ~eṉiṉ, `aintu tiṇai' eṉṉum, aintucāṇ, aintu kaṇam eṉṟatu pōla eṉiṉ, aṟiyātu kaṭāviṉāy;aintu talaiyuṭaiya nākattai aintalai nākam um eṉpa;aintu talai nākam um eṉpa; iru muṭipum uṭaittu. eṉṉai,kuṟṟiyalukara+ puṇariyaluḷ,

{{C CITA}}
`mutaṉilai ~eṇṇiṉ muṉ valleḻuttu variṉum
ña na ma va+ tōṉṟiṉum ya va vantu* iyaiyiṉum
mutaṉilai ~iyaṟkai ~eṉmaṉār pulavar'.
(([kuṟṟiyalukara -- 73]))

{{C URAI}} eṉṟār ākaliṉ.

((aintiṇai+ kaḷavu))

aḵtu* ē ~eṉiṉ, aṉpiṉāṉāya oḻukkattai aṉpiṉ vēṟu*eṉṟu koḷval, taccaṉāṉ āya māṭam taccaṉiṉ vēṟu āyatupōla eṉṟāṟku, atu ~aṉṟu; poṉṉiṉāṉ āya kuṭam poṉṉiṉvēṟu* allatu pōla eṉpatu. mūṉṟām vēṟṟumai kāraṇakāriyattai vēṟu uṇaravum niṟkum, vēṟaṉṟi uṇaravumniṟkum; avaṟṟuḷ, vēṟaṉṟi uṇaraniṟkum pakuti koḷka.

aḵtu* ē ~eṉiṉ, `aintiṇai' eṉpataṉ muṉṉar+, `kaḷavu'eṉṉum^ col ettiṟattāṉ vantatu? oru col% muṉ orucolvaruṅkāṟ payaṉilai vakaiyāṉum, tokainilai vakaiyāṉum,eṇṇunilai vakaiyāṉum eṉa mūṉṟiṉuḷ oṉṟu paṟṟi ~aṉṟu* ēvaruvatu; avaṟṟuḷ, iḵtu evvakaiyāṉ vantatō eṉiṉ,tokainilaivakaiyāṉ vantatu eṉpatu. tokai tām pala;avaṟṟuḷ iḵtu ettokaiyāṉ vantatō eṉiṉ, vēṟṟumaittokaiyāṉvantatu eṉpatu. //


{{iṟai: Page 25}}


// a+ vēṟṟumaittokai tām pala; avaṟṟuḷ iḵtuevvēṟṟumaittokaiyō eṉiṉ, ēḻāmvēṟṟumaittokai eṉpatu. av=ēḻām vēṟṟumai urupu tām pala. avaṟṟuḷ yātu tokkatueṉiṉ, uḷ eṉpatu tokkatu. aintiṇaiyuḷ+ kaḷavu eṉpatu*āyiṉ, aintiṇaiyuḷ= um^ kaḷavu vēṟu* ākātō, kuṭattuḷviḷakku* um taṭaṟṟuḷ vāḷ um avviṭattiṉ vēṟu* āyatu pōlaeṉiṉ, ēḻām vēṟṟumai iṭattai ~um iṭattunikaḻporuḷai ~umvēṟu uṇara ~um niṟkum, vēṟaṉṟi uṇara ~um niṟkum;avaṟṟuḷ, vēṟu uṇara niṉṟa vaḻi+ kāṭṭi+ kaṭāviṉāy;vēṟaṉṟi uṇara niṉṟavaḻi+ kāṭṭiyakkāl atu pōla+ koḷka.araṅkiṉuḷ akaḻntāṉ, māṭattiṉuḷ akaḻntāṉ eṉṟatu pōla,aintiṇaiyuḷ= um^ kaḷavu vēṟu* aṉṟu eṉpatu.

aḵtu* ē ~eṉiṉ, `aṉpiṉ aintiṇai+ kaḷavu antaṇararumaṟai' eṉa amaiyātō? `eṉappaṭuvatu' eṉṟatu eṟṟiṟkōeṉiṉ, ceyyuḷiṉpattiṉ poruṭṭu vantatu eṉṉum oruvaṉ;aṟṟu* aṉṟu, ataṉāṉ oruporuḷ uraippal eṉṉum oruvaṉ.ataṉāṉ oruporuḷ uraippal eṉṉum oruvaṉ. ataṉāṉ oru poruḷuraippāṉ pakkam valiyuṭaittu. aḵtu^ yātu* ō eṉiṉ,kaḷavu eṉṟaṟku+ ciṟappuṭaittu eṉṟavāṟu. `ūreṉappaṭuvatu uṟaiyūr' eṉṟa iṭattu+ piṟa ~um ūr uṇmaicolli, avaṟṟuḷ ellām uṟaiyūr ciṟappuṭaimai collupa.iṅku+ piṟavum kaḷavuṇmai colli, a+ kaḷavukaṭku* ellāmi+ kaḷavu ciṟappuṭaittu cuvarkkam vīṭupēṟukaḷaimuṭikkum ākalāṉ, `eṉappaṭuvatu' eṉṟu colli+ciṟappikkappaṭṭatu. atu pāyirattuḷ= um uraittām. maṟṟaulakattu+ kaḷavāyiṉa ellām, kaikuṟaippavum kaṇcūlavumkaḻuvēṟṟavum paṭṭu+, paḻi ~um pāvam um ākki, naraka+toṭakkattu+ tīkkatikaḷil uykkum. itu mēṉmakkaḷāṉ+pukaḻappaṭṭu ñāṉa ~oḻukkattōṭu otta iyalpiṟṟu* ākalāṉum, paḻi pāvam iṉmaiyāṉ um, `eṉappaṭuvatu' eṉṟuvicēṭikkappaṭṭatu.

((eṇvakai maṇam))

iṉi, antaṇar arumaṟai maṉṟal eṭṭiṉuḷ eṉpatu; antaṇareṉpār pārppār; arumaṟai eṉpatu vētam; maṉṟal eṉpatumaṇam; eṭṭu eṉpatu avaṟṟatu tokai koṭuttu+ coṉṉavāṟu.avai yāvai ~ō eṉiṉ -- piramam, piracāpattiyam, āriṭam,teyvam, kāntarvam, acuram, irākkatam, paicācam eṉaivai;


{{iṟai: Page 26}}


eṉṉai,

{{C CITA}}
`aṟanilai ~oppu* ē poruḷkōḷ teyvam
yāḻ ōr kūṭṭam arumporuḷ viṉai ~ē
irākkatam pēynilai ~eṉṟi+ kūṟiya
maṟaiyōr maṉṟal eṭṭavai avaṟṟuḷ
tuṟaiyamai nalliyāḻ tuṇaimaiyōr iyalpitaṉ
poruṇmai ~eṉmaṉār pulamaiyōr ē'.

{{C URAI}} eṉpataṉ poruḷ eṉṟu uṇarvatu,

piramam eṉpatu -- nāṟpatteṭṭu^ yāṇṭupiramacariyaṅkāttāṟku+ paṉṉīrāṭṭai+ pirāyattāḷaiaṇikalaṉ aṇintu koṭuppatu. koṭāviṭiṉ, ōr irutukkāṭcioruvaṉai+ cārātu kaḻintaviṭattu oru pārppaṉa+ kolaiyōṭuokkum eṉpatu; itaṉai aṟanilai eṉṟuṇarvatu. piracāpattiyam eṉpatu -- maittuṉa kōttirattāṉ makaḷvēṇṭi+ ceṉṟāl maṟātu koṭuppatu; itaṉai oppu eṉṟuuṇarvatu.

āriṭam eṉpatu -- āvum āṉēṟum poṟkōṭṭu+poṟkuḷampiṉavāka+ ceytu avaṟṟiṭai nīriṟ koṭuppatu;itaṉai+ poruḷkōḷ eṉa uṇarvatu.

teyvam eṉpatu -- vēḷvi āciriyaṟku vēḷvi+ tī muṉvaittu+ koṭuppatu; itaṉai+ teyvam eṉṟuvaḻipaṭappaṭṭatu.

kāntarvam eṉpatu -- iruvar ottār tām ē kūṭum^kūṭṭam; itaṉai yāḻōr kūṭṭam eṉṟu uṇarvatu.

acuram eṉpatu -- kollēṟu koṇṭāṉ ivaḷai eytum, vil=ēṟṟiṉāṉ ivaḷai eytum, tiripaṉṟi eytāṉ ivaḷai eytum,mālai cūṭṭappaṭṭāṉ ivaḷai eytum eṉa ivvāṟu colli+koṭuppatu, iḵtu arumporuḷ viṉainilai eṉpatu.

irākkatam eṉpatu -- avaḷ taṉṉiṉ um^ tamariṉ umpeṟātu valintu koḷvatu.

paicācam eṉpatu -- mūttāḷ māṭṭum tuyiṉṟāḷmāṭṭumkaḷittāḷ māṭṭum cārvatu; itu pēynilai eṉappaṭum.


{{iṟai: Page 27}}


iv= eṭṭu maṇam um, `maṉṟal eṭṭu' eṉṟu collappaṭṭaṉa eṉa~uṇarka.

iṉi+, kantaruva vaḻakkam eṉpatu -- kantaruvar eṉpārīṇṭu+ ceyta nalviṉai+ payattāl oruvar koṭuppār umaṭuppār um iṉṟi, iruvarum oru poḻilakattu etirppaṭṭu+puṇarvatu; itu kāntarppamaṇam. itaṉai oppataṉai+ kaḷavueṉṟu vēṇṭum iv= āciriyaṉ.

aḵtu* ē ~eṉiṉ, kantaruva vaḻakkam pōlvatu eṉṉātu,`kantaruva vaḻakkam' eṉṟamaiyāṉ, ataṉai+ kaḷavu eṉṟukoḷḷām ō eṉiṉ, koḷḷām. nūṟ kiṭakkai av= iyalpiṟṟu*aṉṟu, ākalāṉ, pōlvatu eṉṟu* ē koḷḷaṟpālatu. pōṟaleṉpatu ciṟitu ottu+ ciṟitu ovvātu oḻivatu; eṉṉai,`kuvaḷai+ pū+ pōlum^ kaṇ' eṉṟāl, nīla māttirai okkum,maṟṟu ovvāppuṭai peritu; `pavaḷampōlum vāy' eṉṟāl,cemmai māttirai okkum, maṟṟu ovvā+ puṭai peritu. iṅkumēkatēcattu+ puṇartal um, koṭuppār um aṭuppār um iṉṟi+puṇartal um, otta kulattiṉar ākal um, otta aṉpiṉar ākalum eṉṉum ittuṇai ~ē oppikkappaṭṭatu; maṟṟai+ puṭai~ellām ovvātu.

aḵtu* ē ~eṉiṉ, `kantaruva vaḻakkam pōlvatu' eṉavēṇṭāvō cūttirattuḷ eṉiṉ, vēṇṭā; uvamam tokuttavāṟucollutum: pacuppōlvāṉai+ pacu eṉṟal um, pāvaipōlvāḷai+pāvai eṉṟal um eṉpatu.

aḵtu* ē ~eṉiṉ, avai eṭṭum, ataṉai ~otta itu ~um eṉa,maṇam oṉpatu* ākaṟpāla eṉiṉ, atu ~aṉṟu; av= eṭṭu* umulakiyalil uḷḷaṉa; iḵtu aṉṉatu aṉṟu; illatu iṉiyatunallatu eṉṟu pulavarāl nāṭṭappaṭṭatōr oḻukkam ākaliṉ,itaṉai ulaka vaḻakkattiṉōṭu iyaiyāṉ eṉpatu. aḵtu* ē~eṉiṉ, itaṉai mutaṉūl eṉṟu pukuntamaiyāṉ+, `kantaruvavaḻakkam' eṉṟu* ē moḻiyaṟpāṟṟu; `eṉmaṉār' eṉṟucollaṟpāṟṟu aṉṟu; atu vaḻinūl vāypāṭu* ākalāṉ eṉpatukaṭā. ataṟku viṭai, piṟa nūl ellām āciriya+pakutippaṭum, itu ~um avai ~ē pōla āciriyappakuti+paṭuṅkollō eṉiṉ, paṭātu. kantaruva vaḻakkam pōlvatukaḷavātal mūṉṟu kālattu+ pulavarkku* um oppamuṭintamaiyāl, avvakai coṉṉāṉ eṉpatu.

aḵtu* ē ~eṉiṉ, taṉṉai ~otta pulavar illai ~aṉṟu* ētāṉ talaivaṉ ākalāṉ, ellām uṇarntāṉ ākalāṉ eṉiṉ, //


{{iṟai: Page 28}}


// aḵtu* ē karuttu, aṟintilai; taṉṉāṉ ē uraikkappaṭṭatueṉiṉum, piṟavaṟṟai ~ellām tiriyavum tiriyāmai ~umkoṇṭār. itaṉai+ tiriyāmai ~ē koṇṭār ellārum eṉṟaṟkuavvāṟu uraikkappaṭṭatu. taṉ matam uṇarntārai ~umpulavar eṉṟāṉ, aṟiporuḷukku ēṉōrum pulavar ākaliṉ.

iṉi, eṉmaṉār eṉpatu, `eṉpa' eṉṉum muṟṟuccol,

{{C CITA}}
`kuṟaikkumvaḻi+ kuṟaittal' (([eccaviyal-7]))

{{C URAI}} eṉpataṉāṉ+ pakaram kuṟaittu,

{{C CITA}}
virikkumvaḻi virittal' (([eccaviyal -- 7]))

{{C URAI}} eṉpataṉāl, `maṉ, ār' eṉpaṉa iraṇṭu iṭaiccoṟ peytuvirittu, `eṉmaṉār' eṉṟu āyiṟṟu.

`eṉmaṉār' eṉpatu `pulavar' eṉṉum peyarkoṇṭumuṭintatu, muṟṟuccol eccappeyarkoṇṭu muṭiyum ākaliṉeṉpatu.

{S IA_2}

atu ~ē
tāṉ ē avaḷ ē tamiyar kāṇa+
kāma+ puṇarcci iruvayiṉ ottal.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, mēṟkantaruva vaḻakkattōṭuokkum oḻukkam kaḷavu eṉṟu vēṇṭiṟṟu* allatu, iṉṉailakkaṇattatu eṉṟilātār, ataṉai uṇarttutal nutaliṟṟu;i+ cūttirattuḷ+ karutiya poruḷ mēlataṉōṭu iyaiyum.

itaṉ poruḷ: atu ~ē eṉpatu -- paṇṭaṟi cuṭṭu, mēṟcollappaṭṭa kantaruva vaḻakkampōlum^ kaḷavu eṉṟavāṟu;tāṉ ē avaḷ ē eṉpatu -- tāṉ ē avaḷ, avaḷ ē tāṉ; eṉpatueṉ colliyavāṟu* ō? eṉiṉ, "tāṉ avaḷ" eṉṉum vēṟṟumai~ilar eṉṟavāṟu;

iṅṅaṉam vācakam vēṟupaṭa+ collappaṭṭārāyiṉum,aṉpiṉāṉum kuṇattiṉāṉum kalviyiṉāṉum uruviṉāṉumtiruviṉāṉum tiripilar oruvarōṭu* oruvar eṉpatu* ām.aḵtu //


{{iṟai: Page 29}}


// eṉ pōla ~ō eṉiṉ -- uruḷarici, kottamuri eṉṟāṟpōlaeṉiṉ, atu poruntātu; eṉṉai kāraṇam eṉiṉ, kantaruvavaḻakkattōṭu okkum eṉa ~ē vēṟṟumai ~iṉmai muṭintatu,avar vēṟṟumai ~ilar ākaliṉ; iṉṉum orukāl vācakamvēṟupaṭuttu a+ poruḷ ē colla+ puṉaruttam ām; eṉṉai, oruporuḷai vēṟupaṭṭa vāypāṭṭāṉ+ palkāṟ colluvatupuṉaruttam ākaliṉ.

iṉi, oruvaṉ colvatu ivaṉ um paṟpal% ^nūṟāyiravar kūrvēl iḷaiñaroṭu tiritariṉ aṉṟi+ tamiyaṉ ātal ilaṉ,periyaṉ ātalāl; ivaḷ um paṟpal% ^nūṟāyiravar āyamakaḷirpuṭai cūḻa+ tiritariṉ aṉṟi+ tamiyaḷ ātal ilaḷ, periyaḷātalāl. iṅṅaṉam illātāṉ. ivaṉ um iḷaiñariṉ* ^nīṅki+ tāṉē ~āy, ivaḷ um āyattiṉ nīṅki+ tāṉ ē ~āy, iṅṅaṉampuṇarvar eṉpa. ivaṉai iḷaiñariṉ nīkki ~um, ivaḷaiāyattiṉ nīkki ~um pirittu+ kōṭaṟku+, `tāṉ ē avaḷ ē'eṉṟu collappaṭṭatu eṉṉum. iv= urai ~um poruntātu. eṉ= ōkāraṇam eṉiṉ, kantaruva vaḻakkattōṭu okkum eṉa ~ē,tamiyar āy+ puṇartal muṭintatu; iṉṉum orukāl a+ poruḷai~ē colla+ puṉaruttam ām eṉpatu.

maṟṟu eṉṉō urai ~eṉiṉ, tāṉ ē avaḷ ē eṉpatu,āṇpālkaḷuḷ ivaṉōṭu ottār um illai, mikkār um illai,kuṟaipaṭṭār allatu; ekkālattum evviṭattum ñāṉattāṉumkuṇattāṉum uruviṉāṉum tiruviṉāṉum poruvilaṉ tāṉ ēeṉpatu; ivaḷ um aṉṉaḷ eṉa ~ē, iruvar um poruviṟantāreṉpataṉai+ payakkum.

niṉṟa ēkāram, aintu ēkārattuḷḷum eṉṉa ēkāram ō eṉiṉ,āṇ kuḻuviṉ ivaṉai ~ē pirittu vāṅkiṉamaiyāṉ um, peṇkuḻuviṉ ivaḷai ~ē pirittu vāṅkiṉamaiyāṉ um pirinilaiēkāram eṉappaṭṭatu; palavaṟṟuḷ oṉṟu pirippatu pirinilaiēkāram eṉappaṭum ākalāṉ eṉpatu.

aḵtu* ē ~eṉiṉ, kantaruva vaḻakkattōṭu okkum eṉa ~ē,ettiṟattāṉum^ kuṟaipāṭu iṉmai muṭiyātu* ō eṉiṉ,muṭiyātu; kantaruvarkku* um ñāṉa+ kuṟaipāṭu* um taruma+kuṟaipāṭu* um āḷviṉai+ kuṟaipāṭu* um uṇṭu. i+collappaṭṭaṉa ciṟitu* ē ~eṉṟu* ē oppittu, poruviṟappu+cūttirattāṉ+ colla vēṇṭum eṉpatu.


{{iṟai: Page 30}}


tamiyar kāṇa eṉpatu -- tam uṇarviṉar aṉṟi etirppaṭaeṉṟavāṟu.

aḵtu* ē ~eṉiṉ, ivar tam uṇarviṉar allar ākiṉṟatu,kāṇāmuṉ āpa ~ō, kaṇṭa piṉ āpa ~ō, kāṭciyōṭu uṭaṉ āpa ~ōeṉiṉ, kāṇāmuṉ tam uṇarviṉar allar āpa eṉiṉ, kāṭcikāraṇam aṉṟu* āyiṟṟu* ām, tam uṇarviṉar allar ātaṟku;allatūum kāraṇam iṉṟi ākalāṉ eppoḻutum tam uṇarviṉarallar ākal vēṇṭum.

iṉi+, kaṇṭa piṉ tam= uṇarviṉar allār eṉiṉ, kāṭciyatunīkkattukkaṇ= um tam uṇarviṉar allār ākal vēṇṭum, `uṇṭapiṉ vantāṉ cāttaṉ' eṉṟāl, uṇṭal+ karuma+ kaḻiviṉkaṇvantatu pōla. allatūum kaṇṭa piṉ tam uṇarviṉar ākalvēṇṭum; āka ~ē, kaṇṭum tam uṇarviṉar āy niṉṟār piṉṉaimayaṅkutaṟku+ kāraṇam eṉṉai ~ō eṉpatu.

iṉi+, kāṭci ~um, tam uṇarviṉar allar ākal um uṭaṉnikaḻum ē ~eṉiṉ, kāṭci eṉṉum^ kāraṇattāl tam uṇarviṉarallar ātal+ ^taṉmai nikaḻaṟpāṟṟu* aṉṟu. oru kālattu ōriṭattu oruṅku tōṟṟiṉa poruḷ oṉṟaṉai oṉṟu muṭittaṉaeṉappaṭāmai kāṇṭum, āviṟku iru kōṭu pōla eṉpatu.ataṉāl, mūṉṟu allatu nāṉkāvatu kālam illai. iṉmaiyiṉ,avar kāṭciyāṉ ē tam uṇarviṉar allar eṉpatu muṭikkalvēṇṭum. eṅṅaṉam muṭikkumāṟu eṉiṉ, kāṇāmuṉ= ē tamuṇarviṉar allar ākal+ ^taṉmai uṭaiyar ātaliṉ eṉpatu.eṉṉai, ēṉāti mōtiram ceṟittal+ ^tiru ~uṭaiyāṉ oruvaṉ,ēṉāti mōtiraram^ ceṟikkum a+ tiru avaṉ ceṟikkiṉṟapoḻutu* ē uṇṭāyiṟṟu* aṉṟu; muṟkoṇṭu amaintu kiṭantatu.aracu vīṟṟirunta tiru ~uṭaiyāṉ oruvaṉ, aracuvīṟṟirukkum a+ tiru aracu vīṟṟirukkiṉṟa poḻutu* ēuṇṭāyiṟṟu aṉṟu; muṟkoṇṭu amaintu kiṭantatu, atu piṉṉaioru kālattu ōr iṭattu oru kāraṇattāṉ eytuvikkum. atupōla, iṉṉa nāḷ, iṉṉa pakkuvattu, iṉṉa poḻutu, iṉṉaiṭattu ivaḷ kāraṇam āka ivaṉ taṉ uṇarviṉaṉ allaṉ āmeṉpatūum, ivaṉ kāraṇam āka ivaḷ taṉ uṇarviṉaḷ allaḷ āmeṉpatūum muṉ= ē muṭintu kiṭantaṉa. atu piṉ= um^koṇarntu eytuvikkum; eṉṉai,

{{C CITA}}
`oḷippiṉum ūḻviṉai ~ūṭṭātu kaḻiyātu'.

{{C URAI}} eṉpatu* ākalāṉ.


{{iṟai: Page 31}}


kāṭci tuṇaikkāraṇam avviṉai payattaṟku; vittumuḷaittaṟku nilaṉum nīrum irutuvum tuṇaikkāraṇamāyiṟṟu+ pōla ~um, cōṟu* ātal iyalpiṟṟu* ākiya aricicōṟu* ātaṟku aṭuvāṉai+ toṭakkamāka ~uṭaiya kāraṇamtuṇaikkāraṇam āyiṟṟu+ pōla ~um eṉpatu. aḵtu* ē ~eṉiṉ,kāṭci tuṇaikkāraṇam piṟa eṉiṉ, kāṭciyiṉ muṉ kiḷarntatu*ō? piṉ kiḷarntatu* ō? uṭaṉē kiḷarntatu* ō uḷḷattu+ tāṉkiḷarkiṉṟatu eṉiṉ, muṉṉai+ kaṭā vantu eytumāl, eṉṉai ~ōeṉiṉ, kāṭciyōṭu uṭaṉē kiḷarum; eṉṉai, iruṭṭu* akattuviḷakkukkoṇṭu pukkāl, viḷakku vārāta muṉṉar um iruḷnīṅkātu; viḷakku vanta piṉṉar um iruḷ nīṅkātu; viḷakkuvarutal um iruḷ nīkkam um uṭaṉē nikaḻum. atu pōla+,kāṭci ~um ñāṉa ~oḻukka+ kuṇaṅkaḷatu taṉmai ~aḻivu* umuṭaṉē nikaḻum. viḷakkiṉai+ kāṭci ~āka+ koṇṭu, ñāṉa~oḻukkaṅkaḷai iruḷ āka+ koḷka.

iṉi+, kāma+ puṇarcci eṉpatu -- talaimakaṉumtalaimakaḷum tamiyarāy oru poḻilakattu etirppaṭṭu+ tamuṇarviṉaraṉṟi vēṭkai mikaviṉāṉ+ puṇarvatu eṉpatu.

āyiṉ ivar, mēṟ poruviṟantār talaimakaṉ um talaimakaḷum eṉṟamaiyāṉ, avaṉ um, kaṟkantum eṟipōttum kaṭuṅkaṇyāṉai ~um taṟukaṭ paṉṟi ~um karuvarai ~um irunilaṉ umperuvicumpu* um aṉaiyār, āḷi moympiṉar, arimāṉ tuppiṉarpaṟpal nūṟāyiravar kūrvēl iḷaiyar taṟcūḻa+ celvaṉeṉpatu muṭintatu.

ivaḷum uṭaṉ piṟantu, uṭaṉ vaḷarntu, nīr uṭaṉāṭi+,cīr uṭaṉperuki, ol uṭaṉāṭṭa+, pāl uṭaṉuṇṭu, paluṭaṉeḻuntu, col uṭaṉkaṟṟu, paḻamai ~um payiṟṟi ~umpaṇpum naṇpum viḻuppam um oḻukkam um māṭci ~um uṭaiyār,paṟpal nūṟāyiravar kaṇṇum maṉam um kavarum oṇṇutalmakaḷir taṟcūḻa+, tārakai naṭuvaṇ taṇmatipōla+ celvāḷeṉpatu muṭintatu.

muṭiya ~ē, tamiyar āy+ puṇarntār eṉpataṉoṭumāṟukoḷḷum eṉiṉ, māṟukoḷḷātu; eṉṉai, avaḷ āyaṅkaḷumpoḻiliṭam pukutal um viḷaiyāṭṭu viruppiṉāṉ+ piriyum.eṉṉai piriyumāṟu eṉiṉ, oruvar oruvariṉ muṉṉar+taḻaiviḻaitakkaṉa toṭuttum eṉṟum, kaṇṇi taṇṇaṟunāṟṟattaṉa ceytum eṉṟum, pōtu mētakkaṉa koytum //


{{iṟai: Page 32}}


// eṉṟum, mayiloṭu māṟāṭutum eṉṟum, kuyiloṭu māṟukūvutum eṉṟum, aruviyāṭi añcuṉai kuṭaitum eṉṟum,vācamalarkkoṭiyil ūcalāṭutum eṉṟum parantu, appāluḷḷārippāluḷḷāḷkollō eṉṟum iv vakai niṉaittu+ piripa eṉpatu.

ivvakai avaḷai+ tamiyaḷ āy+ piripa ~ō eṉiṉ, eṭṭi~um^ cuṭṭi ~um^ kāṭṭappaṭum kulattaḷ allaḷ ākalāṉ um,pāṉmai avvakaittu* ākalāṉ um piṟavāṟu niṉaiyār piripaeṉpatu. āyiṉ, iv vakaippaṭṭa āyattiṭai mēṉāḷ pirintupayiṉṟaṟiyātāḷ tamiyaḷ āy niṟkum ō eṉiṉ, niṟkum; tāṉpayiṉṟa iṭam taṉ āyattiṉōṭu okkum ākalāṉ eṉpatu.

yāṅṅaṉam niṟkum -ō eṉiṉ, cantaṉam -um caṇpakam -umtēmā ~um tīmpala ~um āciṉi ~um acōku* -um kōṅkum vēṅkai~um kuravam um virintu, nākam um tilakam um naṟavumnanti ~um mātavi ~um mallikai ~um mauvaloṭumaṇaṅkamaḻntu, pātiri ~um pāvaiñāḻal um paiṅkoṉṟai ~umpiṇiyaviḻntu, porippuṉkum puṉṉākam um murukkoṭumukaiciṟantu, vaṇṭaṟaintu tēṉārntu varikkuyilkaḷicaipāṭa, taṇteṉṟal iṭaivirāy+ taṉiyavarai muṉivuceyyumpoḻilatu naṭuvaṇ, oru māṇikka+ ceykuṉṟiṉmēl, vicumputuṭaittu, pacumpoṉ pūttu, vaṇṭu tuvaippa+ taṇtēṉtuḷippatōr veṟiyuṟu naṟumalar vēṅkai kaṇṭāḷ; kaṇṭu,periyatōr kātal kaḷikūrntu, taṉ cemmalar+ cīṟaṭimēṟcilampu kiṭantu cilampupuṭaippa, am malar aṇikkomparnaṭai kaṟpateṉa naṭantu ceṉṟu, naṟaiviri vēṅkaināṇmalar koytāḷ; koytaviṭattu, marakatamaṇi viḷimpuaṭutta māṇikkaccuṉai maruṅkiṉatōr mātavivallimaṇṭapattu+, pōtu vēynta pūnāṟu koḻuniḻaṟkīḻ+kaṭikkurukkatti+ koṭi piṭittu+ takaṭupaṭu pacumpoṟcikaraṅkaḷiṉ mukaṭutāṭuttu vantu iḻitarum aruvi, poṉkoḻittu, maṇi varaṉṟi, māṇikkattoṭu vayiram unti,aṇikiḷar aruvi āṭaka+ pāṟai mēl atirkural muraciṉkaṇṇiraṭṭa, vaṇṭum tēṉum yāḻmurala, varikkuyilkaḷicaipāṭa+, taṇ tātu tavicupaṭa+ pōrttatu* ōr paḷikku+pāṟai maṇittalattu micai, nīla ālavaṭṭam virittāṟpōla+taṉ kōla+ kalāvam koḷa virittu, muḷai ~iḷa ñāyiṟu iḷaveyil eṟippa, ōr iḷa mayil āṭuvatu nōkki niṉṟāḷ.


{{iṟai: Page 33}}


appāl, talaimakaṉ um paṟpal nūṟāyiravarkūrvēliḷaiyaroṭu kuḷir malaiccāral vēṭṭam pōyviḷaiyāṭukiṉṟāṉ, āṇṭu eḻuntatu* ōr kaṭumāviṉ piṉ ōṭi+,kāval iḷaiyarai+ kaiyakaṉṟu, neṭu māṉtēroṭu pākaṉainilavu maṇal+ kāṉiyāṟṟu niṟka+ paṇittu+, toṭukaḻal aṭi~atira+ curuḷ iruṅkuñci poṉ ñāṇiṟ piṇittu+, kaṭi kamaḻnaṟum^ kaṇṇi mēl koṇṭu vaṇṭu maṇaṉayara, añcāntiṉ naṟunāṟṟam akaṉpoḻiliṭai+ parantu nāṟa, aṭucilaiyoṭu kaṇaiēnti, vaṭivu koṇṭa kāmaṉ pōla+ ceṉṟu, avaḷ niṉṟairumpoḻil pukum. aḵtu^ yāṅṅaṉam ō eṉiṉ, vaṭakaṭal iṭṭaoru nukam orutuḷai, teṉkaṭal iṭṭa orukaḻi ceṉṟukōttāṟpōla ~um, veṅkatir+ kaṉali ~um taṇkatir matiyamum tam kativaḻuvi+ talaippeytāṟ pōla ~um talaippeytu,oruvar oruvarai+ kāṇṭal nimittamāka+ tamiyar āvar.

((talaimakaṉ kuṇam nāṉku))

tamiyar ātal eṉpatu, tam uṇarviṉar allar ātal. tamuṇarviṉar allar ātal eṉpatu eṉṉō eṉiṉ, talaimakaṟkuaṟivu, niṟai, ōrppu, kaṭaippiṭi eṉpaṉa kuṇam.

aṟivu eṉṉō eṉiṉ,

{{C CITA}}
`e+ poruḷ e+ taṉmaittu* āyiṉum a+ poruḷ
meypporuḷ kāṇpatu* aṟivu'.
(([kuṟaḷ 355]))

{{C URAI}} eṉṟār ākaliṉ, e+ poruḷ āyiṉum apporuṭkaṇ niṉṟu a+meymmaiyai uṇarvatu aṟivu.

niṟai eṉpatu eṉṉō eṉiṉ, kāppaṉa kāttu+ kaṭivaṉakaṭintu oḻukum oḻukkam.

ōrppu eṉpatu oru poruḷai ārāyntu uṇartal eṉpatu. kaṭaippiṭi eṉpatu koṇṭaporuḷ maṟavāmai. i+ nāṉmai ~um talaimakaṟku vēṭkaiyāṉ mītūrappaṭṭu+,puṉal ōṭuvaḻi+ puṟcāyntāṟpōla+ cāyntu kiṭappatu.

((talaimakaḷ kuṇam nāṉku))

iṉi+ talaimakaṭku nāṇ, maṭam, accam, payirppu eṉpaṉakuṇam; avaṟṟuḷ,


{{iṟai: Page 34}}


nāṇ eṉpatu peṇṭirkku iyalpāka uḷḷatu* oru taṉmai;

maṭam eṉpatu koḷutta+ koṇṭu koṇṭatu viṭāmai;

accam eṉpatu peṇmaiyiṉ tāṉ kāṇappaṭātatu* ōr poruḷkaṇṭaviṭattu añcuvatu;

payirppu eṉpatu payilāta poruṭkaṇ aruvaruttu niṟkumnilaimai.

i+ nāṉmai ~um, puṉal oṭuvaḻi+ puṟcāyntāṟpōla,vēṭkaiyāṉ mītūrappaṭṭu+ cāyntu kiṭakkum.

vēṭkai eṉpatu eṉṉō eṉiṉ, oruvar oruvaraiiṉṟiyamaiyāmai. av= iṉṟiyamaiyātu niṉṟa vēṭkai ellāuṇarviṉai ~um nīkki+ tāṉ ē ~āy, nāṇvaḻi+ kācu pōla ~um,nīrvaḻi mitavai pōla ~um, pāṉmaivaḻi ~ōṭi iruvarai ~umpuṇarvikkum eṉpatu. ākalāṉ, tamiyar āy+ puṇarvatutalaimaiyoṭu māṟukoḷḷātu eṉpatu. itu kāmappuṇarccieṉpatu.

((kaḷavuppuṇarcci - uḷḷappuṇarcci))

itaṉai, ōr āciriyaṉ, uḷḷattāṉ ē puṇarntār eṉṉum;eṉṉai, meyyuṟupuṇarcci poruviṟantār eṉpataṉoṭumāṟukoḷḷum. yāṅṅaṉam māṟukoḷḷum ō eṉiṉ, ēkatēcattu+piṟarkku* uriya poruḷai vauviṉāṉai+ perumaicollappaṭātu; atu pōla, ivaṉ um koṭuppa aṭuppaeytaṟpālāṉ, ēkatēcattu etirppaṭṭu+ ceṉṟu* eytimuyaṅkiṉamaiyiṉ. eṉṉai, piṟarkku uriya poruḷ eḷitu*āka+ ceyyappaṭāmaiyiṉ ām, periyaṉ āy+ ceṉṟatu. aṅṅaṉamākil, ulakattu+ paṉmakkaḷ ellām periyar, cīrātapoḻutupiṟar uṭaimai koḷḷātu, cīrtta poḻutu vauvutalāl.

iṉi, ivaḷ um kuravaratu paṇiyāṟ ceṉṟu avaṉaivaḻipaṭaṟpālāḷ, ēkatēcattu+ talaippaṭṭuvaḻipaṭṭamaiyāṉ+ perumai ilaḷ; eṉṉai, tērntu kāṇātu,uḷḷam ōṭiṉa vaḻi ōṭutalāṉ. uḷḷattāṉ vēṭkappaṭāta poruḷillai; av vēṭkappaṭṭavaṟṟukkaṇ ellām, aṟattiṉ vaḻuvāmai~um poruḷiṉ vaḻuvāmai ~um taṉakku+ takavum ārāyātu, //


{{iṟai: Page 35}}


// uḷḷam ōṭiṉavaḻi ōṭuvittal takkatu* aṉṟu eṉpataṉālatu ~um māṟukoḷḷum eṉpatu.

maṟṟu eṉṉaiyō uraikkumāṟu eṉiṉ, avar tammuḷmeyyuṟṟu+ puṇarntilar, iruvar tam kāmam um ē tammuḷ+puṇarntaṉa eṉṟu, iṅṅaṉam uḷḷaṅkaḷāṉ iṉṟu puṇarvatupuṇarcci; itu piṟiroruvar uṇara neṭuṅkālam puṇartalākātu eṉa nīṅkum nīkkam pirivu; a+ piriviṉkaṇ+colluvatu meyyuṟupuṇarccikku+ colluvaṉa ellām^ colla ~ēamaiyum. pāṅkaṉ+ kūṭṭattiṉkaṇ= um tōḻiyiṟ kūṭṭattiṉkaṇ=um ellām atu ~ē.

varaintu eytiya ñāṉṟu meyyuṟu puṇarcci uṇṭu* āvatueṉpa.

((kaḷavuppuṇarcci - meyyuṟupuṇarcci))

atu poruntātu eṉṟu meyyuṟupuṇarcci vēṇṭuvārcolluvatu; meyyuṟupuṇarcci takkiṉṟu eṉṟu ākātu* ēuḷḷappuṇarcci vēṇṭiyatu; aṅṅaṉam^ karutiṉ, piṟarkkuuriya poruḷ% mēl uḷḷattai ōṭaviṭutal takkiṉṟu eṉṟumīṭka amaiyātu* ō eṉpatu. allatūum, uḷḷattāṉ vēṭkaicelliṉum meyyuṟṟār āyiṟṟu. ataṉkaṇ irupuṭai karutiākātu* ē; āka ~ē, ivaṭku+ kaṟpaḻi ~um piṟar oruvaraivaḻipaṭa. iṉi, uḷḷam^ ceṉṟa poḻutu* ē amaintu iraṇṭu*āvatu* illai eṉṟu karutiṉāṉ ē eṉiṉum meyyuṟa ~ē; kuṟṟameṉṉō eṉpatu. allatūum, mey= um moḻi ~um eṉpaṉa uḷḷattiṉvaḻiya ~aṉṟu* ē, aḵtu iṟantapiṉṉai iṟavātu niṉṟatu eṉṉōeṉpatu. allatūum, pārppāṉ pātakam āyiṟṟu* oṉṟuniṉaikkum āyiṉ pirāyaccittattiṟku uriyaṉ ām; ataṉāṉ+ceykai ~um niṉaippu* um okkum eṉpatu. allatūum,meyyuṟuvatu ākātu eṉṉum^ terintuṇarcci uṇṭāyiṉ tamiyareṉpataṉoṭu māṟukoḷḷum eṉpatu.

allatūum, kantaruvar uḷḷattāṉ+ puṇarntār āyiṉ, ivarum uḷḷattāṉ+ puṇarpa eṉpatu; eṉṉai, kantaruvavaḻakkattōṭu okkum eṉṟamaiyiṉ eṉpatu. allatūumterintuṇarvu uṇṭām ē eṉiṉ, aṉpiṉāṉ niṟaintār eṉpatuamaiyātu; eṉṉai, niṟaintiruntatu* ōr koḷkalam piṟituoṉṟaṟku iṭam^ koṭātatu pōla eṉpatu. ivar uttamar ākalāṉuḷḷattāṉ ē puṇara+ pōkam muṭiyum //


{{iṟai: Page 36}}


// eṉiṉ, piṉṉai ~um eññāṉṟum meyyuṟavu* uvakai kūṭātu*ām. puttira lāpattiṟku meyyuṟupa ~ē eṉiṉ, karuma+poruṭṭu* aṉṟi vēṭkai ~illai eṉpataṉāl, uḷḷappuṇarcciurai ~aṉṟu, meyyuṟupuṇarcci ~ē vēṇṭum eṉpatu.

((coṟpāṭu))

iṉi, oru cārār uraikkumāṟu: meyyuṟupuṇarcci takkatu,iṉcol= um kūṟṟu* um iṉṟi+ pacu+ pōla+ puṇarntār eṉpatutakātu, coṟpaṭukāl muṟaimaiyāṉ nikaḻntu puṇartaltakavu* uṭaittu. avai yāvai ~ō eṉiṉ, kāṭci, aiyam,teḷital, tēṟal eṉa ivai. avaṟṟuḷ,

kāṭci eṉpatu -- iruvar um tammuḷ+ kaṇṇuṟuvatu.ataṟku+ ceyyuḷ;

Pāṇṭik Kōvai: PK1

{{C URAI}} aiyam eṉpatu -- kaṇṇuṟṟa piṉṉai aiyappaṭuvatu. eṅṅaṉamō eṉiṉ, varai ~aramakaḷ kollō, vāṉ aramakaḷ kollō, nīraramakaḷ kollō, ittuṇai mētaka ~uṭaiyāḷ! aṉṟi, makkaḷuḷḷāḷ kollō ! eṉṟum aiyappaṭuvatu. ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK2

{{C URAI}} ivaḷ um avaṉai aiyappaṭum. kaṭampu* amar kaṭavuḷ kollō,iyakkaṉ kollō! aṉṟi, makkaḷ uḷḷāṉ kollō eṉṟu iṅṅaṉamaiyappaṭum.

ivvakai niṉaintapiṉṉai+ teḷivu varumāṟu: āṭai mācu*uṇṭalāṉ um, kāl nilam^ tōytalāṉ um, kaṇ imaittalāṉ um,kaṇṇi vāṭutalāṉ um, cāntu pulartalāṉ um eṉṟu iṅṅaṉam^teriyum; terinta piṉṉai+ tuṇiyum eṉpatu. ataṟku+ceyyuḷ:

Pāṇṭik Kōvai: PK3


{{iṟai: Page 37}}


{{C URAI}} ivaḷ um avaṉai ivvāṟu* ē terintu makkaḷ uḷḷāṉ eṉpatutuṇiyum. tuṇinta piṉṉai iruvarkku* um vēṭkai mika+tammiṟ kūṭuvatu. ivvāṟu puṇara+ peritum vaṉappu*uṭaittu* āy+ kāṭṭum eṉpatu.

iv= urai poruntātu. eṉṉai kāraṇam eṉiṉ, itukaikkiḷai ilakkaṇam teyvam^ kollō, makaṭūu+ kollō eṉaaiyamuṟṟa aiyanilai ~um, teyva ilakkaṇam^ tīṇṭā ~ākaliṉaiyam^ teḷintu makaṭūu ~ātal tuvara uṇarnta a+ tuṇivunilaimai ~um eṉa+ kaikkiḷai ~ilakkaṇam āka+collappaṭṭamaiyiṉ. īṅku akattiṇaiyuḷ aḵtu uraippatutiṇaimayakkam ākaliṉ, mēlatu* ē poruḷ.

`kāmappuṇarcci' eṉṟamaiyiṉ kāmattiṉ vēṟu puṇarcci~ākal vēṇṭum piṟa, `vāḷāṟ koṇṭa koṭi' eṉṟatu pōla eṉiṉ,aṟṟu* aṉṟu, `poṉṉāṉ+ ceyta mañcikai', `maṇṇāṉ+ ceytakuṭam' eṉpatu pōla, vēṟu* aṉṟi niṟpuḻi+ koḷka eṉpatu.

iḵtu iyaṟkaippuṇarcci eṉappaṭum; pulavarāṉ+kūṟappaṭṭa iyalpiṉāṉ+ puṇarntār ākalāṉ um, kantaruvavaḻakkattōṭu otta iyalpiṉāṉ+ puṇarntār ākalāṉ umeṉpatu.

iṉi+, teyvappuṇarcci eṉa ~um paṭum; iruvar umteyvattaṉmaiyāṉ+ puṇarntār ākaliṉ eṉpatu. allatūum,muyaṟci ~um uḷappāṭu* um iṉṟi oruvaṟku oru karumam kaikūṭiṉaviṭattu+ teyvattiṉāṉ āyiṟṟu eṉpatu. atu pōlaivarkku* um muyaṟci ~um uḷappāṭu* um iṉṟi+ puṇarvumuṭintamaiyāṉ um teyvappuṇarcci eṉappaṭṭatu. itu ~ēmuṉṉuṟupuṇarcci eṉa ~um paṭum; ivaḷ nalam ivaṉāṉ ēmuṉṉuṟa eytappaṭṭamaiyāṉ um, ivaṉ nalam ivaḷāṉ ēmuṉṉuṟa eytappaṭṭamaiyāṉ um eṉpatu.

iṉi+, teyvappuṇarcci, muṉṉuṟu puṇarcci, iyaṟkai+puṇarcci eṉpaṉavaṟṟuḷ oṉṟu collātu, kāmappuṇarcci~eṉṟu* ē kūṟiya kāraṇam eṉṉai ~eṉiṉ, ivaṟṟuḷ oṉṟu* ēcolliṉum okkum; allatu, avai ellām aṉpiṉāṉ ē nikaḻumākaliṉ kāmappuṇarcci ~eṉṟār eṉpatu; pala kāraṇattiṉ āyaporuḷai oru kāraṇattiṉāṉ+ colluvatu ciṟappu* uṭaimainōkki. eṉṉai, nilaṉ um nīr um kālam um vittu* um eṉaivaṟṟiṉatu kūṭṭattiṉ āya muḷaiyai nelmuḷai //


{{iṟai: Page 38}}


// eṉpa. nel muḷaikku nel ciṟaippuṭai+ kāraṇam. nilaṉum nīr um mutalāka ~uṭaiyaṉa potukkāraṇam, avaipayaṟṟumuḷai mutalāka ~uṭaiyaṉavaṟṟiṟku* um^ kāraṇamākalāṉ. atu pōla īṇṭu* um teyvam um iyaṟkai ~um muṉṉuṟa~um potukkāraṇam, kāmam ciṟappukkāraṇam, ātalāṉkāmappuṇarcci eṉappaṭṭatu.

iṉi, iruvayiṉ ottal eṉpatu -- eṉ colliyavāṟu* ōeṉiṉ, puṇarātamuṉ niṉṟa aṉpu puṇarnta piṉ= um appeṟṟi~ē niṟkum eṉṟavāṟu. āyiṉ, ulakiṉōṭu ovvātu piṟa,ulakiṉiṟ puṇarātamuṉ niṉṟa aṉpu puṇarnta piṉṟai+tavirtalāṉ um, uṇṇātamuṉ niṉṟa vēṭkai uṇṭapiṉṟai+tavirtalāṉ um eṉpatu. eṉṟāṟku, aṟiyātu colluti, iḵtuulakattu* uḷḷa pāṉmai muṉ= ē kēṭṭāy aṉṟu* ē, illatuiṉiyatu nallatu eṉṟu pulavarāl nāṭṭappaṭṭatu eṉa nūleṭuttu+ kōṭaṟkaṇ= ē collippōntu, iṉi oru kāl ulakiṉōṭuovvātu* eṉal vēṇṭum ō eṉpatu. āyiṉ, ulakiṉuḷ aṉpu*aṉṟu* āka, puṇarātamuṉ niṉṟa aṉpu puṇarnta piṉ= umappeṟṟi ~ē niṟkum eṉiṉ, puṇarcciyāṉ āya payam illai ~āmpiṟa, uṇṇāta muṉ ^niṉṟa vēṭkai uṭṭa piṉṟai ~um tavirātuappeṟṟi ~ē niṟkum āyiṉ uṇṭataṉāṉ āya payam illai; atupōla eṉṟārkku, atu ~aṉṟu; puṇarātamuṉ niṉṟa vēṭkaipuṇarcciyuḷ+ kuṟaipaṭum, a+ kuṟaipāṭṭai+ kūṭṭattiṉkaṇtammuḷ+ peṟṟa ceykuṇaṅkaḷāṉ āya aṉpu niṟaivikkum; piṉ=um muṉṉiṉṟa aṉpu kūṭṭattiṟ kuṟaipaṭum. ataṟkuiṭaiyiṉṟi+ ē kuṇattiṉāṉ āya aṉpu niṟaivikkum;niṟaivitta piṉ muṉṉiṉṟa aṉpu kūṭṭattiṟ kuṟaiyātueññāṉṟum oru peṟṟi ~ē ~āy niṟkum eṉpatu.

iṉi, avvakai puṇarāta muṉ= um puṇarnta piṉ= um ottaaṉpiṉaṉ āy niṉṟa talaimakaṉ piriyum eṉṟum ō, piriyāṉeṉṟum ō; piriyum eṉṟum ē eṉiṉ, aṉpilaṉ āyiṉāṉ ām;eṉṉai? pirivu aṉpiṟku maṟutalai ~ākalāṉ. iṉi+ piriyāṉ ēeṉiṉum, aṉpilaṉ āyiṉāṉ ām, eṉṉai? piriyātiruppa iv=oḻukalāṟu piṟarkku+ pulaṉ ām; āka ~ē avaḷ iṟantupaṭum;avaḷ iṟantupāṭṭiṟku+ pariyāṉ āyiṉāṉ ām. āka ~ē,mūṉṟāvatu ceyyappaṭuvatu illaiyāl ō eṉiṉ, piriyumeṉpatu. āyiṉ, aṉpu* iṉmai taṅkātu* ō eṉiṉ, taṅkātu.piriyum aṉpiṉāṉ ē nikaḻumāṟu collutum.


{{iṟai: Page 39}}


teyvappuṇarcci puṇarnta talaimakaṉ iyaṟkai ~aṉpiṉāṉ umceyaṟkai ~aṉpiṉāṉ um kaṭāvappaṭṭu+ taṉatu nayappuuṇarttum. iyaṟkai-~aṉpu eṉpatu kāraṇam iṉṟi+ tōṉṟumaṉpu; ceyaṟkai-~aṉpu eṉpatu avaḷ taṉ kuṇaṅkaḷāl tōṉṟiyaaṉpu. av= iraṇṭiṉāṉ -um kaṭāva+-paṭṭu-niṉṟu talaimakaṉcolvatu nayappu eṉpatu.

nayappu eṉpatu talaimakaṉ vaṇṭiṟku uraippāṉ āy+talaimakaḷ kēṭpa+ taṉ nayappu uṇarttiyatu eṅṅaṉam -ōeṉiṉ, `avaḷ kaiyiṉai+ cem^-kāntaḷ eṉa -~um, kaṇṇiṉai+karum^-kuvaḷai eṉa -~um, vāyiṉai arakkāmpal eṉa -~umceṉṟu taṭumāṟi+ kuḻal mēl -um kōtai mēl -um cuḻalvāy,ivaḷ cevvāyatu naṟunāṟṟam aṟiti ~aṉṟu* ē! iṉi, nīr+ pūnila+ pū kōṭṭu+ pū koṭi+ pū eṉṟu i+ pal-vēṟuvakai+-paṭṭa pūviṉ mēl -um^ celvāy, āmpaṟ pūviṉatunāṟṟam aṟiti ~aṉṟu* ē! aṟivāy, ivvakaippaṭṭāḷ cevvāypōla nāṟum^ takaimaiya uḷa ~ē āmpal naṟumalar? eṉṉāltēṟappaṭum vaṇṭē, uraiyāy' eṉa uṇarttiṉāṉ eṉpatu.ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK4

{{C URAI}} eṉṟatu, vēṟum eṉa-niṉṟu ikaṉ malaintār viḻiñattu viṇpōyēṟum^ tiṟaṅkaṇṭa kōṉ teṉpotiyil irumpoḻilvāyvaṇṭātalāl, tēṟum^ takaimaiya eṉṟavāṟu.

eṉṟataṉāṉ+ pōnta poruḷ: velluvatu karuti viḻiñattu+kaṭaṟkōṭiyuḷ malainta pal vēntarai ~um paṭuvittu, ivareṉ pakaiñar eṉa niṉaiyātu, avarkku+ tavattāṉumtāṉattāṉum aṉṟi+ pukal ākā+ cuvarkkam^ koṭuttaperuntaṉmaiyāṉatu nilattu vaṇṭu* ātaliṉ nī ~umperuntaṉmaiyai; ākaliṉ, teḷiyappaṭuti, allatūum,potiyil eṉpatu ellā+ tēvarkaḷukku* um potu ~ākiya ileṉṟavāṟu; a+ tēvarkaḷ uṭaiya vaṉam av= irum-poḻileṉṟavāṟu; a+ poḻil vāḻvāy nī ~um attaṉmaiyai aṉṟu* ē!ākalāṉ -um teḷiyappaṭuti. aṉṉāy nī poy uraiyāy; ivaḷvāypōla nāṟum āmpaṟpū uḷa ~ō eṉṟavāṟu. eṉṟataṉāl taṉnayappu uṇarttiṉāṉ.

iṉi melliyal eṉpatu -- meṉmaiyai+ taṉakku iyalpākauṭaiyāḷ eṉṟavāṟu; meṉmai eṉpatu //


{{iṟai: Page 40}}


// peṇṭirkku mika iyalpu; ataṉai+ taṉakku+ ceytukōḷaṉṟi iyalpu* āka uṭaiyāḷ eṉṟavāṟu; eṉa ~um taṉ nayappuuṇarttiṉāṉ.

iṉi+ centuvarvāy eṉpatu -- cemmaiyai+ taṉakku mika~uṭaiya vāy eṉṟavāṟu. cemmai ~uṭaiyār eṉpatu ulakattu+tam kuṇaṅkaḷai maṟaiyātu oḻukuvārai. ivaḷ vāy um taṉkuṇam ākiya vaṭivu* um moḻi ~um naṟunāṟṟam um eṉṟuivaṟṟāṉ viḷaṅki+ polintu tōṉṟuvatu eṉṟavāṟu; eṉṟataṉāṉum taṉ nayappu uṇarttiṉāṉ ām.

iṉi, nāṟum^ takaimaiya ~ē eṉpatu, aintu ēkārattuḷ=um iv= ēkāram viṉāviṉkaṇ vanta ēkāram eṉa+ koḷka.

{{C CITA}}
`tēṟṟam viṉā ~ē pirinilai ~eṇ= ē
~īṟṟacai ~iv= aintu* ēkāram= ē'.
(([iṭaiyiyal -- 9]))

{{C URAI}} eṉpa ~ākaliṉ,

aṇi āmpal naṟumalar eṉpatu -- aḻakiya āmpalnaṟumalar eṉṟavāṟu. aṇiyāmpal naṟumalar eṉṟataṉāṉ+pōntatu aḻakiyāriṉ kuṇaṅkaḷ um perumpāṉmai ~um aḻakiya~ākalāṉ, av= āmpaṟkaṇṇatu mikka naṟunāṟṟam eṉṟaṟku+collappaṭṭatu. avvakai naṟunāṟṟam mika ~uṭaiya āmpalivaḷ vāy pōla nāṟum ē eṉṟavāṟu.

malar ē eṉṟu niṉṟa ēkāram īṟṟacai ēkāram.

iṉi, itaṉai+ cōtikkumāṟu; `centuvar vāy nāṟum^takaimaiya ~ē' eṉṟatu* allatu, pōla eṉṟatu illaiyāleṉiṉ, uvamam tokku niṉṟatu eṉṟu koḷka.

eṉṉai,

{{C CITA}}
`vēṟṟumai+ tokai ~ē uvamam+ tokai ~ē
viṉaiyiṉ tokai ~ē paṇpiṉ tokai ~ē
ummai+ tokai ~ē paṉmoḻi+ tokai ~eṉṟu*
av= āṟu* eṉpa tokaimoḻi nilai ~ē'.
(([eccaviyal -- 16]))

{{C URAI}} eṉṟu ōtiṉamaiyiṉ.

āyiṉ, uvamam tokuka; uvamikkum muṟaimai ~aṉṟiuvamittīr. ulakattu+ peṇpālkaḷ vāyatu naṟunāṟṟattiṟkuuvamai ~āvatu āmpal eṉṟavāṟu.


{{iṟai: Page 41}}


eṉṉai,

{{C CITA}}
`āmpal nāṟum^ tēmpoti tuvarvāy'.
(([kuṟun.-- 300]))

{{C URAI}} eṉpa ~ākaliṉ.

ivvāṟu* aṉṟi, ivaḷ vāypōla nāṟum āmpal uḷa ~ē eṉa,vāyai uvamai ~ākki, āmpalai uvamikkappaṭum poruḷ āka+collutal kuṟṟam piṟa eṉiṉ, aṟiyātu colliṉāy, ulakattu,ivai uvamai, ivai uvamikkappaṭum poruḷ eṉṟunilaipeṟṟaṉa uḷa ~ē ~illai. uraikkum^ kaviyatukuṟippiṉāṉ uvamai ~um uvamikkappaṭum poruḷ ām;uvamikkappaṭum poruḷ ē uvamai ~āka ~um amaiyum.

eṉṉai,

{{C CITA}}
`poruḷatu puraivu* ē puṇarppōṉ kuṟippiṉ
maruḷaṟa varūum* marapiṟṟu* eṉpa'

{{C URAI}} eṉṟu ōtiṉamaiyāṉ.

{{C CITA}}
`kaṇ pōl neytal pōrviṟ pūkkum'.
(([naṟṟiṇai -- 8]))

{{C URAI}} eṉa ~um,

{{C CITA}}
`kaṇ= eṉa malarum^ kuvaḷai'

{{C URAI}} eṉa ~um,

{{C CITA}}
`kuvaḷai uṇkaṇ ivaḷ um yāṉ um'.
(([akam -- 156]))

{{C URAI}} eṉa ~um,

{{C CITA}}
`neytal uṇkaṇ paital kūra'
(([naṟṟiṇai -- 113]))

{{C URAI}} eṉa ~um iruvakaiyāṉ um^ collupa ākaliṉ, iruvakaiyāṉ umuvamikka amaiyum eṉpatu.

iṉi, marutanilattu āmpalai+ kuṟiñci nilattu āmpalāka+ collutal tiṇaivaḻu ~ām piṟa eṉiṉ, ākātu; kuṟiñcinilattu vaṇṭu kuṟiñcinilattu* ē tirivaṉa alla; ellānilattu* um^ ceṉṟu, ellā+ pū ~um ūtum ākalāṉ umamaiyum. allatūum,

{{C CITA}}
`e+ nila maruṅkiṟ pū ~um puḷ= um
a+ nilam poḻutoṭu vārā ~āyiṉum
vanta nilattiṉ payatta ~ākum'.
(([akattiṇaiyiyal -- 21]))

{{C URAI}} eṉpatu* ākalāṉ um amaiyum.


{{iṟai: Page 42}}


iṉi+, cuṉaikkuvaḷai ~um cuṉaiyāmpal um uṇmaiyāṉ umamaiyum. atu peruṅkuṟiñciyiṟ kaṇṭukoḷka.

iṉi+, talaimakaṉ eṉṉum^ colloṭu māṟukoḷḷum, piṟaṉoru talaimakaṉ nilattu+ puṇarntāṉ eṉṟamaiyiṉ eṉiṉ,māṟukoḷḷātu; eṉṉai? niṉṟa oruvaṉ āya pāṇṭiyaṉatupotiyil iṭam āka+ coṉṉamaiyāṉ. eṉṉai? a+ kulattuḷtōṉṟuvār tēvarkaḷ ē ~ākalāṉ nammāl vēṇṭappaṭṭatalaimakaṉ tēvaruḷ mikkāṉ eṉappaṭāṉ, makkaḷuḷ% mikkāṉāyatu* allatu. ākaliṉ, ivaṉ nilattu+ puṇarntāṉ eṉpatutalaimaiyoṭu māṟukoḷḷātu eṉpatu. allatūum,

{{C CITA}}
`maḻai vaḷam^ tarūum* mā vaṇ tittaṉ
piṇṭa nelliṉ uṟantai ~āṅkaṇ+
kaḻai nilai peṟāa+ kāviri nīttam^
kuḻai māṇ oḷ= iḻai nī veyyōḷoṭu
vēḻa veṇ puṇai taḻīi+ pūḻiyar
kayam* nāṭu^ yāṉaiyiṉ mukaṉ amarntāaṅku*
ēntu* eḻil ākattu+ pūm^ tār kuḻaiya
nerunal āṭiṉai puṉal ē'.
(([akam -- 6]))

{{C URAI}} eṉṟu* um,

{{C CITA}}
`pakuvāy varāal+ pal vari ~irum pōttu'.
(([akam -- 36]))

{{C URAI}} eṉṟu* um, kiḷavi+ talaimakaṉai+ pāṭṭuṭai+ talaimakaṉnilattu+ puṉal āṭiṉāṉ eṉṟu* um, puṇarntāṉ eṉṟu* um piṟacāṉṟōr ceyyuḷuḷ= um^ collappaṭṭatu* ākaliṉāl um amaiyumeṉpatu. i+ pāṭṭiṉāl, taṉkaṇ niṉṟa aṉpu veḷippaṭuttu+talaimakaḷai+ pukaḻntu, nayappu uṇarttiṟṟu* āyiṟṟu+pōnta poruḷ. iṉṉum^ ceyyuḷ:

Pāṇṭik Kōvai: PK5

Pāṇṭik Kōvai: PK6


{{iṟai: Page 43}}


Pāṇṭik Kōvai: PK7

Pāṇṭik Kōvai: PK8

Pāṇṭik Kōvai: PK9

{{C CITA}}
`koṅku tēr vāḻkkai am^ ciṟai+ tumpi
kāmam^ ceppātu kaṇṭatu moḻimō
payiliyatu keḻīiya naṭpiṉ mayil iyal+
ceṟi ~eyiṟṟu* arivai kūntaliṉ
naṟiya ~um uḷa ~ō nī ~aṟiyum pū ~ē'.
(([kuṟun. 2]))

{{C URAI}} ivai ~um appāṟpaṭuttukkoḷka.

avvakai taṉṉai+ pukaḻa+ talaimakaḷ āṟṟāḷ āyiṉāḷ ām;eṉṉai, ciṟiyavar um, tam muṉṉiṉṟu tammai+pukaḻntaviṭattu, nāṇi varuntupa ~ākalāṉ; tāṉ perumai~um perunāṇ um uṭaiyāḷ, talaimakaṉ muṉṉiṉṟu pukaḻaāṟṟāḷ āvatu colla vēṇṭum ō? avvakai āṟṟāḷ āyiṉāḷatuāṟṟāmai talaimakaṟku+ pulaṉ āyiṟṟu. pulaṉ āka, ataṉai+kaṇṭu, nīr uṭai nilattu nivanta nīḷmaram veppattālteṟappaṭātatu pōla, yāṉ uḻaiyēṉ āka iv vēṟupāṭu ivaṭkuākātu* aṉṟu* ē! iḵtu eṟṟiṉāṉ āyiṟṟu+ kollō eṉaniṉaintāṉ. niṉaintu, aṟintēṉ eṉṉatu kātal mikaviṉāṉ+pārāṭṭappōlum eṉa uṇarntāṉ. uṇarntu, yāṉ taṉ muṉ ^niṉṟutaṉṉai+ pārāṭṭa ~um ivvakai melivu ceṉṟa perunāṇuṭaiyāḷ, puṟattu yārāṉum oruvar iv= oḻukkattai uṇarvārkollō eṉṟu uṭkoṇṭa ñāṉṟu ivaḷ iṟantupaṭum pōlum eṉa+periyatu* ōr āṟṟā+ taṉmaiyaṉ āyiṉāṉ. āṟṟā+ taṉmaiyaṉeṉpatu ev= uṇarvu* um iṉṟi av= āṟṟāmai tāṉ ē ~āvatu.avvakai āṟṟāṉ āya talaimakaṉatu āṟṟāmaikku+ kavaṉṟu muṉnāṇiṟ ceṉṟu eytiya āṟṟāmai nīṅki+ talaimakaḷ āṟṟāḷāyiṉāḷ, vēl ēṟu paṭa+ tēḷ ēṟu māyntāṟpōla. atutalaimakaṟku+ pulaṉ āyiṟṟu. //


{{iṟai: Page 44}}


// pulaṉ āka, ivaḷ evviṭattum taṉ taṉmai eṉpatuoṉṟilaḷ, eṉ taṉmaiyaḷ ē; yāṉ āṟṟa āṟṟi, yāṉ āṟṟātaiṭattu+ tāṉ um āṟṟāḷ ām ākalāṉ, yāṉ pirintaviṭattu eṉkuṟippu* aṉṟi iṟantupaṭāḷ; allatūum, yāṉ piriyātu viṭa+puṟattār uṇarvar. puṟattār uṇara ~ē, ivaḷ āṟṟāḷ ām.ākalāṉ, yāṉ piriya ~ē puṟattār uṇarār āka ~ē, ivaḷāṟṟum eṉa+ karuti, ivaḷ karuṅkuḻaṟkaṟṟai maruṅkutirutti, aḷakam um nutal um takaipeṟa nīvi, ākam um tōḷum aṇipeṟa+ taivantu, kuḷirppa+ kūṟi+, taḷirppamuyaṅki+ pirival eṉṟu valittāṉ. valittu+, pirivaccameṉpatu oṉṟu collum.

((pirivaccam))

pirivaccam eṉpatu, tāṉ pirivu añciṟṟum pirivaccam;avaḷai+ pirivu añcuvittatu* um pirivaccam; ākaliṉ,pirivaccam eṉappaṭṭatu. atu yāṅṅaṉam^ collum ō eṉiṉ,`niṉṉiṟ piriyēṉ, piriyiṉ āṟṟēṉ' eṉṉum. ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK10

Pāṇṭik Kōvai: PK11

Pāṇṭik Kōvai: PK12

{{C URAI}} eṉa, ivvakai kēṭṭa talaimakaḷ, `emperumāṉ niṉṉiṟpiriyēṉ, piriyiṉum āṟṟēṉ āval' eṉkiṉṟāṉāl, pirivueṉpatu* um oṉṟu uṇṭu pōlum; kēṭṭa takaimaiyāl atu tamkātalarai+ kāṇātu* um kēḷātu* um kaiyiṉ akaṉṟu meyyiṉnīṅkuvatu eṉa+ kalaṅki+, kārmaruṅkiṉ miṉṉu+ pōlavum,nīr maruṅkiṟ koṭi+ pōlavum, taḷir um muṟi ~um tataintu,kuḷirum naḷirum kaviṉi eḻāniṉṟatu* ōr kaviṉ peṟu koṭi+pōlum kārikai, kaṇṇāṭi maṇṭilattu ūtu āvi pōla+ kāṇaoḷi maḻuṅki+, kaṉal muṉ iṭṭa meḻuku+ //


{{iṟai: Page 45}}


// pāvai pōla maṉam uruki+ pacantu kāṭṭiṉāḷ. kāṭṭiyumāṟṟiṉāḷ, `yāṉ āṟṟā viṭiṉ emperumāṉ um iṟantupaṭum' eṉa.aṅṅaṉam āṟṟiṉāḷatu nīrmaiyai+ kaṇṭu, `ivaḷ evviṭattumtaṉ taṉmai eṉpatu oṉṟu ilaḷ, eṉ taṉmaiyaḷ ē pōlum' eṉa+periyatu* ōr kaḻiyuvakai mītūra niṉṟu, vaṉpuṟai eṉpatu*ōr col+ collum.

((vaṉpuṟai))

vaṉpuṟai eṉpatu vaṟpuṟuttuvatu. aḵtu^ yāṅṅaṉam ōeṉiṉ, aṇittu em iṭam eṉpatu ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK13

Pāṇṭik Kōvai: PK14

Pāṇṭik Kōvai: PK15

Pāṇṭik Kōvai: PK16

{{C URAI}} eṉa, aṅṅaṉam^ kēṭṭa talaimakaḷ, `emperumāṉ aṇittu emiṭam eṉkiṉṟāṉāl, aṇiyataṟku arumai ~illai eṉkiṉṟāṉ ām.arumai ~illai eṉṟataṉāṉ+ pōnta poruḷ, palkālum^ kēṭka~um kāṇa ~um ām eṉṟavāṟu pōlum. palkālum^ kēṭpār um^kāṇpār um āṟṟiyuḷar ākātu* ē; ataṉāl emperumāṉ, eṉṉai+kāṇṭaṟku* um kēṭṭaṟku* um āṟṟiyuḷaṉ ām pōlum' eṉa,āṟṟuvāḷ ām. aṅṅaṉam āṟṟutalai aṟinta piṉṟai+ pirivāṉām.

iṉi, `ivaḷ um perunāṇiṉaḷ; yāṉ piriyātuviṭa iv=oḻukkam puṟattārkku+ pulaṉ ām. āka ~ē, ivaḷorutalaiyāka iṟantupaṭum' eṉa, ivvakai pirivaccam um //


{{iṟai: Page 46}}


// vaṉpuṟai ~um colli+ piriyum ākaliṉ, pirivu* umaṉpiṉāṉ ē nikaḻntatu eṉpatu.

((talaivaṉ talaiviyatu arumai ~aṟital))

ivvāṟṟāl talaimakaḷai āṟṟi+ pirinta talaimakaṉavaḷai+ tamiyaḷ āka nīṅkum ō eṉiṉ, nīṅkāṉ. avaḷ taṉṉaikāṇāmai+ tāṉ avaḷai+ kāṇpatu* ōr aṇmaikkaṇ,maḻaikkoṇṭaluḷ miṉṉu+ pukku oḷittāṟpōla, orutaḻaippotumpar iṭai maṟaintu niṟkum eṉpatu. aṅṅaṉamniṟpa+, talaimakaḷ um taṉ kuḻaṟkaṟṟai+ poṟai ~um kōtai~um tuyalvara+, koṭiyiṭai naṭuvu taḷara+, paravai alkultukil acaiya+, paimpoṟṟōṭu miṉṉu+ paṭaippa, aravavaṇṭaṟai ~um tāmarai aka ~itaḻ puraiyum am^ cem^ cīṟaṭimēṟ cempoṟ cilampu araṟṟa aṉṉam pōla meṉmela otuṅki+kāmavalli+ koṭi ~um, kaṟpaka+ koḻuntu* um naṭappatu*eṉa naṭantu ceṉṟu, a+ paṉi varai +cāral arukiṉatu orumaṇi ~aruvi maruṅku ōluṟutta+ paḷiṅku viḷimpu aṭuttanīla+ paiñcuṉai maruṅkiṉatu* ōr marakata+cilāvaṭṭattayal māṇikka+ catura+ pāṟai mēl, tātu tavicuviḷimpaṭutta mātavi+ pantar+ pōtu vēynta pū nāṟu koḻuniḻal iruntāḷ. iruntāḷ āka+, tātu* um taḷir um pōtu* ummētakkaṉavaṟṟāl kuṟuṅkaṇṇi ~um, neṭum^ kōtai ~um,viravuttaḻai ~um, cūṭṭukkattikai ~um, mōṭṭu valayam um,piṟavum āka+ puṉaintu, vaṇṭu* um tēṉ um puṭaimaruṭṭa,aṭiyuṟai ~eṉa ēnti+, pirinta āyam peyarntu eyti+,pōṟṟum pallāṇṭum kūṟiniṉṟār. niṟpa, avaḷ um tārakainaṭuvaṇ taṇmati pōlvatu* ōr poliviṉaḷ āy+ kāṭṭiṉāḷ,kāṭṭiṉāḷai+ kaṇṭu, `ivaḷai yāṉ eytiṉēṉ eṉa+ karutiṉaṉeytiyatu uṇṭēl kaṉavēpōlum! naṉavu* ē ~āyiṉum ivaḷeṉakku eytutaṟku ariyaḷ ām' eṉa āṟṟāṉ āyiṉāṉ. ataṟku+ceyyuḷ:

Pāṇṭik Kōvai: PK17

Pāṇṭik Kōvai: PK18


{{iṟai: Page 47}}


Pāṇṭik Kōvai: PK19

{{C URAI}} eṉa, iv vakaiyāṉ avaḷatu arumai niṉaintu iv= oḻukkamkaikūṭātu* eṉṟu karutuvāṉ āyiṉ varaiyum; yāṉivvakaiyāḷai+ puṇarumāṟu eṉṉaikollō eṉpāṉ āyiṉkūṭṭattiṟku* ē muyalvāṉ ām. avvakai niṉaintu nīṅkuvāṉāyattōṭu* um^ cellāniṉṟa talaimakaḷai nōkki+ collum;ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK20

Pāṇṭik Kōvai: PK21

{{C URAI}} eṉa, ivvāṟu colli, iṉi ivaḷai+ kaikūṭātu* eṉa āṟṟāṉāyiṉāṉ. av= āṟṟāttaṉmai āṟṟuvatu oṉṟaṉai+ paṟṟum.āṟṟuvatu yātu* ō eṉiṉ, tāṉ eytiya āraṇaṅku* ākiyaavvuruviṉai niṉaintu, tāṉ eytum upāyam āvatu taṉkātaṟṟōḻaṉai itukoṇṭu muṭikkum^ kollō eṉpatu. atupaṟṟukkōṭu* āka āṟṟi nīṅkum eṉpatu.

{S IA_3}

āṅṅaṉam puṇarnta kiḻavōṉ taṉvayiṉ
pāṅkaṉōriṟ kuṟi talaippeytal um
pāṅkilaṉ tamiyōḷ iṭantalaippaṭal um eṉṟu
āṅka iraṇṭu* ē talaippeyal marapu* ē.

{{C URAI}} eṉ ^nutaliṟṟu* ō eṉiṉ, iyaṟkaippuṇarcci puṇarntatalaimakaṉ ataṉ piṉ= ē teruṇṭu varaital talai; eṉṉai,vaḻippōkāniṉṟāṉ oruvaṉ piḻaittu+ cēṟāṉum cāṇakamāṉummitittaviṭattu+ kālaikkaḻīi+ pātukāttu+ taṉ illampukkatu pōla, avaṉ um ñāṉa ~oḻukka+ kuṇaṅkaḷiṉ //


{{iṟai: Page 48}}


// vaḻi ~ē cellāniṉṟāṉ iḻukkiṉāl, av= iḻukkiṉai iḻukku*āvatu aṟintu, ataṉkaṇiṉṟu mīṭal mikkatu; mīṇṭu niṟkilāṉeṉiṉ, ivvāṟu oḻukum eṉṟu avaṉ oḻukum tiṟam uṇarttutalnutaliṟṟu.

itaṉ poruḷ: āṅṅaṉam puṇarnta kiḻavōṉ eṉpatu --avvāṟu kūṭi+ pirinta talaimakaṉ eṉṟavāṟu; taṉvayiṉpāṅkaṉōriṟ kuṟi talaippeytal um eṉpatu -- taṉ pāṅkaṉāṉ+kuṟiyiṭattu+ talaippeytal um eṉṟavāṟu; pāṅkilaṉ tamiyōḷiṭantalaippaṭal um eṉpatu -- pāṅkaṉai ~iṉṟi+ taṉiyāḷaiiṭattu etirppaṭutal um eṉṟavāṟu; āṅka eṉpatu acaiccol;iraṇṭu eṉpatu tokai; talaippeyal marapu* ē eṉpatu --talaippeytaṟku ilakkaṇam eṉṟavāṟu.

avvāṟu puṇarntu nīṅkiya talaimakaṉ piṟṟai ñāṉṟu taṉpāṅkaṉāṉ+ kuṟiyiṭattu+ talaippeytal um, pāṅkaṉai ~iṉṟi~ē taṉiyāḷai iṭattu etirppaṭutal um eṉa av= iraṇṭiloṉṟu* ē talaippeytaṟku ilakkaṇam eṉṟavāṟu.

avvakai puṇarnta kiḻavōṉ eṉpatu, teyvam iṭai niṟpa+pāṉmaiyāl uykkappaṭṭu yār um il oru ciṟai+ talaippeytatalaimakaṉ eṉṟavāṟu. eṉa ~ē, avvāṟu puṇarappaṭṭāḷtalaimakaḷ eṉappaṭṭatu.

kiḻamai ~uṭaimaiyiṉ kiḻavaṉ eṉappaṭṭatu, talaimai~uṭaimaiyiṉ talaimakaṉ eṉṉappaṭṭatu; avaṭku* um avvāṟu*ē koḷka.

((pāṅkaṟ kūṭṭam))

iṉi+ pāṅkaṉ+ kūṭṭam āmāṟu collutum: iyaṟkaippuṇarccipuṇarntu āṟṟuvittu+ pirinta talaimakaṉ āṅku+ paṭṭavārttai ~ellām niṉaikkum. niṉaikkumāṟu yātu* ō eṉiṉ,`niṉṉiṟ piriyēṉ, piriyiṉ āṟṟēṉ' eṉa+ colli+,`piriyappaṭṭāḷ taṉṉai+ kāṇāta eṉ nilaimai niṉaintuaṟṟāḷ ām^ kollō' eṉa ~um, `āṟṟāḷ āki niṉṟāḷ taṉatuvēṟupāṭṭai+ puṟattār aṟiyāmai maṟaikkumāṟu aṟiyātuvaruttum^ kollō' eṉa ~um, ivai mutal āyiṉa niṉaintuāṟṟāṉ ām.

((uṟṟatu viṉātal))

āṟṟā nilaimaiyāṉai+ piṟṟaiñāṉṟu ciṟukālai ~ētalaippaṭum pāṅkaṉ; talaippaṭṭu, aṭiyiṟkoṇṭu muṭikāṟum//


{{iṟai: Page 49}}


// nōkkuvāṉ, putaiyiruḷ iriyal pōka+ poṉtāḻ aruvi maṇineṭum^ kōṭṭu utayam eṉṉum maṇi varai ~ucci ulaku tuyilpeyarttu+ tōṉṟiya vaḷar oḷi iḷa ñāyiṟṟiṉ vaṉappu oḻittatiru ~oḷi maḻuṅkiyatu nōkki, `eṉṉai kollō emperumāṟkuiṟṟai vēṟupāṭṭu vāṭṭam?' eṉṉum. ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK22

Pāṇṭik Kōvai: PK23

Pāṇṭik Kōvai: PK24

{{C URAI}}

((uṟṟaturaittal))

ivvakai pāṅkaṉ viṉāvāṉ āyiṉ talaimakaṟku uṟṟatukaṭaippiṭiyātu viṭṭāṉ ām. ivvakai kaṭaippiṭittuviṉaviya pāṅkaṟku, `nerunal ivvakaiyār oruvarai+kaṇṭēṟku eṉ uḷḷam paḷḷattu vaḻi veḷḷam pōla ōṭi,ivvakaittu āyiṟṟu' eṉṟu collum; ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK25

Pāṇṭik Kōvai: PK26

Pāṇṭik Kōvai: PK27


{{iṟai: Page 50}}


{{C CITA}}
`ciṟu veḷ= araviṉ avvari+ kuruḷai
kāṉa yāṉai ~aṇaṅkiyāaṅku
iḷaiyaḷ muḷai vāḷ eyiṟṟaḷ
vaḷai ~uṭai+ kaiyaḷem aṇaṅkiyōḷ ē'.
(([kuṟun. 119]))

`eluva ciṟāar ēmuṟu naṇpa
pulavar tōḻa kēḷā yattai
mā+ kaṭal naṭuvaṇ eṇ ^nāḷ+ pakkattu+
paku veṇ tiṅkaḷ tōṉṟiyāṅku+
katuppu* ayal viḷaṅkum^ ciṟu nutal
putu+ kōḷ yāṉaiyiṟ piṇittu* aṟṟāl em= ē'.
(([kuṟun. 129]))

{{C URAI}}

((kaḻaṟiyuraittal))

ivvāṟu colla+ kēṭṭa pāṅkaṉ kaḻaṟum. kaḻaṟutal eṉpatuaṉpuṭaiyār māṭṭu+ tīyaṉa kaṇṭāl av= aṉpiltalaippiriyāta coṟkaḷāl neruṅkuvatu. kaḻaṟumāṟu: kuṉṟamuruṇṭāṟ kuṉṟi vaḻiyaṭai ~ākātavāṟu pōla ~um, yāṉaitoṭuvuṇṇiṉ mūṭuṅkalam illatu pōla ~um, kaṭal vetumpiṉvaḷāvunīr illatu pōla ~um, emperumāṉ, niṉ uḷḷam, aṟivuniṟai orppu+ kaṭaippiṭiyiṉ varaittu* aṉṟi+ kaimmikkuōṭum ē ~eṉiṉ niṉṉai+ teruṭṭaṟpāla nīrmaiyār uḷar ō, nīpiṟarai+ teruṭṭiṉ allatu? a+ peṟṟi ~āya nī, iṉṉatu* ōriṭattu iṉṉatu* ōr uruvu kaṇṭu, "eṉ uṇarvu aḻiya+pōntēṉ" eṉṟal takkiṉṟu' eṉṉum. ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK28

Pāṇṭik Kōvai: PK29

{{C URAI}}

((kaḻaṟṟetirmaṟai))

ivvāṟu pāṅkaṉ kaḻaṟa+, talaimakaṉ āṟṟāṉ āy+ collumcoṟkaḷ kaḻaṟṟetirmaṟai eṉpatu. ataṟku+ ceyyuḷ:

{{iṟai: Page 51}}


Pāṇṭik Kōvai: PK30

Pāṇṭik Kōvai: PK31

{{C CITA}}
`amma vāḻi kēḷir muṉ ^niṉṟu
kaṇṭaṉir āyiṟ kaḻaṟalir maṉṉō
nuṇ tātu potinta cem^ kāṟ koḻu mukai
muṇṭakam^ keḻīiya mōṭṭu maṇal aṭaikarai+
pēey+ talaiiya piṇar arai+ tāḻai
eyiṟuṭai neṭum^ tōṭu kāppa+ pala ~uṭaṉ
vayiṟuṭai+ pōtu vālitiṉ viraii+
pulavu+ porutaḻitta pū nāṟu parappiṉ
ivartirai tanta vīrṅkatir muttam^
kavar naṭai+ puravi+ kālvaṭu+ tapukku
naṟṟēr vaḻuti koṟkai muṉ tuṟai
vaṇṭu vāy tiṟanta vāṅku kaḻi neytaṟ
pōtu puṟaṅkoṭutta uṇkaṇ
mātar vāṇ muka mataiiya nōkku* ē'.
(([akam -- 130]))

`iṭikkum^ kēḷir num^ kuṟai ~āka
niṟukkal āṟṟiṉ ō naṉṟu maṉ+ ^tilla
ñāyiṟu kāyum vevvaṟai maruṅkiṟ
kaiyil ūmaṉ kaṇṇiṟ kākkum
veṇṇey uṇaṅkal pōla+
parantaṉṟu* i+ nōy nōṉṟukoḷaṟku* aritu* ē'.
(([kuṟun. -- 58]))

{{C URAI}}

((kavaṉṟuraittal))

ivvāṟu talaimakaṉ taṉatu āṟṟāmaiyiṉ kaḻaṟṟetirmaṟuttu uraippa+ kēṭṭa pāṅkaṉ, `tāṉu* ē takātaṉavaṟṟai+takā eṉṟu uṇaraṟpālāṉ, yāṉ, emperumāṟku+ takkatō ivvāṟuuḷmelivatu? eṉa ~um teruṇṭilaṉ; teruḷāviṭṭatu tāṉkāṇappaṭṭa uruvam annīrmaittu* ē ~ām; aṉṟu* āyiṉ,teruḷum aṉṟu* ē' eṉa+ kavaṉṟāṉ. a+ kavaṟṟiṟku+ ceyyuḷ:


{{iṟai: Page 52}}


Pāṇṭik Kōvai: PK32

{{C URAI}}

((iyal iṭam kēṭṭal))

ilvakai cintittu, `avaṉai iṭaṉaṉṟi+ kaḻaṟiṉeṉ, eṉpākkiyam piṟa, kaḻaṟṟetir maṟuttu+ colvāṉ āyiṟṟu;collātu iṟantupaṭṭāṉ eṉiṉum ceyyal āvatu* illai;periyatōr iḻukkam ceytēṉ eṉa āṟṟāṉ āyiṉāṉ. āṟṟāṉāyiṉāṉatu āṟṟāmai aṟṟuvatoṉṟaṉai+ paṟṟum; `yāṉiṟantupaṭṭaviṭattu ivaṉai iḵtu eytuvikkal ākātu; yāṉuḷēṉ āvatu* ē poruḷ' eṉa iṟantupaṭāṉāy niṉṟu`evviṭattu? ettaṉmaittu? niṉṉāṉ+ kāṇappaṭṭa uru' eṉṉum.ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK33

Pāṇṭik Kōvai: PK34

{{C URAI}}

((iyal iṭam kūṟal))

eṉpatu kēṭṭu+, kōṭaiyāl teṟappaṭṭu vāṭi niṉṟacantaṉamaram maḻaipeṟṟu+ taḷirttāṟpōla+, periyatōrkaḻiyuvakai mītūra avaḷai eytiṉāṉēpōla, `iṉṉaviṭattuittaṉmaittu eṉṉāṉ+ kāṇappaṭṭa uru' eṉṉum. ataṟku+ceyyuḷ:

Pāṇṭik Kōvai: PK35

Pāṇṭik Kōvai: PK36


{{iṟai: Page 53}}


Pāṇṭik Kōvai: PK37

{{C CITA}}
`niṇaṅkoḷ pulāluṇaṅkal* ^niṉṟu puḷ= ōpputaltalaikkīṭāka+
kaṇaṅkoḷ vaṇṭu* ārttu* ulām^ kaṉṉi naṟu ñāḻalkaiyil ēnti
maṇam^ kamaḻ pūṅkāṉal maṉṉi maṟṟu* āṇṭu* ōr
aṇaṅku* uṟaiyum eṉpatu* aṟiyēṉ aṟivaṉēl aṭaiyēṉmaṉṉō'.
(([cilappatikāram, kāṉalvari -- 9]))

{{C URAI}} ivvāṟu uṇarttappaṭṭa pāṅkaṉ, `nī iṉaiyaiyākal; eṉṉiṉāvatu uṇṭēṟ kāṇpal' eṉṟu talaimakaṉai āṟṟuvittu, avaṉcoṉṉa iṭam nōkki+ celvāṉ āvatu. itu talaimakaṉnilaimai.

iṉi+, talaimakaḷatu nilaimai: piṟṟaiñāṉṟu taṉ āyaveḷḷattōṭum vantu, tāṉ viḷaiyāṭum iṭam pukutaluṭaiyāḷ,nerunalaināḷāl, "niṉṉiṟ piriyēṉ piriyiṉ āṟṟēṉ" eṉṟucolliṉāṉ āyattuḷ= ē varuvāṉ kollō!' eṉṉumperunāṇiṉāṉum, `āṟṟāmaiyāṉ iṟantupaṭṭāṉ kollō!' eṉṉumaccattiṉāṉ um mītūrappaṭṭu+ taṉ taṉmaiyaḷ aṉṟi+ taṉ āyaveḷḷam puṭaipeyarumāṟu puṭaipeyarntu varukiṉṟāḷ,nerunalai nāḷāl talaimakaṉai vaḻipaṭṭa iṭametirppaṭṭu+, talaimakaṉai+ kaṇṭāḷ ē pōl niṉṟāḷ. eṉṉai,iṉiyāroṭu talaippeyta iṭam kāṇṭal um avviṉiyārai+kaṇṭāl ē pōlvatu ulakattu+ taṉmai. avvāṟu niṟpa,āyaṅkaḷum nerunalaināḷāṟ pirintāṟpōla+, taḻaiviḻaitakkaṉa toṭuttum eṉṟum, kaṇṇi taṇṇaṟu nāṟṟattaṉaceytum eṉṟum, pōtumētakkaṉa koytum eṉṟum, ivvāṟuviḷaiyāṭṭu viruppiṉāṉ+ piriyum. piriyaniṉṟāḷ, eppeṟṟiniṉṟāḷō eṉiṉ, āyattuḷ= ē varuvāṉ kollō eṉṉum nāṇnīṅkiṟṟu; eṉṉai, āyaṅkaḷ nīṅkiṉamaiyāṉ, iṉi,iṟantupaṭṭāṉ kollō eṉṉum accattiṉāṉ mītūrappaṭṭuniṉṟāḷ, niṉṟa nilaimaikkaṇ pāṅkaṉ ceṉṟu, avaḷ taṉṉai+kāṇāmai+, tāṉ avaḷai+ kāṇpatōr aṇmaikkaṇ kāṇum. kaṇṭu,`iv= iṭam ē avaṉāṉ+ kāṇappaṭṭa iṭam um, iv= uru ~ēavaṉāṉ+ kāṇappaṭṭa uruvum' eṉa+ tuṇiyum, ataṟku+ceyyuḷ:


{{iṟai: Page 54}}


((kuṟivaḻi+ kāṇṭal))

Pāṇṭik Kōvai: PK38

Pāṇṭik Kōvai: PK39

{{C URAI}}

((talaivaṉai viyanturaittal))

eṉa niṉaintu niṉṟu, `iv= uruviṉai+ kaṇṭa emperumāṉāṟṟutaṟku+ kāraṇam eṉṉai? periyārkku* ē ākātu* ē!ariyaṉa tām kaṟṟu vallaṉ avaṉ ākalāṉ āṟṟiṉāṉ; piṟarāyiṉ iṟantupaṭupa. iṟantupaṭātu eṉkāṟum vantairuntuṇai+ peruntakkāṉai yāṉ periyatōr iṭaṉ aṉṟi+kaḻaṟiṉēṉ' eṉa niṉaikkum. ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK40

Pāṇṭik Kōvai: PK41

{{C URAI}} maṟṟu ivvakai ~um cintikkum:

{{C CITA}}
`tuṟai mēy valampuri tōyntu maṇal uḻuta tōṟṟam*māyvāṉ
poṟai mali pūm puṉṉai+ pū ~utirntu nuṇ tātupōrkkum^ kāṉal
niṟaimati vāṇ mukattu nēr kayaṟkaṇ ceyta
uṟai mali ~uyyā nōy ūr cuṇaṅku meṉ mulai ~ētīrkkum pōlum'.
(([cilappatikāram, kāṉalvari -- 8]))

{{C URAI}} eṉa ~um,

{{C CITA}}
`maṇaṅkamaḻ kuḻalivaḷ vaṭikkaṇ ceyta mammarvennōy
cuṇaṅkaṇi vaṉamulai ~allatu tīrkkallā'.

{{C URAI}} eṉa ~um, ivvakai niṉaintu āṟṟāṉ āy um, iṟantupaṭāṉāyiṉāṉ, avaṉai aḵtu eytuvikkum^ tiṟam eṉṉaikollōeṉpataṉāṉaṉ. āṟṟiyuḷaṉāy+ talaimakaṉai+ ceṉṟeyti, `yāṉkaṇṭa iṭam mētakkatu* ē kāṇ' eṉṉum; ataṟku+ ceyyuḷ:


{{iṟai: Page 55}}


((kaṇṭamai kūṟal))

{{C CITA}}
`iravōr aṉṉa koḻu niḻal tāay
nilavōr aṉṉa veḷ% maṇal oḻuki
vaṇṭu* um^ tēṉ um varikkaṭai+ piracam um^
koṇṭu puṇar narampu* eṉṟu muraṉṟu
viḻaivu viṭutta viḻumiyōrai ~um
viḻaivu tōṟṟuvikkum paṇpiṟṟu'.

Pāṇṭik Kōvai: PK42

Pāṇṭik Kōvai: PK43

Pāṇṭik Kōvai: PK44

{{C URAI}}

((moḻipeṟa varuntal))

eṉṟu colli, `nī ~ākātu* ē ivvakai mētakkaṉaeytaṟpālāy' eṉa+, talaimakaṉ um avviṭam nōkki+ cellum,ceṉṟaviṭattu+ taṉiyaḷ āy niṉṟa talaimakaḷai etirppaṭum.etirppaṭa ~ē, talaimakaḷ kāṇum. kāṇa ~ē, āṟṟāmaiyāṉiṟantupaṭṭāṉ kollō eṉṉum accam nīṅkum. nīṅka+ taṉtaṉmaiyaḷ āyiṉāḷ. taṉ ^taṉmai eṉpatu nāṇ, maṭam, accam,payirppu eṉṉum ivaṟṟoṭu* um^ kūṭi niṟpatu. attaṉmaiyaḷāy niṟpa+, talaimakaḷatu kuṟippu* iṉṟi+ cāral ākāmaiyiṉāṟṟāṉ āyiṉāṉ talaimakaṉ. āṟṟāmai eṉpatu piṟitu ev=uṇarvu* um iṉṟi av= āṟṟāmai tāṉ ē āvatu. av= āṟṟāmaiāṟṟuvatu oṉṟaṉai+ paṟṟum. āṟṟuvatu piṟitu iṉmaiyiṉ orucol+ collum. eṉ collum ō eṉiṉ, `niṉṉai yāṉ i+ poḻil uṟuteyvam eṉa aiyuṟuval, allai ~āyiṉ vāy tiṟavāy, āviceṉṟāl peyarppatu aritu* aṉṟu* ō' eṉṟu ivvakai pōlvaṉacollum; ataṟku+ ceyyuḷ:


{{iṟai: Page 56}}


Pāṇṭik Kōvai: PK45

Pāṇṭik Kōvai: PK46

{{C URAI}}

((maruṅku aṇaital))

eṉṟāṉ talaimakaṉō eṉiṉ, allaṉ; talaimakaṉ iṭaṉāka+piṟanta āṟṟāmai. atu ~um talaimakaṉ eṉa vēṇṭum. a+ coṟkēṭṭal um, iṟantupaṭṭāṉ eṉa+ karuti+ kavaṉṟu nōkkiṉāḷ.nōkki, uṇmai kaṇṭāḷ; kaṇṭāṭku+ keṭuttu+ tēṭum naṉkalameṭuttu+ koṇṭāṟ pōṉṟu periyatōr uvakai āyiṟṟu; āka,avvuvakai orumūral muṟuval tōṟṟiṟṟu; tōṟṟa, `emperumāṉmuṉṉar+ periyatōr nāṇiṉmai ceytēṉ' eṉa āṟṟāḷ āyiṉāḷ,`yāṉ muṉ niṟpavum āṟṟāṉ āyiṉāṉ emperumāṉ; eṉatu āṟṟāmaikaṇṭaviṭattu iṟantupaṭumpiṟa' eṉa āṟṟāmai nīṅkum.nīṅka, nāṇ vantu aṭaiyum; aṭaiya ~ē, maṟaivatu kāṇātu,mātupaṭunōkki naṉ maṇikkāntaḷ melviralāṉ+ pōtupuraineṭuṅkaṇ putaittāḷ. putaippa, `iṉi+ cāra āṟṟum' eṉaniṉaintu, `niṉ karuneṭuṅkaṇ putaittatu ivaṟku+periyatōr āṟṟāmaiyai+ ceyyum eṉṟu* ākātu* ē? avaṟṟiṉparattaṉa ~ō, curumpuṭai+ kōtai, niṉ karum puṭaittōḷ?'eṉṉum; ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK47

Pāṇṭik Kōvai: PK48

{{C CITA}}
`colliṟ colletir koḷḷā yāḻa niṉ
tirumukam iṟaiñci nāṇuti katumeṉa+
kāmam^ kaimmikil tāṅkutal eḷitō
koṭuṅkēḻ irumpuṟam naṭuṅka+ kutti+


{{iṟai: Page 57}}



puli viḷaiyāṭiya pulavu nāṟu vēḻattiṉ
talai maruppu* ēyppa+ kaṭai maṇi civanta niṉ
kaṇ= ē katava ~alla naṇṇār
araṇ talai matilar ākavum* muracu koṇṭu*
ōmpu* araṇ kaṭanta aṭu pōr+ ceḻiyaṉ
perumpeyar+ kūṭal aṉṉa niṉ
karumpu* uṭai+ tōḷum uṭaiyavāl aṇaṅku* ē'
(([naṟṟiṇai -- 39]))

{{C URAI}} eṉpatu colli, kuḻal um kōtai ~um tiruttuvāṉākaccārum.itu pāṅkaṟ kūṭṭam āmāṟu.

((iṭantalaippāṭu))

iṉi+ pāṅkilaṉ tamiyōḷ iṭantalaippaṭumāṟu: `yāṉivaḷai eytiṟṟu vitiyāṉ ē; iṉṉum av viti kaitarumēṟkāṇpal' eṉa+ pāṅkaṟku+ collātu* ē tāṉ muṉ etirppaṭṭaiṭam nōkki+ cellum; ataṟku+ ceyyuḷ:

((poḻiliṭai+ cēṟal))

Pāṇṭik Kōvai: PK49

Pāṇṭik Kōvai: PK50

{{C URAI}}

((poḻilkaṇṭu uvattal))

eṉa nerunalaināḷāl avaḷai+ kaṇṇuṟṟa poḻil ē pukkāṉ.pukkāṟku, a+ poḻil periyatu* ōr cārvu* āyiṟṟu* āka,āṟṟāmai nīṅkiṉāṉ. eṉṉai, iṉiyāroṭu talaippeytaiṭaṅkaṇṭālum avviṉiyārai+ kaṇṭāl ē pōlum eṉpa; ataṟku+ceyyuḷ:

Pāṇṭik Kōvai: PK51


{{iṟai: Page 58}}


Pāṇṭik Kōvai: PK52

{{C URAI}} eṉṟu, muṉ pāṅkaṟ kūṭṭattu+ coṉṉavāṟu* ē niṉṟatalaimakaḷai āṅku+ coṉṉavāṟu* ē ceṉṟu talaimakaṉpuṇarvatu, itu pāṅkilaṉ tamiyōḷ iṭantalaippaṭumāṟu.

pāṅkaṟ kūṭṭam nikaḻiṉ, iṭantalaippāṭu nikaḻātu;iṭantalaippāṭu nikaḻiṉ, pāṅkaṟ kūṭṭam nikaḻātu; eṉṉai,attuṇai eḷiyaḷ allaḷ ākalāṉ. aḵtu* ē ~eṉiṉ, `pāṅkilaṉtamiyōḷ iṭantalaippaṭal um pāṅkaṉōriṟ kuṟi talaippeytalum' eṉṟu eḻaṟpāṟṟu i+ cūttiram; eṉṉai, iṭantalaippāṭuteyvappuṇarcciyōṭu okkum ākalāṉ. aḵtu* ē, aṅṅaṉamcoṉṉāṉ ē ~eṉiṉum moḻimāṟṟikkoḷka eṉpatu; atu poruntātu.moḻimāṟṟutal eṉpatu, ceyyuḷ kiṭantavāṟuceyyalākātavaḻi+ ceyvatu. avvāṟu ceyyum^ cūttiramiṉiyatu* āy+ kiṭappa moḻi-māṟṟu+ cūttiram -āka+ ceyyalvēṇṭum ō eṉṟāṟku+ perumpāṉmai ~um pāṅkaṉāṉ ām eṉpatucintikkum; ciṟupāṉmai vitiyiṉāṉ ām eṉpatu cintikkum.ākalāṉ, avaṉ cintittavāṟṟāṉ ē cūttiram^ ceyyappaṭṭatu;moḻimāṟṟu+ cūttiram aṉṟu eṉpatu. ulakattōr iṭukkaṇuṟṟālvitiyāṉ ē tīrum eṉṟu irār, muṉṉam tīrttaṟku+cuṟṟattārai ~um naṭṭārai ~um niṉaippar; ākalāṉumavvāṟu* ē collappaṭṭatu. aḵtu* ē ~eṉiṉ, puṟattu yārāṉumuṇarntār uḷar eṉpatu uṇarnta ñāṉṟu ivaḷ iṟantupaṭumeṉṉum karuttu* uṭaiyāṉ, piṟṟai ñāṉṟu* ē ceṉṟu pāṅkaṟkuuṇarttaṟpālaṉ ō eṉiṉ, kuṟṟam kuṇam eṉpatu teruḷātuuṇarttum eṉṉum oruvaṉ. atu poruntātu; aṅṅaṉam teruḷātuuṇarttiṉ pāṅkaṟku* ē uṇartta+ kaṭavaṉ ō vaḻippōvārkkuuṇartta amaiyātu* ō eṉpatu. maṟṟu* eṉṉō eṉiṉ, tāṉuṇarntāṉ aṉṟu* ē iv= oḻukkattiṉai! tāṉ uṇarntataṉōṭuokkum aṉṟu* ē ivaṉ uṇarntatu! avaṉai+ taṉṉiṉ vēṟallaṉeṉṟu karutiṉamaiyāṉ amaiyum.

iṉi+ pāṅkaṉāṉ+ kuṟitalaippeytal um eṉṟu orumaippaṭa+cūttiram^ ceyyātu, `pāṅkiṉōriṉ' eṉṟu paṉmaippaṭa+kūṟiyatu eṟṟiṟku, avaṉ oruvaṉ allaṉ ō eṉiṉ, //


{{iṟai: Page 59}}


// pāṅkaṉ pārppāṉ ākaliṉ paṉmai vācakattāṉ+ coṉṉāreṉpatu. allatūum, irumutukuravarāl um ivaṉai empōla+koṇṭu oḻuku eṉṟu talaimakaṟku+ kāṭṭi+ koṭukkappaṭṭāṉpāṅkaṉ eṉpatūum, nī ~um empōla+ koṇṭu oḻukuvāy eṉṟutalaimakaṉai+ pāṅkaṟku+ kāṭṭi+ koṭukkappaṭṭāṉ eṉpatūumpōtaralvēṇṭi ivvāṟu paṉmaippaṭa+ coṉṉār eṉpatu. aḵtu* ē~eṉiṉ, iyaṟkai+ puṇarcci puṇarnta piṟṟaiñāṉṟu ivaḷvēṟupāṭu kaṇṭu tāy iṟceṟikkil eṉ ceyyumō eṉiṉ, pārppārcāṉṟōrai muṉṉiṭṭu aruṅkalaṅkaḷōṭu pāṅkaṉ ceṉṟu varaintueytuvikkum, aṅṅaṉam kiṭantatu* ē viti eṉṉiṉ, aṉṟu;ivvāṟṟāṉ+ puṇartaṉ muṟaimaiyākkum viti eṉil, tāykku+pulaṉākāmaikkoḷḷum eṉpatu. aḵtu* ē ~eṉiṉ āyamkaḻikkāṉaliṭai ~ē koṇṭu pukutātu maṟṟōr kāṉaliṭam ēkoṇṭupukkaviṭattu+ talaimakaṉ kuṟi piḻaippum, pāṅkaṉaṅku+ ceṉṟa celaviṉ piḻaippum ivai ~ellām^ taṅkum piṟaeṉiṉ, atu ~aṉṟu; avvāṟupaṭiṉum varaintu pukum.

atu ~aṉṟi+ piṟṟaiñāṉṟu i+ kūṭṭam nikaḻvippāṉniṉṟaviti piṟitōr kāṉaliṭaṅkoṇṭu pukauḷḷam piṟappikkumōeṉpatu. aḵtu* ē ~eṉiṉ, iyaṟkai+ puṇarcci puṇarntapiṟṟaiñāṉṟu pāṅkaṉ talaimakaṉai+ kaṇṭu, `eṟṟiṉāṉ āyiṟṟuniṉakku iv vēṟupāṭu?' eṉṟu viṉāviṉavāṟu pōla, aṉṟu* ē~āṉum piṟṟaiñāṉṟu* ē ~āṉum talaimakaḷatu vēṟupāṭukaṇṭu, `niṉakku iḵtu eṟṟiṉāṉ āyiṟṟu?' eṉṟu tōḻiviṉāvāmaikku+ kāraṇam eṉṉaiyō eṉiṉ, talaimakaḷatuvēṟupāṭṭai viti tōḻikku+ pulaṉ ākāmai+ koḷḷaṟpāṟṟu,aḵtu aṉṟu* ātaṟku+ kāraṇam^ kūṟaṟpāṟṟu eṉiṉ, vitikku+kāraṇam kūṟaṟpāṟṟu* aṉṟu eṉpatum oṉṟu; kāraṇam^ kūṟiṉumpāṅkaṟku+ pulaṉāyataṉāl āya payaṉuṇṭu; a+ kūṭṭam pāṅkaṉaṟintu viṉāva muṭiyum. tōḻi talaimakaṇmāṭṭu vēṟupāṭukaṇṭaṟintu viṉāva+ pāṅkaṟkūṭṭam muṭiyātu; tōḻi taṉṉālāvatu* um illai. itu kāraṇam eṉpatu. aḵtu* ē ~eṉiṉ,`āṅka ~iraṇṭu* ē talaippeyal' eṉa amaiyum. `marapu'eṉṟatu eṟṟiṟkō eṉiṉ; talaippeyaṟku ilakkaṇam eṉṟavāṟu.marapu eṉiṉum ilakkaṇam eṉiṉum ellām oruporuṭpaṉmoḻieṉṟavāṟu.


{{iṟai: Page 60}}


{S IA_4}

av= iyalpu* allatu kūṭṭa+ kūṭal
ev= iṭattāṉ um^ kaḷaviṟku* illai.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, i+ nūlakattu+ kaḷaviṉatuilakkaṇattai ~um kaṟpiṉatu ilakkaṇattai ~um tokuttuuṇarttutal nutaliṟṟu. cūttira+ kiṭakkai nāṉku vakaippaṭum: āṟṟoḻukku,arimānōkku, tavaḷaippāyttu, paruntuvīḻkkāṭu eṉa.

avaṟṟuḷ, āṟṟoḻukku eṉṉum cūttira+ kiṭakkai, āṟṟunīrtoṭarpaṟātu oḻukumāṟupōla+ cūttiraṅkaḷum tammuḷiyaipupaṭa+ kiṭappatu.

arimānōkku eṉpatu, ciṅkam nōkkumiṭattu muṉṉaiyārai~um piṉṉaiyārai ~um nōkkuvatu pōla, iṟantataṉōṭumetirvataṉōṭum iyaipupaṭa+ kiṭappatu.

tavaḷai+ pāyttu eṉpatu, tavaḷai pāykiṉṟuḻiiṭainilaṅkiṭappa+ pāyvatu pōla+ cūttiram iṭaiyiṭṭuppōyiyaipukoḷvatu.

paruntiṉ vīḻkkāṭu eṉpatu, paruntu vīḻkiṉṟuḻi naṭu ~ēvīḻntu tāṉ karutiṉaporuḷ koṇṭupōm, atu pōla itu ~um tāṉkaruti muṭikkiṉṟa poruḷai muṭittuppōm iyaipu* iṉṟi ~ēeṉpatu.

iḵtu avaṟṟuḷ arimānōkku eṉpatu, eṉṉō kāraṇam eṉiṉ,iṟanta pāṅkaṟ kūṭṭattiṉai ~um nōkki, varukiṉṟa tōḻiyiṟkūṭṭattiṉai ~um kaṟpiṉai ~um ellām nōkkiṉamaiyiṉeṉpatu.

itaṉ poruḷ: av= iyalpu allatu eṉpatu -- mēl+collappaṭṭa iyaṟkaippuṇarcci puṇarnta iyalpu* allatueṉṟavāṟu; kūṭṭakkūṭal eṉpatu -- oruvar iṭai niṉṟupuṇarppār uṇṭāka+ puṇartal eṉṟavāṟu; evviṭattāṉumkaḷaviṟku illai eṉpatu -- ennērattukkaṇṇum^ kaḷavu*eṉappaṭṭa oḻukkattiṟku* um illai eṉṟavāṟu.

eṉa ~ē, ulakiṉuḷ oruvaṉōṭu oruttiyiṭai nikaḻumoḻukkam aṉṟu, ulakiṉuḷ+ kūṭṭavum nikaḻntu, kūṭṭāmai ~um//


{{iṟai: Page 61}}


// nikaḻtal uṭaimaiyāl; itu pulavarāl nāṭṭappaṭṭaoḻukkam eṉpatu aṟivikkappaṭṭatu eṉpatu.

`kūṭṭa+ kūṭal evviṭattāṉum kaḷaviṟku* illai' eṉa ~ē,kūṭṭāmai+ kūṭal ē uriyatu eṉpatu* ām.

talaimakaṉ ulāppōyiṉa iṭattu+ parattai māṭṭu+pirintāṉ eṉṟu karuti oru civappu uṇṭām. a+ civappunīkki vāyilkaḷ kūṭṭa ~ē kūṭum eṉpatu. aḵtu* ē ~eṉiṉ,iḵtu* aṉṟu* ē neṭuntokai+ pāṭṭiṉuḷ kūr muṇ muḷḷikūṭṭāmaṟ kūṭiṟṟu eṉiṉ? atu ~um kūṭṭa ~ē kūṭiṟṟu. evvāyilāṉ+ kūṭiṉāṉ ō eṉiṉ, āṟṟāmai vāyilāṉ+ kūṭiṉāṉ ām;kūṭiṉavāṟu ataṉ akattu+ kaṇṭukoḷka. aḵtu* ē ~eṉiṉ,kaḷaviṉiṟ, `kūṭṭa+ kūṭal illai' eṉṟatu eṟṟiṟku? atu ~umāṟṟāmai kūṭṭa+ kūṭupa eṉṉām ō eṉiṉ, aṅku āṟṟāmai kūṭṭumē ~eṉiṉum vāyil ilakkaṇam iṉṟu; iṅku vāyil ilakkaṇamuṭaittu. eṉṉai, vāyilkaḷ um avaḷatu poṟāmaiyainīkkuvatu* aṉṟu* ē ceyvatu. itu ~um avaḷatu poṟāmaiyainīkkiṉamaiyiṉ amaiyātu* ō eṉiṉ, amaiyātu; iṅku vāyililakkaṇam uṭaittu* ākaliṉ amaiyum eṉpatu.

`av= iyalpu allatu kūṭṭa+ kūṭal kaḷaviṟku illai' eṉaamaiyum. `evviṭattāṉum' eṉṟatu eṟṟiṟku* ō eṉiṉ, uṇarttauṇartal ōr iṭattu uṇṭu eṉṟaṟku+ colliṉār. yār uṇarttayār uṇarpa ~ō eṉiṉ, tōḻi uṇarntamai talaimakaṉ uṇarumeṉpatu. aḵtu āmāṟu:

pakaṟkuṟi vantu oḻukāniṉṟa talaimakaṉ puṇarcciyatuiṟutikkaṇ orunāḷ talaimakaḷai+ kōlam^ ceytāṉ. ceyya,avaḷ iṟappa nāṇiṉāḷ. nāṇa+, talaimakaṉ karutuvāṉ: `yāṉceykiṉṟatu iyaṟkai+ kōlam allatu pōlum eṉṟām ivaḷvēṟupaṭukiṉṟatu' eṉa uṇarntu, avaḷai āṟṟuvittaṟku, `niṉtōḻi ceyyumāṟu* ē kōlam^ ceytēṉ' eṉa+ collum. colla,okkum; `eṉ tōḻiyōṭu talaippeytuṭaiyar pōlum' eṉauṇarvāḷ āvatu.

avvāṟu uṇarntāḷ perunāṇiṉaḷ ākalāṉ iṟantupaṭāḷ ōeṉiṉ, iṟantupaṭāḷ; ivaḷai+ taṉṉiṉ vēṟaṉṟi+ karutumākaliṉ. vēṟaṉṟi+ karutum eṉiṉ, iv= oḻukkam^ taṉṉaiuṇartta amaiyātu* ō eṉiṉ, uṇarttāḷ; //


{{iṟai: Page 62}}


// `yāṉ kāvaṟku* uṟṟappaṭṭēṉ' eṉa+ tōḻi kavalum ākalāṉ.talaimakaṉ uṇarttiyataṉāṉ+ payaṉ eṉṉō eṉiṉ, neṭuṅkālamoḻuka+ karutuvāṉ, `yāṉ pirintapōtu ivaḷaiāṟṟuvittukkoṇṭu irukkum' eṉpataṉāṉ um, `oru nāḷ itaṉai~aṟiyum, aṟintakkāl katumeṉa āṟṟāḷ ām^ kollō' eṉpataṉāṉum, ivvāṟu uṇarttal āṟṟutaṟku+ kāraṇam ām eṉpataṉāṉ umuṇarttum.

itu poruntātu eṉpa oru cārār; eṉṉai, pakaṟkuṟikkaṇitu nikaḻuntuṇai ~um naṭavātu; ivvakai vanta cāṉṟōrceyyuḷ um illai. itaṉāṉ ē, `evviṭattāṉum' eṉpatu, naṉṟumaṟuttaṟku+ collappaṭṭatu; mikai ~aṉṟu eṉpatu. `kūṭṭa+kūṭal kaḷaviṟku illai' eṉṟir āl, pāṅkaṟkūṭṭam,tōḻiyiṟkūṭṭam eṉṟu pēr iṭṭatu eṟṟiṟku* ō eṉiṉ, avartuṇai ~āyiṉamaiyiṉ avvāṟu collappaṭṭatu, tuṇai~āyiṉārai+ kūṭṭiṉār eṉṉām ō eṉiṉ, eṉṉām; kūṭum iruvarum a+ karuttiṉar allar ākalāṉ eṉpatu.

{S IA_5}

puṇarnta piṉṟai yāṅṅaṉam oḻukātu
paṇinta moḻiyāl tōḻi tēettu
irantukuṟai ~uṟutal um^ kiḻavōṉ mēṟṟu* ē.

{{C URAI}} eṉpatu eṉ nutaliṟṟu* ō eṉiṉ, pāṅkaṉāṉātal, tamiyāḷaiiṭattu etirppaṭṭātal puṇarnta talaimakaṉ, ataṉ piṉ= ēteruṇṭu varaital talai; allāviṭiṉ, ivvāṟu oḻukum eṉṟu,avaṉ oḻukum^ tiṟam uṇarttutal nutaliṟṟu.

itaṉ poruḷ: puṇarnta piṉṟai eṉpatu -- pāṅkaṉāṉāṉumtamiyāḷai iṭattu etirppaṭṭāṉum puṇarnta piṉṟaieṉṟavāṟu; āṅṅaṉam oḻukātu eṉpatu -- piṟṟai ñāṉṟumappeṟṟi ~ē oḻukātu eṉṟavāṟu; paṇinta moḻiyāṉ eṉpatu --iḻinta coṟkaḷāṉ eṉṟavāṟu; iḻinta col eṉpatu, vāypāṭṭuiṉṉāmai nōkki+ paṇinta moḻi eṉappaṭṭatu! paṇinta moḻi~aṉṟu* ē, `i+ taḻai nalla, i+ kaṇṇi nalla' eṉṟu iṅṅaṉamkaiyuṟai pārāṭṭi+ ceṉṟu niṟṟal; taṉakku+ takātu,iḻintārkku* aṉṟu* ē aḵtu uriyatu eṉpatu; tōḻi tēettueṉpatu -- tōḻi māṭṭu eṉṟavāṟu; //


{{iṟai: Page 63}}


// irantu kuṟaiyuṟutal um kiḻavōṉ mēṟṟu* ē eṉpatu --irattal um kuṟaiyuṟutal um ceytuniṟṟal talaimakaṟkuurittu eṉṟavāṟu.

irattal eṉpatu, kuṟaiyuṭaiyār ceyyum ceykai ceytuoḻukuvatu.

kuṟaiyuṟutal eṉpatu, i+ kuṟai iṉṟiyamaiyāṉeṉpatupaṭa+ pacaintu oḻukutal, aḵtu* ē ~eṉiṉ, ivaḷāl i+kuṟai muṭiyum eṉṟu irakkum ō, muṭiyātu* eṉṟu irakkum ōeṉiṉ, muṭiyum eṉṟu irakkum ē ~eṉiṉ, ivaḷai ikaḻntumatittāṉ ām; tōḻi eṉpāḷ kuṟṟēval makaḷ, avaḷāl eytalāmeṉṟu karutiṉamaiyāṉ eṉpatu; ikaḻntu matippa ~ē, `arumai~um perumai ~um kāval um uṭaiyaḷ ivaḷai ettiṟattāṉumeytuvatu aritu' eṉṟu karutiṉāṉ eṉpataṉōṭu māṟukoḷḷumeṉpatu.

iṉi, muṭiyātu* eṉṟu irakkum ē eṉiṉ, irattaṟāṉ ēpayam iṉṟu; oruvarāl oru karumam ākāmai aṟintu* ē avaruḻai+ ceṉṟu a+ karumattiṟku muyalvār neṟi ~aṟiyātāraṉṟu* ō eṉpatu.

maṟṟu eṉṉō eṉiṉ, muṭiyum muṭiyātu eṉṟu cīrtūkkikkoṇṭu irappāṉ allaṉ; taṉatu āṟṟāmai mītūrappaṭṭuirakkum eṉpatu. aḵtu* ē ~eṉiṉ, ivaḷāl muṭiyum muṭiyātueṉṟu karutāṉ ākalāṉ, piṟarāṉ um muṭiyum muṭiyātu eṉṟukarutāṉ ākal vēṇṭum; ākalāṉ piṟarai ~um irakkaamaiyātu* ō eṉiṉ, eṉṟārkku aḵtu* aṉṟu; itu muṭiyuñāṉṟuivaḷāl ē muṭivatu* āka+ kiṭantatu* ākalāṉ, av viti ivaḷuḻai ~ē cellum uḷḷam piṟappikkum eṉpatu. aḵtu* aṉṟu* ēulakattārkku+ paṇpiṉvaḻi ~ē ūkkam nikaḻum eṉpatu.

itaṉai e+ peṟṟi karutum ō ivaḷ eṉiṉ,aiyappaṭṭu-niṟkum. `ivaṉ oru kuṟaiyuṭaiyāṉ pōlum, a+kuṟai iṉṟiyamaiyāṉ; aḵtu eṉ māṭṭatu eṉṟu karutuvēṉāyiṉ, iṟappa ~um peruntaṉmaiyaṉ ākaliṉ iṟappa ~umciṟiyēṉ uḻai vēṇṭum^ karumam ilaṉ aṉṟu* ē! ataṉāl, eṉkaṇṇatu eṉa ~um ākātu. yār aṟivār, ciṟiyarāṉ+ periyārmuṭikkum^ karumaṅkaḷ um uḷa! ataṉāl eṉ kaṇṇatu eṉpataṉkaṇ= um aiyam ē ~ām' eṉpatu.


{{iṟai: Page 64}}


`iṉi, emperumāṭṭi kaṇṇatu eṉṟu karutuvēṉ āyiṉ, avaḷoruvarāṉ+ cuṭṭa ~um colla ~um paṭum taṉmaiyaḷ allaḷākalāṉ avaḷ kaṇṇatu eṉa ~um ākātu. yār aṟivār,ivartaram um avaḷ tuṇai+ perum^ taṉmaiyar ākalāṉ avaḷkaṇṇatu eṉa ~um aiyam ē ~ām'.

`iṉi, iv= āyattuḷ oruvar kaṇṇatu* ē kollō eṉa ~umaiyam ē ~ām' pērārāycciyaḷ ākalāṉ katumeṉa+ tuṇiyāḷaṉṟu* ē oṉṟaṉ tiṟattu.

`iṉi, aruḷ kāraṇam āka+ kollō i+ taḻai ~um kaṇṇi ~umkoṇṭuvaruvatu eṉa ~um ākātu, āṟṟāta iyalpiṉaṉ āy varumākalāṉ, ataṉkaṇ= um aiyam ē ~ām' eṉpatu. ataṟku+ceyyuḷ:

`muṉṉuṟa ~uṇartal kuṟaiyuṟa ~uṇartal'.
(([iṟaiyaṉār -- 7])) eṉṉum cūttirattuḷ+ kāṭṭutum.

aḵtu* ē ~eṉiṉ, ivaḷai avaṭku+ ciṟantamai avaṉaṟiyumāṟu eṉṉai? piṟar colliṉār um illai ~āl ō eṉiṉ,aṟintāṉ aṉṟu* ē, iyaṟkai+ puṇarcci puṇarnta piṉṉar+taṉṉai avaḷ kāṇāmai+ tāṉ avaḷai+ kāṇpatu* ōr aṇimaikkaṇniṉṟāṉ āka, maṟṟaiyār ellām talaimakaṭku+ ceyyumvaḻipāṭu* um, ivaḷ vicēṭattāṟ ceyyum vaḻipāṭu* um,ellārkkum talaimakaḷ aruḷicceyyum aruḷicceykai ~um,ivaṭku vicēṭattāṟ ceyyum aruḷicceykai ~um kaṇṭamaiyāṉ,`ivaḷ ām ivaṭku+ ciṟantāḷ; itu ~um eṉakku* ōr cārpu'eṉpataṉai uṇarntāṉ. uṇarntamaiyāṉ, avaḷ uḻai ~ē cellumeṉpatu. aḵtu* ē ~eṉiṉ, avaḷ uḻai+ celkiṉṟa āyaṅkaḷaiyuṟā ~ō eṉiṉ, eṅṅaṉam aiyuṟum; taḻai ~um kaṇṇi ~umkōṭal+ poruṭṭāka vēṟōriṭattu+ taṉiyaḷ āy niṉṟanilaimaikkaṇ cellum eṉpatu. avaḷ iṉṉaṇam taṉiyaḷ āyniṟpatu aṟintu cellum ō eṉiṉ cellāṉ ; viti ~ēkoṇṭuceṉṟu talaippaṭuvikkum eṉpatu.

aḵtu* ē ~eṉiṉ, `irattal kiḻavōṉ mēṟṟu* ē' eṉṉātu,`kuṟaiyuṟutal' eṉṟatu eṟṟiṟku* ō eṉiṉ, irattal eṉpatu.kuṟaiyuṭaiyār ceyyum^ ceykai ceytu oḻukuvatu;kuṟaiyuṟutal eṉpatu. i+ kuṟai iṉṟiyamaiyāṉ eṉpatu paṭa+pacaintu oḻukuvatu. aḵtu* ē ~eṉiṉ, `irantukuṟaiyuṟutal' eṉa amaiyātu* ō, `irantu kuṟaiyuṟutal um'eṉṟu ummai koṭuttatu eṟṟiṟku* ō eṉiṉ, teruṇṭu varaitalciṟappu* uṭaittu; //


{{iṟai: Page 65}}


// teruḷāṉ āyiṉ, ivvāṟu oḻukutal eṉpataṟku+collappaṭṭatu.

iṉi, oru cārār colluvatu: `puṇarnta piṉṟai' eṉpatu-- iyaṟkai+ puṇarcci puṇarnta piṉṟai eṉṟavāṟu; `āṅṅaṉamoḻukātu' eṉpatu -- pāṅkaṉāṉāṉum tamiyāḷai etirppaṭṭāṉumpuṇarātu, tōḻiyai irantu piṉṉiṟṟal+ kaṇ= ē muyalumeṉpār um uḷar. atu poruntātu; eṉṉai kāraṇam eṉiṉ, taṉpāṅkaṉ taṉakku+ ciṟanta tuṇai, avaḷ pāṅku* āya tōḻiciṟakkumāṟu uṇṭu* ō eṉpataṉāṉ. appoḻutu avaḷainiṉaiyāṉ, taṉ pāṅkaṉ taṉai ~ē niṉaikkum eṉpatu.

{S IA_6}

irantu kuṟaiyuṟātu kiḻavi ~um^ tōḻi ~um
oruṅku talaippeyta cevvi nōkki+
pati ~um peyar um piṟa ~um viṉāay+
putuvōṉ pōla+ poruntupu kiḷantu
mati ~uṭampaṭuttaṟku* um uriyaṉ eṉpa.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, mati ~uṭampaṭukkum^ tiṟamitu eṉpatu uṇarttutal nutaliṟṟu. mēṟ cūttirattiṉōṭuiyaipu eṉṉai ~ō eṉiṉ, mēl paṇinta moḻiyāl tōḻiyaiirantu piṉṉiṟkum eṉappaṭṭatu; aṅṅaṉam irantu piṉṉiṉṟaiṭattu, `ettiṟattu+ kollō ivaṉuṭaiya kuṟai' eṉṟuaiyappaṭṭu niṟpatu* allatu, iṉṉatu* eṉṟu uṇarāḷ aṉṟu*ē! uṇarāmaiyāl, eṉ kuṟai iṉṉatu eṉṟu aṟivittu irantupiṉṉiṟpeṉ' eṉṉum karuttiṉāl itu ceyyum eṉpatu iyaipu.

itaṉ poruḷ: irantu kuṟaiyuṟātu eṉpatu -- irantuvaittu+ kuṟaiyuṟavu tōṉṟāmai eṉṟavāṟu; kiḻavi ~um tōḻi~um eṉpatu -- kiḻavi eṉappaṭuvāḷ talaimakaḷ, tōḻieṉappaṭuvāḷ cevilittāy makaḷ, eṉṉai,
`tōḻi tāṉ ē cevili makaḷ ē,
((tol -- kaḷaviyal. 34.)) eṉṟār ākaliṉ, av= iruvar um; oruṅku eṉpatu -- ōriṭattarātal; talaippeytal eṉpatu -- kūṭiyiruttal; cevvi nōkkieṉpatu -- aṉṉatu* ōr patam* nōkki+ ceṉṟuniṟṟaleṉṟavāṟu. aṅṅaṉam niṟpāṟku orucoṟpaṭukāl muṟaimaivēṇṭum; //


{{iṟai: Page 66}}


// pati ~um peyar um piṟa ~um viṉāay eṉpatu -- pativiṉātal eṉpatu ev= ūr eṉpatu, peyar viṉātal eṉpatu eṉṉapeyar eṉpatu, piṟa viṉātal eṉpatu, `iṅku* ē cila māpōntaṉa uḷa ~ō, iḷaiyar pōntār uḷar ō, yāṉai pōntaṉauḷa ~ō' eṉṟu i+ toṭakkattaṉa viṉātal eṉṟavāṟu, ataṟku+ceyyuḷ:

((pati ~um peyar um viṉātal))

Pāṇṭik Kōvai: PK53

Pāṇṭik Kōvai: PK54

Pāṇṭik Kōvai: PK55

Pāṇṭik Kōvai: PK56

{{C URAI}} `piṟa ~um' eṉṟataṉāl, ivai ~um^ colli+ ceṉṟu niṟkum;avaṟṟiṟku+ ceyyuḷ:

((vēḻam viṉātal))

Pāṇṭik Kōvai: PK57

Pāṇṭik Kōvai: PK58


{{iṟai: Page 67}}


((kalaimāṉ viṉātal))

Pāṇṭik Kōvai: PK59

Pāṇṭik Kōvai: PK60

Pāṇṭik Kōvai: PK61

((vaḻi viṉātal))

Pāṇṭik Kōvai: PK62

((moḻipeṟātu kūṟal))

Pāṇṭik Kōvai: PK63

{{C URAI}} eṉpaṉa koḷka.

putuvōṉ pōla eṉpatu -- eññāṉṟum annilattu+ ceṉṟuaṟiyātāṉum avarai+ kaṇṭaṟiyātāṉum pōla eṉṟavāṟu;poruntupu kiḷantu eṉpatu -- a+ nilattiṟku* um avaraiviṉātaṟku* um poruntuvaṉa kiḷantu eṉṟavāṟu; matiuṭampaṭuttaṟku* um uriyaṉ eṉpa eṉpatu -- mati eṉpatuaṟivu; av= aṟiviṉai oruppaṭuttaṟku* um uriyaṉ eṉṟavāṟu.

yār aṟivai ~ō eṉil, tōḻi ~aṟivai eṉa+ koḷka. avaḷatuaṟiviṉai oruppaṭukkum eṉa ~ē, muṉ kavarntu niṉṟatueṉpatu pōntatu. eṅṅaṉam kavarntu niṉṟatu* ō eṉiṉ,iyaṟkaippuṇarcci puṇarnta ñāṉṟu* uṭkoṇṭu kaṇ civantunutal vēṟupaṭṭu+ kāṭṭiṟṟu; `ivaṭku iv //


{{iṟai: Page 68}}


// vēṟupāṭu teyvattiṉāṉ āyiṟṟu+ kollō' eṉa ~um,`makkaḷiṉāṉ āyiṟṟu+ kollō' eṉa ~um, iṉi `avaṉ ataṟkoṇṭutaḻai ~um kaṇṇi ~um koṇṭu piṉṉilai muṉiyātu irantupiṉṉiṟkiṉṟāṉ, ivaṉuṭaiya kuṟai yār māṭṭatu kollō' eṉa~um eṉa+ koḷka. aṅṅaṉam kavarnta tōḻi, `ivaḷvēṟupaṭṭatu ivaṉ kāraṇam pōlum, ivaṉ irantupiṉṉiṟkiṉṟatu ivaḷ kāraṇam pōlum' eṉa oruṅku kaṇṇivēṟu* āka vakuttu* uṇarum eṉpatu. ataṟku+ ceyyuḷ:

((iruvar niṉaivu* um oruvaḻi ~uṇartal))

Pāṇṭik Kōvai: PK64

Pāṇṭik Kōvai: PK65

{{C URAI}} eṉa, i+ toṭakkattaṉa koḷka. aḵtu* ē ~eṉiṉ, `irantukuṟaiyuṟātu kiḻavi ~um tōḻi ~um talaippeyta cevvinōkki' eṉa amaiyātu* ō? `oruṅku' eṉa vēṇṭiyatu eṉṉai?kaḷavu kālattu+ talaimakaṉ tēroṭu* um oruṅku cellaamaiyum eṉṟaṟku vaittār; eṉṉai? cāṉṟōr ceyyuḷ aṅṅaṉamvantatu* ākaliṉ. atu varumāṟu:

{{C CITA}}
`nērntanam^ kātalar nēmami neṭum^ tiṇ tēr
ūrnta vaḻicitaiya ūrntāy vāḻi kaṭal ōtam
ūrnta vaḻicitaiya ūrntāy maṟṟu* emmoṭu
tīrntāy pōl tīrntilai ~āl vāḻi kaṭal ōtam.'
(([cilappatikāram -- kāṉalvari: 36]))

{{C URAI}} eṉṟu i+ toṭakkattaṉa koḷka.

`mati ~uṭampaṭuttaṟku* um uriyaṉ' eṉṟa ummai yātu* ōeṉiṉ, varaintu eytutal mikkatu* ē eṉpatu pōtara āṅṅaṉamuraittār.

{S IA_7}

muṉṉuṟa uṇartal kuṟaiyuṟa uṇartal
iruvarum uḷvaḻi avaṉ varavu* uṇartal eṉṟu
a+ mūṉṟu* eṉpa tōḻikku* uṇarcci.


{{iṟai: Page 69}}


{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, tōḻi uṇarcciyai+, peyarum muṟai ~um tokai ~um uṇarttutal nutaliṟṟu.

itaṉ poruḷ: muṉṉuṟa ~uṇartal eṉpatu -- iyaṟkai+puṇarcci puṇarnta piṟṟaiñāṉṟu avaḷ kaṇ civappu* umnutal vēṟupāṭu* um^ kaṇṭu karavu nāṭi uṇarvatu* āyiṟṟueṉṟavāṟu; eṅṅaṉam uṇarum ō eṉiṉ, `emperumāṭṭikku+paṇṭai+ taṉmaittu* aṉṟāl iv vēṟupāṭu, iḵtu eṟṟiṉāṉāyiṟṟu, eṉakku+ collāy' eṉṉum; eṉa, `nerunal niṉṉiṉnīṅki mētakkatu* ōr cuṉai kaṇṭu āṭiṉēṉ, neṭuṅkālam umniṉṟāṭiṉēṟku āyiṟṟu; ākātu* ē, kaṇ civappu* um nutalvēṟupāṭu* um' eṉṉum; `aḵtēl, cuṉai ~āṭiṉōrkku* ellām i+kārikai nīrmai peṟalām ē ~eṉiṉ, yāṉ um āṭi+ kāṇkēṉ'eṉṉum. ataṟku+ ceyyuḷ:

((cuṉai viyantu* uraittal))

Pāṇṭik Kōvai: PK66

Pāṇṭik Kōvai: PK67

{{C CITA}}
`paiyuḷ mālai+ paḻumaram paṭariya
novvu+ paṟai vāval nōṉ ciṟaku* ēykkum
maṭi cevi+ kuḻavi taḻīi+ paiyān
tiṭukukavuḷ maṭa+ piṭi evvam^ kūra
vem^ tiṟal āḷiverīi+ cantiṉ
poriyarai miḷira+ kutti vāṉkēḻ
uruva veṇkōṭu* uyakkoṇṭu kaḻiyum
kaṭum^ kaṇ yāṉai kāl uṟa oṟṟaliṟ
kōvā āram vīḻnteṉa+ kuḷirkoṇṭu
pēem nāṟum tāḻ nīr+ paṉi+ cuṉai
kōṉēr el vaḷai teḷirppa niṉ pōl
yāṉ um āṭi+ kāṇkō tōḻi
varaivayiṟu kiḻitta niḻal tikaḻ neṭu vēl


{{iṟai: Page 70}}



tikaḻ pūṇ murukaṉ tīm puṉal alaivāy+
kamaḻ pūm puṟaviṟ kārpeṟṟu+ kalitta
oṇ poṟi maññai pōlvatu* ōr
kaṇkavar kārikai peṟutal uṇṭu* eṉiṉ ē'.

{{C URAI}} eṉa+ kēṭṭu+ talai cāyttu nilam^ kiḷaiyāniṟpa+ puṇarcci~uṇṭu* eṉṟu uṇarntu koḷvāḷ āvatu.

allatūum, aṅṅaṉam vēṟupaṭṭa vēṟupāṭu kaṇṭu aiyuṟṟuniṉṟāḷ. antivākaṭṭu+ ceṅkōṭṭu matarvai+ kuḻavi+tiṅkaḷai+ kaṇṭu tāṉtoḻutu, `nī ~um toḻutukāṇ' eṉṉum.ataṟku+ ceyyuḷ:

((piṟai toḻuka* eṉṟal))

Pāṇṭik Kōvai: PK68

{{C CITA}}
`muṉṉum^ toḻattōṉṟi muḷ= eyiṟṟāy atticai ~ē
iṉṉum^ toḻa+ tōṉṟiṟ ṟītēkāṇ -- maṉṉum
poru kaḷi māl yāṉai+ pukaḻ+ kiḷḷi pūṇ pōl+
perukoḷiyāṉ mikka piṟai'.

{{C URAI}} eṉa+ kēṭṭu+ talaimakaḷ toḻātuniṟkum, kaṟpaḻiyumeṉpataṉāṉ; atu kaṇṭu puṇarcci ~uṇmai aṟintukoḷḷumeṉpatu.

aḵtu* aṉṟi, avaḷai varai ~aṇaṅkāka ~um^ collum;ataṟku+ ceyyuḷ:

((takai ~aṇaṅkuṟuttal))

Pāṇṭik Kōvai: PK69

((cuṉaiviyanturaittal))

Pāṇṭik Kōvai: PK70

{{C URAI}} ivai nāṇa nāṭiṉa.


{{iṟai: Page 71}}


iṉi, naṭuṅka nāṭumāṟu: nam puṉattu utiramaḷaintakōṭṭatu* ōr kaḷiṟu uṇṭu eṉṉum; ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK71

Pāṇṭik Kōvai: PK72

{{C CITA}}
`paṇṭu* i+ puṉattu+ pakal iṭattu* ēṉaluḷ+
kaṇṭi+ kaḷiṟṟai aṟivaṉ maṟṟu* -- iṇṭi+
katiraṉ paḻaiyaṉūr+ kār nīla+ kaṇṇāy
utiram uṭaittu* itaṉ kōṭu'.

{{C URAI}} atu kēṭṭu+, `palkālum iv= iṭattu vantu* iyaṅkuvāṉemperumāṉ ātalāṉ, avaṉai+ kaḷiṟu ōr ētam^ ceytatukollō!' eṉṟu naṭuṅkuvāḷ ām. atu kaṇṭu kūṭṭam uṇmaiuṇarum.

((nāṇanāṭṭam um naṭuṅkanāṭṭam um akattiṇai~ilakkaṇam aṉṟu* eṉpatu))

ivvakai uṇartal poruntātu, nāṇa ~um naṭuṅka ~umnāṭutal akattiṇai ilakkaṇam aṉṟu* eṉka. eṉṉai,

{{C CITA}}
`nāṇavum naṭuṅkavum nāṭāḷ tōḻi
kāṇum^ kālai+ talaimakaḷ tēettu'.

{{C URAI}} eṉpatu* ākalāṉ. allatūum, ivaḷ perunāṇiṉaḷ ākalāṉ um pēraccattiṉaḷākalāṉ um iṟantupaṭum ākalāṉ, avaḷ ētattiṟku+ kavalāḷāyiṉāḷ um ām.

allatūum, avaḷai avamatittu+ karutiṉāḷ um ām;avaḷatu kuṟippu* aṟiyātu uraittalāṉ ācāram aṟiyāḷ um āmeṉpatu. i+ kuṟṟam ellām^ taṅkum, avvakai uraippārkku.

((muṉṉuṟa ~uṇartal))

maṟṟu* eṉṉō urai ~eṉiṉ, muṉṉuṟa ~uṇartal eṉpatu,iyaṟkaippuṇarcci puṇarnta piṉṟai avaḷatu vēṟupāṭu //


{{iṟai: Page 72}}


// kaṇṭu, `teyvattiṉāṉ āyiṟṟu+ kollō! maṟṟoruvāṟṟāṉāyiṟṟu+ kollō!' eṉa aiyuṟṟu niṟpatu; ataṟku+ ceyyuḷ:

((tōṟṟattāṉ ārāytal))

Pāṇṭik Kōvai: PK73

Pāṇṭik Kōvai: PK74

((kuṟaiyuṟavu* uṇartal))

iṉi+, kuṟaiyuṟa ~uṇartal eṉpatu -- avaṉ taḻai ~umkaṇṇi ~um koṇṭu piṉṉilai muṉiyātu niṟpa, okkum, ivaṉirantu piṉṉiṟkiṉṟatu ivaḷ kāraṇam āka+ pōlum eṉauṇarvatu. atu poruntātu; eṉṉai, yārāṉum oruvar taṉṉuḻaioru kuṟaiyuṭaiyar āy+ ceṉṟaviṭattu ivaḷ kaṇṇatu* eṉṟukarutuvaḷ āyiṉ avaḷai avamatittu+ karutiṉāḷ ām, avaḷatuperumaiyōṭu māṟukoḷḷum eṉpatu, maṟṟu* eṉṉō kuṟaiyuṟavu*uṇarumāṟu eṉiṉ, avaṉ irantu piṉṉiṟkiṉṟatu, eṟṟiṟku+kollō eṉa uṇarvatu* āyiṟṟu; ataṟku+ ceyyuḷ:

((ivar maṉattu* eṇṇam yātu* eṉa+ tērtal))

Pāṇṭik Kōvai: PK75

Pāṇṭik Kōvai: PK76

{{C URAI}} ivai iraṇṭum aiyavuṇarvu* ē, tuṇivuṇarvu* alla.

((iruvarum uḷvaḻi avaṉ varavu* uṇartal))

iruvarum uḷvaḻi avaṉvaravu uṇartal eṉpatu -- avvaiya ~uṇarvōṭu niṉṟāḷ, iruvarum uḷvaḻi avaṉ vantu //


{{iṟai: Page 73}}


// niṉṟu, pati ~um peyarum piṟavum viṉāva+ tuṇintuuṇarum eṉa+ koḷka; ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK77

Pāṇṭik Kōvai: PK78

{{C CITA}}
`ēṉal kāval ivaḷ um allaḷ
māṉvaḻi varukuvaṉ ivaṉ um allaṉ
narantam^ kaṇṇi ivaṉōṭu* ivaḷiṭai+
karanta uḷḷamoṭu karutiyatu piṟitu* ē
nam muṉ nāṇunar pōla+ tammuḷ
matu maṟaintu* uṇṭōr makiḻcci pōla
uḷḷattuḷ= ē makiḻpa
collum āṭupa kaṇṇiṉāṉ ē'.

{{C URAI}} itaṉai matiyuṭampāṭu eṉṟamaiyāṉ muṉṉai ~aṟivu kavarntuniṉṟatu eṉpatu peṟṟām, tuṇivuṇarvu peṟṟilam eṉpatu.aḵtu* ē ~eṉiṉ,

`ammūṉṟu* eṉpa tōḻikku* uṇarcci' eṉṟu, mūṉṟiṉai ~umuṇarcci eṉṟu coṉṉamaiyāl tuṇivuṇarvu* ē ākaṟpālatueṉiṉ, tuṇivuṇarvu* um uṇarvu* ē ~eṉappaṭum,aiyavuṇarvu* um uṇarvu* ē ~eṉappaṭum, uṇarvu* eṉṉumpotumai nōkka; cantaṉam um kāñcirai ~um marameṉappaṭṭatu pōla. ivvāṟāka ~ē, tōḻi ārāycciyuṭaimai~um, ācāramuṭaimai ~um, ētattiṟku+ kavaṟal um,naṉkumatittal um veḷippaṭum eṉpatu. aḵtu* ē ~eṉiṉ,`ammūṉṟum eṉpa tōḻikku uṇarcci' eṉṟu, mūṉṟu* um ē ~eṉṟutuṇintāṉ ākil, ummai koṭuttu+ colla vēṇṭum. eṉṉai,
`iṉaitteṉa aṟinta ciṉaimutaṟ kiḷavikku
viṉaippaṭu tokutiyiṉ ummai vēṇṭum'.
(([kiḷavi -- 33]))

eṉṟār ākaliṉ; aḵtēl, ummai īṇṭu+ tokuttu+ kūṟiṉār,ummai īṇṭu+ tokuttaṟku ilakkaṇam uṇmaiyāṉ. //


{{iṟai: Page 74}}


// āyiṉ, `iruvarum uḷvaḻi avaṉ varavu' eṉṟu ākātu*aṉṟu* ē, avaṉ celavu eṉṟatu* aṉṟi eṉpatu; eṉṉai,
`tarucol varucol āy iru kiḷavi ~um
taṉmai muṉṉilai āy īr iṭattu'.
(([kiḷaviyākkam -- 29]))

`ēṉai iraṇṭum ēṉai ~iṭatta'.
(([kiḷaviyākkam -- 30])) eṉṟār ākaliṉ. aḵtu aṟiyātu coṉṉāy,
`celaviṉ um varaviṉ um^ taraviṉ um^ koṭaiyiṉ um'.
(([kiḷavi -- 28])) eṉṉum^ cūttirattuḷ, ilēciṉāṉ muṭiyum ākalāṉ amaiyum;atu ~ākaliṉ aṉṟu* ē,
`tūṇṭil vēṭṭuvaṉ vāṅka vārātu'
(([akam -- 36])) eṉṟu cāṉṟōr colliyatu eṉpatu.

{S IA_8}

āṅku* uṇarntu* allatu kiḻavōḷ tēettu+
tāṉ kuṟai uṟutal tōḻikku* illai.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, itu ~um tōḻikku* uriyatu*ōr ilakkaṇam uṇarttutal nutaliṟṟu.

itaṉ poruḷ: āṅku uṇarntu* allatu eṉpatu -- aṅṅaṉamaṟinta piṉṟai ~allatu eṉṟavāṟu; kiḻavōḷ tēettu eṉpatu-- talaimakaḷ māṭṭu eṉṟavāṟu; tāṉ kuṟai uṟutal tōḻikkuillai eṉpatu -- tāṉkuṟaiyuṟṟu muṭippal eṉṉum^ coltōḻikku illai eṉṟavāṟu.

eṉa ~ē, eṉ collappaṭṭatu* ām eṉiṉ, karavunāṭṭamvēṇṭuvārai ~um maṟukkappaṭṭatu* ām. aḵtu* ē ~eṉiṉ,`kuṟaiyuṟutal tōḻikku illai' eṉa amaiyātō, `tāṉ' eṉṟatueṟṟiṟkō eṉiṉ, piṉṉai ~um tāṉ allaḷ kuṟai nayappu+kūṟuvāḷ, avaṉatu āṟṟāmaiyai+ taṉkaṭkoṇṭu niṉṟamaiyālavaṉ ē ~eṉappaṭum.


{{iṟai: Page 75}}


{S IA_9}

muṉṉuṟa uṇariṉum avaṉkuṟai uṟṟa
piṉṉar allatu kiḷavi tōṉṟātu.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, talaimakaṉ muṉ niṉṟu tōḻicollāṭumiṭam uṇarttutal nutaliṟṟu. itaṉ poruḷ: muṉṉuṟa uṇariṉum eṉpatu -- mati~uṭampaṭuppa+ kūṭṭam uṇmai uṇarntāḷ āyiṉum eṉṟavāṟu;avaṉ kuṟaiyuṟṟa piṉṉar allatu eṉpatu -- avaṉ irantupiṉṉiṉṟa piṉṉar allatu eṉṟavāṟu; avaṉ irantupiṉṉiṟkumāṟu,
`kuṟaiyuṟum^ kiḻavaṉai uṇarnta tōḻi'.
(([iṟaiyaṉār -- 12])) eṉṉum^ cūttirattuḷ+ collutum; kiḷavi tōṉṟātu eṉpatu --muṭippal eṉṉum^ col tōṉṟātu eṉṟavāṟu.

aḵtu* āmāṟu, mati ~uṭampaṭuttu+ taṉ karuttu*aṟivittu+ piṉṉai+ taḻai ~um kaṇṇi ~um koṇṭu piṉṉiṟkum.niṉṟāṉoṭu, muṭippa+ karutuvāḷ, taṉkaṇ nāṇu+ keṭuntuṇai~um^ kuṟiyāṭum; āṭa, aṟṟaikkaṉṟu āṟṟāmai avaṟku+perukum; perukuvatu kaṇṭu, aṟṟaikkaṉṟu ivaṭku nāṇu+curuṅka, iraṇṭu* um tulāttalaippaṭṭu eṭāniṉṟaṉa;niṉṟuḻi, avaṉatu āṟṟāmai ~um itaṉiṉ ūṅku+ perukumāṟu*illai ~eṉa+ perukkattiṟku varampu* eyti niṉṟatu;ivaḷatu nāṇ um itaṉiṉ ūṅku nuṇukumāṟu* illai ~eṉanuṇukkattiṟku varampu* eyti niṉṟatu. niṉṟa nilaimaikkaṇtalaimakaṉ oru col+ collum. eṉ collum ō eṉiṉ, iṉṟiṉūṅku* ellām i+ karumam niṉṉāṉ muṭiyum eṉa+ karuti vantuuḻantēṉ; iṉi niṉṉāṉ muṭiyāmai uṇarappaṭṭatu;paṭṭamaiyāṉ, iṉi iḷivantaṉa ceytāyiṉum muṭippal, itaṉaiiṉṟiyamaiyēṉ ākalāṉ, eṉṉum. iḷivantaṉa ceytal āvatu,maṭal ūrntāṉum varai pāyntāṉum eṉṟavāṟu; ataṟku+ceyyuḷ:

((maṭal ūrtal))

Pāṇṭik Kōvai: PK 79


{{iṟai: Page 76}}


Pāṇṭik Kōvai: PK 80

{{C CITA}}
`mā ~eṉa māṭal um ūrpa pū ~eṉa+
kuvi mukiḻ erukkam^ kaṇṇi ~um^ cūṭupa
maṟukiṉ ārkka ~um paṭupa
piṟitum ākupa kāmam^ kāḻ+ koḷiṉ ē'.
(([kuṟun. -- 17]))

{{C URAI}} eṉṟāṉ talaimakaṉ ō eṉiṉ, allaṉ; talaimakaṉ iṭaṉāka+piṟanta āṟṟāmai. atu kēṭṭu muṉ kuṟaipāṭṭiṉkaṇ+ ceṉṟuniṉṟa nāṇ uṇṭu* aṉṟu* ē, atu keṭum; keṭa, avaṉatuāṟṟāmai+ taṉmaiyai+ taṉkaṇ+ koṇṭu talaimakaṉaiāṟṟuvippatu* ōr col+ collum. aḵtu^ yātu* ō eṉiṉ,`ariyaṉa tāṅkal aṉṟu* ē periyāratu peṟṟimai; nīyiritaṉṟiṟattiṉar ākaṉmiṉ, yāṉ um ataṉṟiṟattu eṉṉiṉ āvatu*uṇṭēṟ kāṇpaṉ' eṉṉum eṉa, avaṉatu āṟṟāmai nīṅkum, atunīṅka+, talaimakaṉatu nilaimai nōkki, ivaṉ iṟantupaṭāṉeṉpatu uṇarntu, ivai collum; avai yāvai ~ō eṉiṉ, `maṭalēṟuveṉ eṉṟir āl, numakku maṭal ēṟutal iyaivatu kollō,eṉṉai, nīyir pēraruḷiṉir ākalāṉ' eṉṉum; ataṟku+ ceyyuḷ:

((aruḷiyal kiḷattal))

Pāṇṭik Kōvai: PK 81

{{C CITA}}
`veḷḷām^ kurukiṉ piḷḷai ~um pala ~ē
avaiyiṉum pala ~ē ciṟu karum^ kākkai
avaiyiṉum avaiyiṉum pala ~ē kuvi maṭal
ōṅku* irum peṇṇai mīmicai+ toṭutta
tūṅkaṇam^ kurīi+ kūṭṭuḷa ciṉai ~ē'.

{{C URAI}} `aṉṟi ~um, "maṭal ēṟuvaṉ" eṉṟir āl, a+ maṭalēṟappaṭuvār uruvu eḻutikkoṇṭu* aṉṟu* ē ēṟuvatu; numakkuuruvu* eḻutal ām ō?' eṉṉum! ataṟku+ ceyyuḷ:


{{iṟai: Page 77}}


((moḻi naṭai ~eḻutal aritu* eṉa+ kiḷattal))

Pāṇṭik Kōvai: PK 82

Pāṇṭik Kōvai: PK 83

{{C URAI}} allatūum, eḻutu ñāṉṟu iṅṅaṉam ō nīr eḻutuvatu?' eṉṟucollum; ataṟku+ ceyyuḷ:

((avayavam eḻutal aritu* eṉa+ kiḷattal))

Pāṇṭik Kōvai: PK 84

{{C URAI}} atu kēṭṭu+ talaimakaṉ peyarttum āṟṟāṉ ām; āka, iṉiiṟantupaṭal ākātu* eṉṟu, `nīr i+ nīrar ākaṉmiṉ, numakkui+ kuṟai muṭittu+ taruvaṉ; nummāṟ karutappaṭuvāḷ eṉmāṭṭu+ peritum aruḷ uṭaiyavaḷ āyiṉāḷ' eṉṉum; ataṟku+ceyyuḷ:

((uṭampaṭṭu vilakkal))

Pāṇṭik Kōvai: PK 85

Pāṇṭik Kōvai: PK 86

{{C CITA}}
`talaippuṇai+ koḷiṉ ē talaippuṇai+ koḷḷum
kaṭaippuṇai+ koḷiṉ ē kaṭaippuṇai+ koḷḷum
puṇai kaiviṭṭu+ puṉalōṭu* oḻukiṉ


{{iṟai: Page 78}}



āṇṭum varukuvaḷ pōlum māṇṭa
māri+ pittikattu nīr vār koḻu mukai+
cevverin uṟaḻum^ koḻuṅkaṭai maḻaikkaṇ
tuḷitalai+ talaiiya taḷir aṉṉōḷ ē'.
(([kuṟun-222]))

((koṇṭunilai kūṟṟu))

{{C URAI}} atu kēṭṭu+ talaimakaṉ, `ivaḷ iṉi eṉakku i+ kuṟaimuṭikkum' eṉa, muṉṉiṉṟa āṟṟāmai nīṅki āṟṟum eṉpatu.eṉṉai, ulakattu oru poruḷ muṭiyātu* eṉa+ kavaṉṟuniṉṟār, muṭippatu* ōr upāyam^ kaṇṭa ñāṉṟu apporuḷeytiṉār ē pōla makiḻpa ~ākaliṉ, ivaṉ um taṉ uṭaiyakuṟai eytiṉāṉ ē pōla+ peyarntāṉ. itaṉai+ koṇṭunilaikūṟṟu eṉṟu colluvatu; eṉṉai, talaimakaṉ iṟantupaṭuvāṉaia+ col tāṅkikkoṇṭu niṉṟamaiyāṉ eṉpatu. itu colli,ivaṉai āṟṟuvittu+ talaimakaḷ māṭṭu+ ceṉṟu, i+ kuṟaimuṭikkum upāyam ārāyvāḷ āvatu.

{S IA_10}

uḷḷattu* uṇarcci teḷḷitiṟ karantu
kiḻavōḷ tēettu+ kuṟaiyuṟūum uḷa ~ē
kuṟippu* aṟivuṟūum^ kālaiyāṉa.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, talaimakaṟku+ kuṟainērnta tōḻi talaimakaḷai+ kuṟai nayappikkumāṟuuṇarttutal nutaliṟṟu.

itaṉ poruḷ: uḷḷattu uṇarcci teḷḷitiṟ karantu eṉpatu-- taṉ uḷḷattu niṉṟa uṇarcciyai naṉku pulappaṭāmaimaṟaittu eṉṟavāṟu; kiḻavōḷ tēettu eṉpatu -- talaimakaḷmāṭṭu eṉṟavāṟu; kuṟaiyuṟūum uḷa ~ē eṉpatu -- kuṟaivēṇṭal um uḷa eṉṟavāṟu; kuṟippu aṟivuṟūum^ kālai āṉaeṉpatu -- talaimakaṉatu āṟṟāmai+ kuṟippiṉaiaṟivuṟuttumiṭattu eṉṟavāṟu.

`uḷḷattu* uṇarcci' eṉpatu yātu* ō eṉiṉ, kūṭṭam uṇmaiuṇarnta uṇarcci ~eṉṟum ām; allatūum, avar i+ kuṟaiiṉṟiyamaiyār eṉa uṇarnta uṇarcci eṉṟumām; allatūum, yāṉkuṟaiyuṟa avaḷ itaṉai āṟṟum^ kollō eṉa uṇarnta uṇarcci~eṉṟumām; allatūum, eṉṉiṉ āya kūṭṭam muṭiyātuviṭiṉ ivaṉ//


{{iṟai: Page 79}}


// iṟantupaṭum ākalāṉ ivaḷai+ kuṟai nayappittu+ koṇṭumuṭikkalām^ kollō eṉa uṇarnta uṇarcci ~eṉṟu* um ām.

`teḷḷitiṟ karantu kiḻavōḷ tēettu+ kuṟaiyuṟūum uḷa ~ē'eṉpatu, ivaḷ kūṭṭam uṇmai uṇarntāḷ pōṉṟu kuṟaiyuṟṟuniṉṟāḷ eṉa+ talaimakaṭku+ pulaṉ ākāmai naṉku maṟaittu+kuṟaiyuṟūum^ kuṟaiyuṟa ~um uṭaiyaḷ talaimakaḷ māṭṭu+kuṟainayappu+ kūṟumiṭattu eṉṟavāṟu.

`uṇṭu' eṉṉātu, `uḷa' eṉṟa paṉmaiccol eṟṟiṟkō eṉiṉ,kuṟaiyuṟavu tām pala eṉṟaṟku+ collappaṭṭatu. avai yāvai~ō eṉiṉ, melitāka+ colli+ kuṟai nayappittal um,valitāka+ colli+ kuṟai nayappittal um eṉa ivai.

avaṟṟuḷ, melitāka+ colli+ kuṟai nayappikkumāṟu: `iṅkuvantu oḻukāniṉṟāṉ oru tōṉṟal uḷaṉ, avaṉ eṉṉiṉ āyatu*oru kuṟai ~uṭaiyāṉ pōlum, oruvarāl oru kuṟaiyuṟavukoḷḷum^ takaimaiyāṉ um allaṉ, oruvarkku oru kuṟaimuṭippiṉ allatu; ataṉāl, avaṉ, a+ kuṟai iṉṟiyimaiyāṉ;amaiyāmai nōkki, yāṉ a+ kuṟai muṭippār taṉmaiyēṉ āyiṉēṉāy vaittu oru poy poyttēṉ, poyppēṉum poyppal eṉṟupoyttēṉ; ēṉ eṉil, ippoḻutaikku* uḷḷāy a+ poyyiṉāṟpiṉṉum ōr upāyattāṉ muṭittukkoḷḷa+ peṟār ō eṉṟupoyttēṉ; eṉṉai, uyir uṭaiyār eytā+ poruḷ illaieṉpataṉāṉ avvāṟu karuti+ poyttēṟku avar ataṉai mey=eṉṟu karutikkoṇṭu ceṉṟār, tām poy= aṟiyāmaiyiṉ; aṉṉāriṉṟu varuvar, vantāl, i+ kuṟai muṭiyāmaiyiṟ poyyeṉauṇarvār ākār ō?' eṉṉum; ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 87

{{C URAI}} allatūum,

Pāṇṭik Kōvai: PK 88


{{iṟai: Page 80}}


Pāṇṭik Kōvai: PK89

Pāṇṭik Kōvai: PK90

Pāṇṭik Kōvai: PK91

Pāṇṭik Kōvai: PK92

Pāṇṭik Kōvai: PK93

Pāṇṭik Kōvai: PK 94

Pāṇṭik Kōvai: PK 95

{{C URAI}} eṉa ivvakai kūṟa+ kēṭṭu, `niṉṉiṉ+ piriyēṉ, piriyiṉāṟṟēṉ' eṉṟa emperumāṉ vantu ivaḷai irantu piṉ^niṉṟamaiyāṉ iṟantupaṭṭilaṉ eṉa ēmāppāḷ āvatu.

iṉi, valitāka+ colli+ kuṟai nayappikkumāṟu: `iṅkuvantu oḻukāniṉṟāṉ oru tōṉṟal uḷaṉ, avaṉ eṉṉiṉ āyatu*oru kuṟai ~uṭaiyāṉ pōlum, oruvarāṉ oru kuṟai koḷḷum^taṉmaiyaṉ um allaṉ, tāṉ piṟarkku oru kuṟai //


{{iṟai: Page 81}}


// muṭippiṉ allatu; ataṉāl i+ kuṟai iṉṟiyamaiyāmainōkki+ kuṟai muṭippaṉ eṉa+ poyttu oḻukiṉēṉ; oḻuka,nerunalai nāḷāl i+ kāṉaluḷ vantu eṉṉai etirppaṭṭu+ taṉtuṇai+ puṟantaruvatu* ōr alavaṉai+ kaṇṭu, "itu ~ākātu*ē aṟivu* um āṇmai ~um āvatu!" eṉa, ataṉai naṉkumatittuāṟṟāṉ āy eṉṉai ~um nōkki alavaṉai ~um nōkki, `uṇarviṉaieṉkaṇ= um av= alavaṉ kaṇ= um oḻiya+ pōyiṉāṉ, e+taṉmaiyaṉ āyiṉāṉ kollō! iṉṟu vantilaṉ' eṉṉum; ataṟku+ceyyuḷ:

Pāṇṭik Kōvai: PK 96

Pāṇṭik Kōvai: PK 97

{{C CITA}}
`puṇar tuṇaiyōṭu* āṭum poṟi ~alavaṉ nōkki
iṇar kaitai+ pūṅkāṉal eṉṉai ~um nōkki
uṇarvu* oḻiya+ pōṉa oli tirai nīr+ cērppaṉ
vaṇar curi aimpālāy vaṇṇam uṇarēṉ āl'.
(([cilappatikāram, kāṉalvari -- 31])).

`orunāḷ vāralaṉ irunāḷ vāralaṉ
paṉṉāḷ vantu paṇimoḻi payiṟṟi ~eṉ
naṉṉar neñcam nekiḻnta piṉṟai
varai mutir tēṉiṟ pōkiyōṉ ē
ācu* āku* entai yāṇṭu* uḷaṉ kollō
vēṟu pulaṉ naṉṉāṭṭu+ peyta
ēṟu* uṭai maḻaiyiṟ kaluḻum eṉ neñcu* ē'.
(([kuṟun-176]))

{{C URAI}} itu kēṭṭu iṟantupaṭātatu eṟṟiṟku* ō eṉiṉ, iṟantupaṭāḷaṉṟu* ē, `ivaṉ uḷaṉ āyiṉum iṟantupaṭum piṟa, yāṉiṟantupaṭiṉ' eṉṟataṉāṉ.


{{iṟai: Page 82}}


{S IA_11}

taṉṉuḷ+ kuṟippiṉai arukum^ tōḻikku
muṉṉuṟu puṇarcciyiṉ arukal um uṇṭu* ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, aṅṅaṉam^ kuṟainayappu+kūṟappaṭṭa talaimakaḷ iṉṉa taṉmaiyaḷ eṉpatu uṇarttutalnutaliṟṟu. itaṉ poruḷ: taṉ uḷ kuṟippiṉai eṉpatu -- tōḻi taṉuḷḷattu+ kuṟippiṉai eṉṟavāṟu; arukum^ tōḻikku eṉpatu --cārttum^ tōḻikku eṉṟavāṟu; muṉṉuṟu puṇarcciyiṉ eṉpatu-- iyaṟkaippuṇarcci, aṅku, `niṉṉiṟ piriyēṉ piriyiṉāṟṟēṉ' eṉṟatu uṇṭu* aṉṟu* ē, ataṉāṉ eṉṟavāṟu; arukal umuṇṭu eṉpatu -- talaimakaḷ taṉatu taṉmaiyai+ cārttal umuṭaiyaṉ eṉṟavāṟu.

eṉpatu eṉ colliyavāṟō eṉiṉ, aṟiya niṟṟal um uṭaiyaḷ,aṟiyāmai niṟṟal um uṭaiyaḷ eṉṟavāṟu.

melitāka+ colli+ kuṟainayappu+ kūṟiṉa iṭattu,emperumāṉ taṉakku+ takāta iḷivaravu* oḻukāniṉṟāṉ eṉa+kavaṟci uṇṭu* aṉṟu* ē, atu pulappaṭāmai niṟkum.valitāka+ colli+ kuṟainayappu+ kūṟiṉavaḻi, nerunalvārāṉ āyiṉāṉ eṉṟamaiyiṉ iṟantupaṭṭāṉ eṉa āṟṟāmaiperitu* ām, aṅku+ pulappaṭa niṟkum eṉpatu.

iṉi, orutiṟattār vēṇṭuvatu: col nikaḻtal -um uṇṭu,col nikaḻāmai -~um uṇṭu eṉpatu; aḵtu* āmāṟu melitāka+colli+ kuṟainayappu+ kūṟiyavaḻi, muṉ iṟantupaṭṭāṉ kollōeṉa+ karuti āṟṟāmaiyoṭu niṉṟāḷ, uḷaṉāyatu kēṭṭu āṟṟāmainīṅkum; nīṅka, nāṇuvantaṭaiyum; aṭaiya+, tōḻimuṉṉarniṟkalāḷ, `vēṅkaippū+ koytum, mayilāṭumāṟu kāṇṭum,aruviyāṭukam' eṉa oṉṟaṉmēliṭṭunīṅkum; ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 98


{{iṟai: Page 83}}


Pāṇṭik Kōvai: PK 99

{{C URAI}} eṉa+ coṉṉikaḻntavāṟu.

valitāka+ colli+ kuṟainayappu+ kūṟiṉavaḻi, `nerunalvārāṉ āyiṉāṉ, ātaliṉ iṟantupaṭṭāṉ' eṉa āṟṟāmai nikaḻntuperumaiyāṟ col+ piṟavātu eṉa+ koḷka.

iṉi, oru cārār colluvatu: iyaṟkai+ puṇarccipuṇarntataṟku iṭaiyiṉṟi ~ē iṟceṟikkappaṭṭa talaimakaḷtōḻikku aṟattoṭu niṟkumāṟu uṇarttutal nutaliṟṟu eṉpa.

avar kūṟum poruḷāmāṟu: taṉṉuḷ+ kuṟippiṉai arukum^tōḻikku eṉpatu -- taṉkaṇ vēṟupāṭṭai aṟitaluṟum^ tōḻikkueṉṟavāṟu; muṉṉuṟu puṇarcciyiṉ arukal um uṇṭu eṉpatu --muṉṉuṟu puṇarcci kāraṇamāka+ cārtal um uṇṭu eṉṟavāṟu.eṉṉai,

`muṟpaṭu puṇarcciyiṟ kaṭipaṭu kiḻatti
meyppāṭṭu* avalam puriyum^ tōḻikku
ētīṭāka eṇṇiya muṟaiyāṟ
kūṟavum peṟūum kuṟippoṭu puṇarntu* ē
kaṟpukkaṭai kākkum karuttiṉāṉa'.

eṉpataṉ poruḷāl, talaimakaḷ tōḻikku aṟattoṭu niṉṟatueṉpatu. aḵtu īṅku+ colla vēṇṭuvatu* illai. pōkki,

`a+ nāl iṭattu* um meynnāṇ orīi
aṟattoṭu niṟṟal tōḻikku* um urittu* ē'.
(([iṟaiyaṉār-29]))

eṉpataṉkaṇ+ collutum.

oruvarkku oru coṟ colliyaviṭattu a+ col collappaṭṭāriṉṉa nīrmaiyarāyiṉār eṉpatu colla vēṇṭum aṉṟu* ē, mēṟcūttirattuḷ, `tōḻi talaimakaḷai+ kuṟaiyuṟum' eṉṟār, i+cūttirattuḷ, `kuṟaiyuṟappaṭṭa talaimakaḷiṉṉanilaimaiyaḷāyiṉāḷ' eṉpatu collavēṇṭum; ataṉāṉ,mēlatu* ē urai.


{{iṟai: Page 84}}


ivvakai kuṟainayappu+ kūṟappaṭṭa talaimakaḷtalaimakaṉai+ kāṇaluṟaviṉaḷ ām. a+ kuṟippu uṇarntatōḻi, talaimakaḷ kuṟai nērntāḷ eṉpatu talaimakaṟkuaṟiyaniṟkum eṉpār um uḷar; ataṟku+ ceyyuḷ:

((taḻai viruppu* uraittal))

Pāṇṭik Kōvai: PK100

Pāṇṭik Kōvai: PK101

{{C URAI}} eṉa+ koḷka.

{S IA_12}

kuṟaiyuṟum^ kiḻavaṉai uṇarnta tōḻi
ciṟaiyuṟa+ kiḷantu cēṭpaṭa niṟuttal um
eṉṉai maṟaittal evaṉ ākiyar eṉa
muṉṉuṟu puṇarcci muṟaimuṟai ceppal um
māya+ puṇarcci avaṉoṭu nakāa
nī ~ē ceṉṟu kūṟu* eṉa viṭuttal um
aṟiyāḷ pōṟal um kuṟiyāḷ kūṟal um
paṭaittumoḻi kiḷavi ~um kuṟippuvēṟu koḷal um
aṉṉa piṟa ~um^ talaippeyal vēṭkai
muṉṉuṟu puṇarccikku* uriya eṉpa.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, talaimakaḷai+kuṟainayappittu avaḷatu kuṟippu uṇarntu taṉṉiṉ ām^kūṭṭam kūṭṭaluṟum^ tōḻi, talaimakaṉ teruṇṭuvarainteytal vēṇṭi, ivai ~ellām^ kūṟi+ cēṭpaṭuttuniṟuttappeṟum eṉpatu uṇarttutal nutaliṟṟu.


{{iṟai: Page 85}}


matiyuṭampaṭuttu+ piṉ ^niṉṟāṉ āka+ tāṉ itaṉai muṭikka+karutuvāḷ taṉkaṇ nāṇu+ keṭuntuṇai ~um^ kuṟiyāṭikkoṇṭuoḻukumāṟu uṇarttutal nutaliṟṟu eṉa ~um amaiyum.

itaṉ poruḷ: kuṟaiyuṟum^ kiḻavaṉai uṇarnta tōḻieṉpatu -- kuṟaiyuṟavanta talaimakaṉai+ kaṭaippiṭittatōḻi eṉṟavāṟu; kaṭaippiṭiyātu ceṉṟa kālam um uḷa~ākaliṉ, iṉi aṉṉatu* aṉṟu eṉṟavāṟu; allatūum^,kuṟaiyuṟum^ kiḻavaṉai uṇarnta tōḻi eṉpatu --kuṟaiyuṟaviṉāṉ āṟṟāṉ ākiya talaimakaṉai uṇarnta tōḻieṉṟumām; allatūum, irattal um^ kuṟaiyuṟutalum^ ceytuāṟṟāṉ āki+ cellāniṉṟa talaimakaṉai+ taṉṉiṉ ākiya kūṭṭammuṭiyātuviṭiṉ āṟṟāṉ eṉpataṉai+ tiripiṉṟi uṇarnta tōḻi eṉṟumām.

ciṟai uṟa+ kiḷantu cēṭpaṭa niṟuttal um eṉpatu --ciṟai eṉpatu kāppu, uṟa eṉpatu mikuti, kiḷattal eṉpatucollutal, cēṇ eṉpatu akaṟṟal, paṭa eṉpatu nikaḻtal,niṟuttal eṉpatu taḻīikkōṭal eṉṟavāṟu; kāppu mikuticolli akaṟṟi+ taḻīi+ kōṭaluṟum eṉṟavāṟu; āṟṟā+taṉmaikkaṇ niṟuttal eṉṉum^ col taḻīikkoḷḷum eṉpatu; eṉa~ē, talaimakaṉai āṟṟāmai ceyvaṉapōṉṟu vaittuāṟṟuvippaṉa cilacoṟ collum eṉpatu pōntatu. i+ niṟuttaleṉṉum^ collāl taḻīikkoḷḷum eṉpatu* aṉṟu, nīkkiniṟuttār,uyntuviṭṭār, pōkkiviṭṭār eṉpaṉapōla orucolviḻukkāṭupaṭaniṉṟatu eṉpār um uḷar.

aṅṅaṉam^ kāppu mikuti collumāṟu: `iv= iṭam mikkakāvaluṭaittu, nīyir varaṟpālirallīr' eṉa+ collum;ataṟku+ ceyyuḷ:

((kāppu* uṭaittu* eṉṟu maṟuttal))

Pāṇṭik Kōvai: PK102

Pāṇṭik Kōvai: PK103


{{iṟai: Page 86}}


Pāṇṭik Kōvai: PK104

{{C URAI}} ivvāṟu tōḻi colla+ talaimakaṉ āṟṟiṉavāṟu eṉṉaiyō eṉiṉ,a+ col= ē āṟṟuvikkum; `ivaḷ iv= iṭattu nilaimaiyaimaṟaiyātu eṉakku uraippāḷāyatu eṉkaṇ+ kiṭanta pariviṉāṉākātu* ē; ittuṇai eṉkaṇ+ parivuṭaiyāḷ, eṉakku itumuṭiyāmai ~illai' eṉa āṟṟuvāṉ ām. ippaṭiarumaiyuṭaittākalāl, ivaḷiṉ ākātu eṉṟu uṇarvāṉ āyiṉ,varaintu eytuvāṉ ām. ivaḷ ivai ~ellām^ talaimakaṉai+collutaṟ kāraṇam eṉṉaiyō eṉiṉ, taṉatu āṟṟāmaiyāṉmuṭikkiṉṟataṉai eḷiteṉa uṇarum, atu paṭāmai ariteṉauṇarvāṉ āka eṉṟaṟku. iṉi, a+ col= ē āṟṟuvittaṟku+kāraṇam eṉṉai ~eṉiṉ, itu muṭiyātu* eṉa uṇariṉiṟantupaṭuvāṉ kollō eṉṉum accattiṉāṉ eṉpatu. itaṉai i+cūttirattuḷ eṅkum^ tanturaikka.

eṉṉai maṟaittal evaṉākiyareṉa eṉpatu -- āṟṟāṉ ākiniṉṟa talaimakaṉai iḵtu iṟappa ivaṉ iṟantupaṭumeṉaniṉṟa tōḻi, `eṉṉai nīyir ivvakaiyiṟ ^tiritaṟku+ kāraṇameṉṉai?' eṉṉum. eṉatu āṟṟāmai iṉṉatiṉāyateṉa ataṉaiaṟintilaḷ, aṟiyātāṭku iṉṉatu eṉ kuṟai ~eṉpēṉ āyiṉ ivaḷmaṟukkavumpeṟum, ivaḷai iṉṉum palkāl nekiḻa oḻukiṉ, tāṉē aṟintu muṭikkum' eṉa uṇarntu, `iṉṉatu eṉkuṟai~eṉṉātāṉai, nuṅkuṟaiyai eṉṉai maṟaittatataṉāl numakku*āvatu eṉṉai?' eṉṉum; ataṟku+ ceyyuḷ:

((maṟaittamai kūṟal))

Pāṇṭik Kōvai: PK105

Pāṇṭik Kōvai: PK106

{{C URAI}} eṉa ~ē, `maṟaiyātu viṭṭaviṭattu muṭivuṇṭu' eṉṟāḷeṉpatu.


{{iṟai: Page 87}}


muṉṉuṟu puṇarcci muṟai muṟai ceppal um eṉpatu --muṉṉuṟu puṇarcci eṉpatu iyaṟkai+ puṇarcci, ataṉ muṟaieṉpatu pāṅkaṟkūṭṭam, ataṉ muṟai eṉpatu tōḻitaṉṉiṉāṉāyakūṭṭam, aḵtu eṉṉai maṟaiyātu viṭiṉ muṭippaṉ eṉṟāḷ ām;ataṉāṉ, `eṉ kuṟai aṟintilaḷ, aṟintañāṉṟu muṭittuttarum'eṉa āṟṟuvāṉ ām eṉṟavāṟu.

māya+ puṇarcci avaṉoṭu nakāa nī ~ē ceṉṟu kūṟu* eṉaviṭuttal um eṉpatu -- avaṉ irantupiṉṉiṉṟaviṭattumāyamāṉa puṇarttu+ collukiṉṟatu, iḵtu ulakattunikaḻvatu* oṉṟu* aṉṟu* ālō eṉṟu avaṉoṭu nakāniṉṟu* ē,`yār aṟivār, nikaḻa ~um peṟum nikaḻāmai ~um peṟum ēeṉiṉum, yām kuṟṟēval% makaḷir ākalāṉ tuṇintucollakillēm avaḷatu kuṟippaṟiyātu; nī ~ē ceṉṟu niṉkuṟaicollāy' eṉṉum; ataṟku+ ceyyuḷ:

((niṉkuṟai nī ~ē kūṟu* eṉṟu maṟuttal))

Pāṇṭik Kōvai: PK107

Pāṇṭik Kōvai: PK108

{{C URAI}} eṉṉum; eṉṟaviṭattu āṟṟāṉ ām; eṉṉai, ulakattār oruvaraioruvar, `i+ kuṟai muṭittuttaral vēṇṭum' eṉṟuirantaviṭattu, `eṉṉiṉ ākā, nīr ē ceṉṟu muṭittu+ koṇmiṉ'eṉṟāl, ettuṇai ~um iṉṉātu* aṉṟu* ē, atu pōla eṉpatu.avvakai āṟṟāṉ āy niṉṟāṉatu āṟṟāmai āṟṟuvatu oṉṟaṉai+paṟṟum, eṉṉai, `nakāniṉṟu* aṉṟu* ē colliyatu, a+ nakaioṉṟu* uṭaittu' eṉa āṟṟuvāṉ āvatu.

iṉi, aṟiyāḷ pōṟal um eṉpatu -- talaimakaṉ taḻai ~umkaṇṇi ~um koṇṭu piṉṉiṉṟaviṭattu, `nummāṟcollappaṭuvāḷai aṟiyēṉ' eṉṉum, ataṟku+ ceyyuḷ:


{{iṟai: Page 88}}


((aṟiyāḷ pōṉṟu niṉaivu kēṭṭal))

Pāṇṭik Kōvai: PK109

Pāṇṭik Kōvai: PK110

{{C URAI}} eṉṉum; eṉa, itu kēṭṭu āṟṟāṉ āy niṉṟu, `eṉ kuṟai iṉṉārkaṇṇatu eṉṟu aṟintilaḷ, aṟinta ñāṉṟu muṭittu+ tarum'eṉa āṟṟuvāṉ āvatu.

kuṟiyāḷ kūṟal um eṉpatu -- `i+ taḻai nalla, i+ kaṇṇinalla, ivai koḷḷaṟpāla' eṉṟu kaiyuṟai pārāṭṭi niṉṟanilaimaikkaṇ, avaṟṟai ēṟṟu+ koḷḷātu maṟṟoṉṟu collinīṅkuvatu; ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK111

Pāṇṭik Kōvai: PK112

{{C URAI}} eṉpatu kēṭṭu, `ivaḷ i+ kuṟai muṭiyāḷ, avattam ēvaruntiṉēṉ, yāṉ colliyatu iruppa ētilatu* oṉṟucolliṉamaiyiṉ' eṉṟu āṟṟāṉ āyiṉāṉ. av= āṟṟāmai āṟṟuvatu*oṉṟaṉai+ paṟṟum; āṟṟuvatu* āvatu^ yātō eṉiṉ, `ivaḷpiṟitoṉṟiṟku+ puṭai kavaṉṟu niṉṟa nilaimaikkaṇ vantēṉ,allākkāl maṟumāṟṟam tārāmai illai, ivaḷ kavaṉṟu nillānilaimaikkaṇ varuveṉ' eṉa a+ nacaiyāl āṟṟum.

paṭaittu moḻi kiḷavi ~um eṉpatu -- ivaṉ i+ taḻainalla, i+ kaṇṇi nalla, i+ muttu nalla, ivai koḷḷaṟpālaeṉṟu kaiyuṟai pārāṭṭi niṉṟa nilaimaikkaṇ iṅṅaṉam^ //


{{iṟai: Page 89}}


// collum; yātō ~eṉiṉ, `iv= iṭam eṉṉaiyarāṉum^taṉṉaiyarāṉum palkālum pukutarappaṭumāl ; avar nummai+kaṇṭāl ētam^ ceyvar, kūṟṟiṉum^ kaṭuñciṉattar ākalāṉ;nīr uṭaiyatu* ōr kuṟai uṇṭu* ē ~eṉiṉ, akaṉṟu niṉṟumuṭittukkoḷḷaṟpāṟṟu eṉṉum; ataṟku+ ceyyuḷ:

((paṭaittumoḻiyāṉ maṟuttal))

Pāṇṭik Kōvai: PK113

Pāṇṭik Kōvai: PK114

{{C URAI}} itu paṭaittu moḻi kiḷavi āyiṉavāṟu eṉṉaiyō eṉiṉ,periyārkaḷiṭam eṉappaṭuvaṉa, peṇpālkaṭku uriyavaḻiāṇpālkaḷ pukutal um, āṇpālkaṭku uriyavaḻi+ peṇpālkaḷpukutalum^ ceyyappaṭātaṉa. avaṟṟai+ ceyyappaṭṭaṉa ~ākaillatu paṭaittu moḻintamaiyāṟ paṭaittumoḻikiḷavi ~eṉa+koḷka. atu kēṭṭu āṟṟāṉ ām; eṉṉai, `ivaḷ orutiṟattiṉnīkkutaṟku ivvāṟu collukiṉṟāḷ' eṉa āṟṟāṉ āyiṉāṉ.avvāṟṟāmai āṟṟuvatoṉṟaṉai+ paṟṟum; eṉpaṟṟumō eṉiṉ,`ivvakai eṉkaṇ ētattiṟku+ kavalvāḷ, yāṉ eytātuviṭiṉuḷatu* ām ētattiṟku* um^ kavalum' eṉa āṟṟuvāṉ ām.

kuṟippu vēṟu koḷal um eṉpatu -- tāṉ kūṭṭam vēṇṭum^kuṟippiṉaḷ āyiṉum^ collum^ kūṟṟum iṉṟi vēṇṭātakuṟippiṉaḷāy+ kāṭṭuvatu; atu kaṇṭum āṟṟāṉ ām eṉṉai,`ivaḷ eṉkuṟai muṭiyāḷ; avattam ē varuntukiṉṟēṉ. itu tāṉē āṟṟutaṟku+ kāraṇam; `piṟitu, oṉṟiṟku+ puṭai kavaṉṟuniṉṟa nilaimaikkaṇ vantēṉ, puṭaikavaṟṟiyillānilaimaikkaṇ vantāl oru maṟumāṟṟam^ collum piṟa eṉaāṟṟi+ peyarum aḵtu* ē ~eṉiṉ, mēlaṉa ~um ellām^ kuṟippuvēṟukoḷal ē ~alla ~ē? itaṉai ~ē kuṟippu vēṟukoḷal eṉa+colliyatu eṟṟiṟkō ~eṉiṉ, avai ~ellām^ coṉṉikaḻcci~uṭaiya, itu col nikaḻcci ~iṉṟi+ kūṭṭam //


{{iṟai: Page 90}}


// vēṇṭā+ kuṟippiṉaḷ āvatu eṉa+ koḷka. iṉi+, piṟar,`kuṟippu vēṟu koḷal um' eṉpataṉai+ collumāṟu: `taṉkuṟippiṉaḷaṉṟi niṉṟāṭku eṉ colli+ celkēṉ?' eṉṉum;ataṟku+ ceyyuḷ:

((talaivi taṉ kuṟippiṉaḷallaḷ eṉṟal))

Pāṇṭik Kōvai: PK115

{{C CITA}}
`neri nīr irum^ kaḻi nīlam um cūṭāḷ
poṟi māṇ vari ~alavaṉ āṭal um āṭāḷ
ciṟu nutal veyarvu* arumpa+ cintiyā niṉṟāṭku
eṟi nīr+ taṇ cērppu* ayāṉ eṉ colli+ celkō'.

{{C URAI}} eṉa ivvāṟu colla āṟṟāṉ āyiṉāṉ, a+ col= ē paṟṟukkōṭu*āka āṟṟum eṉpatu. eṉṉai ~eṉiṉ, `avaḷ taṉ kuṟippiṉaḷaṉṟi niṉṟāḷ' eṉa+ colliṉamaiyiṉ kuṟippiṉaḷ āyniṉṟapoḻutu collum eṉa āṟṟuvāṉ ām.

aṉṉa piṟa ~um^ talaippeyal vēṭkai muṉṉuṟupuṇarccikku uriya eṉpa eṉpatu -- aṉṉa maṟṟum uḷamuṉṉuṟu puṇarcciyai +pōla+ talaippeyvippal eṉṉumuḷḷattāḷ collutaṟku uriya kiḷavikaḷ eṉa+ koḷka. aṅṅaṉamōtuvāṉ puka+ perukuvatu kaṇṭu cila ~ōti+ cilapuṟaṉaṭuttār aḵtu ilakkaṇam ākalāṉ eṉpatu.

`aṉṉa piṟavum' eṉṟataṉāṉ iṅṅaṉam um^ collum; `nīyirviruntiṉir ākalāṉ avaḷatu arumai ~um perumai ~um aṟiyīraṉṟu* ē, avaḷ tāmarai+ koṭṭaiyiṉ alli ~ē pōla+ kiḷaipuṟaṅkāppa+ celvāḷ, i+ nilattukku mikkāḷ orutalaimakaḷ, emakku+ kaṇkūṭu* āka+ celvatu* ōr teyvamallaḷ ō? avaḷai+ kaṇṇiṟ kaṇṭu, kaiyiṟ kūppi+, talaiyiṟpaṇintu vaḻipaṭṭu+ celvatu* allatu em pōlvārkaḷāl orukuṟaiyuṟavu* uṇarttum^ taṉmaiyaḷ ō' eṉṟu collum;ataṟku+ ceyyuḷ:

((collaṟku arumai cāṟṟal))

Pāṇṭik Kōvai: PK116


{{iṟai: Page 91}}


{{C CITA}}
`nerunalu muṉṉāḷ elliyum oruciṟai+
putuvai ~ākaliṟ kiḷattal nāṇi
nēr iḻai vaḷai+ tōḷ niṉtōḻi ceyta
ār uyir varuttam^ kaḷaiyāy ō ~eṉa
eṟkuṟai ~uṟutir āyiṟ coṟkuṟai
empata+ teḷiyaḷ allaḷ emakku* ōr
kaṭkāṇ kaṭavuḷ allaḷ ō peruma
vāykōṉ miḷakiṉ malaiyam^ koḻuṅkoṭi
tuñcupuli varippuṟam^ taivarum
mañcu cūḻ maṇi varai maṉṉavaṉ makaḷ ē'.

{{C URAI}} iṉi, ivvakai ~um^ collum: nīyir periyīr, yām ciṟiyēm,nummoṭu emmiṭai+ kaṭṭurai poruntātu' eṉṉum; ataṟku+ceyyuḷ:

((kulamuṟai kūṟi maṟuttal))

Pāṇṭik Kōvai: PK117

Pāṇṭik Kōvai: PK118

Pāṇṭik Kōvai: PK119

{{C CITA}}
`ivaḷ ē,
kāṉam naṇṇiya kāmar ciṟukuṭi
nīṉiṟa+ peruṅkaṭal kalaṅka uḷpukku
mīṉeṟi paratavar makaḷ ē nī ~ē
neṭuṅkoṭi nuṭaṅkum niyama mūtūr+
kaṭuntēr+ celvaṉ kātal makaṉ ē
niṇaccuṟā vaṟutta uṇaṅkal vēṇṭi
iṉappuḷ oppum emakku nalaṉ evaṉō
pulavu nāṟutum^ cela niṉṟīmō
perunīr viḷaiyuḷ em^ ciṟunal vāḻkkai
nummoṭu puraivatu* ō aṉṟu* ē
emmaṉōriṟ cemmal um uṭaittu* ē'.
(([naṟṟiṇai -- 45]))


{{iṟai: Page 92}}


{{C URAI}} eṉa, āṟṟāṉ āyiṉāṉ; āṟṟāṉ āy, `nīyir periyīr, yāmciṟiyēm' eṉpatu* aṉṟu* ē colliyatu; yāṉ um attaṉmaiyēṉāka eytal ām aṉṟu* ē eṉṟu āṟṟum eṉpatu.

iṉi, ivvāṟum collum; ataṟku+ ceyyuḷ:

{{C CITA}}
`nīṭu nīr+ kāṉal nerunalu nittilam^ koṇṭu* aiyavantīr
kōṭu* uyar veḷ% maṇal+ koṟkaiyam mūrivaṟṟāṟkuṟaivilam yām
āṭum kaḻaṅkum aṇiviḷaṅkum ammaṉai ~um piṟa ~umellām
pāṭiya vaippaṉa ~um pantar+ paṭuvaṉa ~um paṉi nīrmuttam'.

`muṉṉai+ tam^ ciṟṟil muḻaṅku kaṭal ōtam mūḻki+peyara
aṉṉaikku* uraippaṉ aṟivāy kaṭal ē ~eṉṟu*alaṟippērun
taṉmai maṭavār taṇantukutta veḷ% muttam^ takai cūḻkāṉal+
puṉṉaiyarumpu* ēyppa+ pōvārai+ pētuṟukkum pukār ē~em= ūr'.

{{C URAI}} iṉṉum, `aṉṉapiṟavum' eṉṟataṉāṉ ētaḻīikkoḷappaṭuvaṉavaṟṟiṟku+ ceyyuḷ:

((taḻaiyetirtal))

Pāṇṭik Kōvai: PK120

Pāṇṭik Kōvai: PK121

Pāṇṭik Kōvai: PK122

Pāṇṭik Kōvai: PK123

Pāṇṭik Kōvai: PK124


{{iṟai: Page 93}}


Pāṇṭik Kōvai: PK125

Pāṇṭik Kōvai: PK126

Pāṇṭik Kōvai: PK127

{{C URAI}} ivai ~ellām ēṟkaccolli+ koḷka, mēlaṉa pōla.

aḵtu* ē ~eṉiṉ, ivaṟku muṭikka+ karutuvāḷ ivvāṟṟāṉivaṉai varuttuvatu eṟṟiṟkō eṉiṉ, taṉkaṇ nāṇu+ keṭum^tuṇaiyum^ kuṟiyāṭi, nāṇiṉatu nīkkattukkaṇ+ koṇṭunilaikūṟuvāḷ eṉpatu. aḵtu* ē ~eṉiṉ, muṉṉuṟu puṇarccipōla+talaippeyvippal eṉṉum vēṭkai avaṭku uriya eṉṟamaiyāṉ,muṉṉuṟupuṇarcciyai uṇarntāḷō eṉiṉ, uṇarntāḷallaḷ;annīrmaikku varampeyta+ puṇarppal eṉṉum niṉaippiṉaḷ

anniṉaippiṉai āciriyaṉtāṉ muṉṉuṟu puṇarcciyāoppittāṉ eṉpatu.

{S IA_13}

kuṟaiyuṟu puṇarcci tōḻi tēettu+
kiḻavikku* illai talaippeyal āṉa.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, talaimakaḷatu ilakkaṇamuṇarttutal nutaliṟṟu.

itaṉ poruḷ: kuṟaiyuṟu puṇarcci eṉpatu --kuṟaiyuṟaviṉāṟ puṇarum puṇarcci eṉṟavāṟu; tōḻi tēettueṉpatu -- tōḻimāṭṭu eṉṟavāṟu; kiḻavikku illai eṉpatu --talaimakaṭku illai eṉṟavāṟu; talaippeyal āṉa eṉpatu --talaippeytaṟku ilakkaṇam eṉṟavāṟu.


{{iṟai: Page 94}}


tōḻipakkalniṉṟa kuṟaiyuṟaviṉāṉ āya kūṭṭam talaimakaṭkuillai eṉṟavāṟu. aḵtu^ yāṅṅaṉam ō eṉiṉ, `iṅku vantuoḻukāniṉṟāṉ oru tōṉṟal uḷaṉ, avaṉ eṉṉiṉ āyatu* ōr kuṟai~uṭaiyāṉ pōlum, a+ kuṟai iṉṟiyamaiyāṉ; a+ kuṟaimuṭittu* aruḷāy āyiṉ eṉṉai+ kuṟṟēval iḻatti' eṉa, av=iḻappiṟku* añci+ kuṟainērntu, talaimakaḷ talaimakaṉaiēṟṟukkoṇṭu kūṭum^ kūṭṭam illai, vaḻakkiṉuḷ+ pōlaeṉpatu.

`av= iyalpu* allatu kūṭṭa+ kūṭal
evviṭattāṉum^ kaḷaviṟku* illai'.
(([iṟaiyaṉār -- 4]))

eṉa amaiyātō eṉiṉ, atu colli+ pōntu,

`uḷḷattu* uṇarcci teḷḷitiṟ karantu
kiḻavōḷ tēettu+ kuṟaiyuṟūum uḷa ~ē
kuṟippu* aṟivuṟūum^ kālaiyāṉa'.
(([iṟaiyaṉār -- 10]))

eṉṟatu colla ~ē, ivvakai tōḻiyāṟ kuṟaiyuṟa+ puṇarumpuṇarcci uṇṭu kollō eṉṟu aiyam ām eṉṟu mēlataṉai ~ēvaliyuṟuttaṟku+ cūttiram vēṇṭiṟṟu eṉpatu.

iṉi, oru cārār collumāṟu: `kuṟaiyuṟu puṇarcci tōḻitēettu+ kiḻavikku* illai' eṉa amaiyātō, talaippeyalāṉaeṉṟatu eṟṟiṟkō eṉiṉ, tōḻiyiṟ kūṭṭantāṉ, talai iṭaikaṭai eṉa, mūṉṟu vakaippaṭum. avaṟṟuḷ talaikkaṇ= ēaṟiyanillātu iṭaiyāntarattum iṟuti+ kaṇ= um ellām`ivaḷkūṭṭa ~ē kūṭukiṉṟēṉ' eṉpataṉai aṟintu* ē kūṭum.iṅṅaṉam illāviṭattu,

{{C CITA}}
aruḷpuri neñcamōṭu* eḵku tuṇaiyāka
vantōṉ koṭiyaṉum allaṉ tanta
nī tavaṟu* uṭaiyai ~um allai niṉvayiṉ
āṉā arumpaṭar ceyta
yāṉ ē tōḻi tavaṟu* uṭaiyēṉ ē'.
(([akam-72]))

{{C URAI}} eṉṉum āṟu uṇṭu* ō eṉpatu. maṟṟum ippeṟṟi ~ē vantaṉa~ellām^ koḷka.


{{iṟai: Page 95}}


{S IA_14}

tōḻikku* uriyaṉa kōṭāy tēettu
māṟukōḷ illā moḻiyumār uḷa ~ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, pōy aṟattoṭunilaiuṇarttuvār avvaṟattoṭu nilainiṟkum muṟaimai ~uṇarttutalnutaliṟṟu.

itaṉ poruḷ: tōḻikku uriyaṉa eṉpatu -- tōḻicollutaṟku uriya eṉṟavāṟu; kōṭāy tēettu eṉpatu --cevili+ tāymāṭṭu eṉṟavāṟu; māṟukōḷ illā moḻiyumār uḷa~ē eṉpatu māṟukoḷḷāmai collum^ coṟkaḷ um uṇṭu eṉṟavāṟu.

eṟṟiṉoṭu māṟukoḷḷāmaiyō eṉiṉ, tāyaṟiviṉoṭu māṟukoḷḷāmai~um, talaimakaḷ perumaiyoṭu māṟukoḷḷāmai ~um,talaimakaḷ kaṟpiṉoṭu māṟukoḷḷāmai ~um, tōḻi taṉatukāvaloṭu māṟukoḷḷāmai ~um, nāṇiṉoṭu māṟukoḷḷāmai ~um,ulakiṉoṭu māṟukoḷḷāmai ~um eṉa+ koḷka. eṉṉōttukkaṇṇōeṉiṉ,

`kāppu+ kaimikku+ kāmam perukiṉum' (([iṟaiyaṉār --29]))

eṉṉum^ cūttirattuḷ+ collappaṭṭa nāṉku iṭattumvēṟupāṭu uṇṭām; aḵtu eppoḻutu uṇṭāyiṟṟu appoḻutu* ētōḻikku+ pulaṉ ām; eṉṉai, tāṉ avaḷ eṉṉum vēṟṟumaiyilaḷākalāṉ. avvāṟu* āyiṉaviṭattu+ tōḻi eṉakku+ pulaṉāyiṉavāṟu* ē pōla yāykkum pulaṉ ām; āyiṉañāṉṟu, vāḷāoḻiyāḷ aṟivāraiviṉāvum; viṉāviṉaviṭattu, viṉāvappaṭṭārteyvattiṉāṉ āyiṟṟu eṉpa.

eṉṉai, piṟitoṉṟu cuṭṭi ~uṇarum^ taṉmaittu* aṉṟu i+kulam ākalāṉ um, atu ~ē collutal+ payattatu tam^karumam ākalāṉ um, aṟiyātu* ē ~um^ collupa. colla, ivaḷteyvattiṟku vaḻipāṭu ceyvikkum; ceyvikka+,talaimakaṭku+ kaṟpaḻiyum; eṉṉai, taṉ talaimakaṉai~aṉṟi+ piṟitu* ōr teyvam vaṇaṅkār pattiṉiyār ākaliṉ.teyvattai vaṇaṅka+ kaṟpaḻiyum eṉṟu talaimakaḷ āṟṟāḷ ām.allatūum, `oḻukka+ kuṟṟa+ kuṟaipāṭu nīṅki ōṅkivarāniṉṟa tol kulam, maṇi+ kalam^ katuvāyppaṭṭatu pōla,yāṉ tōṉṟi ivvakai aṇaṅkāṭṭu aṟiyātu aṇaṅkāṭṭueṭuttukkoḷḷappaṭṭatu' eṉa ~um, `yām uṟṟatunirappappāṭṭāṉum vēlaṉ ^taṉatu //


{{iṟai: Page 96}}


// veṟiyāṭṭu valattiṉāṉum emperumāṉai veṟikkaḷattu+koṇṭuvarum^ kollō' eṉṉum pēraccattiṉāṉum, `em perumāṉaiav veṟikkaḷattu+ koṇṭuvaruka* allātu eṉ kaṇ niṉṟavēṟupāṭṭai+ puṟattārkku+ pulaṉ ākāmai maṟaippatu kollō'eṉa ~um, aṅṅaṉam maṟaikka ataṉai+ kēṭṭu, emperumāṉ,`eṉṉiṉ ākiya vēṟupāṭu piṟitu* oṉṟiṉāṉum nīṅkum pōlum'eṉṟu uṭkoḷḷum eṉa ~um talaimakaḷ āṟṟāḷ ām eṉṟu tōḻiāṟṟāḷ ām.

āṟṟāḷ āyiṉāḷatu āṟṟāmai āṟṟuvatu* oṉṟiṉai+ paṟṟum;eṉṉai ~eṉiṉ, āṟṟuvatu piṟitu* iṉmaiyiṉ, `yāy aṟivāraiviṉāvumiṭattu, eṉṉai viṉāvi, yāṉ aṟiyēṉ eṉṟataṉpuṟattu* ām piṟarai viṉāvuvatu; aṅṅaṉam eṉṉaiviṉāviṉaviṭattu iṉiyātu colluvēṉ' eṉṟu kūṭṭam ilnāṭṭavakaiyāṟ cintittukkoṇṭu iruntāḷ; iruntanilaimaikkaṇ, tāy piṟṟai ñāṉṟu ciṟukālaipaṭimakkalattoṭum pukkāḷ, makaḷai aṭiyiṟkoṇṭu muṭikāṟumnōkki, `aṉṉāy, eṉ makaḷ paṇṭaiyaḷ allaḷ āl, iv vēṟupāṭueṟṟiṉāṉ āyiṟṟu, niṉṉāl aṟiyappaṭuvatu* uṇṭō?' eṉṉum,eṉṟaviṭattu ivaḷ aṉṟukoṇṭu eṉṉālum ciṟitu* uṇṭuaṟiyappaṭuvatu aḵtu^ yātu eṉiṉ, `emmai+ kūḻaikkaṟṟai+kuḻavi+ pirāyattu māḻai kalanta ēḻai nīrmaiyāroṭu nāṭkōlañceytu, "viḷaiyāṭi vammiṉ" eṉṟu pōkkiṉāy; pōṉavaḻi,yām pōy oru veṇmaṇal paranta taṇmalar+ poḻiliṭaiviḷaiyāṭāniṉṟēm āka, oru tōṉṟal oru cuṉai+ kuvaḷai+ pū+koṇṭu avvaḻi ~ē pōntāṉ; pōtara, niṉ makaḷ avaṉai nōkki,"a+ kuvaḷai+ pūvai eṉ pāvaikku aṇiya+ tammiṉ" eṉṟāḷ;avaṉ um piṟitu* oṉṟu* um^ cintiyātu koṭuttu nīṅkiṉāṉ;iḵtu aṟiyā+ kālattu nikaḻntatu' eṉṉum; ataṟku+ ceyyuḷ:

((aṟattoṭu niṟṟal))

Pāṇṭik Kōvai: PK 128

Pāṇṭik Kōvai: PK 129


{{iṟai: Page 97}}


{{C URAI}} `iḵtu aṟivatu aṟiyākkālattu nikaḻntataṉai aṟivatu*aṟintu, koṇṭārkku* uriyār koṭuttār eṉpatu* um,uṟṟārkku* uriyār poṟṟoṭi makaḷir eṉpatu* um niṉaintu,avaṉai vaḻi paṭātu piṟitoṉṟu āvatu* āyiṉ, i+ kulattukkuvaṭu ~ām^ kollō eṉa+ karutiṉamaiyāṉ, niṉmakaḷvēṟupaṭṭatu' eṉṉum. eṉa ~ē, tāy aṟiviṉoṭu māṟukoḷḷātu*āyiṟṟu. eṉṉai, `viḷaiyāṭi vammiṉ' eṉṟamaiyiṉ.

iṉi+, perumaiyoṭu māṟukoḷḷātu* āyiṟṟu, akkālattunaṟceykai ceytataṉai ikkālattu niṉaintamaiyiṉ.

iṉi+, kaṟpiṉoṭu māṟukoḷḷātu* āyiṟṟu, ivvāṟaṉṟi+piṟitōrāṟu āyiṉa iṭattu+ kuṭikku vaḻu ~ām eṉa+karutiṉamaiyiṉ.

iṉi+, taṉatu kāvaloṭu māṟukoḷḷātu* āyiṟṟu, iruvarumirunta nilaimaikkaṇ nikaḻntatu eṉṟamaiyiṉ.

iṉi, nāṇiṉoṭu māṟukoḷḷātu* āyiṟṟu, aṟivatuaṟiyākkālattu nikaḻntatu eṉṟamaiyiṉ.

iṉi, ulakiṉoṭu māṟukoḷḷātu* āyiṟṟu, uṟṟārkku uriyārpoṟṟoṭi makaḷir eṉṟamaiyiṉ. itu māṟukōḷ illā moḻi ~āynikaḻntavāṟu. itu pū+ taru puṇarcci.

iṉi+, kaḷiṟu taru puṇarccikku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 130

Pāṇṭik Kōvai: PK 131

{{C URAI}} ivvakai ~um avvāṟē uraittukkoḷka.

iṉi+, puṉaltaru puṇarcci; ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 132


{{iṟai: Page 98}}


Pāṇṭik Kōvai: PK 133

{{C URAI}} ivai ~um avvāṟē uraittukkoḷka.

{{C CITA}}
`kāmar kaṭum puṉal kalantu* emmōṭu* āṭuvāḷ
tāmaraikkaṇ putaittu* añci+ taḷarntu* ataṉōṭu*oḻukalāṉ
nīḷ nāka naṟum paim^ tār tayaṅka+ pāyntaruḷiṉāṟ
pūṇ ākam uṟa+ taḻīi+ pōtantāṉ akaṉ akalam
varu mulai puṇarntaṉa eṉpataṉāṉ eṉ tōḻi
aru maḻai taral vēṇṭiṉ tarukiṟkum perumaiyaḷ ē'.
(([kali. kuṟiñci -- 3]))

{{C URAI}} eṉa, itu ~um puṉal taru puṇarcci.

iṉi, ummaiyāṉ māṟukōḷ illā+ kuṟippu* um uḷaeṉakkoḷka. a+ kuṟippu nikaḻumāṟu: ivaḷai viṉāvātu* ēaṟivārai viṉāviṉaviṭattu, aṟivār, `teyvattiṉāṉ āyiṟṟu'eṉpa; eṉṟakkāl, teyvattiṟku vaḻipāṭu ceyvippāṉvēlaṉaikkūvi veṟiyāṭṭu* eṭuttukkoṇṭu veṟiyāṭumiṭattu,vēlaṟku+ colluvāḷ āka+ collum; ataṟku+ ceyyuḷ:

((veṟi vilakkal))

Pāṇṭik Kōvai: PK 134

{{C CITA}}
`muruku* ayarntu vanta mutuvāy vēla
ciṉaval ōmpumati viṉavuvatu* uṭaiyēṉ
palvēṟu* uruviṉ+ cil= aviḻ maṭaiyoṭu
ciṟu maṟi koṉṟu* ivaḷ naṟunutal nīvi
vaṇaṅkiṉai koṭutti āyiṉ aṇaṅkiya
viṇ tōy māmalai+ cilampaṉ
taṇtār akalam um uṇṇum ō pali ~ē'.
(([kuṟun. 362]))

{{C URAI}} eṉpaṉavaṟṟāl eṉ collappaṭṭatu* ām? cilampaṉ taṇtārakalam um pali ~uṇṇum ēl, takkatu niṉṉāṟceyappaṭukiṉṟatu eṉṟavāṟu. atu kēṭṭu+ tāy,`eṉcolliyavāṟō' eṉṉum, avaḷ kuṟippaṟitaṟku;eṉṟaviṭattu, mēṟ colliyavāṟu* ē aṟattoṭu niṟpāḷ ām.iṉi+, teyvam ēṟiyatu //


{{iṟai: Page 99}}


// kaṇṭu arukuniṉṟārkku uraippāḷāy uraikkum; ataṟku+ceyyuḷ:

((aṟivilaṉ vēlaṉ eṉṟu* ayalōrkku* uraittal))

Pāṇṭik Kōvai: PK135

Pāṇṭik Kōvai: PK136

{{C CITA}}
`kaṭavuḷ+ kaṟcuṉai aṭai ~iṟantu* aviḻnta
paṟiyā+ kuvaḷai malaroṭu kāntaḷ+
kuruti oṇ pū uru keḻa+ kaṭṭi+
peru varai aṭukkam poṟpa+ cūrmakaḷ
aruvi iṉ= iyattu* āṭu nāṭaṉ
mārpu tara vanta paṭar mali aru nōy
niṉ= aṇaṅku* aṉmai aṟintum aṇṇāntu
kār naṟum^ kaṭampiṉ kaṇṇi cūṭi
vēlaṉ vēṇṭa veṟi maṉai vantōy
kaṭavuḷ āyiṉum āka
maṭavai maṉṟa vāḻiya muruku* ē'.
(([naṟṟiṇai -- 34]))

{{C URAI}} eṉa, ivvāṟu colla+ kēṭṭa tāy, `eṉ colliyavāṟō' eṉṉum,avaḷ kuṟippaṟitaṟku; eṉṟaviṭattu, mēṟcolliyavāṟu* ēaṟattoṭu niṟpāḷ ām.

{S IA_15}

muṟpaṭa+ puṇarāta col= iṉmaiyiṟ
kaṟpeṉa+ paṭuvatu kaḷaviṉ vaḻittu* ē.

{{C URAI}} eṉpatu eṉnutaliṟṟō eṉiṉ, kaṟpilakkaṇam āmāṟu uṇarttutalnutaliṟṟu.

itaṉ poruḷ: muṟpaṭa+ puṇarāta col iṉmaiyiṉ eṉpatu --moḻimāṟṟu+ cūttiram, ataṉai+, `puṇarāta muṟpaṭa+ coliṉmaiyiṉ' eṉṟu moḻimāṟṟikkoḷka. kaṟpu eṉappaṭuvatukaḷaviṉ vaḻittu* ē eṉpatu -- kaṟpu eṉpataṟku+ciṟappuṭaiyatu kaḷaviṉvaḻittu eṉṟavāṟu.


{{iṟai: Page 100}}


eṉṉai, puṇarātamuṉ col iṉmaiyiṉ, kaṟpu* eṉṟuciṟappikkappaṭṭa oḻukkam kaḷavu* eṉṉum oḻukkattiṉvaḻittu eṉṟavāṟu.

kaḷaviṉkaṇ+ puṇarātamuṉ col illai eṉa ~ē,puṇarātamuṉ col nikaḻum eṉpārai maṟuttār ām. iṉi+puṇarātamuṉ col illai eṉa ~ē, puṇarcciyuḷ= um puṇarcci+piṉ= um col uḷa eṉappaṭṭatu* ām. āyiṉum, puṇarcciyuḷ+pulaṉ alla avarkku+ tuppu* āyiṉ allatu eṉpatu.

iṉi+, puṇarcciyiṉ piṉ coṟkaḷ pulaṉ ām; avai yāvai ~ōeṉiṉ, nayappu* uṇarttiṉa ~um pirivaccam um vaṉpuṟai ~umeṉa+ koḷka. a+ peṟṟi+ paṭṭa kaḷavu* oḻukkiṉ vaḻinikaḻntu, piṉṉai+ tamarāṟpeṟṟu eytutal kaṟpu eṉa+koḷka. eṉa ~ē, ivvāṟṟāṉum ulaka+ kaḷavu* aṉṟu eṉpatupeṟṟām. eṉṉai? ulaka+ kaḷavu puṇarāta muṉ= um^coṉṉikaḻcci ~uṭaimaiyiṉ. kaṟpu+ kaḷaviṉvaḻittu eṉṉātu,`eṉappaṭuvatu' eṉṟatu eṟṟiṟkō eṉiṉ, kaḷaviṉvaḻinikaḻātu* ē ~um uṇṭu ulakakkaṟpu. aḵtu attuṇai+ciṟappiṟṟu* aṉṟu eṉṟaṟku+ collappaṭṭatu. eṉa ~ē, i+cūttiram perumporuṭṭa+ kaḷaviṉai ~um kaṟpiṉai ~umtaḻīiyiṟṟu eṉpatu.

{S IA_16}

kaḷaviṉuḷ tavircci kāppumikiṉ urittu* ē
varaiviṭai vaitta kālai āṉa.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, kaḷavukālattu+ ceṉṟuoḻukāniṉṟa talaimakaṟku iṭaiyiṭum iṭaiyīṭu ivai ~eṉpatuuṇarttutal nutaliṟṟu.

itaṉ poruḷ: kaḷaviṉuḷ tavircci eṉpatu -- kaḷavukālattu+ talaimakaḷ puṇarātu iṭaiyiṭum iṭaiyīṭueṉṟavāṟu; talaimakaḷai eytāta nāḷ eṉiṉum okkum; kāppumikiṉ urittu* ē eṉpatu -- kāppu+ kaimikkavaḻi ~umurittu eṉṟavāṟu; varaiviṭai vaitta kālai āṉa eṉpatu --varaiviṭai vaitta kālattāṉum urittu eṉṟavāṟu.

kaḷaviṉuḷ tavircci kāppumikka vaḻi ~um urittu,varaiviṭaivaitta kālattukkaṇṇum urittu eṉṟavāṟu.


{{iṟai: Page 101}}


kāppu eṉpatu -- tāy tuñcāmai, nāy tuñcāmai, ūrtuñcāmai, kāvalar kaṭukutal, nilavu veḷippaṭutal, kūkaikuḻaṟal, kōḻi kuraṟkāṭṭal eṉa ivai.

mikutal eṉpatu perukutal; aḵtu oṉṟu paṉṉāḷum varutalum, pala mayaṅki varutal um, muṟaiyāṉ+ ^tōṉṟi varutalum eṉa ittiṟattāṉ ām eṉpatu.

avaṟṟuḷ, tāy tuñcāmai eṉpatu -- iravukkuṟi vantu oḻukāniṉṟa kālattu orunāḷ tāy kaṇpaṭāḷāki, makaḷaiaṟivu* um ācāram um kaṟpittal+ poruṭṭāka irukkum;iruntakkāl atu ~um iṭaiyīṭu* ām eṉpatu.

nāy tuñcāmai eṉpatu -- vaḻiyaṟi ñamali paṭṭataṟku*ellām eppoḻutum^ kuraittakkāl atu ~um ākātu eṉṟavāṟu.eṉṉai kollō iv= iṭattu+ palkāṟ kuraiyā niṉṟatu eṉaārāycci varum, ataṉāl iṭaiyīṭu* ām eṉpatu.

ūr tuñcāmai eṉpatu -- ūrkoṇṭa peruviḻā nāḷāy+ kaṇpaṭai~illai ~ām āka, atu ~um iṭaiyīṭu* ām eṉpatu. avai,maturai āvaṇiyaviṭṭam ē, uṟaiyūr+ paṅkuṉiyuttiram ē,karuvūr uḷḷiviḻā ~ē eṉa ivai pōlvaṉa. piṟa ~um ellām a+peṟṟi ~āṉa poḻutu* um iṭaiyīṭu* ām eṉpatu.

kāvalar kaṭukutal eṉpatu -- kāvalar eṉpār kāppāḷar,ūrkāttal iṭaṅkāttal eṉa ivaṟṟai+ kaṭitu kāttum eṉṟu,kāvalāḷar ēmañcūḻntu kaiviḷakkiṉoṭu tiritaruvār aṉṟu*ē, a+ peṟṟi ~āṉa poḻutu* um iṭaiyīṭu* ām eṉpatu.

nilavu veḷippaṭutal eṉpatu -- nilā+ pakal pōlumpeṟṟittu* āy ñāyiṟu paṭṭavāṟu* ē eḻuntu, ñāyiṟueḻuntuṇai ~um viḷakkiṉa ñāṉṟum iṭaiyīṭu* ām eṉpatu.

piṟavum aṉṉa; ivaṟṟukku* ellām,

`kāma mikka kaḻi paṭar kiḷavi'
(([iṟaiyaṉār -- 30]))

eṉṉum^ cūttirattuḷ+ ceyyuḷ kāṭṭutum.

`varaiviṭai vaitta kālaiyāṉa' eṉpatu* ē cūttiramākiṉ, kāppu mikiṉum, varaiviṭai vaitta kālai ~umkaḷaviṉuḷ iṭaiyīṭu* ām eṉpatu poruntātu, varaiviṭai+kāppu mikiṉum iṭaiyīṭu* ām eṉpatu* aṉṟi ~eṉiṉ, aḵtu* ēvaraiviṭai vaitta kālaiyāṉ um eṉṉum ummai īṟu tirintu,`varaiviṭai //


{{iṟai: Page 102}}


// vaitta kālaiyāṉa' eṉa niṉṟatu. ummai iṭaiccol=ākaliṉ īṟu tiriyum; eṉṉai,

`tam= īṟu tirital um piṟitavaṇ nilaiyal um
aṉṉavai ~ellām uriya ~eṉpa'.
(([iṭaiyiyal -- 3]))

eṉpatu ilakkaṇam ākalāṉ eṉpatu.

{S IA_17}

alla kuṟi+ paṭutal um avvayiṉ urittu* ē
avaṉ varavu* aṟiyum^ kuṟippiṉ āṉa.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, itu ~um kaḷaviṉuḷiṭaiyīṭu āmāṟu uṇarttutal nutaliṟṟu.

itaṉ poruḷ: alla kuṟi+ paṭutal um eṉpatu -- kuṟi~allataṉai+ kuṟi ~āka+ karutal um eṉṟavāṟu; kuṟi ~āmāṟupōkki+ collutum; avvayiṉ urittu* ē eṉpatu -- itu ~umkaḷaviṉuḷ iṭaiyīṭu* ātaṟku urittu eṉṟavāṟu; avaṉ varavuaṟiyum^ kuṟippiṉ āṉa eṉpatu -- avaṉ varaviṉaiaṟivikkum^ kuṟippu avaṉāṉ aṉṟi+ piṟitu* oṉṟiṉāṉnikaḻntaviṭattu eṉṟavāṟu.

aḵtu* āmāṟu, talaimakaṉ iravukkuṟi vantu oḻukāniṉṟakālattu orunāḷ, talaimakaṉ cellām ē avaṉāṉ+ceyyappaṭum^ kuṟippukkaḷ tām ē veḷippaṭṭaṉa. avaipuṉṉaikkāy nīril iṭutal um, puḷ= eḻupputal um eṉa ivai.

avai vēṟu* āy nikaḻumāṟu: puṉṉaikkāy mūkku ūḻttu* umviḻum, vaḷi eṟiya ~um viḻum, puḷ tuḷakka ~um viḻum.

puḷ eḻumpum iṭattu veruvi ~um eḻum, vēṟṟu+ puḷ vara~um eḻum.

ivai kaṇṭu ivaṉiṉ āyiṉa eṉa+ karutikkoṇṭu pōntu,avviṭam pukuntu avaṉiṉ ākāmai uṇarntu pōntu, maṉaiyakampukunta piṉṉai, avaṉ vantu a+ kuṟi ceyyum; ceytakkāliraṇṭāvatu koṇṭupōkal ākātu* aṉṟu* ē; eṉṉai, `ciṟitumuṉṉāka+ pōṉār aṉṟu* ē, akkai puṭaipeyarāmai+ pōkiṉṟār'eṉṟu uṟṟār piṉ niṉṟu ārāytalāṉ eṉpatu. akattiṉiṉṟu,`niṉṉiṉ ākātaṉa kaṇṭu vantu //


{{iṟai: Page 103}}


// niṉṟu pōntōm' eṉpataṉai avaṉukku uraikkum, tiṅkaṇmēl iṭṭu* āṉum aṉṉattiṉ mēl iṭṭu* āṉum eṉpatu; ataṟku+ceyyuḷ:

((allakuṟippāṭṭiṉai aṇṇaṟkuṇarttal))

Pāṇṭik Kōvai: PK 137

Pāṇṭik Kōvai: PK 138

{{C CITA}}
`puṉṉai nayappiṉum pūñciṉai tōyiṉum
piṉṉirum^ kūntal eṉ tōḻi naṭai ~okkum
aṉṉa naṉaiyāti vāḻi kaṭalōtam'.

{{C CITA}}
`aravaḷai meṉ tōḷ aṉuṅka+ tuṟantu
karavalam eṉṟōrai+ kaṇṭatu* ilaiyāl
iravelā niṉṟāyāl īrṅkatir+ tiṅkāḷ'.

{{C URAI}} ivaṟṟuḷ yātāṉum oṉṟaṉmēl vaittu+ colla; `iravelāmeṉpālār āy niṉṟu tuyilār āyiṉār pōlum; eṉṉai, tāmtuyilātuniṉṟār aṉṟu* ē tuyilātaṉa aṟivār, ivaṟṟiṉtuyileḻa viṉaiyēṉ kuṟi ~eṉṟu vantu peyarntārpōlum' eṉaāṟṟāṉ āy+ peyarum peyarvāṉ iṟantupaṭāṉ āyiṟṟu eṟṟiṟkōeṉiṉ, iṟantupaṭāṉ aṉṟu* ē, `yāṉ iṟantupaṭiṉ ivaḷ umiṟantupaṭum' eṉa+ karuti ~eṉpatu. avvakai peyarvāṉ taṉneñciṉai neruṅkiyataṟku+ ceyyuḷ:

((kuṟi ~etirpeṟātu neñcoṭu kūṟal))

Pāṇṭik Kōvai: PK 139

Pāṇṭik Kōvai: PK140


{{iṟai: Page 104}}


{{C CITA}}
`kuṇakaṭal tiraiyatu paṟaitapu nārai
tiṇtēr+ poṟaiyaṉ toṇṭi muṉṟuṟai
ayirai āriraikku aṇavantāaṅku+
cēyaḷ ariyōḷ+ paṭarti
nōyai neñcu* ē nōyppālōy ē'.
(([kuṟun-128]))

{{C URAI}} eṉa+ kaṇṭukoḷka.

{S IA_18}

kuṟi ~eṉa+ paṭuvatu* iraviṉ um pakaliṉ um
aṟiya+ kiḷanta iṭam eṉa moḻipa.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, kuṟi ~āmāṟu uṇarttutalnutaliṟṟu. itaṉ poruḷ: kuṟi ~eṉappaṭuvatu eṉpatu -- kuṟi ~eṉṟucollappaṭuvatu eṉṟavāṟu; iraviṉum pakaliṉum eṉṟārāyiṉum, moḻimāṟṟi+ pakaliṉkaṇ= um iraviṉkaṇ= um eṉa+koḷka, eṉṉai? pakaṟkuṟi nikaḻnta piṉṉai iravukkuṟinikaḻaṟpālatu* ākalāṉ; av= oḻukkam nikaḻnta muṟaimainōkki moḻimāṟṟi+ cūttiram uraikkappaṭum. aḵtu* ē ~eṉiṉ,kuṟi ~eṉappaṭuvatu pakaliṉ um iraviṉ um eṉa amaiyātō?eṉpatu kaṭā; ataṟku viṭai, av= oḻukkam maṟaittalai+taṉakku aṇikalam āka uṭaittu* ākalāṉ iravukkuṟiporuntiyatuṇai+ pakaṟkuṟi poruntiṟṟu* aṉṟu eṉpataṉaiuṇarttutaṟporuṭṭu+ cūttirattuḷ. `iraviṉum pakaliṉum'eṉa iravukkuṟi muṉvaikkappaṭṭatu; aṟiya+ kiḷanta iṭameṉa moḻipa eṉpatu -- uṇara+ collappaṭṭa iṭam eṉa+collupa āciriyar eṉṟavāṟu.

yārkku yārō collupa eṉiṉ, tōḻi talaimakaṟku+colliyatu. aḵtu* āmāṟu, talaimakaṉ tōḻiyai irantukuṟaiyuṟṟu+ piṉṉiṉṟa iṭattu āṟṟuvaṉa cila coṟ colliāṟṟuvittu+ kuṟainayappittu, avvāṟu niṉṟa tōḻiyai+piṉṉum^ talaimakaṉ etirppaṭum; etirppaṭṭāṉai, `iṉṉaiṭattu vara' eṉṟu kuṟippiṉāṉ uṇarttum. ataṟku+ ceyyuḷ:


{{iṟai: Page 105}}


((kuṟiyiṭam talaivaṉ koḷḷakkūṟal))

Pāṇṭik Kōvai: PK 141

Pāṇṭik Kōvai: PK 142

{{C URAI}} atu kēṭṭu, `iv= iṭattukkaṇ vara' eṉṟāḷ eṉpataṉaiuṇarntu, avviṭattu+ cellum. cella+, talaimakaṉ varavuuṇarntu, tōḻi talaimakaḷai+ kuṟiyiṭattu+ koṇṭuceṉṟu,`yāṉ ceṅkāntaḷ+ pū+ koṇṭu varuvēṉ, avviṭattu+ teyvamuṭaittu, niṉṉāl varappaṭātu, nī avvaḷavum i+ poḻilakattu* ē nil' eṉṟu niṟīi nīṅkum. ataṟku+ ceyyuḷ:

((kuṟiyiṭattuyttu maṟaipavaḷ uraittal))

Pāṇṭik Kōvai: PK 143

Pāṇṭik Kōvai: PK 144

{{C CITA}}
`ceṅkaḷam paṭa+ koṉṟu* avuṇar+ tēytta
ceṅkōl ampiṉ ceṅkōṭṭu^ yāṉai+
kaḻal toṭi+ cēey kuṉṟam
kuruti+ pūviṉ kulai+ kāntaṭṭu* ē'.
(([kuṟun. 1]))

{{C URAI}} ivvāṟu colli nīṅkum. nīṅka+, talaimakaḷ appoḻiliṭattuniṟkum; niṉṟāḷai+ talaimakaṉ etirppaṭṭu+ puṇarum.puṇarcciyiṟutikkaṇ tōḻivantu, `niṉ kaipōla+ kāntaḷmalarntaṉa koṇṭuvantēṉ, emperumāṭṭi, nīṭṭittāḷ eṉṟucīṟiyaruḷātu pōntaruḷ' eṉṟu, avaḷai+ koṇṭu pōyāyaveḷḷattoṭum^ kūṭṭum. itu pakaṟkuṟi ~āmāṟu.


{{iṟai: Page 106}}


ivvakai pakaṟkuṟi vantu oḻukāniṉṟa talaimakaṉai+kāṇumpoḻutiṟ kāṇāppoḻutu peritu* ākalāṉ āṟṟāḷ āy, neñcumikkatu vāycōrntu, kaṭaliṟkāṉum^, kāṉaliṟ kāṉum,puḷḷiṟkāṉum, neñciṟkāṉum, vaṟitu* ē kuḻavi aḻutāṟpōla,oru col+ collum; avvakai collumataṟku+ ceyyuḷ:

((neñcoṭu varuntal))

Pāṇṭik Kōvai: PK 145

{{C URAI}} talaimakaḷ avvāṟu colliṉaviṭattu+ talaimakaṉ kēṭpiṉvaraintu pukuvāṉ ām; tōḻi kēṭpiṉ talaimakaṉai varaivukaṭāvuvāḷ ām. yār um^ kēṭpār illai ~āyiṉ, talaimakaḷcolli āṟṟuvāḷ ām. mūṭiyirunta vēvatu* ōr koḷkalammūṭiyatu tiṟantaviṭattu, āvi eḻuntu muṉ niṉṟaveppamnīṅkiṉāṟpōla, a+ col+ colla āṟṟāmai paṇṭaiyiṟciṟitaḷavu paṭutalām.

iṉi+, pakaṟkuṟi vantu oḻukāniṉṟa talaimakaṉai+ kāṇumpoḻutiṟ kāṇāppoḻutu peritu* ākalāṉ talaimakaḷ āṟṟāḷāyiṉaviṭattu+, tōḻi avaḷ āṟṟāmaikku+ parintu,uṭaṉāyirunta puḷḷunōkki ivaikaṇṭum āṟṟiccelvāṭku, ivai~um nīṅkiṉa. iṉi eṅṅaṉam āṟṟuṅkollō eṉa+ talaimakaṟku+ciṟaippuṟaṉāka+ collum; ataṟku+ ceyyuḷ:

((āṟṟumvāyil akaṉṟamaiyuṇarttal))

Pāṇṭik Kōvai: PK 146

Pāṇṭik Kōvai: PK 147


{{iṟai: Page 107}}


Pāṇṭik Kōvai: PK 148

{{C URAI}} ivvakai collakkēṭṭa talaimakaṉ, `yāṉ vantoḻukā niṉṟaiv= oḻukalāṟutāṉ ivaṭku āṟṟāmaikku+ kāraṇam āyiṟṟu+pōlum' eṉa, avvāṟu vantoḻukātu varaintu pukuvāṉ ām.ivvakai ~ellām pakaṟkuṟiyuḷ= ē aṭaṅkum eṉa+ koḷka.

iṉi, iravukkuṟi ~ām āṟu:

pakaṟkuṟi vantu oḻukāniṉṟa talaimakaṉ iṉṟuteruḷumnāḷaitteruḷum eṉa+ teruḷāṉāy neṭuṅkālam um vantu oḻuka,iv= oḻukkam puṟattārkku+ pulaṉāyataṟinta viṭattu ivaḷiṟantupaṭum, ivaḷ iṟantupaṭa ivaṉum iṟantupaṭum eṉaāṟṟāḷ āy, varaivu kaṭātaṟku+ ceṟippu* aṟivuṟukkiṉṟumuṉṉuṭaittāka aṟivuṟūum. eṉṉai, katumeṉa+ tamariṟceṟittaviṭattu emar emmai iṟceṟintār eṉṟa ñāṉṟu āṟṟāṉāka ~um peṟum; ataṉāṉ, muṟpaṭa ~ē ceṟippaṟivuṟūum;eṉṉai, āṟṟāṉ ām eṉiṟ colluvatu teḷiya+ coṉṉēṉ eṉa+teruṭṭutaṟporuṭṭu eṉpatu.

iṉi+, tōḻi varaivukaṭāvukiṉṟuḻi, kuṟippiṉāṉ varaivukaṭāvutal um, veḷippaṭaiyāṉ varaivukaṭāvutal um eṉa irutiṟattaṉa.

avaṟṟuḷ, kuṟippiṉāṉ varaivukaṭāvumāṟu: `yāy emmaiuṟuppiṟ kuṟikkoṇṭu nōkkiṉāḷ' eṉṉum; eṉa ~ē, talaimakaṉ,`ivar iṟpuṟattu+ pōy viḷaiyāṭum patattar allar, ivaraiiṟceṟikka vēṇṭum eṉṟu pōlum avvāṟu nōkkiyatu' eṉa+teruṇṭu varainteytappeṟum.

yāy uṟuppiṟ kuṟikkoṇṭu nōkkiṉāḷ eṉṉumataṟku+ ceyyuḷ:

((tāyaṟivuraittal))

Pāṇṭik Kōvai: PK 149


{{iṟai: Page 108}}


Pāṇṭik Kōvai: PK 150

{{C URAI}} allatu, ivvāṟṟāṉ um^ ceṟippu* aṟivuṟūum; ataṟku+ceyyuḷ:

((puṉattoṭuvaittu+ kuṟippurai kiḷattal))

Pāṇṭik Kōvai: PK 151

Pāṇṭik Kōvai: PK 152

{{C URAI}} iṉi, iv= iṭattu varappeṟāy eṉpatupaṭa+ talaimakaṟku+tōḻi muṉṉiṉṟu collavum peṟum.

iṉi, muṉṉilaippuṟamoḻiyāka+, talaimakaṉvaravuṇarntu, vēṅkaikku uraippāḷāy+ talaimakaṉ kēṭpaivvāṟu colliyum^ ceṟippu* aṟivuṟuttum; ataṟku+ ceyyuḷ:

((paṇimoḻippāṅki kaṇiyoṭukūṟal))

Pāṇṭik Kōvai: PK 153

Pāṇṭik Kōvai: PK 154

{{C URAI}} ivvakai ~um^ collum; ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 155


{{iṟai: Page 109}}


{{C URAI}} iṅṅaṉam um^ collum; ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 156

{{C URAI}} ivvāṟu* um^ collum; ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 157

{{C URAI}} iṅṅaṉam um^ collum; ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 158

{{C URAI}} ivvakai ceṟippaṟivuṟukkappaṭṭa talaimakaṉ teruḷvāṉāyiṉ, `iṉṉa nāḷ varaival, attuṇai ~um ivaḷaiāṟṟikkoṇṭiru, niṉakku aṭaikkalam' eṉa+ kaippaṟṟum;kaippaṟṟa, ataṉai+ tōḻi cūḷuṟavāka+ karutiṉāḷ.ulakattu+ cūḷuṟuvār, pārppārai ~um pacuvai ~um peṇṭirai~um toṭṭu+ cūḷuṟupa ~ākalāṉ, cūḷuṟṟāṉ eṉpataṉainiṉaintu, `nīr varaival eṉṟatu* ē amaiyātu* ō? cūḷuṟavēṇṭum ō? poyttatum vāyttatum uṭaiyār aṉṟu* ēcūḷuṟuvār? mey= allatu collātārkku+ cūḷuṟavu vēṇṭumō?niṉkaṇ= um poy= uṇṭākiṉ, mey= eṉpatu iv= ulakattunilaipeṟṟavaḻi illai ~ākātu* ē' eṉṉum; ataṟku+ ceyyuḷ:

((cūḷuṟūum^ tōṉṟaṟku+ tōḻi kūṟal))

Pāṇṭik Kōvai: PK 159

Pāṇṭik Kōvai: PK 160


{{iṟai: Page 110}}


{{C CITA}}
`veḷḷi viḻu+ toṭi meṉ karuppu* ulakkai
vaḷḷi nuṇ= iṭai vayiṉvayiṉ nuṭaṅka
mīṉ ciṉai aṉṉa veṇmaṇaṟ kuvaii+
kāñci nīḻal tamar vaḷam pāṭi
ūr+ kuṟumakaḷir kuṟuvaḻi ~iṟanta
āral aruntiya ciṟuciral marutiṉ
tāḻ ciṉai uṟaṅkum taṇ tuṟai ūra
viḻaiyā uḷḷam viḻaivatu* āyiṉum
kēṭṭavai tōṭṭi ~āka mīṭṭu* āṅku*
aṟaṉ um poruḷ um vaḻāamai nāṭi+
taṟ ^takavu* ~uṭaimai nōkki maṟṟataṉ
piṉ= ākum= ē muṉṉiyatu muṭittal
aṉaiya periyōr+ tērum^ kālai
nummōr aṉṉōr māṭṭum iṉṉa
poyyoṭu miṭaintavai tōṉṟiṉ
mey yāṇṭu* uḷatu* ō ~iv= ulakattāṉ ē'.
(([akam-286]))

{{C URAI}} eṉa, `yāṉ taṉakku avaḷai aṭaikkalam eṉṟu kaippaṟṟa,ataṉai+ cūḷuṟavāka+ karuti+ tiriya ~uṇarntāḷ ākalāṉnīṭṭikkal ākātu' eṉa+ piṟṟaiñāṉṟu varaivoṭu pukuvāṉ ām.

iṉi+, teruḷāṉ āyiṉ, `iravukkuṟi vārā varaival'eṉṉum. atu kēṭṭa tōḻi iravukkuṟiyatu ētaṅkāṭṭimaṟukkum. yāṅṅaṉam maṟukkumō eṉiṉ, `aravum urum um puli~um eṇkum veṇkōṭṭiyāṉai ~um eṉṟu ivaṟṟatu ētamuṭaittu;ēṟṟiḻivuṭaittāya aruvaraiyiṭattu oru vēl tuṇaiyāka nīrāriruḷ naṭunāḷvaravu āṟṟunīrmaiyaḷō?' eṉṉum.eṉpatukēṭṭa talaimakaṉ āṟṟuvāṉ āyiṉ, varaintu eytum;āṟṟāṉ āyiṉ iṟantupaṭum eṉa+ karuti, iṟantupāṭṭuaccattiṉāl iravukkuṟi nērum; nērntāḷ talaimakaṟku,`niṉṉāṭṭār eṉṉa pūviṉar? eṉṉa cāntiṉar? eṉṉamarattiṉkīḻ viḷaiyāṭupa?' eṉṉum. atu kēṭṭu+ talaimakaṉ,`muṉ= ellām eṉakku maṟuttāḷ aṉṟu* ē, maṟuttāḷ itucolliṟṟu oru kāraṇam nōkki' eṉa uṇarntu, tāṉum,`niṉṉāṭṭār eṉṉa pūviṉar? eṉṉa cāntiṉar? eṉṉamarattiṉkīḻ viḷaiyāṭupa?' eṉṉum. eṉṟakkāl tōḻi,`kāntaḷum vēṅkai ~um cūṭutum, cantaṉa+ cāntu //


{{iṟai: Page 111}}


// pūcutum, vēṅkaimarattiṉkīḻ viḷaiyāṭutum' eṉṉum;ataṟku+ ceyyuḷ:

((kuṟiyiṭam^ kūṟal))

Pāṇṭik Kōvai: PK161

Pāṇṭik Kōvai: PK162

{{C URAI}} kuṟiñcinilamākaiyāṉ ivvakai collum. allāta nilattiṟkumavaṟṟiṟku+ takkavāṟu* ē collum. ivvakai colla, `okkum,"ivai ceytuvantu niṉmiṉ" eṉṟatu pōlum' eṉa uṇarntu,piṟṟai ñāṉṟu a+ pū+ koṇṭu cūṭi, a+ cāntu pūci, ammarattiṉkīḻ viḷaiyāṭaṟ kuṟiceytu niṟkum; niṉṟaviṭattuavaṉatu varavu uṇarntu tōḻi collum; ataṟku+ ceyyuḷ:

((varavuṇarntu varaital))

Pāṇṭik Kōvai: PK163

Pāṇṭik Kōvai: PK163bis

{{C URAI}} ivvāṟu talaimakaṉatu varavuṇarntu, tōḻi, `kuvaḷaialarntaṉavēṟ kāṇpām, pantar mullai arumpiṉavēṟ kāṇpām'eṉa+ colli+, talaimakaḷai+ koṇṭupōtarum; ataṟku+ceyyuḷ:


{{iṟai: Page 112}}


((kuṟiyiṭattu+ koṇṭucēṟal))

Pāṇṭik Kōvai: PK165

Pāṇṭik Kōvai: PK165bis

{{C URAI}} eṉṟu talaimakaḷai+ koṇṭupōntu a+ kuṟiyiṭam pukuntu,pakaṟkuṟiyiṉkaṇ nīṅkiṉavāṟu* ē nīṅka+, taṉiyaḷāyniṉṟatalaimakaḷai etirppaṭṭu+ puṇarum; puṇarcciyiṟutikkaṇtōḻi talaimakaḷai+ koṇṭupōtarum. iḵtu iravukkuṟi~āmāṟu.

kuṟi iraviṉ um pakaliṉ um eṉṉātu, `eṉappaṭuvatu'eṉṟatu eṟṟiṟkō eṉiṉ, kuṟi ~eṉṟaṟku+ ciṟappu* uṭaiyatueṉṟavāṟu.

{{C CITA}}
`vaṇṭu* um tumpi ~um varikkaṭai+ piracam um
koṇṭu puṇar narampu* eṉṟu muraṉṟu'.

{{C URAI}} aintu vāyilāṉ um^ koḷḷappaṭum^ tuppuraviṉai+taṉṉakattu* uṭaittu* āy+, palvakaippaṭṭa maraṅkaḷāṉumpolivu* uṭaittāy+, puṟattār akattārai+ kāṇpatu* aritu*āy, akattār puṟattārai+ kāṇpatu* eḷitu* āy, viḻaivuviṭutta viḻumiyōrai ~um viḻaivu tōṟṟuvikkum paṇpiṟṟueṉpataṟku+ collappaṭṭatu eṉpatu. aḵtu* ē ~eṉiṉ,aṟiyakkiḷakkappaṭṭa iṭam eṉṉātu, `kiḷanta iṭam' eṉṟatueṟṟiṟkō eṉiṉ, viṉaiccoṟkaḷ nāṉku vikaṟpam uṭaiyaeṉṟaṟku; yāvai av vikaṟpam eṉiṉ, karuttaṉ ētukkaruttaṉkaruvikkaruttaṉ karumakkaruttaṉ eṉa ivai; avaṟṟuḷ,

karuttaṉ eṉpatu -- taccaṉ eṭutta māṭam, kollaṉ ceytavāḷ;

ētu+ karuttaṉ eṉpatu -- ēviṉāṉai+ karuttāvāka+ceyvatu; aracar toṭṭa kuḷam, aracar eṭutta tēvakulam,ittoṭakkattaṉa;


{{iṟai: Page 113}}


iṉi+, karuvi+ karuttaṉ eṉpatu -- vāḷ eṟiyum, curikaikuṟṟum, immiṭā nāṟkuṟuṇi arici+ cōṟu aṭum eṉaittoṭakkattaṉa;

iṉi+, karuma+-karuttaṉ eṉpatu -- tiṇṇai meḻukiṟṟu,kalam^ kaḻuviṟṟu, maram^ kuṟaittatu eṉṟu colluvatu.

`aṟiya+ kiḷanta iṭam' eṉṉum a+ col karumakkaruttaṉāy ilakkaṇam uṇṭu* ō eṉiṉ, uṇṭu;

`ceyappaṭu poruḷai+ ceytatu pōla+
toḻiṟpaṭa+ kiḷattal um vaḻakku* iyal marapu* ē'.
(([viṉaiyiyal-49]))

eṉpatu.

aḵtu* ē ~eṉiṉ, kuṟi ~eṉappaṭuva eṉṟu* ākātu* ēcūttiram^ ceyaṟpālatu; eṉṉai, iravukkuṟi pakaṟkuṟi eṉṟuiraṇṭu collukiṉṟamaiyiṉ. aḵtu* aṉṟu iṭam eṉṉum orumainōkki+ `kuṟi ~eṉappaṭuvatu' eṉṟār eṉpatu.

{S IA_19}

iravu+ kuṟi ~ē ilvarai ikavātu.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, mēṟcūttirattuḷ+ kuṟiiraṇṭeṉṟār, avaṟṟuḷ iravukkuṟi nikaḻumiṭam uṇarttutalnutaliṟṟu. itaṉ poruḷ: iravu+ kuṟi eṉpatu -- iraviṉkaṇ+ kuṟiyiṭameṉṟavāṟu; ilvarai ikavātu eṉpatu -- illiṭattaiviṭṭunīṅkātu eṉṟavāṟu.

eṉa ~ē, puṟattu* aṉṟu eṉṟavāṟu* ām.

`iravu+ kuṟi ~ē ilvarai ikavātu*
uṇara uṇartatta uraiyiṉāṉa'.

eṉṟār piṟarum eṉakkoḷka.

iraviṉkaṭkuṟi ilvarai ikavātu eṉa+, pakaṟkuṟiivvarai ikakkum eṉpatu colliṉār; eṉṉai, irāppuḷ uṇṇāeṉṟārkku, pakaṟpuḷ uṇṇum eṉpatu muṭintatu. iṉi,irākkuṟi ~eṉṟu ākaṟpālatu iravukkuṟi ~eṉṟu* āyiṟṟu+ceyyuḷ ākalāṉ.


{{iṟai: Page 114}}


eṉṉai,

`kuṟiyataṉ iṟuti+ ciṉaikeṭa ukaram
aṟiya varutal ceyyuḷuḷ urittu* ē'.
(([uyirmayaṅkiyal-32]))

eṉṟār ākaliṉ.

{S IA_20}

pakaṟkuṟi tāṉ ē ikappiṉum varaiyār

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, pakaṟkuṟiyiṭam uṇarttutalnutaliṟṟu.

itaṉ poruḷ: pakaṟkuṟi tāṉ ē eṉpatu --pakaṟkuṟiyiṭam^ tāṉ eṉṟavāṟu; ikappiṉum varaiyār eṉpatu-- ikantupaṭiṉum kuṟṟam^ kūṟār eṉṟavāṟu.

ikattal eṉpatu oṉṟiṉ iṟattal eṉṟavāṟu. ikattaleṉiṉum iṟattal eṉiṉum okkum; oṉṟiṉ iṟattal eṉpatupalavātal eṉṟavāṟu.

oru ñāṉṟu vēṅkai+ potumpiṉuḷ ām; oru ñāṉṟu kōṅkampotumpiṉuḷ ām, kuṟiñcinilam āyiṉ.

oru ñāṉṟu puṉṉaiyam^ kāṉaluḷ ām; oru ñāṉṟukaitaiyam^ kāṉaluḷ ām, neytaṉilam āyiṉ.

ivvakai ēṉainilattiṟkum okkumāṟu aṟintu uraikka.

`pakal+ kuṟippu* uṇarvukaḷ pala ~ākum= ē'. eṉṟārākaliṉ.

`ikappiṉum varaiyār' eṉṟa ummaiyāl, pakaṟkuṟi ~umoṉṟu* ākal ē valiyuṭaittu; eṉṉai ~eṉiṉ, taṅkuṟaimuṭittaṟporuṭṭu oru poḻil akattu* ē koṇṭuceṉṟuviḷaiyāṭum āyaṅkaḷ um taṉvaḻiya ākalāṉ eṉpatu.

iṉi, yār aṟivār, paṇṭu pōlātu ipparuvam orukāṉalakattu* ē koṇṭupukukiṉṟāḷ eṉṟu karutuvārkku,aṟintu pala poḻiliṉuḷ= um pukutaliṟ pala poḻil āka ~umpeṟum.


{{iṟai: Page 115}}


{S IA_21}

iravu maṉai ikanta kuṟiyiṭattu* allatu
kiḻavōṟ cērtal kiḻattikku* illai.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, iravu+ kuṟi vakukkappaṭṭaiṭam vēṟupāṭu* uṭaiyatu kaṇṭu, av vēṟupāṭu uṇarttutalnutaliṟṟu.

mēl, `iravu+ kuṟi ilvarai ikavātu' eṉa, ilvarai~akattatu* aṉṟu* eṉiṟ cārāṉ. avaṟṟuḷ= um iravu+ kuṟi~ātal ceṉṟatu; ceṉṟataṉai nīkkiyavāṟu.

itaṉ poruḷ: iravu maṉai ikanta eṉpatu -- iraviṉ kaṇmaṉaiyakattu nīṅkiya eṉṟavāṟu; kuṟiyiṭattu allatueṉpatu -- kuṟikkappaṭṭa iṭattu* allatu eṉṟavāṟu;kiḻavōṟ cērtal kiḻattikku illai eṉpatu -- talaimakaṉ+cērtal talaimakaṭku illai eṉṟavāṟu.

eṉa ~ē, ilvaraippakattu* ē āka eṉpatūum,maṉaiyakattu ākaṟka eṉpatūum uṇarappaṭṭatu. aṭṭil,koṭṭakāram, paṇṭaṭacālai, kūṭakāram, paḷḷiyampalam,urimaiyiṭam, kūttappaḷḷi eṉa ivaṟṟuḷ nīṅki+, ceykuṉṟu*um, iḷamarakkā ~um, pūmpantar um, viḷaiyāṭiṭam um,avaṟṟai+ cārntaṉavaṟṟuḷ= um piṟavaṟṟuḷ= um ākaeṉṟavāṟu. eṉa ~ē, pakaṟkuṟiyiṭam pōla vēṟupaṭṭatuākaṟka iraviṟkuṟiyiṭam eṉṟavāṟu. aḵtu* ē ~eṉiṉ,maṉaiyakattu āka aḻivatu* uṇṭu* ō eṉiṉ, kuravarkaḷuṟaiyum iṭam ātaliṉ teyvattāṉam eṉṟu karutappaṭum.allatūum, puka ~um pōka ~um arumai ~uṭaimaiyāṉum ākātueṉpatu; eṉṟārkku+ ceyyuḷ:

{{C CITA}}
`vāla maṉaiyakattu+ cārntāṉ talaimakaṉ'.

{{C URAI}} eṉpatupaṭa vantaṉa eṉiṉ, avai akam alla, akappuṟattu* ēaṭaṅkum eṉpatu.

{{C CITA}}
`iravu+ kuṟi ~oṉṟu* eytum atu ~ē
maṉaiyōr kiḷavi kēṭkum iṭattu+
celavu varavu* illā+ toḻiliṟṟu* āki
maṉai ~iṟantu* ellaiyiṉ māṇpu* uṭaittu* ākum
akappuṟam āyiṉ maṟutalai+ paṭum ē'.

{{C URAI}} eṉṟār piṟar um eṉa+ koḷka.


{{iṟai: Page 116}}


{S IA_22}

ampal um alarum^ kaḷavu.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, kaḷavoḻukkiṉatuneṭuṅkāla+ celaviṉkaṇ ivarkku nikaḻum uḷḷanikaḻcciiṉṉatu eṉṟu uṇarttutal nutaliṟṟu.

itaṉ poruḷ: ampal um alarum kaḷavu eṉpatu --avviraṇṭum nikaḻntaṉa eṉpatu tām aṟiyiṉ allatu yāvar umaṟivār illai; iṉmaiyiṉ, avai kaḷavu eṉṟavāṟu; kaḷavueṉpatu, ceytār ē aṟintu maṟṟoruvar aṟiyātatu* ākalāṉeṉpatu.

ampal eṉpatu mukiḻmukiḻttal
alar eṉpatu kol nikaḻtal;
ampal eṉpatu col nikaḻtal,
alar eṉpatu il aṟital;
ampal eṉpatu il aṟital,
alar eṉpatu ayal aṟital;
ampal eṉpatu ayal aṟital,
alar eṉpatu cēri aṟital;
ampal eṉpatu cēri aṟital,
alar eṉpatu ūr aṟital;
ampal eṉpatu ūr aṟital,
alar eṉpatu nāṭu aṟital;
ampal eṉpatu nāṭu aṟital,
alar eṉpatu tēcam aṟital.

atu poruntātu; eṉṉai, ampal eṉappaṭṭatu* ē alar um,alar eṉappaṭṭatu* ē ampal um āyiṉa. iḵtu ampaṟkuilakkaṇam, iḵtu alarukku ilakkaṇam eṉṟu vicēṭam^kāṭṭiṟṟilar; ivai iraṇṭāl tammuḷ vēṟṟumai peṟappaṭumākalāṉ eṉpatu.

maṟṟu eṉṉō eṉiṉ, ampal eṉpatu col nikaḻātu* ēmukiḻmukiḻttu+ colluvatu* āyiṟṟu; iṉṉatiṉ kaṇṇatueṉpatu aṟiyal ākātu eṉpatu.

alar eṉpatu iṉṉāṉōṭu iṉṉāḷiṭai itu pōlum paṭṭateṉaviḷaṅka+ colli niṟpatu.


{{iṟai: Page 117}}


ampal eṉpatu, perumpōtu* āy+ ciṟitu niṟka alar um eṉaniṟpatu.

alar eṉpatu, a+ perumpōtu tātu* um alli ~umveḷippaṭa malarntāṟpōla niṟkum nilaimai ~eṉa vēṟṟumaicollappaṭṭatu* ām.

tām neṭuṅkālam iv= oḻukkattai oḻukiṉār ātalāṉ, vēṟuniṉṟu tam^ karumam ucāvuvārai uṇarntu, i+ taṉmaittuivar ārāyvatu itu pōlum eṉṟu karutupa. tam maṉattuorukōṭṭam uṭaiyār appeṟṟi ~ē karutuvatu ulakattu+taṉmai; iv= oḻukkam piṟarkku+ pulaṉ ākātu* aṉṟu* ē,teyvattiṉāṉ āyatu* ākalāṉ.

ampal um alar um evviṭattu nikaḻum ō eṉiṉ, kāppu+kaimikkaviṭattu nikaḻum eṉpatu. kaḷaviṉatuneṭuṅkālattukkaṇ iv= oḻukkam veḷippaṭum^ kollō eṉṉumayirppiṉāṉ nikaḻum eṉpatu. `aṅṅaṉam ayirtta ayirppiṉāṟkaḷavu* oḻukkam oḻintuniṉṟa nilaimai kaṟpu eṉṟukoḷḷuvēṉ āyiṉ, varaintu pukuntatu* iṉmaiyiṉ+ kaṟpu eṉalum ākātu; kaḷaviṉ akattu* eṉṟu koḷḷuvēṉ āyiṉ, oḻukkamnikaḻkiṉṟu* iṉmaiyiṉ+ kaḷavu eṉal um ākātu; eṉṉai kollōitaṉai orupāṟ cārttumāṟu?' eṉṟu aiyappaṭṭu niṉṟamāṇākkaṟku, ampal um alar um eṉṟu niṉṟa nilaimaiyai+kaḷaviṉpāl ē koḷka eṉpatu. itu poruntātu.

eṉṉai,

`tantai tāy ē taṉṉaiyar eṉṟāṅku
aṉṉavar aṟiya+ paṇpu* ākum= ē'.
(([iṟaiyaṉār-26]))

eṉṟamaiyiṉ. ivar aṟiyāta muṉ= ellām^ kaḷavu* eṉpatupōtum eṉpatu.

{S IA_23}

veḷippaṭṭa piṉṟai ~um uriya kiḷavi.

{{C URAI}} eṉ ^nutaliṟṟu* ō eṉiṉ, ampal um alarum āyiṟṟu* eṉṟuuḷḷattu veḷippaṭṭa piṉṟai nikaḻaṟpālatu uṇarttutalnutaliṟṟu.

itaṉ poruḷ: `veḷippaṭṭa piṉṟai ~um uriya kiḷavi'eṉṟār eṉiṉum, veḷippaṭṭapiṉṟai+ kiḷavi ~um uriya eṉamoḻimāṟṟi+ koḷka. kiḷavi eṉpatu, makaṭkūṟutal; //


{{iṟai: Page 118}}


// atu ~um urittu eṉa, maṟṟum oṉṟu* uṇṭu kūṟaṟpālatu;aḵtu^ yātō eṉiṉ, avaṉ uṭaṉpōkkum urittu eṉṟavāṟu.

aḵtu uriya ~āmāṟu collutum; itu palarāl umaṟiyappaṭṭatu eṉṉum^ karuttāl nikaḻkiṉṟa, talaimakaṭku*um tōḻikku* um uṭaṉē nikaḻum. iruvar um yām ē uṇarntēmeṉa+ karututalāṟ katumeṉa i+ nilaimaikkaṇ variṉumvārāmai+ koḷvēṉ eṉṉum^ karuttiṉāl, paṇṭu avaṉ vantupayiṉṟa iṭattu* ē tōḻi cellum; cella+, tōḻi, taṉetirppaṭṭa talaimakaṉai valaṅkoṇṭu cārntu, `niṉṉāltalaiyaḷikkappaṭṭa talaiyaḷi alar āyiṟṟu, palarāl umaṟiyappaṭṭu' eṉṉum; ataṟku+ ceyyuḷ:

((alar aṟivuṟuttal))

Pāṇṭik Kōvai: PK 165A

Pāṇṭik Kōvai: PK 165Abis

{{C CITA}}
`aṟintōr aṟaṉ ilar eṉṟalar ciṟanta
iṉ= uyir kaḻiyiṉum naṉi ~iṉṉām ē
puṉṉaiyam^ kāṉal+ puṇar kuṟi vāytta
piṉṉīr ōtiyeṉ tōḻikku* aṉṉō
paṭu maṇi yāṉai+ pacum pūṇ cōḻar
koṭi nuṭaṅku maṟukiṉ ārkkāṭṭu* āṅkaṭ
kaḷ= uṭai+ taṭaviṟ puḷ= olittu* ōvā+
tēr vaḻaṅku teruviṉ aṉṉa
kauvai ākiṉṟatu* aiya niṉ aruḷ ē'.
(([naṟṟiṇai-227]))

{{C URAI}} itu colli+, piṉṉum, `nī itu pukutaruntuṇai ~um ivvāṟuoḻukuvāy āyiṉāy, aṟaṉ aṟiyāmaiyāṉ; aṟiti ~eṉṉiṉ itupukutāmai varainteytuvāy maṉṉō, allatūum, piṟarumvarainteytutaṟku mulaivilaiyoṭu pukuntu poṉ= aṇivāṉniṉṟār um uḷar' eṉa+ paṭaittu moḻintu collum; ataṟku+ceyyuḷ:


{{iṟai: Page 119}}


((makaṭpēccuraittal))

Pāṇṭik Kōvai: PK 167

Pāṇṭik Kōvai: PK 168

Pāṇṭik Kōvai: PK169

Pāṇṭik Kōvai: PK170

{{C URAI}} iṅṅaṉam um^ collum:

((poṉṉaṇivuraittal))

Pāṇṭik Kōvai: PK171

Pāṇṭik Kōvai: PK172

{{C URAI}} iṅṅaṉam^ collappaṭṭa talaimakaṉ, `eṉṉāṟ ceyyappaṭṭatueṉṉō'? eṉṉum. eṉa+, tōḻi, `eṉṉai viṉavaṟpālaiyallai, nīitaṟku+ takkavāṟu aṟintu ceyaṟpālai' eṉṉum eṉpatu.

`nuṇ= aṟivu* uṭaiyōr nūloṭu paḻakiṉum
peṇ= aṟivu* eṉpatu perum pētaimaittu* ē'.

eṉpatu* ākalāṉ, `nī oru poruḷai vikaṟpittuaṟiyuntuṇai, yāṉ aṟiyumāṟu* illai piṟa; allatūum, yāmkuṟṟēval% //


{{iṟai: Page 120}}


// makaḷir, nīr ēyiṉavāṟu oḻukuvatu* allatu, "itu koṇṭuitu ceymiṉ" eṉṟaṟku+ takkēm allēm' eṉṉum; ataṟku+ceyyuḷ:

((mulai vilai kūṟal))

Pāṇṭik Kōvai: PK 173

{{C URAI}} itu kēṭṭa talaimakaṉ, `uṭaṉkoṇṭu pōvatu tuṇintēṉeṉiṉum, niḻal um nīr um illāta aḻal veṅkāṉam āṟṟakillāḷ kollō' eṉṉum; eṉṉa, `aṉṉa veṅkāṉam eṉiṉumemperumāṭṭi nummoṭu vara+ peritum iṉiya ~ām' eṉṉum;ataṟku+ ceyyuḷ:

((ātaram^ kūṟal))

Pāṇṭik Kōvai: PK 174

Pāṇṭik Kōvai: PK 175

{{C URAI}} atu kēṭṭu, `āyiṉ, uṭaṉpōkku valittēṉ, nī itaṉai avaṭku+colla vēṇṭum' eṉa, `naṉṟu, emperumāṉ aruḷicceytatuemperumāṭṭikku uṇarttuval' eṉṟu, talaimakaṉaivalaṅkoṇṭu pōntu, talaimakaḷ uḻai+ ceṉṟu, avaḷ kuṟippu*aṟintu, `emperumāṭṭi, namperumāṉ nammai+ tammōṭuuṭaṉkoṇṭucella+ karutukiṉṟār, niṉ kuṟippu eṉṉai? eṉṉum;eṉṟaviṭattu, uṭampaṭutal um uṭampaṭātu* oḻital um eṉairaṇṭu* allatu* illai; ceṉṟu vaḻipaṭum ē ~eṉiṉ nāṇ ilaḷāyiṉāḷ ām; uṭaṉpaṭāḷ āyiṉ kaṟpu* ilaḷ āyiṉāḷ ām;iraṇṭiṉuḷ= um ettiṟattaḷ āyiṉāḷ ō eṉiṉ, nāṇu+ kaṟpueṉṉum iraṇṭu* alla ~ē avaḷkaṇ= uḷḷaṉa, avaṟṟuḷ nāṇiṟkaṟpu vali ~uṭaittu; eṉṉai vali ~uṭaiyavāṟu eṉiṉ,


{{iṟai: Page 121}}



`uyiriṉum^ ciṟantaṉṟu nāṇ ē nāṇiṉum
ceyir tīr kāṭci+ kaṟpu+ ciṟantaṉṟu'.
(([kaḷaviyal-22]))

eṉpatu* ākalāṉ, nāṇ aḻiyiṉum kaṟpu aḻiyāmainiṉaikkum; niṉaittu, uṭaṉpōkku nērntu, talai cāyttunilam^ kiḷaiyāniṟkum nilaimai itu colluvatu* ē pōṉṟatu;ataṟku+ ceyyuḷ:

((nāṇ iḻantu varuntal))

Pāṇṭik Kōvai: PK 176

{{C CITA}}
`aḷitu* ō tāṉ ē nāṇ ē nammoṭu
naṉi nīṭu* uḻantaṉṟu maṉ= ē iṉi ~ē
vāṉ pūm^ karumpiṉ ōṅku maṇal+ ciṟu ciṟai+
tīm puṉal neritara vīntu* ukkāaṅku+
tāṅkum aḷavai tāṅki+
kāmam neṟitara+ kainnillātu* ē'.
(([kuṟun.-149]))

{{C URAI}} iṉṉum itu colluvatu* ē pōṉṟatu a+ nilaimai:

{{C CITA}}
`cilar um palar um^ kaṭaikkaṇ nōkki
mūkkiṉ ucci+ cuṭṭuviral cērtti
maṟukiṉ+ peṇṭir ampal tūṟṟa+
ciṟukōl valattaṉaḷ aṉṉai alaippa
alaintaṉeṉ vāḻi tōḻi kāṉal+
putu malar tīṇṭiya pū nāṟu kurūuccuvaṟ
kaṭumā pūṇṭa neṭum^ tēr kaṭaii
naṭunāḷ varūum iyal tēr+ koṇkaṉoṭu
celavu* ayarnticiṉāl yāṉ ē
alar cumantu* oḻika ~iv aḻuṅkal ūr ē'.
(([naṟṟiṇai -- 149]))

{{C URAI}} iṅṅaṉam ivaḷ uṭaṉpaṭum. uṭaṉpaṭṭatu uṇarntu vaittu+ tāyuḻai+ cellum; tāy um makaḷatu vēṟupāṭu kaṇṭu, uṟṟatu*aṟiyātu, naṟṟiṟam paṭarntu celkiṉṟa kālam aṉṟu* ē,ākalāṉ, kaṇṭavāṟu* ē, `aṉṉāy, eṉ makaṭku iv vēṟupāṭueṟṟiṉāṉ āyiṟṟu? eṉakku+ collāy' eṉṉum. eṉa, `eṉṉālaṟiyappaṭṭatu* um^ ciṟitu uṇṭu' eṉṟu aṟattoṭuniṟkumāṟu,


{{iṟai: Page 122}}



`tōḻikku* uriyavai kōṭāy tēettu'.(([iṟaiyaṉār-14]))

eṉṟa cūttirattiṟ colli+ pōntām; avvakai aṟattoṭuniṟkum. niṟka+, cevilittāy iṉpuṟṟa maṉattaḷāy, `eṉmakaḷperitu aṟivuṭaiyaḷēkāṇ' eṉṟu, avvāṟu naṟṟāykku aṟattoṭuniṟkum. naṟṟāy um iṉpuṟṟa maṉattaḷāy+ tantaikkum taṉaiyaṉmārkkum aṟattoṭu niṟkum. niṟka, avarum avaḷatuaṟivum ācāram um kēṭṭu iṉpuṟṟa maṉattarāy+ coṉmaṟuttu+talaiyiṟaiñci niṟpar. iṅṅaṉam^ ceṉṟu māṭcippaṭṭu+kāṭṭum ē ~eṉiṉ, peritum māṭcippaṭṭu+ kāṭṭiṟṟu. kāṭṭa,`ivaḷ nīril āṟṟiṭaippōy varuntum^ kuṟai yeṉṉai?' eṉṟutalaimakaṉai+ celavaḻuṅkuvikkum; avvakaiyāṟcollumataṟku+ ceyyuḷ:

((celluntalaivaṉai+ celavaḻuṅkuvittal))

Pāṇṭik Kōvai: PK 177

{{C CITA}}
`viḷampaḻam^ kamaḻum kamam^ cūl kuḻici+
pācam^ tiṉṟa tēy kāl mattam
ney teri iyakkam veḷil mutal muḻaṅkum
vaiku pular viṭiyal mey karantu taṉ kāl
ari ~amai cilampu kaḻīi+ pal% māṇ
vari+ puṉai pantoṭu vaiiya celvōḷ
ivai kāṇtōṟum* nōvar mātō
aḷiyarō aḷiyar eṉ āyattōr eṉa
nummoṭu varavu tāṉ ayaravum
taṉ varaittu* aṉṟi ~um^ kaluḻntaṉa kaṇ= ē'.
(([naṟṟiṇai -- 12]))

{{C URAI}} itu kēṭṭa talaimakaṉ celavaḻuṅkum. aḻuṅka, `nāḷai nīrvaraintu pukutum' eṉṟu tavirttu+ peyarntutalaimakaḷuḻai vantu, `niḻal um nīrum uṭaiyavāy+ kāṉam^taṇṇiyavāṉāṟ cēṟum' eṉṟu uṭaṉpōkku aḻuṅkuvittaviṭattu+,talaimakaṉum annāḷ varaivoṭu viraintu pukuvāṉ ām. ituveḷippaṭṭa piṉṟai+ kiḷavi ~um uriyavāyiṉavāṟu.

iṉi, ummaiyāl, uṭaṉpōkkum urittāmāṟu: avvāṟuaṟattoṭunilai māṭcimaippaṭṭatu illai ~āyiṉ,iravukkuṟikkaṇ talaippeyvikkumāṟu pōla+, talaimakaḷai//


{{iṟai: Page 123}}


// muṟpaṭuttu uṭaṉpōkka māṭcippaṭum; paṭuttu, ōmpaṭaicollum; ataṟku+ ceyyuḷ:

((ōmpaṭutturaittal))

Pāṇṭik Kōvai: PK 178

Pāṇṭik Kōvai: PK 179

{{C CITA}}
`aṇṇāntu* ēntiya vaṉa mulai taḷariṉum
poṉ ^nēr mēṉi maṇiyiṉ tāḻnta
naṉ ^neṭum^ kūntal naraiyoṭu muṭippiṉum
nīttal ōmpumati pū+ kēḻ ūra
iṉ kaṭum^ kaḷḷiṉ iḻai ~aṇi neṭum^ tēr+
koṟṟa+ cōḻar koṅkar+ paṇīiyar
veṇkōṭṭu^ yāṉai+ pēer kiḻavōṉ
paḻaiyaṉ vēl vāyttaṉṉa niṉ
piḻaiyā naṉmoḻi tēṟiya ivaṭku* ē'.
(([naṟṟiṇai-10]))

`peru naṉṟu* āṟṟiṉ+ pēṇār um uḷar ē
oru naṉṟu* uṭaiyaḷ āyiṉum puri māṇṭu
pulavi tīra aḷimati ilai kavarpu*
āṭu* amai oḻukiya taṇ ^naṟum cāral
meṉṉaṭai maraiyā tuñcum
naṉ malai nāṭa niṉ= alatu* ilaḷ ē'.
(([kuṟun-115]))

`naṉaimutir ñāḻal ciṉai maruḷ tiraḷ vī
neytal mā malar+ peyta pōla
ūtai tūṟṟum uravunīr+ cērppa
tāy uṭaṉṟu* alaikkum^ kālai ~um vāyviṭṭu
aṉṉāy eṉṉum^ kuḻavi pōla
iṉṉā ceyiṉum iṉitu talaiyaḷippiṉum
niṉ varaippiṉaḷ eṉ tōḻi
taṉ= uṟu viḻumam kaḷaiñar ō ilaḷ ē'.
(([kuṟun-397]))


{{iṟai: Page 124}}



`ivaḷ ē niṉ= alatu* ilaḷ ē yāy um
kuvaḷai uṇkaṇ ivaḷ alatu* ilaḷ ē
yāṉ um āyiṭaiyēṉ ē
māmalai nāṭa maṟavātīmē'.

ivvakai ōmpaṭuttu+ tāṉ tavirum eṉṟavāṟu.

tāṉ tavirvatō ceyaṟpālatu? pōkāḷō? eṉiṉ, taṉatuvaruttattiṟku+ kavaṉṟu pōkātāḷallaḷ, itaṉai+ paṇpākauraittaṟporuṭṭu+ tavirum eṉpatu. cevilittāykku uraittāḷaṉṟu* ē, avaḷ ataṉai+ paṇpāka uraiyāḷō eṉiṉ, ivaḷcolliyatu teḷiyumāṟu cevilittāy colliyatu teḷiyāreṉṟavāṟu; eṉṉai eppoḻutum^ kaiviṭāta marapiṉaḷ ākalāṉeṉpatu.

iṉi+, talaimakaḷai+ talaimakaṉ āṟṟuvittu+ koṇṭuceṉṟataṟku+ ceyyuḷ:

((mellam^ koṇṭēkal))

Pāṇṭik Kōvai: PK 180

Pāṇṭik Kōvai: PK 181

{{C CITA}}
`aḻivilar muyalum ārva mākkaḷ
vaḻipaṭu teyvam^ kaṭ kaṇṭāaṅku
alamaral varuttam tīra yāḻa niṉ
nilameṉ paṇaittōḷ eytiṉam ākaliṟ
porippūm puṉkiṉ eḻiṟṟakai oṇmuṟi
cuṇaṅkaṇi vaṉamulai aṇaṅkukoḷa+ timiri
niḻalkāṇ tōṟum neṭiya vaiki
maṇalkāṇ tōṟum vaṇṭal taii
varuntātu* ēkumati vāl eyiṟṟōy ē
mānaṉai koḻuti makiḻkuyil ālum
naṟuntaṇ poḻila kāṉam
kuṟum pal ūra yām^ cellum āṟu* ē'.
(([naṟṟiṇai 9]))


{{iṟai: Page 125}}


{{C URAI}} eṉa+ talaimakaḷai+ taṉ āyattōṭu* um^ celvāḷpōla+koṇṭucellum. avvakai pōvārai iṭaiccurattu+ kaṇṭārcolliyataṟku+ ceyyuḷ:

((neṟivilakki+ kūṟal))

Pāṇṭik Kōvai: PK 182

Pāṇṭik Kōvai: PK 183

{{C CITA}}
`em= ūr allatu* ūr naṇittu* illai
vem muraṭ celvaṉ katir um ūḻttaṉaṉ
cērntaṉai ceṉmō pūm^ tār mārpa
iḷaiyaḷ melliyaḷ maṭantai
ariya cēya peruṅkal āṟu* ē'.
(([aiṅkuṟunūṟu, iṇaippu-5]))

{{C URAI}} iṉṉum iṭaiccurattu+ kaṇṭār ivvāṟu* um^ collupa:

((nakaraṇimai kūṟal))

Pāṇṭik Kōvai: PK 184

{{C URAI}} piṟṟaiñāṉṟu makaḷatu pōkku uṇarntu cevili mayaṅki+periyatōr kavalaiyaḷāy, `nerunalai ivai ceytatu itukarutippōlum' eṉṉum; ataṟku+ ceyyuḷ:

((kavaṉṟuraittal))

Pāṇṭik Kōvai: PK185


{{iṟai: Page 126}}


{{C CITA}}
`peyarttaṉeṉ muyaṅka yāṉ viyarttaṉeṉ eṉṟaṉaḷ
iṉi ~aṟintēṉ atu tuṉi ~ākutal ē
kaḻal toṭi ~āay maḻai tavaḻ potiyiṉ
vēṅkai ~um kāntaḷ um nāṟi
āmpal malariṉum tāṉ taṇṇiyaḷ ē'.
(([kuṟun-84]))

{{C URAI}} eṉṟu, piṉṉum^ kavaṉṟu āṟṟāḷ āy, `ivvakaippaṭṭa kāṉamivvakaippaṭṭāḷ evvakai celluṅkollō?' eṉṉum; ataṟku+ceyyuḷ:

((curamniṉaintiraṅkal))

Pāṇṭik Kōvai: PK 186

{{C URAI}} `ivvakai melliyavākiya aṭi ivvakai veyyavākiya kāṉamevvakai ceṉṟaṉakollō' eṉṉum; ataṟku+ ceyyuḷ:

((aṭiniṉaintiraṅkal))

Pāṇṭik Kōvai: PK 187

{{C URAI}} iṉi+, cevili piṉceṉṟāḷ curattiṭai+ kuraviṉoṭu pulampi+colliyataṟku+ ceyyuḷ:

((kuravoṭu varuntal))

Pāṇṭik Kōvai: PK 188

Pāṇṭik Kōvai: PK 189

Pāṇṭik Kōvai: PK 190


{{iṟai: Page 127}}


{{C URAI}} curattiṭai+ cellum^ talaimakaṉai ~um talaimakaḷai ~umkaṇṭu etirvarukiṉṟār, `yār kol ivvāṟu pōntār'? eṉa+colliyataṟku+ ceyyuḷ:

((curattiṭaikkaṇṭōr kuṟippoṭukūṟal))

Pāṇṭik Kōvai: PK 191

{{C CITA}}
`villōṉ kālaṉa kaḻal ē toṭiyōḷ
mellaṭi mēla ~um cilampu* ē nallōr
yār kol aḷiyar tām ē āriyar
kayiṟu* āṭu paṟaiyiṟ kāl pora+ kalaṅki
vākai veṇṇeṟṟu* olikkum
vēypayil aḻuvam muṉṉiyōr ē'.
(([kuṟun-7]))

{{C URAI}} iṉi+, cevili etirvarukiṉṟa pārppārai+ kaṇṭuviṉāyataṟku+ ceyyuḷ: vētiyarai viṉātal

Pāṇṭik Kōvai: PK 192

Pāṇṭik Kōvai: PK 193

{{C URAI}} curattiṭai+ cellāniṉṟa talaimakaḷ niṉṟa cūḻal um,talaimakaṉ eyta vēḻam um kaṇṭu cevili colliyataṟku+ceyyuḷ:

((viyanturaittal))

Pāṇṭik Kōvai: PK 194


{{iṟai: Page 128}}


Pāṇṭik Kōvai: PK 195

{{C URAI}} piṉceṉṟa cevilittāy etirvaruvāraikkaṇṭu viṉava,avviṉavappaṭṭār talaimakaḷai ~um talaimakaṉai ~umiṉṉatōriṭam cērvarkaḷ eṉṉumataṟku+ ceyyuḷ:

((aḻuṅkutāykkuraittal))

Pāṇṭik Kōvai: PK196

Pāṇṭik Kōvai: PK197

{{C URAI}} iṭaiccurattu+ pulampum^ ceviliyai etirvaruvār kaṇṭuteruṭṭiyataṟku+ ceyyuḷ:

((ulakiyalpuraittal))

Pāṇṭik Kōvai: PK198

Pāṇṭik Kōvai: PK199

Pāṇṭik Kōvai: PK200

{{C CITA}}
`eṟittaru katir tāṅki ~ēntiya kuṭai nīḻal
uṟittāḻnta karakam um urai cāṉṟa mukkōl um
neṟippaṭa+ cuval acaii vēṟu* ōrā neñcattu+
kuṟippu* ēval ceyal mālai+ koḷai naṭai antaṇīr


{{iṟai: Page 129}}



vev= iṭai+ celal mālai oḻukkattīr iv= iṭai
eṉ makaḷ orutti ~um piṟaḷ makaṉ oruvaṉ um
tammuḷ ē puṇarnta tām aṟi puṇarcciyar
aṉṉār iruvarai+ kāṇirō peruma!
kāṇēm allēm kaṇṭaṉam kaṭattiṭai
āṇ eḻil aṇṇalōṭu* arum^ curam* muṉṉiya
māṇ iḻai maṭavaral tāyir nīr pōṟir;

pala ~uṟu naṟum^ cāntam paṭuppavarkku* allatai
malaiyuḷ ē piṟappiṉum malaikku* avai tām eṉ ceyyum
niṉaiyuṅkāl num makaḷ numakku* um āṅku* aṉaiyaḷ ē;

cīr keḻu veṇ muttam aṇipavarkku* allatai
nīruḷ ē piṟappiṉum nīrkku* avai tām eṉ ceyyum
tēruṅkāl num makaḷ numakku* um āṅku* aṉaiyaḷ ē;

ēḻ puṇar iṉ= icai muralpavarkku* allatai
yāḻuḷ ē piṟappiṉum yāḻkku* avai tām eṉ ceyyum
cūḻuṅkāl num makaḷ numakku* um āṅku* aṉaiyaḷ ē;

eṉa ~āṅku,
iṟanta kaṟpiṉāṭku* evvam paṭaraṉmiṉ
ciṟantāṉai vaḻipaṭīi+ ceṉṟaṉaḷ
aṟam^ talaipiriyā āṟu* um* maṟṟu* atu ~ē'.
(([kali. pālai -- 9])).

{{C URAI}} cevili curattiṭaiccellātu, maṉaiyakattiliruntu collumeṉpārumuḷar; atu poruntumāṟṟiṉ aṟintukoḷka. allatūum,āṅṅaṉam puṇarntu uṭaṉpōy+ cila nāṭkaḻinta piṉṉai.

{{C CITA}}
`aṟattoṭu nilaiyiṉ aḵtu* aṟintirunta
ciṟappu* uṭai marapiṉ teyvam aṉṉa
iru perum^ kuravaroṭu poruvil āṟṟal
taṉṉaiyar tammai+ cālpuṭai marapiṉ
maṉṉiya ciṟappiṉ matiyōr tēṟṟa
atu paṇpu* ātal vitiyuḷi teruṇṭapiṉ
mīṇṭu vantu viyanakar virumpa
māṇ ^taku ciṟappiṉ varainteytum eṉpa'.

{{C URAI}} avvakai maṟittu vārāniṉṟāḷ curattu* iṭai muṉṉuṟa+celvārai, `eṉ āyattārkku eṉatu varaviṉai+ collumiṉ'eṉṉum; ataṟku+ ceyyuḷ:


{{iṟai: Page 130}}


((vaḻi+ celvōrai varavu* uraimiṉ eṉṟal))

Pāṇṭik Kōvai: PK 201

Pāṇṭik Kōvai: PK 202

{{C CITA}}
`kaviḻmayir eruttiṟ cennāy ēṟṟai
kuruḷai+ paṉṟi koḷḷātu kaḻiyum
curanaṉi vārā niṉṟaṉaḷ eṉpatu
muṉṉuṟa viraintaṉir uraimiṉ
iṉṉakai muṟuvaleṉ āyattōrku* ē'.
(([aiṅkuṟu-397]))

{{C URAI}} allatūum, makaḷ varukiṉṟāḷ eṉa+ kēṭṭa tāy, `namneṭunakarkku* ē koṇṭu varumō? taṉ kaṭimaṉaikku* ēkoṇṭupōmō?' eṉa, avaṉ kuṟippu* aṟitaṟku vēlaṉai+kūviyaṟiyum; ataṟku+ ceyyuḷ:

((vēlaṉai viṉātal))

Pāṇṭik Kōvai: PK 203

Pāṇṭik Kōvai: PK 204

{{C CITA}}
`arum^ curam iṟanta eṉ perum^ tōḷ kuṟumakaḷ
tiruntu vēl viṭalaiyoṭu varum eṉa+ tāy ē
puṉai māṇ iñci pūval ūṭṭi
maṉai maṇal aṭuttu mālai nāṟṟi
uvantu* iṉitu* ayarum eṉpa yāṉ um
māṉ piṇai nōkkiṉ maṭa nallāḷai
īṉṟa naṭpiṟku* aruḷāṉ āyiṉum
iṉ ^nakai muṟuval ēḻaiyai+ pal% ^nāḷ
kūntal vāri nucuppu* ivarntu* ōmpiya


{{iṟai: Page 131}}



kalampuṉai utaviyō uṭaiyēṉ maṉ= ē
aḵtu* aṟikiṟpiṉ ō naṉṟu maṉ+ ^tilla
aṟuvai tōyum oru perum^ kuṭumi+
ciṟu pai nāṟṟiya paḵṟalai+ karuṅkōl
ākuvatu* aṟiyum mutuvāy vēla
kūṟuka mātō kaḻaṅkiṉ tiṭpam
māṟā arumpaṉi kaluḻum kaṅkul
āṉātu tuyarum em kaṇ= iṉitu paṭīiyar
em maṉai muntuṟa+ tarum ō
tam maṉai uykkum ō yātu* avaṉ kuṟippu* ē'.
(([akam-195]))

{{C URAI}} iṅṅaṉam pukuntu peyarnta piṉṟai+ talaimakaṉ taṉ akattu*ē vatuvai+ kaliyāṇam^ ceyvāṉ eṭuttukkoṇṭāṉ eṉpatu kēṭṭanaṟṟāy, `oḻinta kaliyāṇam^ ceyyiṉum nam= akattu* ēvatuvai+ kaliyāṇam^ ceyvāṉ nērum^ kollō kāḷaiyai+payantāḷ' eṉṉum; ataṟku+ ceyyuḷ:

((naṟṟāy maṇaṉayar vēṭkaiyiṟ ceviliyaiviṉātal))

Pāṇṭik Kōvai: PK 205

Pāṇṭik Kōvai: PK 206

Pāṇṭik Kōvai: PK207

{{C CITA}}
`num maṉai+ cilampu kaḻīi ayariṉum
em maṉai vatuvai nal% maṇam^ kaḻikeṉa+
colliṉ evaṉō maṟṟu* ē veṉvēl
maiyaṟa viḷaṅkiya kaḻal aṭi+
poyval kāḷaiyai īṉṟa tāykku* ē'.
(([aiṅkuṟu-399]))

{{C URAI}} eṉa+ koḷka.


{{iṟai: Page 132}}


{S IA_24}

kaḷavu veḷippaṭā muṉṉuṟa varaital
kaḷavu veḷippaṭṭa piṉṟai varaital eṉṟu
āy iraṇṭu* eṉpa varaital āṟu* ē.

{{C URAI}} eṉpatu eṉnutaliṟṟō eṉiṉ, kaḷavu,
`veḷippaṭṭa piṉṟai+ kiḷavi ~um uriya'.(([iṟaiya-23])) eṉṟamaiyāṉ, veḷippaṭṭa piṉṟai varaital muṟaimaiyāṉallatu illai eṉa+ koṇṭuniṉṟa māṇākkaṟku, maṟṟumvaraitalāṟu uṇṭu* eṉpatu uṇarttutal nutaliṟṟu.

itaṉ poruḷ: kaḷavu veḷippaṭā muṉṉuṟa varaital eṉpatu-- palarāṉum cilarāṉum aṟiyappaṭṭatu iv= oḻukkam eṉṉum^karuttu eytā muṉṉam varaital eṉṟavāṟu;

iyaṟkai+ puṇarcci puṇarnta piṉ= ē teruṇṭu varaitalum uriyaṉ,

aṅku+ teruḷāṉ āyviṭiṉ, pāṅkaṟkūṭṭam^ kūṭi+ teruṇṭuvaraital um uriyaṉ,

aṅku+ teruḷāṉ āyviṭiṉ, tōḻiyai irantupiṉṉiṉṟu avaḷtaṉaiyuṟā+ takaimai ceyya+ teruṇṭu varaital um uriyaṉ,

aṅku+ teruḷāṉ āyviṭiṉ, mati ~uṭampaṭuttu irantupiṉṉiṉṟa nilaimaikkaṇ tōḻi cēṭpaṭuppa+ teruṇṭu varaitalum uriyaṉ,

aṅku+ teruḷāṉ āyviṭiṉ, tōḻiyiṟ kūṭṭam^ kūṭiyātal,ceṟippu* aṟivuṟukkappaṭṭātal, iravukkuṟiyatu ētamkāṭṭavātal, varaivu kaṭāvappaṭṭātal teruṇṭu varaital umuriyaṉ,

ītu* ellām kaḷavu veḷippaṭā muṉṉuṟa varaitalvikaṟpam eṉa+ koḷka. iṉi, veḷippaṭṭa piṉṟai varaital vikaṟpam iṉṟu eṉa+koḷka. avaṟṟuḷ, kaḷavu veḷippaṭā muṉṉuṟa varaitalciṟappuṭaittu. itu taṉakku* ākāmaiyāl varaintamaiyiṟciṟappiṉṟu eṉa+ koḷka. itu kaḷavu veḷippāṭu aṉṟu* eṉṟumaṟuttu+ kaḷavu veḷippaṭā muṉṉuṟa varaital,aṟattoṭunilai nikaḻāmuṉ varaital eṉṟavāṟu.


{{iṟai: Page 133}}


kaḷavu veḷippaṭṭa piṉṟai varaital eṉpatu --aṟattoṭunilai nikaḻnta piṉṟai varaital eṉṟavāṟu;

kaḷavu veḷippaṭā muṉṉuṟa varaital um kaḷavuveḷippaṭṭa piṉṟai varaital um āmāṟu muṉ= ē colli+pōntām; av= urai ~ē itaṟku* um uraittukkoḷka.

eṉṟu āyiraṇṭu eṉpa varaitalāṟu eṉpatu -- eṉṟu iraṇṭuvakai eṉpar varaital muṟai eṉṟavāṟu.

{S IA_25}

paṭṭa piṉṟai varaiyā+ kiḻavaṉ
neṭṭiṭai kaḻintu poruḷvayiṉ pirital um
poruḷvayiṉ piriyātu* oruvaḻi+ taṇattal um
puraivatu* eṉpa kaṟpāl āṉa.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, aṟattoṭu nilainiṉṟa piṉṟaivarum vikaṟpam uṇarttutal nutaliṟṟu.

mēṟ cūttirattu varaiyum iṭam uṇarttiṉār,avvaraiviṟkuvarum iṭaiyīṭu ivai eṉpatu uṇarttutalnutaliṟṟu.

iṉi+, `talaimakaḷai varainteytiṉāṉallaṉ, aṟattoṭuniṉṟavāṟu* ē pirintāṉ, ākalāṉ, aṉṉāḷ kaṟpiṉāḷ ō?kaḷaviṉāḷ ō?' eṉṟa māṇākkaṟku, ivaḷ kaṟpiṉāḷ ēeṉappaṭum eṉṟavāṟu.

itaṉ poruḷ: paṭṭa piṉṟai varaiyā+ kiḻavaṉ eṉpatu --aṟattoṭu nilainiṉṟa piṉṟai varainteytāta talaimakaṉeṉṟavāṟu; neṭṭiṭai kaḻintu poruḷvayiṟ pirital um eṉpatu-- nāṭum kāṭum iṭaiyiṭṭa palkātam um nīṅki+ poruṭku+piriyum pirivum eṉṟavāṟu; poruḷvayiṟ piriyātuoruvaḻittaṇattal um eṉpatu -- poruṭku+ piriyātuōriṭattiṉaṉāy uṟaital um eṉṟavāṟu; puraivatu eṉpakaṟpāl āṉa eṉpatu -- avai poruntum kaṟpiṉāḷākaṟkueṉṟavāṟu.

aṟattoṭu nilainiṉṟamai eṉṉai talaimakaṉ aṟiyumāṟueṉiṉ, tōḻiyāl uṇarttappaṭṭu aṟiyum eṉpatu.

itaṉ karuttu, iv= iraṇṭu iṭaiyīṭṭiṉkaṇṇum talaimakaḷāṟṟāḷ āya kālattu+ tōḻaḻi āṟṟuvittal um, //


{{iṟai: Page 134}}


// āṟṟuvittu ataṉ etir moḻital um, piṟa ~um ellāmkaṟpiṉoṭu okkum eṉpatu.

i+ pirivu talaimakaḷ aṟiya+ piriyum ō eṉiṉ, aṟiya ~ēpiriyum, tōḻikku* um talaimakaṭku* um ellām uṇarttieṉpatu. avvāṟu pirintaviṭattu+ talaimakaḷ vēṟupaṭṭāḷ;vēṟupaṭa, `emperumāṉ itaṟku nallatu purivāṉ pirivāṉ;piriya, nī āṟṟāy āvatu* ō takātu' eṉṟa tōḻikku, `yāṉpiriya āṟṟēṉ āyiṉēṉ allēṉ; avar ceṉṟa kāṉattu+taṉmaiyai nōkki avarkku+ kavaṉṟu niṉaintu āṟṟēṉāyiṉēṉai ētilar ataṉai+ tiriya uṇarntār' eṉa ūr mēlvaittu+ collum; ataṟku+ ceyyuḷ:

((talaivi ūravar taṉmai kūṟal))

Pāṇṭik Kōvai: PK 208

((iyaṟpaṭa moḻital))

{{C URAI}} i+ piriviṉkaṇ= ē āṟṟāḷ āy vēṟupaṭṭa talaimakaḷaiivvāṟu* aṉṟi āṟṟuvikkal ākātu eṉa+ karuti+ talaimakaṉaiiyaṟpaḻitta tōḻikku+ talaimakaḷ iyaṟpaṭa moḻiyum;ataṟku+ ceyyuḷ:

{{C CITA}}
`tol kaviṉ tolaiya+ tōḷ nalam cāay
nalkār nīttaṉar āyiṉum nalkuvar
naṭṭaṉar vāḻi tōḻi kuṭṭuvaṉ
akappā aḻiya nūṟi+ cempiyaṉ
pakal+ ^tī vēṭṭa ñāṭpiṉum mika+ peritu
alar eḻa+ ceṉṟaṉar āyiṉum malarkavintu
mā maṭal aviḻnta kāntaḷ am^ cāraliṉ
ñālvāy+ kaḷiṟu pāntaṭ paṭṭeṉa+
tuñcā+ tuyara+ tañcu piṭi+ pūcal
neṭu varai viṭar akattu* iyampum
kaṭu māṉ pulliya kāṭu* iṟantōr ē'.
(([naṟṟiṇai-14]))

((iyaṟpaḻittal))

{{C URAI}} allatūum, neṭṭiṭai kaḻintu poruḷvayiṟ pirinta viṭattu+talaimakaḷatu āṟṟāmaikaṇṭu tōḻi talaimakaṉaiiyaṟpaḻikkum; //


{{iṟai: Page 135}}


// eṅṅaṉam iyaṟpaḻikkumō eṉiṉ, `ivaḷai iṅṅaṉam āṟṟāḷāka+ pirinta avariṉum^ koṭiya, ivaḷatu āṟṟāmai kaṇṭumataṟku nallatu puriyātu tam nāṇ iṉmaiyāṉ+ pakal ēpukuntu iraitērkiṉṟa nāṇā+ paṟavaikaḷ eṉṉum; ataṟku+ceyyuḷ:

Pāṇṭik Kōvai: PK209

{{C URAI}} eṉpatu kēṭṭa talaimakaḷ, `eṉ āṟṟāmai kaṇṭu* aṉṟu* ēivaḷ ivvakai colluvāḷ āvatu' eṉa+ taṉatu āṟṟāmainīṅkuvāḷ āvatu payaṉ. iṉi, oruvaḻittaṇantaviṭattu+ talaimakaḷ vēṟupaṭa`ivvakaippaṭṭa nilattil talaimakaṉ nammai+ tuṟavāṉ, nīeṟṟiṟku āṟṟāyākiṉṟāy?' eṉa+ tōḻi colliyataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK210

{{C CITA}}
`kuḻalicaiya vaṇṭiṉaṅkaḷ kōḻilaiya ceṅkāntaṭkulaimēṟ pāya
aḻaleriyiṉ mūḻkiṉavāl antō aḷiyaveṉ ṟayalvāḻ manti
kaluḻvaṉapōl neñcacaintu kallaruvi tūum
niḻalvarai naṉṉāṭaṉ nīppaṉō allaṉ'.

{{C URAI}} eṉa+ koḷka.

{S IA_26}

veḷippaṭai tāṉ ē virikkum kālai+
tantai tāy ē taṉṉaiyar eṉṟāṅku
aṉṉavar aṟiya+ paṇpu* ākum= ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, mēl veḷippaṭai ~ē colli+pōntār, av veḷippaṭai ivai ~eṉpatu uṇarttutalnutaliṟṟu.

itaṉ poruḷ: veḷippaṭai tāṉ ē eṉpatu -- kaḷavuveḷippaṭai tāṉ ē eṉṟavāṟu; virikkuṅkālai eṉpatu -- //


{{iṟai: Page 136}}


// virittu uṇarttum iṭattu eṉṟavāṟu; tantai tāy ētaṉṉaiyar eṉṟāṅku aṉṉavar aṟiya+ paṇpu ākum= ē eṉpatu-- tantai tāy taṉṉaiyar eṉṟu avar aṟiya+ paṇpu* ākumeṉṟavāṟu.

paṇpu eṉiṉum, ilakkaṇam eṉiṉum, iyalpu eṉiṉum okkum.veḷippaṭai ~eṉpatu aṟattoṭunilai eṉṟavāṟu. veḷippaṭaieṉiṉum, aṟattoṭunilai eṉiṉum okkum eṉa, iv= iraṇṭum oruporuḷmēl+ kiṭantaṉa ~āyiṉum, karuttu vēṟupāṭu* uṭaiya~ām. yāvar um aṟiyappaṭāta kaḷavu, tantai ~um tāy umtaṉṉaiyar um aṟiyappāṭu nikaḻntamaiyiṉ, kaḷavuveḷippaṭai ~eṉappaṭṭatu; iṉi+, talaimakaḷ aṟaṉ aḻiyāmainiṟṟaliṉ, aṟattoṭunilai ~eṉa ~um paṭṭatu.

{S IA_27}

avaruḷ
tāy aṟivuṟutaliṉ ēṉōr um aṟipa.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, ivar tām aṟiyumiṭattu+tāy colla ~aṉṟi+ tāmāka aṟivilar eṉpatu uṇarttutalnutaliṟṟu.

itaṉ poruḷ: avaruḷ eṉpatu -- mēṟkūṟappaṭṭamūvaruḷḷum eṉṟavāṟu; tāy aṟivuṟutaliṉ ēṉōrum aṟipaeṉpatu -- tāy aṟivuṟukkappaṭṭu+ tantai ~um taṉṉaiyaṉmārum aṟivar eṉṟavāṟu.

eṉa ~ē, cevilittāy tōḻiyāl aṟattoṭu niṟkappaṭṭunaṟṟāykku aṟattoṭu niṟkum; ammuṟaiyāṉ ē, naṟṟāytantaikku* um taṉṉaiyaṉmārkku* um aṟattoṭu niṟkumeṉpatu.

cevilittāy naṟṟāykku aṟattoṭu niṟkum eṉpatupeṟṟavāṟu eṉṉai ~eṉiṉ, uraiyiṟkōṭal eṉṉum^tantiravuttiyāṟ peṟutum eṉpatu.


{{iṟai: Page 137}}


{S IA_28}

tantai taṉṉaiyar āy iru vīṟṟum
muṉṉam allatu kūṟṟu* avaṇ illai.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, tantaikku* um taṉṉaiyaṉmārkku* um naṟṟāy aṟattoṭu niṟkumāṟu uṇarttutal nutaliṟṟu.

itaṉ poruḷ: tantai taṉṉaiyar āy iru vīṟṟu* um eṉpatu --tantai eṉṟu* um taṉṉaiyaṉmār eṉṟu* um collappaṭṭa iraṇṭu kūṟṟārkku* um eṉṟavāṟu; muṉṉam allatu kūṟṟu avaṇillai eṉpatu -- avarkku muṉṉattāṉ allatu cevvaṉam^collappeṟāḷ eṉṟavāṟu.

aḵtu* āmāṟu: naṟṟāy tantaikkum taṉṉaiyaṉmārkkum aṟattoṭu niṟkumiṭattu, `iṉṉatoṉṟuṇṭāl, aḵtu eṉṉō eṉiṉ, kulattāṉum kuṇattāṉum celvattāṉum mikkāṉ oruvaṉ,ulakattār ellām orukuṟai vēṇṭappaṭum^ taṉmaiyaṉ, tāṉoruvarpāl orukuṟai vēṇṭum^ ciṟumaiyāṉ allaṉ, ittaṉmaiyāṉavaṉ nammai vaḻipaṭṭu vāḻaluṟum, avaṉai yāmkiḻamaikoḷḷa aḻivatu* uṇṭu* ō?' eṉṉum; eṉa, atu kēṭṭu,avar eṉ karutupavō eṉiṉ, `ivaḷ karuti+ collukiṉṟakuṟippu* āvatu itu pōlum, taṉmakaḷ tiṟattiṉ ākātu* ē'eṉa uṇarvār āvatu.

`avaṇ' eṉṟa mikaivāypāṭṭāṉ, muṉṉattāṉ aṉṟi ~um muṉṉam pōlum^ collāṉum ciṟupāṉmai collappeṟum eṉpatu.

atu varumāṟu: talaimakaṉ pārppārai muṉṉiṭṭu aruṅkalaṅkaḷōṭu varaivu vēṇṭi viṭṭa -~iṭattu+ tantai-~um taṉṉaiyaṉmār -um varaivu maṟuttār, maṟuppār cūḻtal-um arukutal -um uṭaimaiyāṉ, nūṟṟiyāṭṭai+ karumam nūṟṟavarōṭu eṇṇi+ ceyyappaṭumākalāṟ cūḻappaṭum.

iṉi+, `kaṇṭīrē, tam makaḷai vēṇṭuvārai+ pārttiruntārākātu* ē, nām i+ nūṟṟiṭai+ karumanūṟṟavar ē,ivarkaḷiṭai makaṭpeṟuvār yār!' eṉa ~um, `peṟutaṟku arumaiyuṭaittu' eṉa ~um karuta arukupa.

iṉi+, `kaṇṭīrē, tam makaḷai vēṇṭuvār uraippaṉa ~um poy pōlum' vēṇṭutaṟku iṭaiyiṉṟi ~ē peṟṟār āyiṉ, //


{{iṟai: Page 138}}


// `ivvakai viraintu koṭuttārāl' eṉṉum puṟavurai nōkki~um arukupa.

allatūum, iṟappa+ ciṟiyār um, tammiṉ mikkār, makaḷ vēṇṭi+ ceṉṟaviṭattu* um arukupa.

iṉi, ulakiyalāṉ -um arukupa.

allatu, ulakiyalpu* allāvaḻi ivar arukuvataṟku+colla vēṇṭum -ō eṉpatu; eṉa+, talaimakaṉ varaivu maṟukkappaṭṭāṉ eṉpataṉai uṇarnta talaimakaḷ āṟṟāḷ āmāka+, tōḻi yāykku aṟattoṭu niṟpa, cevilittāy naṟṟāykku aṟattoṭu niṟkum; avaḷ tantaikku* -um taṉṉaiyaṉmārkku*-um aṟattoṭu niṟkum, muṉṉam pōlum^ collāṉ eṉṟavāṟu.avvāṟu collumataṟku+ ceyyuḷ:

((aṟattoṭu niṟṟal))

Pāṇṭik Kōvai: PK211

Pāṇṭik Kōvai: PK212

{{C CITA}}
`cāṉṟōr varuntiya varuttam um numatu
vāṉtōy vaṉṉa kuṭimai ~um nōkki+
tirumaṇi varaṉṟum kuṉṟam koṇṭivaḷ
varumulai yākam vaḻaṅkiṉōm naṉṟu* ē

aḵtu* āṉṟu,

aṭaiporuḷ karutuvir āyiṉ kuṭaiyoṭu
kaḻumalam tanta naṟṟēr+ cempiyaṉ
paṅkuṉi viḻaviṉ uṟantaiyōṭu
uḷḷi viḻaviṉ vañci ~um ciṟitu* ē'.

{{C URAI}} eṉa ivvāṟu naṟṟāy colla+ kēṭṭu+ koṭātuviṭiṉ, i+kulattukku vaṭuvuṇṭupōlum eṉa uṇarvār āvatu. ataṉāṟpōnta poruḷ aṟattoṭunilai māṭcippaṭuvatu.


{{iṟai: Page 139}}


{S IA_29}

kāppu+ kaimikku+ kāmam perukiṉum
notumalar varaiyum paruvam āyiṉum
varaivu* etirkoḷḷātu tamar avaṇ maṟuppiṉum
avaṉ ūṟu* añcum^ kālam āyiṉum
a+ nāl iṭattu* um meynnāṇ orīi
aṟattoṭu niṟṟal tōḻikku* um urittu* ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, mēṟ cūttirattuḷ aṟattoṭuniṟkum nilai uṇarttati+ pōntār; iṉi, aṟattoṭu niṟkumiṭam kūṟuvāṉ eṭuttukkoṇṭār eṉpatu, aḵtu uṇarttutalnutaliṟṟu.

mēṟ cūttirattōṭu iyaipu eṉṉai ~ō eṉiṉ, mēlaṟattoṭunilai ~atikāram vārāniṉṟatu* ākalāṉ eṉpatu.

itaṉ poruḷ: kāppu+ kaimikku+ kāmam perukiṉum eṉpatu-- kāval kaimikappāṭṭiṉ vēṭkai perukiṉum eṉṟavāṟu;notumalar varaiyum paruvam āyiṉum eṉpatu -- ayalārvaraintupukum^ kālamāyiṉum eṉṟavāṟu; varaivuetirkoḷḷātu tamar avaṇ maṟuppiṉum eṉpatu -- varaivuēṟṟukkoḷḷātu tamar avviṭattu maṟuppiṉum eṉṟavāṟu; avaṉūṟu añcum kālam āyiṉum eṉpatu -- avaṟku nikaḻum ētamañciṉa iṭattum eṉṟavāṟu; annāliṭattum meynāṇ orīieṉpatu -- annāliṭattum meykkaṇ niṉṟa nāṇ nīṅkieṉṟavāṟu; aṟattoṭu niṟṟal tōḻikku* um urittu* ē eṉpatu-- aṟattoṭu niṟkum nilaimai tōḻikkum urittu eṉṟavāṟu.

`kāppu+ kaimikku+ kāmam perukiṉum' eṉpatu -- kāppueṉpatu iraṇṭu vakaittu, niṟaikāval ciṟaikāval eṉa.

avaṟṟuḷ, niṟaikāval eṉpatu -- kāppaṉa kāttu+kaṭivaṉa kaṭintu oḻukutal eṉṟavāṟu,

{{C CITA}}
`ciṟai kākkum kāppu* evaṉ ceyyum makaḷir
niṟai kākkum kāppu* ē talai'.
(([kuṟaḷ -- 57]))

{{C URAI}} eṉpatu* ākalāṉ.

iṉi+, ciṟaikāval eṉpatu -- tāy tuñcāmai, nāytuñcāmai, ūrtuñcāmai, kāvalarkaṭukutal,nilavuveḷippaṭutal, kūkaikuḻaṟal, kōḻikuraṟkāṭṭal eṉaivai.


{{iṟai: Page 140}}


avaṟṟuḷ, īṇṭu+ ciṟaikāval koḷḷappaṭum. a+ ciṟaikāvalatumikaviṉkaṇ iṭaiyīṭu* ām; iṭaiyīṭu* āyiṉaviṭattu+talaimakaṭku+ periyatu* ōr vēṟupāṭu uṇṭām;uṇṭāyiṉaviṭattu+ tōḻikku+ pulaṉ ām; pulaṉ āyiṉavāṟu* ēyāykku* um pulaṉ ām; pulaṉ āyiṉaviṭattu, yāy aṟivāraiviṉāvum; viṉāviṉaviṭattu, aṟivār teyvattiṉāṉ āyiṟṟueṉpa; atu collutaṟ payattatu tam karumam ākalāṉ um,piṟitoṉṟu cuṭṭiyuṇarum^ taṉmaittu* aṉṟu i+ kulam ākalāṉum teyvattiṉāṉ āyiṟṟu eṉpa. eṉṟaviṭattu, ivaḷaimuṉṉiṟīi+ teyvattiṟku vaḻipāṭu ceyvikkum ceytaviṭattu+kaṟpaḻiyum. ivaṭku+ kaṟpaḻivu vantatu* eṉṟu* um, ivaṭkuāṟṟāmai taṇiyātu* aṉṟu* ē teyvattiṉāṉ āyiṟṟu eṉṟamaiyiṉpeyarttum atu kaṇṭu yāykku āṟṟāmai perukum eṉṟu* umtalaimakaḷatu kaṟpaḻivukku* um tāy āṟṟāmaikku* um tōḻitāṉ āṟṟāḷ ām. āṟṟāmai ~eṉpatu piṟitu* ev= uṇarvu* umiṉṟi āṟṟāmai tāṉ ē ~āvatu. āṟṟāmai āṟṟuvatu* oṉṟaṉai+paṟṟum. āṟṟuvatu piṟitu* iṉmaiyiṉ aṟivārai viṉāvum;viṉāvumiṭattu eṉṉai viṉāvum; yāṉ aṟiyēṉ eṉṟataṉpuṟattām piṟarai viṉāvuvāḷ āvatu; eṉṉai viṉāviṉaviṭattuitu colluvaṉ eṉṟu kūṭṭam il nāṭṭavakaiyāṉ+cintittukkoṇṭirukkum. irunta nilaimaikkaṇ, tāypaṭimakkalattoṭum pukum; pukku, makaḷai aṭiyiṟkoṇṭumuṭikāṟum nōkki, `aṉṉāy, eṉ makaṭku iv vēṟupāṭu eṟṟiṉāṉāyiṟṟu?' eṉṉum. eṉṟaviṭattu, `eṉṉāl aṟiyappaṭuvatu* um^ciṟitu uṇṭu' eṉṟu mēṟcolliyavāṟu* ē māṟukōḷ illātavakaiyāṉ aṟattoṭu niṟkum; aṅṅaṉam avaḷ naṟṟāy+toṭakkattārkku* ellām aṟattoṭu niṟkum eṉpatu.

iṉi; `notumalar varaiyum paruvam āyiṉum' eṉpatu --notumalar eṉpār ētilar, avar tām varaivoṭu vantāreṉpatu kēṭṭaviṭattu+ talaimakaḷ āṟṟāḷ ām; āṟṟāḷāyiṉaviṭattu, mēṟcolliyavāṟu* ē tōḻi cevilittāykkuaṟattoṭu niṟkum eṉpatu.

`varaivetirkoḷḷātu tamar avaṇ maṟuppiṉum' eṉpatu --talaimakaṉtamar pārppār cāṉṟōrai muṉṉiṭṭuaruṅkalaṅkaḷōṭum varaitaṟku+ pukuvar; pukkaviṭattu, orukālaikku maṟuppar piṟa, pōkā+ kumariyai uṭaiyārpōla+katumeṉa nērntiṭār aṉṟu* ē! pariyam ciṟitu eṉṟāṉum,iḷaiyaḷāl eṉṟāṉum, nāḷum puḷḷum tirutti vārīrō eṉṟāṉum//


{{iṟai: Page 141}}


// aṅṅaṉam tamarmaṟuttār eṉpataṉai+ talaimakaḷ kēṭṭañāṉṟum āṟṟāḷ ām. eṉṉai, `namperumāṉ oruvarkku orukuṟaimuṭippiṉ allatu oruvarai orukuṟai vēṇṭum^ taṉmaiyaṉallaṉ; allātāṉ i+ kuṟai vēṇṭiyatu eṉkaṇ kiṭanta aruḷākātu* ē! ivaṟku iv= iḷivaravu ākkiṉēṉ pāviyēṉ!' eṉa~um, `emperumāṟku maṟuttār, iṉi maṟṟoruvāṟu* ākātu* ē!'eṉa ~um talaimakaḷ vēṟupaṭum. av vēṟupāṭu tōḻikku+pulaṉ ām; pulaṉ āyiṉaviṭattu mēṟcolliyavāṟu* ē aṟattoṭuniṟkum eṉpatu.

`avaṉ ūṟu añcum^ kālam āyiṉum' eṉpatu -- talaimakaṉiravukkuṟi vantu oḻukāniṉṟa nilaimaikkaṇ `emperumāṉvarumvaḻi, eṇkum veṇkōṭṭiyāṉai ~um aravum urum um puli~um varaiyaramakaḷirum vāṉaramakaḷirum uṭaittu, maṟṟumteyvaṅkaḷ vauvum vaṇṇattaṉa, ētam nikaḻvatu kollō!' eṉavēṟupaṭum. avvēṟupāṭu tōḻikku+ pulaṉ ām; pulaṉāyiṉaviṭattu mēṟcolliyavāṟu* ē aṟattoṭu niṟkum eṉpatu.

`annāliṭattum' eṉpatu -- a+ collappaṭṭa nāṉku iṭattumeṉṟavāṟu;

`mey nāṇ orīi' eṉpatu -- meykkaṇ niṉṟa nāṇ nīṅkieṉṟavāṟu; nāṇ uṇṭāyiṉaviṭattu+ tāy muṉ niṉṟu collāḷeṉpatu.

`aṟattoṭu niṟṟal tōḻikku* um urittu* ē' eṉpatu --aṟam eṉpatu takkatu; takkataṉai+ colliniṟṟal tōḻikkumurittu eṉṟavāṟu; allatūum, peṇṭirkku aṟam eṉpatu kaṟpu,kaṟpiṉ talainiṟṟal eṉpatūum ām.

iṉi+, `tōḻikkum urittu' eṉṟa ummaiyāl, talaimakaṭkumaṟattoṭunilai urittu eṉpatu. aḵtu* āmāṟu: iyaṟkai+puṇarcci puṇarntāṉum, pāṅkaṟkūṭṭamkūṭiyāṉum teruṇṭuvarainteytaluṟṟu+ tamaraiviṭum; viṭṭaviṭattu avarmaṟuppar, aḵtu ilakkaṇam ākalāṉ. aṅṅaṉammaṟuttaviṭattu+ talaimakaḷ vēṟupaṭum. `emperumāṉmaṟukkappaṭṭamaiyāṉ maṟṟoruvāṟāṅkollō!' eṉa+ kalaṅkivēṟupaṭum; vēṟupāṭu eytiṉapoḻutu* ē tōḻikku+ pulaṉ ām;pulaṉ āyiṉaviṭattu, `emperumāṭṭi, niṉakku iv vēṟupāṭueṟṟiṉāṉ āyiṟṟu?' eṉṉum. eṉṟaviṭattu, iḵtueṉakkuppaṭṭatu, iṉṉaviṭattu oru ñāṉṟu nī ~um āyam //


{{iṟai: Page 142}}


// um taḻai ~um kaṇṇi ~um kōṭaṟku, eṉṉiṟ ciṟitunīṅkiṉāy āka, īṅku niṉṟēṉ oru maṇi+ cuṉai kaṇṭēṉ; a+maṇi+ cuṉai tāṉ āmpal ē kuvaḷai ~ē neytal ē tāmarai ~ēeṉṟi+ pūkkaḷāl mayaṅki mētakkatu kaṇṭu, vēṭkaiyāṉāṭuvāṉ iḻintēṉ; iḻukki+ kuṭṭam pukkēṉ; pukku+;"tōḻiyō!" eṉa, nī kēḷāy āyiṉāy; āka, oru tōṉṟal vantutōṉṟi eṉatu tuyar nīkkutaṟkāka+ taṉ kai nīṭṭiṉāṉ;nīṭṭa, yāṉ um malakkattāṉ niṉ kaiyeṉa+ paṟṟiṉēṉ; paṟṟa, vāṅki+ karai mēl niṟīi nīṅkiṉāṉ; nī aṉṟu kavaluti ~eṉa+collēṉ āyiṉēṉ; nī ev= ellaikkaṇ= um^ kaiviṭātāy aññāṉṟukaiviṭuvāy āyiṟṟu viti ~ākātu eṉiṟ piṟitu* oṉṟu* āvatukollō eṉa+ kalaṅki vēṟupaṭṭēṉ' eṉṟu tōḻikku+ talaimakaḷaṟattoṭu niṟkum, piṉṉai+ toḻi cevilikku aṟattoṭuniṟkum, mēṟcoṉṉavāṟṟāṉ eṉpatu.

aṅṅaṉam āyiṉ, tōḻi kāvaloṭu māṟukoḷḷātu* ō eṉiṉ,koḷḷātu, tōḻikku aṟattoṭu niṟkum ākalāṉ eṉpatu.kāvaloṭu māṟukoḷḷiṉum kāvaṟku* uṟṟappaṭṭēṉ eṉṟu tōḻiiṟantupaṭāmai+ kākkum viti eṉpatu. aḵtu* ē ~eṉiṉ,nikaḻnta oḻukkam maṟaittu+ kaḷaintupaṭaittumoḻintamaiyāṟ poyyuraittavāṟu* ām piṟa eṉiṉ,poyyuraikkappaṭṭatu* ākātu; eṉṉai, paḻi ~um pāvam umataṉāl vārāmaiyiṉ.

eṉṉai,

{{C CITA}}
`poymmai ~um vāymai ~iṭatta purai tīrtta
naṉmai payakkum eṉiṉ'.
(([kuṟaḷ-292]))

{{C URAI}} eṉṟār ākaliṉ kuṟṟam iṉṟu eṉpatu.

aṟattoṭu niṟkum iṭaṅkaḷai+ peyar um muṟai ~umcolliṉa māttirai ~ē i+ cūttirattu+ poruḷ. aṟattoṭuniṟkum ilakkaṇam um, avaṟṟukku+ ceyyuḷ um mēl ēkāṭṭippōntām.


{{iṟai: Page 143}}


{S IA_30}

kāma mikka kaḻipaṭar kiḷavi ~um
kāppu+ ciṟaimikka kaiyaṟu kiḷavi ~um
āṟupārttu* uṟṟa acca+ kiḷavi ~um
iraviṉum pakaliṉum nī varuka* eṉṟal um
kiḻavōṉ taṉṉai vāral eṉṟal um
taṉṉuḷ kaiyāṟu* eytiṭu kiḷavi ~um
aṉṉa marapiṉ piṟavum tokaii+
taṉṉai aḻinta kiḷavi ellām
varaital vēṭkai+ poruḷa eṉpa.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, varaivukaṭāvum ilakkaṇamellām tokuttu uṇarttutal nutaliṟṟu.

mēlataṉōṭu iyaipu eṉṉaiyō eṉiṉ, mēlum^ kaḷavu nīkki+kaṟpāvatōr ilakkaṇam uṇarttiṉār; iv varaivu* um aṉṉatu*ākalāṉ ataṉ piṉ= ē vaikkappaṭṭatu.

itaṉ poruḷ: kāmam mikka kaḻi paṭar kiḷavi ~um eṉpatu-- kāmam eṉpatu vēṭkai, mikutal eṉpatu perukutal, kaḻieṉpatu ciṟattal, paṭar eṉpatu niṉaittal, kiḷavi eṉpatucol, vēṭkai mikku+ ciṟappa+ cintittu+ collum^ col= umeṉṟavāṟu; kāppu+ ciṟaimikka kaiyaṟu kiḷavi ~um eṉpatu-- kāppucciṟai mikaviṉāṟ kaiyaṟṟu+ collum^ coṟkaḷ umeṉṟavāṟu; āṟupārttuṟṟa accakkiḷavi ~um eṉpatu -- avaṉvarum vaḻiyatu ētam^ cintittu āṟṟāḷ āy+ collum^ coṟkaḷum eṉṟavāṟu; iraviṉ um pakaliṉ um nī varuka eṉṟal umeṉpatu -- iraviṉkaṇ= um pakaliṉkaṇ= um nīyir vantuoḻukuvatu ākātō eṉa+ collum^ coṟkaḷ um eṉṟavāṟu;kiḻavōṉ ^taṉṉai vāral eṉṟal um eṉpatu -- talaivaṉaiiraviṉkaṇ= um pakaliṉkaṇ= um varavēṇṭā eṉṟu collum^coṟkaḷ um eṉṟavāṟu; taṉṉuḷ kaiyāṟu eytiṭu kiḷavi ~umeṉpatu -- taṉṉuḷ+ kaiyāṟṟiṉai ētilatu oṉṟiṉmēliṭṭu+collum^ coṟkaḷ um eṉṟavāṟu; aṉṉa marapiṟ piṟavum tokaiieṉpatu -- aṉṉa ilakkaṇatta piṟavum^ tokuttu eṉṟavāṟu,taṉṉai aḻinta kiḷavi ellām eṉpatu -- taṉ āṟṟāmaiyāṟcollum^ col= ellām, //


{{iṟai: Page 144}}


// eṉṟavāṟu; varaital vēṭkai+ poruḷa eṉpa eṉpatu --varaital vēṭṭu+ collum^ col eṉṟavāṟu.

((kāmamikka kaḻipaṭarkiḷavi))

iṉi+, `kāmamikka kaḻipaṭar kiḷavi' ~āmāṟu:pakaṟkuṟiyāṉum iravukkuṟiyāṉum talaimakaṉ oḻukāniṉṟanilaimaikkaṇ orunāḷ orukāṟ kaṇṭu tarikkum^ taṉmaittu*aṉṟu* ām vēṭkai; eṉṉai, kāṇum poḻutiṟ kāṇāppoḻutuperitu* ākalāṉ. avvakai vēṭkaiyaḷāy niṉṟu puṉṉaikkāṉumaṉṉattiṟkāṉum kaṭaliṟkāṉum kaḻikkāṉum avvakaipiṟavaṟṟiṟkāṉum taṉkaṭpoṟai taṇippaṉa ~āka+ cintittu+colluvatu* āyiṟṟu; ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 213

{{C CITA}}
`oṇtūvi nārāy niṉ cēval um nī ~um āy
vaṇṭūtu pūṅkāṉal vaikalum cēṟirāl
peṇtūtu vantēm eṉavuraittem kātalarai+
kaṇṭīr kaḻaṟiyakkāl kāṉal kaṭipavō'.

{{C URAI}} ivai kaṭalukku* -um nāraikku* -um colliya ~eṉa+ koḷka.

itaṉai+ talaimakaṉ kēḷā varum ē ~eṉiṉ, `iṅṅaṉamvantu* oḻuka ivaḷ āṟṟāḷ ām' eṉṟu oruvakaiyāṉ muṟpaṭṭu+piṟṟaiñāṉṟu varaivoṭu pukuvāṉ ām; tōḻi kēṭkum ē ~eṉiṉ,talaimakaṉai muṉṉiṉṟu varaivu kaṭāvuvāḷ ām; yār um^kēṭpār illai ~eṉiṉ, āṟṟutalai+ payakkum. eṉṉai, mūṭivēvāniṉṟatōr kalattai mūytiṟantaviṭattu akattuniṉṟaveppam^ kuṟaipaṭum; atu pōla, ivaṭkum ayarvuyirppu* ām,a+ coṟkaḷ puṟappaṭutalāṉ eṉpatu. i+ mūṉṟiṉuḷ oṉṟu*ākāmai ~illai ~eṉpatu. talaimakaṉ kēṭpiṉ iṉṉatu* oṉṟu*ām, tōḻi kēṭpiṉ iṉṉatu* oṉṟu* ām, yār um^ kēṭpār illai~āyiṉ iṉṉatu* oṉṟu* ām eṉṟu oru payaṉ cintittu+ collumō eṉiṉ+, collāḷ; kuḻavi aḻutāṟpōla vēṭkai mikutiyāṟcolliṉaviṭattu a+ payaṉ nikaḻum. kuḻavi aḻukiṉṟatu,`eṉakku+ pāl tammiṉ; nīr āṭṭumiṉ eṉṟaḻātu, tukkamvantatāka aḻum; aḻa, aṟivār payam eytuvippar eṉpatu.


{{iṟai: Page 145}}


((kāppu+ ciṟaimikka kaiyaṟukiḷavi))

`kāppu+ ciṟaimikka kaiyaṟu kiḷavi ~um' eṉpatu,kāppu+ ciṟaimikaviṉāṟ kaiyaṟṟu+ colluñcol. kāpputtāṉiruvakaiya, niṟaikāval ciṟaikāval eṉa; avaṟṟuḷ,niṟaikāval eṉpatu niṟaiyiṉ vēṟupāṭu puṟattārkku+pulaṉākāmai+ kāppāṭku ākātu muṟaiyiṉ vēṭkaiperuka+kāṇaluṟaviṉāṉ āṟṟāḷ āy+ collum; ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 214

{{C CITA}}
`puṉkaṇkūr mālai+ pulampumeṉ kaṇṇēpōl
tuṉpam uḻavāy tuyila+ peṟutiyāl
iṉkaḷvāy neytālnī eytum kaṉaviṉuḷ
vaṉkaṇṇār kāṉal varakkaṇṭu* aṟitiyō'
(([cilap. kāṉal -- 33]))

eṉa+ koḷka.

ciṟaikāval eṉpatu, tāytuñcāmai, nāytuñcāmai,ūrtuñcāmai, kāvalarkaṭukutal, nilavuveḷippaṭutal, kūkaikuḻaṟal, kōḻikuraṟkāṭṭal eṉa ivai. avaṟṟuḷ,

tāy tuñcāmaikku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 215

{{C URAI}} iṉi, nāy tuñcāmaikku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 216

{{C URAI}} iṉi, ūr tuñcāmaikku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 217


{{iṟai: Page 146}}


{{C URAI}} iṉi+, kāvalar kaṭukutaṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 218

{{C URAI}} iṉi, nilavu veḷippaṭutaṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 219

{{C URAI}} iṉi+, ciṟaikāval ellām vanta ceyyuḷ:

{{C CITA}}
`irum piḻi makāar iv aḻuṅkal mūtūr
viḻavu* iṉṟu* āyiṉum^ tuñcātu* ākum
mallal āvaṇam maṟuku* uṭaṉ maṭiyiṉ
val= urai+ kaṭum^ col aṉṉai tuñcāḷ
piṇi koḷ arum^ ciṟai aṉṉai tuñciṉ
tuñcā+ kaṇṇar kāvalar kaṭukuvar
ilaṅkuvēl iḷaiyar tuñciṉ vai ~eyiṟṟu
valam^ curi+ tōkai ñāḷi makiḻum
ara vāy ñamali kuraiyātu maṭiyiṉ
pakal uru ~uṟaḻa nilavu kāṉṟu vicumpiṉ
akalvāy maṇṭilam niṉṟu viriyum= ē
tiṅkaḷ kal cērpu kaṉai ~iruḷ maṭiyiṉ
il= eli valci valvāy+ kūkai
kaḻutu vaḻaṅku^ yāmattu* aḻitaka+ kuḻaṟum
vaḷaikaṇ cēval vāḷātu maṭiyiṉ
maṉai+ ceṟi kōḻi māṇ kural iyampum
ellām maṭinta kālattu* orunāḷ
nillā neñcattu* avar vāralar ē
ataṉāl, aripey puṭṭil āra+ pari ciṟantu
āti pōkiya pāypari naṉ mā
nocci vēli+ tittaṉ uṟantai+
kal mutir puṟaṅkāṭṭu* aṉṉa
pal muṭṭiṉṟāl tōḻi nam^ kaḷavu* ē'.
(([akam-122]))

((āṟu pārttuṟṟa accakkiḷavi))

{{C URAI}} iṉi, `āṟupārttuṟṟa accakkiḷavi ~um' eṉpatu: āṟu eṉpatuvaḻi, pārttuṟutal eṉpatu parivuṟutal, accam //


{{iṟai: Page 147}}


// eṉpatu kuṟippu* iṉṟi ~ē tōṉṟum naṭukkam; kiḷavieṉpatu col; aḵtu* āmāṟu, talaimakaṉ iravukkuṟivantuoḻukā niṉṟa nilaimaikkaṇ, emperumāṉ varumvaḻi iṟappavumiṉṉātu, nīruṭaittu+ kalluṭaittu muḷḷuṭaittu ēṟṟuṭaittuiḻivuṭaittu eṉa+ kavaṟal; iḵtu* ām āṟupārttuṟṟaaccakkiḷavi ~eṉpa oru tiṟattār; avaraṟiyār, iḵtuāṟupārttuṟṟa kiḷavi ~ē. iṉi, accakkiḷavi ~eṉpatu,kaḷḷar uṭaittu, puli ~uṭaittu, eṇkuṭaittu,veṇkōṭṭiyāṉai ~uṭaittu, urum uṭaittu, pāntaḷ uṭaittueṉa+ kavalum^ kavaṟciyāṉ+ colluvatu. avaṟṟuḷ,

āṟu pārttuṟṟataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 220

{{C URAI}} itu kēṭṭa talaimakaṉ varaivāṉ ām.

iṉi, accakkiḷavikku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 221

Pāṇṭik Kōvai: PK 222

{{C URAI}} iṉṉum avaṟṟiṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 223

Pāṇṭik Kōvai: PK 224

Pāṇṭik Kōvai: PK 225


{{iṟai: Page 148}}


Pāṇṭik Kōvai: PK 226

Pāṇṭik Kōvai: PK 227

{{C URAI}} ivai tōḻikku uriyaṉa.

iṉi+, talaimakaṭku uriyaṉa varumāṟu:

Pāṇṭik Kōvai: PK 228

{{C URAI}} ivvakai colliṉaviṭattu+ talaimakaṉ kēṭpāṉ āyiṉ varaivāṉām; tōḻi kēṭpiṉ varaivu kaṭāvuvāḷ ām; yārum^ kēṭpārillai ~āyiṉ tāṉ ē colli āṟṟuvāḷ ām. iḵtu iravukkuṟi+kaṇṇatu* ē.

((iraviṉum pakaliṉum nīvarukeṉṟal))

iṉi, `iraviṉ um pakaliṉ um nī varuka* eṉṟal um'eṉpatu: pakaṟkuṟi ~āṉum iravukkuṟi ~āṉum vantoḻukāniṉṟatalaimakaṉai iravu* um pakal um vā ~eṉṟu collutal;ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 229

{{C URAI}} itu kēṭṭu, `ivvakai yāṉ vantoḻuka+ poṟātu pōlum ivvakaicolvāḷ āyiṟṟu' eṉa varaintu pukuvāṉ ām eṉpatu.

iṉi, orucār āciriyar iraviṉumpakaliṉum nī varukaeṉṟataṉai iravuvaruvāṉai+ pakalvarukeṉṟal um,pakalvaruvāṉai iravuvarukeṉṟal um eṉṟavāṟu eṉpa.avaṟṟukku+ ceyyuḷ vēṟu kāṭṭupa. avaṟṟuḷ iravuvaruvāṉai+pakal varukeṉṟataṟku+ ceyyuḷ:


{{iṟai: Page 149}}


((pakalvarukeṉṟal))

Pāṇṭik Kōvai: PK 230

{{C URAI}} eṉpatu kēṭṭu, yāṉ iravu vantoḻuka+ poṟāḷāy+ pakalvammiṉ eṉkiṉṟatu eṉakkaruti varaintu pukuvāṉ ām.

iṉi+ pakalvaruvāṉai iravuvarukeṉṟaṟku+ ceyyuḷ:

((iravuvarukeṉṟal))

Pāṇṭik Kōvai: PK 231

{{C URAI}} eṉa, itu colla+ pakal varuvēṉai iravu varukeṉṟatu iv=oḻukkam poṟāmaiyiṉām eṉa varaintu pukuvāṉ ām.

((kiḻavōṉtaṉṉai vāral eṉṟal))

iṉi, `kiḻavōṉtaṉṉai vāral eṉṟal um' eṉpatu.talaimakaṉai iraviṉkaṇṇum pakaliṉkaṇṇum vāral eṉṟucollutal ; ataṟku+ ceyyuḷ:

((iravum pakal um vāral eṉṟal))

Pāṇṭik Kōvai: PK 232

{{C CITA}}
`kaṟaṅku veḷ= aruvi piṟaṅku malai+ kavāaṉ
tēm^ kamaḻ iṇara vēṅkai cūṭi+
toṇṭaka+ paṟai+ cīr+ peṇṭiroṭu tokaii
maṟuku vāṅkum^ ciṟukuṭi+ pākkattu
iyal muruku* oppiṉai vaya nāy piṟpaṭa+
pakal variṟ kauvai añcutum ikal kau
irum piṭi kaṉṟoṭu viraii+ kaya vāy+
perum^ kai yāṉai kōṭ piḻaittu* irīi
aṭu puli vaḻaṅkum ār iruḷ naṭu nāḷ
taṉiyai varutal ataṉiṉum añcutum


{{iṟai: Page 150}}



eṉ= ākuvaḷ kol tāṉ ē pal% ^nāḷ+
puṇar kuṟi ceyta pularkural eṉal
kiḷi kaṭi pāṭal um oḻintaṉaḷ
aḷiyaḷ tāṉ* ^niṉ aḷi ~alatu* ilaḷ ē'.
(([akam-118]))

{{C URAI}} oṉṟu maṟuppiṉ oṉṟiṉkaṇ= ē niṟkum^ kollō eṉṟu, iraṇṭu*um maṟuttu varaiviṉkaṇ= ē paṭuttavāṟu eṉa+ koḷka.

((taṉṉuḷ kaiyāṟu eytiṭukiḷavi))

`taṉṉuḷ kaiyāṟu eytiṭu kiḷavi ~um' eṉpatu, taṉṉuḷ+kaiyāṟṟiṉai ētilatu oṉṟiṉmēliṭṭu+ collutal; ataṟku+ceyyuḷ:

Pāṇṭik Kōvai: PK 233

Pāṇṭik Kōvai: PK 234

{{C CITA}}
`paṟai vāy oli ~ōtam pantar ukaḷum
tuṟai cēr ciṟukuṭiyār tuñciṉum tuñcāy
niṟaiyiṉ maruḷ mālai empōla nītta
tuṟaivaṉ uṭaiyai ~ō nī vāḻi vīrāy'.

{{C URAI}} `eṉpōl iraviṉ ellām^ tuyilāy nī ~um niṉ kātalar māṭṭueṉpōl aṟivu* iḻantāy ō?' eṉṉum; eṉṟatu talai makaṉkēṭpiṉ varaivāṉ ām; tōḻi kēṭpiṉ varaikaṭāvuvāḷ ām; yārum^ kēṭpār illai ~āyiṉ tāṉ ē colli āṟṟuvāḷ ām.

`aṉṉa marapiṉ+ piṟa ~um^ tokai i+ taṉṉai aḻintakiḷavi ellām' eṉpatu, aṉṉa marapiṉ+ piṟa ~um^ taṉatuāṟṟāmaiyāṉ+ collum^ col ellām, eṉṟavāṟu.

`varaital vēṭkai+ poruḷa eṉpa' eṉpatu, varaitalvēṭpu* um, varaital vēṭṭu+ collum^ coṟkaḷ um eṉṟavāṟu;varaital vēṭpu+ talaimakaḷ collum col= ellām;talaimakaṉai+ tōḻi collum^ col= ellām varaital vēṭṭu+collum^ coṟkaḷ eṉṟavāṟu.


{{iṟai: Page 151}}


`aṉṉamarapiṟ piṟavum' eṉṟataṉāṟ pakaṟkuṟikkaṇṇumiravukkuṟikkaṇ= um vantu oḻukum^ talaimakaṟku+talaimakaḷum tōḻi ~um āṟṟāttaṉmaiyarāy varaivu payappa+collum^ col= ellām^ koḷka. a+ kiḷavi pala; avaṟṟuḷ+cila varumāṟu:

((nilaikaṇṭuraittal))

Pāṇṭik Kōvai: PK 235

{{C URAI}} eṉpatu, `iravukkuṟiyiṭattu vantu niṉṟāl, kaṇṭār nummaimurukavēḷ eṉṟu karutātu, meymmai uṇarpa ~āyiṉ, ivaḷperunāṇiṉaḷ ākaliṉ iṟantupaṭum ē!' eṉṉum; atu kēṭṭu+talaimakaṉ, `periyatōr iḻukkuṭaittāka oḻukiṉēṉkāṇ' eṉa,aṉṟu oruvakaiyāṉ muṟpaṭṭu+ piṟṟaiñāṉṟu varaivāṉ ām.

iṉṉum, `aṉṉamarapiṟ piṟavum' eṉṟataṟku+ ceyyuḷ:

((paṭaittu moḻikiḷavi))

Pāṇṭik Kōvai: PK 236

{{C URAI}} eṉpatu iravukkuṟiyiṉkaṇ talaimakaṉ ciṟaippuṟattāṉāvatu* aṟintu talaimakaṭku+ tōḻi paṭaittu moḻintucollaliyatu. eṅṅaṉam ō ~eṉiṉ, `nerunal, "eṉṉai nīrviḷaiyāṭum^ kāṉaliṭattu oru tēr vantu pōyiṟṟu?" eṉamuṉintu eṉṉai mukanōkki+ pōyiṉāḷ aṉṉai, iṉṉatu karuti~eṉpatu aṟiyēṉ' eṉṉum; eṉa, `okkum, yāṉ vantuoḻukukiṉṟa oḻukkam puṟattārkku+ pulaṉ āyiṟṟu+ pōlum'eṉa+ piṟṟai ñāṉṟu* ē varaintu pukuvāṉ ām.

iṉṉum, `aṉṉamarapiṟ piṟavum' eṉṟataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 237


{{iṟai: Page 152}}


{{C URAI}} eṉpatu, pakaṟkuṟivantu oḻukum^ talaimakaṟku+ tōḻipaṭaittu moḻintu varaivu kaṭāyatu. avvakaittāṟkaḷiṟṟōṭu orupiṭi vēṅkai+ kīḻ niṉṟapaṭi kaṇṭu, `itupōla nam perumāṉ um namakku vaḻipaṭa muṭiyum^ kollō'eṉṟāḷ eṉpatu.

iṉṉum, `aṉṉa marapiṟ piṟavum' eṉṟataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 238

{{C URAI}} itu ~um a+ poruṭku ēṟpa+ collikkoḷka.

aḵtu* ē ~eṉiṉ, i+ cūttirattuḷ+ collappaṭṭaṉa ellāmtalaimakaṭku* ē ~uriyaṉa ~um, tōḻikku* ē ~uriyaṉa ~um,talaimakaṭku* um tōḻikku* um uriyaṉa ~um eṉa mūṉṟuvakaippaṭum:

kāma mikka kaḻi paṭar kiḷavi ~um, taṉṉuḷ+ kaiyāṟu*eytiṭu kiḷavi ~um ellām talaimakaṭku* ē uriya.

iraviṉ um pakaliṉ um nī varuka eṉṟal um, kiḻavōṉ^taṉṉai vāral eṉṟal um iv= iraṇṭu* um tōḻikku* ē uriya.

āṟupārttuṟṟa acca+ kiḷavi ~um, kāppu+ ciṟai mikkakaiyaṟu kiḷavi ~um iruvarukku* um uriya.

urimaiyāl tammai ~aḻinta kiḷavi ~ellām eṉṟupaṉmaiyāṟ collātu orumaiyāṟ colliyatu eṟṟiṟku* ō eṉiṉ,tōḻi talaimakaḷ eṉa iruvarai ~um vēṟupaṭuttu+ karutātuoruvar āka ~ē karutal+ poruṭṭāka orumaiyāṉ+ puṇarttāreṉpatu.

{S IA_31}

āṟu* iṉṉāmai ~um ūṟum accam um
taṉṉai aḻital um kiḻavōṟku* illai.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, kaḷavukālattu+talaimakaṉatu ilakkaṇam uṇarttutal nutaliṟṟu. mēṟcūttirattōṭu iyaipu eṉṉai ~ō ~eṉiṉ, mēṟcūttirattuḷāṟupārttuṟṟa accakkiḷavi eṉṟāṟku+, talaimakaṉ kaṇṇumāṟupārttuṟavu uṇṭu* eṉṟu karutuvāṉ āyiṟ karutaṟkaeṉṟaṟku+ collappaṭṭatu.

itaṉ poruḷ: āṟu iṉṉāmai ~um eṉpatu -- āṟu eṉiṉumvaḻi ~eṉiṉum oru poruṭkiḷavi, varumvaḻi ēṟṟu* uṭaittuiḻivu* uṭaittu iḻukku* uṭaittu kal= uṭaittu //


{{iṟai: Page 153}}


// muḷ= uṭaittu eṉṟal; ūṟu eṉpatu -- iṭaiyūṟu,puliyāṉum yāṉaiyāṉum^ cūraramakaḷirāṉum kaḷḷarāṉumeṇkāṉum iṭaiyūṟu* uṭaittu eṉṟal; accam eṉpatu --añcappaṭuvaṉa kaṇṭaviṭattu maṉakkuṟippiṉṟi ~ē añcuvatu,accam um ivaṉkaṇ illai ~eṉṟavāṟu; taṉṉaiyaḻital umeṉpatu -- taṉkaṇ oru tuṉpam vantaviṭattu eṉakkākātatōroḻukkam eṭuttukkoṇṭēṉ eṉa+ taṉṉai neñciṉāl nōtal umeṉṟavāṟu; kiḻavōṟku illai ~eṉpatu -- iṉaiyaṉatalaimakaṟku illai eṉṟavāṟu.

aḵtu* ē ~eṉiṉ, ivaṟku avaiyuḷavāyvaittu niṉaiyāmaiyiṉillai ~ō? illai ~āy ē illai ~ō eṉiṉ, uḷa ~ē ~eṉiṉniṉaiyāṉ āyiṉum vantu nikaḻum. ulakattu uyir vāḻcātikaḷ ellām tam cākkāṭu niṉaittu+ celkiṉṟa ~uḷa ~ē?illai ~aṉṟu* ē; illai ~eṉiṉum avai vantu* ēnikaḻntuviṭum. atu pōla ivaṉ niṉaiyāṉ āyiṉum uḷa ~āyiṉnikaḻa vēṇṭum; iṉi, illai ~āy ē ~illai ~eṉiṉ, illataṉaiillai ~eṉa vēṇṭuvatu* illai; eṉṉai, ākāya+ pū illai eṉavēṇṭā, atu pōla eṉpatu; eṉṟārkku illataṉai ~ē illai~eṉṟār, ivaṉ ulakattu+ talaimakaṉallaṉ, pulavarālnāṭṭappaṭṭa talaimakaṉ eṉpataṉai yāppuṟuttaṟkuulakattu+ talaimakaṉ āyiṉ ivai ~ellām illāmai ~illai~eṉpatu. kiḻavōṟku* illai ~eṉa ~ē kiḻattikku* umtōḻikku* um avai ~uḷa eṉpatu peṟṟām. avar āṟu iṉṉātueṉṟum iṭaiyūṟukaḷ uḷa eṉṟum avaṟṟiṟku añcutal um,namperumāṉ taṉakku+ takāta iḷivaravu* oḻukkamoḻukutaṟku+ kāraṇam āyiṉēm ākātu* ē ~eṉṟu tammai~aḻital um uṭaiyar eṉṟavāṟu.

aḵtu* ē ~eṉiṉ, vayiram uṭaiyāṉ oruvaṉ, vayiram uḷuveṟiyum eṉṟu añcāṉ, atu pōla ivarum añcātu viṭaṟ pālārpiṟa, avaṟku avaiyiṉmaiyāl eṉiṉ, atu ~aṉṟu; peṇmai~eṉpatu oruporuḷai+ paṭṭāṅku aṟiyāmai ~ākalāṉ, avaiavaṟku illaiyeṉiṉum uḷavāka+ karutupa eṉpatu. aḵtu* ē~eṉiṉ, mēl ivaṉai+ poruviṟantāṉ eṉṟu pōtarappaṭṭatu*aṉṟu* ē? paṭṭamaiyāṉ accam um taṉṉai ~aḻital umillaiyeṉa+ koḷḷāmō? maṉattāṉ varum nōy ellām uṇarvu*iṉmaiyāṉ varum eṉpatu kaṭā; ataṟku viṭai, ivaṉ ñāṉattai~um oḻukkattai ~um viti iḻukkiṉamaiyāṟ ciṟṟaṟiviṉārtaṉmai uṇmaiyāṉ uḷa kollō eṉṟu karutiṉ avai ~illai~eṉpatu pōtara+ collappaṭṭatu.


{{iṟai: Page 154}}


{S IA_32}

kaḷaviṉuḷ tavircci varaiviṉ nīṭṭam
tiṅkaḷ iraṇṭiṉ akameṉa moḻipa.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, kaḷaviṉuḷ taṅki oḻukumoḻukkam ittuṇai+ kālam allatu illai ~eṉṟu varaiyaṟuttuuṇarttutal nutaliṟṟu.

itaṉ poruḷ: kaḷaviṉuḷ tavircci eṉpatu -- kaḷaviṉuḷtaṅkutal eṉṟavāṟu; varaiviṉ nīṭṭam eṉpatu --varainteytum^ tuṇai nīṭṭikkum^ kālam eṉṟavāṟu; tiṅkaḷiraṇṭiṉ akam eṉa moḻipa eṉpatu -- iraṇṭu tiṅkaḷakameṉa+ koḷka eṉṟavāṟu.

ivvāṟṟāṉ um iḵtu ulakattu iyalpu* aṉṟu eṉpatu peṟṟām,ulakattu* oḻukkattiṟku+ kālavaraiyaṟai iṉmaiyāṉ eṉpatu.iyaṟkaippuṇarcci puṇarntaviṭattu+ pirāyam um īṅku* ēuraikkappaṭṭatu* ām. patiṉōr āṇṭu* um pattu+ tiṅkaḷ umpukka talaimakaḷōṭu* um, patiṉai ~āṇṭu* um pattu+tiṅkaḷ um pukka talaimakaṉai+ pōlum puṇartal vēṇṭiṟṟu*eṉpatu peṟṟām. ivaḷ um iru tiṅkaḷ kaḷavu* oḻukku*oḻuka+ paṉṉīrāṭṭai+ pirāyattāḷ ām. atu makkaṭpēṟṟukku+kālam; kaḷavu* oḻukkattiṟku+ poruntātu* eṉavilakkappaṭṭatu* ām āciriyarāṉ eṉpatu. ivaṉ um irutiṅkaḷ kaḷavu* oḻukku oḻuka+ patiṉāṟāṭṭai+ pirāyattāṉām. aḵtu āṇmai nilaipeṟum^ kālam ākalāṟ kaḷavu*oḻukkiṟku vilakkappaṭṭatu eṉpatu. aḵtu* ē ~eṉiṉ irutiṅkaḷ eṉṉātu akam eṉṟatu eṟṟiṟku* ō eṉiṉ, iru tiṅkaḷuḷaintāṉ um āṟāṉ um nāḷ uḷavāka+ kaḷavu* oḻukkuoḻintuniṉṟu, varaintu pukuvataṉōṭu* um maṟuppataṉōṭu*um attuṇai nāḷum pukku niṟaintu niṉṟapiṉṉai atu paṭiṉmikuvāṉ pukum eṉpatu. aḵtu* ē ~eṉiṉ, iruvarkku* ummūppu+ piṇi cākkāṭu* um illai ~eṉṟu mēl+ colliyataṉōṭumāṟukoṇṭu kāṭṭiṟṟu* ām, atu paṭa uraittamaiyiṉ eṉpatu.eṅṅaṉam ō eṉiṉ, iru tiṅkaḷ+ puka+ paṉṉīrāṭṭai+pirāyattāḷ ē ~āyakkāl piṉṉai+ patiṉ mūvāṭṭai+pirāyattāḷ āy ivvakai nūṟṟirupatu pukku+ talaimaṭiyavēṇṭum eṉpatu; ivaṟku* um ammuṟai ~ē koḷka eṉpatu;mūppu+ piṇi uḷvaḻaḻi+ cākkāṭu* uṇmaiyāṉ eṉpatu kaṭā.ataṟku viṭai eṅṅaṉam ō eṉiṉ, iru tiṅkaḷ+ puka ivaḷ umpaṉṉīrāṭṭai+ pirāyattāḷ āy ivaṉ um //


{{iṟai: Page 155}}


// patiṉāṟāṭṭai+ pirāyattāṉ āy+ celvatu* allatu,maṟṟaiyaṉa nikaḻā; ulakiṉōṭu ittuṇai māttirai ~ē ~ottu,maṟṟai vikaṟpam ellām ovvā eṉa+ koḷka. ottu ovvātu* āyaṉṟu* ē celkiṉṟatu eṉpatu. aḵtu* ē ~eṉiṉ,

{{C CITA}}
`aṇṇāntu* ēntiya vaṉamulai taḷariṉum
poṉṉēr mēṉi maṇiyil tāḻnta
nal% ^neṭum^ kūntal naraiyoṭu muṭippiṉum
nīttal ōmpumati pū+ kēḻ ūra'.
(([naṟṟiṇai-10]))

{{C URAI}} eṉa ilakkiyam varuvaṉa uḷavālō ~eṉiṉ, aḵtu* illai maṉ,aḵtu eytiṭiṉum eṉṟavāṟu.

iṉi, oru tiṟattār, `tiṅkaḷ iraṇṭiṉakam' eṉpataṉai+collumāṟu:

piṟaittiṅkaḷ matittiṅkaḷ eṉa iraṇṭu; avaṟṟuḷ+piṟaittiṅkaḷ muṉ= oḷi ~āy+ piṉ= iruḷ ām; matittiṅkaḷpiṉ= oḷiyāy muṉ= iruḷ ām; av= iraṇṭu* um^ cantittuniṉṟairuṭkālattāka eṉṟavāṟu atu poruntātu; eṉṉō kāraṇameṉiṉ, iravukkuṟikku* ē colliṉamaiyāṉ. allatūumkālavaraiyaṟai ~iṉṟi ~ē eññāṉṟum iruḷ+ ^tiṅkaṭkaṇ= ēkaḷavu* oḻukkam vēṇṭappaṭṭatu* ām eṉpatu.

iṉi, oru cārār, `tiṅkaḷ iraṇṭiṉ akam' eṉpataṉai orutiṅkaḷai iraṇṭu kūṟiṭṭa oru kūṟu eṉṟu patiṉaintunāḷāka+ collupa. atu ~um poruntāmai aṟintukoḷka.

{S IA_33}

kaḷaviṉuḷ tavircci kiḻavōṟku* illai.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, kaḷavukālattu+talaimakaṉatu ilakkaṇam uṇarttutal nutaliṟṟu.

itaṉ poruḷ: kaḷaviṉuḷ tavircci kiḻavōṟku illaieṉpatu -- kaḷavukālattu+ talaimakaṉ kāraṇamākaiṭaiyiṭum iṭaiyīṭu illai eṉṟavāṟu.

`talaimakaṟku* illai' eṉa ~ē, aruttāpattiyāṉtalaimakaḷ kāraṇamāka uṇṭu eṉpatu.

iṉṉum, `kaḷaviṉuḷ tavircci kiḻavōṟku* illai'eṉpataṉāṉ ē kaṟpiṉuḷ talaimakaḷ kāraṇamāka iṭaiyīṭu*illai ~eṉṟām. eṉṉai, ivaṉ oru ñāṉṟu orukāl a+kuṟiyiṭattu //


{{iṟai: Page 156}}


// vantu peyarum^ talaimakaḷai+ cārnta iṭaiyūṟukaḷeytāṉ ām eṉpatu.

iṉi, āṇmaimikka talaimakaṉ pirivu vēṇṭuvatu* allatutalaimakaḷ vēṇṭāḷ kaṟpiṉakattu eṉṟavāṟu. itu collavēṇṭā; eṉṉōkāraṇam eṉiṉ,

`kaḷaviṉuḷ tavircci kāppumikiṉ urittu* ē
varaiviṭai vaitta kālai āṉa'.
(([iṟaiyaṉār-16]))

eṉa ~um,

`alla kuṟi+ paṭutal um avvayiṉ urittu* ē
avaṉ varavu* aṟiyum^ kuṟippiṉ āṉa'.
(([iṟaiyaṉār-17]))

eṉa ~um ivvakaiyāṉ iṭaiyīṭu talaimakaḷai+cārntuḻiyavākalāṟ peṟappaṭṭatu eṉpatu. iṉi, ōtal kāvalpakai taṇiviṉai eṉa ivai talaimakaṉiyalpātalāṟ kaṟpiṉuḷtalaimakaṉ iṭaiyīṭākal um peṟappaṭṭatu īṅkuuraikkavēṇṭā eṉpatu. avvakai ilēciṉāṟ peṟappaṭum.ataṉai ~ē māṇākkaṉ iṉitu* uṇaral vēṇṭi eṭuttōtiṉāreṉpatu.

allatu, oru tiṟattār, kaḷaviṉakattu+ talaimakaḷuḻai+taṅki+ piṟṟaiñāṉṟu pōtal talaimakaṟku illai eṉṟavāṟueṉpa; atu poruntātu. vantu peyarvatu* allatu nīṭṭikkiliṭaiyīṭu* ām, aḵtu uṇarappaṭum ākalāṉ eṉpatu. maṟṟueṉṉō eṉiṉ, kaḷaviṉuḷ tavirtal eṉpatu tamiyaṉā kaṟṟaṉmai~oḻital eṉṟavāṟu. nōytavirntatu veppu+ tavirntatu eṉpa,oḻintatu eṉpār.

iṉi+, `kiḻavōṟku* illai' eṉpatu, talaimakaṟku illaieṉṟavāṟu eṉa ~ē, av= iru tiṅkaḷ kāṟum^ teruḷātu* ēvantu* oḻukum talaimakaṉ; talaimakaḷ āyiṉ avviṭattuaṉṟu teruḷāḷ āyiṉ piṟṟai ñāṉṟu uṇarum eṉpatu āyiṉ, ivaṉākātu* ē teruḷaṟpālāṉ, peruñāṉattaṉ ākalāṉ, ivaḷ ākātu*ē teruḷātu viṭaṟpālāḷ avaṉtuṇai+ pēraṟiviṉaḷ aṉmaiyāṉeṉiṉ, atu ~aṉṟu. avaṉkaṇiṉṟa tamiyaṉātal+ ^taṉmaiyaivilakkuvatu illai; iṉmaiyāṉ, appeṟṟi cuṭṭappaṭṭatu.ivaḷmāṭṭu ataṉai vilakkuvatu* uṇṭu* aṉṟu* ē, ivaṉatuiḷivaraviṟku* um varuttattiṟku* um kavaṉṟa kavaṟci~eṉpatu. ataṉāṉ ivaṉ teruḷāmaikku* um ivaḷ teruṭaṟku*um kāraṇam itu eṉpatu.

((kaḷaviyal muṟṟum.))


{{iṟai: Page 157}}


((2. kaṟpu))

{S IA_34}

kaṟpiṉuḷ tuṟavu* ē kaṭivaraivu* iṉṟu* ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, iṅkuniṉṟum^ kaṟpiṉatuilakkaṇam uṇarttutal nutali ~eṭuttukkoḷḷappaṭṭatu.

itaṉ poruḷ: kaṟpiṉuḷ tuṟavu* ē eṉpatu --kaṟpiṉakattu nīṅkum nīkkam eṉṟavāṟu. tuṟavu eṉiṉum,nīkkam eṉiṉum, pirivu eṉiṉum, akaṟci eṉiṉum okkum;kaṭivaraivu iṉṟu* ē eṉpatu -- kaṭintu varaiyappaṭātuāciriyarkaḷāl eṉṟavāṟu.

aḵtu* ē ~eṉiṉ, `kaṟpiṉuḷ tuṟavu* ē kaṭital iṉṟu* ē'eṉa ~um, varaital iṉṟu* ē' eṉa ~um collātu, `kaṟpiṉuḷtuṟavu* ē kaṭivaraivu* iṉṟē' eṉṟatu eṟṟiṟkō eṉiṉ,āciriyarkaḷāl vilakkavumpaṭātu, ittuṇaikkālam eṉṟuvaraiyaṟukkavum paṭātu eṉṟavāṟu. eṉa ~ē, kaḷaviṉakattu+piriyum pirivu orukāl allatu illai ~eṉṟavāṟu.kaḷaviṉakattu+ pakaṟkuṟi nilaimaikkaṇṇumiravukkuṟinilaimaikkaṇṇum vantu piriyum ākalāṉ atu ~umpalkālum nikaḻtal uṭaittu+ piṟa eṉiṉ, avai ~ellāmāciriyarāṉ+ pirivu* eṉṟu vēṇṭappaṭā, oru karumam*nōkki+ peyarntaṉa aṉmaiyiṉ. allatūum, avai pēyāṉumvaraiyaṟaivu uṭaittu* ākalāṉ eṉpatu.

{S IA_35}

ōtal kāval pakaitaṇi viṉai ~ē
vēntarkkuṟṟuḻi poruṭpiṇi parattai ~eṉṟu
āṅka āṟu* ē avvayiṉ+ pirivu* ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, mēṟ kaṟpukkālattu+ pirivupala eṉṟār, avaiyiṟṟai+ peyarum muṟai ~um tokai ~umuṇarttutal nutuliṟṟu.

itaṉ poruḷ: ōtal eṉpatu -- kalvi kāraṇattu+ piriyumpirivu eṉṟavāṟu; kāval eṉpatu -- nāṭu kāttaṟku+ piriyumpirivu eṉṟavāṟu; pakaitaṇiviṉai eṉpatu -- //


{{iṟai: Page 158}}


// iruvar aracar tammiṟ porupa eṉṟaviṭattu avarai+cantu ceyvittaṟku+ piriyum pirivu eṉṟavāṟu; vēntarkkuuṟṟuḻi eṉpatu -- vēntar eṉpār aracar, aracarkkuṟṟuḻi+piriyum pirivu eṉṟavāṟu; poruṭpiṇi eṉpatu -- poruṭku+piriyum pirivu eṉṟavāṟu, parattai eṉpatu -- puṟappeṇṭirmāṭṭu+ piriyum pirivu eṉṟavāṟu; param eṉpatu puṟam,aḵtu āriyaccol, eṉṟu eṉpatu, eṇṇutaṟku uriyatōrvāypāṭu, āṅku eṉpatu, acaiccol; āṟu eṉpatu, avaṟṟatutokai, avvayiṉ eṉpatu -- avviṭattu eṉṟavāṟu, pirivueṉpatu -- nīkkam eṉṟavāṟu,

ē eṉpatu, īṟṟacai ēkāram.

peyar, collappaṭṭa peyar; muṟai, kiṭanta muṟai, tokai,āṟu eṉakkoḷka.

iṉi, ōtaṟku+ piriyum pirivu muṉ vaikkappaṭṭatu.talaiyāṉa pirivākalāṉum uyarntōrkku urittākalāṉumeṉpatu. parattaiyiṟpirivu piṉ vaikkappaṭṭatu, kāmam piṉvaittu eṇṇappaṭum ākalāṉ eṉpatu.

aḵtu* ē ~eṉiṉ, ivar muṉ poruviṟantār eṉpataṉoṭumāṟukoṇṭatu iccūttiram; eṉṉaiyō eṉiṉ, talaimakaḷaieytiyiruntu* ē ivaṉ ōtuvāṉ pirivāṉ eṉiṉ, muṉ ñāṉam ilaṉām; ilaṉ āka ~ē, ñāṉattiṉ vaḻiyatu oḻukkam ākalāṉ um,oḻukkattiṉ vaḻittu+ talaikkulam ākalāṉ um ivai ~ellām^kuṟaivupaṭṭāṉ ām eṉpatu.

iṉi+, kāval eṉpatu, ivaṉ nāṭṭai+ piṟar pukuntualaippatum koḷvatum ceyya, avarai nīkkutaṟku nīṅkumēeṉiṉ, āṇmaiyiṟ kuṟaipaṭṭāṉ ām eṉpatu.

iṉi+, pakaitaṇiviṉai ~eṉpatu, cantuceyvittaṟku+piriyum ē ~eṉiṉ, tūtuvaṉ āyiṉāṉ ām; tūtuvar āvārpiṟarkku+ paṇiceytu vāḻvār āvar; avaratu poruviṟappueṉṉai ~ō eṉpatu.

iṉi, vēntaṟkuṟṟuḻi+ piriyum ē ~eṉiṉ, karumam^ ceyvāṉām; karumam^ ceyvatu eṉpatu, iṟappa ~um iṉi vantatōroḻukkam; piṟar kuṟippu* aṉṟi+ taṉkuṟippu illai~eṉappaṭum; ākaliṉ, avaratu poruviṟappu eṉṉai ~ōeṉpatu.


{{iṟai: Page 159}}


iṉi+, poruḷvayiṟ piriyum ē ~eṉiṉ, muṉṉar+ poruḷ ilaṉāyiṉāṉ ām; āka ~ē, eḷḷunar+ paṇittal um irantōrkku*ītal um eṉṉum ivai ~ellām poruṭkuṟaipāṭu uṭaiyārkkunikaḻāmaiyiṉ i+ kuṟaipāṭu* ellām uṭaiyaṉ ām; avai~uṭaiyāṉatu poruviṟappu eṉṉai ~ō eṉpatu.

iṉi+, parattaiyarmāṭṭu+ piriyum ē ~eṉiṉ, ivaṉ kaṇṭārkaṇtāḻvāṉ ām; ākalāṉ, talaimakaḷmāṭṭu* ē kiṭanta aṉpilaṉāyiṉāṉ ām. allatūum, kaṇṭuḻi ~ellām uḷḷattai+ celīi,uḷḷattiṉvaḻi ōṭum ākalāṉ niṟaiyilaṉ āyiṉāṉ ām;niṟaiyilāṉatu poruviṟappu eṉṉai ~ō eṉpatu.

ivai ~ellām^ colla+ peritu māṟukoṇṭu kāṭṭiṟṟu eṉiṉ,māṟukoḷḷātu; māṟukoḷḷāmaikku+ kāraṇam eṉṉai ~ō eṉiṉ,

ōtaṟku+ piriyum eṉpatu, kaṟpāṉ piriyum eṉpatu* aṉṟu;paṇṭu* ē kuravarkaḷāṟ kaṟpikkappaṭṭu+ kaṟṟāṉ, aṟamporuḷ iṉpam vīṭu pēṟukaḷ nutaliya nūlkaḷ ellām; iṉi+,paratēcaṅkaḷiṉ um avai vallār uḷar eṉiṉ+ kāṇṭaṟku* um,vallārkaḷ uḷvaḻi+ ceṉṟu taṉ ñāṉam mēṟpaṭuttu avarñāṉam^ kīḻppaṭuttaṟku* um piriyum eṉa+ koḷka.

iṉi, nāṭu kāttaṟku+ piriyum eṉpatu, nalivār uḷarākanalivukāttaṟku+ piriyum eṉpatu* aṉṟu; nāṭṭakattuniṉṟumnakarakattu+ tamakku uṟṟatu uraikkalāta mūttārkaḷumpeṇṭirkaḷum irukkaimuṭavarum kūṉarum kuruṭarumpiṇiyuṭaiyār um eṉa ittoṭakkattārtam muṟaikkarumam^kēṭṭu+ tiruttutaṟporuṭṭākavum, kāṭṭakattu vāḻumuyirccātikaḷ oṉṟaṉaiyoṉṟu nalivaṉa uḷavāyiṉaviṭattutu/tīteṉṟavaṟṟai muṟaiceytaṟkum, koṭivalaippaṭṭu+kiṭantaṉavaṟṟai+ tuṟai nīkkutaṟporuṭṭākavum, vaḷaṉilvaḻi vaḷam tōṟṟuvittal+ poruṭṭāka ~um, tēvakulam ēcālai ~ē ampalam ē eṉṟu i+ toṭakkattaṉavaṟṟaiārāyvataṟku* um, aḻikuṭi ~ōmputaṟku* um piriyum eṉpatu.allatūum, piṟanta uyir tāyaikkaṇṭu iṉpuṟuvatu pōla+taṉṉāṟ kākkappaṭum uyirvāḻcātikaḷ taṉṉai+ kaṇṭuiṉpuṟutaliṉ tāṉ avarkaṭku+ taṉ urukkāṭṭutaṟkummāṟṟaracar oṟṟu vantaviṭattu avar muṉṉar+ taṉatu //


{{iṟai: Page 160}}


// ūkkam^ kāṭṭutaṟporuṭṭākavum piriyum; ataṉāṉ ēmāṟṟaracar um tiṟai koṭuppar eṉpatu.

iṉi+, pakaitaṇiviṉai ~eṉpatu, tūtuvar pōla+ cantuceyvittaṟku+ piriyum eṉpatu* aṉṟu; iruvar aracar nāḷai+porutum iṉṟu porutum eṉṟu muraṇkoṇṭu iruntanilaimaikkaṇ tāṉ avarukku* aracaṉ ākaliṉ, `im makkaḷ umiv vilaṅkukaḷ um ellām paṭa iv= iraṇṭu kulattiṟku* umētam nikaḻum; ataṉāl, i+ pōr oḻikkaṟpālēṉ' eṉṟuiruvarai ~um irantu cantuceyvittal um oṉṟu; allatūum,tēvar um acurar um porutakālattu+ tēvarai ~um acurarai~um, `oruvīr oruvīr mikkārai oṟuppal yāṉ' eṉa+ pāṇṭiyaṉmākīrtti cantuceyvittatu pōla, `iruvariṉ mikaiceytīraioṟuppal' eṉṟu cantuceyvittal um oṉṟu, iruvarai ~umoṟukkuntuṇai āṟṟaluṭaiyaṉ ākalāṉ eṉpatu aḵtu* ē ~eṉiṉ,taṉṉakattu iruntuviṭa amaiyātō aṉṉavāṟṟalaṉ ākalāṉ, tāṉcella vēṇṭumō eṉiṉ, cella vēṇṭum eṉpatu. eṉṉai,kātalar+ pirintu oru karumam muṭippataṉiṉ mikka āḷviṉai~illai ~eṉpatu. ātalāṉ+ pirintu* ē cantuceyvikkumeṉpatu.

iṉi, vēntarkkuṟṟuḻi eṉpatu, avarkku+ cēvakaṉ āy+piriyum eṉpatu* aṉṟu; taṉakku naṭṭāṉ ōraracaṉceṉṟaviṭattu avaṟku āpatam aṟuttal iṉitu* eṉṟunīkkutaṟku+ piriyum eṉpatu.

iṉi+, poruṭpiṇi eṉpatu, poruḷilaṉ āy+ piriyumeṉpatu* aṉṟu; taṉ mutukuravarāṟ paṭaikkappaṭṭa palvēṟuvakaippaṭṭa poruḷ ellām kiṭantatu maṉ, atukoṭu tuyppatuāṇmai+ taṉmai ~aṉṟu* eṉa+ taṉatu tāḷāṟṟalāṉ+ paṭaittaporuḷkoṇṭu vaḻaṅki vāḻtaṟku+ piriyum eṉpatu; allatūum,tēvarkāriyam um pitirarkāriyam um taṉatu tāḷāṟṟalāṟpaṭaitta poruḷāṟ ceytaṉa ~allatu payaṉpaṭātu; eṉṉai,tāyapporuḷāṟ ceytatu tēvar um pitirar um iṉpuṟār;ātalāṉ, avarkaḷai ~um iṉpuṟuttaṟku+ piriyum eṉpatu.

iṉi+, parattai eṉpatu, potuppeṇṭirmāṭṭu+ pirivu;ivaḷkaṇ aṉpilaṉ āy+ kaṇṭārkaṇ tāḻntu //


{{iṟai: Page 161}}


// niṟaiyilaṉ āy+ pirintāṉ allaṉ; eṉṉai, talaimakaḷiṉnīṅki āṭal kāṇpal pāṭal kēṭpal eṉa+ piriyum; piriya,avaṟṟiṉkaṇ+ ceṉṟa uṇarcci talaimakaḷmāṭṭu niṉṟauṇarviṉai maṟaikkum; eṉṉai, iraṇṭu* uṇarvuuṭaṉillāmaiyiṉ; avvakai maṟaippa ivarkaṇṇatu* ē uḷḷamām eṉpatu; eṉṉai, tām iyalpāka ~ēyum piṟarāṉnayakkappaṭum vaṉappuṭaiyār, āṭaṟṟakaiyāṉ umpāṭaṟkuralāṉ um nayappittukkoḷvam eṉṟu eṭuttukkoṇṭāl,āṭavarkaḷ avarkaṇ nayappu+ colla vēṇṭum ō eṉpatu.avaṟṟatu poruḷ aṟiyātu kaṭāyiṉāy, iḵtu avaṟṟu+ poruḷeṉṟu koḷka eṉpatu.

iṉi+ pirivukaḷai vēṟu vēṟu urimai kūṟumiṭattuavaṟṟukku+ ceyyuḷ kāṭṭutum.

{S IA_36}

avaṟṟuḷ,
ōtal um kāval um uyarntōrkku* uriya.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, mēṟ collappaṭṭa piriviṉainiṟuttamuṟaiyāṉ ē muṉpu iraṇṭum iṉṉārkku uriya eṉpatuuṇarttutal nutaliṟṟu.

itaṉ poruḷ: avaṟṟuḷ eṉpatu -- mēṟ collappaṭṭaaṟuvakai+ piriviṉuḷḷum eṉṟavāṟu; ōtal um kāval umeṉpatu -- ōtaṟku+ piriyum pirivum nāṭukāttaṟku+ piriyumpirivum eṉṟavāṟu; uyarntōrkku uriya eṉpatu -- uyarntōreṉpār pārppār um aracarum, avviruvarkkum uriyaeṉṟavāṟu.

ōtaṟku+ piriyum pārppāṉ, nāṭukāttaṟku+ piriyumaracaṉ eṉa niraṉiṟaiyāka+ koḷka. atu poruntātu; eṉṉai,ōtal um kāval um antaṇar aracar eṉṟu iruvarkkum uriya~eṉiṉ ām niraṉiṟai ~āvatu eṉṟārkku, avvāṟu colliṟṟilarāyiṉum poruḷvakaiyāṉ nōkka okkum eṉpatu. eṉṉai,uyarntōrkku uriya eṉa ~ē, uyarntōrāvār pārppār umaracar um ē ~ākalāṉ eṉpatu. eṉṟārkku, uyarntōrkku uriyaeṉṟataṉāṟ pārppārkku* ē uriya eṉṟu koḷḷām ō eṉiṉ,koḷḷappaṭātu; kāval pārppār toḻil aṉṟu, ākaliṉiruvarkku* um uriya eṉpatu //


{{iṟai: Page 162}}


// peṟutum; allatūum, uraiyiṟkōṭal eṉpatu tantira utti~ākalāṉ um iruvarkkum uriya eṉpatu peṟutum.

ōtaṟku+ piritaluṟum^ talaimakaṉ tōḻiyāltalaimakaṭku+ pirivu* uṇarttuvikkum; ataṟku+ ceyyuḷ:

((ōtaṟpirivuṇarttal))

Pāṇṭik Kōvai: PK239

{{C URAI}} kāvaṟku+ piriyaluṟum^ talaimakaṉ tōḻiyāl talaimakaṭku+pirivu* uṇarttuvikkum; ataṟku+ ceyyuḷ:

((kāvaṟpirivuṇarttal))

Pāṇṭik Kōvai: PK240

{{C URAI}} eṉpatu.

{S IA_37}

vēntuviṉai iyaṟkai pārppārkku* um urittu* ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, pārppārkku+ pirivu* eṉṟuōtappaṭṭatu kalvi mikutaṟku+ piriyum pirivu* aṉṟu* ē,atu ~allāmalum piṟitum oru pirivu uṇṭu* eṉpatuuṇarttutal nutaliṟṟu.

itaṉ poruḷ: vēntu eṉpatu aracu; viṉai eṉpatu ceykai;iyaṟkai eṉpatu taṉmai; pārppārkku* um urittu* ē eṉpatupārppārkku* um^ kiḻamaiyuṭaittu eṉṟavāṟu.

eṉpataṉāṟ pōnta poruḷ, vēntar ceyvittaṟku uriyacantu pārppārkkum urittu eṉṟavāṟu. vēntaṟku+ cantuceyvittal urittu eṉṟu mēṟcolli+ pōntār āyiṉ aṉṟu* ē,`vēntu viṉai iyaṟkai pārppārkku* um urittu* ē' eṉpatueṉiṉ, atu mēṟcolliṉāṉ. eṉṉai, //


{{iṟai: Page 163}}


// kāval pakai taṇiviṉai eṉa iraṇṭiṉai ~um oruṅkuvaittu avviraṇṭiṉai ~um aracarkkuriya eṉṟamaiyiṉapporuṭṭu eṉpatu. eṉṉai aracarkku urittāmāṟu eṉiṉ,iruvaracar vēṟupaṭṭu māṟukoṇṭiruntaviṭattu avarkaḷai+cantu ceyvittaṟku+ piriyātuviṭiṉ, avarkaḷai+ cārntuvāḻvār um avarkaḷ nāṭum peritum tuṉpam eytum aṉṟu* ē;ataṉai nīkkum perumai ~uṭaiyāṉ ataṉai nīkkātuuṭaṉpaṭṭiruppatu pāvam um paḻi ~um ākalāṉ, aracarkkuurittu; eṉṉai, avar um perumai ~uṭaiyar ākalāṉ. ataṟku+ceyyuḷ:

Pāṇṭik Kōvai: PK241

{{C URAI}} eṉpatu

{S IA_38}

aracar allā ēṉaiyōrkku* um
puraivatu* eṉpa ōriṭattāṉa

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, cantu ceyvittaṟku+piriyum pirivu aracarkkaṉṟi ~um vāṇikarkkum vēḷāḷarkkumurittu eṉpatu uṇarttutal nutaliṟṟu.

itaṉ poruḷ: aracar allā ēṉaiyōrkkum eṉpatu --aracarallāta ēṉaiyōrāvār oḻinta vāṇikarum vēḷāḷarumeṉṟa iruvarkkum eṉṟavāṟu; puraivatu eṉpa ōriṭattāṉeṉpatu -- poruntum eṉpa avar ilvaḻi eṉṟavāṟu.

aracarillātavaḻi vāṇikarum vēḷāḷarum, vēṟupaṭṭumāṟukoṇṭa iruvarai ~um cantu ceyvittaṟku+ piriya+peṟuvār eṉpatu. poruḷāṉum āḷviṉaiyāṉum aracarōṭoppar,vāṇikarum vēḷāḷarum eṉṉum vēṟṟumai ~allatu eṉpatu.aḵtu* ē ~eṉiṉ, mēṟcūttiram vēṇṭā, `aracar allāēṉaiyōrkku* um' eṉa ~ē, pārppār um aṭaṅkuvar ākalāṉeṉpatu; eṉṟārkku, atu ~aṉṟu; aracar allā ēṉaiyōr eṉpatuaracariṟ piṉcollappaṭum vāṇikarai ~um //


{{iṟai: Page 164}}


// vēḷāḷarai ~um taḻuvutaṟku+ coṉṉār eṉpatu. allākkāl,`vēntuviṉai iyaṟkai pārppārkkum urittu' eṉṉārmaṉeṉpatu. iv= iruvarkkum ceyyuḷ mēṟkāṭṭiṟṟu* ē koḷka.

{S IA_39}

vēntarkku* uṟṟuḻi+ poruṭpiṇi+ pirivu* eṉṟu
āṅka iraṇṭu* um iḻintōrkku* uriya.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, vāṇikarkkum vēḷāḷarkkumuriyatōr pirivu uṇarttutal nutaliṟṟu.

itaṉ poruḷ: vēntarkku uṟṟuḻi eṉpatu -- aracarkkuuṟṟuḻi eṉṟavāṟu; poruṭpiṇi+ pirivu eṉpatu --poruḷvēṭkaiyiṟ piriyum pirivu eṉṟavāṟu; eṉṟu eṉpatu,eṇṇutaṟkuriyatōr vāypāṭu; āṅka eṉpatu, acaiccol; iraṇṭueṉpatu, tokai; ummai, muṟṟummai; iḻintōr/kku uriyaeṉpatu -- vāṇikarkkum vēḷāḷarkkum kiḻamaiyuṭaiyaeṉṟavāṟu.

iḻivupaṭa+ colliṉārāl, iḻintār eṉpatuporuviṟappiṉoṭu māṟukoḷḷum eṉiṉ, koḷḷātu; i+ nūlulakiṉōṭu ottum ovvātum naṭakkiṉṟatu* ākalāṉ ulakiyalnōkki+ cātivakaiyāṉ iḻintār eṉappaṭṭatu. oḻintaṉavaṟṟāṟporuviṟappu iruvarkkum okkum eṉpatu.

avaṟṟuḷ, vēntaṟkuṟṟuḻi+ piriyum^ talaimakaṉ tōḻiyāltalaimakaṭku+ pirivuṇarttuvittu+ piriyum; ataṟku+ceyyuḷ:

((vēntaṟku uṟṟuḻi+ pirivuṇarttal))

Pāṇṭik Kōvai: PK 242

Pāṇṭik Kōvai: PK 243


{{iṟai: Page 165}}


{{C URAI}} talaimakaṉ vēntarkkuṟṟuḻi+ pirintaviṭattu+ talaimakaḷvēṟupaṭṭu āṟṟāḷ āyiṉāḷ eṉa+ kavaṉṟa tōḻikku āṟṟuvaleṉpatupaṭa+ talaimakaḷ colliyataṟku+ ceyyuḷ:

((kārmicai vaittal))

Pāṇṭik Kōvai: PK 244

{{C URAI}} eṉpatu;

atu kēṭṭa tōḻi, `ivaḷ pirivu* āṟṟāmaiyāṉ aṉṟuvēṟupaṭṭatu; avar kuṟittu+ pirinta kār vara+, pirintapācaṟaikkaṇ tōṉṟiyakkāl, tām eṭuttukkoṇṭa viṉaimuṭiyātumīḷvar kollō eṉappōlum ivaḷ āṟṟāḷ āyatu; yāṉ piḻaikkauṇarntēṉ' eṉa āṟṟuvāḷ āvatu.

Pāṇṭik Kōvai: PK 245

{{C URAI}} vēntarkkuṟṟuḻi+ pirinta talaimakaṉ tāṉ kuṟittaparuvavaraviṉkaṇ viṉaimuṟṟi mīḷaluṟuvāṉ tērppākaṟku+colliyataṟku+ ceyyuḷ:

((nilaimai niṉaintu kūṟal))

Pāṇṭik Kōvai: PK 246

Pāṇṭik Kōvai: PK 247

{{C URAI}} itu kēṭṭa tērppākaṉ viraintu pōtaṟku oruppaṭuvāṉ ām.

iṉṉum, vēntarkkuṟṟuḻi+ pirintu viṉaimuṟṟiyatalaimakaṉ ivvāṟum^ collum; ataṟku+ ceyyuḷ:


{{iṟai: Page 166}}


((viṉaimuṟṟi niṉaital))

Pāṇṭik Kōvai: PK248

Pāṇṭik Kōvai: PK249

Pāṇṭik Kōvai: PK250

{{C URAI}} itu kēṭṭa tērppākaṉ viraintu kaṭāvuvāṉ āvatu payaṉ.

iṅṅaṉam viṉaimuṟṟiya piṉṉaiyaṉṟi muṟṟāviṭattum^collum ō eṉiṉ, collāṉ;

eṉṉai,

`kiḻavi nilai ~ē viṉaiyiṭattu* uraiyār
veṉṟi+ kālattu viḷaṅki+ tōṉṟum"
(([kaṟpiyal-45]))

eṉpatu* ākalāṉ, viṉai muṟṟiya piṉṉai ~ē collumeṉpatu. vēntarkkuṟṟuḻi+ ceṉṟu viṉai muṟṟi mīḷvāṉ tērppākaṟku+colliyataṟku+ ceyyuḷ:

((pākaṟkuraittal))

Pāṇṭik Kōvai: PK 251

{{C CITA}}
`ulaku* uṭaṉ niḻaṟṟiya tolaiyā veṇkuṭai+
kaṭal pōl tāṉai+ kalimā vaḻuti
veṉṟamar uḻanta viyaṉ perum pācaṟai+
ceṉṟu viṉai muṭittaṉam āyiṉ iṉṟu* ē


{{iṟai: Page 167}}



kār+ peyaṟku* etiriya kāṇ ^taku puṟavil
kaṇam^ koḷ vaṇṭiṉ am^ ciṟai+ toḻuti
maṇam^ kamaḻ mullai mālai ārppa
utukkāṇ vantaṉṟu poḻutu* ē val viraintu
celka pāka niṉ ^nal viṉai neṭum^ tēr
veṇṇel arinar maṭi vāy+ taṇṇumai
pal% malar+ poykai+ paṭu puḷ oppum
kāy nel paṭappai vāṇaṉ ciṟukuṭi+
taṇṭalai kamaḻum kūntal
oṇ toṭi maṭantai tōḷ iṇai peṟa ~ē'.
(([akam-204]))

{{C URAI}} iṉṉum piṟavum^ collum; ataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 252

Pāṇṭik Kōvai: PK 253

Pāṇṭik Kōvai: PK 254

Pāṇṭik Kōvai: PK 255

Pāṇṭik Kōvai: PK 256

Pāṇṭik Kōvai: PK 257

{{C URAI}} ivai ~ellām^ collakkēṭṭa tērppākaṉ kaṭitu kaṭāvuvāṉāvatu payaṉ.


{{iṟai: Page 168}}


Pāṇṭik Kōvai: PK 258

{{C URAI}} itu ~um mēlavaṟṟōṭu okkum.

iṉi, mukil nōkki+ colluvāṉāy+ tērppākaṉ kēṭpa+colliyataṟku+ ceyyuḷ:

((mukiloṭu kūṟal))

Pāṇṭik Kōvai: PK 259

{{C URAI}} itu kēṭṭa tērppākaṉ viraintu tēr kaṭāvuvāṉ āvatu payaṉ.

vēntarkkuṟṟuḻi+ pirintu viṉaimuṟṟi+ pukuntatalaimakaṉatu varavuṇarntu tōḻi talaimakaṭku+collumataṟku+ ceyyuḷ:

((varaveṭutturaittal))

Pāṇṭik Kōvai: PK 260

Pāṇṭik Kōvai: PK 261

{{C URAI}} iṉi+, talaimakaṉ piriviṉkaṇ vēṟupaṭṭa talaimakaṭku+tōḻi, viṉaimuṟṟi mīḷvār colliya paruvam tūtāki vantatueṉṉum; ataṟku+ ceyyuḷ:

((paruvattūtu pāṅkipakartal))

Pāṇṭik Kōvai: PK 262


{{iṟai: Page 169}}


{{C URAI}} iṉi+, talaimakaṉ, viṉaimuṟṟi+ pukuntu, talaimakaḷōṭuiṉitiruntu, tōḻikku+ colliyataṟku+ ceyyuḷ:

((talaimakaṉ tōḻikku+ kūṟal))

Pāṇṭik Kōvai: PK 263

{{C URAI}} iṉi+, poruṭku+ piriyaluṟṟa talaimakaṉ tōḻiyāltalaimakaṭku+ pirivu uṇarttuvittaṟku+ ceyyuḷ:

((poruṭpirivuṇarttal))

Pāṇṭik Kōvai: PK 264

{{C URAI}} atu kēṭṭu āṟṟāttaṉmaiyaḷ āya talaimakaḷ tōḻikku+colliyataṟku+ ceyyuḷ:

((talaimakaḷ āṟṟāturaittal))

Pāṇṭik Kōvai: PK 265

{{C URAI}} tōḻi talaimakaḷ nilaimai talaimakaṟku+ colliyataṟku+ceyyuḷ:

((talaivinilaimai tōḻicāṟṟal))

Pāṇṭik Kōvai: PK 266

Pāṇṭik Kōvai: PK 267


{{iṟai: Page 170}}


{{C URAI}} itu ~um mēlataṉōṭu okkum.

iṉi+, tōḻi talaimakaṉai, `nīr pirintaviṭattu ivvakaineṭiyavākiya kaṅkulkaḷai+ tamiyaḷāy evvakai nīntiāṟṟum?' eṉṉum; ataṟku+ ceyyuḷ:

((kaṅkulmicai vaittal))

Pāṇṭik Kōvai: PK 268

Pāṇṭik Kōvai: PK 269

{{C URAI}} itu ~um atu.

tōḻi talaimakaṟku+ pirivu nērntu, `naṉṟu ceytāy,avar cellum^ kāṉam ivvakaippaṭṭatu' eṉṉum; ataṟku+ceyyuḷ:

((kāṉattiyalpu tōḻiyuraittal))

Pāṇṭik Kōvai: PK 270

{{C URAI}} iṉi+, tōḻi talaimakaṭku+, `poruḷmuṭittu vantāṉemperumāṉ' eṉṉum; ataṟku+ ceyyuḷ:

((talaimakaṉ varavu tōḻi kūṟal))

Pāṇṭik Kōvai: PK 271

{{C URAI}} maṟṟum, iv= iṭattu+ piriviṭai melintu āṟṟāḷ ākiyatalaimakaḷai+ paruvam vantatu* eṉṟu vaṟpuṟuppa,vaṉpoṟai ~etiraḻintu colliyataṟku+ ceyyuḷ:


{{iṟai: Page 171}}


((vaṉpoṟai etiraḻintu kūṟal))

Pāṇṭik Kōvai: PK272

{{C CITA}}
`aḻuntupaṭu viḻuppuṇ vaḻumpuvāy pularā
evva neñcattu* eḵku* eṟintāṅku+
pirivila pulampi nuvalum^ kuyiliṉum
tēṟu nīr keḻīiya yāṟu naṉi koṭitu* ē
ataṉiṉum^ koṭiyaḷ tāṉ ē mataṉiṉ
tuyttalai itaḻa paim^ kurukkattiyoṭu
pittikai viravu malar koḷḷīrō ~eṉa
vaṇṭu cūḻ vaṭṭiyaḷ tiritarūum
taṇṭalai uḻavar taṉi maṭa makaḷ ē'.
(([naṟṟiṇai -- 97]))

{{C URAI}} iv= iṭattu+ ceyyuṭkaḷ palavum vantavaḻi+ kaṇṭu koḷka.

{S IA_40}

kātal+ parattai ellārkku* um urittu* ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, mēl ellā+ pirivukaḷai ~umciṟappu vakaiyāṉ uṇarttiṉār; iṉi+, parattaiyiṟ pirivuellārkkum urittu eṉpatu uṇarttutul nutuliṟṟu.

itaṉ poruḷ: kātal+ parattai ellārkku* um urittu* ēeṉpatu -- parattaiyiṉ+ pirivu ellā varuṇattārkku* umurittu eṉṟavāṟu.

tammai+ kaṇṭu kātalittār eṉpatu aṟivu* aṉṟu* ē,pēraṟiviṉar ākalāṉ; aṉṉār tām piṉṉai+ talaiyaḷiyātuviṭuvatu aruḷ aṉṟu; ataṉāl, ellārkku* um urittu eṉa+koḷka. iv= urai poruntātu; eṉṉai kāraṇam eṉiṉ,mikkārai+ kaṇṭāl iḻintār um uyarntār um maṟṟum ellārumkātalippa, avarmāṭṭu* ellām piriya vēṇṭum. piriya ~ēellā+ kuṟṟam um taṅki+ talaimaiyoṭu māṟukoḷḷum;allatūum, aṉpiṉāṟ piriyār aruḷiṉāṟ pirivar eṉpatūum^collappaṭṭatu* ām. ataṉāṟ kātalittāḷ māṭṭu+ piriyumpirivu amaiyātu eṉakkoḷka.


{{iṟai: Page 172}}


iṉi, oru tiṟattār, kātalai+ ceyyum parattaikātaṟparattai eṉpa; eṉṉai kāraṇam eṉiṉ, vaikalum pāl ētuyttu+ celvāṉ oru makaṉ iṭaiyiṭai puḷi ~um^ kāṭi ~umuṇṭakkāl ām piṟa pāliṉatu vicēṭam aṟivāṉ āvatu. aḵtu* ēpōla+ talaimakaḷ kuṇaṅkaḷai+ tuyttu+ cellāniṉṟāṉiṭaiyiṭai ciṟukuṇattar ākiya parattaiyar māṭṭu+pirintuvara+ talaimakaḷmāṭṭu+ kātal perukum.allātuviṭṭakkāl ivaḷ kuṇam poruvu* ariyatu eṉpatuaṟiyal ākātu. eṉṉai, iṉṉātatu oṉṟu uṇmaiyāṉ iṉiyataṉiṉpam aṟiyappaṭum eṉpatu. iv= urai ~um poruntātu. eṉṉōkāraṇam eṉiṉ, avaroṭu cārttikkoṇṭu* aṉṟu* ē ivaḷkuṇaṅkaḷai+ periya eṉṟu aṟivatu eṉiṉ, avarmāṭṭu+piriyātu viṭṭaviṭattu ivaḷ* ^taṉ kuṇaṅkaḷai mikkaṉakollō mikkila kollō eṉa aiyappaṭṭu niṉṟāṉ ākal vēṇṭum. aṅṅaṉam āyiṉ, tāṉ avaḷ eṉṉum vēṟṟumai~illār eṉpataṉoṭu māṟukoḷḷum. eṉṉai, tam kuṇaṅkaḷaiaiyappaṭuvār iṉmaiyāṉ eṉpatu.

maṟṟu eṉṉō urai eṉiṉ, talaimakaṉāṟ kātalikkappaṭṭaparattai eṉakkoḷka. aḵtu* ē ~eṉiṉ, ivaṉ kaṇṭārai~ellām^ kāmuṟuvāṉ ākāṉ ō eṉiṉ, ākāṉ; ākātavāṟucollutum: talaimakaṉāl talainiṉṟu oḻukappaṭuvaṉa aṟamporuḷ kāmam eṉa mūṉṟu; a+ mūṉṟiṉai ~um, oru pakalaimūṉṟu kūṟu* iṭṭu, mutaṟkaṇ+ pattu nāḻikai ~um aṟattoṭupaṭṭu+ cellum; iṭaiyaṉa pattu nāḻikai ~um aruttattoṭupaṭṭu+ cellum; kaṭaiyaṉa pattu nāḻikai ~um kāmattoṭupaṭṭu+ cellum; ātalāṉ, talaimakaṉ nāḻikai aḷantukoṇṭukarumattoṭu paṭuvāṉ, talaimakaḷ um vēṇṭa ~ē tāṉ umvēṇṭippōntu attāṇi pukuntu aṟam^ kēṭpatu* um aṟattoṭupaṭṭu+ celvatu* um ceyyum; nāḻikai aḷantukoṇṭu iṭaiyaṉapattu nāḻikai ~um iṟai ~um muṟai ~um kēṭṭuaruttattiṉoṭu paṭṭu vāḻvāṉ ām. avaṟṟu nīkkattu+kaṭaiyaṉa pattu nāḻikaiyuḷ talaimakaḷ uḻai+ pōtarum;pōtara, a+ pōtaravu pārttirunta parattaiyar kuḻal ūtiyāḻ eḻīi+ taṇṇumai ~iyakki muḻavu* iyampi+ talaimakaṉaiiṅku+ kūttu* uṇṭu eṉpatu aṟivippa; eṉṉai,

{{C CITA}}
`kuḻal vaḻi yāḻ eḻīi+ taṇṇumai+ piṉṉar
muḻavu* iyampal āman tirikai'.


{{iṟai: Page 173}}


{{C URAI}} eṉṟu kūttanūl uṭaiyār um^ coṉṉār ākaliṉ eṉpatu. avvakaiaṟivikkappaṭṭa talaimakaṉ nām itaṉai orukāl nōkki+pōtum eṉṟu cellum; ceṉṟakkāl, avar taṅkaṇ tāḻvippareṉpatu. aḵtu* ē ~eṉiṉ, i+ parattaiyarai+ talaimakaṉtalaimakaḷai eytiyiruntu* ē uṭaiyaṉ ātal, eytātataṉmuṉuṭaiyaṉ ātal iraṇṭu* allatu illai. avaṟṟuḷ eytiyiruntu*ē ~uṭaiyaṉ āyiṉāṉ ē ~eṉiṉ, talaimakaḷ kuṇam ēyum aṉṟi+piṟa ~um iṉpam^ ceyvaṉa uḷavāka+ karutiṉāṉ ām; āka ~ē,

{{C CITA}}
`kaṇṭu kēṭṭu* uṇṭu* uyirttu* uṟṟu* aṟiyum aimpulaṉ um
oṇ toṭikaṇ= ē uḷa'.
(([kuṟaḷ-1101]))

{{C URAI}} eṉpataṉoṭu māṟukoḷḷum eṉpatu.

iṉi+, talaimakaḷai eytātamuṉ uṭaiyaṉ āyiṉāṉ ē ~eṉiṉ,muṉ= um ivaṉ kaṟṟa kālam iṉṟi+ kāmattukkaṇ= ē keḻumivarukiṉṟāṉ ām; āka ~ē, neṟiyiṉ vaḷarntāṉ allaṉ āmeṉpatu.

maṟṟu eṉṉō urai eṉiṉ, talaimakaḷai eytāta muṉ= ēparattaiyarai uṭaiyaṉ eṉpatu. eṉa ~ē, mēṟcollappaṭṭakuṟai eytātu* ō eṉiṉ, eytātu. kuravarkaḷ ivaṉ aṟiyāmai~ē ivaṉ urimai itu eṉa ~um, ivaṉ yāṉai ~um kutirai ~umiv= eṉa ~um, maṟṟum ellām ivaṟku* eṉṟu vakuttuvaittu+tām vaḻaṅki+ tuyppa eṉpatu. avvakai ~ē kuravarkaḷāṉivaṉ urimai eṉṟu* ē vaḷarkkappaṭṭār ākalāṉ talaimakaḷaieytuvataṉ muṉ uḷar eṉpatu. ivaṉ muṉ= ē taṉ urimai~āvatu aṟintavāṟu eṉṉai eṉiṉ, talaimakaṉ talaimakaḷainīṅki+ tarumam um aruttam um uḷpaṭṭu+ talaimakaḷmāṭṭu+pōtarumiṭattu, avar muṉ coṉṉavāṟu* ē kuḻal um yāḻ umtaṇṇumai ~um muḻavum iyampupa; iyampiṉaviṭattu, `iḵtueṉṉai?' eṉṉum; eṉṟakkāl, `atu niṉ urimai aṉṟō' eṉpa,eṉṟārkku, `aḵtu niṉ urimai aṉṟō' eṉpa, eṉṇārkku, `aḵtueṉ urimai ~āyiṉavāṟu eṉṉai?' eṉṉum; eṉṟaviṭattu, `niṉkuravarkaḷāṉ eṉakku urimaiyāka vakukkappaṭṭār' eṉpa.`āyiṉ nām kuravaratu paṇi māṟukoḷḷal ākātu' eṉpataṉāṉ+kāṇṭaṟku+ cellum; ceṉṟāṉai avar taṅkaṇ nayappippaeṉpatu. itu parattaiyiṟpirivu nikaḻumāṟu.

aḵtu* ē ~eṉiṉ, maṟṟai+ pirivu* ellām vēṇṭuka,āḷviṉai mikuti uṭaimaiyāṉ; i+ pirivu eṟṟiṟku* ō eṉiṉ,//


{{iṟai: Page 174}}


// parattaiyiṟ pirintāṉ talaimakaṉ eṉṟāl, ūṭal ē pulavi~ē tuṉi ~ē eṉṟivai nikaḻum. nikaḻntāl, avai nīkki+kūṭiṉaviṭattu+ periyatu* ōr iṉpam ām; av= iṉpa+taṉmaiyai veḷippaṭuppaṉa avai eṉakkoḷka. ivaṉmeṉcuvaimēl naṭantāṉōr āciriyaṉ ākalāṉ i+pirivuvēṇṭiṉāṉ eṉpatu.

aḵtu* ē eṉiṉ, kātaṟparattai ellārkku* um uriyaḷeṉṟu* ākātu* ē cūttiram ceytaṟpālatu, `urittu' eṉṟuaḵṟiṇai vāypāṭṭāṉ+ colliṟṟu eṟṟiṟkō eṉiṉ, pirivatikāramvārāniṉṟamaiyāṉ pirivum urittu eṉṟu collappaṭṭatu.

parattaiyarmāṭṭu+ piriyum piriviṉkaṇ+ ceyyuḷ:

((tōḻi vāyilmaṟuttal))

Pāṇṭik Kōvai: PK 273

{{C URAI}} parattaiyiṟ pirinta talaimakaṉ peyarntu tōḻiyaivāyilvēṇṭa+ tōḻi vāyilmaṟuttāḷ eṉpatu. eṉ collivāyilmaṟuttāḷō eṉiṉ, `emperumāṉatu nilaimai iṉṉatu*eṉṟu collal uṟṟēṉ, eṉatu kuṟippu* aṟintu i+ nilaimaiyaḷāyiṉāḷ, itaṟku+ takkatu* aṟintu ceymiṉ' eṉṟuvāyiṉmaṟuttāḷ eṉpatu.

iṉi+, parattaiyiṟ pirinta talaimakaṟku vāyilā+ pukkapāṇaṉ talaimakaḷāl vāyilmaṟukkappaṭṭu muṉṉiṉṟunīṅkiyataṟku+ ceyyuḷ:

((pāṇaṉ pulanturaittal))

Pāṇṭik Kōvai: PK 274

{{C URAI}} maṟṟum vāyilpeṟātu parattaiyiṟ pirinta talaimakaṉmakaṉai vāyilākakkoṇṭu pukkāṉai+ kaṇṭu poṟāmai nīṅkavēṇṭi+ tōḻi colliyataṟku+ ceyyuḷ:


{{iṟai: Page 175}}


((poṟāmai nīṅka+ tōḻi pukaṟal))

Pāṇṭik Kōvai: PK 275

Pāṇṭik Kōvai: PK 276

{{C URAI}} itu mēlataṉōṭu okkum poruṭṭu.

makaṉ vāyilāka+ pukkaviṭattu+ talaimakaḷcivappāṟṟiṉāḷ; atu kuṟippaṟintu tōḻi talaimakaṟku i+nilaimaiyaḷāyiṉāḷ eṉṉum; ataṟku+ ceyyuḷ:

((talaivi āṟiyatu tōḻi kūṟal))

Pāṇṭik Kōvai: PK 277

{{C URAI}} parattaiyiṟ pirinta talaimakaṉ vāyil peṟṟu+ pukuntutalaimakaḷai+ poṟāmai nīkka+ talaimakaḷ poṟāmainīṅkuvāḷ colliyataṟku+ ceyyuḷ:

((puṉalāṭṭiya īram pulartti varukeṉṟal))

Pāṇṭik Kōvai: PK278

{{C URAI}} iḵtu eṉcolliyavāṟō eṉiṉ, `nīr nerunal nuṅkātaliyai+puṉalāṭṭiya īram pularttivantu emakku+ ceyyum āraruḷceyyīr' eṉṟāḷ eṉpatu.


{{iṟai: Page 176}}


{S IA_41}

piriviṉ nīṭṭam nilampeyarntu* uṟaivōrkku
uriyatu* aṉṟu* ē yāṇṭu varaiyaṟuttal.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, talaimakaṉ pirintuṟaiyumiṭattu+ kālavaraiyaṟai uṇarttutal nutaliṟṟu.

itaṉ poruḷ: piriviṉ nīṭṭam eṉpatu -- piriviṉatuneṭuṅkālai+ celavu eṉṟavāṟu; nilam peyarntu uṟaivōrkkueṉpatu -- iṭattiṉ nīṅki nāṭiṭaiyiṭṭum kāṭiṭaiyiṭṭumuṟaivōrkku eṉṟavāṟu; uriyatu aṉṟu* ē yāṇṭuvaraiyaṟuttal eṉpatu -- urittu* aṉṟu yāṇṭuvaraiyaṟuttu+ pirital eṉṟavāṟu.

eṉpataṉāṟ pōnta poruḷ yātu* ō eṉiṉ, nāḷ um tiṅkaḷ umirutu ~um varaiyaṟuttu+ piripa eṉpatu. iṉṉa nāḷuḷvarutum, iṉṉa tiṅkaḷuḷ varutum, iṉṉa irutuḷ varutumeṉṟu colli+ piriyum eṉpatu.

nāḷ+ kuṟittu+ piriyaluṟum^ talaimakaṉ pirivu*uṇarttappaṭṭa tōḻi ceṉṟu talaimakaṭku+ colliyataṟku+ceyyuḷ:

((nāṭkuṟittatu tōḻiyuraittal))

Pāṇṭik Kōvai: PK 279

{{C URAI}} tiṅkaḷkuṟittu+ talaimakaṉ piriya vēṟupaṭṭāḷ talaimakaḷ;vēṟupaṭa, āṟṟāḷ eṉa+ kavaṉṟa tōḻikku, āṟṟuvaleṉpatupaṭa+ talaimakaḷ colliyataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 280

{{C URAI}} eṉpatu eṉ collaliṉāḷ ō eṉiṉ, `yāṉ āṟṟēṉ āy aṉṟuvēṟupaṭukiṉṟatu, avar kuṟitta tiṅkaḷatu varavu kaṇṭutām eṭuttukkoṇṭa poruḷ muṭiyātu peyarvar kollō eṉaāṟṟēṉ āvatu' eṉṟāḷ eṉpatu.


{{iṟai: Page 177}}


iṉi+, kār eṉṉum irutu+ kuṟittu+ pirintāṉ talaimakaṉ;piriya+, paruva varaviṉkaṇ vēṟupaṭṭāḷ talaimakaḷ;vēṟupaṭa, āṟṟāḷ eṉa+ kavaṉṟa tōḻikku, āṟṟuvaleṉpatupaṭa+ colliyataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 281

Pāṇṭik Kōvai: PK 282

{{C URAI}} eṉa ~ē, eṉ colliṉāḷō eṉiṉ, `yāṉ āṟṟēṉ āy aṉṟuvēṟupaṭukiṉṟatu; avar kuṟitta paruvam vantatu kaṇṭu tāmeṭuttukkoṇṭa poruḷ muṭiyātu varuvar kollō eṉa āṟṟēṉāyiṉēṉ' eṉpatu.

paṉi ~eṉṉum irutu+ kuṟittu+ talaimakaṉ piriya, a+paruva varaviṉkaṇ talaimakaḷ, āṟṟāḷ ām eṉa+ kavaṉṟatōḻikku+, colliyataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 283

Pāṇṭik Kōvai: PK 284

{{C URAI}} iḷavēṉil+ paruvam^ kuṟittu+ talaimakaṉ pirintaviṭattu,apparuva varaviṉkaṇ talaimakaḷ āṟṟāḷ ām eṉa+ kavaṉṟatōḻi colliyataṟku+ ceyyuḷ:

((tōḻi kavaṉṟuraittal))

Pāṇṭik Kōvai: PK 285


{{iṟai: Page 178}}


{{C URAI}} vēṉiṟparuvam^ kuṟittu+ pirinta talaimakaṉ piriyavēṟupaṭṭāḷ talaimakaḷ; vēṟupaṭa, āṟṟāḷ eṉa+ kavaṉṟatōḻikku āṟṟuval eṉpatupaṭa+ talaimakaḷ colliyataṟku+ceyyuḷ:

((talaimakaḷ tōḻikkuraittal))

Pāṇṭik Kōvai: PK286

{{C URAI}} eṅṅaṉam āṟṟuval eṉpatupaṭa+ colliṉāḷō eṉiṉ, `iv vēṉilvaraviṉkaṇ nammēl ivvakai veyyavāki viriyāniṉṟapiṇṭiyalar avarkku* um ivvakai vemmaiyai+ ceyyum aṉṟu*ē, ceytaviṭattu+ tām eṭuttukkoṇṭa poruḷ muṭiyātu mīḷvarkollō eṉa āṟṟēṉ ākiṉṟēṉ' eṉṟāḷ eṉpatu.

iccūttiram tavaḷai+ pāyccal.

`vēntarkku* uṟṟuḻi' (([iṟaiyaṉār -- 39]))

eṉṉum^ cūttirattuṭaṉ nōkkuṭaittu eṉpatu.

{S IA_42}

parattaiyiṟ pirivu* ē nila+ tiripu* iṉṟu* ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, parattaiyiṟ pirivunāṭiṭaiyiṭṭu nīṅki uṟaital illai eṉpatu uṇarttutalnutaliṟṟu.

mēṟ cūttirattuḷ eytiyatu vilakkiyavāṟu.

itaṉ poruḷ: parattaiyiṟ pirivu* ē eṉpatu --parattaiyarmāṭṭu+ piriyum pirivu eṉṟavāṟu; nila+ tiripuiṉṟu* ē eṉpatu -- iṭattiripu iṉṟu eṉṟavāṟu.

eṉpatu iṭattiṉ nīṅki iyaiya+ peṟār eṉṟavāṟu.

parattaiyiṟ piriyum^ kālattu nāṭiṭaiyiṭṭumkāṭiṭaiyiṭṭum piriyappaṭātu eṉṟavāṟu.

eṉa ~ē, or ūratu eṉpatūum, ōr iṭattatu eṉpatūumuṇarttappaṭṭatu* ām.


{{iṟai: Page 179}}


iṉi, oru tiṟattār, taṉṉiṭattatu* ē eṉpa; atu collutalporuntātu;

{{C CITA}} `māṇ toḻil% mā maṇi kaṟaṅka+ kaṭai kaḻintu'.
(([akam -- 66_10]))

{{C URAI}} eṉa ~um,

{{C CITA}} `varuka til= amma ~em^ cēri cēra'.
(([akam -- 276]))

{{C URAI}} eṉa ~um ivai ~ellām^ cāṉṟōr ceyyuḷ uṇmaiyāṉ.

iṉi, nilattu nīṅkātu eṉa ~ē, ōrūratu eṉpatupeṟappaṭṭatu; paṭṭamaiyāṉ, taṉṉiṭattākavum peṟum,taṉṉiṭattu nīṅki+ cēyatākavum peṟum eṉpatu.

iṉi, ōriṭattatu eṉpataṉāl, talaimakaṉ iṭam peritu*ākalāṉ, talaimakaḷatu iṭam um parattaiyar cēri ~umvēṟāy nīṅki irukkum; atu taṉṉuḷ= ē ceykuṉṟam um vāviyumviḷaiyāṭṭiṭam um ellām uṭaittu* āyirukkum eṉpatu.

{S IA_43}

parattaiyiṉ+ pirinta kiḻavōṉ maṉaivi
pūppiṉ puṟappāṭu* īr aṟu nāḷ um
nīttu* akaṉṟu* uṟaital aṟattu* āṟu* aṉṟu* ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, talaimakaṉ parattaiyiṟpirintaviṭattu+ talaimakaṭku+ pūppu nikaḻnta kālattu+talaimakaṉ ivvāṟu oḻukum eṉpatu uṇarttutal nutaliṟṟu.

itaṉ poruḷ: parattaiyiṟ pirinta kiḻavōṉ eṉpatu --puṟappeṇṭirmāṭṭu+ pirinta talaimakaṉ eṉṟavāṟu; maṉaivipūppiṉ puṟappāṭu īraṟu nāḷum eṉpatu -- kiḻatti pūppu+puṟappaṭṭa nāṇmutaṟ paṉṉirunāḷum eṉṟavāṟu; nīttu akaṉṟuuṟaital aṟattāṟu aṉṟu* ē eṉpatu -- nīttum akaṉṟumuṟaital aṟaneṟi ~aṉṟu eṉṟavāṟu.

eṉa ~ē, nīyātum akalātum uṟaital aṟaneṟi eṉṟavāṟu*ām; eṉpatu coṟkēṭkumvaḻi ~um kūṭi ~um uṟaika eṉṟavāṟu.ivvāṟu uṟaital ceyaṟpāṉmaiyatu eṉṟavāṟu.

aḵtu* āmāṟu: talaimakaṉ parattaiyiṟ pirinta kālattu+talaimakaṭku+ pūppu+ tōṉṟiṟṟu; tōṉṟa+, talaimakaṉuṇarum. eṅṅaṉam uṇarumō eṉiṉ, vāyilkaḷ uṇartta uṇarumeṉpatu. eṉṉai vāyilkaḷ uṇarttumāṟu //


{{iṟai: Page 180}}


// eṉiṉ, talaimakaṉ vāyilkaḷum talaimakaḷmāṭṭu uḷavām;talaimakaḷ vāyilkaḷum talaimakaṉmāṭṭu uḷavām; ākalāṉ,avarkaḷ uṇartta uṇarum eṉpatu; allatūum, talaimakaṉtamar aṉṟu* ē talaimakaṟku nāḷāṉum paṭimakkalattoṭucelvār. aṟṟaināḷāṟ ceṅkōlattoṭu* um^ cella uṇarum eṉpārum uḷar.

iṉi, oru tiṟattār, pūppu nikaḻnta nāḷālē cēṭiyai+ceṅkōlañceytu ceppuppālikaiyuḷ+ cempū ~um nīr um koṇṭuavaṉ aṭimēl+ peytu pōka, uṇarum eṉpār um uḷar. itumēlāyiṉār iṭaṅkaḷiṉ+ pūppu uṇarttumāṟu* eṉṟu ivvakaicolluvar. nallatu aṟintu koḷka.

ivvakai pūppu uṇarttappaṭṭa talaimakaṉ taṉ neñciṟku+colliyataṟku+ ceyyuḷ:

((talaimakaṉ taṉ neñciṟkuraittal))

Pāṇṭik Kōvai: PK 287

{{C URAI}} ivvakaiyāṟ pūppu uṇarntu vāyilkaḷōṭu* um^ ceṉṟutalaimakaḷ iṭattāṉāy munnāḷum^ coṟkēṭkumvaḻi uṟaivāṉāvatu. uṟaintapiṉṉai oṉpatunāḷum kūṭi uṟaivāṉ āvatu.

munnāḷum^ coṟkēṭkumvaḻi uṟaitaṟku+ kāraṇam eṉṉai~eṉiṉ, talaimakaṉ parattaiyarmāṭṭāṉ āka muṉṉiṉṟapoṟāmai uṇṭu* aṉṟu* ē, atu munnāḷ um^ coṟkēṭkumvaḻiuṟaiya ~ē nīṅkum. nīṅkiya piṉṉai+ kūṭṭam āka ~ēkaruniṉṟatu māṭcippaṭum. atu nōkki uṇarttappaṭṭatu.ataṉāṉ aṟam eṉappaṭṭatu.

allātuviṭiṉ, talaimakaḷmāṭṭu ōr poṟāmai tōṉṟum,parattaiyarmāṭṭuniṉṟum vantāṉ eṉa; appoṟāmai oruvekuḷiyai+ tōṟṟuvikkum; tōṟṟiya vekuḷi periyatōrveppattai+ ceyvikkum; veppattiṉāṟ karu māṭcippaṭātu*ām; paṭātāka ~ē, aṟattiṉ vaḻuvām eṉpatu. ataṉāṉ,munnāḷum^ coṟkēṭkumvaḻi uṟaivāṉ ām eṉpatu.

pūppu+ puṟappaṭṭa munnāḷum uḷḷiṭṭa paṉṉiru nāḷ umeṉpatu tuṇipuṟṟāṅku munnāḷum kūṭi uṟaiya+ paṭum^ kuṟṟam//


{{iṟai: Page 181}}


// eṉṉō eṉiṉ, pūppu+ puṟappaṭṭañāṉṟu niṉṟa karuvayiṟṟil ē aḻiyum; iraṇṭām nāḷiṉ niṉṟa karu vayiṟṟil ēcām; mūṉṟām nāḷ niṟkum^ karu+ kuṟuvāḻkkaittu* ām,vāḻiṉum tiru ~iṉṟām; ataṉāṟ kūṭappaṭātu eṉpa.

{{C CITA}}
`pūppu mutal% munnāḷ+ puṇarār puṇariṉ
yāppuṟu marapiṉ muṉivar um amarar um
yātta karaṇam aḻiyum eṉpa'.

{{C URAI}} eṉa+ piṟar um ōtiṉār ākalāṉ amaiyātu eṉpatu.

{S IA_44}

kaṟpiṉuḷ+ pirintōṉ parattaiyiṉ maṟuttantu
apporuḷ+ paṭuppiṉum varainilai iṉṟu* ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, mēlai+ cūttirattiṟkuuriyatōr puṟaṉaṭai uṇarttutal nutaliṟṟu.

itaṉ poruḷ: kaṟpiṉuḷ+ pirintōṉ eṉpatu -- parattaiyarcēriyaṉāy+ pūppu uṇarttappaṭṭa talaimakaṉ eṉṟavāṟu,pūppu nikaḻnta mutaṉmūṉṟu nāḷum vantu coṟkēṭkumvaḻiuṟaivāṉilaṉ āyiṉ talaimakaṉ kaṟpiṉuḷ+ pirintōṉeṉappaṭṭāṉ; kaṟpu eṉpatu pūppu eṉṟavāṟu; appūppu+kaṟpukkālattaṉṟi+ kaḷavukālattu nikaḻāmai nōkki+pūppiṉai ~um^ kaṟpu eṉṟu colliṉār eṉpatu; parattaiyiṉmaṟuttantu eṉpatu -- ammūṉṟu nāḷum^ kaḻittu+parattaiyarcēriniṉṟu nīṅki varuvatu eṉṟavāṟu; apporuḷ+paṭuppiṉum eṉpatu -- aṟattāṟupaṭuppiṉum eṉṟavāṟu;aṟattāṟu paṭuttal eṉpatu, talaimakaḷai vāyilkaḷālcivappāṟṟuvittu+ pukku+ talaimakaḷōṭu puṇartal;varainilai iṉṟu* ē eṉpatu -- kuṟṟam eṉappaṭātu attuṇai+ciṟappu* iṉṟu* āyiṉum eṉṟavāṟu.

talaimakaḷai vāyilkaḷāṟ civappāṟṟuvittaṟku+ ceyyuḷ:

((talaimakaḷai+ civappāṟṟuvittal))

Pāṇṭik Kōvai: PK288

{{C URAI}} eṉpatu.


{{iṟai: Page 182}}


{S IA_45}

pukaḻ um koṭumai ~um kiḻavōṉ mēṉa.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, talaimakaṟku uriyatōrilakkaṇam uṇarttutal nutaliṟṟu.

itaṉ poruḷ: pukaḻum koṭumai ~um eṉpatu -- pukaḻeṉpatu takkāṉ eṉappaṭutal, koṭumai eṉpatu takāṉeṉappaṭutal eṉṟavāṟu; kiḻavōṉ mēṉa eṉpatu -- avaiiraṇṭum talaimakaṉkaṇṇa eṉṟavāṟu.

eṉa ~ē, ittaṉmaittu+ talaimakaṉ oḻukalāṟu eṉṟavāṟu.aḵtu* āmāṟu talaimakaḷmāṭṭu uṟaintakkāl takkāṉeṉappaṭutal um, parattaiyarmāṭṭu uṟaintakkāl takāṉeṉappaṭutal um eṉṟavāṟu.

yārāl ō avai collappaṭuvatu eṉiṉ, vāyilkaḷāṉ eṉa+koḷka. avar, `pukaḻuṭaiyaṉ' eṉpataṟku+ ceyyuḷ:

((takkāṉ eṉṟal))

Pāṇṭik Kōvai: PK289

{{C URAI}} iṉi, avar, `takāṉ' eṉṟataṟku+ ceyyuḷ:

((takāṉ eṉṟal))

Pāṇṭik Kōvai: PK290

{{C URAI}} eṉpatu.


{{iṟai: Page 183}}


{S IA_46}

koṭumai illai+ kiḻavi mēṟṟu* ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, talaimakaḷatu perumaiuṇarttutal nutaliṟṟu.

itaṉ poruḷ: koṭumai illai eṉpatu -- takkāḷeṉappaṭutal allatu takāḷ eṉappaṭutal illai eṉṟavāṟu;kiḻavi mēṟṟu* ē eṉpatu -- talaimakaḷmāṭṭu eṉṟavāṟu.

talaimakaḷ ekkālattum orutaṉmaiyaḷ eṉṟavāṟu;talaimakaṉ taṉmāṭṭu vantu uṟainta kālattu* ē takkāḷ āy+parattaiyarmāṭṭu+ ceṉṟu uṟainta kālattu+ takāḷ āṅkollōeṉiṉ, ākāḷ eṉṟavāṟu; ataṟku+ ceyyuḷ:

((talaivi ciṟappuraittal))

Pāṇṭik Kōvai: PK291

{{C URAI}} itu talaimakaṉ parattaiyarcēriyaṉāka+ talaimakaḷpakkaṟpukka pāṇaṉ talaimakaḷatu nilaimai kaṇṭu taṉviṟalikku+ colliyatu.

{S IA_47}

kiḻavōṉ muṉṉar+ kiḻatti taṟpukaḻtal
pulavi+ kālattum puraivatu* aṉṟu* ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, talaimakaḷtiṟattu iṉṉatōrkuṇam uṇṭu eṉpatu uṇarttutal nutaliṟṟu.

itaṉ poruḷ: kiḻavōṉ muṉṉar+ kiḻatti taṟpukaḻtaleṉpatu -- talaimakaṉ muṉṉar+ talaimakaḷ taṉṉai+pukaḻtal eṉṟavāṟu; pulavi+ kālattu* um puraivatu aṉṟu*ē eṉpatu -- pulavi+ kālattu* aṉṟu* ē aḵtu uriyatu,anta+ kālattu* um^ takātu eṉṟavāṟu.

eṉa ~ē, talaimakaḷ evviṭattum taṉṉai+ pukaḻappeṟāḷeṉpatu. eṉa ~ē, talaimakaḷatu perumai peṟṟām. iṉi+,kiḻavi taṟpukaḻtal peṟāḷ eṉa, parattai taṟpukaḻtalpeṟum //


{{iṟai: Page 184}}


// eṉpatu pōntatu. avvāṟu parattai taṟpukaḻtaṟku+ceyyuḷ:

((parattai taṟpukaḻtal))

Pāṇṭik Kōvai: PK292

{{C URAI}} piṟavum aṉṉa kaṇṭukoḷka.

{S IA_48}

nāṭu* um ūr um il= um cuṭṭi+
taṉvayiṉ kiḷappiṉ pulavi+ poruṭṭu* ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟō eṉiṉ, talaimakaḷ taṟpukaḻntāḷākaṟka, ivvāṟu colliyakkāl atu ~um pulavinimittameṉpatu uṇarttutal nutaliṟṟu.

itaṉ poruḷ: nāṭum ūrum illum cuṭṭi eṉpatu -- nāṭu* ē ūrē il= ē ivaṟṟai+ karuti eṉṟavāṟu; taṉvayiṟ kiḷappiṟpulavi+ poruṭṭu* ē eṉpatu -- taṉkaṇ+ colliṟ pulavi+poruṭṭu* ām eṉṟavāṟu.

tāṉ uṟaiyum nāṭṭai ~um, taṉ ūrai ~um, tāṉ piṟantakuṭiyai ~um colli+ talaimakaḷ taṟpukaḻntāḷ ākaṟka;ivvāṟu colliyakkāl, itu pulavi+ poruṭṭu* ām eṉṟavāṟu.aḵtu* āmāṟu, `em nāṭu iṟappa ~um^ ciṟiyārāl ēvāḻappaṭuvatu' eṉa ~um,

{{C CITA}}
`kuṟumpu cūḻ irukkai maṟantalai maṇantu
ciṟu kūḻ valciyiṟ cil varaiyiṟṟu* ē
annāṭṭu* uḷḷum em= ūr ām ē
pulvāy valakkol lēcitar paṟṟi
vaḷa naṉi kuṟainta vārittu* aṉṟu* ē
av= ūr uḷḷum piṟanta illam
kallā+ ciṟiyōr illam aṉṟu* ē'.

{{C URAI}} `aṉṉa ciṟiyar oḻukkam numakku+ takkatu* aṉṟu* ē!allatūum, emperumāṟku* eṉiṉ iṟappavum peruntaṉmaiyaaṉṟu* ē! annīrārkku ivvāṟu talaiyaḷi poṟukkum aṉṟu* ē'eṉa ~um //


{{iṟai: Page 185}}


// collutal. ivvāṟu colliṉaviṭattu+ talaimakaṉ māṭṭu+pulavi ~ē koḷḷa+ karuti+ coṉṉāḷ ām eṉpatu. ataṟku+ceyyuḷ:

((talaivi taṟpukaḻtal))

Pāṇṭik Kōvai: PK293

{S IA_49}

avaṉvayiṉ kiḷappiṉ varaiviṉ poruṭṭu* ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, ivvāṟu colliṉ varaiviṉporuṭṭākum eṉpatu uṇarttutal nutaliṟṟu.

itaṉ poruḷ: avaṉvayiṉ kiḷappiṉ eṉpatu -- nāṭu* um ūrum il= um cuṭṭi+ talaimakaṉai+ cārtti+ colliṉ eṉṟavāṟu;varaiviṉ poruṭṭu* ē eṉpatu -- varaital eṉpatu,nīkkiniṟuttaṟ poruḷa ~ām eṉṟavāṟu.

yātiṉai nīkki niṟuttal ō eṉiṉ, pulaviyai nīkkiniṟuttal. aḵtu eṉṉai peṟumāṟu eṉiṉ, mēṟcūttirattiṟ,`pulavi' eṉṟu atikāram vārāniṉṟatu* ākalāṉ eṉpatu.

parattaiyai maṟuttantu vāyilāṟ pukka talaimakaṉaiēṟṟu etirkoṇṭu vaḻipaṭṭāḷ; piṉṉai+ kāraṇattiṉ nīṅkiyapoṟāmaikku+ kāraṇam peṟṟu+ tōṟṟiṟṟu. atu tōṉṟa+,talaimakaṉai oṉṟaṉ talaikkīṭāka+ collutal; `emperumāṉ,nīr peritākiya nāṭṭiṟ peritummikka ūriṟ peritum mikkakulattiṟ piṟanta pēroḻukkattiṉīrkku+ takkatu* ē ciṟiyēmākiya entiṟattu+ talaiyaḷi!' eṉa+ collutal; ivvāṟucolluvāḷ pulavi nīkkuvāṉ colliṟṟāka eṉpatu; avvāṟucolliyataṟku+ ceyyuḷ:

((mikkīrkkitu takkataṉṟeṉṟal))

Pāṇṭik Kōvai: PK294


{{iṟai: Page 186}}


{{C URAI}} i+ cūttirattai+ paruntuvīḻkkāṭāka+ kiṭantatu* eṉṟu,kaḷaviṉuḷ varaiviṉ poruṭṭāka eṉpār um uḷar. atuporuttam aṉṟu. eṉṉai,

`varaital vēṭkai+ poruḷa'
(([iṟaiyaṉār-30]))

eṉṟa cūttirattuḷ, `aṉṉa marapiṟ piṟavum^ tokaii'eṉṟa vaḻi aṭaṅkum. allatūum, kaṟpiṉuḷ+ kaḷavu koṇarntuuraittal poruntātu.

{S IA_50}

uṇarppu vayiṉ vārā ūṭal tōṉṟiṟ
pulattal tāṉ ē kiḻavaṟku* um varaiyār.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, talaimakaṭku* ē uriyatu*ōr ilakkaṇam ōr iṭattu+ talaimakaṟku* um urittu eṉpatuuṇarttutal nutaliṟṟu.

itaṉ poruḷ: uṇarppu vayiṉ vārā ūṭal tōṉṟiṉ eṉpatu --uṇarttutaṟku iṭamvārā ūṭal talaimakaṭku veḷippaṭṭuniṟpiṉ eṉṟavāṟu; pulattal tāṉ ē kiḻavaṟku* um varaiyāreṉpatu -- pulantu collutal+ ^taṉmai talaimakaṟku* umvaraiyār eṉṟavāṟu.

atu talaimakaṭku* ē urittu* aṉṟu. avai i+nērattukkaṇ talaimakaṟku* um uriya eṉṟavāṟu.

talaimakaḷ māṭṭu ūṭal tōṉṟumiṭattu mūṉṟu vakaiyāṉūṭal tōṉṟum, ceytāṉ kollō eṉa ~um ceyyāniṉṟāṉ kollō eṉa~um ceyvāṉ kollō eṉa ~um, avaṟṟuḷ ceytāṉ kollō eṉa+piṟattal eṉpatu, parattaiyai+ tēr ēṟṟiṉāṉ, pū+cūṭṭiṉāṉ, avaḷōṭu āṭiṉāṉ kollō pirintāṉ kollō eṉa+piṟappatu. i+ ceytāṉ eṉpatu iṟantakālattu+ tuṇipu paṟṟinikaḻvatu. iṉi ceyvāṉ kollō eṉpatu etirkālattu+ ceyyum^kollō eṉa nikaḻvatu. avaṟṟuḷ iṟantakālattu* ē tāṉnikaḻntatu uṇarttutaṟku iṭaṉ uṭaittu* aṉṟu; teṟṟeṉaaṟintēṉ allātēṉ emperumāṉai varuttuvēṉ ō eṉa ~um tāṉ ē~um mīṇṭu nilai ~uṭaittu. piṟar ciṟitu colla ~um mīṇṭumnilai ~uṭaittu, iṉi, etirkālattu* ē nikaḻvatu* ummīṇṭum nilai ~uṭaittu, teṟṟeṉa aṟinteṉ allātēṉ orukālattu nikaḻvatu* eṉa+ karututal poruntātu. eṉṉai, //


{{iṟai: Page 187}}


// ~āṟu varukiṉṟatu* eṉṟu āṭai talai+ cūṭār aṉṟu* ēeṉpatu. iṉi, iṟantakālattu+ tuṇivu paṟṟi nikaḻntatu*uṇṭu* aṉṟu* ē, aḵtu* ellārum uṇara+ ceytāṉ ākalāṉ um,aḵtu uṇarttutaṟku iṭam aṉṟu, atu ceytilēṉ eṉṟucolliviṭiṉ atu maṟaivatu* aṉṟu* ākalāṉ eṉpatu. iṉimaṟuppāṉ āyiṉ, ceytaṉa mēlum^ cempū+ citaṟiṉāṟpōla+koṭumai ~uṭaittu* ām. atu tāṉ uṇarttutaṟku iṭaṉ aṉṟu*āyiṟṟu eṉpatu, av= ūṭal tōṉṟum eṉiṉ eṉṟavāṟu.

eṉa ~ē, e+ nērattukkaṇ= ē tōṉṟuvatu eṉiṉ+ collutum:parattaiyar cēriyiṉiṉṟum vanta tōḻiyai vāyilāka+koṇṭāṉ; koḷḷa+, tōḻi pukku+ pala kāraṇam um^ kāṭṭiṉāḷ;kāṭṭuvāḷ, `nām illiruntu iṟaivaḻipaṭṭu, makkaḷaivaḷarttu, viruntu puṟantarutal allatu pōkattuḷḷām aṉṟu*ē, allātēm ūṭal um pulavi ~um tuṉi ~um koḷḷaṟpālamallam;

allatūum, vaṇṭōr aṉaiyar āṭavar, pūvōr aṉaiyar makaḷireṉpatu; eṉṉai, vaṇṭukaḷ tātu* ūtumiṭattu naṉmalar ēūtuvēm allātatu ūtēm eṉṉā, ellā malar um ūtum; iṉi+, pū~āyiṉakkāl, `emmai ~ē ūtā ellā+ pūvai ~um ūtiṉa' eṉṟupulavātu* aṉṟu* ē; atu pōla+ talaimakaṉ um ellā+peṇpālkaḷai ~um talaippeytal+ ^taṉmaiyāṉ; a+ taṉmaiaṟivāṉ pōmpoḻutu puṟantoḻutu varumpoḻutu etirtoḻutuēṟṟukkoṇṭu vaḻipaṭutal allatu malaittaṟkaṇṇēm allam;malaittu i+ peṟṟiyam ātal talaimai ~aṉṟu;

allatūum, ivvāṟu* ē vaḻipaṭātu* oḻivām allātu* āmnamperumāṉai varutti eṉ ceytum eṉṟu ēṟṟukkoṇṭuvaḻipaṭuvatu `poruḷ ē pōla+ kāṭṭum' eṉṟu iṅṅaṉam^colla, `aḵtu* okkum piṟa' eṉṟu appōtaikku+ civappunīṅkiṟṟu; nīṅka+ `pukutuka' eṉṟāḷ. eṉa, avaṉ pukkāṉ.pukku+ paḷḷiyiṭattāṉ āka, uḷḷuṭaittu* ākiya civappu+tōṉṟum eṉpatu; tōṉṟa+ kaṇ civantu nutal vēṟupaṭṭu+kāṭṭiṉāḷ; kāṭṭa+ peritum āṟṟāṉ āyiṉāṉ; āṟṟā+ taṉmaiyaṉē ~āy iṟantakālattu nikaḻntaṉavaṟṟai+ paṟṟi+ pulantucollum. `eṉṉai, mēlai+ kālattu nām āṟṟām āka+ tāṉ āṟṟāḷāy nām āṟṟa āṟṟi varukiṉṟa ivaḷ ē, iṟṟaiyiṉ ūṅku nāmāṟṟām āyatu aṟiyāmaiyāl, iv= āṟṟāmai //


{{iṟai: Page 188}}


// eṉṉai ~āṟṟilāmaiyāl ivaḷ nam^ kātali ~allaḷ. avaḷpōlvatu* ōr teyvam; nī avaḷ eṉa+ karutiṉāy neñcē,niṉatu maṭamaiyāl; neñciṟku+ collum; avaḷ yār ākiyāḷeṉa neñciṟku+ colliyataṟku+ ceyyuḷ:

((talaimakaṉ neñciṟku* uraittal))

Pāṇṭik Kōvai: PK295

Pāṇṭik Kōvai: PK296

{{C URAI}} eṉpatu, talaimakaṉ neñciṟku+ colliyatu. atu kēṭṭatalaimakaḷ, `mēṉāḷ yāṉ ceyta kuṟṟa vēl uṭkoḷvāṉ āyiṟṟu,eṉkaṇ+ pēraruḷiṉāṉ aṉṟu* ē, ivvakai+ pēraruḷiṉāṉtiṟattu ivvakai civattal takātu' eṉṟu civappu nīṅkuvāḷāvatu.

{S IA_51}

nilampeyarntu* uṟaiyum nilaiyiyal maruṅkiṉ
kaḷavuṟai kiḷavi tōṉṟuvatu* āyiṉ
tiṇainilaippeyarkkōḷ kiḻavaṟku* um varaiyār.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, iṉṉum^ kaṟpukkālattu+talaimakaṟku uriyatōr ilakkaṇam uṇarttutal nutaliṟṟu.

itaṉ poruḷ: nilam peyarntu uṟaiyum nilaiyiyalmaruṅkiṉ eṉpatu -- nilampeyarntu uṟaiyum eṉpatu,uḷḷattukkaṇ nilaipeṟṟaviṭattu eṉṟavāṟu; kaḷavuṟaikiḷavi tōṉṟuvatu āyiṉ eṉpatu -- kaḷavu kālattiṟkuriyacol talaimakaḷmāṭṭu+ tōṉṟum ē eṉiṉ eṉṟavāṟu;tiṇainilai+ peyarkkōḷ kiḻavaṟkum varaiyār eṉpatu --tiṇainilai+ peyarntukoḷḷum^ kōḷ talaimakaṟkum varaiyāreṉṟavāṟu.


{{iṟai: Page 189}}


aḵtu* āmāṟu, talaimakaḷai eyti+ kaṟpukkālattuoḻukāniṉṟa nilaimaikkaṇ neñcu poruṭku+ piritum eṉṟatueṉpatu.

`naṭṭārai ~ākkutal um ceṟṟārai+ citaittal umporuṭkuṟaipāṭu uṭaiyārkku nikaḻāvākalāṟ kuṟaipāṭunīṅka+ poruṭku+ piritum' eṉṟa neñciṟku+ talaimakaṉ, nāmporuṭku+ piriya ivaḷ āṟṟumēṟ piritum, āṟṟāḷ āyiṉoḻitum' eṉṟu neñciṉōṭum oruppaṭṭu+ talaimakaḷuḻai+pukkāṉ; pukku+ paḷḷiyiṭattāṉ āki+ periyatu* ōraruḷicceykai ceytāṉ; ceyya+ talaimakaḷ, `emperumāṉpaṇṭu* um aruḷicceykai ceytāṉ maṉ, ivai paṇṭu* ēpōlātu, peritum iḻumattakkaṉa pōla+ kāṭṭiṉa, piriya+karutiṉāṉ kavaṭu pōlum' "maṟṟu niṉṉiṟ piriyēṉ piriyiṉāṟṟēṉ" eṉṟu collum col poyppaṭṭatu* ām' eṉa poy eṉṟumoḻukkam^ kuṟaipāṭāmatu piṟa ~eṉa eṉṟu āṟṟāḷ āyiṉāḷ. av=āṟṟāttaṉmai talaimakaṟku+ pulaṉ āyiṟṟu* ākalāṉ, `ivaḷkuṟippiṉāṉ ē pirivu* uṇarntu āṟṟāḷ āyiṉāḷ, piriyiṉiṟantupaṭum' eṉṟu talaimakaṉ neñciṟku+ colliyataṟku+ceyyuḷ:

((neñciṟkuraittal))

Pāṇṭik Kōvai: PK 297

{{C URAI}} ivvaṇṇam neñciṟku+ colli+ celavaḻuṅkiyataṟku+ ceyyuḷ:

((talaimakaṉ celavaḻuṅkal))

Pāṇṭik Kōvai: PK 298

Pāṇṭik Kōvai: PK 299

{{C URAI}} ivvāṟum neñciṟku+ colli+ celavaḻuṅkum.


{{iṟai: Page 190}}


{{C CITA}}
`maruntu* eṉiṉ maruntu* ē vaippu* eṉiṉ vaippu* ē
arumpiya cuṇaṅkiṉ am pakaṭṭu* iḷa mulai+
perum^ tōḷ nuṇukiya nucuppiṉ
kal keḻu kāṉavar nalkuṟu makaḷ ē'.
(([kuṟun. -- 71]))

{{C URAI}} ivvāṟu niṉaintu pālainilattāṉ āyiṉāṉ celavu* aḻuṅkimarutanilattāṉ āyiṉāṉ eṉa+ koḷka. atu, `tiṇainilai+peyarkkōḷ' kiḻavaṟku* um uṇṭāyiṉavāṟu. piriviṉaivēṇṭātāḷ talaimakaḷ āyiṉum talaimakaṉ um vēṇṭātāṉākaliṉ, i+ nērattukkaṇ eṉṟavāṟu.

iṉṉum, `nilampeyarntu uṟaiyum nilaiyiyaṉ maruṅkiṉ'eṉpatu, uṭaṉkoṇṭu pōvēṉ eṉa+ talaimakaṉ uḷḷattiṉkaṇnilaipeṟṟaviṭattu eṉṟavāṟu.

`kaḷavu* uṟai kiḷavi' eṉpatu, kaḷavu* uṟaintakālattiṟku uriya col, aṟattoṭunilai eṉṟavāṟu.

`tōṉṟuvatu* āyiṉ' eṉpatu, talaimakaṉ mēl tōḻi māṭṭu+tōṉṟum ē eṉiṉ eṉṟavāṟu.

`tiṇainilai+ peyarkkōḷ kiḻavaṟku* um varaiyār'eṉpatu, pālainilattāṉ āyiṉāṉ talaimakaṉ marutanilattāṉāyiṉāṉ eṉpatu.

kiḻavaṟku* um varaiyār eṉṟa ummaiyāl kiḻattikku* umvaraiyār eṉakkoḷka. ivaḷ um uṭaṉpōkku oṭṭi+pālainilattāḷ āyiṉāḷ, ivaṉ oḻintamai collamarutanilattāḷ āyiṉaḷ eṉa+ koḷka. mēl uṭaṉpōkku+cūttirattukkaṇ uraikkum poruḷ ītu* eṉṟu koḷka.

{{C CITA}}
`poruḷ vayiṟ piriyiṉum puṇarntu* uṭaṉpōkiṉum
atu pirivu* uraippiṉum pālai ~ākum'.

{{C URAI}} eṉṟār ākaliṉ.

{S IA_52}

nilampeyarntu* uṟaiyum ellā+ pirivu* um
oḻintōr aṟiya ~um aṟiyāmai ~um
kaḻintu cēṭpaṭūum iyaṟkaiya eṉpa.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, itu ~um kaṟpu+ kālattu+talaimakaṉ piriviṉkaṇ uriyatu* ōr ilakkaṇam uṇarttutalnutaliṟṟu.


{{iṟai: Page 191}}


itaṉ poruḷ: nilam peyarntu uṟaiyum ellā+ pirivum eṉpatu-- parattaiyiṟ pirivoḻittu ellā+ pirivum eṉṟavāṟu;oḻintōr aṟiyavum aṟiyāmai ~um eṉpatu -- talaimakaḷ umtōḻi ~um aṟiya ~um aṟiyāmai ~um eṉṟavāṟu; kaḻintucēṭpaṭum iyaṟkaiya eṉpa eṉpatu -- kāṭu* iṭaiyiṭṭu* umnāṭu* iṭaiyiṭṭu* um akaṉṟu uṟaital+ ^taṉmaiyar eṉṟucolluvar pulavar eṉṟavāṟu.

eṉa ~ē,

`ōtal kāval pakaitaṇi viṉai ~ē
vēntaṟku* uṟṟuḻi+ poruṭpiṇi+ pirivu' (([iṟaiyaṉār-- 35]))

eṉa, ivaṟṟiṟku+ pirikiṉṟavaṉ talaimakaḷai ~um tōḻiyai~um aṟiyaccolli+ pirital um uṭaiyaṉ, aṟiyāmai+piriyavum uṭaiyaṉ, iraṇṭum ilakkaṇam eṉpatu.

avaṟṟuḷ aṟiyāmai+ pirital poruttamiṉṟu.

aṟiya+ pirivatu, `yāṉ iṉṉatōriṭattu iṉṉatōr karumammuṭittu varuvēṉ' eṉa avaḷai uṭaṉpaṭuttu+ pirivatu* ētakkatu.

allatu, avaṉ collātu pirintaviṭattu, `ivvakai collātupiritaṟku+ kāraṇam eṉṉaikollō' eṉa ~ē kavalpa ~ākaliṉ,aḵtu aṟiyāmai+ pirital eṉpatu.

cilanāḷ iṭaiyuṭaittāka ōratikārampaṭuttu, `iṅṅaṉampirintu oru karumam muṭittukkoṇṭu vantār talaimakkaḷ,talaimakaḷirum avar atu muṭittu varuntuṇai ~umāṟṟiyiruntuvantār, iḵtu ulakiṉatupaṇpu' eṉṉum. eṉa,`okkumpiṟa, talaimakaṉ pirintu poruḷmuṭittu niṉṟakkāltalaimakaḷir āṟṟārāpa ~ē' eṉiṉ, `avaratu āḷviṉaiyaiiṭaiyūṟuceytārāvarpiṟa, ataṉāl, avar pirintu poruṇmuṭittu varuntuṇai ~um āṟṟuvatu* ē ~ākātu* ēceyyappaṭuvatu' eṉṉum. eṉa, `āṟṟuvēṉ' eṉṟāḷ,iṭaiyuṭaittālō eṉpataṉāṉ. eṉṉai, cātal um keṭutal umellā ~uyir um aṟiyum ē ~eṉiṉum cettāl ō eṉpataṉāṟkalaṅkār maṉaṉ; aṉṉatu ivaṭku* um ām eṉpatu, iṅṅaṉamuṇarttivaittār piriyum nāḷatu katumeṉa+ kalaṅki āṟṟāḷāka ~um pōvatu cāntaṉmaiyāṉ eṉpataṉāl peṟṟatu* ēilēcāka+ pirivatu karumam eṉṟu muṟpaṭātu pirital umuṭaiyaṉ eṉpatu. "annāḷ āṟṟuvēṉ eṉṟāy aṉṟu* ē, āṟṟāḷāvataṟku+ //


{{iṟai: Page 192}}


// kāraṇam illai mēṟpoyyā+ taṉmaiyaḷ ākaliṉ" eṉṟumuṟpaṭṭu āṟṟuvittu+ tōḻiyai ōmpaṭai ēvi+ piriyavumpeṟum eṉpatu, aṟiya+ pirivatu valiyuṭaittu.

aṟiyāmai+ pirinta talaimakaṉaiyuṭaiya kiḻatticolliyataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK 300

{{C URAI}} aḵtu* ē ~eṉiṉ, nilampeyarntu uṟaiyum pirivu* um oḻintōraṟiya ~um aṟiyāmai ~um eṉa amaiyātu* ē, `ellām' eṉṟatueṟṟiṟkō eṉiṉ, kaḷavukālattum oru pirivu collappaṭṭatu*aṉṟu* ē, nilampeyarntu uṟaivatu paṭṭapiṉṟaivaraiyākkiḻavaṉ neṭṭiṭai kaḻintu poruḷvayiṟ pirivatueṉa; aṅku* um aṟiya+ piriyavum, aṟiyāmaṟ piriyavumamaiyum eṉpataṟkum collappaṭṭatu eṉpatu.

`cēṭpaṭum iyaṟkaiyatu' eṉa amaiyātu* ē, `kaḻintu'eṉṟatu eṟṟiṟkō eṉiṉ, kaḻintapiṉṟai+ kaḻital ē ~allatuiṭaiccurattu* ē niṉṟāṉum annilattu* ē niṉṟāṉum peyartalillai eṉpatu; eṉṉai, ciṟṟaṟiviṉār aṉṟu* ē, oru karumameṭuttukkoṇṭu muṭippāṉ pukku, muṭiyātu tavirvār eṉpatu.

{{C CITA}}
`āṭiya veṟi ~um aḻuṅkiya celavu* um
nāṭum^ kālai il= eṉa moḻipa'.

{{C URAI}} eṉṟār piṟar.

iṉṉum, aṟiyāmaṟ piritaṟku+ ceyyuḷ:

{{C CITA}}
`celvār allar eṉṟu^ yāṉ ikaḻntaṉaṉ ē
olvāḷ allaḷ eṉṟu* avar ikaḻntaṉar ē
āyiṭai iru pēr āṇmai ceyta pūcal
nallarā+ katuvi āṅku* eṉ
allal neñcam alamalakkuṟum ē'.
(([kuṟun-43]))

{{C URAI}} eṉpatūum^ koḷka.


{{iṟai: Page 193}}


{S IA_53}

ellā vāyilum kiḻavōṉ pirivayiṉ
pal= āṟṟāṉ um vaṉpuṟai kuṟittaṉṟu.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, piriviṭai āṟṟāḷ āyatalaimakaḷai vāyilkaḷ āṟṟuvikkumāṟu uṇarttutalnutaliṟṟu.

itaṉ poruḷ: ellā vāyilum eṉpatu -- talaimakaṉumviruntum oḻintu ellā vāyilkaḷum; tōḻi ~um pārppāṉumpāṇaṉum pāṭiṉi ~um eṉa ivarkaḷ kiḻavōṉ pirivayiṉtalaimakaṉ nāṭiṭaiyiṭṭum kāṭiṭaiyiṭṭum piriyumpiriviṉkaṇ; pal āṟṟāṉ um vaṉpuṟai kuṟittaṉṟu -- palaneṟiyāṉ um āṟṟuvittalai+ karutiṉa eṉṟavāṟu.

eṉpatu, paruvam kuṟikkappaṭṭa talaimakaḷ paruvavaraviṉkaṇ, āṟṟāḷ āy+, `kārpparuvam varumvaḻi avarpāṇippārallar, vantār, vārāniṉṟār, varuvar' eṉa ~um,`itaṉaipparuvamaṉṟeṉṟum paḻittu, ataṉai+ paruvam ē eṉa+karutiṉāy ē ~eṉil avarāṟ kuṟikkappaṭṭa paruvam aṉṟu;eṉṉai, avar poyyurai uraiyār ākalāṉ; yām teḷiyēm' eṉa~um, kālam^ kāṭṭi ~um, cokiṉam^ colli ~um, yāḻ paṇṇi~um ellāttiṟattāṉum talaimakaḷai āṟṟuvikkum eṉpatu.iṉitalaimakaṉṟaṉṉai, `aṉpilaṉ koṭiyaṉ' eṉa ~um i+toṭakkattaṉa ellām^ colli ~um āṟṟuvikkum.

avaṟṟuḷ+ paruva varaviṉkaṇ āṟṟāḷ āya talaimakaḷaiāṟṟuvittaṟku+ paṭaittu moḻintu paruvam aṉṟu eṉṟataṟku+ceyyuḷ:

((paruvamaṉṟeṉṟal))

Pāṇṭik Kōvai: PK 301

Pāṇṭik Kōvai: PK 302


{{iṟai: Page 194}}


Pāṇṭik Kōvai: PK 303

{{C CITA}}
`nīr aṟa vaṟanta nirampā nīḷ iṭai+
tukil virittaṉṉa veyil avir uruppiṉ
añcuvara+ paṉikkum vem^ curam iṟantōr
tām vara+ teḷitta paruvam^ kāṇvara
itu ~ō eṉṟiciṉ maṭantai mati ~iṉṟu
maṟantu kaṭal mukanta kamam^ cūl mā maḻai
poṟuttal cellātu* iṟutta vaṇ peyal
kār eṉṟu* ayarnta uḷḷamoṭu tērvu ila
piṭa ~um koṉṟai ~um kōṭal um
maṭava ākaliṉ malarntaṉa pala ~ē'.
(([naṟṟiṇai -- 99]))

{{C URAI}} ivai piriviṭai+ paruvaṅkaṇṭu āṟṟāḷ āya talaimakaḷai ituparuvam aṉṟu; eṉṉai, avar poyyuraiyār ākalāṉ; itu ~umvampu; vampiṉai+ paruvam eṉṟu tam maṭamaiyāṟ piṭavu* umkōṭal um koṉṟai ~um mayaṅki+ pūttaṉa' eṉṟu vaṟpuṟuttāḷ.

((varuvareṉa vaṟpuṟuttiyatu))

Pāṇṭik Kōvai: PK 304

{{C URAI}} itu piriviṭai ~āṟṟāḷ ākiya talaimakaḷai+ tōḻi, `avarkuṟitta paruvam vantatu* ākaliṉ avarum poyyār, varuvar'eṉṟu vaṟpuṟuttiyatu.

Pāṇṭik Kōvai: PK 305

{{C URAI}} itu ~um atu.

Pāṇṭik Kōvai: PK 306

{{C URAI}} itu ~um atu.


{{iṟai: Page 195}}


Pāṇṭik Kōvai: PK 307

{{C URAI}} itu ~um atu.

Pāṇṭik Kōvai: PK 308

{{C URAI}} itu ~um atu.

Pāṇṭik Kōvai: PK 309

{{C URAI}} itu ~um atu.

aḵtu* ē ~eṉiṉ, `ellā vāyil um^ kiḻavōṉ pirivayiṉvaṉpuṟai kuṟitta' eṉṉātu, `pallāṟṟāṉum' eṉa mikaipaṭa+kūṟiyavataṉāṉ kaṟpukkālattu+ kaṭimaṉai ceṉṟa cevili,talaimakaṉatu nilaimai ~um talaimakaḷatu nilaimai ~umpārttu vantu naṟṟāykku+ colliyaṉavum koḷka; ataṟku+ceyyuḷ:

((cevili naṟṟāykkuraittal))

Pāṇṭik Kōvai: PK 310

Pāṇṭik Kōvai: PK 311

Pāṇṭik Kōvai: PK 312

{{C URAI}} piṟavum^ koḷka.


{{iṟai: Page 196}}


{{C CITA}}
`kāṉam^ kōḻi kavarkuraṟ cēval
oṇpoṟi eruttiṉ taṇcitar uṟaippa+
putalnīr vārum pūnāṟu puṟaviṟ
cīṟūrōḷ ē maṭantai vēṟūr
vēntuviṭu toḻiloṭu celiṉum
cērntuvaral aṟiyātu cemmal tēr ē'.
(([kuṟun. -- 242]))

{{C URAI}} maṟṟum^ kaṟpukkālattu+ kiḷavikaḷ itu nilamāka+koḷḷappaṭuvaṉa ~ellām aṟintukoḷka.

{S IA_54}

vaṉpuṟai kuṟitta vāyil ellām
aṉputalai+ pirinta kiḷavi tōṉṟiṟ
ciṟaippuṟam^ kuṟittaṉṟu* eṉmaṉār pulavar.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, mēṟ cūttirattuāṟṟuvittukkoṇṭirukkumāṟu uṇartti+ pōntār, iṉi+,talaimakaṉ piriveṭuttukkoṇṭu piriyumiṭattu vāyilkaḷukkuuṇartta, vāyilkaḷ talaimakaṭku+ pirivuṇartta+talaimakaḷatu vāyilkaḷ ām iṭattu+ ciṟaippuṟattāṉ ākaavaṉ kēṭkum aṇimaikkaṇ uṇarttuka eṉpatu uṇarttutalnutaliṟṟu; eṉpār um,

iṉi+, talaimakaṉatu piriviṉkaṇ talaimakaḷ āṟṟāḷāyiṉaviṭattu+ ciṟaippuṟam^ kūṟiyum āṟṟuvikka eṉpatuuṇarttutal nutaliṟṟu eṉpār um uḷar.

itaṉ poruḷ: vaṉpuṟai kuṟitta vāyil ellām eṉpatu --talaimakaḷai āṟṟuvikkum vakaiyāl āṟṟuvittaṟkuriya vāyilellām, eṉṟavāṟu; aṉpu talaippirinta kiḷavi tōṉṟiṉeṉpatu -- talaimakaṉ piriviṉkaṇ talaimakaḷ āṟṟāḷāyiṉaviṭattu, eṉṟavāṟu; eṉpatu avviṭattu vāyilkaḷāṟṟuvikkaṟpāla, āṟṟuvikka killātaviṭattu; ciṟaippuṟamkuṟittaṉṟu eṉmaṉār pulavar eṉpatu --ciṟaippuṟattukkaṇṇuṟuttu āṟṟuvikka eṉa+ colluvar kaṟṟuvallōr eṉṟavāṟu.

`ciṟaippuṟam^ kuṟittaṉṟu' eṉpatu, kaṟpeṉappaṭṭaciṟaimēlvaittu āṟṟuvittal eṉpatu. aḵtu* āmāṟu,mēṟcolliṉa muṟaiyāṉ ellām āṟṟuvippa ~um āṟṟāḷ āyniṉṟatalaimakaḷai ivvāṟṟāṉ ē āṟṟuvittu+ kāṇpaṉ eṉa+ karuti,//


{{iṟai: Page 197}}


// namperumāṭṭi piṟanta kulam mēṉāḷtoṭṭum oḻukka+citaiviṉṟi viḻuppamuṭaittāy ōṅki vārāniṉṟatu* oruperuṅkulam aṉṟu* ē, a+ kulattai nī aḻittal takkatō!kāṇum kaṟpu* um aṉṟu* ē peṇṭirkku aṇikalam āvaṉaeṉpataṉāl, i+ kulattiṉavar kaṟpu* eṉappaṭṭa ciṟaiaḻiyāmai kāttukkoṇṭoḻukiṉār, ataṉai nī aḻikkiṉṟāyākaliṉ niṉkaṇ+ periyatōr paḻi ~ākkukiṉṟāy' eṉṟum,`namperumāṉ um tamatu āṇmaittaṉmai kāṭṭippirintār, nī~um avar karutiyatu muṭittu varum^ tuṇai ~umkaṟpukkāttirukka vēṇṭum' eṉṟum, `cāṉṟōrmakaḷir eṉpārciṟiyaraṉṟi+ periyarākalvēṇṭum; attaṉmai ~eṉpatutaṅkulanōkki+ tam kaṟpukkāttu oḻukiṉ, ataṉiṉ mikkatu*illai' eṉṟum ivvakai āṟṟuvittal, ciṟaippuṟam^ kuṟittal'eṉpatu; ataṟku+ ceyyuḷ:

((ciṟaippuṟam^ kuṟittal))

Pāṇṭik Kōvai: PK313

{{C URAI}} ivvakai colli āṟṟuvittal ē, `ciṟaippuṟaṅkuṟittal'eṉṟavāṟu.

{S IA_55}

ciṟaippuṟam kuṟiyā tōṉṟal um uḷa ~ē
avaṉ+ puṇarvu* aṟiyum kuṟippiṉ āṉa.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, talaimakaṉ pirintavaḻi+talaimakaḷ āṟṟāḷ āyiṉaviṭattu+ talaimakaṉatu varavucolli āṟṟuvikka eṉpatu uṇarttutal nutaliṟṟu.

itaṉ poruḷ: ciṟaippuṟam kuṟiyā tōṉṟal um uḷa ~ēeṉpatu -- mēl tōḻi kaṟpu* eṉappaṭṭa ciṟaiyai aḻikkiṉṟāyeṉṟu* aṉṟu* ē āṟṟuvittatu, avvāṟaṉṟi varuvaṉa ~um uḷaeṉṟavāṟu; avaṉ puṇarvu aṟiyum kuṟippiṉ āṉa eṉpatu --talaimakaṉ viṉaimuṟṟi ~āṉum poruṇmuṟṟi ~āṉum varum^kuṟippiṉkaṇ eṉṟavāṟu.


{{iṟai: Page 198}}


aḵtu* āmāṟu, mēl avvakaiyāṟ pirivu* eṭuttukkoṇṭuāṟṟuvittār, āṟṟal kaṇṭu pirintavaḻi+ tōḻi talaimakaḷaiāṟṟuvittukkoṇṭu iruntāḷ aṉṟu* ē; iruntaviṭattu+talaimakaṉ um tāṉ eṭuttukkoṇṭa viṉai muṭittāṉ aṉṟu* ē;muṭittavaḻiyāṉ+ kuṟittakālam vantatu eṉṟu, maṟuttum^cārntāṉ aṉṟu* ē; cārnta iṭattu+ caṅkam paṭakam vantuicaittaṉa. icaippa+, tōḻi talaimakaṉatu varavu*uṇarntu, `emperumāṭṭi, nī iṟantupaṭuvāṉ pukkāyāl,kaṇṭāy aṉṟu* ē, uḷḷārāl eytappaṭāta poruḷ illai, nīāṟṟiyuḷḷāy ākiṉṟu* ē iṉṟu* um emperumāṉai vaḻipaṭuvāyāyiṉāy āyiṟṟu' eṉa ivvāṟu collutal, `ciṟaippuṟam^kuṟiyā tōṉṟal um uḷa ~ē' eṉpatu.

caṅka paṭakam icaippa+ caṅkiṉai vāḻtti+colliyataṟku+ ceyyuḷ:

((caṅkiṉai vāḻttal))

Pāṇṭik Kōvai: PK314

{{C CITA}}
`puri vaḷai vāl% kōṭu puttēḷōṭu* otti
tiru ~amar mārpaṉ um ēntiṉaṉ tammuṉ
uruvam puraiyum niṉ kēḻ'.

{{C URAI}} eṉpatūum^ koḷka.

{S IA_56}

tiṇai ~ē kaikōḷ kūṟṟu* ē kēṭpōr
iṭaṉ ē kālam eccam meyppāṭu
payaṉ ē kōḷ eṉṟāṅku* a+ pattu* ē
akaṉ aintiṇai ~um uraittal āṟu* ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, mēṟ kaḷavum kaṟpumuṇarttiṉār, iṉi avviraṇṭumpaṟṟi varukiṉṟa pāṭṭiṉai i+kūṟappaṭṭa pattu* ilakkaṇattāṉ um uraikka eṉpatuuṇarttutal nutaliṟṟu.


{{iṟai: Page 199}}


itaṉ poruḷ: tiṇai ~eṉpatu palporuḷ oru collāy+kiṭantatu: nilattiṉai ~um tiṇai ~eṉpa, kulattiṉai ~umtiṇai ~eṉpa, oḻukkattiṉai ~um tiṇai ~eṉpa; āka ~ē,ākupeyarāl, avarāl oḻukalāṟu nikaḻnta iṭattai ~um tiṇaieṉṟār; avai, kuṟiñci pālai mullai marutam neytal eṉaaintuvakaippaṭum.

avai aṟiyumiṭattu, mutal karu uripporuḷpaṟṟiaṟiyappaṭum eṉṟavāṟu. av= ilakkaṇam ellām mēl,

`aṉpiṉ aim^ tiṇai'
(([iṟaiyaṉār -- 1]))

eṉṟataṉvaḻi ~ē uṇartti+ pōntām. avai tiṇai~eṉappaṭuvaṉa.

akappāṭṭiṉ oru pāṭṭu+ kēṭṭaviṭattu iv= aintiṇaiyuḷḷumiṉṉatoṉṟupaṟṟi vantatu* eṉṟu colluvatu.

iṉi+ kaikōḷ eṉpatu, kaḷavu kaṟpu eṉṟavāṟu; itu kaḷavupaṟṟi vantatu, itu kaṟpu+ paṟṟi vantatu eṉa aṟivatu.

iṉi+, kūṟṟu eṉpatu, kūṟutaṟku uriyārai aṟintu, avaruḷiṉṉār kūṟiṉār ippāṭṭu eṉpatu aṟivatu; a+ kūṟutaṟkuuriyārai+ cempūṭcēyār kūṟṟiyaluḷḷum, tolkāppiyaṉārporuṭpāluḷḷum kaṇṭukoḷka.

`pārppāṉ pāṅkaṉ tōḻi cevili
cīrttaku ciṟappiṟ kiḻavaṉ kiḻattiyōṭu
aḷaviyal marapiṉ aṟu vakaiyōrum
kaḷaviṉiṟ kiḷavikku* uriyar eṉpa'.
(([ceyyuḷiyal-181]))

`pāṇaṉ kūttaṉ viṟali parattai
yāṇam^ cāṉṟa aṟivar kaṇṭōr
pēṇutaku ciṟappiṟ pārppāṉ mutalā
muṉṉuṟa+ kiḷanta kiḷaviyoṭu tokaii+
toṉṉeṟi marapiṟ kaṟpiṟ kuriyar'. (([ceyyuḷiyal --182]))

eṉṟu ōtiṉār tolkāppiyaṉār eṉa+ koḷka.

iccollappaṭṭāruḷ iṉṉār kūṟṟu eṉṟaṟivatu.

iṉi+, kēṭpōr eṉpatu, iṉṉār kūṟa iṉṉār kēṭṭāreṉṟaṟivatu; tōḻi kūṟa+ talaimakaḷ kēṭṭāḷ, talaimakaḷkūṟa+ tōḻi kēṭṭāḷ, tōḻi kūṟa+ talaimakaṉ //


{{iṟai: Page 200}}


// kēṭṭāṉ, talaimakaṉ kūṟa+ tōḻi kēṭṭāḷ eṉṟu ivvakaiaṟintu uraippatu.

iṭam eṉpatu, avvāṟu oruvar kūṟa oruvar kēṭkumiṭameṉṟaṟivatu; avai, taṉmai muṉṉilai paṭarkkai eṉpaṉa.avaṟṟuḷ, yāṉ eṉpatu taṉmai, nī ~eṉpatu muṉṉilai, avaṉeṉpatu paṭarkkai. avaṟṟuḷ iṉṉatupaṟṟi vantatu* eṉṟuaṟivatu.

kālam eṉpatu, iṟantakālam nikaḻkālam etirkālam eṉamūṉṟuvakaippaṭum; avaṟṟuḷ, uṇṭāṉ eṉpatu iṟantakālam,uṇṇāniṉṟāṉ eṉpatu nikaḻkālam, uṇpāṉ eṉpatu etirkālam.ivaṟṟuḷ iṉṉatupaṟṟi vantatu* eṉṟu aṟivatu.

eccam eṉpatu oḻivu, aḵtu iraṇṭu vakaippaṭum. colleccamum kuṟippeccam um eṉa. avaiyāmāṟu muṉṉar+ collutum.

meyppāṭu eṉpatu eṭṭuvakaippaṭum: avai-nakai, aḻukai,iḷivaral, maruṭkai, uvakai, accam, perumitam, vekuḷieṉa ivai; avaṟṟuḷ iṉṉatōr meyppāṭu vantatu* eṉṟuaṟivatu.

payaṉ eṉpatu, itu colla iṉṉatu payakkum eṉṟuaṟivatu. kōḷ eṉpatu, oru pāṭṭiṉakattu+ poruḷkoṇṭu niṟkum nilai;aḵtu aintuvakaippaṭum -- viṟpūṭṭu, vitalai yāppu,pācinīkku, koṇṭukūṭṭu, oruciṟainilai eṉṟavaṟṟuḷ iṉṉatōrporuḷkoṇṭu niṉṟatu ippāṭṭu eṉṟu aṟivatu. avaṟṟuḷ,

viṟpūṭṭu+ poruḷkōḷ varumāṟu:

Pāṇṭik Kōvai: PK 315

{{C URAI}} iṉi, vitalaiyāppu varumāṟu:

Pāṇṭik Kōvai: PK 316


{{iṟai: Page 201}}


{{C URAI}} pācinīkkam varumāṟu:

Pāṇṭik Kōvai: PK 317

{{C URAI}} koṇṭukūṭṭu+ poruḷkōḷ varumāṟu:

Pāṇṭik Kōvai: PK 318

{{C URAI}} oruciṟainilai varumāṟu:

Pāṇṭik Kōvai: PK 319

{{C URAI}} viṟpūṭṭu eṉpatu, talai ~um kaṭai ~um poruḷkoḷvatu;

vitalaiyāppu eṉpatu, talai ~um iṭai ~um kaṭai ~umporuḷkoḷvatu;

pācinīkkam eṉpatu, coṟṟōṟum aṭitōṟum poruḷēṟṟuniṟpatu;

koṇṭukūṭṭu eṉpatu, coṟkaḷai+ koṇṭukūṭṭi+poruḷkoḷḷumāṟu aṟintukoḷvatu;

oruciṟainilai ~eṉpatu, oru pāṭṭiṉakattu+ collappaṭṭaporuḷ oruvaḻi niṟpatu.

āṅkappattu* ē eṉpatu -- āṅku eṉpatu acaiccol; pattueṉpatu tokai; ē eṉpatu īṟṟacai ēkāram;

akaṉ aim^ tiṇai ~um uraittal āṟu* ē eṉpatu -- akaṉaim^ tiṇai ~um aṟintu uraikka akappāṭṭiṉai vallōrcollumiṭattu eṉṟavāṟu.

Pāṇṭik Kōvai: PK 320

{{C URAI}} ippāṭṭiṟku+


{{iṟai: Page 202}}


tiṇai -- kuṟiñci; kaikōḷ -- kaḷavu; kūṟṟu -- tōḻikūṟṟu;kēṭṭāṉ -- talaimakaṉ; iṭam -- muṉṉilai; kālam --etirkālam, vantu oḻukāniṉṟāṉukku uraittamaiyāṉnikaḻkālam āka ~um koḷka;

eccam -- nī ~eṉpatu eñciṟṟu;

meyppāṭu -- accam, iv= oḻukkam piṟar aṟiyiṉ iṟantupaṭumeṉṉum nilaiyiṉaḷ āyiṉamaiyiṉ;

payaṉ -- varaivu kaṭātal; poruḷkōḷ -- taḷitaru taṇ cilampā takkatu* aṉṟu ivaḷnaiya ivvāṟu oḻukuvatu eṉa+ koṇṭamaiyiṉ, vitalaiyāppu.

Pāṇṭik Kōvai: PK 321

{{C URAI}} ippāṭṭukku+ tiṇai -- marutam; kaikōḷ -- kaṟpu; kūṟṟu -- talaimakaṉkūṟṟu, talaimakaṉ parattaiyai+ kōla+ ciṟappu+ ceytāṉeṉṟu vēṟupaṭal uṟṟa talaimakaḷ kuṟippu* aṟintutalaimakaṉ colliyatu;

kēṭṭāḷ -- talaimakaḷ;

iṭam -- muṉṉilai;

kālam -- iṟanta kālam paṟṟivanta nikaḻkālam;

eccam -- eṉṉōṭu eṉpatu eñciṟṟu;

meyppāṭu -- naṭukkam;

payaṉ -- kēṭṭu+ talaimakaḷ ūṭal tīrvāḷ āvatu;

poruḷkōḷ -- vitalai yāppu, `yāṉ koytu aṇintakuraviṉam pōtu* ē iṉṉum kamaḻum eṉ kaittalam' eṉṟumūṉṟu* iṭattu+ poruḷkoṇṭamaiyāṉ eṉpatu.


{{iṟai: Page 203}}


{S IA_57}

avaṟṟuḷ
eccam um kōḷ um iṉmai ~um uriya.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, mēṟkūṟappaṭṭa pattiṉuḷ=um eccam um kōḷ um iṉṟi ~um uriya eṉpatu uṇarttutalnutaliṟṟu.

itaṉ poruḷ: avaṟṟuḷ eṉpatu -- mēṟ kūṟappaṭṭapattiṉuḷ= um eṉṟavāṟu; eccam um kōḷ um iṉmai ~um uriyaeṉpatu -- eccam āṉum kōḷ āṉum av= iraṇṭiṉuḷ= um oṉṟu*oḻintu* um iraṇṭu* um oḻintu* um niṟka ~um peṟumeṉṟavāṟu.

avaṟṟuḷ, eccam iṉṟi vantataṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK322

{{C URAI}} iṉi+, kōḷ iṉṟi vantatu varumāṟu:

Pāṇṭik Kōvai: PK323

{{C URAI}} eṉa+ koḷka.

{S IA_58}

col= ē kuṟippu* ē āy iraṇṭu* eccam.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, mēṟkūṟappaṭṭa eccamiraṇṭu vakaippaṭum eṉpatu uṇarttutal nutaliṟṟu.

itaṉ poruḷ: col= ē kuṟippu* ē āy iraṇṭu eccam eṉpatu-- colleccam um kuṟippeccam um eṉa iraṇṭu eccam āmeṉṟavāṟu.

colleccam eṉṟu collappaṭṭa vāypāṭu* iṉṟi+piṟavāypāṭṭāl tōṉṟiṉum eṉṟavāṟu.

eccam eṉpatu oḻital eṉṟavāṟu.


{{iṟai: Page 204}}


colleccattiṟku+ ceyyuḷ:

Pāṇṭik Kōvai: PK324

{{C URAI}} iṉi+, kuṟippeccam vanta ceyyuḷ:

Pāṇṭik Kōvai: PK325

{{C URAI}} eṉa ~um^ koḷka.

{S IA_59}

muṟpaṭa+ kiḷanta poruṭpaṭaikku* ellām
eccam āki varumvaḻi aṟintu
kiḷanta alla vēṟupiṟa tōṉṟiṉum
kiḷantavaṟṟu* iyalāṉ uṇarntaṉar koḷal ē.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟu* ō eṉiṉ, i+ nūluḷ eṭuttōttu* ē,ilēcu* ē eṉṟu ivaṟṟāṉ muṭiyātu niṉṟaṉa ~ellām itupuṟaṉaṭai ~āka+ tanturaikka eṉpatu uṇarttutalnutaliṟṟu.

itaṉ poruḷ: muṟpaṭakkiḷanta poruḷ+ paṭaikku ellāmeṉpatu -- muṉṉāl uraikkappaṭṭa cūttirattu+ poruṭku*ellām eṉṟavāṟu; eccam āki varum vaḻi aṟintu eṉpatu --oḻivuṭapavarūum iṭam ārāyntu eṉṟavāṟu; kiḷanta allavēṟu piṟa tōṉṟiṉum eṉpatu -- collappaṭṭa vāypāṭiṉṟi+piṟavāypāṭu tōṉṟiṉum eṉṟavāṟu; kiḷantavaṟṟu iyalāṉuṇarntaṉar koḷal ē eṉpatu -- a+ collappaṭṭa pattuilakkaṇattāṉ ē uṇarntu uraikkappaṭum eṉṟavāṟu.

itu kaḷaviṭattu* oḻintatu, kaṟpiṭattu* oḻintatu eṉṟuaṟintu eṉṟavāṟu.

talai+ cūttirattuḷ, `aṉpiṉaintiṇai' eṉṟatu* allatuaṉpu uṇarttumāṟu āṇṭu uṇarttiyatu* illai, itu ~ēōttāka+ tantu uṇarntu ataṉ vikaṟpam ellām^ koḷka.


{{iṟai: Page 205}}


aṉpiṉāṉāya aintiṇaikkuriya iṟaiccipporuḷ uṇarttiyatu*illai; avai,

`teyvam uṇāvu* ē mā maram puḷ+ paṟai
ceyti yāḻiṉ pakutiyoṭu tokaii'
(([akattiṇaiyiyal-20]))

aivakai nilattiṉ ōtappaṭṭa iṭam um kālam um teyvam umuṇavu* um mā ~um maram um puḷ= um paṟai ~um ceykai ~umyāḻ um āṭūu+ peyar um makaṭūu+ peyar um avvavanilattukku makkaḷ um pū ~um nīr um irutu ~um eṉṟu* i+toṭakkattaṉa ~um, aintiṇaikku* uriyaṉa uripporuḷ um,avaṟṟiṉ nimittam um, aintiṇaikku* uriya vikaṟpam umavai ellām itu ~ē ōttu* āka+ tanturaikka.

iṉi, eṇvakai maṇattiṉ vikaṟpam um itu ~ē ōttu* āka+tanturaikka.

iṉi+, kantaruva vaḻakkiṉ vikaṟpam um itu ~ē ōttāka+tanturaikka.

iyaṟkai+ puṇarcci+ kaṇ= um viḷaiyāṭṭu* okkal vēṟiṭampaṭara iruvar um tammuḷ talaippeyyumāṟu, puṇarumiṭattu+ taṉmai ~um, atu kaṉmēṟ potumpupaṭṭu+ kōṭṭuppū~um koṭippū ~um nirantu, nīrttuṟaimēl+ cittirappaṭāmvirittāl ē pōṉṟu, vaṇṭu* um tumpi ~um varikkaṭai+piracam um yāḻ um kuḻal um muraṉṟu, kaṭaṟṟirai ~umkāṉiyāṟu* um muḻavu* um tuṭi ~um pāṭu* iyampa, iravōraṉṉa koḻu niḻaṟṟu* āy, nilavōr aṉṉa veṇmaṇal oḻuki,akattār puṟattārai+ kāṇṭal eḷitu* āy+, puṟattārakattārai+ kāṇṭal aritu* āy, vāṉōr um viḻaivai+tavirttōr um virumpum poḻiluḷ, iyaṟkai+ puṇarcciyatuiṟutikkaṇ, talaimakaḷai āṟṟuvittu+ piriyum pirivum itu~ē ōttu* āka+ tanturaikka.

iṉi+, pāṅkaṟkūṭṭattukkaṇ talaimakaṉatu vēṟupāṭukaṇṭu pāṅkaṉ viṉāva+ talaimakaṉ colliṉavum, avai kēṭṭapāṅkaṉ kaḻaṟiṉavum, pāṅkaṟku etirmaṟaiyāka+ colliṉavum,etirppaṭṭa talaimakaṉatu āṟṟāmai kaṇṭu pāṅkaṉtalaimakaṟku+ kavaṉṟaṉavum, kavaṉṟapāṅkaṉ niṉṉāṟkāṇappaṭṭa uru evviṭattu ettaṉmaittu eṉṉumāṟum,talaimakaṉ iṉṉaviṭattu ittaṉmaittu eṉṉāṟ kāṇappaṭṭa urueṉṉumāṟum, atu kēṭṭa pāṅkaṉ avviṭattu etirṉōkki+cellumāṟum, avviṭam pukku+ pāṅkaṉ talaimakaḷai+ //


{{iṟai: Page 206}}


// kaṇṭu niṉṟu colliṉavum, pāṅkaṉ mīṇṭuvantu iṭamkāṭṭiṉavum itu ~ē ōttāka+ tanturaikka.

`av= iyalpu* allatu' (([iṟaiyaṉār -- 4]))

eṉṉum^ cūttirattu vikaṟpam itu ~ē ōttāka+ tanturaikka.

talaimakaṉ tōḻiyai irantu kuṟaiyuṟumāṟum,

kuṟaiyuṟāniṉṟavaḻi+ tōḻi kaiyuṟai maṟukkumāṟum,

matiyuṭampaṭukkumāṟum,

paṭuttavaḻi iruvarkuṟippumpaṟṟi+ kūṭṭamuṇmaiuṇarumāṟum,

uṇarntāḷ atu neñciṟku+ collumāṟum,

piṉṉai+ tōḻi talaimakaṉatu āṟṟāmaikku+ kuṟai nērumāṟum,

nērntāḷ talaimakaḷai+ kuṟainayappu+ kūṟumāṟum,

tamar iṟceṟittavaḻi+ talaimakaḷatu kaṟpaḻivu nōkkiaṟattoṭu niṟkumāṟum,

kuṟaiyuṟāniṉṟa talaimakaṉai+ talaimakaḷatu arumaiperumai kūṟi+ tōḻi cēṭpaṭukkumāṟum,

tōḻi aṟattoṭu niṟkum vikaṟpam um,

iravukkuṟi vikaṟpam um,

pakaṟkuṟikkaṇ tōḻi ~um talaimakaṉum collum vikaṟpam um,

iravukkuṟiyiṭattu vā eṉṟu collum vikaṟpam um,

iravukkuṟi nikaḻum iṭam iṉṉa iṭam eṉṟu collumvikaṟpam um;

iravukkuṟikkaṇ ampal um alarum āmuṟai iraṇṭumkaḷavāmāṟum,

veḷippaṭṭapiṉṟai nikaḻum^ collum,

puṇarntuṭaṉ pōkkum,

uṭaṉpōkkiṉkaṇ tōḻi ~um talaimakaṉum collum vikaṟpamum,

iṭaiccūram^ celavu* aḻuṅkumāṟum,

aṟattoṭunilai māṭcimai+ paṭātaviṭattu+ tōḻitalaimakaḷai+ kaiyaṭai tantāḷ oḻiyumāṟum,


{{iṟai: Page 207}}


talaimakaṉ ēṉṟukoṇṭu pōmāṟum,

avarkaḷai iṭaiccurattu+ kaṇṭār collum vāypāṭum,

cevili piṉcellumāṟum,

piṉcella iṭaiccurattu+ kaṇṭār collum muṟaimai ~um,

kaṇṭār iṭaiccurattu+ talaimakaḷatu nilaimaiyuraittumīṭkumāṟum,

talaimakaṉ makiḻcciyāmāṟum,

talaimakaṉ poruḷ mutalāyiṉavaṟṟiṟku varaiviṭai vaittu+pirintavaḻi, talaimakaḷai+ tōḻi āṟṟuvikkumiṭattu+talaimakaḷ tōḻikku+ colluvaṉavum,

varaivoṭu pukkavaḻi+ tantai ~um taṉṉaiyaṉmār ummaṟukkumāṟum,

avvaḻi naṟṟāy aṟattoṭu niṟkumāṟum,

kaṟpukkālattu+ talaimakaṉ talaimakaḷai+ piriyum pirivu*eṉṟu collappaṭṭa pirivu* um,

pirintaviṭattu+ talaimakaḷ āṟṟāḷ āka+ tōḻi vaṟpuṟuttaṉa~um,

paruvaṅkāṭṭiṉavum,

talaimakaṉ viṉaimuṟṟuvittu vantavāṟum,

aḵtu* uṇarnta tōḻi colliṉavum,

talaimakaṉ viṉaimuṟṟiṉāṉ tērppākaṟku+ colliṉavum,mukilukku+ colliṉavum,

talaimakaṉ talaimakaḷuṭaṉiruntu tōḻi kēṭpa+colliṉavum,

maṟṟum, parattaiyiṟ piriviṉkaṇ tuṉi ~um pulaviyūṭalum avaṟṟatu vikaṟpam um,

parattaiyiṟ pirinta talaimakaṟku+ talaimakaḷvāyiṉmaṟuttaṉavum,

vāyilvēṇṭi+ pāṇaṉ muntuṟuttaṉavum,

viruntu muntuṟuttaṉavum,

vāyil peṟṟu+ pukkaṉa ~um, maṟṟum piṟa ~um ellām itu~ē ōttu* āka+ tanturaikka.


{{iṟai: Page 208}}


{S IA_60}

kaḷavu kaṟpu* eṉa+ kaṇṇiya īṇṭaiyōr
uḷanikaḻ aṉpiṉ uyarcci mēṉa.

{{C URAI}} eṉpatu eṉ ^nutaliṟṟō eṉiṉ, mēlvakutta kaḷavukaṟpukaṭku+ piṟitum āvatu* ōr puṟaṉaṭai uṇarttutalnutaliṟṟu.

itaṉ poruḷ: kaḷavu kaṟpu eṉa+ kaṇṇiya eṉpatu --kaḷavu* eṉṟu* um kaṟpu* eṉṟu* um pulavōrālvakutturaikkappaṭṭa oḻukkaṅkaḷ eṉṟavāṟu; īṇṭaiyōreṉpatu -- iv= ulakattiṟ piṟantāṉum cañcarittāṉumporuntuvōratu eṉṟavāṟu; uḷam nikaḻ aṉpiṉ uyarcci mēṉaeṉpatu -- uyarkula+ talaivaṉ talaivi ~eṉṟu iṉṉōratuuḷattiṉkaṇ nikaḻkiṉṟa aṉpiṉatu uyarviṉkaṇṇa ~āmeṉṟavāṟu.

tēvarkku* um nākarkku* um iv= oḻukkam avar ulakattilillai eṉpār, `īṇṭaiyōr' eṉṟār. eṉa ~ē, aṉṉōrkku aḵtuōrōr kālattu iv= ulakattu nikaḻum eṉṟār āyiṟṟu: aḵtuiv= ulakil um iyaṟkaiyāṉ nilaipeṟātu pulavarāṉ, `illatuiṉiyatu nallatu' eṉa nāṭṭappaṭṭatōr oḻukkam eṉpār,`kaṇṇiya' eṉṟār.

iṉi, iraṭṭuṟamoḻitalāṉ, `īṇṭaiyōr' eṉpataiorupeyarāka+ koḷḷātu; `īṇṭai ōr' eṉa+ koṇṭu,

`tāṉ ē ~avaḷ ē tamiyar'
(([iṟaiyaṉār -- 2]))

eṉṟataṉāl, tāṉ ē avaḷ, avaḷ ē tāṉ eṉa iyaṉṟaīruṭaliṉ ōruyirpōlvār uḷattu eṉṟu koḷḷiṉum amaiyum.`aṉpiṉ uyarcci' eṉa ~ē, aḵtu* illāviṭattu iv=oḻukkaṅkaḷ naṭaipeṟā eṉpatūum, ataṉāṉ ē aḵtu uyarntōrmāṭṭatu eṉpatūum, avaruḷḷum aracarkku* ē ciṟantatueṉpatūum peṟṟām. aṟṟu* āyiṉ, `uyarntōr mēṉa' eṉa+ pāṭamōtal ākātu* ō eṉiṉ,

`aṭiyōr pāṅkiṉum viṉaivala pāṅkiṉum
kaṭivarai ~ilapuṟattu* eṉmaṉār pulavar'.
(([akat. -- 23]))

eṉa maṟṟai varuṇattōrkku* um^ ciṟupāṉmai aḵtuuriyatu eṉṟu taḻīikkōṭal karutappaṭṭatu eṉka.

((kaṟpiyal muṟṟum))

((kaḷaviyal eṉṟa iṟaiyaṉār akapporuḷ mūlam umurai ~um muṟṟiṟṟu.))