paṭappai (19 occ.)
- AN_18-13 ulamaral varuttam uṟutum em paṭappai
- AN_68-1 aṉṉāy vāḻi vēṇṭu aṉṉai nam paṭappai
- AN_68-4 kēṭṭi ō vāḻi vēṇṭu aṉṉai nam paṭappai
- AN_120-14 peṇṇai ōṅkiya veḷ maṇal paṭappai
- AN_158-7 alaiyal vāḻi vēṇṭu aṉṉai nam paṭappai
- AN_272-10 tuṟu kal naṇṇiya kaṟi ivar paṭappai
- AN_326-10 kaḻai aḷantu aṟiyā kāviri paṭappai
- AN_376-3 mali puṉal poruta marutu ōṅku paṭappai
- AN_385-4 kāviri paṭappai uṟantai aṉṉa
- AN_100-18 kaitai am paṭappai em aḻuṅkal ūr ē
- AN_96-8 kaḻaṉi am paṭappai kāñci ūra
- AN_146-4 paṭappai naṇṇi paḻaṉattu alkum
- AN_180-13 paṭappai niṉṟa muṭa tāḷ puṉṉai
- AN_54-14 paṇṇaṉ ciṟukuṭi paṭappai nuṇ ilai
- AN_205-12 kāviri paṭappai paṭṭiṉattu aṉṉa
- AN_284-10 mullai paṭappai pulvāy keṇṭum
- AN_256-15 karumpu amal paṭappai perum peyar kaḷḷūr
- AN_227-20 irum kaḻi paṭappai maruṅkūr paṭṭiṉattu
- AN_204-12 kāy nel paṭappai vāṇaṉ ciṟukuṭi
paṭappaiyoṭu (1 occ.)
- AN_41-5 kuṭumi kaṭṭiya paṭappaiyoṭu miḷira
paṭar (30 occ.)
- AN_40-7 aḻitaka vanta koṇṭaloṭu kaḻi paṭar
- AN_255-8 kaḻiyāmai ē aḻi paṭar akala
- AN_278-12 muṉi paṭar akala mūḻkuvam kol ō
- AN_102-14 uyaṅku paṭar akalam muyaṅki tōḷ maṇantu
- AN_313-6 iravu um ellai um paṭar aṭa varunti
- AN_344-12 payappuṟu paṭar aṭa varuntiya
- AN_328-9 ilaṅku vaḷai nekiḻa parantu paṭar alaippa yām
- AN_285-2 aḻi paṭar uḻakkum avala neñcattu
- AN_173-5 mai īr ōti arum paṭar uḻattal
- AN_234-16 kaḻi paṭar uḻanta paṉi vār uṇ kaṇ
- AN_279-9 kaṭaṟu uḻantu ivaṇam āka paṭar uḻantu
- AN_250-10 arum paṭar evvamoṭu perum tōḷ cāay
- AN_48-13 yātu ō maṟṟu am mā tiṟam paṭar eṉa
- AN_39-14 kaḷ paṭar ōti niṉ paṭarntu uḷḷi
- AN_297-2 āṉā nōyoṭu aḻi paṭar kalaṅki
- AN_299-16 kāl nilai cellātu kaḻi paṭar kalaṅki
- AN_131-8 naṭai melintu oḻinta cēṇ paṭar kaṉṟiṉ
- AN_395-11 mēy piṇai payirum melintu aḻi paṭar kural
- AN_378-15 kuṭa kaṭal cērum paṭar kūr mālai um
- AN_251-4 nām paṭar kūrum arum tuyar kēṭpiṉ
- AN_303-14 paṭar koḷ mālai paṭartantāṅku
- AN_72-21 āṉā arum paṭar ceyta
- AN_258-15 āṉā arum paṭar talaittantōy ē
- AN_152-1 neñcu naṭuṅku arum paṭar tīra vantu
- AN_73-10 iruvēm nam paṭar tīra varuvatu
- AN_202-15 ār añar arum paṭar nīntuvōr ē
- AN_189-11 paṭar mali evvamoṭu mātiram tuḻaii
- AN_398-2 paṭar mali varuttamoṭu pala pulantu acaii
- AN_189-5 viḻavu paṭar maḷḷariṉ muḻavu eṭuttu uyari
- AN_301-2 paṭar mika pirintōr uḷḷupu niṉaital
paṭara (4 occ.)
- AN_71-4 cuṉai pū nīttu ciṉai pū paṭara
- AN_79-14 koṭu vil eyiṉar kōḷ curam paṭara
- AN_198-8 vaṇṭu vaḻi paṭara taṇ malar vēyntu
- AN_297-8 peyar payam paṭara tōṉṟu kuyil eḻuttu
paṭarum (4 occ.)
- AN_24-8 maṅkul mā maḻai teṉ pulam paṭarum
- AN_28-7 pariyal nāyoṭu pal malai paṭarum
- AN_390-2 atar paṭu pūḻiya cēṇ pulam paṭarum
- AN_54-12 maṉai maṉai paṭarum naṉai naku mālai
paṭarōṭu (1 occ.)
- AN_71-7 aiyaṟivu akaṟṟum kaiyaṟu paṭarōṭu
paṭarkuvar (1 occ.)
- AN_75-9 kal neṟi paṭarkuvar āyiṉ nal nutal
paṭarkuvaḷ (1 occ.)
- AN_153-3 pantu vaḻi paṭarkuvaḷ āyiṉum nontu naṉi
paṭartantāṅku (1 occ.)
- AN_303-14 paṭar koḷ mālai paṭartantāṅku
paṭartantōḷ (1 occ.)
- AN_7-13 i curam paṭartantōḷ ē āyiṭai
paṭartara (1 occ.)
- AN_397-8 taṇinta paruvam cellāṉ paṭartara
paṭartarum (1 occ.)
- AN_210-6 nirai timil maruṅkil paṭartarum tuṟaivaṉ
paṭartaliṉ (1 occ.)
- AN_171-11 eruttattu irīi iṭam toṟum paṭartaliṉ
paṭarnta (3 occ.)
- AN_68-13 paṭarnta uḷḷam paḻutu aṉṟu āka
- AN_15-17 iṉ tuṇai paṭarnta koḷkaiyoṭu orāṅku
- AN_393-2 vēṟu pulam paṭarnta viṉai taral uḷḷattu
paṭarntatu (1 occ.)
- AN_86-25 neñcam paṭarntatu eñcātu urai eṉa
paṭarntāṅku (1 occ.)
- AN_309-11 tiruntu kaḻal cē aṭi nacaii paṭarntāṅku
paṭarntu (7 occ.)
- AN_39-1 oḻittatu paḻitta neñcamoṭu vaḻi paṭarntu
- AN_79-2 kaṉai poṟi piṟappa nūṟi viṉai paṭarntu
- AN_292-7 ilaṅku vaḷai nekiḻnta cellal pulam paṭarntu
- AN_38-4 kaṇai valam terintu tuṇai paṭarntu uḷḷi
- AN_39-14 kaḷ paṭar ōti niṉ paṭarntu uḷḷi
- AN_4-17 āy toṭi arivai niṉ māṇ nalam paṭarntu ē
- AN_169-8 curam pala kaṭanta nam vayiṉ paṭarntu naṉi
paṭarntōr (1 occ.)
- AN_61-3 tāḷ valam paṭuppa cēṇ pulam paṭarntōr
paṭal (1 occ.)
- AN_95-15 aṉṉai muṉṉar yām eṉ itaṉ paṭal ē
paṭalai (1 occ.)
- AN_87-3 paṭalai pantar pul vēy kurampai
paṭāa (5 occ.)
- AN_218-9 paṭāa ākum em kaṇ eṉa nī um
- AN_391-10 paṭāa ākum em kaṇ ē kaṭāa
- AN_339-10 oru talai paṭāa uṟavi pōṉṟaṉam
- AN_125-7 paṭāa paim kaṇ pā aṭi kaya vāy
- AN_102-8 paṭāa paim kaṇ pāṭu peṟṟu oyyeṉa
paṭāar (5 occ.)
- AN_68-20 akal vāy pāntaḷ paṭāar
- AN_178-7 yāṟu cērntaṉṉa ūṟu nīr paṭāar
- AN_288-11 aru varai iḻitarum veruvaru paṭāar
- AN_84-7 ayir kaṇ paṭāar tuñcu puṟam putaiya
- AN_309-16 taṇ perum paṭāar verūum
paṭāal (1 occ.)
- AN_7-3 alamaral āyamoṭu yāṅkaṇ um paṭāal
paṭi (6 occ.)
- AN_392-12 kaṇa maḻai poḻinta kāṉ paṭi iravil
- AN_44-17 poṅkaṭi paṭi kayam maṇṭiya pacu miḷai
- AN_59-9 paṭi ñimiṟu kaṭiyum kaḷiṟu ē tōḻi
- AN_212-9 iṉam paṭi nīriṉ kalaṅkiya poḻutil
- AN_119-18 paṭi muḻam ūṉṟiya neṭu nal yāṉai
- AN_8-11 piṭi paṭi muṟukkiya peru mara pūcal
paṭimam (1 occ.)
- AN_149-12 arum camam kaṭantu paṭimam vavviya
paṭiyōr (1 occ.)
- AN_22-5 paṭiyōr tēytta pal pukaḻ taṭa kai
paṭiva (1 occ.)
- AN_287-2 paṭiva neñcamoṭu pakal tuṇai āka
paṭivattu (1 occ.)
- AN_123-2 āṭā paṭivattu āṉṟōr pōla
paṭivam (1 occ.)
- AN_262-8 ciṉattiṉ koṇṭa paṭivam māṟāḷ
paṭiṉum (1 occ.)
- AN_9-15 ñāyiṟu paṭiṉum ūr cēyttu eṉātu
paṭīiya (1 occ.)
- AN_43-4 kai māy nīttam kaḷiṟṟoṭu paṭīiya
paṭīiyar (3 occ.)
- AN_195-17 āṉātu tuyarum em kaṇ iṉitu paṭīiyar
- AN_145-14 kaṭu navai paṭīiyar mātō kaḷi mayil
- AN_257-4 emmoṭu ōr āṟu paṭīiyar yāḻa niṉ
paṭu (107 occ.)
- AN_2-3 cāral palaviṉ cuḷaiyoṭu ūḻ paṭu
- AN_222-11 paṭu kaṭal pukka pāṭal cāl ciṟappiṉ
- AN_148-3 vaṇṭu paṭu kaṭāattu uyar maruppu yāṉai
- AN_8-10 paṭu kaṭum kaḷiṟṟiṉ varuttam coliya
- AN_191-3 vaṇ tōṭṭu toṭutta vaṇṭu paṭu kaṇṇi
- AN_368-15 vaṇṭu paṭu kaṇṇiyar makiḻum cīṟūr
- AN_38-1 viri iṇar vēṅkai vaṇṭu paṭu kaṇṇiyaṉ
- AN_113-20 aṟu tuṟai ayir maṇal paṭu karai pōki
- AN_147-8 neṟi paṭu kavalai nirampā nīḷ iṭai
- AN_247-10 ūṟu paṭu kavalaiya āṟu pala nīnti
- AN_231-6 paṭu kaḷattu uyartta mayir talai patukkai
- AN_208-13 paṭu kaḷam kāṇṭal cellāṉ ciṉam ciṟantu
- AN_308-10 ciṟu tiṉai paṭu kiḷi emmoṭu ōppi
- AN_32-5 ciṟu tiṉai paṭu kiḷi kaṭīiyar pal māṇ
- AN_128-13 iṭṭu arum kaṇṇa paṭu kuḻi iyaviṉ
- AN_393-14 kaḷi paṭu kuḻici kal aṭuppu ēṟṟi
- AN_94-7 aitu paṭu koḷḷi aṅkai kāya
- AN_199-21 valam paṭu koṟṟam tanta vāy vāḷ
- AN_236-6 paṉi paṭu cāy puṟam parippa kaḻaṉi
- AN_94-1 tēm paṭu cimaya pāṅkar pampiya
- AN_329-14 paṉi paṭu cimaiya pal malai iṟantu ē
- AN_205-16 nīṭu amai nivanta niḻal paṭu cilampil
- AN_12-12 maḻai paṭu cilampil kaḻai paṭa peyarum
- AN_101-7 tī paṭu ciṟu kōl villoṭu paṟṟi
- AN_170-9 kaitai am paṭu ciṉai evvamoṭu acāam
- AN_210-12 kaitai am paṭu ciṉai kaṭum tēr vilaṅka
- AN_11-9 paṭu ciṉai tāḻnta payil iṇar ekkar
- AN_288-3 cāral vēṅkai paṭu ciṉai putu pū
- AN_48-23 pakal māy anti paṭu cuṭar amaiyattu
- AN_213-12 pal katir vāṅkiya paṭu cuṭar amaiyattu
- AN_239-8 puḷḷi toyyil poṟi paṭu cuṇaṅkiṉ
- AN_214-11 paṭu cuval koṇṭa paku vāy teḷ maṇi
- AN_302-5 pal itaḻ nīlam paṭu cuṉai kuṟṟum
- AN_119-16 maṟa puli uḻanta vaci paṭu ceṉṉi
- AN_211-7 paṉi paṭu cōlai vēṅkaṭattu umpar
- AN_39-7 paṭu ñemal putaiya potti neṭu nilai
- AN_89-11 mai paṭu tiṇ tōḷ malira vāṭṭi
- AN_270-5 cē iṟā tuḻanta nurai pitir paṭu tirai
- AN_200-8 pommal paṭu tirai kammeṉa uṭaitarum
- AN_16-4 nāvoṭu navilā nakai paṭu tīm col
- AN_59-1 taṇ kayattu amaṉṟa vaṇṭu paṭu tuṇai malar
- AN_330-17 nivantu paṭu tōṟṟamoṭu ikantu māyum ē
- AN_205-1 uyir kalantu oṉṟiya toṉṟu paṭu naṭpiṉ
- AN_262-16 vaṇṭu paṭu naṟaviṉ vaṇ makiḻ pēkaṉ
- AN_144-9 paṉi paṭu naṟum tār kuḻaiya nammoṭu
- AN_295-3 eṉṟūḻ nīṭiya vēy paṭu naṉam talai
- AN_307-9 iyaṅkunar cekukkum ey paṭu naṉam talai
- AN_319-5 paṭu piṇam kavarum pāḻ paṭu naṉam talai
- AN_25-7 paṭu nā viḷi yāṉaṭu niṉṟu alkal um
- AN_168-4 pal āṉ kuṉṟil paṭu niḻal cērnta
- AN_139-9 taṇ naṟum paṭu nīr mānti patavu aruntu
- AN_77-13 pul arai itti pukar paṭu nīḻal
- AN_277-10 pottu uṭai maratta pukar paṭu nīḻal
- AN_227-10 ce nila paṭu nīṟu āṭi ceru malaintu
- AN_335-1 iruḷ paṭu neñcattu iṭumpai tīrkkum
- AN_339-8 kavai paṭu neñcam kaṇ kaṇ akaiya
- AN_398-19 poṉ paṭu neṭu varai puraiyum entai
- AN_167-9 koṭu vil āṭavar paṭu pakai verīi
- AN_262-1 mutai paṭu pacum kāṭṭu aril pavar mayakki
- AN_244-1 pacai paṭu paccai ney tōyttaṉṉa
- AN_101-17 paṉi paṭu pal malai iṟantōrkku
- AN_101-3 toṉṟu paṭu paḻamoḻi iṉṟu poyttaṉṟu kol
- AN_39-16 parantu paṭu pāyal navvi paṭṭeṉa
- AN_327-16 paim niṇam kavarum paṭu piṇa kavalai
- AN_215-13 paṭu piṇa paim talai toṭuvaṉa kuḻīi
- AN_319-5 paṭu piṇam kavarum pāḻ paṭu naṉam talai
- AN_313-14 vaci paṭu puṇṇiṉ kuruti mānti
- AN_89-14 paṭu pulā kamaḻum ñāṭpil tuṭi ikuttu
- AN_20-2 koḻu mīṉ uṇaṅkal paṭu puḷ ōppi
- AN_80-6 pal mīṉ uṇaṅkal paṭu puḷ ōpputum
- AN_204-11 pal malar poykai paṭu puḷ ōppum
- AN_239-6 viḷi paṭu pūcal ve curattu iraṭṭum
- AN_211-10 piṭi paṭu pūcaliṉ eytātu oḻiya
- AN_390-2 atar paṭu pūḻiya cēṇ pulam paṭarum
- AN_310-15 iḷai paṭu pēṭai iriya kuraittu eḻuntu
- AN_136-7 paṭu maṇa muḻavoṭu parūu paṇai imiḻa
- AN_79-6 paṭu maṇi āyam nīrkku nimirntu cellum
- AN_329-5 paṭu maṇi iyampa pakal iyaintu umaṇar
- AN_321-7 paṭu maṇi iṉa nirai uṇīiya kōvalar
- AN_54-9 paṭu maṇi miṭaṟṟa paya nirai āyam
- AN_17-17 arum cura kavalaiya atar paṭu maruṅkiṉ
- AN_173-18 poṉ paṭu maruṅkiṉ malai iṟantōr ē
- AN_399-18 vāy paṭu maruṅkiṉ malai iṟantōr ē
- AN_389-23 paṭu maḻai urumiṉ muḻaṅkum
- AN_154-1 paṭu maḻai poḻinta payam miku puṟaviṉ
- AN_92-2 paṭu maḻai poḻinta pāṉāḷ kaṅkul
- AN_108-8 paṭu maḻai poḻinta pāṉāḷ kaṅkul
- AN_17-22 mai paṭu mā malai vilaṅkiya curaṉ ē
- AN_153-19 mai paṭu mā malai vilaṅkiya curaṉ ē
- AN_187-24 mai paṭu mā malai vilaṅkiya curaṉ ē
- AN_218-14 nuṇṇitiṉ kūṭṭiya paṭu māṇ āram
- AN_67-16 nilam paṭu miṉmiṉi pōla pala uṭaṉ
- AN_175-5 pāṟu kiḷai payirntu paṭu muṭai kavarum
- AN_247-11 paṭu muṭai nacaiiya paṟai neṭum kaḻuttiṉ
- AN_161-5 paṭu muṭai nacaiiya vāḻkkai ce cevi
- AN_316-3 īrm taṇ erumai cuval paṭu mutu pōttu
- AN_127-3 valam paṭu muraciṉ cēralātaṉ
- AN_217-17 pāḻ paṭu mēṉi nōkki nōy pora
- AN_324-7 tuḷi paṭu mokkuḷ tuḷḷuvaṉa cāla
- AN_36-5 aril paṭu vaḷḷai āy koṭi mayakki
- AN_192-10 mai paṭu viṭar akam tuḻaii oyyeṉa
- AN_75-14 ceṉṟu paṭu viṟal kaviṉ uḷḷi eṉṟum
- AN_267-11 vetir paṭu veṇṇel ve aṟai tāay
- AN_297-13 eḻuti aṉṉa koṭi paṭu verukiṉ
- AN_213-21 valam paṭu veṉṟi vāy vāḷ cōḻar
- AN_389-22 valam paṭu veṉṟiyoṭu cilampu akam cilampa
- AN_252-1 iṭampaṭupu aṟiyā valam paṭu vēṭṭattu
paṭukuva (1 occ.)
- AN_11-15 paḻi tīr kaṇ um paṭukuva maṉ ē
paṭukkum (3 occ.)
- AN_75-7 toṉṟu iyal ciṟukuṭi maṉṟu niḻal paṭukkum
- AN_343-8 āṟu cel vampalar vēṟu payam paṭukkum
- AN_178-13 kaṇ iṉitu paṭukkum nal malai nāṭaṉoṭu
paṭukkuvaḷ (1 occ.)
- AN_60-15 arum kaṭi paṭukkuvaḷ aṟaṉ il yāy ē
paṭutal (2 occ.)
- AN_345-2 taṇ patam paṭutal celka eṉa pal māṇ
- AN_26-16 tīm pāl paṭutal tām añciṉar ē āyiṭai
paṭutoṟum (2 occ.)
- AN_9-19 pāṅkar palli paṭutoṟum paravi
- AN_289-15 paku vāy palli paṭutoṟum paravi
paṭutta (3 occ.)
- AN_58-4 vari ataḷ paṭutta cēkkai teri iḻai
- AN_397-11 pōḻ puṇ paṭutta pori arai ōmai
- AN_216-2 tāṉ puṉal aṭai karai paṭutta varāal
paṭuttal (1 occ.)
- AN_292-4 maṟi kolai paṭuttal vēṇṭi veṟi puri
paṭuttaṉam (1 occ.)
- AN_280-10 paṭuttaṉam paṇintaṉam aṭuttaṉam iruppiṉ
paṭuttaṉeṉ (1 occ.)
- AN_66-19 paṭuttaṉeṉ ākutal nāṇi iṭittu ivaṉ
paṭuttaṉai (1 occ.)
- AN_212-12 eṉṉai iṉṉal paṭuttaṉai miṉṉu vacipu
paṭuttu (1 occ.)
- AN_309-3 ampu cēṇ paṭuttu vaṉpulattu uytteṉa
paṭupu (1 occ.)
- AN_131-3 vaṇṭu paṭupu iruḷiya tāḻ irum kūntal
paṭuppa (1 occ.)
- AN_61-3 tāḷ valam paṭuppa cēṇ pulam paṭarntōr
paṭuval (1 occ.)
- AN_370-7 arum kaṭi paṭuval um eṉṟi maṟṟu nī
paṭuvil (2 occ.)
- AN_79-3 kalluṟuttu iyaṟṟiya val uvar paṭuvil
- AN_371-7 neytal am paṭuvil cil nīr uṇṇātu
paṭūum (2 occ.)
- AN_5-11 utirvaṉa paṭūum katir teṟu kavāaṉ
- AN_351-16 uḷḷutoṟu paṭūum palli
paṭai (22 occ.)
- AN_55-9 kaṇpaṭai peṟēṉ kaṉava oḷ paṭai
- AN_124-9 miṉṉu nimirntaṉṉa poṉ iyal puṉai paṭai
- AN_289-12 mai aṟa virinta paṭai amai cēkkai
- AN_207-4 paṭai amaittu eḻunta perum cey āṭavar
- AN_337-8 paṭai uṭai kaiyar varu toṭar nōkki
- AN_400-11 pūm poṟi pal paṭai olippa pūṭṭi
- AN_116-16 kaṭal maruḷ perum paṭai kalaṅka tākki
- AN_114-16 polam paṭai kali mā pūṇṭa tēr ē
- AN_113-19 eṟi paṭai kaḻīiya cē ari cil nīr
- AN_309-10 perum paṭai kutirai nal pōr vāṉavaṉ
- AN_233-6 maṟa paṭai kutirai māṟā maintiṉ
- AN_174-2 oru paṭai koṇṭu varu paṭai peyarkkum
- AN_343-14 peyar paṭai koḷḷārkku uyavu tuṇai āki
- AN_248-8 maṭai celal muṉpiṉ taṉ paṭai cela cellātu
- AN_278-2 paṇai keḻu vēntar pal paṭai tāṉai
- AN_212-15 paṭai nilā ilaṅkum kaṭal maruḷ tāṉai
- AN_305-5 pal paṭai nivanta vaṟumai il cēkkai
- AN_205-9 vaḷam keḻu kōcar viḷaṅku paṭai nūṟi
- AN_345-5 pal paṭai puravi eytiya tol icai
- AN_174-2 oru paṭai koṇṭu varu paṭai peyarkkum
- AN_35-4 nuḻai nuti neṭu vēl kuṟum paṭai maḻavar
- AN_129-12 koḻuppu ā tiṉṟa kūrm paṭai maḻavar
paṭaiyiṉ (1 occ.)
- AN_336-22 āriyar paṭaiyiṉ uṭaika eṉ
paṭṭa (6 occ.)
- AN_211-12 neṭum cēṇ nāṭṭil talai tār paṭṭa
- AN_108-6 kār katam paṭṭa kaṇ akal vicumpiṉ
- AN_52-11 iru pāl paṭṭa cūḻcci oru pāl
- AN_241-10 tāam paṭṭa taṉi mutir perum kalai
- AN_373-2 maṉai pāḻ paṭṭa marai cēr maṉṟattu
- AN_196-2 nāḷ tuṟai paṭṭa mōṭṭu iru varāal
paṭṭattu (1 occ.)
- AN_107-13 uku maṇ ūṟu añcum oru kāl paṭṭattu
paṭṭaṉa (1 occ.)
- AN_23-9 taṇ aṟal paruki tāḻntu paṭṭaṉa ē
paṭṭaṉam (1 occ.)
- AN_216-7 paṭṭaṉam āyiṉ iṉi evaṉ ākiyar
paṭṭaṉṟu (1 occ.)
- AN_201-10 alar um maṉṟu paṭṭaṉṟu ē aṉṉai um
paṭṭaṉṉa (3 occ.)
- AN_217-2 eḵku uṟu pañci tuy paṭṭaṉṉa
- AN_136-16 maḻai paṭṭaṉṉa maṇal mali pantar
- AN_267-9 mai paṭṭaṉṉa mā muka mucu iṉam
paṭṭiṉattu (2 occ.)
- AN_227-20 irum kaḻi paṭappai maruṅkūr paṭṭiṉattu
- AN_205-12 kāviri paṭappai paṭṭiṉattu aṉṉa
paṭṭu (5 occ.)
- AN_261-13 kaḷiṟu aṭṭu kuḻumum ōcai um kaḷi paṭṭu
- AN_236-11 aṇi kiḷar cāntiṉ am paṭṭu imaippa
- AN_128-8 iṟumpu paṭṭu iruḷiya iṭṭu arum cilampil
- AN_96-18 alar ākiṉṟatu palar vāy paṭṭu ē
- AN_368-19 alar ākiṉṟu atu palar vāy paṭṭu ē
paṭṭeṉa (7 occ.)
- AN_39-13 ñāṉṟu tōṉṟu avir cuṭar māṉṟu āl paṭṭeṉa
- AN_39-16 parantu paṭu pāyal navvi paṭṭeṉa
- AN_44-11 paruntu paṭa paṇṇi paḻaiyaṉ paṭṭeṉa
- AN_109-9 curam keḻu kavalai kōḷ pāl paṭṭeṉa
- AN_148-8 neṭum tēr ñimiliyoṭu porutu kaḷam paṭṭeṉa
- AN_165-1 kayam talai maṭa piṭi payampil paṭṭeṉa
- AN_290-4 nuṇ ñāṇ a valai cēval paṭṭeṉa
paṇ (4 occ.)
- AN_346-13 paṇ amai nal yāḻ pāṇaṉoṭu vici piṇi
- AN_234-8 kaṇ nōkku oḻikkum paṇ amai neṭum tēr
- AN_347-5 paṇ amai muraciṉ kaṇ atirntaṉṉa
- AN_340-3 mālai māl koḷa nōkki paṇ āyntu
paṇi (4 occ.)
- AN_127-7 paṇi tiṟai tanta pāṭu cāl nal kalam
- AN_310-4 pal nāḷ vantu paṇi moḻi payiṟṟaliṉ
- AN_32-4 iraval mākkaḷiṉ paṇi moḻi payiṟṟi
- AN_220-2 tēroṭu maṟuki um paṇi moḻi payiṟṟi um
paṇitta (1 occ.)
- AN_325-8 aḷḷaṉai paṇitta atiyaṉ piṉṟai
paṇintaṉam (1 occ.)
- AN_280-10 paṭuttaṉam paṇintaṉam aṭuttaṉam iruppiṉ
paṇintu (1 occ.)
- AN_330-3 iṉpuṟa puṇarntu um iḷi vara paṇintu um
paṇiyāmaiyiṉ (1 occ.)
- AN_251-11 paṇiyāmaiyiṉ pakai talaivanta
paṇilam (1 occ.)
- AN_350-12 oli talai paṇilam ārppa kalleṉa
paṇai (53 occ.)
- AN_255-9 varuvar maṉ āl tōḻi taṇ paṇai
- AN_124-14 anti kōvalar am paṇai imiḻ icai
- AN_136-7 paṭu maṇa muḻavoṭu parūu paṇai imiḻa
- AN_220-19 yāṇar taṇ paṇai uṟum eṉa kāṉal
- AN_171-3 paṇai eḻil aḻiya vāṭum nāḷ um
- AN_44-4 oṉṟu eṉa aṟaintaṉa paṇai ē niṉ tēr
- AN_178-15 paṇai kaviṉ aḻiyātu tuṇai puṇarntu eṉṟum
- AN_278-2 paṇai keḻu vēntar pal paṭai tāṉai
- AN_181-24 paṇai takai taṭaiiya kāṇpu iṉ mel tōḷ
- AN_373-3 paṇai tāḷ yāṉai parūu puṟam uriñci
- AN_372-7 irum paṇai toṭutta palar āṭu ūcal
- AN_2-11 veṟutta ēer vēy purai paṇai tōḷ
- AN_21-4 tāḻ mel kūntal taṭa mel paṇai tōḷ
- AN_33-15 nuṇaṅku amai puraiyum vaṇaṅku iṟai paṇai tōḷ
- AN_62-3 ākattu arumpiya mulaiyaḷ paṇai tōḷ
- AN_65-17 āṟu kaṭi koḷḷum arum curam paṇai tōḷ
- AN_114-14 ari matar maḻai kaṇ amai purai paṇai tōḷ
- AN_213-16 vēy oḻukku aṉṉa cāy iṟai paṇai tōḷ
- AN_220-20 āyam āynta cāy iṟai paṇai tōḷ
- AN_242-14 nekiḻnta muṉkai nēr iṟai paṇai tōḷ
- AN_253-21 uḷḷupa tilla tām ē paṇai tōḷ
- AN_271-15 kaṇ iṭai puraiyum neṭu mel paṇai tōḷ
- AN_285-12 āṭu cevi nōkkum attam paṇai tōḷ
- AN_295-5 vēṅkai veṉṟa veruvaru paṇai tōḷ
- AN_343-1 vāṅku amai puraiyum vīṅku iṟai paṇai tōḷ
- AN_185-2 nal eḻil paṇai tōḷ irum kaviṉ aḻiya
- AN_92-6 neṭu mel paṇai tōḷ ivaḷ um yāṉ um
- AN_210-7 pāṉāḷ iravil nam paṇai tōḷ uḷḷi
- AN_6-3 iḻai aṇi paṇai tōḷ aiyai tantai
- AN_32-18 cāy iṟai paṇai tōḷ kiḻamai taṉakku ē
- AN_129-15 tiruntu iḻai paṇai tōḷ tēṉ nāṟu katuppiṉ
- AN_366-13 nalampeṟu paṇai tōḷ nal nutal arivaiyoṭu
- AN_1-8 vēy maruḷ paṇai tōḷ nekiḻa cēy nāṭṭu
- AN_59-16 vīṅku iṟai paṇai tōḷ nekiḻa cēy nāṭṭu
- AN_47-18 vēy purai paṇai tōḷ pāyum
- AN_110-10 taṭa mel paṇai tōḷ maṭa nallīr ē
- AN_324-2 taṭa mel paṇai tōḷ maṭa moḻi arivai
- AN_89-22 neṭu mel paṇai tōḷ māayōḷ ē
- AN_245-8 vari kiḷar paṇai tōḷ vayiṟu aṇi titalai
- AN_357-11 tiruntu iḻai paṇai tōḷ varunta nīṭi
- AN_393-8 vari aṇi paṇai tōḷ vār cevi taṉṉaiyar
- AN_257-11 mel iṟai paṇai tōḷ viḷaṅka vīci
- AN_291-25 mel iṟai paṇai tōḷ viḷaṅkum māṇ kaviṉ ē
- AN_254-12 paṇai nilai muṉaiiya viṉai navil puravi
- AN_173-13 niṉṟu tiṉa viḷinta am paṇai neṭu vēy
- AN_223-11 am paṇai neṭum tōḷ taṅki tumpi
- AN_91-14 paci eṉa aṟiyā paṇai payil irukkai
- AN_251-8 tol mūtu ālattu arum paṇai potiyil
- AN_269-23 yāṇar taṇ paṇai pōtu vāy aviḻnta
- AN_238-5 paṇai maruḷ eruttiṉ pal vari irum pōttu
- AN_84-2 paṇai muḻaṅku eḻili pauvam vāṅki
- AN_132-6 am paṇai mel tōḷ āy itaḻ maḻai kaṇ
- AN_368-14 am paṇai viḷainta tēm kaḷ tēṟal
paṇaitta (1 occ.)
- AN_206-3 nakuvara paṇaitta tiri maruppu erumai
paṇṭattu (1 occ.)
- AN_343-13 puṟam niṟai paṇṭattu poṟai acāa kaḷainta
paṇṭam (1 occ.)
- AN_181-23 paṇṭam nāṟum vaṇṭu aṭar aimpāl
paṇṭai (2 occ.)
- AN_391-7 poti māṇ mucci kāṇtoṟum paṇṭai
- AN_186-10 oḷ toṭi makaḷir paṇṭai yāḻ pāṭa
paṇṭaiyiṉ (2 occ.)
- AN_98-13 paṇṭaiyiṉ ciṟakka eṉ makaṭku eṉa paraii
- AN_98-24 paṇṭaiyiṉ ciṟavātu āyiṉ i maṟai
paṇṇaṉ (2 occ.)
- AN_177-16 kaḻal kāl paṇṇaṉ kāviri vaṭa vayiṉ
- AN_54-14 paṇṇaṉ ciṟukuṭi paṭappai nuṇ ilai
paṇṇi (3 occ.)
- AN_45-10 tol nilai muḻumutal tumiya paṇṇi
- AN_13-11 paṇṇi taiiya payam keḻu vēḷviyiṉ
- AN_44-11 paruntu paṭa paṇṇi paḻaiyaṉ paṭṭeṉa
paṇṇiya (1 occ.)
- AN_145-12 tol nilai muḻu mutal tumiya paṇṇiya
paṇṇiṉ (1 occ.)
- AN_352-15 eṇṇu muṟai niṟutta paṇṇiṉ uḷ um
paṇṇai (1 occ.)
- AN_393-9 paṇṇai veḷ paḻattu arici ēyppa
paṇpiṉ (5 occ.)
- AN_15-6 vaṟum kai vampalar tāṅkum paṇpiṉ
- AN_102-18 oruṅku vantu uvakkum paṇpiṉ
- AN_336-7 nuṇ ceyal am kuṭam irīi paṇpiṉ
- AN_200-6 tam pati maṟakkum paṇpiṉ em pati
- AN_392-20 uritu al paṇpiṉ piriyunaṉ āyiṉ
paṇpiṉāṉ (1 occ.)
- AN_178-22 piṉ peritu aḷikkum taṉ paṇpiṉāṉ ē
paṇpu (11 occ.)
- AN_359-3 karantaṉam uṟaiyum nam paṇpu aṟiyār
- AN_293-11 paṇpu il kōvalar tāy pirittu yātta
- AN_58-11 taṇ varal acaiiya paṇpu il vāṭai
- AN_235-15 paṉi kaṭi koṇṭa paṇpu il vāṭai
- AN_245-6 cel cāttu eṟiyum paṇpu il vāḻkkai
- AN_44-19 paṇpu uṭai ākattu iṉ tuyil peṟa ē
- AN_392-4 paṇpu uṭai yākkai citaivu naṉku aṟīi
- AN_171-4 niṉaival mātu avar paṇpu eṉṟu ōvātu
- AN_242-7 paṇpu tara vantamai aṟiyāḷ nuṇ kēḻ
- AN_372-5 arum kala veṟukkaiyiṉ ariyōḷ paṇpu niṉaintu
- AN_101-18 muṉitaku paṇpu yām ceytaṉṟu ō ilam ē
pata (5 occ.)
- AN_244-6 vaṇṭu iṉam tavirkkum taṇ pata kālai
- AN_74-6 paim koṭi mullai mel pata putu vī
- AN_64-4 taḷavu piṇi aviḻnta taṇ pata peru vaḻi
- AN_154-10 kāṭu kaviṉ peṟṟa taṇ pata peru vaḻi
- AN_97-17 aṟciram nīṅkiya arum pata vēṉil
patam (11 occ.)
- AN_301-4 nalkunar oḻitta kūli cil patam
- AN_249-7 ēṟu muntuṟuttu cāl patam kuvaii
- AN_376-6 taṇ patam koṇṭu tavirnta iṉ icai
- AN_316-13 ceyyōḷ nīṅka cil patam koḻittu
- AN_367-7 miku patam niṟainta toku kūṭṭu oru ciṟai
- AN_162-7 arum kaṭi kāvalar ikaḻ patam nōkki
- AN_345-2 taṇ patam paṭutal celka eṉa pal māṇ
- AN_73-13 maṭi patam pārkkum vayamāṉ tuppiṉ
- AN_58-12 patam peṟukallātu iṭam pārttu nīṭi
- AN_371-6 mēy patam maṟutta ciṟumaiyoṭu nōy kūrntu
- AN_49-14 alku patam mikutta kaṭi uṭai viyal nakar
pataviṉ (2 occ.)
- AN_34-5 ceṟi ilai pataviṉ ce kōl mel kural
- AN_23-7 pataviṉ pāvai muṉaii matavu naṭai
patavu (3 occ.)
- AN_139-9 taṇ naṟum paṭu nīr mānti patavu aruntu
- AN_341-7 patavu mēyal aruntu tuḷaṅku imil nal ēṟu
- AN_14-9 patavu mēyal aruntu matavu naṭai nal āṉ
pataṉ (3 occ.)
- AN_79-1 tōḷ pataṉ amaitta karum kai āṭavar
- AN_37-9 puḷi pataṉ amaitta putu kuṭa malir niṟai
- AN_2-14 arum kaṭi kāvalar cōr pataṉ oṟṟi
pati (9 occ.)
- AN_200-6 tam pati maṟakkum paṇpiṉ em pati
- AN_7-4 mūppu uṭai mutu pati tākku aṇaṅku uṭaiya
- AN_269-13 iḷaiyar pati peyarum arum curam iṟantōr
- AN_77-6 kuṭi pati peyarnta cuṭṭu uṭai mutu pāḻ
- AN_179-14 pati peyarntu uṟaital ollum ō numakku ē
- AN_390-3 tatar kōl umaṇar pati pōku neṭu neṟi
- AN_200-6 tam pati maṟakkum paṇpiṉ em pati
- AN_299-3 pati maṟantu uṟaital valliṉam āyiṉum
- AN_279-3 oru pati vāḻtal āṟṟupa tilla
patitta (1 occ.)
- AN_253-24 māka vicumpiṉ tilakamoṭu patitta
patittaṉṉa (1 occ.)
- AN_51-5 ūṉ patittaṉṉa veruvaru ce cevi
patiṉoru (1 occ.)
- AN_246-12 patiṉoru vēḷiroṭu vēntar cāya
patukku (1 occ.)
- AN_289-2 uyar patukku ivarnta tatar koṭi atiral
patukkai (7 occ.)
- AN_91-10 iralai cēkkum paral uyar patukkai
- AN_109-8 eṇṇu varampu aṟiyā uval iṭu patukkai
- AN_215-11 āḷ aḻittu uyartta añcuvaru patukkai
- AN_231-6 paṭu kaḷattu uyartta mayir talai patukkai
- AN_67-14 uval iṭu patukkai āḷ uku paṟantalai
- AN_35-7 val āṇ patukkai kaṭavuḷ pēṇmār
- AN_157-5 vil iṭa vīḻntōr patukkai kōṅkiṉ
patukkaittu (1 occ.)
- AN_151-11 patukkaittu āya cetukkai nīḻal
pattal (1 occ.)
- AN_155-9 koṭu vāy pattal vārntu uku ciṟu kuḻi
pantar (8 occ.)
- AN_98-15 āṭu aṇi ayarnta akal perum pantar
- AN_136-16 maḻai paṭṭaṉṉa maṇal mali pantar
- AN_353-17 viruntu oḻivu aṟiyā perum taṇ pantar
- AN_394-8 iṭu muḷ vēli muṭa kāl pantar
- AN_89-21 iṭu maṇal pantar uḷ iyalum
- AN_86-3 taṇ perum pantar taru maṇal ñemiri
- AN_87-3 paṭalai pantar pul vēy kurampai
- AN_275-3 pantar vayalai pantu eṟintu āṭi
pantu (6 occ.)
- AN_49-1 kiḷi um pantu um kaḻaṅku um veyyōḷ
- AN_275-3 pantar vayalai pantu eṟintu āṭi
- AN_17-1 vaḷam keḻu tiru nakar pantu ciṟitu eṟiyiṉum
- AN_219-2 ōrai āyamoṭu pantu ciṟitu eṟiyiṉum
- AN_105-9 pantu puṭaippu aṉṉa pāṇi pal aṭi
- AN_153-3 pantu vaḻi paṭarkuvaḷ āyiṉum nontu naṉi
pampiya (1 occ.)
- AN_94-1 tēm paṭu cimaya pāṅkar pampiya
paya (3 occ.)
- AN_54-9 paṭu maṇi miṭaṟṟa paya nirai āyam
- AN_155-7 paya nirai cērnta pāḻ nāṭṭu āṅkaṇ
- AN_318-7 paḻa viṟal naṉam talai paya malai nāṭa
payanta (8 occ.)
- AN_287-11 olku nilai yāattu ōṅku ciṉai payanta
- AN_66-4 ciṟuvar payanta cemmalōr eṉa
- AN_86-11 putalvaṉ payanta titalai a vayiṟṟu
- AN_5-23 tū nīr payanta tuṇai amai piṇaiyal
- AN_381-19 neṭu nīr payanta nirai itaḻ kuvaḷai
- AN_184-2 putalvaṉ payanta pukaḻ miku ciṟappiṉ
- AN_395-1 taṇ kayam payanta vaṇ kāl kuvaḷai
- AN_27-7 vēṅkaṭam payanta veḷ kōṭṭu yāṉai
payantaṉṟu (1 occ.)
- AN_232-15 paruvam āka payantaṉṟu āl namakku ē
payantu (2 occ.)
- AN_176-19 pul uḷai kuṭumi putalvaṉ payantu
- AN_134-2 kamam cūl mā maḻai kār payantu iṟutteṉa
payappuṟu (1 occ.)
- AN_344-12 payappuṟu paṭar aṭa varuntiya
payam (29 occ.)
- AN_5-15 paral murampu ākiya payam il kāṉam
- AN_164-2 paitu aṟa teṟutaliṉ payam karantu māṟi
- AN_91-4 cūr cuṉai tuḻaii nīr payam kāṇātu
- AN_190-13 eḻil payam kuṉṟiya ciṟai aḻi toḻila
- AN_263-4 payam keṭa tirukiya paitu aṟu kālai
- AN_333-7 vayaṅkātu āyiṉum payam keṭa tūkki
- AN_91-2 vaḷam keḻu mā malai payam keṭa teṟutaliṉ
- AN_98-1 paṉi varai nivanta payam keḻu kavāaṉ
- AN_208-22 pal paḻa palaviṉ payam keḻu kolli
- AN_209-15 ce vēr palaviṉ payam keḻu kolli
- AN_298-1 payam keḻu tiruviṉ pal katir ñāyiṟu
- AN_162-19 kōḷ aṟavu aṟiyā payam keḻu palaviṉ
- AN_399-8 pāṭu iṉ teḷ maṇi payam keḻu peru nirai
- AN_13-11 paṇṇi taiiya payam keḻu vēḷviyiṉ
- AN_126-13 payam keḻu vaippil pal vēl evvi
- AN_346-11 pārval irukkum payam kēḻ ūra
- AN_12-8 viḻu kōḷ palaviṉ paḻu payam koṇmār
- AN_11-6 kayam tukaḷ ākiya payam tapu kāṉam
- AN_333-15 payam taru koḷkaiyiṉ nayam talai tiriyā
- AN_311-8 payam talaippeyarntu mātiram vempa
- AN_309-2 payam nirai taḻīiya kaṭuṅkaṇ maḻavar
- AN_153-11 paitu aṟu cimaiya payam nīṅku ār iṭai
- AN_297-8 peyar payam paṭara tōṉṟu kuyil eḻuttu
- AN_343-8 āṟu cel vampalar vēṟu payam paṭukkum
- AN_70-3 kuṟum kaṇ a valai payam pārāṭṭi
- AN_175-17 maṇ payam pūppa pāay
- AN_234-1 kār payam poḻinta nīr tikaḻ kālai
- AN_154-1 paṭu maḻai poḻinta payam miku puṟaviṉ
- AN_169-1 maram talai karintu nilam payam vāṭa
payampil (1 occ.)
- AN_165-1 kayam talai maṭa piṭi payampil paṭṭeṉa
payampu (1 occ.)
- AN_136-11 paḻam kaṉṟu kaṟitta payampu amal aṟukai
payaṟu (3 occ.)
- AN_262-4 pācu ilai amaṉṟa payaṟu ā pukkeṉa
- AN_339-4 paṟṟu viṭu viraliṉ payaṟu kāy ūḻppa
- AN_37-12 koḷḷoṭu payaṟu pāl viraii veḷḷi
payaṉ (4 occ.)
- AN_71-2 payaṉ iṉmaiyiṉ paṟṟu viṭṭu orūum
- AN_243-15 aṉaittu āl tōḻi nam tol viṉai payaṉ ē
- AN_377-5 pal ūḻ pukku payaṉ nirai kavara
- AN_235-4 payaṉ nilam kuḻaiya vīci peyal muṉintu