AKAM
((Originally extracted from master file ^AKAM.OCP))
((Last updated on 2004 April 2nd))
[AN_314-1]
nīlattu aṉṉa nīr poti karuviṉ
[AN_314-2]
mā vicumpu atira muḻaṅki āliyiṉ
[AN_314-3]
nilam taṇṇeṉṟu kāṉam kuḻaippa
[AN_314-4]
iṉam tēr uḻavar iṉ kural iyampa
[AN_314-5]
maṟi uṭai maṭa piṇai taḻīi puṟaviṉ
[AN_314-6]
tiri maruppu iralai paim payir ukaḷa
[AN_314-7]
ār peyal utaviya kār cey kālai
[AN_314-8]
nūl neṟi nuṇaṅkiya kāl navil puravi
[AN_314-9]
kalleṉa kaṟaṅku maṇi iyampa vallōṉ
[AN_314-10]
vā cela vaṇakkiya tā pari neṭum tēr
[AN_314-11]
īrm puṟavu iyaṅku vaḻi aṟuppa tīm toṭai
[AN_314-12]
paiyuḷ nal yāḻ cevvaḻi piṟappa
[AN_314-13]
i nilai vārār āyiṉ tam nilai
[AN_314-14]
evaṉ kol pāṇa uraitticiṉ ciṟitu eṉa
[AN_314-15]
kaṭavuḷ kaṟpiṉ maṭavōḷ kūṟa
[AN_314-16]
cey viṉai aḻinta maiyal neñciṉ
[AN_314-17]
tuṉi koḷ paruvaral tīra vantōy
[AN_314-18]
iṉitu ceytaṉai āl vāḻka niṉ kaṇṇi
[AN_314-19]
vēli cuṟṟiya vāl vī mullai
[AN_314-20]
perum tār kamaḻum viruntu oli katuppiṉ
[AN_314-21]
iṉ nakai iḷaiyōḷ kavava
[AN_314-22]
maṉṉuka peruma niṉ malarnta mārpu ē