AKAM
((Originally extracted from master file ^AKAM.OCP))
((Last updated on 2004 April 2nd))
[AN_136-1]
maippu aṟa puḻukkiṉ ney kaṉi veḷ cōṟu
[AN_136-2]
varaiyā vaṇmaiyoṭu puraiyōr pēṇi
[AN_136-3]
puḷḷu puṇarntu iṉiya āka teḷ oḷi
[AN_136-4]
am kaṇ iru vicumpu viḷaṅka tiṅkaḷ
[AN_136-5]
cakaṭam maṇṭiya tukaḷ tīr kūṭṭattu
[AN_136-6]
kaṭi nakar puṉaintu kaṭavuḷ pēṇi
[AN_136-7]
paṭu maṇa muḻavoṭu parūu paṇai imiḻa
[AN_136-8]
vatuvai maṇṇiya makaḷir vituppuṟṟu
[AN_136-9]
pū kaṇ um imaiyār nōkkupu maṟaiya
[AN_136-10]
mel pū vākai puṉ puṟa kavaṭṭu ilai
[AN_136-11]
paḻam kaṉṟu kaṟitta payampu amal aṟukai
[AN_136-12]
taḻaṅku kural vāṉiṉ talaippeyaṟku īṉṟa
[AN_136-13]
maṇṇu maṇi aṉṉa mā itaḻ pāvai
[AN_136-14]
taṇ naṟu mukaiyoṭu veḷ nūl cūṭṭi
[AN_136-15]
tū uṭai polintu mēvara tuvaṉṟi
[AN_136-16]
maḻai paṭṭaṉṉa maṇal mali pantar
[AN_136-17]
iḻai aṇi ciṟappiṉ peyar viyarppu āṟṟi
[AN_136-18]
tamar namakku ītta talai nāḷ iraviṉ
[AN_136-19]
uvar nīṅku kaṟpiṉ em uyir uṭampaṭuvi
[AN_136-20]
muruṅkā kaliṅkam muḻuvatu um vaḷai_i
[AN_136-21]
perum puḻukkuṟṟa niṉ piṟai nutal poṟi viyar
[AN_136-22]
uṟu vaḷi āṟṟa ciṟu varai tiṟa eṉa
[AN_136-23]
ārva neñcamoṭu pōrvai vavvaliṉ
[AN_136-24]
uṟai kaḻi vāḷiṉ uruvu peyarntu imaippa
[AN_136-25]
maṟai tiṟaṉ aṟiyāḷ āki oyyeṉa
[AN_136-26]
nāṇiṉaḷ iṟaiñciyōḷ ē pēṇi
[AN_136-27]
parūu pakai āmpal kurūu toṭai nīvi
[AN_136-28]
curumpu imir āy malar vēynta
[AN_136-29]
irum pal kūntal iruḷ maṟai oḷittu ē