AKAM
((Originally extracted from master file ^AKAM.OCP))
((Last updated on 2004 April 2nd))
[AN_72-1]
iruḷ kiḻippatu pōl miṉṉi vāṉam
[AN_72-2]
tuḷi talaikkoṇṭa naḷi peyal naṭunāḷ
[AN_72-3]
miṉmiṉi moytta muravu vāy puṟṟam
[AN_72-4]
poṉ eṟi pitiriṉ cuṭara vāṅki
[AN_72-5]
kurumpi keṇṭum perum kai ēṟṟai
[AN_72-6]
irumpu cey kol eṉa tōṉṟum āṅkaṇ
[AN_72-7]
āṟu ē aru marapiṉa ē yāṟu ē
[AN_72-8]
cuṭṭunar paṉikkum cūr uṭai mutalaiya
[AN_72-9]
kaḻai māy nīttam kal porutu iraṅka
[AN_72-10]
añcuvam tamiyam eṉṉātu mañcu cumantu
[AN_72-11]
āṭu kaḻai naralum aṇaṅku uṭai kavā_aṉ
[AN_72-12]
īr uyir piṇaviṉ vayavu paci kaḷai_iya
[AN_72-13]
irum kaḷiṟu aṭṭa perum ciṉa uḻuvai
[AN_72-14]
nāma nallarā katirpaṭa umiḻnta
[AN_72-15]
mēy maṇi viḷakkiṉ pulara īrkkum
[AN_72-16]
vāḷ naṭantaṉṉa vaḻakku arum kavalai
[AN_72-17]
uḷḷunar uṭkum kal aṭar ciṟu neṟi
[AN_72-18]
aruḷ puri neñcamoṭu eḵku tuṇai āka
[AN_72-19]
vantōṉ koṭiyaṉ um allaṉ tanta
[AN_72-20]
nī tavaṟu uṭaiyai um allai niṉ vayiṉ
[AN_72-21]
āṉā arum paṭar ceyta
[AN_72-22]
yāṉ ē tōḻi tavaṟu uṭaiyēṉ ē